You are on page 1of 10

prātarutthāya śirasi śrīguruṃ dhyāyet |

sahasradalapaṅkaje sakalaśītaraśmiprabhaṃ varābhaya


karāmbujaṃ vividhagandhapuṣpāmbaram |
prasannamukhapaṅkajaṃ sakaladevatārupiṇaṃ
smarecchirasi santataṃ tadbhidhānapūrva gurum || 1||

śrī guruṃ paramātmānaṃ vande ravānandavigraham | .


yasya sannidhimātreṇa cidānandāyati vapuḥ || 2||

iti dhyātvā namaskṛtyāvaśyakaṃ kṛtvā yathāvidhi snānaṃ sandhyāṃ kṛtvā


mantrasandhyāṃ samāpya tarpaṇaṃ kuryāt| pitṛtarpaṇapūrvakaṃ gṛhamāgatya
sāmānyāya॑ vidhāya dvārapūjāṃ kuryāt| tadyathā – sūryāya ayaṃ dattvā pūjayet|
huṃ phat iti dvāraṃ prakṣālya ūrdhvaṃ gaṇeśāya namaḥ
vāmadakṣiṇau:
"sahasradalapaṃkajesakalaśītaraśmiprabhaṃ varābhava
karāṃbudhaṃ vividhagandhapuṣpāṃbarāṃ smaret śirasi haṃsagaṃta tadapi
pūrva guruṃ||"

mahālakṣmyai namaḥ| sarasvatyai namaḥ| gaṅgāyai namaḥ| yamunāyai namaḥ|


dhātre namaḥ| vidhātre namaḥ| nandāya namaḥ| sunandāya namaḥ| pracaṇḍāya
namaḥ| caṇḍāya namaḥ | kṣetrapālāya namaḥ| vetālāya namaḥ | agnivetālāya
namaḥ|

āsanamantra:
puṣpaṃ kṛtvā|
anantāsanāya namaḥ| vimalāsanāya namaḥ| padmāsanāya namaḥ|
pṛthvī tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā tvaṃ ca dhāraya māṃ devi
pavitraṃ kuru cāsanam||

apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ|


ye bhūtā vighnakartāraste naśyantu śivājñayā|| iti vighnānutsārya|
aghorāya phaṭ !

bhūta śuddhiṃ:
adya bhūtaśuddhimahaṃ kariṣye iti saṃkalpaḥ|
vāme gurubhyo namaḥ| dakṣiṇe gaṇeśāya namaḥ| agre śivāya namaḥ| pṛṣṭhe
kṣetrapālāya namaḥ| iti namaskāraḥ| praṇaveṇa prāṇāyāmatrayaṃ kṛtvā hūmiti
mūlādhārā kuṇḍalinīmutthāpya suṣumṇā vartmanā hṛdayastha-jīvamādāya
brahmarandhragataṃ vibhāvya haṃsaḥ iti brahmaṇi yojayet|
tataḥ pādādijānvataṃ | pṛthivī| jānvādinābhyantaṃ jalaṃ | nābhyādihṛdāntaṃ
vahi| hṛdādi bhrūmadhyāntaṃ vāyu| bhrūmadhyādi dvādaśāntamākāśaṃ|
pratyeka pravilāpya ākāśamahaṃkāre| ahaṃkāraṃ mahattattve | ahaṃ prakṛtau|
saccidānandarūpe| brahmaṇi vilāpya ātmānaṃ brahmamayaṃ vibhāvya|

ahaṃ devo na cānyo'sti brahmaivāhaṃ na śokabhāk |


saccidānandarūpo'haṃ nityamuktaḥ svabhāvavān|| evaṃ vibhāvya
svaśarīradakṣakukṣau pāpapuruṣaṃ dhyāyet |
brahmahatyā śiraskaṃ ca svarṇasteyaṃ ca bāhukaṃ| surāpānaṃ hṛdāyuktaṃ
gurutalpaṃ kaṭidvayaṃ|| | tatsaṃyogādi pada tvak ca romaṃ
pratyaṅgapātakaṃ| upapātakaromāṇāṃ raktaśmaśru vilocanam|| khaga carma
dharaṃ pāpamaṣṭāparipramāṇakaṃ| adhomukhaṃ kṛṣṇavarṇaṃ dakṣakukṣau
vicintayet||
iti dhyātvā| yaṃ| vāyubījena prāṇāyāmaḥ 32| kumbhaka 16 | recayet 16 |
svaśarīrayutaṃ pāpapuruṣaṃ viśodhya | raṃ| vahibījena dagdhaṃ vibhāvya|
bhasmarūpaṃ dhyātvā| yaṃ vāyubījena prāṇāyāma tena dagdhapāpapuruṣa
bhasma bahiḥ recayet| tataḥ vaṃ amṛtabījena prāṇāyāma tena
lalāṭacandrasutāmṛtadhārayā svaśarīrabhasmaṃ plāvyaṃ| laṃ| bhūbījena
prāṇāyāmaṃ tena śarīraṃ piṇḍībhūtaṃ vibhāvya| haṃ| ākāśabījena prāṇāyāmaḥ
| tena śarīraṃ niṣpādya bhūtānutpādya dvādaśāntaṃ jīvamādāya nirgacchantī
kuṇḍalinī dhyātvā hṛdaye so'haṃ iti jīvaṃ saṃsthāpya mūlādhāragatāṃ kuṇḍalinī
dhyāyet| iti bhūtaśuddhiḥ| tataḥ Om̐ japtvā ||16||
pūrvaṃ dinamaruṇodayamārabhya ucchavāsanirucchvāsarūpeṇa niṣpannaṃ
ajapājapaṃ ādhārādisthagaṇeśādibhya: samarpayiṣye | iti saṃkalpaḥ |
ādhārastha gaṇeśāya ṣaṭśataṃ,
svādhisthānastha brahmaṇe ṣaṭsahasra,
maṇipūrastha viṣṇave ṣaṭsahasraṃ,
anāhatastha rudrāya ṣaṭsahasraṃ,
viśuddhistha jīvātmane sahasraṃ,
ajñāstha paramātmane sahasraṃ
dvādaśāntastha gurave sahasraṃ
ajapā gāyatrī japaṃ nivedayāmi namaḥ |

iti japāsaṃkalpāḥ|

Om̐ sadāśivāya vidmahe tryaṃbakāya dhīmahi tannaḥ śivaḥ pracodayāt|


asya prāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ|
ṛgyajuḥ sāmāni chandāsi prāṇaśaktirdevatā|
ā bījaṃ krom śaktiḥ mama prāṇasthāpane viniyogaḥ |
brahmaviṣṇumaheśvarebhyo namaḥ śirasi|
ṛgyajuḥsāmabhyo namaḥ mukhe|
prāṇaśaktaye namaḥ hṛdi| āṃ namaḥ guhye || krauṃ namaḥ pādayoḥ| tato
vakṣyamāṇa ṣaḍaṅgam|

ḍaṃ. kaṃ. khaṃ gaṃ ghaṃ āṃ


ākāśavāyuvahijalapṛthivyātmane hṛdayāya namaḥ|

aṃ caṃ cham jam jhaṃ


śabda sparśa rūpa rasa gandhātmane śirase svāhā|

ṇaṃ ṭaṃ ṭham ḍam ḍhaṃ


śrotra tvak cakṣu jihvā ghrāṇātmane śikhāyai vaṣaṭ|

naṃ taṃ thaṃ daṃ dhaṃ


vāk pāṇi pāda pāyūpasthātmane kavacāya huṃ|

maṃ paṃ phaṃ baṃ bhaṃ


vaktra pādānagamana visargatandrātmane netratrayāya vauṣaṭ |

śaṃ yaṃ raṃ laṃ vaṃ kṣaṃ saṃ ṣaṃ


manomūrdhāhaṃkāracittātmane karatalapṛṣṭhābhyāṃ namaḥ |
astrāya phaṭ |

āṃ namaḥ nābhyādi pādāntaṃ|


hūṃ namaḥ hṛdādi nābhyantaṃ|
krauṃ namaḥ mastakādi hṛdāntaṃ|
yaṃ tvagātmane namaḥ|
raṃ asṛgātmane namaḥ|
laṃ māṃsātmane namaḥ |
vaṃ vedātmane namaḥ|
śaṃ asthyātmane namaḥ|
ṣaṃ majjātmane namaḥ|
saṃ krodhātmane namaḥ|
haṃ jayātmane namaḥ|
Om̐ vijayātmane namaḥ|
haṃ prāṇātmane namaḥ|
saṃ jīvātmane namaḥ | etāt hṛdi|
raktābdhipotāruṇapadmasaṃsthāṃ, an pāśānkuśābhikṣu śarāsabāṇān|
kha - ca ca nādānagamana visaganiṃdātmane

śūlaṃ kapālaṃ dadhatī karābjai


raktāṃ trinetrāṃ praṇamāmi devīm || iti dhyātvā mānasaiḥ saṃpūjya

hṛdisthaṃ nidhāya japet | ā hī krauṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ oṃ kṣaṃ haṃ
saṃ saḥ kṣī oṃ haṃsaḥ mama prāṇāḥ iha prāṇāḥ punaḥ punaḥ mama jīva iha
sthita punaḥ punaḥ mama sarvendriyāṇi ihaivāgatya sukhaṃ ciraṃ tiṣṭhantu
svāhā ||iti prāṇapratiṣṭhā||

atha mātṛkānyāsamāha| prāṇāyāmatraya kṛtvā| mātṛkāyā brahmā ṛṣiḥ gāyatrī


chandaḥ mātṛkā sarasvatī devatā halo bījāni svarāḥ śaktayaḥ upāsyamānā
bhavānīśaṅkaramantrāṅgatvena nyāse viniyogaḥ|

brahmaṇe namaḥ śirasi| gāyatryai namaḥ mukhe| sarasvatyai namaḥ hṛdi|


halbhyo namaḥ guhye| svarebhyo namaḥ pādayoḥ|
aḥ kaḥ khaḥ gaḥ ghaḥ ṅaḥ āḥ aṅguṣṭhābhyāṃ namaḥ|
i: caḥ cha: jaḥ jhaḥ ñaḥ ī: tarjanībhyāṃ namaḥ|
u: ṭa: ṭha: ḍa: ḍha़: ṇaḥ ūḥ madhyamābhyāṃ namaḥ|
e: taḥ thaḥ daḥ dhaḥ naḥ ai: anāmikābhyāṃ namaḥ|
oḥ pa: phaḥ baḥ bhaḥ maḥ auḥ kaniṣṭhikābhyāṃ namaḥ |
aṃ yaḥ raḥ laḥ vaḥ śaḥ ṣaḥ saḥ haḥ laḥ kṣaḥ aḥ karatalapṛṣṭhābhyāṃ namaḥ |
aḥ kaḥ khaḥ gaḥ ghaḥ ḍa.: āḥ hṛdayāya namaḥ|
i: caḥ cha: jaḥ jhaḥ ñaḥ ī: śirase svāhā|
u: ṭa: ṭha: ḍaḥ ḍhaḥ ṇaḥ u: śikhāyai vaṣaṭ |
e: taḥ thaḥ daḥ dhaḥ naḥ ai kavacāya hūṃ|
oḥ paḥ pha: baḥ bhaḥ maḥ au netratrayāya vauṣaṭ |
aḥ yaḥ ra: laḥ vaḥ śaḥ ṣaḥ saḥ ha: laḥ kṣaḥ aḥ astrāya phaṭ | evaṃ ṣaḍaṅga kṛtvā
dhyāyet||

evaṃ dhyātvā mānasopacāraiḥ sampūjya nyāsaṃ kuryāt| aṃ namaḥ keśānte| āṃ


namaḥ mukhavṛtte| iṃ namaḥ dakṣanetre| īṃ namaḥ vāmanetre| uṃ namaḥ
dakṣakarṇe| ūṃ namaḥ vāmakarṇe| ṛ namaḥ dakṣanāsāpuṭe| ṛ namaḥ
vāmanāsāpuṭe | luṃ namaḥ dakṣakapole| lū namaḥ vāmakapole| e namaḥ
oṣṭhe| aiṃ namaḥ adharoṣṭhe| oṃ nama: urdhvadantapaṃktau| auṃ namaḥ
adhodantapaṃktau| aṃ namaḥ śirasi| aḥ namaḥ jihvāyāṃ | ka kha gaṃ ghaṃ
ḍaṃ dakṣapādasandhiṣu | caṃ chaṃ jhaṃ jaṃ vāmahastasandhiṣu | ṭaṃ ṭhaṃ
ḍaṃ ḍhaṃ ṇaṃ taṃ thaṃ daṃ dhaṃ naṃ vāmapādasandhiṣu | paṃ namaḥ
dakṣapāveṃ| phaṃ namaḥ vāmapāveṃ| baṃ namaḥ pṛṣṭhe| bhaṃ namaḥ
nābhau| ma namaḥ udare| yaṃ namaḥ hṛdaye| raṃ namaḥ vāmāṃse| laṃ
namaḥ kakudi| vaṃ namaḥ dakṣāṃse| śaṃ namaḥ hṛdādi dakṣabhujāntaṃ | ṣaṃ
namaḥ hṛdādi vāmabhujāntaṃ | saṃ | namastadādi dakṣapādāntaṃ | haṃ
namaḥ tadādi vāmapādāntaṃ| laṃ namaḥ tadādi jaṭharāntaṃ | kṣaṃ
namastadādi mukhāntaṃ

sṛṣṭi mātṛkā nyāsa||


śrī kaṇṭhādimātṛkāyā dakṣiṇāmūrti ṛṣiḥ gāyatrī chandaḥ arddhanārīśvaro haro
devatā, halo bījāni svarāḥ śaktayaḥ upāsyamāna aghora mantrāṅgatvena nyāse
viniyogaḥ | dakṣiṇāmūrtaye namaḥ śirasi| gāyatryai namaḥ mukhe|
arddhanārīśvarāya namaḥ hṛdi| halbhyo namaḥ guhye| svarebhyo namaḥ
pādayoḥ|
hasāṃ hṛdayāya namaḥ| hasīṃ śirase svāhā| hasūm śikhāyai vaṣaṭ| hasaiṃ
kavacāya hum| hasauṃ netratrayāya vauṣaṭ | hasaḥ karatalapṛṣṭhābhyāṃ astrāya
phaṭ |

dhyānam :
bandhūkakāñcananibhaṃ rucirākṣamālā
pāśāṃkuśau ca varadaṃ nijabāhudaṇḍaiḥ| bibhrāṇaminduśakalābharaṇaṃ
trinetrama -
āṃbikeśamaniśaṃ vapurāśrayāmaḥ ||

oṃ hasauṃ aṃ śrī kaṇṭheśa pūrṇodarībhyāṃ namaḥ lalāṭe|


om̐ hasauṃ āṃ ananteśa virajābhyāṃ namaḥ mukhe|
om hasauṃ im sūkṣmeśa śālmalībhyāṃ namaḥ dakṣanetre |
om̐ hasauṃ īṃ trimūrtīśalolākṣībhyāṃ namaḥ vāmanetre|
om̐ hasauṃ uṃ amareśa vartulākṣībhyāṃ namaḥ dakṣakarṇe|
om̐ hasauṃ ūṃ adhīśa dīrghaghoṇābhyāṃ namaḥ vāmakarṇe|
om̐ hasauṃ rm bhūbhārabhūteśa dīrghamukhībhyāṃ namaḥ dakṣanāsāpuṭe|
Om̐ haṃsau ṛm atithīśa gomukhībhyāṃ namaḥ vāmanāsāpuṭe |
Om̐ hasāum luṃ sthāṇḍavīśa dīrghajihvābhyāṃ namaḥ dakṣakapole|
Om̐ hasauṃ lūṃ hareśa kuṇḍodarībhyāṃ namaḥ vāmakapole|
Om̐ hasauṃ eṃ jaṇṭhīśa urdhvamukhībhyāṃ namaḥ|
Om̐ hasauṃ aiṃ bhautikeśa vikṛtamukhībhyāṃ namaḥ adharoṣṭhe |
Om̐ hasauṃ oṃ sadyojāteśa jvālāmukhībhyāṃ namaḥ urdhvadantapaṃktau|
Om̐ hasauṃ auṃ anugraheśa ulkāmukhībhyāṃ namaḥ adhodanta paṃktau|
Om̐ hasauṃ aṃ akrūreśa śrīmukhībhyāṃ namaḥ śirasi|
Om̐ hasauṃ aḥ mahāseneśa vidyāmukhībhyāṃ namaḥ jihvāyāṃ ||
Om̐ hasauṃ kaṃ krodhīśa mahākālībhyāṃ namaḥ dakṣabāhumūle|
Om̐ hasauṃ khaṃ caṇḍeśa sarasvatībhyāṃ namaḥ kūpare|
Om̐ hasauṃ gaṃ pañcātakeśasarvasiddhi gaurībhyāṃ namaḥ maṇibandhe|
Om̐ hasauṃ ghaṃ śivottameśa trilokavidyābhyāṃ namaḥ aṃgulimūle| Om̐
hasauṃ naṃ rudreśa trimūrtibhyāṃ namaḥ aṃgulyagre|
Om̐ hasauṃ caṃ kūrmeśā atmaśaktibhyāṃ namaḥ vāmabāhumūle|
Om̐ hasauṃ chaṃ ekanetreśa bhūtamātṛkābhyāṃ namaḥ kūpare|
Om̐ hasauṃ jam caturānaneśa lambodarībhyāṃ namaḥ maṇibandhe | Om̐
hasauṃ jham ajeśadrāviṇībhyāṃ namaḥ aṅgulimūle|
Om̐ hasauṃ ñam sarveśa nārībhyāṃ namaḥ aṅgalyagre|
Om̐ hasauṃ ṭaṃ someśa khecarībhyāṃ namaḥ dakṣapādamūle|
Om̐ hasauṃ ṭhaṃ lāgalīśa mañjarībhyāṃ namaḥ jānuni|
Om̐ hasauṃ ḍaṃ dārukeśa rūpiṇībhyāṃ namaḥ gulphe|
Om̐ hasauṃ ḍhaṃ arddhanārīśvara vīriṇībhyāṃ namaḥ aṅgulimūle|
Om̐ hasauṃ ṇaṃ umākānteśa kākodarībhyāṃ namaḥ aṅgulyagre|
Om̐ hasauṃ taṃ āṣāḍhīṣa pūtanābhyāṃ namaḥ vāmapādamūle|
Om̐ hasauṃ thaṃ daṇḍīśa bhadrakālībhyāṃ namaḥ jānuni|
Om̐ hasauṃ daṃ atrīśa yoginībhyāṃ namaḥ gulphe|
Om̐ hasauṃ dhaṃ mīneśa śankhinībhyāṃ namaḥ aṅgalimūle|
Om̐ hasauṃ naṃ meṣeśa gatatarjanībhyāṃ namaḥ aṅgalyagre|
Om̐ hasauṃ paṃ lohiteśa kālarātribhyāṃ namaḥ dakṣapārve |
Om̐ hasauṃ phaṃ śikhīśa kubjinībhyāṃ namaḥ vāmapāveṃ|
Om̐ hasauṃ baṃ chāgalāṃḍeśa kapardinībhyāṃ namaḥ pṛṣṭhavaṃśe| Om̐
hasauṃ bhaṃ dviraṇḍeśa vajinībhyāṃ namaḥ nābhau|
Om̐ hsauṃ maṃ mahākāleśa jayābhyāṃ namaḥ udare|
Om̐ hasauṃ yaṃ tvagātmabhyāṃ vālīśa mukhībhyāṃ namaḥ hṛdaye| Om̐ hasauṃ
raṃ asṛgātmabhyāṃ bhujageśa revatībhyāṃ namaḥ vāmāṃse|
Om̐ hasauṃ lam māṃsātmabhyāṃ pinākīśa mādhavībhyāṃ namaḥ kakudi|
Om̐ hasauṃ vaṃ medātmabhyāṃ khaṅgīśa vāruṇībhyāṃ namaḥ dakṣāṃse|
Om̐ hasauṃ śam asthātmabhyāṃ namaḥ vāmāṃse|
Om̐ hasauṃ ṣaṃ asthātmabhyāṃ ṭavaṃkeśa vāyavībhyāṃ namaḥ hṛdādi
dakṣahastāgrāntam|
Om̐ hasauṃ sam majjātmabhyāṃ śveteśa rakṣaubadhirībhyāṃ namaḥ
hṛdādivāmahastāgrāntam |
Om̐ hasauṃ saṃ śukrātmabhyāṃ bhṛgvīśa sahajābhyāī namaḥ hṛdādi
dakṣapādāgrāntam |
Om̐ hasauṃ haṃ prāṇātmabhyāṃ nakulīśa lakṣmībhyāṃ namaḥ hṛdādi
vāmapādāgrāntam |
Om̐ hasauṃ laṃ śaktyātmabhyāṃ śiveśa vyāpinībhyāṃ namaḥ hṛdādijaṭharāntam
|
Om̐ hsauṃ kṣaṃ krodhātmabhyāṃ saṃvartakeśa mahāmāyābhyāṃ namaḥ hṛdādi
mukhāntam || iti śrī kaṇṭhādinyāsaḥ ||

athāṣṭatriṃśat kalānyāsaḥ īśānaḥ sarvavidyānāmityasya īśa ṛṣiḥ bhūriganaṣṭupa


chandaḥ īśvaro devatā nyāse viniyogaḥ | tatpuruṣāya ityasya tatpuruṣa ṛṣiḥ gāyatrī
chandaḥ āpo devatā nyāse viniyogaḥ | aghorebhya ityasya aghora ṛṣiḥ anuṣṭup
chandaḥ agnirdevatā nyāse viniyogaḥ | vāmadeva ityasya vāmadeva ṛṣiḥ paṃktiḥ
chando bhargo devatā nyāse viniyogaḥ| sadyojātāya ityasya hari ṛṣiḥ anuṣṭup
chandaḥ nyāse viniyogaḥ | īśāna | tatpuruṣa aghoravāmadevaharebhyo namaḥ
śirasi| bhūriganuṣṭupgāyatryanuṣṭup kṛtyanuṣṭubbhyo namaḥ mukhe|
īśvarāpo'gnibhargebhyo namaḥ hṛdi| - īśānaḥ sarvavidyānām īśvaraḥ
sarvabhūtānām brahmādhipatirbahmaṇo' dhipatir bahmāśivaḥ sadāśivo me astu|
ityaṅguṣṭhābhyāṃ namaḥ |
tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt | iti
tarjanībhyāṃ namaḥ|
aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ| sarvataḥ sarvasarvebhyo
namaste astu rudrebhyaḥ ||
ma || iti madhyamābhyāṃ namaḥ ||

vāmadevāya namo jyeṣṭhāya nama śreṣṭhāya nama kālāya nama kalavikaraṇāya


valavikaraṇāya valapramathanāya sarvabhūtamanonmanāya namaḥ
ityanāmikābhyāṃ namaḥ|
sadyojātaṃ prapadyāmi sadyojātāya vai namaḥ| bhave bhavenāti bhave bhajasva
māṃ bhavodbhavāya||
||iti kaniṣṭhikābhyāṃ namaḥ ||
tenaiva pañcamantreṇa pañcavaktreṣu nyāsaḥ ..
tataḥ ṣaḍaṅganyāsamāha|
Om̐ aiṃ hrīṃ śrīṃ hsauṃ sarvajñāya aṃguṣṭhābhyāṃ namaḥ hṛdayāya namaḥ|
Om̐ aiṃ śrīṃ hasauṃ amṛta jvālāmālini nitya tanmaye brahmātarjanībhyām
namaḥ śirase svāhā|
Om̐ aiṃ hrīṃ śrīṃ hasauṃ jvalita śikhi śikhāya anādibodhāya madhyamābhyāṃ
śikhāyai vaṣaṭ |
Om̐ aiṃ hrīṃ śrīṃ hasauṃ vajiṇe vajahastāya svatantrāya anāmikābhyāṃ
kavacāya hum|
Om̐ aiṃ hrīṃ śrīṃ hasauṃ saṃbaudau nityam aluptaśaktaye kaniṣṭhikābhyāṃ
netratrayāya vauṣaṭ |
Om̐ aiṃ hrīṃ śrīṃ hasauṃ śrīṃ hīṃ pāśupatāstrāya phaṭ karatalapṛṣṭhābhyāṃ
namaḥ || iti karāṅganyāsaḥ ||

atha īśānakalā Om̐ hrīṃ hauṃ namaḥ śivāya īśānaḥ sarvavidyānāṃ śaśinyai namaḥ
pūrvamukhe |
Om̐ hrīṃ hauṃ namaḥ śivāya īśvaraḥ sarvabhūtānāṃ brahmādhipatiḥ aṅgadāyai
namaḥ uttaramukhe|
Om̐ hrīṃ hauṃ namaḥ śivāya brahamaṇo'dhipatirbrahmaṣṭadāyai namaḥ
paścimamukhe|
Om̐ hrīṃ hauṃ namaḥ śivāya śivo me astu marīcyai namaḥ dakṣiṇamukhe|
Om̐ hrīṃ hauṃ namaḥ śivāya aṃśumālinyai namaḥ urdhvamukhe|| iti īśāna
kalā||

35
aghorapañcāṅam/pūjāpaddhatiḥ
atha tatpuruṣa kalā Om̐ hrīṃ hauṃ namaḥ śivāya tatpuruṣāya vidmahe śāntyai
namaḥ pūrvamukhe| Om̐ hīṃ hauṃ namaḥ śivāya mahādevāya dhīmahi vidyāyai
namaḥ uttaramukhe| Om̐ hīṃ hauṃ namaḥ śivāya tanno rudraḥ pratiṣṭhāyai
namaḥ paścimamukhe| Om̐ hī hauṃ namaḥ śivāya pracodayānnivṛtyai namaḥ
dakṣiṇamukhe|| iti tatpuruṣasya kalā||

atha aghora kalā


Om̐ hrīm hauṃ namaḥ śivāya aghorebhyas tamāyai namaḥ hṛdaye|
Om̐ hrīṃ hauṃ namaḥ śivāya athaaghhorebhyo mohāya namaḥ grīvāyāṃ ||
Om̐ hrīṃ hauṃ namaḥ śivāya ghoravyāghraye namaḥ pṛṣṭhe|
Om̐ hrīṃ hauṃ namaḥ śivāya ghoratarebhyo kṣamāyai namaḥ dakṣiṇāṃse|
Om̐ hrīṃ haum namaḥ śivāya sarvataḥ rujāyai namaḥ vāmāṃse|
Om̐ hrīṃ hauṃ namaḥ śivāya sarva sarvebhyo mṛtyave namaḥ nābhau | Om̐ hrīṃ
hauṃ namaḥ śivāya namaste'stu tṛṣāyai namaḥ udare |
Om̐ hrīṃ hauṃ namaḥ śivāya vāmadevāya rudrarūpebhyaḥ kṣudhāyai namaḥ
pārve || iti aghora kalā|

atha vāmadevasya kalā Om̐ hīṃ hauṃ namaḥ śivāya vāmadevāya rajasāyai namaḥ
gulphe| Om̐ hrīṃ hauṃ namaḥ śivāya jyeṣṭhāya0 rakṣāyai namaḥ gude| Om̐ hrīṃ
hauṃ namaḥ śivāya śreṣṭhāya vikariṇye namaḥ dakṣasphiji| Om̐ hīṃ hauṃ namaḥ
śivāya kalāya kariṇyai namaḥ vāmasphiji| Om̐ hrīṃ hauṃ namaḥ śivāya
kalavikaraṇāya kālyai namaḥ dakṣakaṭyā| Om̐ hīṃ hauṃ namaḥ śivāya
10. ka - jyevāṣṭāyarakṣayai
8. ka - mohāyai 6. ka - mṛtave
35
aghorapañcāṅam/pūjāpaddhatiḥ
atha tatpuruṣa kalā Om̐ hrīṃ hauṃ namaḥ śivāya tatpuruṣāya vidmahe śāntyai
namaḥ pūrvamukhe| Om̐ hīṃ hauṃ namaḥ śivāya mahādevāya dhīmahi vidyāyai
namaḥ uttaramukhe| Om̐ hīṃ hauṃ namaḥ śivāya tanno rudraḥ pratiṣṭhāyai
namaḥ paścimamukhe| Om̐ hī hauṃ namaḥ śivāya pracodayānnivṛtyai namaḥ
dakṣiṇamukhe|| iti tatpuruṣasya kalā||
atha aghora kalā Om̐ hī hauṃ namaḥ śivāya aghorebhyastamāyai namaḥ hṛdaye|
Om̐ hīṃ hauṃ namaḥ śivāya atha dhorebhyo mohāya namaḥ grīvāyāṃ || Om̐ hīṃ
hauṃ namaḥ śivāya ghoravyādhaye namaḥ pṛṣṭhe| Om̐ hīṃ hauṃ namaḥ śivāya
ghoratarebhyo kṣamāyai namaḥ dakṣiṇāṃse| Om̐ hīṃ ho namaḥ śivāya sarvataḥ
rujāyai namaḥ vāmāṃse| Om̐ hrīṃ hauṃ namaḥ śivāya sarva sarvebhyo mṛtyave
namaḥ nābhau | Om̐ hrīṃ hauṃ namaḥ śivāya namaste'stu tṛṣāyai namaḥ udare |
Om̐ hrīṃ hauṃ namaḥ śivāya vāmadevāya rudrarūpebhyaḥ kṣudhāyai namaḥ
pārve || iti aghora kalā|
atha vāmadevasya kalā Om̐ hīṃ hauṃ namaḥ śivāya vāmadevāya rajasāyai namaḥ
gulphe| Om̐ hrīṃ hauṃ namaḥ śivāya jyeṣṭhāya0 rakṣāyai namaḥ gude| Om̐ hrīṃ
hauṃ namaḥ śivāya śreṣṭhāya vikariṇye namaḥ dakṣasphiji| Om̐ hīṃ hauṃ namaḥ
śivāya kalāya kariṇyai namaḥ vāmasphiji| Om̐ hrīṃ hauṃ namaḥ śivāya
kalavikaraṇāya kālyai namaḥ dakṣakaṭyā| Om̐ hīṃ hauṃ namaḥ śivāya
10. ka - jyevāṣṭāyarakṣayai
8. ka - mohāyai 6. ka - mṛtave36
vala vikaraṇāya balapramathinyai namaḥ vāmakaṭyāṃ| Om̐ hīṃ hauṃ namaḥ
śivāya valapramathanāyasarvabhūtadaminyai namaḥ dakṣapārśve | Om̐ hīṃ hauṃ
namaḥ śivāya manonmanāya ratyai namaḥ vāmapārve || Om̐ hīṃ hauṃ namaḥ
śivāya sarvāya bhūtadaminyai namaḥ dakṣorau| Om̐ hīṃ hauṃ namaḥ śivāya
damanāya prītyai namaḥ vāmorau| Om̐ hrīṃ hauṃ namaḥ śivāya damanāya
pālinyai namaḥ dakṣajānau| Om̐ hīṃ hauṃ namaḥ śivāya bhrāmaryai namaḥ
vāmajānau| Om̐ hīṃ hauṃ namaḥ śivāya unmanāya pālinyai namaḥ liḍa़े|| iti
vāmadevasya kalā|| atha sadyojātakalā aṣṭau likhyate | yathā -
Om̐ hrīṃ hauṃ namaḥ śivāya sadyojātaṃ prapadyāmi siddhaye namaḥ
dakṣapāśrve | Om̐ hīṃ hauṃ namaḥ śivāya sadyojātāya vaivṛdhyai namaḥ vāma
pārśve | Om̐ hrīṃ hauṃ namaḥ śivāya bhavādityai namaḥ dakṣapādatale| Om̐
hrīṃ hauṃ namaḥ śivāya ṛbhave lakṣmyai namaḥ vāmapādatale| Om̐ hrīṃ hauṃ
namaḥ śivāya nātibhave medhāyai namaḥ ghrāṇe| Om̐ hrīṃ hauṃ namaḥ śivāya
bhajasva māṃ prajñāyai namaḥ mastake| Om̐ hīṃ hauṃ namaḥ śivāya bhavāya
svāhāyai namaḥ dakṣabāhau| Om̐ hrīṃ hauṃ namaḥ śivāya udbhavāya svadhāyai
namaḥ vāmabāhau| iti sadyojātasya kalā samāptā|
dikṣu prājñāmapaścādvasupatijabhuvāmaindravārāharājñāṃ
hṛdgrīvāṃsanābhyudaravarasa vakṣasphiggulphāṇḍayośca | pūrve jānvoḥ
sphigubhayakarī pārśvapadmasthaleṣu ghrāṇaike bāhuyugmeṣvapi
viśadamatirvinyasyedaṅgulibhiḥ ||
11. ka - prāgpāmipārī
37
aghorapañcāṅgam/pūjāpaddhatiḥ
vinyāsāḥ pratimākṛtau tu nitarāṃ sānnidhyakṛtsnādayaṃ dehe vā'pi śarīriṇāṃ
nigaditaḥ sānnidhyakārīti ca| āste yatra tathā muneva dinaśo vinyastadehaḥ
pumān kṣetraṃ deśamamuṃ ca yojanamitaṃ śaivāgamajñā viduḥ ||
0
atha dhyānam
śuddhasphaṭikakāntimindumukuṭaṃ tryakṣairmukhairpañcabhi
hemapayodakundavilasatsindūravarṇairyutam | agniṃ
vajakṛpāṇaṭakavilasacchūlāhighaṇṭākuśā
yā pāśaṃ bhītiharaṃ dadhānamaniśaṃ dobhirmaheśaṃ bhaje||
yathāvidhi pūjanam
evaṃ nyāsaṃ tanau kṛtvā pīṭhanyāsaṃ samācaret | pīṭhaśaktiṃ tanau nyasya
nyaset pīṭhamanuṃ tataḥ|| tato dhyātvā mahādevaṃ sukalpādinaṃ vigraham |
tasya mudrāḥ pradātha pūjayenmanasā vibhum|| tato'rgha sthāpayed
brahmapūjanāya yathāvidhi | gurūpadiṣṭavidhinā punātvā maheśvaraṃ ||
pīṭhapūjāṃ tataḥ kṛtvā tacchaktīstatra pūjayet | tasya mantreṇa madhye ca
pūjayedāsanaṃ vibhoḥ||
12. ka - tacchakti

You might also like