You are on page 1of 90

Open Educational Resources

for South Asian Language Research

Language: Sanskrit

Searchable Electronic Edition of the Āśaucakāṇḍa of the Smṛticandrikā by


Devaṇabhaṭṭa, transcribed, edited, formatted, and color-coded by Patrick Olivelle, is
licensed under a Creative Commons Attribution 4.0 International License.

Last updated: January 2021

Patrick Olivelle (jpo@austin.utexas.edu)


University of Texas at Austin
METADATA

Smṛticandrikā by Devaṇabhaṭṭa. āśaucakāṇḍa. Ed. L. Srinivasacharya. Government Oriental


Library Series, Bibliotheca Sanskrita No. 44. Mysore: Government Branch Press, 1914.

Transcribed by Patrick Olivelle, January 2021.

Formatting and Editorial Notes

● Names of authors and texts: RED


● Citations from other texts (if not in verse form): BLUE

āśaucakāṇḍa

athāśaucakālādau kartavyaikoddiṣṭādiśrāddhasya nirūpaṇārtham āśaucaprakaraṇam ārabhyate |


tatra śaṅkhaḥ |
dānaṃ pratigraho homaḥ svādhyāyaḥ pitṛkarma ca |
pretapiṇḍakriyāvarjam āśauce vinivartayet ||
sapiṇḍādijanane maraṇe vā yad. aprāyatyaṃ dānādidharmeṣv ayogyatvalakṣaṇaṃ
pāpaviśeṣātmakaṃ vā bhavati tad āśaucaśabdena boddhavyam | ayam evāśaucaśabdārtha ity
upadiṣṭaḥ | adūre bhaṭṭācāryagranthasaṃvāde dṛḍhīkariṣyāmaḥ | evaṃvidhāśauce vartamāne
pretopakārakapiṇḍakriyāvyatiriktapitṛkarmadānapratigrahādikaṃ ca na kuryād ity arthaḥ |
pretapiṇḍakriyāvarjam iti paryudāsena pretopakārakaṃ śrāddham āśauce vartamāne 'pi
kartavyam iti darśitam | āśaucasya vartamānatā na ciraṃ kāla evety āha dakṣaḥ |
sadyaḥśaucaṃ tathaikāhas tryahaś caturahas tathā |
ṣaḍdaśadvādaśāhaś ca pakṣo māsas tathaiva ca ||
maraṇāntaṃ tathā cānyad daśa pakṣās tu sūtake | iti |
daś pakṣā iti nāvadhāraṇārtham, ito 'dhikānām api pakṣā gāṃ smṛtiṣu darśanāt |
. . . . acire tūttame trayaḥ |
rājanye tu catūrātraṃ vaiśya pañcāham eva ca ||
aṣṭāhena tu śūdrasya śuddhir eṣā prakīrtitā ||
iti pañcāhādikam api smṛtam | ayam arthaḥ: acire garbhakālasya niṣpādakacaturthamāsād
arvācīne kāle garbhasrutyāṃ yathāmāsaṃ nāśaucam, kiṃ tu uttame brāhmaṇavarṇe trayo
divasāḥ mātuḥ śuddhihetavaḥ, rājanye kṣatriyavarṇe catūrātraṃ mātuḥ śuddhihetuḥ, vaiśyavārṇe
pañcāhaṃ mātuḥ śuddhikāraṇam, śūdravarṇsya aṣṭāhena srāve mātuḥ śuddhiḥ | (brāhmaṇyās
trirātraṃ kṣatriyāyāś catūrātraṃ vaiśyāyāḥ pañcarātraṃ śūdrāyā aṣṭarātraṃ śuddhikāraṇam) |
śuddhiśabdārthas tu, "pāpakṣayaḥ śuddhiḥ dharmayogyatvam eva vā" it bhaṭṭācāryokto
draṣṭavyaḥ | pāpakṣayaḥ sapiṇḍādau janane maraṇe vā tatsaṃbandhyādāv utpannasya
pāpaviśeṣasya kṣayaḥ | dharmayogyatvaṃ dānādidharmānuṣṭhānārhatvam | evaṃ
śuddhiśabdartho matabhedena dvidhā vivṛto bhaṭṭācāryaiḥ | tadviparītasya

2
jananamaraṇanimittakasya pāpaviśeṣasya dānādidharmānuṣṭhānāyogyatvasya ca
matabhedenāśaucaśabdābhidheyatvaṃ jñāpitām eti mantavyam | aciragarbhasrāve mātur
evāśaucam, na pitrādisapiṇḍānām | tathā cānantaram uktaṃ tenaiva |
srāve mātus trirātraṃ syāt sapiṇḍāśucavarjanam | iti |
trirātram iti brāhmaṇavarṇābhiprāyam, rājanyādeś catūrātrāder uktatvāt | yat tu sumantunoktam:
"garbhamāsatulyā divasā garbhasraṃsane sadyaḥśaucaṃ ca" iti, tac caturthamāsaviṣayam |
vyavasthitavikalpaś cāyam | evaṃ cāyam arthaḥ: garbhyasraṃsane caturthe māsi garbhasrāve
mātuś catūrātram āśaucam, sapiṇḍapuruṣasya snānāt sadyaḥśaucam iti | tathā ca vṛddhavasiṣṭhaḥ:
"garbhasrāve māsatulyā divasāḥ strīṇāṃ snānamātram eva puruṣasya īṣatkaṭhinagarbhasrāve tu
trirātram" iti, etat caturthamāsajātagarbhasrāvaviṣayam iti vyaktam, māsāntare
īṣatkaṭhinasrāvāsaṃbhavāt | asya vacanasyāyaṃ tātparyarthaḥ: caturtha māse mṛdutayā
īṣatpaṭhinatayā vā garbhasrāve matus trirātram āśaucam, sapiṇḍapuruṣasya mṛdutayā srāve
sadyaḥśaucam, kaṭhinatayā srāve trirātram āśaucam iti | puruṣagrahaṇād atra sapiṇḍastrīṇāṃ
nāśaucam, kiṃ tu puruṣasyety ekavacanāt pitur trirātram āśaucam | yat tu marīcinā
sapīṇḍstrīpuṃsasādhāraṇyena trirātram uktam |
pāte mātur yathāmāsaṃ pitrādīnāṃ dinatrayam |
iti, yac ca vasiṣṭhena: "garbhasya patane sapiṇḍānāṃ trirātram" iti, tat
pañcaṣaṣṭhamāsapātaviṣayam, māsāntare garbhapātāsaṃbhavāt | tātparyārthas tu: pañcame māsi
garbhapāte matuḥ pañcarātram āśaucam, ṣaṣṭhe ṣaḍrātram, pitrādīnāṃ sapiṇḍānāṃ tu masadvaye
'pi trirātram iti | yat tūktam yamena,
ajātadante tanaye śiśau garbhacyute tathā |
sapiṇḍānāṃ tu sarveṣām ahorātram aśaucakam ||
iti, tat guṇavatsapiṇḍaviṣayam asaṃnihitaviṣayaṃ vā | yat tūktaṃ brahmapurāṇe,
sadyaḥśaucaṃ sapiṇḍānāṃ garbhasya patane sati |
iti, tat caturthamāsāntargatamṛdurūpagarbhasrāvaviṣayam, tatraiva ca sumantunā
vṛddhavasiṣṭhena ca sapiṇḍapuruṣasya sadyaḥśaucavidhānāt | evaṃ srāve pātaśabdo mātur
jaṭharān nirgamanaguṇena srāveṇa gauṇyāvartata iti bodyam, mukhyārthaparatve
pūrvoktavacanavirodhāpatteḥ | caturthamāsādiṣu triṣu yac catūrātrādikam āśaucam uktaṃ tat
brāhmaṇādivarṇacatuṣkasādhāraṇam, viśeṣāsmaraṇāt | viśeṣasmaraṇaṃ ca varṇacatuṣṭaye 'py
āśaucaviṣayam eva jñāpituṃ manunātra sādhāraṇarajasvalāśuddheḥ sāhacaryaṃ kṛtam |
rātribhir māsatulyābhir garbhasrāve viśudhyati |
rajasy uparate sarvā snānena strī snānena strī rajasvalā || iti |
sarvā sarvavarṇety arthaḥ | saptamamāsādiṣu smṛtyantaroktaṃ draṣṭavyam |
ā caturthād bhavet srāvaḥ pātaḥ pañcamaṣaṣṭhayoḥ |
ata ūrdhvaṃ prasūtau tu daśāhaṃ sūtakaṃ bhavet || iti |
āṅ abhividhau | daśāham iti brāhmaṇīviṣayam eva, na jātyantarastrīviṣayam | tathā ca ādipurāṇe |
ṣaṇmāsābhyantaraṃ yāvad garbhasrāvo bhaved yadā |
tadā masasamais tāsāṃ divasaiḥ śuddhir iṣyate || iti |
ṣaṇmāsābhyantaraṃ yāvat caturthamāsam ārabhyety arthaḥ | svajātyuktam ity anenaitad uktam:
brāhmaṇyā daśāhāśaucam, kṣatriyāyā dvādaśāhāśaucam, vaiśyāyāḥ pañcadaśāhāśaucam, śūdrāyā
māsam iti | yas tu pracetasoktam,
sūtikā sarvavarṇānāṃ daśāhena viśudhyati |
ṛtau tu na pṛthak strīṇāṃ sarvavarṇeṣv ayam vidhiḥ ||
strīṇāṃ rajodarśane yas trirātrāśaucavidhiḥ sa sarvavarṇeṣv aviśiṣṭa ity arthaḥ | atra
sarvavarṇānāṃ sūtikā daśāhena śudhyatīty etat
prasavasamayāsṛṅniḥsaraṇanibandhanāprāyatyalakṣaṇāśaucābhiprāyam,

3
ṛtumatyāśaucasāhacaryāt |
ata ūrdhvaṃ svajātyuktam āśaucaṃ tāsu vidyate |
iti pūrvoktavacanam, mātāpitrādisarvasapiṇḍasādhāraṇāsarūpābhiprāyam, svajātyuktam ity
uktatvāt | yat tu paiṭhīnasinoktam: "sūtikāṃ putrajananīṃ viṃśatirātreṇa karmāṇi kārayen
māsena strījananīm" iti, tad vacanaṃ dānādidharmeṣv ayogyatvalakṣaṇāśaucābhiprāyam iti na
pūrvoktavirodhaḥ | karmāṇy atrādṛṣṭārthāni yāgadānādīni vivikṣitāni | viṃśatirātreṇa gatenety
arthaḥ | prasavadinam ārabhya viṃśatidineṣv atīteṣu dānādikarmaṇi yogyā bhavatīty arthaḥ |
sūtikā sarvavarṇānāṃ daśāhena viśudhyati |
ity atra sarvaśabdaḥ śdretaravarṇeṣu saṃkocanīyaḥ | tathā ca parāśaraḥ |
dvijāteḥ sūtikā yā syāt sā daśāhena śudhyati |
trayodaśe 'hni saṃprāpte śūdrā sudhyaty asaṃśayaḥ || iti |
evaṃ sūtikāyām asṛṅniḥsaraṇanibandhanam aprāyatyaṃ yugatrayamātrapariharaṇādihetubhūtaṃ
dvijādiṣu daśarātraparyantam, agharūpāśaucaṃ tv aspṛśyatvādihetubhūtaṃ
svajātyuktadaśadvādaśapañcadaśāhaparyantam, dānādidharmānadhikāralakṣaṇaṃ tu dvijādiṣu
putrajananyāṃ viṃśatirātraparyantaṃ (?) strījananyāṃ māsaparyantam ity avagantavyam | yat tu
caturviṃśatimata uktam |
adhastān navamān māsāc chuddhiḥ syāt prasave sadā |
mṛte jīve 'pi vā tasminn ahobhir māsasaṃkhyayā ||
iti, adhastān navamān māsāt saptamamāsād ārabhyeti śeṣaḥ | tad etat
sūtikāvyatiriktasapiṇḍaviṣayam, sūtikādisarvasapiṇḍaviṣayatve pūrvoktavacanavirodhāpatteḥ |
evaṃ ca yad uktaṃ viṣṇunā: "brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucaṃ
dvādaśāhaṃ rājanyasya pañcadaśāhaṃ vaiśyasya māsaṃ śūdrasya" iti, tad etad viṣṇuvacanam,
navame daśame vāpi prabalaiḥ sūtimārutaiḥ |
niḥsāryate bāṇa iva yantrāc chidreṇa sajvaraḥ ||
iti yājñavalkyoktanavamadaśamamāsaprasavaviṣayaṃ veditavyam | yat tu paiṭhīnasinoktam,
janau sapiṇḍaḥ śucayo mātāpitros tu sūtakam |
sūtakaṃ matur eva syād upaspṛśya pitā śuciḥ ||
iti, tasyāyam arthaḥ: sapiṇḍasya janane pitṛmātṛvyatiriktāḥ sapiṇḍāḥ śucayaḥ
sapiṇḍajanananibandhanāśauce dharmānadhikāralakṣaṇe vidyamāne 'py agharūpābhāvāt
sparśanayogyāḥ | tatsaṃbhavān mātāpitror aspṛśyatvalakṣaṇaṃ sūtakaṃ bhavati | tatsaṃbhavaś
ca mātāpitror jāyamānaprāṇipīḍāhututvāt | taddhetutvaṃ tajjanakatayā pituḥ kathaṃcit
paraṃparayā, mātuḥ garbhān nirgamanānukūlapreraṇatayā sākṣāt | tataś ca gurutayā
snānamātrānapanodyaṃ sūtakaṃ mātur eva syāt, na pituḥ | tena śuddhyarthaṃ kālapratīkṣābhāve
'pi snānamātreṇa pitā śuciḥ aghanāśāt sparśayogyo bhavatīti | tathā ca smṛtyantaram: "janane 'py
etan mātāpitror mātur evāsparśanātmakaṃ nānyeṣāṃ jñātīnām" iti | tathā maraṇe tadanantaram
adharmayogyatvalakṣaṇam āśaucaṃ nābhicchedāt prāṅ mātāpitror eva bhavati nānyeṣāṃ
sapiṇḍānāṃ jāyamānaprāṇipīḍanakartṛtvarahitānām | mātāpitror madhye 'pi
snānamātrānapanodyam asparśanahetubhūtam āśaucaṃ mātur evety arthaḥ | etena yad uktaṃ
janane pāpotpattau nimittābhāvād dharmānarhatvalakṣaṇam evāśaucaṃ na punar
agharūpāśaucam iti tan nirastam | tarhy aspṛśyatvadharmānarhatvalakṣaṇam āśaucaṃ
saṃbhavati, agnihotrādikarmānarhāṇāṃ vivāharahitānām aspṛśyatvābhāvāt | tena janananimittaṃ
ca dvividham eva | yad aṅgirovacanam,
prāk snānāj janane 'spṛśyaḥ karmahānir aśaucakam |
iti, tat pitṛviṣayaṃ veditavyam | snānād ūrdhvaṃ pitā sūtikāṃ spṛśati cet tatspṛśau snānād apy
aspṛśya eva | tathā ca parāśaraḥ |
yadi patnyāṃ prasūtāyāṃ dvijaḥ saṃsargam icchati |

4
sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit || iti |
saṃsargam icchati patnyā saha saṃsparśalakṣaṇaṃ saṃsargaṃ karoti tasya dvijasya
sūtikāsparśananimittam aspṛśyatvaṃ bhaved ity arthaḥ | patir iti vaktavye dvija ity uktiḥ
pativyatiriktasyāpi sūtikāṃ spṛśato dvijasya samānam etad iti jñāpanārtham | ata eva sumantuḥ:
"mātur eva sūtakaṃ tāṃ spṛśatāṃ ca, netareṣām" iti |
prasavasamayāsṛṅniḥsaraṇanibandhanāprāyatyalakṣaṇasūtakābhiprāyam etat | tāṃ sūtikāṃ
spṛśato janasya sūtakam aspṛśyatvala(kṣa)ṇaṃ (?) bhavati, netareṣāṃ tā aspṛśatāṃ janānām ity
arthaḥ | vasiṣṭho 'pi |
nāśaucaṃ sūtake puṃśāṃ saṃsargaṃ cen na gacchati |
rajas tatrāśuci jñeyaṃ tac ca puṃsi na vidyate || iti |
parāśaras tu sarūpāśaucam āha |
prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi |
daśāhāc chudyate mātā tv avagāhya pitā śuciḥ || iti |
atrir api |
saṃparkāj jāyate doṣaḥ pārakye mṛtijanmani |
tadvarjanāt pitur api sadyaḥśaucaṃ vidhīyate || iti |
pārakye mṛtijanmani parasaṃbandhini maraṇe janane cety arthaḥ | ādipurāṇe 'pi |
sūtake tu mukhaṃ dṛṣṭvā jātasya janakas tataḥ |
kṛtvā sacelasnānaṃ tu śuddho bhavati tatkṣaṇāt || iti |
saṃvarto 'pi |
sacelaṃ tu putuḥ snānaṃ jāte putre vidhīyate |
mātā śudhyed daśāhena snānāt tu sparśanaṃ pituḥ ||
na doṣāvaham ity arthaḥ | mātā śudhyet sparśanayogyā bhavatīty arthaḥ | yat tu
bodhāyanenoktam: "janane tāvan mātāpitror daśāham āśaucaṃ mātur ity eke" iti, āśaucam
asamavāyalakṣaṇam | tatra mātāpitror daśāham ity etat pūrvapakṣatvenoktam iti tāvadgrahaṇād
avagamyate | tena "mātur ity eke" ity ayam eva samyakpakṣa iti na pūrvoktavirodhaḥ | yad uktam
aṅgirasā,
sūtake sūtikāvarjaṃ saṃsparśo na hy aśuddhidaḥ |
iti, tat asnātapitṛvyatiriktaviṣayam | yat tu tenaivoktam,
nāśaucaṃ sūtake proktaṃ sapiṇḍānāṃ kriyāvatām |
iti, asyārthaḥ: kriyāvatāṃ janmadākhyadevatāprītyarthaṃ yāgādikriyāvatāṃ pitrādisapiṇḍānāṃ
janmadākhyadevatāyāgādyanuṣṭhānadivaseṣu nāśaucaṃ karmāyogyatvalakṣaṇaṃ tad
anuṣṭhānakāla iti | tathā ca vyāsaḥ |
sūtikāvāsanilayā janmadā nāma devatāḥ |
tāsāṃ yāganimittaṃ tu śuddhir janmani kīrtitā || iti |
yāgagrahaṇaṃ pūjākarmāder upalakṣaṇārtham | ata evānantarm uktaṃ tenaiva |
prathame divase ṣaṣṭhe daśame caiva sarvadā |
triṣv eteṣu na kurvīta putrajanmani sūtakam || iti |
sūtakaṃ tu dharmāyogyatvalakṣaṇam ity abhipretam, yāganimittam ity abhidhānāt | prathame
daśame vā yāganimittāśaucābhāvaḥ | yāgakālas tu |
ṣaṣṭhe 'hni yāgaṃ dānaṃ ca janmadānāṃ tu kārayet | iti |
yāgārthaṃ tatas tatra śuddhiḥ prakīrtitety arthaḥ | daśame 'hny api rātrāv eva yāgavidhānam |
tathā ca mārkaṇḍeyaḥ |
rakṣaṇīyā tathā ṣaṣṭhī niśā tatra viśeṣataḥ |
rātrau jāgaraṇaṃ kāryaṃ janmadānāṃ tathā balim |
puruṣāḥ śatrahastāś ca nṛttagītaiś ca yoṣitaḥ |

5
rātrau jāgaraṇaṃ kuryur daśamyāṃ caiva sūtake || iti |
prathame divase karmādinimitte jātakarmādyanuṣṭhānakāle kṛtsne na prathame 'hni | tathā
śaṅkhalikhitau: "kumāraprasave nābhyām acchinnāyāṃ
guḍatilahiraṇyavastraprāvaraṇgodhānyānāṃ pratigrahe 'py adoṣaḥ tadhar ity eke" iti |
kumāraprasavadine acchinnāyāṃ nābhyāṃ dānapratigrahādiṣv adoṣa iti | tadahar ity eke
manyante | ata eva yājñavalkyaḥ |
tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt | iti |
yasmin dine kumārajananaṃ tad ahar na praduṣyeta
kumārajanmanimittadānārcanānarhatvāpādakaṃ na bhavati yasmāt tasminn ahani pūrveṣāṃ
pitrādīnāṃ putrarūpeṇa janmopapatter ity arthaḥ | yat tu jaimininoktam,
yāvan na chidyate nāḷaṃ tāvan nāpnoti sūtakam |
chinne nāḷe tataḥ paścāt sūtakaṃ tu vidhīyate ||
iti, tasyāyam arthaḥ: nābhicchedanimittakaṃ sarvasapiṇḍānām agharūpm āśaucam
āśaucanimittasaṃbhāvanād ūrdhvam eva bhavati na punaḥ pūrvam eva ceti |
nanv agharūpāśaucaṃ sapinḍapitṛvyatiriktānāṃ na bhavati, kāraṇābhāvad ity āśaṅkya
kāraṇam āha hārītaḥ: "pretābhibhūtatvāc chāvāśaucaṃ jāte vṛddhiyogena keneti mīmāṃsante
nābhyacchinnakālānām ucchedabhūyastvāc ca kulasyāśaucaṃ bhavati" iti | samānodakānāṃ tu
(?) janananimittāśaucaṃ trirātraṃ veditavyam,
janmay ekodakānāṃ tu trirātāc chuddhir iṣyate |
iti smaraṇāt | janmani pitrādisapiṇḍānām api trirātram āśaucam āha bṛhanmanuḥ |
jīvan jāto yadi śuśur mṛtaḥ sūtaka eva vā |
sūtakaṃ sakalaṃ mātuḥ pitrādīnāṃ trirātrakam || iti |
ayam arthaḥ: jātaḥ śiśur yadi nābhicchedāt pūrvaṃ mṛtaḥ tadā mātur daśāham āśaucam,
pitrādisarvasapiṇḍānāṃ trirātram iti | yad bṛhatpracetaso vacanam:
muhūrtaṃ jīvito bālaḥ pañcatvaṃ yadi gaccheti |
mātuḥ śuddhir daśāhena sadyaḥ śaucās tu gotirṇaḥ ||
iti, tat prastutāgnihotrānuṣṭātṛviṣayam(?), "agnihotrārthaṃ snānopasparśanāt tatkālāśaucam" iti
śaṅkhasmaraṇāt | yat tu hārītenoktam: "jātamṛte mṛtajāte vā sapiṇḍānāṃ daśāham" iti, sūtakam it
śeṣaḥ | atra jātamṛte yad daśāham uktaṃ tat jātasya śiśor nābhicchedād ūrdhvam veditavyam,
bṛhanmanuvacanasamānaviṣayatve 'nyonyavirodhāpatteḥ | mṛtajātaviṣaye pāraskareṇāpi daśāhaṃ
sūtakam uktam |
garbhe yadi vipattiḥ syād daśāhaṃ sūtakaṃ bhavet | iti |
sapiṇḍānām iti śeṣaḥ | ubhayatra daśāhagrahaṇaṃ svajātyuktakālopalakṣaṇārtham | yat tu,
putro jāto yatra mṛto mṛto va sūyate yadi |
sūtakaṃ matur eva syāt pitrādīnāṃ trirātrakam ||
iti, tad etat vṛttasvādhyāyopetapitrādiviṣayam | etac ca mṛtajātatrirātrasūtakaṃ
vṛttasvādhyāyopetapitrāder api kalau na kāryam ||

iti smṛticandrikāyāṃ prasavāśaucanirṇayaḥ

atha śāvāśaucanirṇayaḥ
tatra manuḥ |

6
pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca |
caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ || iti |
nanu varṇānām ity anenaiva viprakṣatriyaviṭchūdrāṇām ity eṣo 'rthaḥ siddhaḥ, caturṇām ity
anarthakam, iti ced ucyate |
sabrahmacāriṇy ekāham atīte kṣapaṇaṃ smṛtam |
mātule pakṣiṇī rātriḥ śiṣyartvigbāndaveṣu ca ||
ity evamādivacaneṣu ye 'nupāttavarṇaviśeṣā āśaucavidhayaḥ te sarve na
prathamavarṇamātraviṣayāḥ kiṃ tu sarvavarṇaviṣayā iti jñāpanārthaṃ caturṇām ity uktam |
uktaṃ caivam evaitad bhāṣyārthasaṃgrahakāreṇa |
asapiṇḍeṣu varṇeṣu atīte śrotriye gurau |
atīte nṛpatau tadvad ṛtukāleṣu yoṣitām ||
aprajāsu tathā strīṣu mātule bāndhaveṣu ca |
evamādāv aśaucasya caturṇām api tulyatā ||
varṇānām ity eva siddhe caturṇām api kīrtanāt || iti |
pratijñātakrameṇādau pretaśuddhir nirūpyate | tatra paiṅgyaḥ: "garbhasthe prete mātur daśāham"
iti | pretāśaucam iti śeṣaḥ | mātṛvyatiriktānāṃ sapiṇḍānām asmin viṣaye bṛhadviṣṇunoktam:
"mṛtajāte kulasya sadyaḥ śuddhiḥ" iti | jātamṛte tv āha vyāghraḥ |
jāte mṛte sapiṇḍānāṃ sadyaḥ śaucaṃ vidhīyate |
daśāhenaiva dampatyoḥ sodarāṇāṃ tathaiva ca || iti |
daśāheneti janmadinamṛtabālaviṣayam | janmadinād ūrdhvaṃ mṛtabālaviṣaye 'py āha sa eva |
antardaśāhe jātasya śiśor niṣkramaṇaṃ yadi |
sūtakenaiva śuddhiḥ syāt pitroḥ śātātapo 'bravīt || iti |
pitror iti sodarabhrātṝṇām upalakṣaṇārtham | śiśor antardaśāhe dvitīyādidine | niṣkramaṇaṃ
maraṇam | sūtakenaiva janmāśaucaśeṣāhobhir eva pitroḥ sodarabhrātṝṇāṃ ca śiśumaraṇāśaucād
api śuddhir bhavatīty arthaḥ | tathā ca antardaśāhoparatasya yat pitrādīnāṃ maraṇāśaucaṃ tat
sūtakāhobhir eva śudhyatīty arthaḥ | yat tu paiṅgivacanam: "jāta ubhayoḥ kṛte nāmani
sodarabhrātṝṇāṃ ca" iti, tat kṛte nāmanīti nāmakaraṇadinasya daśamasyopalakṣaṇārtham | evaṃ
cāyam arthaḥ: jātaśiśau janmadine prete mātāpitroḥ sodarabhrātṝṇāṃ ca daśāham āśaucam, kṛte
nāmani nāmakaraṇadine daśame gate sati pūrvoktānām evāhorātram āśaucam iti | tathā ca
śaṅkhaḥ |
daśāhāntargate bāle suddhiḥ syāj janmanā saha |
ūrdhvaṃ daśāhād ekāham . . . || iti |
daśāhāntaḥ daśāhamadhye bāle gate prete janmāśaucaśuddhyā saha mātāpitroḥ sodarabhrātṝṇāṃ
ca śuśumaraṇād api suddhiḥ syāt | ūrdhvaṃ caiteṣām ekāham iti | yat tu yamenoktam,
daśāhābhyantare bālaḥ kadācin mriyate yadi |
śāvāśaucaṃ na kartavyaṃ sūtyāśaucena śudhyati ||
iti, tasyāyam arthaḥ: prathamapravṛttasūtakamadhye śiśumaraṇāśaucaṃ ca sūtakāpagamād
ūrdhvaṃ mātrādibhir na kartavyam, yataḥ sūtyāśaucena sūtyāśaucakālaviṣayeṇaiva mātāpitarāv
api śāvāśaucād api śudhyataḥ sodarabhrātaraś ca śudhyantīti | yad apy āpastambenoktam: "sūtake
cotthānād āśaucaṃ sūtakavan mṛte tasminn eva bāle sadyaḥ śaucaṃ nātrodakam" iti, tasyāpy
ayam arthaḥ: yasmin jāte sūtakaṃ pravṛttaṃ tatsūtakamadhye tasminn eva bāle mṛte
sūtakavadotthānād āśaucaṃ yathā sūtakam ā daśamyā vihitaṃ sūtikottānaparyantaṃ tathā
śiṣumaraṇāśaucam api mātrādīnāṃ tatparyantam eva, sūtyāśaucaśuddheḥ | tasmin viṣaye
sapiṇḍāntaravat sadyaḥ śaucaṃ mātrādīnām | nātra pretāyodakam iti | otthānā āśaucam iti yad
antaḥsūtake daśamadine 'pi śiśumaraṇe taddina evāśaucaṃ na punaḥ "ahaḥśeṣe dvābhyāṃ
prabhāte tribhiḥ" ityādivacanokto viśeṣo 'trāpīti darśayati | yad uktaṃ ṣaṭtriṃśanmate "na sūtiḥ

7
śāvaśodhinī" iti, tat dvyekatryantarasūtyāśaucaviṣayam, anyathā pūrvoktāśaucaviṣayād
ekavacanavorodhāpatteḥ | yat tu bṛhanmanuoktam,
daśāhābhyantare bāle pramīte tasya bāndhavaiḥ |
śāvāśaucaṃ na kartavyaṃ sūtyāśaucaṃ vidhīyate ||
iti, tasyayam arthaḥ: daśāhābhyantare bāle mṛte bāndhavaiḥ pitṛvyādibhir api śāvāśaucaṃ
mātrādivad dīrghakālaṃ na kartavyam, kiṃ tu sadya eva, sūtyāśaucaṃ pitṛvyādibāndhavānām
api mātrādivat svajātyuktaṃ daśāhādidīrghakālatayā vidhīyata iti | yat tu śāṭyāyanenoktam,
bālas tv antardaśāhe tu pretatvaṃ yadi gacchati |
sadya eva viśuddhiḥ syān nāśaucaṃ naiva sūtakam ||
iti, tat mātulādiviṣayam | tataś cāyam arthaḥ: mātulādibandhūnām iha na kālāpanodyaṃ
śāvāśaucaṃ sūtakaṃ vā kiṃ tu tadannanimittam aprāyatyaṃ sūtakādi vā
sparśananimittāprāyatyavat snānamātreṇa naśyatīti ||

iti smṛticandrikāyāṃ sūtakamadhyabhavaśiśumaraṇāśaucaviṣayāṇi

atha sūtakoparibhavaśiśumaraṇāśaucaviṣayāṇi
tatra śaṅkhaḥ |
daśāhāntargate bāle śuddhiḥ syāj janmanā saha |
ūrdhvaṃ daśāhād ekāham adhastāc caulakarmaṇaḥ ||
tata ūrdhvaṃ trirātraṃ syād adhastān mauñjibandhanāt || iti |
adhastāc caulakarmaṇaḥ prathamābdavihitāc caulād adhastāt dantodgamād iti yāvat | evaṃ
cāyam arthaḥ: daśāhāntargatasūtakānuvṛttidaśāyāṃ bāle mṛte jananāśaucena saha
maraṇāśaucasyāpi śuddhir bhavati, ūrdhvaṃ daśāhāt sūtakāpagamād ūrdhvaṃ dantajananād
adhastād bāle mṛte ekam ahorātram āśaucam, dantajananād ūrdhvaṃ mauñjibandhanād adhastāt
trirātram iti | atra "śuddhiḥ syāj janmanā saha" ity etan mātāpitṛviṣayam,
sūtakenaiva śuddhiḥ syāt pitroḥ śātātapo 'bravīt |
iti pūrvoktasyāpi vacanasya sāmarthyāt | evaṃ caitat sāhacaryāt "ūrdhvaṃ daśāhād ekāham" ity
etad daśamyāṃ namakaraṇe sati draṣṭavyam, "jananād daśarātre vyuṣṭāyāṃ śatarātre saṃvatsare
vā nāmakaraṇam" iti gṛhyapariśiṣṭokteḥ daśarātrādikāle namakaraṇaṃ yathā tasya |
prāṅnāmakaraṇāt sadya ekāhaṃ dantajanmanaḥ |
cūḍāyās tridinaṃ proktaṃ tathā vṛddhikam ā vratāt ||
iti smṛtyantaroktaṃ sadyaḥ śaucaṃ daśāhād ūrdhvaṃ nāmakaraṇaparyantaṃ veditavyam |
smṛtyantarasyāyam arthaḥ: sūtakāpagamād ūrdhvaṃ nāmakaraṇāt pūrvaṃ sadyaḥ, dantajananāt
prāg ahorātreṇa, dantajananād ūrdhvaṃ tṛtīyavarṣavihitacūḍākaraṇāt prāk trirātreṇa, ata ūrdhvaṃ
mauñjibandhanāt prāk tenaiva trirātreṇāgnisaṃskārodakadānasahitena śuddhir iti | ata eva
saṃgrahakāraḥ |
nāmno dantodgamāc caulād upanīter adhaḥ kramāt |
sadyaḥ śaucam ahas tryaho niyatāgnyudakaḥ paraḥ ||
yat tu śaṅkenoktam,
ajātadante bāle tu sadyaḥ śaucaṃ vidhīyate |
ahorātrāt tathā śuddhir bāle tv akṛtacaulake || iti |
akṛtacaulake cūḍākālād arvāg ity arthaḥ | yad api yājñavalkyenoktam,

8
ā dantajanmanaḥ sadya ā caulān naiśikī smṛtā |
trirātram ā vratādeśād daśarātram ataḥ param ||
iti, jananānantaraṃ nāmakaraṇam ārabhya dantodgamāt prāg atītasya saṃbandhināṃ sadhyaḥ
śaucam, dantajananād ārabhya cūḍākaraṇāt pūrvam ahorātram, cūḍākaraṇād ārabhya
upananayaparyantaṃ trirāram āśaucam ity arthaḥ | tad etad vacanadvayaṃ
mātāpitṛsodarabhātṛvyatiriktaviṣayam |
ajātadante bāle tu sadhaḥ śaucaṃ vidhīyate |
ity atra viṣayam āha aṅgirāḥ |
anujātasya tāvat syād āśaucaṃ saṃsthitasya tu |
yāvat snānaṃ na kurvanti sacelaṃ bāndhavā bahiḥ || iti |
anujāto jātadantād bālataraḥ anutpannadanta ity arthaḥ | aparāṇy api vacanāny asmin prakaraṇe
pradarśitavacanaviruddhavacanavad avabhāsamānāni bahūni vidyante, teṣāṃ virodhaparihāro
vakṣyamāṇaprakaraṇe vakṣyate ||

iti smṛticandrikāyāṃ sūtakoparibhavaśiśumaraṇāśaucaviṣayāṇi

atha śiśumaraṇe śarīrasaṃskārāśaucaviṣayāṇi


tatra ādipurāṇe |
strīṇāṃ tu patito garbhaḥ sadyo jāto mṛto 'tha vā |
ajātadanto māsair vā mṛtaḥ ṣāḍbhir gatais tathā ||
vastrādyair bhūṣaṇaṃ kṛtvā nyuptavyaḥ sa kāṣṭavat |
khanitvā tu śanair bhūmiṃ sayaḥ śaucaṃ vidhīyate || iti |
strīṇāṃ tu yo garbhaḥ patitaḥ, yaḥ sadyaḥ jātaḥ san tatkṣaṇa eva mṛtaḥ, yaś cājātadantaḥ san
ṣaṇmāsād ūrdhyam ajātadanto mṛtaḥ, sa bahubhir vastramālyair alaṃkṛtya bhūmiṃ khātvā garte
kāṣṭhavan nikṣiptavya ity arthaḥ | sadyaḥ śaucaṃ mātāpitṛsodarabhrātṛvyatiriktānām ity arthaḥ |
mātrādīnāṃ tu pūrvaprakaraṇoktam āśaucam anusaṃdheyam | jātadantaviṣaye tv ādipurāṇa
evoktam |
jātadantaṃ mṛtaṃ tyaktvā cared ekāham eva tu |
iti, dantajananād ūrdhvaṃ parityaktaviṣayam | pūrvoktavidhināraṇye nikṣipya ekāham āśaucam
ācared ity arthaḥ | idaṃ caikāham āśaucaṃ mātrādivyatiriktaviṣayam, mātrādiviṣaye
pūrvaprakaraṇoktaṃ trirātrāśaucaṃ veditavyam | yathā ādipurāṇa uktam |
anatītadvivarṣaṃ tu mṛtaṃ bhūmau nidhāya ca |
trirātraṃ bāndhavānāṃ tu syād āśaucaṃ tu sarvaśaḥ || iti |
dantajananād ūrdhvam apūrṇadvivarṣaṃ mṛtaṃ pūrvoktavidhinā bhūmau gartavatyāṃ nidhāya
pūrayed iti prathamavākyārthaḥ | uktaviṣaye mātrādīnāṃ bāndhavānāṃ trirātram āśaucaṃ
bhaved iti dvitīyavākyārthaḥ | anatītadvivarṣasya khanane viśeṣam āha yamaḥ |
ūnadvivarṣakaṃ pretaṃ ghṛtāktaṃ nikhaned bhuvi |
yamagāthā (?) gāyamāno yamasūktam anusmaran || iti |
gāthāḥ (?) "yo 'sya kauṣṭhyajagataḥ" ityādyās tisra ṛcaḥ | yamasūktam "pareyuvāṃsam" iti
ṣaḍṛcam | manur api |
ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ |
alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte ||

9
nāsya kāryo 'gnisaṃskāro nāpi kāryodakakriyā |
araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu || iti |
yatra bhūmau purāsthisaṃcayanaṃ kṛtaṃ tāṃ vihāyānyatra śucau bhūmāv avaṭaṃ khātvā tatra
pretaśarīraṃ bāndhavā nidhāya iṣṭakāloṣṭapāṣāṇādibhiḥ pracchādayeyur ity arthaḥ | bāndhavā iti
bahuvacanaṃ bandhūnām atrānugamanaṃ kṛtākṛtam iti jñāpayitum | niyamaparaṃ ced
bavacanam,
ūnadvivārṣikaṃ pretaṃ nikhanen nodakaṃ tataḥ |
iti yājñavalkyavacanavirodhaḥ prasajyeta | tasmād ekena dvābhyāṃ tribhir vā nikhananaṃ
kāryam iti tātparyārthaḥ | "na kuryād udakam" iti yājñavalkyavacanena khananānantaraṃ yac
chuddhyarthaṃ snānaṃ na tan niṣidhyate, kiṃ tu yat pretāyodakadānaṃ tan niṣidhyata ity uktaṃ
tadbhāṣye | dvivarṣamaraṇe 'py uktaṃ yājñavalkyena |
ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ |
yamasūktaṃ tathā gāthāṃ (?) japadbhir laukikāgninā ||
sa dagdhavyaḥ . . . || iti |
itaraḥ pūrṇadvivarṣo yo mṛtaḥ sa jñātibhiḥ ā śmaśānād anuvrajyaḥ anugantavyaḥ, laukikāgninā
tair eva yamasūktaṃ yamagāthāṃ ca japadbhir dagdhavyaś cety arthaḥ | atrānuvrajya iti
niyamavidhibalān niyamena jñātibhir anugamanaṃ kartavyam | itara ity abhidhānād ūnadvivarṣe
niyamābhāvo 'vagamyate | nikhananaṃ ca dvivarṣāt prāg evety avagamyate | laukikāgnir
asaṃskṛtāgniś caṇḍālāgnivyatirikto 'gnir grāhyaḥ,
caṇḍālāgnir amedhyāgniḥ sūtakāgniś ca karhicit |
patitāgniś citāgniś ca na śiṣṭagrahaṇocitaḥ ||
iti devalasmaraṇāt | asmin vacane laukikāgnineti vadan jātāraṇinirmathitāgnivyatiriktaḥ
jātakarmādisaṃskāreṣu homārtha iti darśayati | ata evoktaṃ devasvāminā:
"cūḍākaraṇādihomārthaṃ tv agner jātāraṇer utpattiḥ na tat sadbhāve 'pi
vidyamānāgnipakṣabādhanam ayuktam" iti | nanu saṃpūrṇādvivarṣasya yājñavalkyena vihito
'gnisaṃskāro na nityaḥ, "ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ" it prastutya "nāsya
kāryo 'gnisaṃskāraḥ" it manunābhidhānād darśayati sarvanāmnā ūnadvivarṣapratyavamarśanaṃ
tathā vyākhyānam ayuktam iti | ucyate — ūnadvivarṣaviṣaye nityavan nikhananaṃ vidhāya
vāśabdādikaṃ vinā tatraiva kāṣṭhāvattyāgarūpapakṣāntaravidhānasyānucitatvāt, asyeti
sarvanāmna ūnadvivarṣapratyāsannatayā saṃnihitasaṃpūrṇadvivarṣapratyavamarśakatvam eva
yuktam iti nāsyāvakāśaḥ | kiṃ ca saṃpūrṇadvivarṣasyāgnisaṃskārapratiṣedhe kriyamāṇe kathaṃ
tatra mṛtaśarīrasya saṃskāra ity apekṣāyām araṇye kāṣṭhāvattyāgavidhir apekṣito bhavati |
naivam ūnadivarṣe, tatrāgnisaṃskārapratiṣedhe 'pi nikhananarūpasaṃskārasya prāgukter api
vidyamānatvāt | tasmād evam eva vyākhyeyam | "kṣapeyus tryaham eva tu" it trirātrāśaucavidhir
yady api na viśeṣeṇābhihitaḥ, tathāp "bālānāṃ kṛtacūḍānām aśucchir naiśikī smṛtā" iti tenaiva
trivarṣaparyantaṃ sapiṇḍānām ahorātrāśaucasyoktatvāt tadavirodhena mātāpitṛsodarabhrātṛṣv
eva trirātram āśaucam upatiṣṭhate, dantajananād ūrdhvaṃ trivarṣaparyantaṃ trirātrāśaucasya
mātāpitṛsodarabhrātṛviṣayatvena pratipāditatvāt | "nāsya kāryo 'gnisaṃskāro nāpi
kāryodakakriyā" iti vadann udakadānakriyāyā agnisaṃskārānuvidhāyitvaṃ darśayati |
tenāgnisaṃskārodakadānakriyayoḥ saha vā pravṛttiḥ saha vā nivṛttir iti boddhavyam | tataś ca,
nātrivarṣasya kartavyā bāndhavair udakakriyā |
iti manuvacanāntare udakakriyāniṣedhād agnisaṃskārasya pratiṣedho 'vagantavyaḥ | ayaṃ
cāgnisaṃskārodakadānaniṣedho nāmakaraṇāt prāg eva, nityenordhvam,
jātadantasya vā kuryān nānimni vāpi kṛte sati |
iti tenaivāntaram abhidānāt | nāmakaraṇād dantajananād ūrdhvaṃ trivarṣaparyantaṃ
nāgnisaṃskāram udakadānaṃ ca bāndhavāḥ kuryur ity arthaḥ | evaṃ ca janmaprabhṛti

10
ūnadvivarṣaparyantam udakadānakriyārahitaṃ vikhananaṃ tatsahitāgnisaṃskāro vā,
saṃpūrṇavarṣaprabhṛty ūnadvivarṣaparyantam udakadānarahito 'raṇye kāṣṭhavat tyāgo
'gnisaṃskāro vā tatsahito 'treti saṃkalito 'rthaḥ pratyetavyaḥ | nātrivarṣasyeti vadann
asaṃpūrṇatrivarṣaprabhṛty ā mauñjibandhanād agnisaṃskārodakadānapratiṣedho na vidyata iti
darśayati | tena saṃpūrṇatrivarṣasyākṛtacaulasyāpi maraṇe niyata evāgnisaṃskāro nityā
codakakriyeti mantavyam | ata eva aṅgirāḥ |
yady apy akṛtacūḍo vai jātadantas tu saṃsthitaḥ |
dāhayitvā tathā tatra kanyāśaucaṃ tryahaṃ caret || iti |
jātadanto jātākhiladantaḥ saṃpūrṇatrivarṣa ity arthaḥ | kṛtacūḍaṃ saṃsthitaṃ
dāhayitvodakakriyāṃ tasyaiva kṛtvā tryaham āśaucaṃ mātāpitṛvyatirikto 'pi sapiṇḍaḥ samācared
ity arthaḥ | yady apīti vadann ūnatrivarṣasya kṛtacūḍasyaiva saṃsthāne
dahanodakadānatrirātrāśaucaṃ niyataṃ na punar akṛtacūḍasyāpīti darśayati | darśitaṃ ca
lokākṣiṇā |
tūṣṇīm evodakaṃ kuryāt tuṣṇīṃ saṃskāram eva ca |
sarveṣāṃ kṛtacūḍānām anyatrāpīcchayā dvayam || iti |
saṃskāram agnisaṃskāram | anyatrāpi akṛtacūḍe 'pi nāmakaraṇād ūrdhvaṃ dvivarṣaparyantam
icchayā pretābhyudayakāmanayā agnisaṃskārodakadānātmakaṃ dvayaṃ kuryād ity arthaḥ |
agnisaṃskāre kṛte udakadānaniyamāt trirātrāśaucaniyamanaṃ mātrādisapiṇḍānām | tathā ca
parāśaraḥ |
dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite |
agnisaṃskaraṇaṃ teṣāṃ trirātram aśucir bhavet || iti |
yeṣām ajātadantānām agnisaṃskaraṇaṃ kṛtaṃ teṣāṃ sapiṇḍamātraṃ mātrādivyatiriktam api
trirātram aśuci bhaved ity arthaḥ | ādipurāṇe akṛtacūḍasyāpy agnisaṃskāre kṛte
pitrādivyatiriktānām api trirātram āśaucam ity uktam |
anatītadvivarṣas tu preto yatropadahyate |
atimohābhibhūtais tu deśasādharmyam ācaran ||
āśaucaṃ bāndhavānāṃ tu trirātraṃ tatra vidyate || iti |
deśasādharmyam ācaran svadeśācāram ācaradbhir ity arthaḥ | mohaḥ snehaḥ | yatu tu
vasiṣṭhenoktam: "udakakriyāśaucaṃ dvivarṣāt prabhṛti dantajananād ity eke" iti | tasyāyam
arthaḥ: pretābhyudayakāmanayā kriyamāṇāgnisaṃskārapūrvodakadānakriyā sarvasapiṇḍānāṃ
trirātram āśaucaṃ ca dvivarṣaprabhṛtitrivarṣaparyantaṃ dantajananaprabhṛtitrivarṣaparyantaṃ vā
veditavyam iti | "dantajananād ity eke" ity etan matāntaropalakṣaṇārtham, "nāmni vāpi kṛte sati"
iti manunā nāmakaraṇaprabhṛtyudakadānāder. abhidhānāt | dantajananādi mātāpitṛbhyām
evāśaucaṃ prākcūḍākaraṇād iti mātāpitṛbhyām evāśaucaṃ trirātraṃ kartavyam iti śeṣaḥ,
prāṅnāmakaraṇāt sadya ekāhaṃ dantajanmanaḥ |
cūḍāyās tridinaṃ proktam . . . ||
iti smṛtyantare dantajananād ūrdhvaṃ prākcūḍākaraṇān mātāpitṛviṣaye trirātrāśaucasyābhidhānāt
| mātāpitṛbhyām evety evakāraḥ sapiṇḍāntarāṇāṃ trirātrāśaucasya nivṛttyartho nāśaucamātrasya |
tathātve,
nādantajanmanaḥ sadya ā caulān naiśikī smṛtā |
ityādabhiś (?) ca sapiṇḍāśaucapratipādakavacanaiḥ saha virodho 'parihārthaḥ syāt | etenaivam "ā
dvivarṣe prete mātāpitror āśaucam" iti pāraskaravacanaṃ vyākhyātam | ata evānantaram uktaṃ
tenaiva: "ekarātraṃ trirātraṃ vā śarīram adagdhvā nikhananti" iti | tatra trirātram iti pakṣo
mātāpitṛviṣayaḥ | ekarātrapakṣas tu taditarasapiṇḍaviṣaya iti mantavyam | "śarīram adagdhvā
nikhananti" ity asmin viṣaye dāhasthāne nikhananam iti darśitam | yat tu śaṅkhalikhitābhyām
uktam: "bāle 'tīte sadyaḥśaucaṃ ya ūnadvivarṣaḥ syād anutapannadantakaḥ" iti, yo bāla

11
ūnadvivarṣaḥ tasmin vyatīte sadyaḥśaucam ity anvayaḥ | tad etat
prastutāgnihotrādyanuṣṭhānaviṣayam, "agnihotrārtham snānopasparśanāt tat kālaṃ śocam" iti
śaṅkhasmaraṇāt | tena śaṅkhasyāpi "ācaulannaiśikī smṛtā" ityādipūrvoktavacanaiḥ saha nāsti
virodhaḥ | yat tu kāśyapenoktam: "bālānām ajātadantānāṃ trirātreṇa śuddhiḥ" iti, yat tu
vaivasvatenoktam: "bāle vā jātadante vā trirātram āśaucaṃ sadyaḥśaucam iti gautamaḥ" iti, yad
api vasiṣṭhena: "ūnadvivarṣe (?) prete garbhaprapatane vā sapiṇḍānāṃ trirātram āśaucaṃ
sadyaḥśaucam iti gautamaḥ" iti, tatra trirātram ity agnisaṃskāraviṣayam | sadyaḥśaucam ity
anagnisaṃskāra eva prastutāgnihotrānuṣṭhānaviṣayam | yat tu paiṭhīnasinoktam "akṛtacūḍānāṃ
trirātram iti, tad apy agnisaṃskāraviṣayam | anagnisaṃskāro vā mātāpitṛviṣayam | yat tu
yamenoktam,
ūnadvivarṣake bāle pretatvam upagacchati |
ajātadante tanaye śiśau garbhacyute tathā ||
nikṛttacūḍake vāpi deśāntaram atho (?) gate |
sapiṇḍānāṃ tu sarveṣām ahorātram aśaucakam ||
iti, catvāry etāni vākyāni "ahorātram aśaucakam" iti triṣv api vākyeṣu saṃbadhyate |
tatrādyavākyasyāyam arthaḥ: dantajāte ūradvivarṣake bāle prete nikhananam eva | tatra
pitrādivyatiriktasapiṇḍānām ahorātram | dvitīyavākyasyāyam arthaḥ: ajātadante tanaye
nāmakaraṇād ūrdhvaṃ khanane ca kṛte mātāpitror ahorātram āśaucam iti | tanayagrahaṇād atra
mātāpitror iti gamyate | tṛtīyavākyoktagarbhacyutāv ekarātram |
pāte mātur yathāmāsaṃ pitrādīnāṃ dinatrayam |
iti marīcivacanavirodhaparihārāya guṇavatpitrādisapiṇḍaviṣayam iti mantavyam | caturthaṃ
vākyaṃ deśāntaramṛtakṛtacūḍabālaviṣayam iti tasminn eva vākye spaṣṭam | ato nāsyāpi
vacanāntaravirodhaḥ | yat tu yājñavalkyenoktam,
trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate |
ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi ||
iti, ubhayor mātāpitror ity arthaḥ | tataś conadvivarṣe prete mātāpitror daśarātraṃ śāvāśaucam ity
ucyate | pūrvoktatrirātrāśaucavidhāyakānekavacanavirodhaprasaṅgāt tat parihārāya trirātraṃ
śāvāśaucam ity anenaiva saṃbandhaḥ, na punar daśarātraṃ śāvāśaucam iṣyata ity anenāpīti
nāsya vacanasya pūrvoktavacanena saha virodhaḥ | yat tu smṛtyantaravacanam: "ūnadvivarṣe
prete mātāpitror eva netareṣām" iti, tasyāyam arthaḥ: ūnadvivarṣe prete nikhanena kṛte
mātāpitror eva trirātram āśaicaṃ netareṣāṃ sapiṇḍānām, teṣāṃ tv ekarātrābhidhānād iti sarvam
anavadyam |
evaṃ nirūpitavayo'vasthāprayuktāśaucavidhiḥ brāhmaṇādicarvarṇasādhāraṇaḥ,
varṇaviśeṣānupādānena mātāpitror vihitatvāt | vayasi ṣaṇmāsādirūpe yat sadyaḥśaucādi virhitaṃ
tat sarveṣāṃ brāhmaṇānām aviśiṣṭam ity arthaḥ | yady apy anyāni ṛśyaśṛṅgavacanāni
vayo'vasthāprayuktāśaucaviṣayāṇi kṣatriyādiṣu dīrghakālāśaucapratipādakāni santi, tathāpi
"karmabhūyastvāt phalabhūyastvam" iti nyāyenātra śuddhibhūyastvābhāvād anuṣṭhātṝṅṇāṃ
cānādaratve sati tāni na likhitāni ||

iti smṛticandrikāyāṃ mṛtaśiśuśarīrasaṃskārāśaucaviṣayāṇi

atha strīprajāśaucaviṣayāṇi

12
uktam aviśeṣeṇa garbhasrāvādistrīpuṃsaprajāmaraṇe śāvāśaucam | idānīṃ
strīprajāmaraṇāśaucaviṣayāṇi kānicid vacanāni likhyante | tatra āpastambaḥ:
aprauḍhāyāṃ tu kanyāyāṃ sadyaḥśaucaṃ vidhīyate | iti |
dantajananād ūrdhvam apīti śeṣaḥ | evaṃ ca,
ajātadante bāle tu sadhyaḥśaucaṃ vidhīyate |
ahorātrāt tadā śuddhir bāle tv akṛtacūḍake ||
ity atra dantajananād ūrdhvaṃ bālamaraṇe saty ahorātrāśaucavidhānaṃ kanyetaravālaviṣayam iti
mantavyam | manunā tv akanyāviṣaya eva vihitam |
nṛṇām akṛtacūḍānām aśuddhir naiśikī smṛtā | iti |
nṛṇāṃ puṃsām ity arthaḥ |
nivṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate | iti |
etad api manūktam akanyāviṣayam eva, nṛṇām ity asyānuṣaṅgāt | kathaṃ tarhy āśaucaṃ
kṛtacūḍakanyāmaraṇa ity apekṣite āpastambaḥ: "ekāhāc chuddhim āyānti kṛtacūḍikāyām" iti |
kṛtacūḍikāyāṃ kanyāyāṃ vivāhād arvāṅ mṛtāyām ahorātram ity arthaḥ,
aprattāyāṃ mṛtāyāṃ tu kanyāyām ekarātrakam |
āśaucaṃ bāndhavānāṃ tu pitrādīnāṃ prakīrtitam ||
iti mārkaṇḍeyasmaraṇāt | tatra pitrādīnāṃ bāndhavānām iti naivam anvayaḥ,
pitrādisarvabandhūnām ahorātrāśauca ucyamāne smṛtyantaravirodhāpatteḥ | atas tatparihārāya
pitrādīnām asmin viṣaye smṛtyantare prakīrtitaṃ trirātram āśaucaṃ bhavatīty adhyāhṛtenānvayo
draṣṭavyaḥ | pitṛvat sodarāṇām api patyāsattyatiśayān na bandhuvad āśaucam, kiṃ tu pitṛvad
eveti jñāpayituṃ bahuvacananirdeśaḥ pitrādīnām iti kṛtaḥ | yamenoktam |
pitror uparame strīṇām āśaucaṃ tu kathaṃ bhavet |
trirātreṇa viśuddhiḥ syād ity āha bhavān yamaḥ ||
atra strīṇām uparame pitroḥ katham āśaucam ity anvayaḥ | akṛtacūḍastrīṇām uparame mātāpitror
āśaucaṃ kathaṃ bhavet | bandhūnām itvaikarātram āśaucam, uta pratyāsattyatiśayāt tato
'dhikam, iti saṃśaye pitros trirātreṇaiv śuddhir iti niyamena niranaya ity arthaḥ | pitror iti
pitrādīnām ity anvayo 'vagantavyaḥ | evaṃ pitor iti yata yatrocyate tatra tatra pitṛśabdasya
sodarabhārṝṇām upalakṣaṇatvaṃ veditavyam | kārṣṇājinir api pitṛvyādibandhūnāṃ pitrādīnām
āśauce viśeṣam āha |
prattāprattāsu (?) yoṣitsu saṃskṛtāsaṃskṛtāsu ca |
mātāpitros trirātraṃ (?) syād itareṣāṃ yathāvidhi ||
aprattāsu jātadantāsv iti śeṣaḥ | ajātadantāsu pitrādīnām ekarātrāśaucasya śaṅkhenoktatvāt |
jātadantāsu strīṣu pitrādīnāṃ pumapatyavad evāśaucaṃ veditavyam | "itareṣāṃ yathāvidhi" ity
asyāyam arthaḥ: itareṣāṃ pitṛvyādīnāṃ kanyānāṃ prākcūḍākaraṇāt sadyaḥśaucam, prāg dānād
ekāham, vāgdattānāṃ prākpariṇayanāt tryahīmtyādividhyantarānusāreṇa (?) śuddhir iti | prattā
prakrāntadānā vāgdatteti yāvat | saṃskṛtā vivāhasaṃskāreṇa saṃskṛtā |
vāripūrvaṃ pradattāsu yā naiva pratipāditā |
asaṃskṛtā tu sā proktā trirātam ubhayoḥ smṛtam ||
iti marīcismaraṇāt | ubhayoḥ bhartṛpitṛpakṣayoḥ | ata eva manuḥ |
strīṇām asaṃaskṛtānāṃ tu tryahāc chudhyanti bāndhavāḥ |
yathokenaiva kālena śuddhyanty eva sanābhayaḥ || iti |
ayam arthaḥ: vāgdattānāṃ vivāhāsaṃskṛtānāṃ strīṇāṃ maraṇe vāgdānasamaye
kumārīsvīkartṛpitṛkena bandhubhāvam upāgatā bhartṛpakṣīyās trirātreṇa śudhyanti | sanābhayaḥ
kanyāpratyāsannās tripuruṣaparyantāḥ sapiṇḍāḥ yathātraivoktena trirātrakalpena śudhyanti |
"aprattānāṃ tu strīṇāṃ tripuruṣasāpiṇḍyam" it vacanabalād evaṃ vyākhyātam | padmapurāṇe tu
kanyāmaraṇāśaucaṃ prapañcenābhihitam |

13
ājanmanas tu caulāntā kanyā yatra vipadyate |
sadyaḥśaucaṃ bhavet tatra sarvavarṇeṣu nityaśaḥ ||
tato vāgdānaparyantaṃ yāvad ekāham eva hi |
tataḥ paraṃ pravṛttāyāṃ trirātram iti niścayaḥ ||
vāgdāne ca kṛte yatra tarobhayataḥ tryaham (?) |
pitur varasya ca tato dattānāṃ bhartur eva hia |
svajātyuktam aśaucaṃ (?) syān (?) mṛtake janane 'pi ca || iti |
tato "vāgdānaparyantam" ityāder ayam arthaḥ: tataḥ tasmāc caulād vāgdānaparyantaṃ
kanyāvipattau yāvad ekāham ahorātraṃ yāvat tāvad āśaucam, tataḥ paraṃ vāgdānād ūrdhvaṃ
vivāhotkarṣaviṣaye vāgdānāvasthāyām eva pravṛttāyām ahikavayasy api trirātram eveti niścayaḥ
| vāgdāne kṛte tatrobhayataḥ pakṣe trirātram, tato vivāhād ūrdhvaṃ dattānāṃ samyak
pratipāditānāṃ maraṇe apatyajanane kevalaṃ bhartṛpakṣasya svajātyuktaṃ daśāham āśaucaṃ
syād iti | pravṛttāyāṃ trirātram ity asya dṛṣṭarajasy apavādam āha śaṅkhaḥ |
pitṛveśmani yā nārī rajaḥ paśyaty asaṃskṛtā |
tasyāṃ mṛtāyāṃ nāśaucaṃ kadācid api śāmyati || iti |
svajātyuktadaśāhādikālād arvāk kadācid api na śāmyatīty evaṃ kaiścid vyākhyātam |
vivāhotkarṣavac cūḍākaraṇavāgdānayor utkarṣe ā cauḍāt sadya ā vāgdānād ekāham eveti niścayo
nyāyasāmyāt kāryaḥ | acūḍitāyām avāgdattāyāṃ vā rajodarśane "pitṛveśmani yā nārī"
ityādivacanoktaṃ draṣṭavyam | parato mṛtāyām āśaucaṃ pitṛpakṣe nivartata ity āha mārkaṇḍeyaḥ
|
kanyāyās tu vratastāne vivāhaḥ parikīrtitaḥ |
udvāhitānām āśaucaṃ pitṛpakṣe vidhīyate || iti |
asya kvacid apavādam āha viṣṇuḥ: "vivāhasaṃskārasaṃskṛtāsu strīṣu nāsaucaṃ pitṛpakṣe
tatprasavamaraṇe cet pitṛgehe bhavetāṃ tadaikarātraṃ trirātraṃ vā" iti | "tatprasavamaraṇe"
ityāder ayam arthaḥ: vivāhasaṃskṛtānāṃ strīṇāṃ pitṛgehe prasave garbhasthaśiśujanane tasyā
maraṇe vā yathākramaṃ prasave ekarātraṃ maraṇe trirātraṃ pitṛvyādibandhūnām āśaucaṃ
bhavatīti | tathā ca bāndhavā ity anuvṛttau śaṅkhaḥ: "gehe mṛtāsu dattāsu kanyāsu tryahaṃ tathā"
iti | pariṇītāsu strīṣu pitṛgehe mṛtāsu pitṛvyādibāndhavās tryaham āśaucaṃ kuryur ity arthaḥ |
atha vā prasave maraṇe bāndhavānām ekarātraṃ pitrādes tryaham iti vyavasthāyā viṣṇuvacanaṃ
vyākhyayam,
dattā nārī pitur gehe sūyetātha mriyeta vā |
tadbandhuvargas tv ekena śuddhas tajjanakas tribhiḥ ||
iti brahmapurāṇe vyavasthayaivābhidhānāt | janakagrahaṇaṃ jananyāḥ sodarabhrātṝṇām api
pradarśanārtham | evaṃ pitṛgehe prasave pitṛpakṣīyasyaikarātram āśaucaṃ maraṇe trirātram
ekarātraṃ veti | pitṛgṛhād anyatra prasave maraṇe vā pitṛpakṣasya nāsty āśaucam, mātāpitroḥ
svagehe janane maraṇe vā trirātram, gṛhāntare 'pi maraṇe trirātraṃ prasave tūbhayor api nāsty
āśaucaṃ kāranābhāvād ity avagantavyam | yat tu śaṅkhalikhitābhyām uktam: "vākpradāne kṛte
vivāhe cākṛte yatra kanyā vipadyate tatrobhayataḥ ubhayasmin bhartṛpitṛpakṣe trirātram āśaucam
ūḍhāyāṃ gotrāt piṇḍāśaucābhyāṃ nivṛttiḥ" iti, āśaucaśabdenātra āśaucadaśāyāṃ kartavyam
udakadānaṃ nirdiśyate | tataś cāyam arthaḥ: ūḍhāyāṃ kanyāyāṃ pitṛgehe mṛtāyāṃ
pitṛvyādibandhūnām ekāham āśaucaṃ pitṛgotrāt piṇḍodakadānāder nivṛttir iti | ato na
pūrvoktavirodhaḥ | pitṛgotrataḥ piṇḍāśaucanivṛttau hetum āha paiṭhīnasiḥ: "dattā kanyā paraiva
bhavati" iti | ūḍhā kanyā bhartṛgotreṇaiva bhavatīty arthaḥ,
ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake |
iti smaraṇāt | ataś ca piṇḍodakadānam ūḍhāyai bhartṛgotreṇa kartavyam ity arthaḥ | ata eva
mārkaṇḍeyaḥ |

14
brāhmādiṣu vivāheṣu yā ūḍhā kanyakā bhavet |
bhartṛgotreṇa kartavyās tasyāḥ piṇḍodakakriyāḥ ||
āsurādivivāheṣu pitṛgotreṇa dharmataḥ || iti |
pitṛgotreṇa kanyāpitṛgotreṇety arthaḥ | ūḍhāyāḥ piṇḍodakakriyāś ca bhartṛkulyaiḥ kartavyāḥ |
tathā ca vasiṣṭhaḥ: "dattānām itare kurvīraṃs tāś ca striyas teṣām" iti | udvāhitānāṃ strīṇām
aurdhvadaihikaṃ bhartṛkulyāḥ kuryuḥ, teṣāṃ bhartṛkulyānāṃ maraṇe tā udvāhitāḥ striyaḥ
kuryur ity arthaḥ | putrādipratyāsannādhikāryabhāvaviṣayam etad iti śrāddhakāṇḍe nirūpitam ||

iti smṛticandrikāyāṃ strīprajāśaucaviṣayāṇi

athānyāny api śāvāśaucaviṣayāṇi vacanāni likhyante


tatra aṅgirāḥ |
ataḥ paraṃ tu varṇānāṃ pratipattir yathākramam |
vakṣyāmaḥ śāvam āśaucaṃ yathādṛṣṭaṃ manīṣibhiḥ || iti |
ataḥ param upanītaśavanimittam āśaucaṃ vakṣyāma ity arthaḥ | anupanītaśavanimittāśaucasya
prāg uktatvāt | ata eva,
trirātram ā vratādeśād daśarātram ataḥ param |
ity uktam | vratādeśa upanayanam | tataḥ paraṃ bālye yauvane vārdhake vā maraṇe daśarātram
āśaucaṃ bhavatīty arthaḥ | asmin viṣaye manur api |
daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate | iti |
sapiṇḍeṣu brāhmaṇasapiṇḍeṣv ity arthaḥ,
śudhyed vipro daśāhen dvādaśāhena bhūmipaḥ |
vaisyaḥ pañcadaśāhena śūdro māsena śudhyati |
iti tenaivoktatvāt | brahmakṣatriyavaiśyaśūdrasapiṇḍeṣu daśāhaṃ dvādaśāhaṃ pañcadaśāhaṃ
māsaṃ śāvāśaucaṃ vidhīyata ity arthaḥ | yat tu yājñavalkyenoktam,
trirātraṃ daśarātraṃ vā śāvam āsaucam iṣyate |
iti, tatra trirātrapakṣaḥ samānodakaviṣaya ity avirodhaḥ | evam eva bṛhaspatiḥ |
daśāhena sapiṇḍās tu śuddhyanti pretasūtake |
trirātreṇa sakulyāś ca snātvā śudhyanti gotrajāḥ || iti |
kaḥ punaḥ sapiṇḍādīnāṃ bhedaḥ | ucyate: yataḥ pravṛttaḥ santānaviśeṣaḥ sa kūṭastha iti
vyavahriyate | tatsantāneṣu tam ādiṃ kṛtvā gaṇitāḥ putrapautrādayaḥ saptapuruṣaparyantā na
gotrāntarānupraviṣṭāḥ parasparaṃ sapiṇḍā vijñeyāḥ | tathā ca śaṅkhalikhitau |
sapiṇḍatā tu sarveṣāṃ gotrataḥ saptapauruṣī | iti |
kūṭastham ārabhya saptapuruṣaparyantāḥ sapiṇḍāḥ | sarveṣāṃ kūṭasthasaṃtatijātānāṃ gotrataḥ
ekagotratvalakṣaṇopādhisadbhāve satīty arthaḥ | evaṃ kūṭasthastrīpuṃsasantatijātānāṃ
dauhitrapautrāṇāṃ gotrabhedād anyonyasapiṇḍatā nāvagantavyā | saptapauruṣī ceyaṃ sapiṇḍatā
brāhmaṇādisarvavarṇeṣu samānaiva,
sapiṇḍatā tu puruṣe saptame vinivartate |
sajātīyeṣu varṇeṣu caturthe bhinnajātiṣu ||
iti parāśasmaraṇāt | kūṭasthasajātīyeṣu sapiṇḍatā saptamād ūrdhvaṃ nivartata iti asajātīyeṣu
tripuruṣād ūrdhvaṃ nivartata ity arthaḥ | tathāha śātātapaḥ |
putrāṇāṃ ca sapiṇānām aprattānāṃ ca yoṣitām |

15
sapiṇḍatā tu nirdiṣṭā pitṛpakṣe tripūruṣāt || iti |
sāptapauruṣāt sāpiṇḍyaṃ vinivartate | ata ūrdhvaṃ samānodakāḥ | samānodakā eva bṛhaspatinā
sakulyā ity uktāḥ | nivṛttasamānodakabhāvā gotrajāḥ,
samanodakabhāvas tv anuvartetācaturdaśāt |
janmanāmnoḥ smṛter eke tatparaṃ gotram ucyate ||
iti vyāghrasmaraṇāt | janma ca nāva ca janmanāmanī, tayoḥ smaraṇaṃ yāvat tāvat
samānodakabhāva ity eke manyante | ataḥ paraṃ samānodakabhāvas tv ekeṣāṃ mate nivartata
ity uktam | uktaṃ ca sākṣān manunā |
sapiṇḍatā tu puruṣe saptame vinivartate |
samānodakabhāvas tu janmanāmnor avedane || iti |
janmāvedanam asmatkulodbhūto 'yam iti smaraṇotsādanam, nāmāvedanaṃ devadattavaṃśyā iti
smaraṇotsādanam | evaṃ janmanāmnor anyatarasamaraṇotsādane 'pi samānodakabhāvo ity
arthaḥ | tathā ca smṛtyantare 'pi |
samānodakabhāvasya nivṛttiḥ syā avedane |
janmanāmnor anyatarāvijñāne 'pi nivartate || iti |
evam asmaraṇe 'pi na samānodakabhāvo nivṛtto yeṣāṃ te gotrajāḥ snānāc chudhyanti | yeṣāṃ
janmanāmnor asmaraṇe saty api caturdaśapuruṣātikramāt sagotratvaṃ teṣāṃ snānamātrāc
chuddhiḥ,
samānodakānāṃ tryahaṃ gotrajānām ahaḥ smṛtam |
iti jābālivacanasyaivaṃvidhagotrajaviṣayatvāt | samānodakānāṃ tryaham ity anena
samānodakeṣv eva tryaham iti na niyamyate, asamānodakeṣv api smaraṇadarśanāt | tathā ca
smṛtiḥ |
tryahaṃ mātāmahācāryaśrotiryṣv aśucir bhavet | iti |
mātāmaho mātuḥ pitā | ācāryaḥ,
upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ |
sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate ||
ity uktalakṣaṇavān | śrotriyaḥ ekaśākhādhyāyī, "ekāṃ śākhām adhītya śrotriyo bhavati" iti
bodhāyanasmaraṇāt | vākyārthas tu: mātāmahācāryaśrotriyeṣu mṛteṣu krameṇa dauhitraḥ
aśrotriyo 'pi tacchiṣyaḥ prativeśyadvijaś ca tryaham aśucir bhaved iti | śrotriye tryaham aśuddhiḥ
prativeśya eva dvije, aprativeśyānām ekagrāmiṇām (?) ekarātrasya vakṣyamāṇatvāt | ata eva
manunā śrotriya veśeṣa uktaḥ |
śrotriye tūpasaṃpanne trirātram aśucir bhavet | iti |
upasaṃpannaḥ pratyasannaḥ prativeśya iti yāvat | āśvalāyano 'py ācāryalakṣaṇasaṃpanne gurau
trirātram āha: "gurau cāsapiṇḍe trirātram" iti | sapiṇḍo guruḥ pitā | taditara uktalakṣaṇavān
ācāryaḥ | "itareṣv ācāryeṣu" ity anantaraṃ tenaivābhidhānāt | ato 'trāpy
anyopanītaśiṣyasyaivāsapiṇḍagurumaraṇe trirātraṃ veditavyam | etac ca trirātraṃ pareṇa
dahanādike kriyamāṇe draṣṭavyam | yad āha manuḥ |
guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran |
pretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati || iti |
pretāhārāḥ pretadravyopajīvinaḥ, pretakuṭumbāntargatāḥ sapiṇḍā iti yāvat | taiḥ saha daśarātreṇa
pitṛmedhakartā śiṣyaḥ śudhyatīty arthaḥ | evaṃ ca daśarātrāśaucasya
pitṛmedhakartṛtvaprayuktatvād dauhitrādāv api pitṛmedhakartṛtve daśarātraṃ veditavyam |
pracetā api |
mātṛṣvasāmātulayoḥ śvaśrūśvaśurayor gurau |
mṛte cartviji yājye ca trirātreṇa viśudhyati || iti |
mātṛśvasrādiṣu vakṣyamāṇapakṣiṇyāśaucacidhivirodhaparihārāya kiṃcid viśeṣaṇaṃ kalpyam |

16
tatra pitror asaṃnidhānāsāmarthyādau mātṛṣvasāmātulayoḥ bhaginīsutasaṃnidhātroḥ
śvaśrūśvaśurayoḥ jāmātṛpoṣakayoḥ gurau upanayanādikartari ṛtviji yajamānakulakramāyāte
yājye ca kṣatriyakulakramāyāte mṛte bhāgineyādiḥ pratisaṃbandhī trirātreṇa śudhyatīti |
vṛddhamanur api |
pitror uparame strīṇām ūḍhānāṃ tu kathaṃ bhavet |
trirātreṇa viśuddhiḥ syād ity āha bhagavān yamaḥ ||
pitror uparame pitur vā mātur vā maraṇe vivāhasaṃskārasaṃskṛtānāṃ duhitṝṇāṃ trirātreṇa
suddhir ity arthaḥ | dauhitrāṇāṃ maraṇe 'py āha sa eva |
saṃsthite pakṣiṇī kāryā dauhitre bhaginīsute |
saṃskṛte tu trirātraṃ syād iti dharmo vyavasthitaḥ || iti |
dauhitre bhaginīsute upanayanasaṃskārasaṃskṛte mātāmahamātāmahyoḥ mātṛṣvasāmātulayos
trirātram āśaucaṃ bhavati | upanayanasaṃskṛte pakṣiṇī, āgāmivartamānād aharyuktāṃ rātriṃ
mātāmahādiḥ kṣapayed ity arthaḥ | atropanītamaraṇāśaucakathane 'tiprasaṅgād anupanītasyāpi
kathitam iti mantavyam | bodhāyano 'pi: "śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram
ekāham iti kurvīta" iti | trīṇy etāni vākyāni | tatra prathamavākyasyāyam arthaḥ: anyenopanīte
śiṣye mṛte trirātram āśaucam ācāryaḥ kuryād iti | kṛtavidyā ekaguravaḥ śiśyāś ca satīrthyāḥ, teṣu
kasyacin maraṇe taditaraḥ satīrthyaḥ ahorātraṃ kuryad iti dvitīyavākyārthaḥ | ekaguravaḥ
sahādhyayinaḥ śiṣyāḥ sabrahmacāriṇaḥ, teṣv ekasmin mṛte taditaraḥ sabrahmacārī ekāham
āśaucaṃ kuryād iti tṛtīyavākyārthaḥ | hārīto 'pi |
parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca |
mātāmahe trirātraṃ syād ekāhaṃ tu sapiṇḍataḥ || iti |
paraḥ vartamānabhartur anyaḥ svabhartā yassāssā (?) parapūrvā punarbhūr ity arthaḥ | kṛtakaḥ
putraḥ janmavyatiriktaiḥ kāraṇair jāto dattādiḥ putraḥ | vākyārthas tu: mātāmahādau mṛte
parapuṛvāyā bhāryāyā maraṇe pūrvāparayor bhartros trirātram, kṛtakaputramaraṇe
janmavyatiriktakāraṇena yasya putro jātas tasya trirātram, pūrvāparabhartuḥ kṛtakaputriṇaś ca ye
sapiṇḍās teṣām ahorātram āśaucam ity arthaḥ | atra sapiṇḍadauhitrāśaucakathanaprasaṅgāt
punarbhūsapiṇḍānām āśaucaṃ kathitam iti mantavyam | śaṅkhas tu svairiṇīpunarbhvām api
trirātrāśaucam āha |
anauraseṣu putreṣu bhāryāsv anyagatāsu ca |
parapūrvāsu ca svāsu trirātrāc chucchir iṣyate || iti |
anauraseṣu putreṣu kṣetrajadattakādiṣu anyagatāsu punarvivāham antareṇa bhartrantaraṃ
samāśritāsu svairiṇīṣu parapūrvāsu svāsu varṇānatikrameṇa punarbhūṣu | viṣṇuḥ śaṅkhoktaviṣaye
janmany api trirātram āha |
anauraseṣu putreṣu jāteṣu ca mṛteṣu ca |
parapūrvāsu bhāryāsu prasūtāsu mṛtāsu ca || iti |
"mātāmahe 'tīte trirātreṇa" iti pūrvavākyaśrutatrirātreṇetipadam ihānuṣajyate | aṅgirā api |
gṛhe yasya mṛtaḥ kaścid asapiṇḍaḥ kathaṃcana |
tasyāpy aśaucaṃ vijñeyaṃ trirātraṃ nātra saṃśayaḥ || iti |
pradhānagṛhamaraṇaviṣayam etat | apradhānagṛhamaraṇe tv āha viṣṇuḥ: "asapiṇḍe svaveśvani
mṛte 'py ekarātram āśaucam" iti | asapiṇḍayonisaṃbandhamaraṇe tv āha gautamaḥ: "pakṣiṇīm
asapiṇḍayonisaṃbandhe sahādhyāyini ca" iti | pitṛvyādiḥ yonisaṃbandhaḥ, tadvyāvṛttyartham
asapiṇḍagrahaṇam | tataś cāyam arthaḥ: asapiṇḍayonisaṃbandhāḥ
mātulamātṛṣvasṛbhaginībhāgineyapitṛṣvasṛtatsutādayaḥ, teṣāṃ maraṇe tatsaṃbandhapratiyogī
bhāgineyādipakṣiṇīṃ kṣapayed ity arthaḥ | sahādhyāyinīty asyāyam arthaḥ: yena śāstreṇa
sahaikasmin gurukule dvādaśābdādibahukālam adhyayanaṃ ca kṛtaṃ tanmaraṇe taditaras
tatsahādhyāyī pakṣiṇīṃ kṣapayed iti | manur api |

17
mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca | iti |
alpopakārakamātule, anyopanītasāṅgavedādhyāyiniśiṣye, ādhānaprabhṛti yāvajjīvam ārtvijakāriṇi
ṛtviji, ātmapitṛmātṛbāndhave mṛte bhāgineyādiḥ pākṣiṇīṃ rātrim aśucir bhavatīty arthaḥ |
bāndhavāḥ smṛtyantare darśitāḥ |
ātmapitṛṣvasuḥ putrā ātmamātṛṣvasuḥ sutāḥ |
ātmamātulaputrāś ca vijñeyā ātmabāndhavāḥ ||
pituḥ pitṛṣvasuḥ putrāḥ pitur mātṛṣvasuḥ sutāḥ |
pitur mātulaputrāś ca vijñeyāḥ pitṛbāndhavāḥ ||
mātuḥ pitṛṣvasuḥ putrā mātur mātṛṣvasuḥ sutāḥ |
mātur mātulaputrāś ca vijñeyā mātṛbāndhavāḥ ||
vṛddhamanur api |
śvaśrayor bhaginyāṃ ca mātulānyāṃ ca mātule |
pituḥ svasari mātuś ca pakṣiṇīṃ kṣapen niśām ||
mātule śvaśure mitre gurau gurvaṅganāsu ca |
āśaucaṃ pakṣiṇīṃ rātriṃ mṛtā mātāmahī yadi || iti |
śvaśurayoḥ svalpopakāriṇoḥ bhaginyāṃ mātṛhitakāriṇyāṃ mātulānyāṃ mātulapatnyām
alpopakāriṇi mātule ca pitṛṣvasari mātṛṣvasari cālpopakāriṇyāṃ pakṣiṇīṃ niśāṃ kṣapayed iti
pūrvaślokārthaḥ | dvitīyaśloke punar mātulagrahaṇaṃ śvaśuraviśeṣaṇārtham | yo mātulo
bhāgineyāya duhitaraṃ datvā śvaśuraḥ saṃjātas tasmin śvaśura ity arthaḥ | mitre mitravidhānena
svīkṛte | gurau śāstropadeśake,
alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ |
tam apīha guruṃ vidyāc chrutopakriyayā tayā ||
iti śāstropadeśake 'pi guruśabdasmaraṇāt | yat tu jābālinā "gotrajānām ahaḥ smṛtam" ity
uktvoktam,
mātṛbandhau gurau mitre maṇḍalādhipatau tathā |
iti, mātṛbandhuḥ mātulaḥ | yat tu yājñavalkyena,
ahas tv adattakanyāsu bāle tv akṛtacūḍake |
ity uktvoktam,
gurvantevāsyanūcānamātulaśrotriyeṣu ca |
anauraseṣu putreṣu bhāryāsv ayagatāsu ca ||
iti, yac ca viṣṇunoktam: "ācāryapatnīgurūpadhyāyamātulaśvaśuraśvaśrūsahādhyāyiśiṣyeṣv
ekarātreṇa śuddhiḥ" iti, tatra jābālyuktaguruśabdasya yājñavalkyoktaguruśabdasya ca
viṣṇūktopādhyāyaśabdena samānārthatvam avagantavyam | ata eva āśvalāyanena "gurau
cāsapiṇḍe trirātram" ity uktvoktam "itareṣv ācāryeṣv ekāham" iti | "upanīya tu yaḥ śiṣyaṃ vedam
adhyāpayet" ityādinā nirūpitād ācāryād itareṣv ācāryeṣv ity arthaḥ | mātula ekarātram
anupakārakamātulaviṣayam | putra ekarātraṃ yathākathaṃcit svīkṛtaputraviṣayam | śiṣya eka
rātram itarācāryaviṣayam | śrotriya ekarātraṃ samānagrāmaśrotriyaviṣayam, "ekāhaṃ
sabrahmacāriṇi samānagrāmiṇi ca śrotriye" ity āśvalāyanasmaraṇāt | anauraseṣu putreṣv
anyagatāsu bhāryāsv ekarātram anaurasādīnām asaṃnidhānviṣayam | śvaśurayor
ekarātravidhānaṃ jāmātra(?)nupakāraśvaśuraviṣayam | sahādhyāyiny ekarātraṃ
dvādaśābdakālād anyatarakālasahādhyāyiviṣayam | anyathā jābālivacanāt
pūrvoktatrirātravidhāyakavacanaiḥ saha virodhaḥ syāt | yat tu manunoktam,
prete rājani sajyotir yasya syād viṣaye sthitaḥ |
iti — jyotiṣā saha vartata iti sajyotiḥ — ahni ced maraṇaṃ yāvat sūryadarśanaṃ tāvad āśaucam,
rātrau cet yāvan nakṣatradarśanaṃ tāvad āśaucam ity arthaḥ | tad etat svalpadeśādhipativiṣayam,
mahāmaṇḍalādhipativiṣaye tv ekarātravidhānāt | ata eva svapadeśādhipatau sajyotir anadhyayam

18
āha vṛddhamanuḥ |
grāmeśvare kulapatau śrotriye ca tapasvini |
śiṣye pañcatvam āpanne śucir nakṣatradarśanāt || iti |
kulapatiḥ samūhapatiḥ | asaṃnihitaśrotiyādiviṣayam etat | yat tu manunoktam,
bhaginyāṃ saṃsthitāyāṃ tu bhrātary api ca saṃsthite |
mitre jāmātari prete dauhitre bhaginīsute ||
syālake tatsute caiva sadyaḥ snānena śudhyati |
iti, bhaginyāṃ vivahasaṃskṛtāyāṃ mṛtāyāṃ sodarabhrātā sadyaḥ snānena śudhyati na
mātāpitṛvat trirātreṇety arthaḥ | bhrātari sodare ca upanayanasaṃskṛte mṛte bhaginī sadyaḥ
snānena sudhyatīti | mitre cirakālānubandhaśūnye jāmātari prete śvaśurau sadyaḥ snānena
śudhyataḥ | syālakaḥ patnībhrātā tasmiṃs tatsute vā mṛte sadyaḥ snānena śudhyatīti | dauhitre
bhaginīsute ca sadyaḥśaucam asaṃnihitadauhitrādiviṣayam | ato na dauhitrādāv
uktatrirātravirodhaḥ | uktaṃ samānodakādyāśaucam atra triṣv api varṇeṣu samānam,
sapiṇḍāśaucavad atra viśeṣollekhanaviśeṣasmaraṇāt aviśeṣajñāpakasya vācyatvāc ca | tathā hi
āśaucaprakaraṇādau |
āśaucam asapiṇḍeṣu proṣite śrotriye gurau |
atīte nṛpatau tadvad ṛtukāle ca yoṣitām ||
aprajāsu tathā strīṣu matule bāndhaveṣu ca |
evam ādāv aśaucasya caturṇām api tulyatā ||
varṇānām ity eva siddhe caturṇām api kīrtanāt | iti |
aprajāsu garbhasrāvādinā naṣṭaprajāsu ||

iti smṛticandrikāyām anyāni śāvāśaucaviṣayāṇi

athāsaṃnihitadeśabhavakālabhavasapiṇḍādijananamaraṇāśauca-
viṣayāṇi vacanāni likhyante
atra manuḥ |
saṃnidhāv eva yaḥ kalpaḥ śāvāśaucasya kīrtitaḥ |
asaṃnidhāne sa jñeyo vidhiḥ saṃbandhibāndhavaiḥ ||
saṃbandhino vyavahitasaṃbandhinaḥ samānodakā iti yāvat | bāndhavāḥ
pratyāsannasaṃbandhinaḥ sapiṇḍā iti yāvat | kalpo vidhiḥ | vākyārthas tu: śāvāśaucasya yo
vidhiḥ "daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyat, tryahāt tūdakadāyinaḥ" ityādivacanaiḥ
sapiṇḍādimaraṇe jñeyaḥ | ayaṃ ca vakṣyamāṇaśāvāśaucasya vidhir
asaṃnihitadeśabhavamaraṇavixaye saṃbandhibāndhavaiḥ jñeya iti | śāvāśaucasyeti
janmāśaucasyāpi pradarśanārtham |
janane 'py evam eva syān nipuṇāṃ śuddhim icchatām |
janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate ||
ity vacanena sapiṇḍasamānodakānāṃ kīrtito yaḥ sa eṣa janmāśaucavidhiḥ
saṃnihitadeśabhavajananaviṣayo jñeyaḥ | asaṃnihitadeśabhavajananaviṣaye vakṣyamāṇo vidhir
jñeyaḥ | tatas tāvad asaṃnihitadesabhasapiṇḍamaraṇe viśeṣaṃ darśayati sa eva |
vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam |
yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet || iti |

19
vigataṃ mṛtam | videśastham asaṃnihitadeśastham | anirdaśam anirgatadaśāham | etad
anirgatadvādaśāhāder upalakṣaṇārtham, vākyārthas tu: asaṃnihitadeśamṛtaṃ sapiṇḍaṃ yaḥ
svajātyuktakālāśaucamadhye śṛṇuyāt saḥ svāśaucakālasya yaccheṣaṃ yāvaccheṣaṃ tāvad eva
tāvat kālam eva aśucir bhaved iti | asaṃnihitadeśaprasave 'pi samānam etat | tathā ca bṛhaspatiḥ |
anyadeśamṛtaṃ jñātiṃ śrutvā putrasya janma vā |
anirgatadaśāhaṃ tu śeṣāhobhir viśudhyati || iti |
anyadeśamṛtam asaṃnihitadeśamṛtaṃ jñātim, putrasya janma jñāter apatyasya vā janma | śaṅkho
'pi |
deśāntaragataṃ śrutvā kalyāṇaṃ maraṇaṃ tathā |
yac cheṣaṃ daśarātrasya tāvad evāśucir bhavet || iti |
deśāntaragatam asaṃnihitadeśabhavaṃ kalyāṇam apatyajanmeti yāvat |
asaṃnihitadeśabhavamaraṇe tu viśeṣam āha pāraskaraḥ: "proṣitasaṃsthe yāvac chravaṇaprabhṛti
kṛtodakāḥ kālaśeṣam āsīran" iti | kṛtodakāḥ pretāya dattodakāḥ | maraṇāśaucadaśāyām
anuṣṭheyasyādhaḥśayanāder upalakṣaṇārtham etat | asaṃnihitadeśabhavasamānodakamaraṇe tv
āha manuḥ |
bāle deśāntarasthe tu pṛthakpiṇḍe ca saṃsthite |
savāsā jalam āplutya sadya eva viśudhyati || iti |
pṛthakpiṇḍe asapiṇḍe samānodaka it yāvat | deśāntarasthe asaṃnihitadeśasthe |
deśāntarasthitatvena bālaḥ asapiṇḍo viśeṣyate | vākyārthas tu: asaṃnihitadeśasthe bāle
samānodake vā mṛte maraṇavārtāśravaṇānantaram eva tatkṣaṇe sacelasnānena viśudhyatīti |
evaṃ samānodaka janmany api viśuddhiḥ | tathā ca bṛhaspatiḥ |
saṃnidhāne 'śaucam iti śāvaṃ saṃparikīrtitam |
dūradeśe mṛte jāte sadyaḥśaucam udāhṛtam ||
atrāpi śāvāśaucagrahaṇaṃ sūtakasya pradarśanārtham | ata evāsaṃnidhāne
vakṣyamānāśaucavidhir atra pradarsitaḥ | evaṃ maraṇe janmani ca vihitaṃ samānodakānāṃ
sadyaḥśaucaṃ saṃnidhāne vihitatrirātrādikālaviśeṣābhāve draṣṭavyam | tadsadbhāve
taccheṣasuddhir apy avagantavyā, "yaccheṣaṃ daśarātrasya" iti śaṅkhoktasya
saṃnihitasamānodakajanmamaraṇāśaucakālaviśeṣopalakṣaṇārthatvāt, "proṣite kālaśeṣaḥ syāt" iti
yājñavalkyasmaraṇāc ca | yadā daśāhād ūrdhvam asaṃnihitadeśabhavajanmaśravaṇaṃ tadāha
devalaḥ |
nāśucyaṃ svalpam apy asti vyatīteṣu dineṣv api | iti |
vyatīteṣu dineṣu prasavasyāśucyaṃ svalpam api nāstīty arthaḥ | yat punar manunoktam,
nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca |
savāsā jalam āplutya śuddho bhavati mānavaḥ || iti |
"putrasya janma ca" ity anena jñātiputrasyeti nyāyenāvagamyate, putraśabdasya (?)
saṃbandhiveśeṣapartvāt | evaṃ cāyaṃ vākyārthaḥ: nirgatadaśāhaṃ jñātimaraṇaṃ jñāter
apatyasya janma vā śrutvā śravaṇānantarakṣaṇe sacelasnānenāsapiṇḍasya śuddhir iti |
saṃnihitadeśaguṇavatāṃ tu yad āśaucam,
ekāhāc chudhyate vipro yo 'gnivedasamanvitaḥ |
hīne hīnatare caiva tryahaś caturahas tathā ||
ityādicanair uktaṃ tasminn āśauce 'tikrānte purvoktam (?) "nirdaśaṃ jñātimaraṇam"
ityādivacanoktaṃ draṣṭavyam | "nirdaśaṃ jñātimaraṇam" ity atra daśāhaśabdāt
yathaikāhatryahacaturahādau janmamaraṇavārtāśravaṇe śuddhiḥ tathātrāpi kālaviśeṣeṇa śuddhiḥ |
"yaccheṣaṃ daśarātrasya" iti vacanasthadaśarātragrahaṇaṃ daśarātrasthānāpannakālāntarasyāpy
upalakṣaṇārtham | ata eva saṃgrahakāreṇoktam |
yasya varṇasya yaḥ kālo vihito guṇavattayā |

20
śrutvā tadantare cādau taccheṣeṇa viśudhyati || iti |
nirguṇabrāhmaṇāsīnām uktasya daśarātrādiśāvāśaucasyātikramād ūrdhvaṃ saṃnihitadeśe
sapiṇḍasya maraṇavārtāśravaṇe tv āha jābāliḥ |
atīte sūtake sve sve trirātraṃ syād aśaucakam |
saṃvatsare vyatīte tu sadyaḥśaucaṃ vidhīyate || iti |
yady api sūtakaśabdaḥ prasavāśauce mukhyaḥ | tathāpy aprāyatyasāmyād atra mṛtake vartate,
sūtakexv atītāśaucānāṃ sapiṇḍānāṃ trirātravidhyasaṃbhavāt | manunāpy uktam |
atikrānte daśāhe tu trirātram aśucir bhavet |
saṃvatsare vyatīte tu sadya eva viśudhyati || iti |
tasmād vacanāt prācīnavacanoktam "vigataṃ tu videśasthaṃ śṛṇuyāt" ity etāvad ihānuvartate |
tataś cāyam arthaḥ: svajātyuktakālāśaucād ūrdhvaṃ prathamasaṃvatsarād arvāg
asaṃnihitadeśasthaṃ mṛtaṃ sapiṇḍaṃ yaḥ śṛṇuyāt asau trirātram aśucir bhavet | atīte tv āśauce
prathamasaṃvatsare 'tīte yaḥ śṛṇuyāt tadā snānena śudhyatīti || tathā ca śaṅkhaḥ |
atīte daśarātre tu trirātram aśucir bhavet |
tathā saṃvatsare 'tīte snānenaiva viśudhyati || iti |
asmin viṣaye gautamo 'py āha: "śrutvā cordhvaṃ daśamyāḥ" iti | prakṛtaṃ trirātram atra śrutvā
ceti caśabdenānukṛṣyate | pakṣiṇīm uparitanasūtrāgatām (?) atra kecit yojayanti tad ayuktam,
caśabdānarthakyaprasaṅgāt pūrvoktānekavacanavirodhaprasaṅgāc ca,
āśauce samatīte tu bandhuś ca śrūyate mṛtaḥ |
tatra trirātram āśaucaṃ bhavet saṃvatsarād adhaḥ ||
iti devalavacanavirodhāpatteś ca | sveṣv āśaucāhaḥsv atīteṣu prathamasaṃvatsaramadhye yady
asaṃnihitadeśamṛtaḥ sapiṇḍaḥ śrūyate tatra trirātram āśaucaṃ bhaved ity arthaḥ |
prathamasaṃvatsarād ūrdhvaṃ maraṇaśavaṇe 'py āha sa eva |
ūrdhvaṃ saṃvatsarād ādyān mṛtaś cec chrūyate svakaiḥ |
bhaved ekāham eva . . . |
asaṃnihitadeśamṛto yadi prathamasaṃvatsarād ūrdhvaṃ sapiṇḍaiḥ śrutaḥ tadā teṣām ekāham
āśaucaṃ pañcamāt prācīnasapiṇḍaviṣayam |
saṃvatsare vyatīte tu sadyaḥśaucaṃ vidhīyate |
ity jābālinoktaṃ sadyaḥśaucaṃ pañcamādisapiṇḍaviṣayam | evam evātra viṣayavyavasthā
nyāyyā | tathā hi, pañcamāt prācīneṣu piṇḍadāne devatātvena trayāṇāṃ kartṛtvena cetarasya
sākṣāt piṇḍadānakriyāyogāt sāpiṇḍyam, pañcamādiṣu piṇḍadātṛhastalabdhalepadāne devatātvena
ca piṇḍadānakriyāyogāc ca | evaṃ ca yatra yatra sākṣāt sāpiṇḍyaṃ tatraikarātram, yatra
paraṃparayā tatra sadyaḥśaucam iti pūrvoktasadyaḥśaucavidhāyakavacanānāṃ na virodhaḥ |
tasmāt saṃvatsarāt prāg abhihitaṃ trirātraṃ at ūrdhvam abhihitaṃ sadyaḥśaucam ekarātraṃ ca
deśāntaralakṣaṇarahitasaṃnihitadeśaviṣaye draṣṭavyam | deśāntaralakṣaṇayuktadeśāntare
mṛtaviṣaye āha vasiṣṭhaḥ: "deśāntarsthe mṛte ūrdhvaṃ daśāhāc chrutvaikarātram āśaucam" iti |
prathamasaṃvatsarānantaram etat | ata eva viṣṇuvasiṣṭhau: "vyatīte tv āśauce saṃvatsarāntas tv
ekarātreṇa tataḥ paraṃ snānena" iti | evaṃ ca yat paiṭhīnasinoktam,
deśāntaramṛtiṃ śrutvā klībe vaikhānase yatau |
sadyaḥśaucaṃ . . . |
iti, tat deśāntaramṛtaṃ prathamasaṃvatsarāt parataḥ śrutvety adhyāhṛtena saṃgamayitavyam |
ato na pūrvoktavisiṣṭhādivacanavirodhaḥ | kiṃ punar deśāntaralakṣaṇam ity apekṣite
vṛddhamanuḥ |
mahānadyantaraṃ yatra girir vā vyavadhāyakaḥ |
vāco yatra vibhidyante tad deśāntaram ucyate || iti |
ayam arthaḥ: mahānadyor yad antaraṃ madhye girir vā deśayor vyavadhāyako yatrāsīt

21
apabhraṃśādibhāṣābhedo vā yatra vidyate tad deśāntaram iti vyapadiśyata iti | kāḥ punar
mahānadya ity apekṣite narasiṃhapurāṇam: "gaṅgā yamuā godāvarī kṛṣṇaveṇī tuṅgabhadrā
kāvarīty etāḥ mahānadyaḥ" iti | vāmanapurāṇe |
godāvarī bhīmarathī kṛṣṇaveṇī sarasvatī |
tuṅgabhadrā suprayogā siṃhā kāverirevatī ||
dugdhodā nalinī revā niśitā kalabhasvanā |
mahā api mahānadyaḥ sahyamūlād vinirgatāḥ ||
"mahā api mahānadyaḥ" ity ayam arthaḥ: parigaṇitābhyo 'nyā yāḥ kāścid vistāravatyaḥ tā api
mahānadya iti | evaṃ ca gaṅgāyamunayor yad antaraṃ gaṅgāyā uttaradeśāpekṣayā yamunāyā
dakṣiṇadeśaś ca deśāntaraṃ bhavatīty avagantavyam | evaṃ godāvaryādimahānadīnām antarāṇy
api bāhiṣṭhadeśān (?) apekṣya deśāntarāṇīti jñātavyam | na ca vācyaṃ mahānadyā dakṣiṇakūlam
uttarakūlaṃ ca parasparāpekṣayā deśāntaraṃ bhavatīti; tayoḥ sāmīpyād eveti | yathoktaṃ
bṛhanmanunā |
deśanāmanadībhedo nikaṭe yatra vai bhavet |
tena deśāntaraṃ proktaṃ svayam eva svayaṃbhuvā ||
deśanāmāni aṅgavaṅgakaliṅgādīni | nadībhedo nadīveśeṣaḥ mahānadīti yāvat |
nadībhedagrahaṇaṃ pūrvoktaparvatādīnām apy upalakṣaṇam | vākyārthas tu:
aṅgavaṅgādināmāntaraṃ mahānadyādikaṃ ca nikaṭe yatra bhavataḥ tatrāpi deśāntaralakṣaṇe 'pi
sāmānyatvādinā svayaṃbhuvā deśāntaraṃ proktam iti | evam atyantasaṃnihitasyāpi deśāntaratve
"deśāntarasthe prete" ityādivasiṣṭhavacanena nātraikarātraṃ bhavitum arhati, asaṃnihite 'pi
trirātraṃ saṃnihite tv ekarātram iti viparītam | ato maraṇavyavadhānatāratamyāpekṣayā yad
devalenoktam,
ā tripakṣāt trirātraṃ syāt ṣaṇmāsāt pakṣiṇī tathā |
ahas tu navamād arvāg ūrdhvaṃ snānena śudhyati ||
iti, tat nikaṭadeśāntare draṣṭavyam | atra pūrvapakṣānusāreṇa vyavasthāvagantavyā | ā tripakṣāt
daśarātrādisvajātyuktāśaucakālād ūrdhvam iti śeṣaḥ | bṛhaspatis tu yojanasaṃkhyāviśeṣeṇa
deśāntaram āha |
deśāntaraṃ vadanty eke ṣaṣṭiyojanam āyatam |
catvāriṃśad vadanty anye triṃśad anye tathaiva ca || iti |
asmiṃs tu pakṣe jābālyādyuktaṃ saṃnihitadeśaviṣayatrirātrāśaucaṃ triṃśadyojanād
arvāktanaviṣaye draṣṭavyam | yatra triṃśadyojanād arvāg api
mahānadyādivyavadhāyakasadbhavaḥ tatra nikaṭadeśāntaraviṣaye "ā tripakṣāt trirātraṃ syāt" it
vacanoktaṃ draṣṭavyam | triṃśadyojanāt paratomṛtaviṣaye mahānadyādivyavadhāyakālābhe 'pi
"deśāntarasthe prete" ityādivasiṣṭhoktam evātra "ā saṃvatsarāt tata ūrdhvaṃ tataḥ paraṃ
snānena" iti viṣṇunāpy uktaṃ sadyaḥśaucam evety avagantavyam | evam uktam atikrāntāśaucaṃ
mātāpitṛvyatiriktasapiṇḍaviṣayam | mātāpitṛviṣaye tu saṃnihitadeśe nikaṭadeśāntare ca
daśarātram eva | tathā ca paiṭhīnasiḥ |
pitarau cen mṛtau syātāṃ dūrastho 'pi hi putrakaḥ |
śrutvā tad dinam ārabhya daśāhaṃ sūtakī bhavet || iti |
dūrasthaśabdenātra saṃnihitasvadeśastho dūradeśāntarasthaś coktaḥ | apiśabdena
nikaṭadeśāntarastha ukta iti mantavyam | sūtakī bhavet maraṇāśaucī bhaved ity arthaḥ | atra
kiṃcid bhāṣyakāreṇoktam — śrutvety atra tata ūrdhvam iti śeṣo draṣṭavyaḥ | tataś ca
daśarātramadhye tu vārtāśravaṇe putrasyāpi taccheṣeṇaiva sapiṇḍāntaravac chuddhir iti | yat tu
dakṣeṇoktam,
mahāgurunipāte tu ārdravastropavāsinā |
atīte 'bde 'pi kartavyaṃ pretakāryaṃ yathāvidhi || iti |

22
ārdravastropavāsinā ārdravastropetena | atīte 'bde 'pi atyantacirakālād ūrdhvam | pretakāryam
āśaucadineṣūktodakapiṇḍalakṣaṇaṃ vivakṣitam | tad eva tat punaḥ saṃskarakartuḥ putrasya
tadānīṃ saṃskaraṇāsāmarthye 'py āśaucaniyameṣu samarthatayā gṛhītāśaucasya draṣṭavyam | yat
tu yājñavalkyena saṃvatsare 'tīte pretakāryarahitam udakadānasahiṃ sadyaḥśaucam uktam:
"vatsare pūrṇe pretaṃ datvodakaṃ śuciḥ" iti, tat putravyatiriktasapiṇḍaviṣayam |
"mahāgurunipāte" ity atra mahāguruśabdena pitā mātā cocyate, na punaḥ pitaiva,
dvau gurū puruṣasyeha pitā mātā ca dharmataḥ |
tayor guruḥ pitā tāvan mātā gurutarā smṛtā ||
iti mātur api gauravātiśayasmaraṇāt | ata eva trirātravidhāyakavacanāntareṇa mātṛparyudāso
dakṣeṇaiva kṛtaḥ |
pitṛpatnyām atītāyāṃ mātṛvarjaṃ dvijottamaḥ |
saṃvatsare 'py atīte 'pi trirātram aśucir bhavet || iti |
smṛtyantaram |
atikrānte daśāhe tu paścāj jānāti ced gṛhī |
trirātraṃ sūtakaṃ tasya na taddravyasya kasyacit || iti |
atra vyāghraḥ |
tulyaṃ vayasi sarveṣām atikrānte tathaiva ca |
upanīte tu kartavyaṃ tasminn evātikālajam ||
vayasi ṣaṇmāsādirūpe yat sadyaḥśaucādi vihitaṃ tat sarveṣāṃ brāhmaṇādivarṇānāṃ tulyam
aviśiṣṭam | upanīte tu saṃnihitadeśe mṛte daśa pañcadaśa triṃśaddināśaucaṃ
brāhmaṇādivarṇānām, tasminn eva upanītoparama eva atikrāntāśaucaṃ nānupanītoparama iti |
yat tu smṛtyarthasāre kvacid brāhmaṇādivarṇānām atulyatayoktaṃ mātāpitṛmaraṇe daśāhād
ūrdhvaṃ dūradeśe 'pi saṃvarsarād ūrdhvam ati (?) putraḥ śrutvā śravaṇadinam ārabhya
daśāhādikaṃ yathāvarṇam āśaucaṃ kuryād iti, tac cintyam, "tulyaṃ vayasi sarveśām" iti
vyāghravacanavirodhāc ca | yad api tenaiva mātāpitṛviṣaya uktaḥ, viśeṣasya viṣayāntare 'pi
samatvam uktaṃ "strīpuṃsayoḥ parasparaṃ caivaṃ sarvavarṇoktam avarṇasapatnīṣu caivam" iti,
tad api cintyam, strīpuruṣādiviṣaye viśeṣopadeśakasya prakhyātapuruṣagranthapradīpavarṇādiṣv
adarśanāt ||

iti smṛticandrikāyām
asaṃnihitadeśakālabhavasapiṇḍādijananamaraṇāśaucaviṣayāṇi

athānekāśaucasaṃnipātaviṣayāṇi
tatra devalaḥ |
aghānāṃ yaugapadye tu śuddhir jñeyā garīyasā | iti |
aghānām iti sāmānyagrahaṇe garbhyasrāvapātaprasaveṣūktānām āśaucānāṃ
vayo'vasthāprayuktamaraṇāśaucānām upanayanordhvaṃ maraṇāśaucānāṃ ca grahaṇam |
aghānām āśaucānāṃ madhye kayościd yaugapadyena saṃnipāte garīyasetarasya śuddhir jñeyety
arthaḥ | dīrghakālāpanodyāśaucaṃ garīyaḥ, alpakālāpanodyāśaucam agarīya iti | anena hetunā
prathamadvitīyāpekṣayā tṛtīyaṃ garīyaḥ caturthādiṣv apy uttarottaraṃ pūrvapūrvāpekṣayā garīya
ity avagantavyam | samānakulajananamaraṇāśaucayor madhye kālādhikyenāpy (?) uttarasya
garīyastvāyogāt kiṃ tayor garīya ity apekṣite tenaivoktam |

23
maraṇotpattiyoge tu garīyo maraṇaṃ bhavet | iti |
anena kālataḥ samānayor jananamaraṇayoś ca mitho gurulaghubhāvo nāstīty arthād uktam |
kathaṃ punar jananāśaucān maraṇāśaucasya garīyastvm | atryocyate: pāpaviśeṣātmakam
āśaucaṃ prathamaprakaraṇe pratipāditam | pāpaviśeṣāṇāṃ ca mahattvālpatvavaśād gauravaṃ
lāghavaṃ ca bhavatīti daṇḍadharmaśāstre pratipāditam | evam atrāpi kāraṇamattvān
maraṇāśaucasya svarūpato gurutvam, kāralālpatvāt sūtyāśaucasya svarūpato 'lpatvam
avagantavyam | kathaṃ punar maraṇāśaucasya kāraṇamahattvam, kathaṃ vā jananāśaucasya
kāraṇālpatvam ity apekṣite hārītaḥ: "pretābhibhūtatvāc chāvāśaucaṃ jāte vṛddhiyogād bhāktvāt
keneti mīmāṃsante bālāḥ kulānugaticchedāt kleśabhūyastvāc ca kulasyāśaucaṃ bhavati" iti |
asyāyam arthaḥ: maraṇāśaucakāraṇapretasaṃparkabāhulyāc chāvāśaucaṃ vāghaṃ kulasya bahu
bhavati, śiśoḥ kleśabāhulyopapādakanābhicchede śiśusahitārtham apratiṣiddham anumataṃ
bhavatīti nyāyena kathaṃcid anumatidvārakartṛtvam astīti janane kulasyāśaucaṃ kulasyāghaṃ
bhavatīti | yato 'ghasvarūpāśaucaṃ nābhicchedanānumatinimittaṃ svata eva
karmānadhikāralakṣaṇāśaucavaj jananānantaram eva na bhavati, kiṃ tu nābhicchedād ūrdhvam
eva | tathā ca jaiminiḥ |
yāvan na chidyate nālaṃ tāvan nāpnoti sūtakam |
chinne nāle tataḥ paścāt sūtakaṃ tu vidhīyate || iti |
garīyastvāt samakālayoḥ śāvasūtyāśaucayoḥ saṃnipāte sūtyā kadācic chāvasya śuddhiḥ tasyāḥ
śāvāpekṣayā dīrghakālatvāt | ata eva aṅgirāḥ |
sūtake mṛtakaṃ vai syān mṛtake tv atha sūtakam |
tadādhikṛtya mṛtakaṃ śaucaṃ kuryān na sūtakam ||
etad eva ṣaṭtriṃśanmate 'py uktam |
śāvāśauce samutapanne sūtakaṃ tu yadā bhavet |
śāvena śudhyate sūtir na sūtiḥ śāvaśodhinī || iti |
sūtyāśaucamadhye śāvāśauce samutpanne 'pi na sūtiḥ śāvaśodhanīty arthaḥ | tena
svakālenaivāsmin viṣaye śāvāśaucaśuddhiḥ | tathāha aṅgirāḥ |
anirdaśāhe janane paścāt syān maraṇaṃ yadi |
pretam uddiśya kartavyaṃ tatrāśaucaṃ svabandhubhiḥ ||
jananāśaucamadhye tatsamānakālaṃ yadā maraṇāśaucaṃ bhavati tadā maraṇadinam ārabhya
pretasaṃparkanimittam āśaucaṃ svakālāpagamaparyantaṃ bandhubhiḥ kartavyam ity arthaḥ |
yadā tu samānakālayoḥ saṃnipātaḥ tadā dvayos tulyatve 'pi gurutvena prāthamyaṃ grāhyam ity
aha śaṅkhaḥ |
samānāśaucamaṃpāte prathamena samāpayet | iti |
jātyā kālataḥ samānāśaucayoḥ saṃnipāte prathamāśaucasamāptikāla eva dvitīyāśaucam api
samāpayed ity arthaḥ | viṣṇur api: "jananāśaucamadhye yady aparaṃ jananaṃ syāt tatra
pūrvāśaucavyapagame śuddhiḥ | maraṇāśaucamadhye jñātimaraṇe 'py evam" iti
pūrvāśaucakālaśeṣasyoparame paraśāvād api śuddhir bhavatīty arthaḥ | yad āha manuḥ |
antardaśāhe syātāṃ cet punar maraṇajanmanī |
tāvat syād aśucir vipro yāvat tat syād anirdaśam || iti |
anayā vacobhaṅgyā pūrvāśaucakālaśeṣeṇaiva parāśaucād api śuddhir bhavatīty uktaṃ bhavati |
yājñavlkyena suspṣṭam uktam |
antarā janmamaraṇe śeṣāhobhir viśudhyati | iti |
pūrvāśaucasya parāśaucāpekṣayā dīrthakālasya samakālasya vā śeṣair ahobhir antarāpatitam
āśaucaṃ viśudhyatīty arthaḥ | yat punar madhyapatitam āśaucaṃ pūrvāpekṣayā dīrghakālaṃ na
tatra pūrvāśaucaśeṣāhobhir viśuddhiḥ, pūrvāśaucasya svalpakālatayā laghutvāt | kiṃ tv
alpakālenaiva śuddhiḥ | tathā ca śaṅkhaḥ |

24
asamānaṃ dvitīyena dharmarājavaco yathā | iti |
dvitīyam āśaucaṃ prathamāśaucakālāpekṣayā dīrghakālatvenāsamānaṃ dvitīyena
dvitīyāśaucakālena gacchatīti yāvat | yamo 'pi |
aghavṛddhimad āśaucaṃ paścimena samāpayet |
yathā trirātre prakrānte daśāhaṃ praviśed yadi |
āśaucaṃ punar āgacchet tat samāpya viśudhyati || iti |
dvitīyam āśaucaṃ prathamāśaucānuvṛttikālāpekṣayā dīrghakālānuvartanena vṛddhimat
paścimena samāpayed ity arthaḥ | amum evārtham udāharaṇapūrvakaṃ spaṣṭayati "yathā"
ityādinā | asyāyam arthaḥ: trirātrajananāśauce maraṇāśauce vā prakrānte daśāhaṃ jananāśaucaṃ
maraṇāśaucaṃ vā yadi praviśet daśāhāśaucaṃ trirātrāpekṣayā dīrghakālaṃ jananāśaucaṃ
maraṇāśaucaṃ vā punar āgacchet atra paścimāśaucasamāptyā śuddhiḥ | tathānyatrāpi
prakrāntaikarātrāśaucamadhye praviṣṭam aghavṛddhimadāśaucaṃ svakālenaiva śudhyatīti | tathā
ca uśanasoktam |
alpāśaucasya madhye tu dīrghāśaucaṃ bhaved yadi |
na pūrveṇa viśuddhiḥ syāt svakālenaiva śudhyati || iti |
devalena tu prathamāśaucānuvṛttikālāpekṣayā dīrghakālānuvartanena vṛddhimadāśaucaṃ
svakālena viśudhyatīti vacanabhaṅgyoktam | tasya kvacid apavādo 'py uktaḥ |
parataḥ parato 'śuddhir aghavṛddhau vidhīyate |
syāc cet pañcatamād ahnaḥ pūrveṇāpi viśiṣyate || iti |
parataḥ aghavṛddhau parbhūtasya pūrvasajātīyasya vijātīyasya vā dinādhikyena vṛddhau parato
'śuddhiḥ parāśaucasya yāvān kālas tasya sarvasyāpagamaparyantam aśuddhiḥ, tata ūrdhvaṃ
śuddhir iti pūrvārdhasyārthaḥ | "syāc cet pañcamād ahnaḥ" ityādyapavādād eva uttarārdhasyāyam
ārthaḥ: pūrvāśaucaṃ parāśaucāpekṣayā svalpakālam api yadi pañcatamād ahnaḥ pañcamadināt
parato 'pi katipayadinopetaṃ syāt tadā pūrveṇa pūrvāśaucakālaśeṣeṇa parāśaucasyāpi śuddhiḥ
viśiṣyate vidhīyata iti | evam uktaṃ bhavati: uttarāśaucasya dīrghakālatve 'pi yadi pūrvāśaucam
uttarāśaucakālārdhād adhikakālaṃ syāt tadā pūrveṇaivottarasyāpi śuddhir bhavati |
atrodāharaṇam:
adhastān navamān māsāc chuddhir syāt prasave tadā |
mṛte jīve 'pi vā tasminn ahobhir māsasaṃkhyayā ||
iti vacanena saptamamāsaprasave saptarātram, aṣṭamamāsaprasave 'ṣṭarātram uktam |
navamamāsādiprasave tajjananamaraṇayor daśāham āśaucam iti navamenaiva daśarātram uktam
| tatra yadā saptarātrāśaucamadhye daśarātrāśaucaṃ tadārdhādhikatvāt
pūrvāśaucaśeṣeṇottarāśaucasya śuddhir bhavati | evam anyatrāpy uttarāśaucakālārdhādhikakāle
pūrvāśauce dvitīyāśaucasya taccheṣeṇaiva śuddhir avagantavyā | evaṃ ca śaṅkhena yad uktam,
asamānaṃ dvitīyena dharmarājavaco yathā |
iti, yad api prajāpatinā "gacchato laghutā tathā" it, yad api hārītena "laghunā naiva tam" iti, tatra
śaṅkhavacanasyārthaḥ prāg eva pradarśitaḥ | prajāpatihārītavacanayor ayam arthaḥ:
dīrghakālatayā gurvāśaucaṃ svalpakālatayā laghvāśaucena pūrvabhāvinā na śudhyatīti | tāny
etāny uttarāśaucakālārdhād adhikakālāśaucāpanodyeṣv āśauceṣu draṣṭavyāni | yadā tu
saṃpūrṇāśaucayoḥ prathamottaryor uttarasya prathamāntyadine saṃnipātas tadā viśeṣam āhatuḥ
śaṅkhalikhitau: "atha ced uttarā pramīyeta jāyeta vā śiṣṭair eva divasaiḥ śudhyetāhaḥśeṣe
dvābhyāṃ prabhāte tisṛbhiḥ" iti | ahaḥśeṣaḥ ahorātraśeṣaḥ | etad uktaṃ bhavati:
saṃpūrṇāśaucasyāntyāhorātramadhye saṃpūrṇāśaucāntarasya yadā saṃnipātas tadā
dvitīyāśaucasya prathamāśaucakālaśeṣeṇa na śuddhiḥ, kiṃ tu taccheṣād ūrdhvaṃ dvābhyāṃ
rātribhyāṃ śuddhiḥ | yadā tu punar aṣṭame yāme saṃpūrṇāśaucāntarasaṃnipātas
tadāṣṭamayāmād ūrdhvaṃ tisṛbhī rātribhir iti | śātātapo 'py āha |

25
rātriśeṣe dvyahāc chuddhir yāmaśeṣe śucis tryahāt | iti |
rātriśeṣe dvyahāc chuddhir iti ahaḥśeṣe dvyahāc chuddhir ity artho 'vagantavyaḥ | evam ukto
viśeṣaḥ saṃpūrṇāśaucaviṣaye draṣṭavyaḥ | yathāha bodhāyanaḥ: "atha yadi daśarātrasaṃnipāte
punar ādyaṃ daśarātram āśaucam ā navamād divasāt" iti | asyārtho dharmapradīpe varṇitaḥ |
atrāpi varṇyate: yāvan navamadinasamāptiḥ tāvat
pūrvavartamānāśaucadivasakālenottarāśaucasamāptir ity arthaḥ | atra navamagrahaṇam
upāntyadivasapradarsanārtham | tataś ca dvādaśarātrādiṣv apy etat sūcitam iti guruṇā
vyākhyātam: "tataś ca daśame 'hani yadā divāśaucotpattis tadāpi dvābhyām ity etad veditavyam"
ity etadantena granthena | "daśame 'hani yadā divāśaucotpatttiḥ" ity atra dharmadīpagranthe
"daśame 'hanīty etad dvādaśāhāder upalakṣaṇārtham, tataś ca brāhmaṇasa pūrvāśaucadasame 'hni
saṃpūrṇadvitīyāśaucaprakramaḥ, kṣatriyasya pūrvāśaucadvādaśe 'hni, vaiśyasya
pūrvāśaucapañcadaśe 'hni, śūdrasya pūrvāśaucamāsāntyadine tadāpi dvābhyām ity ayaṃ viśeṣo
veditavyaḥ | ata eva eva gautamena: 'tac ced antaḥ punar āpatec cheṣeṇa śudhyetan rātriśeṣe
dvābhyāṃ prabhāte tisṛbhiś caturṇām ity aviśeṣeṇa varṇānām' " (GDh 14.6–8) ity uktam |
āśaucasaṃnipāte śeṣeṇa śudhyerann ity uktvā rātriśeṣe dvābhyāṃ prabhāte tisṛbhir iti yad uktaṃ
tac caturṇām ity aviśeṣeṇa jñeyam ity arthaḥ | evam asaṃpūrṇāśaucasaṃnipāte
saṃpūrṇāśaucāntyadivase tasyāsaṃpūrṇasya dvitīyāśaucasyārdharātrādeḥ pūrvaṃ
pūrvāśaucaśeṣeṇaiva śuddhir boddhavyā | mātāpitṛmaraṇośocayos tv antyadināt pūrvam eva
mithaḥ saṃnipāte 'pi na prathamāśaucaśeṣeṇa śuddhiḥ | yad āha śaṅkhaḥ |
mātary agre pramītāyām aśuddhau mriyate pitā |
pituḥ śeṣeṇa śuddhiḥ syān mātuḥ kuryāt tu pakṣiṇīm || iti |
yady apy atra matur maraṇāśaucaśeṣamatreṇa paścādbhāvipitṛmaraṇāśaucasya suddhiḥ,
pitṛmaraṇāśaucaśeṣeṇa pakṣiṇyadhikena paścādbhāvimātṛmaraṇāśaucasya śuddhir iti pratibhāti |
tathāpi nāyaṃ vacanārthaḥ, pitṛmaraṇāśaucasya nimittato mātṛmaraṇāpekṣayā garīyasaḥ
pūrvaśeṣamatreṇa śuddhiḥ, mātṛmaraṇāśaucasya nimittataḥ pitṛmaraṇāpekṣayā laghiyasaḥ
pūrvāśaucaśeṣeṇa pakṣiṇyadhikena śuddhir ity anucitārthatvāt | ato 'nyathā vyākhyeyam |
vyākhyātaṃ cānyathā vijñāneśvarapādaiḥ:
mātari pūrvaṃ pramītāyāṃ tannimittāśaucamadhye yadi pitur uparamaḥ syāt tadā
na pūrvaśeṣeṇa śuddhiḥ, kiṃ tu pituḥ prayāṇanimittāśaucaśuddhiḥ kāryā | tatrāpi
pituḥ prayāṇāśaucamadhye mātari svaryātāyām api na pūrvaśeṣamātrāc chuddhiḥ,
kiṃ tu pūrvāśaucaṃ samāpyopari pakṣiṇīṃ kṣapayet | iti |
ādipurāṇe tu prathamāśaucottarārdhasaṃnipāte 'sya dvitīyāśaucasya na pūrvaśeṣeṇaiva śuddhiḥ,
kiṃ tu svakālenaiveti keṣāṃcin matam upanyasya, tat sarvaṃ dharmaśāstraviruddhatvād
vicāryam ity abhiprāreṇoktam |
ādye bhārgava yāvat syāt sūtakasya tu sūtake |
sūtake patite cāsmāt sūtakāc chuddhir iṣyate ||
ata ūrdhvaṃ dvitīyāt syāt sūtakāt tu viśodhanam |
evam eva vicāryaṃ syāt sūtake mṛtake tathā || iti |
asyāyam arthaḥ: prakrāntasūtakasya pūrvārdhamadhye praviṣṭasya dvitīyasya sūtakasya
prakrāntasūtakaśeṣeṇa śuddhiḥ, pūrvārdhād ūrdhvaṃ praviṣṭasya tu svakālenaiva,
prakrāntaśāvāśaucamadhye praviṣṭasya sūtakasyāpy evam eva śuddhir iti yat keṣāṃcin mataṃ
tad vicāryam, cintyaṃ ca dharmaśāstraviruddhatvād iti ||

iti smṛticandrikāyām anekāśaucasaṃnipātaiṣayāṇi

26
uktam anekavidham āśaucam,
sadyaḥśaucaṃ tathaikāhas tryahaś caturahas tathā |
ṣaḍdaśadvādaśāhaś ca pakṣo māsas tathaiva ca ||
ityādikam | tasya sarvasyāpy apavādo gṛhasthetarāśramasyeti pratipāditam |
naiṣthikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām |
nāśaucaṃ sūtake proktaṃ śāve vāpi tathaiva ca || iti |
sapiṇḍādiṣu yad āśaucam uktaṃ tad gṛhasthetarāśramāṇāṃ na kadācid bhavatīty arthaḥ | yady
apy atra nāśaucam iti sāmānyavaśāt sadyaḥśaucasyāpavādaḥ pratibhāti, tathāpi
vakṣyamāṇavacanavirodhāt tadvyatiriktāśaucasyāyam apavāda ity avagantavyam | evaṃ ca
naiṣṭhikādiṣu ekāhadvyahādyanekavidhāśaucasthāneṣu sadyaḥśaucam ity avagantavyam | tathā
ca yājñavalkyaḥ |
ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām |
satrivratibrahmacāridātṛbrahmavidāṃ tathā ||
dāne vivāhe yajñe ca saṃgrāme deśaviplave |
āpady api ca kaṣṭāyāṃ sadyaḥśaucaṃ vidhīyate || iti |
tatrartvikpadārtho manunoktaḥ |
agnyādheyaṃ pākayajñam agniṣṭomādikān makhān |
yaḥ karoti vṛto yasya sa tasyartvig ihocyate || iti |
vṛto varaṇena saṃskṛta ity arthaḥ | sa ca varaṇasaṃkāro 'gnyādheyādau varaṇaprabhṛti
prayogaparisamāptiparyantam anuvartata iti tadanuvṛttiparyantam ṛtvijāṃ
dīrghakālāśaucamadhye sadyaḥśaucaṃ vidhīyata iti saṃbandhaḥ | dīkṣito dīkṣākhyasaṃskāravān
| sa ca saṃskāro dīkṣaṇīyeṣṭyādibhir utpadyate avabhṛthasnānenāpaiti | tathā ca padmapurāṇam |
tāvadgṛhītadīkṣasya trividyasya mahāmakhe |
snānaṃ tv avabhṛthe yāvat tāvat tasya na sūtakam ||
etad uktaṃ bhavati: dīkṣaṇīyādibhir utpanno dīkṣākhyasaṃskāro yāvad yajamāne patnyāṃ
cānuvartate tāvat tayoḥ dīrghakālāśaucamadhye 'pi tad āśaucaṃ na vidyate,
sadyaḥśaucavidhānād iti | satrivratidātṛśabdānām arthāḥ saṃgrahakāreṇa darśitāḥ |
satrī gṛhītaniyamo yajñe dāne ca dīkṣitaḥ |
cāndrāyaṇādyanuṣṭhātā vratī tu brahmacāry api ||
śrāddhe gṛhītasaṃkalpo vratī bhoktā ca kīrtitaḥ |
dātā nityam anādātā vānaprasthaḥ prakīrtitaḥ || iti |
yajñe somayāgādau dāne satatānnadāne gṛhītaniyamaḥ kṛtasaṃkalpaḥ satrīty anenoktaḥ | yajñe
gṛhītaniyamo dīkṣito 'pi bhavati, tathāpi purastāduktadīkṣitasaṃkīrtanād gobalīvardanyāyenātra
satriśabdo dīkṣitāvasthetarayajamāne vartata iti darśayitum "yajñe dāne ca dīkṣitaḥ" ity uktam |
vratīty anena cāndrāyaṇādyanuṣṭhātā cāndrāyaṇādau kṛtasaṃkalpaḥ, śrāddhe gṛhītasaṃkalpaḥ
putrādiḥ, bhoktā śrāddhakarmaṇi bhojanārthaṃ nimantritavipro 'pi kīrtitaḥ | tayor api
vratayogavattvena vratiśabdapravṛttinimittasadbhāvāt | yady apy upanītabrahmacāriṇy api
pravṛttinimittasadbhāvena vratini vrataśabdo vartate, tathāpi brahmacārīti
brahmacārisaṃnidhānād gobalīvardanyāyena vratiśabdo brahmacārivyatirikteṣu vratiṣu vartata iti
darsayituṃ brahmacārīty uktam | dātṛsabdenātra vānaprasthā vyapadiśyante, "asādhāraṇyena
vyapadeśā bhavanti" iti nyāyāt | tadabhisaṃdhāyoktam: "dātā nityam anādātā vānaprasthaḥ
prakīrtitaḥ" iti | anādātā na pratigrahītā | brahmavit parivrājakaḥ, tasmin prāyeṇa
brahmajñānasadbhāvāt | atra vratiṣu vratanivṛttiparyantaṃ prāptadīrghāśaucāpavādena
sadyaḥśaucaṃ vidhīyate | brahmacāryādiṣu tat tad āśrame yāvat sthitaḥ tāvat sadyaḥśaucaṃ
prāptadīrghakālāśaucabādhena vidhīyata ity avagantavyam | nanu satriśabdenaiva dāne yajñe ca

27
sadyaḥśaucaṃ siddham, tena "dāne vivāhe yajñe ca" iti dānayajñayoḥ punar abhidhānaṃ
vyartham | ucyate: dāne tāvad annadānād anyatrāpi dānaviśeṣe kvacit sadyaḥśaucavidhānārthaṃ
punar dānavacanam, asaṃkalpitayajñe 'pi kvacit sadyaḥśaucavidhānārthaṃ punar yajñavanam iti
na vaiyarthyam | tathā ca saṃgrahakāraḥ |
dāne viśiṣṭa ārtasya vyādhinā śuddhatocyate |
anityatopi yo vastu dātuṃ homādi vāñchati ||
yajñe saṃbhṛtasaṃbhāre . . . ||
ityādi | vyādhinā ārtasya viśiṣṭe dāne vyādhiparihārārthaṃ mahiṣyādidāne,
dharmopacayārthadāne ca śuddhatocyate sadyaḥśaucam ucyata ity arthaḥ | "yajñe
saṃbhṛtasaṃbhāre" ity etat tūpariṣṭāt prapañcyate | vivāhe sadyaḥśaucaṃ kasyety apekṣite
brahmapurāṇam |
. . . . kanyādāne ca no bhavet |
vivāhe kanyakāyāś ca lājahomādikarmaṇi || iti |
kanyādāne vivāhakarmaṇi kanyāyā dātus tatparigrahītuś ca kanyāvaraṇaprabhṛti
vivāhanivṛttiparyantaṃ dīrghaprāptāśaucam api tad āśaucaṃ "no bhavet" na vidyate,
vivāhaviṣaye 'pi sadyaḥśaucavidhānād ity arthaḥ | saṃgrāme yuddhe | "saṃbādhe rājānaṃ
saṃnāhayet" ity āśvalāyanoktasaṃnāhanādividhau prāsthānikaśāntihome vāśauce sadyaḥśuddhiḥ
| deśasya visphoṭādibhir upadrave rājabhayād vā viplave tadupaśamanārthaṃ śāntikarmaṇi
sadyaḥśuddhiḥ | tathā kaṣṭāyām apy āpadi saṃkucitavṛtteḥ
kṣutpariśrāntamātāpitrādibahukuṭumbasya tadrakṣopayogini parigrahe sadyaḥśuddhir ity arthaḥ |
smṛtyantare 'pi |
narendrasatrivratināṃ vivāhopaplavādiṣu |
sadyaḥśaucaṃ samākhyātaṃ kāntārāpadi saṃyati || iti |
narendrasya kasmin karmaṇi sadyaḥśaucam ity apekṣite brahmapurāṇam |
rājyanāśas tu yena syād vinā rājñaḥ svamaṇḍale |
prayāsyataś ca saṃgrāme home prāsthānike sati ||
mantrāditarpaṇe vāpi prajānāṃ śāntikarmaṇi |
gomaṅgalādau vaiśyānāṃ kṛṣikālātyaye sati ||
āsaucaṃ na bhavel loke sarvatrānyatra vidyate | iti |
asyārthaḥ: rājñaḥ rāṣṭre yena karmaṇā vinā yatkarmākaraṇe prajāpālanādirājyanāśaḥ tasmin
karmaṇi prakrānte, tathā saṃgrāme prayāsyataḥ prāsthānike prasthānanimitte home prastute sati,
tathā mantrādibhiḥ mantrapūrvakapūjopahārair duṣṭagrahatarpaṇe prastute, tathā sāṃsargike 'pi
prajānāṃ śāntikarmaṇi prastute, tathā vaiśyānāṃ lokācārasiddhagomaṅgalādikarmaṇi prastute,
tathā kṛṣyādikarmārthaṃ vināyakapūjādikarmaṇi prastute, rājñāṃ vaiśyānāṃ cāśaucaṃ
dīrghakālatayā na vidyate, sadyaḥśaucavidhānāt | anyatra pūrvoktakarmaviṣayebhyo 'nyatra
vaiśvadevādikarmasu sarvatrāśaucaṃ vidyate, tatra sadyaḥśaucavidhānābhāvād iti | yat tv
aṅgirovacanam,
janane maraṇe caiva triṣv āśaucaṃ na vidyate |
yajñe vivāhakāle ca devayāge tathaiva ca ||
iti — yajñaḥ somayāgādir vaidikaḥ | devayāgaḥ mātṛkādidevatāko laukiko gaṇayāgaḥ —, yad api
paiṭhīnasivacanam,
vivāhayajñadurgeṣu yātrāyāṃ tīrthakarmaṇi |
na tatra sūtakaṃ tadvat karma yajñādi kārayet ||
iti, yad api brahmapurāṇavacanam,
iṣṭe devapratiṣṭhāyāṃ gaṇayāgādikarmaṇi |
śrāddhādau pitṛyajñe ca kanyādāne ca no bhavet ||

28
iti, etāny upakrāntayajñādikarmaviṣayāṇi vacobhaṅgyā sadyaḥśaucavidhāyakānīti mantavyam |
ata eva brahmapurāṇe kvacid asyāpavāda uktaḥ |
yajñārthaṃ bahusaṃbhārasaṃbhṛtasyāpi kutracit |
āśaucaṃ na bhavet . . . . || iti |
tataś cāyam arthaḥ: yajñārthaṃ saṃbhṛtasaṃbhārasya kalpitasamastayajñasādhanapadārthasyāpy
akṛtasaṃkalpasyāśaucāpagamād ūrdhvaṃ vasantāntargatakarmakālāsaṃbhavena tasmin vatsare
kariṣyamāṇayajñātikramaviṣaye yajñasaṃkalpāt pūrvakṣaṇe śuddhir bhavatīti | yajñagrahaṇaṃ
pratiṣṭhāder upalakṣaṇārtham | ata eva viṣṇuḥ: "na devapratiṣṭhāvivāhayoḥ punaḥsaṃbhṛtayoḥ"
iti | devapratiṣṭhāvivāhayoḥ saṃbhṛtabahusaṃbhārayor upakramāt prāg api na tatkartur āśaucaṃ
bhavatīty arthaḥ | etad uktaṃ bhavati: yāvati kāle saṃbhṛtabahusaṃbhāradhāraṇaṃ kartuṃ
śakyate tāvatkālamadhye pratiṣṭhādyaṅgabhūtaṃ kālāntaraṃ yatra na labhyate tadviṣaya eva
saṃkalpāt prāg āśaucābhāva iti | smṛtyantare 'pi |
yajñe saṃbhṛtasaṃbhāre vivāhe śrāddhakarmaṇi | iti |
saṃbhṛtasaṃbhāra iti sarvatra saṃbadhyate | atrāpi vaiṣṇavavacanasamānaviṣayatvam eva
mantavyam | śrāddhe saṃbhṛtasaṃbhāratvaṃ pakvadravyābhiprāyam, āmadravyābhiprāye
vakṣyamāṇasmṛtyantaravacanavirodhāpatteḥ | tathā hi |
śrāddhavighne samutpanne tv antarā mṛtasūtake |
amāvāsyāṃ prakurvīta śuddhāv eke manīṣiṇaḥ || iti |
ayam arthaḥ: āmadravyopakalpanasaṃkalpayor madhye daivān mānuṣād vā samutpanne
śrāddhavighne mṛtake sūtake vāmāvāsyāyām āśaucāpagamād anantaraṃ vā śrāddhaṃ kurvīta |
pakvadravyopakalpanasaṃkalpayor madhye sūtake mṛtake vā samutpanne
pūrvoktasadyaḥśaucavidhibalāt tasminn eva śrāddhaṃ kartavyam ity avagantavyam |
vipranimantraṇāt prāg viprasyāśauce prāpte viprāntaram āmantrya śrāddhaṃ kartavyam |
nimantraṇād ūrdhvaṃ viprasyāśauce prāpte tasya śuddhir brahmapurāṇe darśitā |
nimantritasya viprasya svādhyāyaniratasya ca |
dehe pitṛṣu tiṣṭhatsu nāśaucaṃ vidyate kvacit || iti |
yat tu smṛtyantare 'bhihitam,
dravyāṇi svāmisaṃbandhāt tad aghe tv aśucīni ca |
svāmiśudhyaiva śudhyanti vāriṇā prokṣitāny api || iti |
tadāśaucotpatteḥ pūrvaṃ yajñārtham asaṃkalpitadravyavixayam,
pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati |
iti kratusmaraṇāt | āśaucotpatteḥ pūrvaṃ saṃkalpitaṃ dravyaṃ devatāyai dīyamānaṃ
brāhmaṇebhyo vā dīyamānaṃ na duṣyatīty arthaḥ | kānicid vacanāni dravyāṇi pūrvam
asaṃkalpitāny api na duṣyantīty āhuḥ |
lavaṇe madhumāṃse ca puṣpamūlaphaleṣu ca |
śākakāṣṭhatṛṇeṣv apsu dadhisarpiḥpayaḥsu ca ||
tilauṣadhājine caiva pakvāpakvasvayaṃgrahe |
paṇyeṣu caiva sarveṣu nāśaucaṃ mṛtasūtake || iti |
pakvaśabdenānnādivyatiriktaṃ bhakṣyādikam abhipretam, pakvānne doṣaśravaṇāt | tathāha
aṅgirāḥ |
annasatrapravṛttānām āmam annam agarhitam |
bhuktvā pakvānnam eteṣāṃ trirātraṃ tu payaḥ pibet || iti |
eteṣām āśaucanimittamaraṇādijñātṝṇām iti śeṣaḥ | tathā ca ṣaṭtriṃśanmate |
ubhābhyām aparijñātam āśaucaṃ naiva doṣakṛt |
ekenāpi parijñāne bhoktur doṣam upāvahet || iti |
pakvabhakṣyādikam api svāmyāśauce sveṣṭaṃ bhoktur doṣam āvahati | ata eva marīcivacane

29
svayaṃgraha ity uktam | svāmyanujñayā bhoktā svayam eva gṛhṇīyād iti tasyārthaḥ |
annasatrapravṛttānām (?) iti yajñavivāhapravṛttanām upalakṣaṇārtham, tasyāśaucasaṃparkasya
niṣiddhatvāt | tathā ca smṛtyantaram |
vivāhotsavayajñādāv antarā mṛtasūtake |
śeṣam annaṃ parair deyaṃ dātṝn bhoktṝṃś ca na spṛśet || iti |
bhojanamadhye śāvāsaucanimitte parijñāte bhoktṝṇāṃ kathaṃ śuddhir bhaved ity apekṣite
ṣaṭtriṃśanmate smṛtam |
bhuñjāneṣu ca vipreṣu tv antarā mṛtasūtake |
anyagehodakācāntāḥ sarve te śucayaḥ smṛtāḥ || iti ||

iti smṛticandriyāyām āśaucāpavādaḥ

athāśaucaniyamāḥ
tatra jābāliḥ |
saṃdhyāṃ pañca mahāyajñān naityakaṃ smṛtikarma ca |
tanmadhye hāpayed eva daśāhānte punaḥkriyā || iti |
pañcamahāyajñānāṃ sāhacaryān naityakaśabdenātra nityaśāddham ucyate | smṛtikarma
smṛtyuktaṃ karma devatārcanādikam | tanmadhye āśaucamadhye | hapayet tyajet | teṣāṃ
saṃdhyādhīnāṃ daśāhānte āśaucānte punaḥkriyā punaranuṣṭhānam | saṃdhyāṃ tyajed ity etan
mantroccāraṇasaṃdhyābhiprāyeṇoktaṃ na tu saṃdhyāmātrābhiprāyeṇa | yad āha pulastyaḥ |
saṃdhyām iṣṭiṃ caruṃ homaṃ yāvajjīvaṃ samācaret |
na tyajet sūtake vāpi tyajan gacched adho dvijaḥ ||
sūtake mṛtake caiva saṃdhyākarma samācaret |
manasoccārayen mantrān prāṇāyāmam ṛte dvijaḥ || iti |
asyāyam arthaḥ: prāṇāyāmavyatiriktamantrān manasoccārayet | prāṇāyāmamantrāṃs tu manasāpi
noccārayet | amantrakam eva prāṇāyāmaṃ kuryād iti yāvat | manasoccārayed ity etad
añjaliprakṣepavyatiriktaviṣayam | ata eva paiṭhīnasiḥ: "sūtake sāvitryāñjaliṃ prakṣipya
pradakṣiṇīkṛtya sūryaṃ dyāyan namaskuryāt" iti | saṃdhyāvidhāv uktasāvitrīmantrasyaiva punar
vacanaṃ manasoccāraṇanivṛttyartham | tena sāvitrīmantrasyoccāraṇaṃ vācā kartavyam | viṣṇur
api tyājyakarmāṇy āha: "āśauce homadānapratigrahasvādhyāyā nivartante nāśauce kasyacid
annam aśnīyāt" iti | homo 'tra vaiśvadevo 'bhipretaḥ,
vipro daśāham āsīta vaiśvadevavivarjitaḥ |'
iti saṃvartena viśeṣato 'bhidhānāt | vaiśvadevābhiprāyeṇa śaṅkho 'pi |
dānaṃ pratigraho homaḥ svādhyāyaḥ pitṛkarma ca |
pretapiṇḍakriyāvarjam āśauce vinivartayet ||
pitṛkarma amāvāsyāśrāddhādikam | na ca homa iti sāmānyoktibalād agnihotraupāsanādikam api
nivartanīyam iti śaṅkanīyam | yata āha yājñavalkyaḥ |
vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticoditāḥ | iti |
vaitānāḥ gārhapatyādibahvagnisādhyāḥ "yāvajjīvam agnihotraṃ juhoti, yāvajjīvaṃ
darśapūrṇamāsābhyāṃ yajeta" ityādiśruticoditāḥ | tathā gṛhyaikāgnisādhyāḥ aupāsanāḥ
aupāsanahomapārvaṇasthālīpākādyāś ca kāryā ity arthaḥ | smṛtyantaraṃ ca |

30
kuryād vaitānikaṃ karma snātvaopasparśanāt svayam | iti |
āśaucaprāptyanantaraṃ snātvācamya vaitānikaṃ karma agnihotrādikaṃ tatkāle svayaṃ kuryād
ity ārthaḥ | na cātra dharmāyogyatvalakṣaṇa āśauce sthite vaitānike karmaṇi vidhir ghaṭata iti
vācyam, yato vidhibalād eva dharmayogyatvam avagamyate | uktaṃ ca gobhilena |
agnihotre tu homārthaṃ śuddhis tātkalikī smṛtā |
pañcayajñān na kurvīta aśuddhaḥ punar eva saḥ || iti |
agnihotrādike karmaṇi yatrāśaucamadhye vidhir asti tatra tātkālikī śuddhiḥ | karmasaṃkalpāt
pūrvakṣaṇam ārabhya vaitānikānuṣṭhānaparyantaṃ dharmayogyatvalakṣaṇaśuddhir veditavyā |
tatra punaḥ pañca mahāyajñāḥ tadāśauce kartavyā iti vidhir nāsti, tatra
śuddhijñāpakavidhyabhāvāt karmāyogyatvam evety arthaḥ | evaṃ vidhijñāpite (?) karmayogyate
saty api yo naro na juhoti tasya prāyaścittaṃ kartavyam | ata eva manuḥ |
darśaṃ ca pūrṇamāsaṃ ca karma vaitānikaṃ ca yat |
sūtake 'pi tyajen mohāt prāyaścittīyate hi saḥ || iti |
vaitānikagrahaṇaṃ smārtasyāpy āśaucavihitakarmaṇa upalakṣaṇārtham| ata eva jātūkarṇyaḥ |
sūtake tu samutpanne smārtaṃ karma kathaṃ bhavet |
piṇḍayajñaṃ caruṃ homam asagotreṇa kārayet ||
piṇḍayajñaḥ piṇḍapitṛyajñaḥ | caruḥ pārvaṇasthālīpākaḥ | homaḥ pratidinaupāsanahomaḥ |
kārayed iti vidhibalāt smārte karmaṇi tv ekatyāgātmakakarmaṇy eva
dharmāyogyatvalakṣaṇāśuddhiḥ nānyatreti gamyate | ata eva bṛhaspatiḥ|
sūtake mṛtake caiva tv aśaktau śrāddhabhojane |
pravāsādinimitteṣu hāvayen na tu hāpayet ||
na hāpayet na tyajed ity arthaḥ | tathā ca jābāliḥ |
janmahānyor vitānasya karmatyāgo na vidyate |
śālāgnau kevalo homaḥ kārya evānyagotrajaiḥ ||
śālāgnau homa aupāsanākhyaḥ, so 'nyagotrajaiḥ kāryam iti niyamāt vaitānikāgnau
kriyamāṇāgotrādihomo 'nyagotrajaiḥ kārya ity aniyamāt svayaṃ kuryād ity avagamyate |
varjayet sūtake karma nityanaimittikādikam |
āhitāgnes tadā śuddhiḥ sadya eva vidhīyate || iti |
tatra pūrvārdham āśauce kartavyanityanaimittikādiviṣayam, uttarārdhaṃ tv āhitāgniviṣayam ity
avagantavyam | evam eva "nityāni nivarteran vaitānavarjam" it paiṭhīnasivacanasyāpi viṣayo
boddhavyaḥ, śrautasmārtānāṃ tyāga eveti pratiprasave vidhyabhāvāt | śrautānām apy
agnihotrādīnāṃ prathamārambhakāle āśauce tyāga eva, pratiprasavavidhīnāṃ
prathamārambhottarkālānuṣṭheyāgnihotrādiviṣayatvāt | nityaṃ naimittikam ity anuvṛttau kāmye
pratiprasavārtham āha pulastyaḥ |
saṃnihatyām upaspṛśya rāhugraste divākare |
satradharmapraviṣṭasya dānakarmaphalaiṣiṇaḥ ||
ayam arthaḥ: dānakarmaphalakāmino 'pi saṃnihatyām upaspṛśya tīrthaviśeṣe snātvā dāne
pravṛttasya sadyaḥśaucam, annasatradharme pravṛttasya taddānaphalārthino 'pi sadyaḥśaucam iti
| naimittike 'pi kvacit pratiprasavārtham āha vṛddhabṛhaspatiḥ |
kanyāvivāhe saṃkrānte sūtakaṃ na kadācana | iti |
nityanaimittikakāmyeṣv api pratiprasavārtham āha jāmadagyaḥ |
sūtake mṛtake vāpi jāhnavyāḥ salilāplutaḥ |
nābhimātre jale sthitvā kuryād dānajapadikam |
nityaṃ naimittikaṃ cāpi kāmyaṃ vāpi viśeṣataḥ || iti |
yat tu mārkaṇḍeyapurāṇam,
nityasya karmaṇo hāniṃ na kurvīta kadācana |

31
tasya tv akaraṇe bandhaḥ kevalaṃ mṛtajanma ca ||
iti, tat sūtyādyāśauce 'pi vihitāgnihotrarūpakarmahāniviṣayam | na tat
tathāvidhirahitatarpaṇādinityakarmaviṣayam, pūrvoktavacanavirodhapatteḥ | yad api
tenaivoktam,
daśāhaṃ brāhmaṇas tiṣṭhed dānahomādivarjitaḥ |
kṣatriyo dvādaśāhaṃ ca vaiśyo māsārdham eva ca |
śūdraś ca māsam āsīta nityakarmavivarjitaḥ ||
iti, tat vayo'vasthāprayuktasaṃpūrṇāśaucakālānām apy upalakṣaṇārtham | yat tu hārītenoktam,
tatas tv ekādaśadine yajñaḥ svādhyāya eva ca |
pravartante kriyāś caiva ity etan manur abravīt ||
iti, "tatas tv ekādaśadine" ity etad āśaucāntyadinānantaradinopalakṣaṇārtham | brahmacāriṇaṃ
praty āha kātyāyanaḥ |
na tyajet sūtake karma na tyajet tu kvacid vratī | iti |
gṛhasthavad asya sūtakābhāvaḥ prāyaścittaṃ nitya iti ||

iti smṛticandrikāyām āśaucaniyamāḥ

atha mumūrṣoḥ kartavyāni


vyāsaḥ |
mriyamāṇaṃ naraṃ dṛṣṭvā kartā bhūmyāṃ śucisthale |
devālaye nadītīre gaṅgāmbhasi vanaspateḥ ||
uttānaṃ dakṣiṇāgrīvaṃ tam uddiśya ca gāṃ tyajet |
hiraṇyaṃ bhūmidānaṃ ca tilān śaktyā ca dāpayet ||
kuṭumbine daridrāya śrotriyāya tapasvine |
yad dānaṃ dayite tasmai tad dānaṃ svargasādhanam ||
āturo vātha putro vā dadyur āsannabāndhavāḥ |
karṇe japed īśavākyaṃ śāstrādibhir udīritam ||
śātātapaś ca |
āturasya bhiṣaṅ mitraṃ dānaṃ mitraṃ mariṣyataḥ |
annapānāśvagovastrabhūśayyādyāsanāni ca ||
pretaloke praśastāni dānāny aṣṭau viśeṣataḥ |
tasmād dānaṃ tu kartavyaṃ mṛtikāle kathaṃcana || iti |

iti smṛticandrikāyāṃ mumūrṣoḥ kartavyāni

athāgninirṇayaḥ
upanayanād ūrdhvaṃ maraṇe 'gnyudakadānavidhim āha yājñavalkyaḥ |
sa dagdhavya upetas ced āhitāgnyuāvṛtārthavat | iti |

32
upanītaś cen mṛtaḥ āhitāgnyāvṛtā āhitāgnisaṃskāraprakāreṇa arthavat prayojanavad yathā
bhavati tathā dagdhavyaḥ | ayam abhiprāyaḥ: yeṣāṃ bhūśodhanadarbhāstaraṇaprokṣaṇādīnām
āhitāgnivihitasaṃskārāṇāṃ dvārakāryarūpaṃ prayojanam asti tāny anuṣṭheyāni | luptārthāni
pātrasaṃyojanādīni tv ananuṣṭheyāni, yathā: kṛṣṇaleṣv atideśaprāpteṣu avaghātaprokṣaṇādiṣu
dvāralopād avaghātādīnām ananuṣṭhānaṃ prokṣaṇādīnāṃ tv anuṣṭhānam iti | sāntatike caivam,
maitrāvaruṇavidhānāt | sāntātikam iti jātakarmaprabhṛti yo 'gnir dāryate tasminn eva sarvāṇi
karmāṇi kriyante kumārasya caulaprabhṛty araṇyoḥ samāropaṇam ā vivāhāt |
brahmacāryanupanītakanyānāṃ laukikena kāpālena vā dahanam | tasyotpattir araṇyor utpattivat |
laukikāgnigrahaṇaṃ jātāraṇyor abhāvena | tatsadbhāve tu tatra mathitvāgnir grahya iti | tathā ca
yajñapārśvaḥ |
bālasya dahanaṃ kāryaṃ kapālenaiva vahninā |
laukikenāpare prāhuḥ jātāraṇyos tathā pare || iti |
kātyāyano 'pi |
dahanaṃ brahmacāriṇāṃ mṛtānāṃ tyaktavahninām |
vidhurāṇāṃ yatīnāṃ ca patitānāṃ ca yoṣitām ||
kapālavahninā dāhaḥ svaśākhoktavidhānataḥ |
gṛhasthaṃ pradahed evaṃ vivāhotpannavahninā ||
tretāgnibhiś cāhitāgnim iti yājñikasaṃmatam | iti |
vasiṣṭhaḥ: "kapālam agnivarṇaṃ taptvāntare karīṣādi niṣipya tatra jāto yo 'gniḥ sa kapālāgiḥ" iti |
gṛhyakārikā |
vihīnabhāryasya mṛtasya vahniḥ uttāpanaḥ syād atha laukiko vā |
abhartṛkāyāś ca tathā striyaś ca pāṇigrahāt pūrvamṛtau śośoś ca || iti |
vṛddhayājñavalkyaḥ |
āhitāgnir yathānyāyaṃ dagdhavyas tribhir agnibhiḥ |
anāhitāgnir ekena laukikenāpare janāḥ ||
vṛddhavasiṣṭho 'pi |
tuṣāgninā dahet kanyāṃ vrīhibhir vā yavena vā |
atha vottapanīyena kāpālenānalena vā ||
yatiṃ ca brahmacāriṇaṃ dahet kāpālavahninā |
atha vottapanīyena tuṣeṇaivapare viduḥ ||
darbheṣv agniṃ samāropya punar darbheṣu saṃsthitaḥ |
punar darbhatṛtīyeṣu vahnir uttāpanaḥ smṛtaḥ ||
kapālam agnau nikṣipya tapte caiva tuṣaṃ kṣipet |
karīṣaṃ vā samutpannas tuṣe tu tuṣapavakaḥ ||
yāvat taptakapālena kevalenāgnisaṃbhavaḥ |
tāvat kalāpasaṃbhūtaḥ pāvakaḥ parikīrtitaḥ ||
yasmin deśe sthito vahnis tato 'nyatra mṛto yadi |
caruḥ pāthikṛtaḥ kāryaḥ pūrṇāhutir athāpi vā ||
aupāsanāgnisamīpasthānaṃ nītvā tasminn agnau pāthikṛteṣṭiṃ pūrṇāhutiṃ vā hutvā
pretasaṃskāraṃ kuryāt sarvathānyadeśe vidhinā dahet | tadviṣaye pretādhānaṃ kāryam |
tāvantaṃ kālam agneḥ kā gatiḥ | ucyate |
anyadīyena vatsena yā goḥ snutapayodharā |
ā śarīrāhutes tasyāḥ payasā homa iṣyate ||
anyasyā api hotavyaṃ payasā tadabhāvataḥ |
yad tv anaupāsanādagdhas taṃ vidhyuktāgninā dahet || iti |
svaśākhyāvyatiriktavidhinā dagdham api punaḥ svaśākhoktavidhinā dahet | tathā,

33
saṃskuryāt tu punar dagdham anaupāsyena vahninā |
anātmīyena śāstreṇa yo dagdhas taṃ ca śāstrataḥ || iti |
yat tu vacanam,
deśāntarasthite vahnau dūradeśasthito mṛtaḥ |
agnim utpādya kartavyaṃ pretakṛtyaṃ dvijottamaiḥ ||
iti, tac chiṣṭair ādṛtam | preto vicchinnāganiś ced vidhinā saṃdhāya dvādaśagṛhītaṃ juhuyāt | tad
uktam āpastambena:
yady āhitāgnir vicchinnāgnir vidhurāgnir utsṛṣṭāgnir vā mriyeta na tam anyena
tretāgnibhyo dahantīti tasya prācīnāvīty agnyāyatanāny uddhṛtyāvokṣya
yajamānāyatane pretaṃ nidhyāpareṇa gārhapatyam araṇī saṃnidhāya manthati
"ye 'syāgnayo juhvato māṃsakāmāḥ saṃkalpayante yajamānamāṃsam | jānantu
te 'smai haviṣe sāditāya svargaṃ lokam imaṃ pretaṃ nayantu" iti tūṣṇīṃ vihṛtya
dvādaśagṛhītena sruvaṃ (?) pūrayitvā tūṣṇīṃ hutvā prete 'mātyā. ity etadādi
karma pratipadyate | iti |
ātmādisamārūḍheṣv agniṣu yajamānamaraṇe tenaivoktam:
yady ātmany araṇyor vā samārūḍheṣv agniṣu yajamāno mriyeta pūrvavad
agnyāyatanāny uddhṛtyāvokṣya yajamānāyatane pretaṃ nidhāya
gārhapatyāyatane 'gnim upasamādhāya pretasya dakṣiṇaṃ pāṇim abhisaṃgṛhya
tatputro bhrātānyo vā pratyāsannabandhuḥ upāvaheti japaty araṇyor vopāvarohya
manthed yady arṇyoḥ samārūḍhaḥsyān nirvartamāne pretam
anvārambhayitvemaṃ mantraṃ japet | iti |
tathā ca smṛtyantaram |
yady ātmani samārūḍho mṛto 'yaṃ śrutir ucyate |
mṛtasya dakṣiṇaṃ pāṇim anvārabhya japed imam ||
upāvaroha jātavedo yady araṇyos tathā japet |
mathitvāgniṃ samādhāya vahner dakṣiṇataḥ pare || iti |
yadā yugapaj jāyāpatyor maraṇaṃ tadā sahaiva pitṛmedhaḥ | tad uktam āpatambena: "sahaiva
prete sahaiva pitṛmedhaḥ" iti | atra vibhajyāgnipradānaṃ kecid icchanti tad asad iti
bhāṣyakāreṇoktam | sarvādhāne bahubhāryasya pūrvaṃ jyeṣṭhāmaraṇe tatrāgnīn utsṛjya
dvitīyayā sahādhānādi | punas tanmaraṇe tatrāgnīn utsṛjya patnyantareṇa sahādhānam |
patnyantarābhāve punaḥ pariṇīya tayā sahādhānādi | pariṇayanāsāmarthye ātmārtham
agnyādhānam | tathāha śaunakaḥ |
patynor ekā yadi mṛtā dagdhvā tenaiva tāṃ punaḥ |
ādadhītānyayā sārdham ādhānavidhinā gṛhī || iti |
āpastambakalpabhāṣyārthakāro 'pi |
bhāryādvayatve 'pi mṛte kalatre pretāṃ daheyuḥ sahitāgninaiva |
ataḥ parastād anayoḥ sahaiva saṃdhanam agner vidhinā punaś ca || iti |
smṛtyantare 'pi |
bahupatnīkapakṣe tu jyeṣṭhā cet pūrvamāriṇī |
tāṃ dahed agnihotreṇa punarādhanam anyayā ||
nirmanthya eva sarvāsām āhareyur na kevale ||
tatraiva pūrvaṃ yajamānamaraṇe tasyāgnihotratretāyāṃ pitṛmedhaḥ | patnīnāṃ tu pretādhānam
eva pūrvavat | ardhādhāne tv ekabhāryasya pūrvaṃ yajamānasya maraṇe tasyāgnitretāyāṃ
pitṛmedhaḥ | patnyā aupāsenena, "tayor yaḥ pūrvaṃ mriyeta tasyāgnitretāyāṃ pitṛmedhaḥ
saṃpadyate yaḥ paścāt tasyāupāsanena" ity āpastambasmaraṇāt | atraiva pūrvaṃ patnīmaraṇe
tatrāgnihotram aupasanaṃ votsṛjya punaḥ paraṇīya (?) tayā sahādhānam | "athainam upoṣati" ity

34
ārabhya "purastāt sabhyāvasathyābhyām aupāsanena ca" ity aupāsanasyāpi pratipattividhānāt |
punas tanmaraṇe tatrāpy ayam eva nyāyaḥ | punargrahaṇāsāmarthye ātmārtham agnyādhānādīti |
aradhādhāne tv anekabhāryasya pūrvaṃ yajamanasya maraṇe tasyāgnitretāyāṃ pitṛmedhaḥ |
patnīnāṃ tu svaiḥ svair aupāsanāṃśaiḥ | tathā ca trikāṇḍiḥ |
āhitāgnir yathānyāyaṃ dagdhavyas tribhir agnibhiḥ |
anāhitāgnir ekena yaḥ pūrvaṃ patibhāryayoḥ ||
syād bhāryayor anyatarā mṛtā vā dagdhvākhilaupāsanavahninaiva |
. . . . gner vidhivat pradānaṃ kṛtvānyam aupāsanam ādadīta ||
laukyānale vā yadi ca dvibhāryasaṃgṛhyavahnes tu vibhajya dadyāt |
bhāgāntaraṃ vahnim athādadītanaṣṭe tu pūrvāgnim avāpya paścāt || iti |

iti smṛticandrikāyām agninirṇayaḥ

atha saṃskartṛnirūpaṇam
tatra putrabahutve 'gnipradānaṃ sarvair na kartavyam, apit tu jyeṣṭhenaiva kartavyam | tathā ca
marīciḥ |
sarvair anumatiṃ kṛtvā jyeṣṭhenaiva tu yat kṛtam |
dravyeṇa cāvibhaktena tat sarvais tu kṛtaṃ bhavet || iti |
matsyapurāṇe 'pi |
pretasya putro dāhādi kuryād evairasaḥ sutaḥ |
bahutve tu guṇī dadyāt samatve jyeṣṭha eva tu || iti |
ṛṣyaśṛṅgo 'pi |
putrāṇāṃ madhyamo vāpi kaniṣṭho jyeṣṭha eva vā |
pitur yaś ca priyatamaḥ sarvaṃ tenaiva kārayet ||
putrāḥ sarve pitṛdviṣṭāḥ patnī bhrātā sakhāpi vā |
agnidāhādikarmāṇi kuryuḥ putryādayaḥ (?) pituḥ || iti |
agnidānādhikārī rogādināśaktaś ced āha jamadagniḥ |
jyeṣṭhaputreṇa kartavyāḥ piṇḍadānodakakriyāḥ |
aśakto 'py agnidaḥ putraḥ śeṣam anyena kārayet ||
vasiṣṭho 'pi |
jyeṣṭhe saṃnihite cārte vartamāne kriyāntare |
pitroḥ putreṇa kartavyaṃ dvitīyenānujena vā ||
pitroḥ sapiṇḍīkaraṇaṃ jyeṣṭhenākaraṇaṃ yadi |
punar jyeṣṭhena kartavyaṃ piṇḍanirvāpaṇe kṛte ||
dampatyor maraṇe prāpte daśāhābhyantare yadi |
jyeṣṭhenaiva tu kartavyaṃ mātāpitros tu tatkriyāḥ ||
tathā putrābhāve sapiṇḍādinā kartavyam | tathāha pāraskaraḥ |
putro bhrātātha dauhitro jñātir jāmātṛko 'pi vā |
prathame 'hani yo dadyāt sa daśāhaṃ samāpayet ||
putrābhāve pitṛsapiṇḍāḥ śiṣyāś ca | tadabhāve ṛtvigācāryādiḥ | bhṛgur api |
asagotraḥ sagotro vā yadi strī yadi vā pumān |
prathame 'hanit yo dadyāt sa daśāhaṃ samāpayet ||

35
asthisaṃcayanād arvāg āgato yadi putrakaḥ |
tadādi karma kurvīta dāhako visṛjec ca tat ||
asthisaṃcayanād ūrdhvam āgato yadi putrakaḥ |
prathame 'hani yo dadyāt sa daśāhaṃ samāpayet || iti |
tathā prathame 'hani yad dravyaṃ piṇḍārthaṃ daśāhāntaṃ tad evādravyam | tad uktaṃ
śunaḥpucchena |
śālinā saktubhir vāpi śākenāpy atha nirvapet |
prathame 'hani yad dravyaṃ daśāhāntaṃ ca tad bhavet ||
yajñapārśvaḥ |
aputrasya tadāsanno dadyāt piṇḍodakādikam |
ā samāpteḥ pratidinaṃ tv anyathā kilbiṣī bhavet ||
pitroḥ saṃskāre jyeṣṭha eva kartā, tadabhāve 'saṃnidhau cānujaḥ | putrābhāve pratyāsannaḥ
sapiṇḍādiḥ | tadasaṃnidhāne 'nantaraḥ saṃskaroti tathā, yathā daśāhamadhye
pratyāsannasāṃnidhye 'pi sa daśāhaṃ samāpayet, nordhvam | yadi rogādinā putrādir asamartho
bhavati tadā daśāhāntam anyena kārayet, ārte pratinidhidarśanāt prāyaścittādarśanāc ca | yadā tu
"asagotraḥ sagotraḥ" ityādinā śākhāntarakartā tadā svaśākhayā pitṛmedhaḥ | anyathā cet punaḥ
saṃskaraṇaṃ kartavyam | tad āha kātyāyanaḥ |
prakriyā trividhā proktā vidvadbhiḥ kāryakāribhiḥ |
akriyā ca paroktā ca tṛtīyā cāyathākriyā ||
svaśākhāvidhim utsṛjya paraśākhāśrayaṃ tu tat |
kartur mahati durmedhā moghaṃ tasya ca tatphalam ||
yan nāmnātaṃ svaśākhāyāṃ pārakyam avirodhi yat |
vidvadbhis tad anuṣṭheyam agnihotrādikarmavat ||
yatkarmaṇi dravyavidhir yathoktas tathaiva kartā yadi cānyadhā (?) syāt |
tat karma kurvīta punar yathoktaṃ tantrasya lope na punaḥ kriyā syāt ||
pradhānasyākiyāyāṃ (?) tu sāṅgaṃ tat kriyate punaḥ |
tadaṅgākaraṇe kuryāt prāyaścittaṃ na karma tat || iti |
atra pradhānasya karmaṇo 'karaṇe tat sāṅgam eva punaḥ kartavyam | tadaṅgākaraṇe tasyāṅgasya
nāvṛttiḥ | nāpi tāvanmātrasyāṅgasya karaṇam, kiṃ tu prāyaścittam eva kāryam ||

atha strīṇām agnipreveśakarmocyate


praveśaś cānugamanaṃ strīṇām eva vidhīyate |
amantrakaṃ tu śūdrāṇāṃ praveśavidhir ucyate ||
yasya kasyacid brāhmaṇasya maraṇakāle saṃprāpte tatpatnī maṅgalasnānaṃ kṛtvā
dhautavastraṃ paridhāyācamya gandhapuṣpādīni dhṛtvā bhartuḥ samīpaṃ gatvā brāhmaṇān
āhūya "pūrvoktaivaṃguṇaviśeṣaṇaviśiṣṭāyāṃ puṇyatithau viṣṇurūpeṇa bhartrā saha brahmaloke
nivāsasidhyarthaṃ bhartrā sahānugamanaṃ kariṣye" saṃkalpya darbhākxatasahitaṃ jalaṃ
dhṛtvā pativratā pūrvābhimukhī samāsīnā |
sarvakāmapradāyāsmai patirūpāya viṣṇave |
mama dehaṃ pradāsyāmi sthātuṃ vai svargamandire ||
bhūmir viyaj jalaṃ tejo vāyuś ca jagadīśvarāḥ |
saptarṣayaś ca kālaś ca sākxiṇaḥ sarvadevatāḥ ||
matkṛtaṃ pātakaṃ yac ca manovākkāyasaṃbhavam |
tat sarvaṃ nāśam āpnotu vahnau dehaṃ visarjaye ||

36
asmai bharte srīmahāviṣṇusvarūpāya madīyabrahmalokanivāsasiddhiṃ
kamayamānāmukagotrāya tubhyam ahaṃ saṃpradade na mameti prāṇadānaṃ kuryāt | kartā
āsandyāṃ dakṣiṇāgrān darbhān astīrya tatra śavaṃ nidhāya śavasya vāmabhāge tatpatnīṃ
nidhāya "saṃgacchadhvam" iti darbharajjunā pretapatnīṃ cabadhya vāhakair nīyamānaṃ pretam
anugatvā citer dakṣiṇabhāge agniṃ pratiṣṭhāpya ājyabhāgānte citimadhye dakṣiṇaśirasaṃ śavaṃ
nidhāya patnīṃ tasya vāmabhāge nikṣipya tayor bhujayor madhye "mainam agne" ity agniṃ
datvā tataḥ kartā prācīnavītī darbhapāṇir añjaliṃ badhvā "sūryaṃ te cakṣuḥśarīrair agne . . ." ity
anumantrya sruveṇājyaṃ gṛhītvā "ya etayoḥ patho goptāraḥ svāhā" it hutvā dahet ||

iti anugamanavidhiḥ

athāgnipraveśaprakāra ucyate
yadā bhartari mṛte sati patnī anugamanaṃ kartum asamarthā satī agnipreveśena dehatyāgaṃ
kartuṃ vāñchati tadā putrādiḥ kartā tāṃ pativratām agniṃ pravesayet | mṛte bhartari sati
tatpūrvaṃ pativratā snātvācamya bhartuḥ prāṇadānaṃ kṛtvā vāhakair nīyamānaṃ pretam
anumantrya śmaśānadeśaṃ gatvā bhartuḥ saṃkārānte taṭāke vā nadyāṃ vā snātvā
haridrānulepanaṃ gandhapuṣpabhūṣaṇāni dhṛtvā haridrāvastraṃ ca paridhāyācamya bhartuḥ
samīpaṃ gacchet | tataḥ putrādiḥ kartā citer uttarabhāge dakṣiṇāgrān darbhān āstīrya tatra tām
upaveśya dakṣiṇābhimukhaṃ kṛtvā "āpyāyasva" iti tāṃ pañcagavyā mārjayitvā "āpo hiṣṭhā mayo
bhuvaḥ" iti, "hiraṇyavarṇāḥ" iti ca mārjayitvā tataḥ pretapatnīṃ pretasamīpe nidhāya
pretabhujāgau "ya etasya" ityādinājyāhutīḥ pūrṇāhutiṃ ca hutvā ājyasthālīṃ sruvam agniṃ
pretapatnīṃ citeḥ paścāt prāṅmukham upaveśya punar ājyam ānīya tasyāḥ śirasi darbhāgreṇa
dhārākāreṇa "bhūḥ svāhā bhuvaḥ svāhā bhuvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā" ity ājyahomaṃ
kuryāt | tataḥ pretapatnī citer uttarabhāge dakṣiṇābhimukhī sthitvā sākṣatodakam añjaliṃ gṛhītvā,
trayīmaya trimūrty ātman tailokyaikapradīpaka |
grahanāyaka saptāśva gṛhāṇārdhyaṃ namo 'stu te ||
iti sūryāyārghyaṃ datvā,
manovākkāyajaṃ bhartur vāgvilaṅghanajaṃ ca yat |
tat pāpaṃ nāśayāśu tvaṃ saptajihva namo 'stu te ||
ity agnau phalam ekaṃ datvā dakṣiṇāpādapūrvakam agnipraveśaṃ kuryāt | evaṃ pretaṃ
dahitvānantarā jñātavyaḥ sarvān keśān vāpayeyuḥ | anyakartur viṣaye
yathākṛtakartṛviśeṣavacanāni śrāddhaprakaraṇagatāni ||

iti smṛticandrikāyāṃ saṃskartṛnirūpaṇam

atha pretadāhādiviṣayāṇi
tatra trikāṇḍimaṇḍanaḥ |
pratyakṣe cāpratihatau saṃskāreṇa ca śodhanam |

37
kuryāt tatrādharocchiṣṭe prājāpatyatrayaṃ caret ||
ūrdhvocchiṣṭē 'pi ca tathā prājāpatyān ṣaḍ ācaret |
parāśaras tu trīn prāha bhṛguḥ pañca ṣaḍ aṅgirāḥ ||
aspṛśyaspṛṣṭamaraṇe kṛcchrān ṣaḍ gautamo 'bravīt |
prāyaścittaṃ tu sarvasya śakto dvādaśavārṣikam ||
vipravākyānusāreṇa pratyācāryavidhir yathā |
kṛtvā tu dahanaṃ kuryād anyathā kilbiṣī bhavet ||
kartādhikārasiddhyarthaṃ trīn kṛcchrān pañca sapta vā |
cared yad vā tu dānādyaiḥ paitṛmedhikam ācaret || iti |
dāhādikaṃ snāpanānantaram eva kāryam | tad āha kātyāyanaḥ |
durbalaṃ snāpayitvā tu śuddhacelābhisaṃvṛtam |
dakṣiṇāśirasaṃ bhūmau barhiṣmatyāṃ niveśeyet ||
ghṛtenābhyaktam āplāvya savastram upavītinam |
candanokṣitasarvāṅgaṃ sumanobhir vibhūṣitam ||
tathā nalamayīṃ mālām ābadhya ca vibhūṣitam |
hiraṇyaśakalāny asya kṣiptvā chidreṣu saptasu ||
mukhe vastraṃ pidhāyainaṃ nirhareyuḥ sutādayaḥ |
prācīnāvītino bhūtvā gaccheyur maunam āśritāḥ || iti |
atra brāhmaṇādiśavanirharaṇe diṅniyamo manunā darśitaḥ |
dakṣiṇena mṛtaṃ śūdraṃ pūrvadvāreṇa nirharet |
paścimottarapūrveṣu yathāyogaṃ dvijanmanaḥ || iti |
vasiṣṭhaḥ |
audumbaryām athāsandhyāṃ vahed ūrdhvamukhaṃ śavam |
na grāmābhimukhaṃ nādho nayeyur yāmyaśīrṣakam ||
vṛddhāḥ pretasya purataḥ striyo bālāś ca pṛṣṭhataḥ |
adhaḥkṛtottarīyāḥ syuḥ pravimuktaśiroruhāḥ ||
gaccheyur bāndhavāḥ paścān nāgneḥ pretasya cāntare || iti |
kātyāyanaḥ |
āmapātre 'nnam ādāya pretam agnipuraḥsaram |
eko 'nugacchet tasyārtham ardhaṃ pathy utsṛjed bhuvi |
ardham ādahanaṃ prāpta āsīno dakṣiṇāmukhaḥ |
savyaṃ jānv ācya śanakaiḥ satilaṃ piṇḍadānavat || iti |
piṇḍadānavidhinā ādahanāt śmaśānaparyantam āsīno bhuvi nikṣiped ity arthaḥ | gautamaḥ |
āgneyyāṃ vātha nairṛtyāṃ dāhadeśaṃ prakalpayet |
udvāsya kaṇṭakān vṛkṣān vānaspatyauṣadhīr api ||
ūrdhvabāhumitaṃ yāmyaṃ khātaṃ prāgdakṣiṇāyatam |
pañcāratnimitaṃ kuryur adhastād dvādaśāṅgulam ||
dakṣiṇāgrān kuśān stīrya tilān kṣiptyātha yāvakān |
kāṣṭhair ūrdhamukhaṃ dahyān na nagnaṃ tu yathā haviḥ || iti |
vyāghro 'pi |
nādhomukhaṃ na nagnaṃ ca daheyur maladūṣitam |
ayajñiyasamidbhiś ca caṇḍālapatitāhṛtaiḥ ||
krimikīṭādiduṣṭaiś ca na dahet tu cirantanaiḥ |
vastraṃ parityajed ardham ardhaṃ tu paridhāpayet ||
pracetāś ca |
snānaṃ pretasya putrādyair vidheyaṃ pūjanaṃ tataḥ |

38
na nagnaṃ tu dahed vastraṃ kiṃcid deyaṃ parityajet ||
ardhaṃ śmaśānavāsine deyam ity arthaḥ | vṛddhaparāśaraḥ |
pretasparśanasaṃskāre brāhmaṇo naiva duṣyati |
voḍhā caivādnidātā ca sadyaḥ snātvā viśudhyati ||
etad anāthabrāhmaṇaviṣayam,
anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ |
pade pade yajñaphalam ānupūryāl labhanti te ||
na teṣāṃ aśubhaṃ kiṃcit pāpaṃ vā śubhakarmaṇām |
jalavagāhanottaṣāṃ (?) sadyaḥśaucaṃ vidhīyate ||
ity uktatvāt | yat tu devalenoktam,
ahni ced dahanaṃ kuryād ūrdhvam astamayād raveḥ |
snātvā gṛhaṃ viśed vipro rātrau ced udayād raveḥ ||
iti, yad api hārītenoktam: "pretasparśe na grāmaṃ praviseyur ā nakxatradarsanād rātrau ced
ādityasya" iti, tan mohādinākaraṇīye veditavyam | yat tv aṅgirasā,
yaḥ kaścin nirharet pretam asapiṇḍaḥ kathaṃcana |
snātvā sacelaṃ spṛṣṭvāgniṃ tasminn evāhni vai śuciḥ ||
iti, tad dhanalobhādinā śrotriyabrāhmaṇanirharaṇaṃ kurvato 'sapiṇḍasyāśaucam astīty
evaṃparam | tathā ca manuḥ |
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat |
visuddhyati trirātreṇa mātur āptāṃś ca bāndhavān ||
yady annam atti teṣāṃ hi sa daśāhena śuddhyati |
anadann annam ahnaiva na cet tasmin gṛhe vaset || iti |
yas tu pretanirharaṇaṃ kṛtvā tasminn eva gṛhe vasati na ca tatrānnam aśnāti tatra trirātram
āśaucaṃ kāryam | gautamaḥ: "avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra
śavoktam āśaucam" iti | upasparsanaṃ nirharaṇam | brāhmaṇasya śūdraśavanirharaṇe daśarātram
āśaucaṃ bhavatīty arthaḥ | yas tv arthalobhād asavarṇaśavanirharaṇaṃ karoti tasya dviguṇam
āśaucaṃ vyāghra āha |
avaraś cet paraṃ varṇaṃ paro vāpy avaraṃ yadi |
vahec chavavad āśaucaṃ dṛṣṭārthe dviguṇaṃ bhavet || iti |
asavarṇe tu nirharaṇe yad uktam āśaucaṃ tad dṛṣṭārthe dviguṇam āśaucaṃ bhavatīty arthaḥ | yat
tv ādipurāṇam,
asavarṇaṃ tu mūlyena nītvā caiva dahen naraḥ |
āśaucaṃ tu bhavet tasya pretajātisamaṃ sadā ||
iti, tad apadviṣayam | yas tu sapiṇḍam eva pretaṃ nirharati na tasyāśaucādhikyam,
pretanirharaṇasya vihitatvāt | tathāha devalaḥ |
vihitaṃ tu sapiṇḍānāṃ pretanirharaṇādikam |
teṣāṃ karoti yaḥ kaścit tasyādhikyaṃ na vidyate ||
ādhikyam āśaucādhikyam ity arthaḥ | samānodakanirharaṇe daśāham | tad āha sa eva |
yaḥ samānodakaṃ pretaṃ vahed vātha daheta vā |
tasyāśaucaṃ daśāhaṃ syād anyeṣāṃ tu tryahaṃ viduḥ || iti |
brahmacāriṇaḥ pretanirharaṇe vratalopo 'sty eva | tathāha devalaḥ |
brahmacārī na kurvīta śavadāhādikāḥ kriyāḥ |
yadi kuryāc caret kṛcchraṃ punaḥsaṃskāram eva ca || iti |
pitrādiśavadahane tu na doṣaḥ | tad āhatur manudevalau |
ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum |
nirhṛtya tu brahmacārī na vratena viyujyate || iti |

39
brāhmaṇaśavavahanādau śūdraṃ na niyojayet | tad āha manuḥ |
na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa vāhayet |
asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā ||
atra sveṣu tiṣṭhatsv iti vacanaṃ na vivakṣitam, asvargyatvadoṣaśravaṇāt | mṛtaṃ dvijaṃ na śūdro
nirharec chūdram api na dvija iti ||

iti smṛticandrikāyāṃ pretadāhādiviṣayāṇi

atha dahanāntarakartavyanirūpaṇam

atha dahanāntarakartavyam āha yājñavalkyaḥ |


saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ |
apa naḥ śosucad agham anena pitṛviṅmukhāḥ || iti |
saptamād divasād arvāg daśamadivasād vā jñātayaḥ samānagotrāḥ sapiṇḍāḥ samānodakāś ca
"apa naḥ śośucad agham" ity anena mantreṇa dakṣiṇāmukhā apaḥ abhyupayantīty arthaḥ | etac
cāyugmāsu tithiṣu kāryam "prathamatṛtīyapañcamasaptamanavameṣūdakakriyā" iti
gautamasmaraṇāt | pracetās tu yāvad āśaucaṃ tāvad ity āha |
dine dine 'ñjanīn pūrṇān pradadyuḥ pretakāraṇāt |
tāvad vṛddhiḥ prakartavyā yāvat piṇḍaḥ samāpyate ||
tāvad añjalivṛddhiḥ kāryety arthaḥ | atra pretopakāraviśeṣāpekṣayā yāvanty āśaucadināni tāvad
udakadānāvṛttiḥ kāryā | jñātivyatiriktānām apy udakadānaṃ kartavyam ity āha yājñavalkyaḥ |
evaṃ mātāhācāryapretānām udakakriyā |
kāmodakaṃ sakhiprattāsv astrīyaśvaśurartvijām || iti |
prattā pariṇītā duhitā bhaginī ca | svasrīyo bhāgineyaḥ | atra pretānāṃ mātāmahādīnām
asapiṇḍānām udakadānaṃ nityaṃ kāryam, akaraṇe pratyavāyaśravṇāt | sakhyādīnāṃ tu kāmataḥ,
karaṇe 'bhyudayaḥ, akaraṇe na prayavāyaḥ ||

atra uadkadānavidhiḥ |
sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ |
sapiṇḍāḥ samānodakā bāndhavāś ca vṛddhapūrvā amukanāmā preto 'mukagotras tṛpyantv iti
sakṛd evodakaṃ siñceyuḥ pratyaham | brahmapurāṇe 'pi |
śavaṃ dagdhvā yathānyāyaṃ dṛṣṭvā jyotīṃṣi bāndhavāḥ |
tilāṅgārān puraskṛtya gaccheyuḥ putrasaṃyutāḥ ||
śuddham asphuṭitaṃ śalkṣṇaṃ śyāmaṃ lohitam eva vā |
pāṣāṇaṃ tata ādāya gatvā tatra mahājalam ||
sacelaṃ daṇḍavat snātvā malaṃ prakṣālya varṣmajam |
mahājalaṃ saṃpraviśya vastraṃ saṃśodhya vāriṇā ||
punaḥ sacelaṃ snātvātha vāgyatāḥ susamāhitāḥ |
vṛddhapūrvāḥ sagotrāś ca bāndhavāś ca samodakāḥ ||
sapiṇḍāś ca kramāt putrāḥ prācīnāvītinas tathā |

40
dakṣiṇābhimukhāḥ sarve dakṣiṇāgrakuśeṣu hi ||
pāṣāṇaṃ tatra nikṣipya kṛtvā tu purato 'vaṭam |
nāmagotre samuccārya pretas tṛpyantv iti bruvan ||
garte sakṛt prasiñceyus tilapūrṇaṃ jalāñjalim |
pitros tu yāvad āśaucaṃ tāvat kuryāj jalāñjalīn ||
yad vā śatāñjalīn dadyāt prathame 'hny ekam añjalim |
dvitīye trīn añjalīṃś ca tṛtīye pañca sapta ca ||
caturthe pañcame 'hny eva nava dadyāj jalāñjalīn |
ekādaśāñjalīn ṣaṣṭhe saptame tu troyodaśa ||
pañcadaśāṣṭame caiva tataḥ saptadaśāñjalīn |
ekonaviṃśatiṃ dadyur daśame tu śatāñjalīn ||
saptaty añjalayaḥ kecit trīṇi sapta ca pañca vā |
saptāṣṭanavasaṃkhyāḥ syur dvidine tu daśaiva tu ||
trirātrāśaucinaḥ kuryuḥ prathame triṃśad añjalīn |
catvāriṃśad dvitīye 'hni triṃśad dadyād ataḥ śuciḥ ||
saptatyañjalipakṣe tu prathame 'hni dvitīyake |
ekaikaviṃśatiṃ dadyāt tṛtīye śeṣataḥ śuciḥ || iti |
precetā api |
dine dine 'ñjalīn pūrṇān pradadyāt pretakāraṇāt |
tāvad vṛddhiḥ prakartavyā yāvat piṇḍaḥ samāpyate ||
tāvad añjalivṛddhiḥ kāryety arthaḥ | paiṭhīnasiḥ: "snātvā śuciḥ pretaṃ manasā dhyāyan
dakṣinābhimukhas trīn udakāñjalīn ninayec chavadāhaprabhṛty ekādaśe 'hni viramet" iti |
vasiṣṭhaḥ: "śarīram agninā saṃskṛtyānavekṣamāṇā apo 'bhyavayanti savyetarābhyāṃ pāṇibhyām
udakakriyāṃ kurvīrann ayugmāsu dakṣiṇāmukhāḥ" iti | hārītaḥ: "nirhṛtya saṃskartāpo
gatvāplāvya asau tṛpyatām ity udakāñjaliṃ ninayati" iti | śaṅkhalikhitau: "athodakakriyā pretasya
bāndhavā yathāvṛddham udakam avatīrya notkarṣeyur apaḥ prasiñceran sakṛd dakṣiṇāmukhāḥ
brāhmaṇasya udaṅmukhāḥ prāṅmukhāś ca rājanyavaiśyayor apasavyavāsoyajñopavītina etat te
tata" (?) iti | kātyāyanaḥ |
tathānavekṣam ety āpaḥ sarva eva śavaspṛśaḥ |
snātvā sacelam ācamya dadyur asyodakaṃ sthale ||
gotranāmānuvādānte tarpayāmīty anantaram |
dakṣiṇāgrān kuśān kṛtvā satilaṃ ca pṛthak pṛthak ||
dine dine 'ñjaliṃ pūrṇaṃ pradadyāt pretakāraṇāt |
tāvad vṛddiś (?) ca kartavyā yāvat piṇḍaḥ samāpyate || iti |
pracetāḥ |
nadīkūlaṃ tathā gatvā śaucaṃ kṛtvā yathārthavat |
vastaṃ saṃśodhayed ādau tataḥ snānaṃ samācaret ||
sacelas tu punaḥ snātvā śuciḥ prayatamānasaḥ |
pāṣāṇaṃ tata ādāya vipro dadyād daśāñjalīn ||
dvādaśa kṣatriyo dadyād vaiśye pañcadaś smṛtāḥ |
triṃśac chūdrasya dātavyās tataḥ svaṃ praviśed gṛham ||
tataḥ snānaṃ punaḥ kāryaṃ gṛhaśaucaṃ ca kārayet || iti |
bālānām akṛtanāmadheyānāṃ na kiṃcit kartavyam ity āha manuḥ |
ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ |
na teṣām agnisaṃskāro na vidhir nodakakriyā || iti |
āpastambaḥ:

41
mātuś ca yonisaṃbandhibhyaḥ pituś cāsaptamāt puruṣād yāvatāṃ saṃbandho
jñāyate teṣāṃ prayateṣūdakopasparśanaṃ garbhaṃ parihāpyoparisaṃvatsarān
mātāpitarāv eva kartāraś ca bhāryāyāṃ paramagurusaṃsthāyāṃ vākālam
abhojanam āturavyañjanāni kurvīran keśān parkīrya pāṃsūn opyaikavāsaso
dakṣiṇāmukhāḥ sakṛtd upamjjyottīrya vāsaḥ pīḍayitopaviśanty evaṃ tris tat
pratyayaṃ tilamiśram udakaṃ sagotraṃ nāmadheyam uccāryotsicyāpratīkṣās
tūṣṇīṃ grāmam etya yat striya āhus tat kurvantītareṣu caitad eke | iti |
amukagotrāyāmukaśarmaṇe etat tilodakaṃ dadāmīti prayogaḥ | evam udakaṃ datvā pṛṣṭhato
'navekṣamāṇā grāmam abhyetya gṛhaṃ praviśya yat striya āhus tat kurvanti | itareṣu
bhāryādibhyo 'nyeṣv api mṛteṣv ākālam abhojanaṃ kartavyam ity eke ācāryā atidiśanti,
svamataṃ tu mātāpitṛguruṣv eva | evam uktavidhānenodakadānānantaraṃ piṇḍadānaṃ
kartavyam | tad uktaṃ brahmapurāṇe |
grāmād bahiḥ śucau deśe gomayenopalepite |
laukikāgniṃ pratiṣṭhāpya snātvā pātreṇa tejasā ||
mṛnmayenāpi kartavyaṃ śrapaṇaṃ pitṛyajñavat |
abhighārya tam udvāsya punar apy abhighārya ca ||
pāṣāṇaṃ purataḥ sthāpya vāgyato dakṣiṇāmukhaḥ |
dakṣiṇāgrān kuśāṇ stīrya dadyāt teṣūdakaṃ sakṛt ||
nāmagotre samuccārya piṇḍaṃ dadyāt samantrakam |
punas tilodakaṃ dadyād evaṃ daśadineṣu tu ||
aśaktau prathame 'hni syāt pañcame daśame 'pi vā |
trirātrāśauca utpanne trayaḥ piṇḍā daśaiva vā ||
udakaṃ piṇḍadānaṃ ca punar apy udakaṃ nayet |
vāyasebhyo baliṃ dadyād vaivasvatavaraṃ smaran ||
agnau jale vā nikṣipya snātvā śaśvad gṛhaṃ vrajet |
brāhmaṇe daśa piṇḍāḥ syuḥ kṣatriye dvādaśa smṛtāḥ ||
vaiśye pañcadaśa proktāḥ śūdre triṃśat prakīrtitāḥ || iti |
śātātapo 'pi |
āśaucasya tu nirhrāse piṇḍān dadyur daśaiva tu || iti |
daśapiṇḍaniyamanaṃ brāhmanaviṣayam | atra piṇḍasaṃkhyāniyamaviśeṣo yamena darśitaḥ |
daśa piṇḍā brāhmaṇasya dvādaś kṣatriyasya tu |
daśa pañca ca vaiśyasya śūdrasya triṃśad eva tu || iti |
smṛtyantare 'pi |
navabhir divasair dadyān nava piṇḍān samāhitaḥ |
daśamaṃ piṇḍam utsṛjya rātriśeṣe śucir bhavet || iti |
yat tu smṛtyantaram,
sāyaṃ prātar dvijāgryāṇāṃ piṇḍam apy udakaṃ tataḥ |
viṃśatiṃ piṇḍam utsṛjya brāhmaṇaḥ śucitām iyāt ||
iti, tat yeṣāṃ śākhināṃ gṛhye sāyaṃ prātar ity uktaṃ tacchākhinām eva, nānyeṣam |
āśaucanirhrāsapakṣe pāraskaraḥ |
prathame divase dadyāt trīn piṇḍān susamāhitaḥ |
dvitīye caturo dadyād asthisaṃcayanaṃ tataḥ ||
trīṃs tu dadyāt tṛtīye 'hni vastādīn kṣālayed tataḥ || iti |
viṣṇuḥ: "pretasyodakanirvāpaṇaṃ kṛtvaikapiṇḍaṃ kuśeṣu dadyuḥ" iti | pratyekam iti śeṣaḥ |
dadyur ity udakadānopalakṣaṇaṃ (?) piṇḍadānam | tilodakapiṇḍadāne viśeṣam āha viṣṇuḥ |
tilodakaṃ tathā piṇḍaṃ navaśrāddhaṃ tathaiva ca |

42
rātrau na kuryāt saṃdhyāyāṃ yadi kuryān nirarthakam || iti |
atrāpakarṣam āha pāraskaraḥ |
gṛhītvā pretapāṣāṇaṃ gacched deśaviparyaye |
apakṛṣyāpi kurvīta na tv etad avaśeṣayet ||
udakaṃ piṇḍadānaṃ ca daśāhābhyantaraṃ tu yat |
kāryam etad daśāhe tat sarvaṃ pūrvavad ācaret || iti |
śilādiviparyayer smṛtyantaram |
āśaucamadhye pāṣāṇo yadi naśyec chilāntare |
pūrvadattāñjalīn dadyāt piṇḍadānaṃ samāpayet ||
prathame 'hani yaḥ kartā nārī vā puruṣo 'tha vā |
ā daśāhaṃ prakurvīta piṇḍadānodakakriyāḥ ||
yadi bhraṣṭo mṛto vāpi kartā anyaḥ samāpayet |
tenaiva kārayet piṇḍān udakaṃ tu sapiṇḍakaiḥ || iti |
antardaśāhe daśādisaṃbhave ṛśyaśṛṅgaḥ |
āśaucam antarā darśo yadi syāt sarvavarṇinaḥ |
samāptiṃ pretatantrasya kuryur ity āha gautamaḥ || iti |
bhaviṣyatpurāṇe |
pravṛttāśaucatantras tu yad darśaṃ pradadyate |
samāpya codakaṃ piṇḍaṃ snānamātraṃ samācaret || iti |
paiṭhīnasiḥ |
ādyaindave tu kartavyāḥ piṇḍadānodakakriyāḥ |
dviraindave tu kurvāṇaḥ punaḥ śāvaṃ samaśnute ||
trayodaśyāṃ kalāmātratithau yasya mṛtir bhavet |
nātikramya sinīvālīṃ kuryāt tasyodakakriyāḥ ||
aṅgirāḥ |
caturdaśīkṣaṇamṛtas tataḥ prāpnoty amātithiḥ |
piṇḍodakaṃ daśāhāntaṃ tasminn evāhani kṣipet ||\
ekādaśe 'hani śrāddhaṃ kuryād ity aṅgiro 'bravīt || iti |
etat sarvaṃ mātāpitṛvyatiriktaviṣayam | tithidvaye viśeṣam āha gālavaḥ |
pitror āśaucamadhye yadi darśaḥ samāpayet |
tāvad evottaraṃ tantraṃ paryavasyet tryahāt param || iti |
smṛtyantare 'pi |
pitror āśaucamadhye tu darśaś cet tridināt param |
tāvad evottaraṃ tantraṃ samāpyam iti niścayaḥ ||
daśāhamadhye darśaś cet piṇḍadānaṃ tilodakam |
pitṛbhyāṃ tu vinānyeṣāṃ darśenaiva samāpayet || iti |
vasiṣṭhaḥ |
antardaśāhe darśaś cet tantraṃ sarvam samāpayet |
pitros tu yāvad āśaucaṃ tāvat kuryād atandritaḥ ||
darśaḥ saṃkramaṇaṃ vāpi daśāhāntar yadā bhavet |
anyeṣāṃ pretakāryāṇi samāpyānīti cāpare |
sā tithir yady atikrāntā pretatvaṃ na ca mocayet || iti |
gālavaḥ |
aśaucm antarā darśo yadi syāt sarvavarṇinaḥ |
piṇḍadānodakaṃ sarvam apakṛṣya samāpayet ||
dadyād apaḥ sapiṇḍānāṃ samānodakināṃ tathā |

43
dvicandradarśanāt sadyaḥ sakalaṃ karma naśyati || iti |

iti smṛticandrikāyāṃ dahanāntarakartavyanirūpaṇam

atha āturāśvāsanādinirūpaṇam

evam udakadānānantaraṃ bāndhavair āśvāsanaṃ kāryam ity āha yājñavalkyaḥ |


kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān |
snātān apavadeyus tān itihāsaiḥ purātanaiḥ || iti |
kātyāyano 'pi |
evaṃ kṛtodakān samyak sarvān śādvalasaṃsthitān |
āplutya punar ācāntān vedayus te 'nuyāyinaḥ ||
mā śokaṃ kurutānitye sarvasmin prāṇidharmiṇi |
darmaṃ kuruta yatnena yo vaḥ saha gamiṣyati ||
mānuṣye kadalīstambaniḥsāre sāramārgaṇam |
yaḥ karoti sa saṃmūḍho jalabudbudasaṃnibhe ||
pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ |
karmabhiḥ svaśarīrotthaiḥ kā tatra parivedanā ||
ayam arthaḥ: janmāntarātmīyaśarīrajanitaiḥ karmabhiḥ svaiḥ svaphalopabhogārthaṃ
pṛthivyādipañcamahābhūtātmatayā pañcaprakāraḥ saṃbhṛto nirmitaḥ kāyaḥ yadi
phalaboganivṛttau pañcatvam āpannaḥ pṛthivyādirūpatāṃ prāptaḥ tatra bhavatāṃ kim arthaṃ
parivedanā, niṣprayojanatvān na kāryā | kiṃ ca |
gantrī vasumatī nāśam udadhir daivatāni ca |
phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati ||
ucitam eva śarīrāṇāṃ maraṇam ataḥ śoko niṣprayojana ity arthaḥ | rodane doṣam āha sa eva |
śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ |
ato na roditavyaṃ hi kriyāḥ kāryāḥ prayatnataḥ || iti |
bāndhavādīnām anyeṣāṃ rodane doṣam āha pāraskaraḥ |
asthisaṃcayanās arvāg ruditvā snānam ācaret |
antardaśāhe viprasya ūrdhvam ācamanaṃ smṛtam ||
viprasya mṛtasya daśāhābhyantare 'sthisaṃcayanād arvāg brāhmaṇakṣatriyādī ruditvā snānam
ācaret |
mṛtasya yāvad asthīni brāhmaṇasya hṛtāni tu |
tāvad yo bāndhavas tatra rauti tadbāndhavaiḥ saha ||
tasya snānād bhaveñ chuddhiḥ tatas tv ācamanaṃ smṛtam |
sacelasnānam anyeṣām kṛte tv asthisaṃcaye |
kṛte tu kevalaṃ snānaṃ kṣatraviṭchūdrajanmanām ||
brāhmaṇasya kṣatriyavaiśyaśūdramaraṇaviṣaye rodane asthisaṃcayanād arvāg ekāham āśaucaṃ
sacelasnānaṃ ca | ata ūrdhvaṃ snānamātram | tathāha pāraskaraḥ |
asthisaṃcayane vipro rauti kṣatriyavaiśyayoḥ |
tadā snātaḥ sacelas tu dvitīye 'hani śuddhyati ||
kṛte tu saṃcaye vipraḥ snānenaiva śucir bhavet ||
brahmapurāṇe 'pi |

44
asthisaṃcayanād arvāg yadi vipro 'śru pātayet |
mṛte śūdre gṛhaṃ gatvā trirātram aśucir bhavet ||
asthisaṃcayanād ūrdhvaṃ māsi yāvad dvijātayaḥ |
ahorātreṇa śuddhyanti vāsaḥprakṣālanena ca ||
ajñāte divasenaiva dvyahāt kṣatriyavaiśyayoḥ |
spṛśan vinānugamanaṃ śūdro naktena śudhyati ||
etat sarvaṃ sapiṇḍānāṃ vihitatvād yathāvidhi |
vihitaṃ tu sapiṇḍasya pretanirharaṇādikam ||
doṣaḥ syād asapiṇḍasya tatrānāthkriyāṃ vinā |
sapiṇḍānām adoṣaḥ syād ā śmaśānāt tu rodane ||
ūrdhvaṃ pretasya doṣo 'sti trirātreṇaiv bāndhavāḥ || iti |
śavānugamane doṣam āha yājñavalkyaḥ |
brāhmaṇenānugantavyo na śūdro na kvacid dvijaḥ |
anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk chuciḥ || iti |
tadā ghṛtaprāśanasya bhojanakāryavidhānena pramāṇābhāvān na bhojanapratiṣedhaḥ | uktaṃ
brahmapurāṇe |
savarṇam uttamaṃ vāpi pretasnehādinā yadi |
kṛte 'nugamane snātvā spṛṣṭvāgniṃ ghṛtabuk chuciḥ ||
vipras tu kṣatriyaṃ pretam anugamya tu bandhuvat |
tataḥ snātvānalaṃ spṛṣṭvā ghṛtaṃ prāśya dinaṃ kṣapet ||
vaiśyānugamanaṃ kṛtvā pakṣiṇyāśaucam ācaret |
śūdrānugamanaṃ kṛtvā trirātreṇa viśudhyati || iti |
vipraḥ śūdrānugamane trirātram āśaucaṃ kṛtvā samudragāyāṃ nadyāṃ snātvā prāṇāyāmaśataṃ
kṛtvā ghṛtaṃ prāśya sudhyet | kṣatriyavaiśyānugamane tv ekāham āśaucam, kṣatriyasya
śūdrānugamane pakṣiṇī, vaiśyasya śūdrānugamane tv ekāhaṃ rodane caivam iti ||

iti smrticandrikāyām āturāśvāsanādinirūpaṇam

athāsthisaṃcayanam
tatra saṃvartaḥ |
prathame 'hni tṛtīye vā saptame navame 'pi vā |
asthisaṃcayanaṃ kāryaṃ divā tadgotrajaiḥ saha || iti |
pāraskaro 'pi |
prathame 'hni tṛtīye vā pañcame saptame tathā |
asthisaṃcayanaṃ kāryaṃ jñātibhiḥ saha bāndhavaiḥ || iti |
viṣṇuḥ: "caturthe hy asthisaṃcayanaṃ kuryāt teṣāṃ gaṅgāmbhasi prakṣepaḥ" iti | kātyāyanaḥ |
aparedyuḥ tṛtīye vā pañcame saptame 'pi vā |
navame daśame vāpi hy asthisaṃcayanaṃ bhavet ||
yas tatra vidhir ādiṣṭaḥ ṛṣibhiḥ so 'dhunocyate |
snānāntaṃ pūrvavat kṛtvā gavyena payasā tataḥ |
siñced asthīni sarvāṇi prācīnāvīty abhāṣayan ||
śamīpalāśaśākhābhyām uddhṛtyāsthīni bhasmataḥ |

45
ājyenābhyajya gavyena secayed gandhavāriṇā ||
mṛtpātrasaṃpuṭe kṛtvā sūtreṇa pariveṣṭya ca |
śvabhraṃ khātvā (?) śucau bhūmau nikhaned dakṣiṇāmukhaḥ ||
pūrayitvāvaṭaṃ paṅkapiṇḍaśaivālasaṃyutam |
datvopari samaṃ śeṣaṃ kuryāt pūrvāhṇakarmaṇā ||
eṣa eva gṛhītāgneḥ pretasya vidhir ucyate |
asthisaṃcayanaṃ yāgo devatānāṃ prakīrtitaḥ ||
pretībhūtaṃ tathoddiśya yaḥ śucir na karoti cet |
devatānāṃ tu yajanaṃ taṃ śapanty atha devatāḥ ||
pūrvaṃ dagdhāḥ śmaśāneṣu devatāḥ parikīrtitāḥ |
tūṣṇīṃ prasekaṃ puṣpaṃ ca ghūpaṃ dīpaṃ tathaiva ca |
añjanābhyañjane caiva pānīyam anulepanam || iti |
asthisaṃcayane vāranakṣatratithiviśeṣo yamenoktaḥ |
bhaumārkamandavāreṣu tithiyugmeṣu caiva hi |
varjeyed ekapādarkṣe tripādarkṣe 'sthisaṃcayam ||
pradātṛjanmanakṣatre tripādarkṣe viśeṣataḥ || iti |
brahmapurāṇe |
anāhitāgner maraṇād āhitāgnes tu dāhataḥ |
asthisaṃcayanaṃ kāryaṃ svaśākhoktavidhānataḥ ||
vibhajya ca tridhāśaucaṃ pūrvabhāge tu kārayet |
madhyamo madhyabhāgaḥ syāt tṛtīyas tv adhamaḥ smṛtaḥ |
aparāhṇaṃ ca rātriṃ ca varjayet sarvadhā (?) dvijaḥ ||
candrajñavārau śubhadau madhyamau śukrasūryajau |
śeṣās tv aśubhadā vārā dvipadāni tu madhyamāḥ ||
tripadarkṣāṇi varjyāni bhadrayogā tithis tathā |
gacched vṛddhaṃ puraskṛtya śmaśāne dakṣiṇāmukhaḥ ||
kṣīramiśrodakaiḥ prokṣya śākhayā hi śamījayā |
aṅguṣṭhopakaniṣṭhābhyāṃ pādānāṃ mastakāvadhi ||
asthīny ādāya kumbhe vā sthāpya garte vinikṣipet |
asthnāṃ kṛtvā tu saṃśuddhiṃ keśavādyaiś ca nāmabhiḥ ||
prakṣālya pañcagavyena puṣpādyaiḥ saṃprapūjayet ||
dvijānujñām avāpyaiva gaṅgāyāṃ susamāhitaḥ |
uccared gotranāmāni saṃkalpaṃ ca yathāvidhi ||
adhamarṣaṇasūktena dharmāyaiva nao 'stv iti |
visarjayej jale 'sthīni yāvad asthīni taj japet ||
yāvad asthi manuṣyāṇāṃ gaṅgātoyeṣu tiṣṭhati |
tāvad varṣasahasrāṇi svargaloke mahīyate ||
ajināvikasūtraiś ca kṣaumakauśeyapaṭṭakaiḥ |
kuśarajjvā dṛḍhaṃ baddhvā pūrvoktavidhinā kṣipet || iti |
matsyapurāṇe |
sāṅgasaṃskāram ārabhya dāhād gṛhyāntasya tu |
prathame 'hni dvitīye vā tṛtīye va caturthake ||
pañcame saptame vāpi navame vā śubhe dine |
jyotirvidoktasamaye svaśākhāoktavidhānataḥ ||
asthisaṃcayanaṃ kṛtvā tathā tadbhasmavedikām |
yavagodhūmapiṣṭair vā śālipiṣṭair mṛdāpi vā ||

46
citravarṇais tu kurvīta pūjayet tu śilātrayam |
tatsakhibhyo 'paraḥ piṇḍa(?)kramād apy udakāñjalīn ||
datvāsthīni ca gaṅgāyāṃ parkṣipet bhuvi vā kṣipet |
tīrthāntare śuddhadeśe kurukṣetre visarjayet || iti |

iti smṛticandrikāyām asthisaṃcayanam

atha vapanam
tac ca daśame 'hani kāryam | tad āha devalaḥ |
daśame 'hani saṃprāpte snānaṃ grāmād bahir bhavet |
tatra tyājyāni vāsāṃsi keśaśmaśrunakhāni ca || iti |
pāraskaro 'pi |
dvitīye 'hani kartavyaṃ kṣaurakarma prayatnataḥ |
tṛtīye pañcame vāpi saptame vāpradānataḥ || iti |
pradānam ekādaśāhādikaṃ śrāddham | pradānavacanāniyamo 'vagamyate | bodhāyanaḥ |
anuptakeśo yaḥ pūrvaṃ śrutvā keśān pravāpayet |
prathame 'hni tṛtīye vā pañcame saptame 'pi vā |
yāvac chrāddhaṃ pradīyeta tāvad ity aparaṃ matam || iti |
atra putrāṇāṃ vapanaṃ niyatam,
gaṅgāyāṃ māskarakṣetre mātāpitror guror mṛtau |
ādhānakāle some ca vapanaṃ saptasu smṛtam ||
iti vacanāt | tatra ca,
putrābhāve tu pautro vā tatputraḥ putrikāsutaḥ |
keśānāṃ vapanaṃ krtvā paitṛmedhikam ācaret ||
atra sapiṇḍānāṃ vapanam aicchikam | āpastambaḥ: "anubhāvināṃ ca parivāpanam" iti | anu
paścād bhavanti jāyanta ity anubhāvino bhrātaraḥ | teṣāṃ śrāddhadinād arvāk parivāpanaṃ
kartavyam | uktaṃ syād gṛhyakāreṇa |
keśān prakīrya vā pāṃsūn āvapeyuḥ sanābhayaḥ |
śiroso vapanaṃ kartur ūrdhvaṃ teṣāṃ yathecchayā || iti |
teṣāṃ sapiṇḍānām | gṛhyapariśiṣṭe |
prakīrya keśān ity āhur ācāryās taittirīyakāḥ |
tatkriyā sāmagair noktā bahvṛcānāṃ yathā śrutiḥ ||
bahvṛcānāṃ sapiṇḍānām icchayā kesavāpanam |
daśame 'hani sarveṣāṃ kṣurakarma praśasyate || iti |
vapanasnānam uktaṃ smṛtyantare |
kūle catuṣpathe vāpi mahāvṛkṣasya saṃnidhau |
keśaśmaśrvādivapanaṃ kuryur atrānubhāvinaḥ || iti |
viśeṣa uktaḥ smṛtyantare |
mātāmahapitṛvyāṇāṃ mātulāgrajayor mṛtau |
śvaśurācāryayoś caiṣāṃ patnīnāṃ ca pitṛṣavasuḥ ||
mātṛṣvasur bhaginyāś ca garbhavān api vāpayet |
videśe 'pi mṛtiṃ pitroḥ śrutvā caivaṃ guror mṛtim |

47
kuryāc ca vapanaṃ sadyaḥ sacelasnānam ācaret || iti |
yat tu vacanam,
nodanvadambhasi snānaṃ na ca śmaśrunikṛntanam |
antarvatnyāḥ patiḥ kurvan vrajeta narakaṃ dhruvam ||
vyakte garbhe ca sīmante vivāhe kṣauram ācaret |
kṣaram ā prasavān noktam anyatra vacanād bhavet ||
na vivāhadine kṣauraṃ praśastaṃ niśi kāmyayā |
pūrvaṃ kartrātha kartavyaṃ paścād vā pañcame 'hani ||
iti, tat pitrādimaraṇavyatiriktaviṣayam |
yat kiṃcana kṛtaṃ pāpaṃ nṛṇāṃ keśeṣu tiṣṭhati |
tasmāt tu vapanaṃ kāryaṃ śrāddham āvaśyakaṃ tataḥ ||

iti smṛticandrikāyāṃ vapanavidhiḥ

daśamāhakṛtyam
atra daśame 'hanit kriyāviśeṣāḥ pāraskareṇa darśitāḥ |
daśame 'hanit pūrvāhṇe kṣurakarma yathāśruti |
snānaṃ sacelam ācamya gṛhāśaucaṃ yathoditam ||
jñātibandhujanaiḥ sārdhaṃ gatvā tatra mahājalam |
snātvā dharmodakaṃ tūṣṇīṃ pitṛyajñavidhānataḥ ||
dadyāt piṇḍatrayaṃ cādho dakṣiṇo yamadaivataḥ |
madhye pretāya cotsṛjya raudram uttarabarhiṣi ||
añjanābhyañjane caiva chatropānatsragādikān |
devatābhyaḥ samutsṛjya vāripūrṇaṃ navaṃ ghaṭam ||
prāthayec ca tato bandhūn prārthitāś codakāñjalīn |
nāmagotre samuccārya dadyus trir api vā dasa ||
pāṣāṇaṃ purataḥ sthāpya yad vā darbhāstṛte bhuvi |
upavītina utthāya pāṣāṇaṃ tu vinikṣipet ||
jalamadhye mahāvṛkṣamūle vātha catuṣpathe |
kuryur abhyañjanaṃ sarve vāsāṃsi kusumāni ca ||
gandhāṃś ca maṅgalāny anyān vṛddhas strīkalaśādikān |
puraskṛtya gṛhaṃ gatvā prāśayeyur yavaudanam ||
yadi naṣṭo hṛto vāpi pāṣāṇaś ca pramādataḥ |
pāṣāṇam anyam ādāya pūrvadattāmbu nikṣipet ||
navaśāddheṣu pūrṇeṣu kīkasānāṃ ca saṃskṛtau |
pūrvaṃ daśāhād utkṛṣya punar dahanam ācaret ||
ekādaśāham ārabhya yāvad dvādaśamāsikam |
kuryāc ca ṣoḍaśaśrāddhaṃ mātur ūrdhvaṃ punaḥkriyā ||
ekādaśe 'hani śrāddham ekoddiṣṭaṃ samācaret |
yadi kāryaṃ na kurvīta punaḥsaṃskāram arhati || iti |

48
iti smṛticandrikāyāṃ daśamāhakṛtyanirūpaṇam

atha maraṇavidhivaiśiṣṭyanirūpaṇam

maraṇavidhivaiśiṣṭyam uktaṃ mahābhārate |


syād uttarāyaṇe yasya mṛtis tasyottamā gatiḥ |
śuklapakṣe ca madhyāhne kṛṣṇe 'py ekādaśīdine || iti |
mārkaṇḍeyo 'pi |
uttarāyaṇage sūrye uttamā gatir ucyate |
śuklapakṣe mṛtis tatra śreṣṭhā cāhni mṛtiḥ śubhā ||
śreṣṭhā tatrāpi madhyāhne ubhyor api pakṣayoḥ |
ekādaśyāṃ mṛtiḥ śreṣṭhā mokṣadā sarvakāmadā ||
yadi bhadrānvitānyāpi bhānubhaumaśanaiścaraiḥ |
tripādarkṣais ca saṃyoge sa triyogas tripuṣkaram ||
tat tripuṣkarayoge tu mṛtir mṛtyantarāvahā || iti |
gargaḥ |
kujārkārkiyutā bhadradvitripādarkṣasaṃyutā |
tripuṣkaraṃ bhavet teṣāṃ yad dvābhyāṃ tad dvipuṣkaram ||
dvādaśy arkasamāyuktā viśākhaikādaśīndunā |
kujadvādaśake caiva dvitīyā bhṛgurohiṇī ||
tṛtīyā budhamūlena guruṣaṣṭhī śatoḍunā |
aṣāḍhaśanisaptamyāṃ saptayogās tripuṣkarāḥ ||
yasmiṃś ca puṣkare yoge dhaniṣṭharkṣādipañcasu |
jyeṣṭhā tripuṣkare yoge doṣabhāg dahane mṛtau ||
taddoṣaparihārāya svarṇadānaṃ samācaret |
śavasya hṛdayaṃ spṛṣṭvā tato dahanapārśvataḥ ||
hutvā teṣu mekheṣv ājyaṃ hiraṇyaśakalaṃ kṣipet |
yadi na kriyate śāntis tatphalenāśu naśyati || iti |
jyotiḥparāśaraḥ |
bhadre tripādanakṣatre bhṛgvaṅgārabṛhaspatau |
maraṇe dahane caiva tatkarma triguṇaṃ bhavet ||
bhadre tu bhūmidānaṃ syāt tripadarkṣe hiraṇyakam |
vāre vārādhidaivatyaṃ vastradānaṃ praśasyate || iti |

iti smṛticandrikāyāṃ maraṇavidhivaiśiṣṭyanirūpaṇam

atha āśaucaṃ prati kālanirṇayaviṣayāṇi

atha dinādyāśaucaṃ prati kālanirṇayaḥ pāraskareṇābhihitaḥ |

49
divā yadi rajanyāṃ vā jananaṃ maraṇaṃ tathā |
taddinādikam āśaucaṃ rajanī tridinaṃ smṛtam ||
jāte caiva mṛte caiva daśarātraṃ viśodhanam |
bhūter dvādaśāhobhiḥ viśaḥ pañcadaśa smṛtāḥ ||
triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ |
niśāṃ bhāgatrayaṃ kuryād dvau bhāgau pūrvavāsaraḥ |
śeṣaḥ paradinaṃ grāhyaṃ jāte pāke mṛte samam ||
pāke sthālīpāke |
ardharātrād adhaḥsrāve janane maraṇe 'pi vā |
pūrvam eva dinaṃ grāhyam ity āha bhagavān yamaḥ ||
odayād udayaṃ yāvad dinam ity abhidhīyate |
taddinādikam āśaucam iti vedavido viduḥ ||
rajodṛṣṭis tu rātrau ced vibhajya trividhāṃ niśām |
pūrvabhāgadvaye pūrvam ūrdhvaṃ ced uttare 'hani ||
janane maraṇe 'py evaṃ prāpte svrāve tathaiva ca |
ardharātrād adhastāc cet sūtake mṛtake tathā ||
pūrvam eva dinaṃ grāhyam ūrdhvaṃ ced uttare 'hani |
rātrāv eva samutpanne mṛte rajasi sūtake |
pūrvam eva dinaṃ grahyaṃ yāvan nābhyudito raviḥ ||
rātriṃ kuryāt tribhāgāṃ tu dvau bhāgau pūrvavāsaraḥ |
uttarāṃśaḥ paradinaṃ jāteṣu ca mṛteṣu ca || iti |
kāśyapaḥ |
ardharātrād adhastāc cen mṛtiḥ prasava eva vā |
pūrvam eva dinaṃ grāhyam ūrdhvaṃ ced uttare 'hani || iti |
vasiṣṭhaḥ |
udite tu yadā sūrye nārīṇāṃ dṛśyate rajaḥ |
jananaṃ vā vipattir vā yasyāhas tasya śarvarī || iti |
rātrau rajaḥsrāve janane maraṇe vā sati rātriṃ tridhā (?) vibhajya pūrvabhāgadvaye tat pūrvam
eva dinam ity ekaḥ pakṣaḥ | ardharātrād adhastāc cet pūrvam eva dinam ity anyaḥ pakṣaḥ |
sūryodayāt pūrvaṃ cet pūrvam eva dinam ity aparaḥ pakṣaḥ | smṛtīnāṃ samabalatvād deśācārato
'tra vyavasthā ||

iti smṛticandrikāyām āśaucaṃ prati kālanirṇayaviṣayāṇi

udakadānānarhāḥ
athodakadānānarhān āha |
pāṣaṇḍyanāsritastenabhartṛghnyaḥ kāmukādikāḥ |
surāpya ātmatyāginyo nāśaucodakabhājanāḥ || iti |
vedabāhyaliṅgena pāṣaṇḍy anarhaḥ | anāśritaḥ saty apy adhikāre akṛtāśramaviśeṣaparigrahaḥ,
anāśramīti yāvat | stenaḥ suvarṇāder hartā | bhartṛghnī patighātinī | kāmukā kulaṭā | surāpī
surāpānaratā | ātmatyāginī kāmād viṣodbandhanādibhiḥ prāṇatyāginī | manuḥ |
vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām |

50
ātmanas tyāgināṃ caiva nivartetodakakriyā ||
pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ |
garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām || iti |
parabhāryāsv adharmotpāditā vṛthāsaṃkarajātāḥ | pravrajyā pitrādibahiṣkāreṇa svecchayaiva
vṛttiḥ | tathā yamaḥ |
vṛthāsaṃkarajātānām āśramāntasthitāś ca ye |
dattānāṃ caiva kanyāyāṃ nivartetodakakriyā ||
caṇḍālād udakāt sarpād brāhmaṇād vidyutas tathā |
daṃṣṭribhyaś ca paśubhyaś ca maraṇaṃ pāpakarmaṇām ||
udakaṃ piṇḍadānaṃ ca pretebhyo yat pradīyate |
nopatiṣṭhati tat sarvam antarikṣe vinaśyati ||
nāśaucaṃ nodakaṃ teṣāṃ na dāhādyantyakarma ca |
brahmadaṇḍahatānāṃ ca na kuryāt kaṭadhāraṇam ||
brahmadaṇḍo brahmaśāpaḥ abhicāro vā | kaṭaśabdena śavavahanopayogi khaṭvādikam
adhidhīyate | āpastambaḥ |
vyāpādayed ya ātmānaṃ svayam agnyudakādibhiḥ |
vihitaṃ tasya nāśaucaṃ nāpi kāryodakakriyā || iti |
viṣṇuḥ: "ātmatyāgino nāśaucaodakabhāginaḥ" iti | gautamaḥ: "gobrāhmaṇahatānām anvakṣaṃ
rājakrodhāc cāyuddhe prāyo 'nāśakaśastrāgniviṣodakodbandhanaprapatanaiś cec chatām" iti |
prāyo mahāprasthānam | anāśakam anaśanam | brahmapurāṇe |
śṛṅgidaṃṣṭrinakhivyālaviṣavahnimahājalaiḥ |
sudūrāt parihartavyaiḥ kurvan krīḍāṃ mṛtas tu yaḥ ||
nāgānāṃ vipriyaṃ kurvan dagdhaś capy atha vidyutā |
nigṛhītāś ca ye rājñā cauryadoṣeṇa karhicit ||
paradārān harantaś ca roṣāt tatpatibhir hatāḥ |
asamānaiś ca saṃkīrṇaiś caṇḍālādyaiś ca vigraham ||
kṛtvā tair nihatās tadvac caṇḍālāṃś ca samāśritāḥ |
krodhāt prayaṃ viṣaṃ vahniṃ śastram udbandhanaṃ jalam ||
girivṛkṣaprapātaṃ vā ye kurvanti narādhamāḥ |
brahmadaṇḍahatā ye ca ye caiva brāhmaṇair hatāḥ ||
mahāpātakino ye ca patitās te prakīrtitāḥ |
patitānāṃ na dāhaḥ syān nāśaucaṃ nāntyakarma ca |
na cāśrupātaḥ piṇḍo vā kāryaṃ śrāddhādikaṃ ca na || iti |
caṇḍālādihatānām ayam agnisaṃskāraniṣedho 'nāhitāgniviṣayaḥ, āhitāgniviṣaye ca "āhitāgnim
agnibhir dahanti yajñapātraiś ca" iti vihitāgniyajñapātraiḥ pratipattilopaprasaṅgāt, smṛtyantare
caṇḍālādihatāhitāgnisaṃbandhinām agnīnāṃ yajñapātrāṇāṃ ca pratipattiparyantaṃ vidhānāt |
vaitānaṃ prakṣiped apsu hy āvasathyaṃ catuṣpathe |
pātrāṇi tu dahed agnau yajamāne vṛthāhate ||
ātmanas tyāgināṃ nāsti patitānāṃ tathā kriyā |
teṣām api tathā gaṅgātoye saṃsthāpanaṃ matam || iti |
vahnipurāṇe |
pāṣaṇḍapatitānāṃ ca caṇḍālādyair hatasya ca |
śṛṅgidaṃṣṭryagnisarpādyair mṛtānāṃ buddhipūrvakam ||
na kuryād dahanāśaucaṃ kṛtaṃ cen nopatiṣṭhati |
teṣāṃ śarīraṃ gaṅgāyāṃ mahānadyāṃ vinikṣipet ||
pretāgnīn apsu nikṣipya gṛhāgniṃ ca catuṣpathe |

51
dahet tu yajñapātrāṇi savānāṃ sparśane sati ||
snānālaṃkāravastrārtharajjucchedāśrupātane |
mahāsāntapanāc chuddhir jñānāt taptaṃ viśodhanam ||
matyābhyāde tu cāndraṃ ca parākaṃ pādakṛcchrakam |
eteṣv ekaikakaraṇe pādakṛcchraṃ viśodhanam |
ajñānād upavāsaḥ syāt sacelaṃ snānam eva ca || iti |
tasmāt sarveṣām ātmaghātakādīnām aviśeṣeṇa dāhodakapiṇḍaśrāddhaniṣedho yāvatsaṃvatsaram
| pūrṇe saṃvatsare putrādiḥ pretasya śraddhadikaṃ kuryāt | tathā cāha |
viṣodbandhanaśastrādyair ātmanas tyāginām api |
vidhiṃ vinaivānaśanatoyāgnipatanair api |
ūrdhvaṃ saṃvatsarāt kuryāt sarvam evaurdhvadaihikam || iti |
saṃvatsarād ūrdhvam api nārāyaṇabaliṃ kṛtvā kuryāt | tathā ca vyāsaḥ |
ye mṛtāḥ pāpamārgeṇa teṣāṃ saṃvatsarāt param |
nārāyaṇabaliṃ kṛtvā kuryād ūrdhvakriyāṃ dvijaḥ || iti |

iti smṛticandrikāyām udakadānānarhanirūpaṇam

atha punaḥsaṃskārakālanirṇayaḥ
bāle vā yadi vā vṛddhe śukre cāstam upāgate |
apūrvadevayātrāṃ ca pretakāryāṇi varjayet ||
bāle vā yadi vā vṛddhe śukre cāstam upāgate |
pretakarma na kāryaṃ syād aste ca guruśukrayoḥ ||
atītakālaṃ śrāddhaṃ cet punaḥ saṃskāram arhati |
arvāk tripakṣāt pretasya punar dahanakarmaṇi ||
na kālaniyamo jñeyo na mauḍhyaṃ guruśukrayoḥ |
sapiṇḍanakriyākāle 'py aurdhvadaihikam ācaret |
gurubhārgavamauḍhyādidoṣas tatra na vidyate ||
etat mṛtasaṃvatsaraviṣayam |
caturdaśīṃ tithiṃ nandāṃ bhadrāṃ śukrāravāsarau |
tripuṣkarādiduṣṭarkṣān dvyaṅghribhaṃ viṣamāṅghribham ||
vasūttarārdhataḥ pañca tripadarkṣe dvipuṣkare |
pauṣṇabrahmabhayor bhūyād dahanāt kulanāśanam ||
dinottarārdhe tat kartuś candratārābalānvite |
yat punar dahanaṃ coktvā śrāddhakālam athocyate ||
tripakṣe vā trimāse vā ṣaṇmāse yugmapakṣake |
eṣv eva kāleṣv etāny apy ekoddiṣṭāni ṣoḍaśa ||
śrāddhakālāvirodhena punaḥsaṃskārakarmāpi kāryam eva |
kṛttikāsu ca nandāyāṃ bhṛguvāre trijanmasu |
pretakāryaṃ na kartavyaṃ kulakṣayakaraṃ bhavet ||
sakṛn mahālaye kāmye nyūnaśrāddhe naveṣu ca |
atītakālaviṣaye caitat sarvaṃ vicintayet ||

52
iti smṛtucandrikāyāṃ punaḥsaṃskārakālanirṇayaḥ

atha pālāśavidhiḥ
tatra smṛtyantaram |
śarīrāṇi na vinderan deśāntaramṛtasya cet |
palāśaparṇavṛntais tu kuryāt tatpratirūpakam ||
dadyāc chirasy aśītyardhaṃ grīvāyāṃ tu daśaiva tu |
urasi triṃśataṃ dadyād viṃśatiṃ jaṭhare tathā ||
bāhvor dvayoḥ śataṃ dadyād daśa bāhvaṅgulīṣu ca |
dvādaśārdhaṃ vṛṣaṇayor aṣṭārdhaṃ śiśna eva tu ||
ūrvor dvayoḥ śataṃ dadyāt ṣaṣṭyardhaṃ jānujaṅghayoḥ |
daśa pādāṅgulīṣu syur ūrṇāsūtreṇa bandhayet ||
snāpyālaṃkṛtya tadrūpaṃ kuryāt tasyābhimarśanam |
dadyāt putro 'tha vā bhrātāpy anyo vāpi ca bāndhavaḥ |
yathā dahanasaṃskāras tathā kāryaṃ vicakṣaṇaiḥ || iti |
hārītenāpi palāśavṛntasaṃkhyā darśitā |
deśāntaragate vipre vipanne kālaparyayāt |
śarīranāśakalpaḥ syād āhitāgner viśeṣataḥ ||
kṛṣṇājinam athāstīrya puruṣākṛtim eva ca |
trīṇi ṣaṣṭiśataṃ vṛntāḥ palāśānāṃ samāhitāḥ ||
dadyāc chirasy aśītyardhaṃ grīvāyāṃ ca daśaiva tu |
bāhubhyāṃ tu śataṃ dadyād aṅgulyor daśa caiva tu ||
urasi triṃśataṃ dadyāj jaṭhare viṃśatiṃ tathā |
dadyād aṣṭau vṛṣaṇayoḥ pañca mehe tu vinyaset ||
ūrubhyāṃ tu śataṃ dadyāt triṃśataṃ jānujaṅghayoḥ |
daśa pādāṅgulīṣu syur etat pretavikalpanam ||
pātrāṇāṃ camasādīnāṃ nirṇayaḥ kathyate 'dhunā |
anulomāni sarvāṇi pātrāṇi prayunakti hi ||
dhruvāṃ tu dakṣiṇe haste sphyaṃ juhūṃ ca nidhāpayet |
kṣiped upabhṛtaṃ savya urasi sruksruvāraṇīn ||
mukhe 'gnihotrahavaṇīṃ kṣipen nāsikayoḥ sruvau |
akṣṇor hiraṇyaśakale srucau vā karṇayoḥ kṣipet ||
prāśitraṃ . . . . . . hanvor ulūkhalam |
musalaṃ ca tathā datsu grāvṇo yadi bhavet tadā ||
kapālāni vinikṣipya sirasy ekaṃ lalāṭake |
piṣṭasaṃyamanīṃ pātrīm udare tu vinikṣipet ||
ājyasthālīṃ kṣipen nābhyāṃ śūrpaṃ chittvā tu pārśvayoḥ |
pakṣayoś caiva sānnāyyakumbhau yadi hi saṃnayet ||
śiśne 'śmānaṃ tato dadyād aṇḍayor dṛṣadupale |
sthāpayet pṛṣṭhataḥ śamyāṃ dakṣiṇasthānapādataḥ ||
sthālīṃ caivāgnihotrasya anvāhāryasya caiva hi |
uttarasyāṃ vinikṣipya kūrcaṃ ca śirasi kṣipet |

53
dāhāt tu śavasaṃskāre punaḥ kārye tv ayaṃ vidhiḥ || iti |
āhitāgnimaraṇagrahaṇam anāhitāgner apy upalakṣaṇam | uktaṃ ca kātyāyanena |
āhitāgnir yathānyāyaṃ dagdhavyas tribhir agnibhiḥ |
anaāhitāgnir apy evaṃ svenaupāsyena vahninā ||
pātrāṇāṃ cayanasthāne homapātraṃ vinikṣipet || iti |
parāśaragautamādibhir uktanyūnādhikayor vikalpaḥ | āhitāgnyādīnāṃ
palāśavṛntasaṃkhyāvyasthāpakahetvabhāvād vikalpo draṣṭavyaḥ ||

iti smṛticandrikāyāṃ pālāśavidhiḥ

āhitāgnidurmaraṇādiviṣayāṇi
durmṛtasyāhitāgner viśeṣam āha pāraskaraḥ |
caṇḍālena śvapākena gobhir viprair hato yadi |
āhitāgniś ca yo vipro viṣeṇākarṣito 'pi vā ||
dahet taṃ brāhmaṇaṃ vipro lokāgnau mantavarjitam |
dagdhm asthi punar gṛhya kṣīraiḥ prakṣālayet tataḥ |
punar dahet svaginā tu svatantreṇa yathāvidhi ||
svatantreṇa svaśākhoktena vidhinā | hārītaḥ |
brāhmaṇena vadhe prāpte caṇḍālasya kareṇa vā |
ātmanā śastranirghāte śūdravad dahayed dvijam ||
dagdham asthi punar gṛhya viprāṇām anuśāsanāt |
kṣīraiḥ prakṣālanaṃ kṛtvā tad asthi pretavad dahet ||
punardahanamantraiś ca yathāvidhi samācaret |
evam eva vidhiṃ kuryān maraṇe garhitasya ca ||
prājāpatyatrayaṃ kuryāt putrādiḥ pretaśuddhaye |
prakṣālya snāpayitvā tu śavadharmeṇa dāhayet ||
kuśaiḥ palāśair badhvā taṃ pracchādyaiva ca vāsasā |
nītvā śmaśānaṃ kurvīta pātrasaṃcayanādikam ||
bāndhavais tu yathānyāyaṃ dvitīye saṃcayaḥ smṛtaḥ |
tṛtīye tūdakaṃ datvā caturthe śrāddham ācaret || iti |
idaṃ kṛcchratrayaṃ pramādamṛtasyātyantāśaktaputraviṣayam | śaktasya tu |
brāhmaṇād udakāt sarpād gobhiḥ paśumṛgādibhiḥ |
udbandhanodakaviṣaiḥ sarpādyupalavaidyutaiḥ ||
pramādamaraṇe cāndraṃ taptakṛcchratrayaṃ tathā |
yad vā ṣaṇmasakṛcchrāṇi gā dadyād daśa pañca vā ||
vidhivad dahanaṃ kuryād udakaṃ śrāddham eva ca || iti |
putrādiḥ kṛtveti śeṣaḥ | ityādidurmṛtiprāyaścittaviṣayakabahuvacanavirodhaprasaṃgād vikalpaḥ |
āhitāgniḥ saṃskāram ārabhyāśaucagrahaṇaṃ kāryam anāhitāgner maraṇaprabhṛti | tad uktam |
anagnimata utkrānteḥ sāgneḥ saṃskārakarmaṇaḥ |
śuddhiḥ saṃcayanaṃ dāhān mṛtāhāt tu yathāvidhi || iti |
"sāgneḥ saṃskārakarmaṇaḥ" iti śravaṇād āhitāgnau pitari deśāntaramṛte sati yavad vidhinā
saṃskāras tāvat putrādīnāṃ saṃdhyādilopo nāsty eva | anena vacanenāhitāgner vidhivad

54
dahanābhāve āśaucagrahaṇaṃ nasty evety anusaṃdheyam, dāhād ārabhyeti vacanāt ||
anagnimata utkrānter āśaucaṃ hi dvijātiṣu |
dāhād agnimato vidyād videśasthe mṛte sati ||
tathā |
videśasthe mṛte yāvad vidhinā naiva saṃskṛtiḥ |
putrādīnāṃ tu saṃdhyadikarmalopo na vidyate ||
āhitāgnes tu vidhivad dāhāntaṃ nāsti cet tadā |
āśaucagrahaṇaṃ nasti dāhādyāśaucam iṣyate ||
pāraskaro 'pi |
āhitāgnes tu dahanād daśāhāśaucam iṣyate |
anāhitāgner maraṇāt punar dāho yadā bhavet ||
aśauce vartamāne cet taccheṣeṇa viśudhyati |
gate tv āśaucadivase punar dāho yadā bhavet ||
maraṇādi gṛhītasya trirātrāc chuddir iṣyate |
agṛhītasya putrasya saṃpūrṇāśaucam eva hi ||
durmṛtānāṃ dvijātīnāṃ daśāhāntar bahis tu vā |
nāśuddhir naiva cāśaucaṃ suddhiṃ labdhvā pradāhayet |
tadādi codakaṃ piṇḍam āśaucaṃ śrāddham eva ca || iti |
bṛhaspatiḥ |
āśauce vartamāne tu punar dahakriyā yadi |
taccheṣeṇaiva suddhiḥ syād atīte sūtakaṃ bhavet ||
daśāhādi yathāvarṇaṃ pitror āśaucam ācaret |
sapatnīnāṃ mitho jñeyaṃ dampatyos ca parasparam ||
sapiṇḍānāṃ trirātraṃ syād ity uvāca prajāpatiḥ || iti |
vasiṣṭhaḥ |
pramītapitṛkaḥ putra aurdhvdaihikam ācaret |
yadi kartum aśaktaś ced āśaucaniyamānvitaḥ ||
ā daśāhād athordhvaṃ vā yadā kāryakṣamas tadā |
trirātraṃ samatikramya śrāddhaṃ kuryād yathāvidhi ||
dāhakasyaitad āśaucam itareṣāṃ na vidyate |
kālātipattiviṣaye yady arvāg api tatsamam || iti |
arvāk sūtakād arvāk śeṣāśaucasamakalam ity arthaḥ | sapatnīnāṃ dampatyoś ca mitha iti yad
uktaṃ tatputrahīnaviṣayam ity anusaṃdheyam | parāśaraḥ |
ūrdhvocchiṣṭam adhocchiṣṭam antarikṣamṛtau tathā |
kṛcchratrayaṃ prakurvīta āśaucamaraṇe 'pi ca ||
nimittadvitaye prāpte prājāpatyārdham ācaret |
sarveṣv api nimitteṣu kuryāt pañcadaśāpi ca || iti |
anyat sarvam ātmaghātaprāyaścitte vakṣyate ||

iti smṛticandrikāyām āhitāgnidurmaraṇādiviṣayāṇi

mṛtāhādyparijñānavidhiḥ

55
deśāntaramṛtasya mṛtāhādyaparijñāne kartavyam āha parāśaraḥ |
deśāntaragato vipraḥ pravāsāt kālakāritāt |
dehanāśam anuprāptaḥ sthitir na jñāyate yadi ||
kṛṣṇāṣṭamī tv amavasyā kṛṣṇā vaikādaśī ca yā |
udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ samācaret || iti |
dahanāśaucaṃ vinā kṛṣṇāṣṭamyādiṣu triṣu piṇḍodakadānāsaṃbhavād dahanauśācasvīkāro 'pi (?)
tatra vivakṣita iti gamyate | dvividho hi deśāntarabhṛtaḥ, kṛtasaṃsaro 'kṛtasaṃskāraś ceti |
kṛtasaṃskāraś cāśaucānte vakṣyate | akṛtasaṃskāro 'pi dvividhaḥ, maraṇadivasajñānājñānabhedāt
| yasya hi maraṇadivaso jñātaḥ tasya pratyābdikādiśrāddhaṃ taddina eva kartavyam | anyadivase
punar dahanam āśaucagrahaṇaṃ ca | piṇḍodakādidānaṃ tv aniṣiddhadinanakṣatravārādikaṃ
pratyālocaya tatranuṣṭheyam, smṛtipurāṇasiṣṭācārāṇāṃ tathā pravṛttatvāt | smṛtyantare |
mahāgurunipāte tu ārdravastropavāsinā |
atīte 'bde 'pi kartavyaṃ pretakāryaṃ yathāvidhi ||
gṛhītvāśaucaniyamaṃ keśaśmaśrunikṛntanam |
ā daśāhāt pratidinaṃ yathāvidhy udakāc chuciḥ ||
ekādaśāhe saṃprāpte sapiṇḍīkaraṇaṃ bhavet |
anyeṣāṃ bhrātṛpūrvāṇāṃ pratiśrāddhaṃ tilodakam ||
kṛtasaṃskārakasyedam akṛtasyādhunocyate |
samīpasyāsamīpasya pretakarma dvidhā smṛtam ||
samīpasya ca saṃskāre dinaṃ naiva viśodhayet |
āśaucadinamadhye tu punaḥsaṃskāram ācaret |
śodhanīyaṃ dinaṃ tatra cet punaḥsaṃskriyate mṛtaḥ ||
saṃśodhyaiva dinaṃ grāhyam ūrdhvaṃ saṃvatsarād yadi |
pretakāryāṇi kurvan syāc chreyas tatrottarāyaṇam |
kṛṣṇapakṣaś ca hi tathā varjet tripadarkṣakān || iti |
kātyāyanaḥ |
pratyakṣaśavasaṃskāre dinaṃ naiva viśodhayet |
nirdiṣṭakālavīkṣāyāṃ śavaḥ paryuṣito bhavet ||
dagdhaḥ paryuṣito yais tu putramitraiś ca bandhubhiḥ |
mahābhayapradas teṣāṃ tithyādīn naiva śodhayet ||
divā vā yadi vā rātrau śavas tiṣṭhati kutracit |
tat paryuṣitam ity āhur dahane tasya kā gatiḥ ||
pañcagavyena saṃsthāpya (?) prājāpatyaṃ samācaret |
pūtigandhais tathā klinne snāpya gomayavāriṇā ||
brāhmaṇair abhyanujñātas taptakṛcchraṃ samācaret |
krimir utpadyate yasya śvapākaiś cāpi dūṣitaḥ ||
kṛtvā tu pūrvavat snānaṃ sarpiṣā madhunā tataḥ |
puṇyādbhir abhiṣicyātha secayed gandhavāriṇā ||
gāṃ datvā divjamukhyāya taptakṛcchraṃ samācaret || iti
etat sarvaṃ durmaraṇaprāyaścitte vakṣyate ||

iti smṛticandrikāyāṃ mṛtāhādyaparijñānavidhiḥ

56
āśaucānte puṇyāhavācanavidhiḥ
athāśaucānantaraṃ puṇyāhavācanaṃ kāryam | saṃvartaḥ |
āśauce nirgate kuryād gṛhamārjanalepane |
savāsā jalam āplutya śuddhaḥ puṇyāhavācanaiḥ ||
vasiṣṭho 'pi |
āśaucānte tu kartavyaṃ brāhmaṇasyābhiṣecanam |
ṛgbhir yajurbhiś chandogair abliṅgaiḥ pāvamānikaiḥ |
āśiṣaś ca gṛhītvātha śrāddhakarma samācaret || iti |
vyāso 'pi |
saṃpūjya gandhapuṣpādyair brāhmaṇān svasti vācayet |
dharmakarmaṇi saṃkalpe saṃgrāme 'dbhutadarśane ||
yajñārthe ca partiṣṭhādau sarvasaṃskārakarmasu |
śuddhikāmas tuṣṭikāmaḥ śreyaḥkāmaś ca nityasaḥ || iti |
yamo 'pi |
puṇyāhavācanaṃ caivaṃ brāhmaṇasya vidhīyate |
etad eva trir oṃkāraṃ kuryāt kṣatriyavaiśyayoḥ ||
mantravarjaṃ tu śūdrāṇāṃ kuryāt puṇyāham astv iti |
vacanenaiva viprasya vṛddhir asti trivācakam || iti |
kāśyapa-āpastambau: "lokeṣu bhūtikarmasv eva tadānīṃ ca vākyāni syuḥ puṇyāhaṃ svasty
ṛddhir astv iti" iti | etat sarvaṃ gṛhyasūtre spaṣṭhaṃ codīritam ||

iti smṛticandrikāyām āśaucānte puṇyāhavācanavidhiḥ

athaikoddiṣṭavidhiḥ
tatra marīciḥ |
āśaucānte tataḥ samyak piṇḍadānaṃ samāpayet |
tatra śrāddhaṃ pradātavyaṃ sarvavarṇeṣv ayaṃ vidhiḥ || iti |
tataḥ āśaucānantaram ekādaśe 'hani brāhmaṇa ekoddiṣṭaṃ kuryāt | "ekādaśe 'hany ekoddiṣṭaṃ
kuryāt" ity ayaṃ vidhiḥ kṣatriyādiṣv api varṇeṣu samāna ity arthaḥ |
nanv āśaucasamāptyanantaram ekoddiṣṭavidhiḥ sarveṣv api varṇeṣu kiṃ na syāt, ekādaśe
'hani kṣatriyādīnām adhikakālāśaucināṃ śuddhyabhāvāt | "śucinā karma kartavyam" iti śuddheḥ
karmāṅgatvavidhānāt | atha,
āśauce nirgate kuryād gṛhamārjanalepane |
ity āśaucānantaraṃ gṛhaśuddhiḥ |
maivam, sūtakānte puṇyāhavācanam iti sādhāraṇyenopagramya ekādaśe 'hany
ekoddiṣṭasya viṣṇunābhihitatvāt | tathā,
ādyaṃ śrāddham aśuddho 'pi kuryād ekādaśe 'hanit |
kartus tātkālikī śuddhir aśuddhaḥ punar eva saḥ ||
iti śaṅkhavacanena āśaucamadhya ekādaśe 'hny ekoddiṣṭavidhānāc ca |
nanv idam asamañjasam,
ekādaśāhe 'hni yac chrāddhaṃ tat sāmānyam udāhṛtam |

57
caturṇām api varṇānāṃ sūtakaṃ tu pṛthak pṛthak ||
asyāyam arthaḥ: āśaucānantaradine yac chrāddhaṃ vihitaṃ tac caturṇām api varṇānāṃ
sādhāraṇaṃ na brāhmaṇasyaiveti | kathaṃ tarhy ekādaśāhaśabsayopapattir iti cet,
lakṣaṇayāśaucānantaradinaparatvopapatteḥ |
atrocyate: ekādaśāhakālaviśiṣṭaikoddiṣṭaśrāddhaṃ caturṇām api varṇānāṃ vidhīyate "na
vidhau paraḥ śabdārthaḥ" iti nyāyenaikādaśāhaśabdasya lakṣaṇayā
āśaucānantaradinapartvānupapatteḥ, sati mukhye vṛttyantarakalpanāyā anyāyyatvāc caikādaśāha
eva kṣatriyādibhir apy ekoddiṣṭaśrāddhaṃ kartavyam |
nanv ekādaśe 'hani kṣatriyādīnāṃ śuddhyabhāvāc chrāddhādhikāro nāstīti cet, na, "kartus
tātkalikī śuddhiḥ" iti tātkālikyāśuddheḥ satvāt | yat tu śaṅkhavacanasya āśaucamadhye
āśaucāntaraprāptāv ekoddiṣṭam ekādaśe 'hany aśuddho 'pi kuryād iti viṣayaviśeṣe tātparyam
ucyate, tan na, tatrāpi śuddhyabhāvād ity asya codyasya samānatvāt | sāmānyena pravṛttasya
śaṅkhavacanasya vinā kāraṇaṃ viśeṣaparatve saṃkocakābhāvāc ca | yad uktam:
"athāśaucāpagame" iti sāmānyena upakramya viṣṇunaikoddiṣṭavidhānād āśaucānantaram eva
sarvair ekoddiṣṭaṃ kartavyam eveti | tan na, viṣṇuvacanaśya
daśāhāśaucabrāhmaṇaviṣayatvenopapatteḥ | tasmād ekādaśāhe kṣatriyādibhir apy
ekoddiṣṭaśrāddhaṃ kartavyam iti. suṣṭhūktam | vyāsaḥ |
sūtakānantaraṃ kuryād ekoddiṣṭadvayaṃ budhaḥ |
sūtake patite cāpi svatantraṃ nātisaṅghayet || iti |
svatantraṃ (?) navaśāddhād anyat, navaśrāddhaṃ ca navamiśradvayam | gautamaś ca |
brāhmaṇaṃ bhojayed ādye hotavyam analo 'pi vā |
punaś ca bhojayed vipraṃ dvir āvṛttir bhaved iti ||
svatantaikoddiṣṭham āśaucamadhye 'pi kāryam eva | yat tu,
pitros tu pitṛpūrvatvaṃ sarvatra śrāddhakarmaṇi |
iti, tat svatantaikoddiṣṭavyatiriktanavamiśrādisarvaśrāddhaviṣayam | ekādaśe 'hanīty
anenaikadaśāhavyatiriktanavamiśrādi āśaucavighnasaṃbhave vighnopaśamanānantaram eva
kāryam | ekādaśe 'hani svatantaikoddiṣṭātikrame doṣo bṛhaspatinā darśitaḥ |
ekādaśāhe yac chrāddham ekoddiṣṭaṃ samācaret |
yadi kāryaṃ na kurvīta punaḥ saṃskāram arhati || iti |
ekādaśe 'hani ṣoḍaśānāmādyasya tu kālāntaravidhānād āśaucavighansaṃbhave na kartavyam |
ekādaśāhe tv ādyasya saṃkaṭaṃ tu yadā bhavet |
dvādaśāhe 'pi kartavyaṃ trayoviṃśadine 'pi vā || iti |
atraikādaśe 'hany ekādaśabrāhmaṇabhojanaṃ pretoddeśena kartavyam | tad āha satyavrataḥ:
"ekādaśe 'hani pretārthaṃ brāhmaṇān ekādaśāmantrya nānābhakṣyānnarasavinyāsair āśayitvā
vidhivat piṇḍadānaṃ vāsohiraṇyakāṃsyopānacchatrodakumbhadakṣiṇāṃ guṇavati vipre vā
dadyāt" iti | viprābhāve 'gnau kāryam | tathāha kāśyapaḥ |
ekoddiṣṭe tu saṃprāpte viprābhāve kathaṃ bhavet |
abhyarcya susamiddhe 'gnau pāyasaṃ juhuyād dhaviḥ ||
pauruṣeṇa tu sūktena dvātriṃśad (?) grāsasammitam || iti |
vyāso 'pi |
ekādaśabhyo viprebhyo dadyād ekādaśe 'hani |
rudram uddiśya kartavyaṃ rudraprītikaraṃ (?) hi tat || iti |
asya deśācārato vyavasthā | śātātapaś ca |
ekādaśasu vipreṣu rudram uddiśya bhojayet |
pretatvasya vimokārthaṃ madhukṣīraghṛtāśanaiḥ || iti |
asya viṣayāntaram āha pracetāḥ |

58
vihite ca vṛṣotsarge tv alābhe śaktyasaṃbhave |
pretatvasya vimokārthaṃ rudrān ekādaśāśayet || iti ||

iti smṛticandrikāyām ekoddiṣṭavidhiḥ

vṛṣotsargavidhiḥ
ekādaśe 'hani vṛṣotsargaḥ kartavyaḥ | tatra purāṇam |
utsṛjet saṃbhave nīlaṃ lohitaṃ kṛṣṇam eva vā |
mṛto na paśyen narakaṃ goghātī brahmahāpi vā ||
putro vā bhrātṛputro vā mṛtasyaikādaśe 'hani |
utsṛjed vṛṣabhaṃ nīlaṃ yathāvarṇam asaṃbhavet ||
pretatvāt pravimucyante mahāpātakino narāḥ|| iti |
vyāsaḥ |
ekādaśe 'hni saṃprāpte pretasya svargasādhanam |
vṛṣam ekaṃ samutsṛjya śrāddhe viprāṃś ca bhojayet || iti |
kāśyapaḥ |
nīlaṃ vāpy atha vā kṛṣṇaṃ mṛtasyaikādaśe ''hanit |
vṛṣaṃ pāpaviśuddhyarthaṃ rudrāṇām anuśāsanāt ||
homakarmasamāyuktaṃ rudraprītikaraṃ tyajet |
vipro vā kṣatriyo vāpi vaiśyaḥ śūdro 'pi vā tathā ||
vṛṣahīno mṛto yāti rauravaṃ tamasāvṛtam |
patiputravatī nārī mṛtā cej jīvabhartṛkā ||
pātivratyena tallokaṃ vṛṣahīnā na gacchati |
saptajanmakṛtaṃ pāpaṃ yad bālye yac ca vārdhake ||
takṣaṇād eva naśyeta vṛṣotsarge pituḥ kṛte |
aśauce nirgate putro nīlaṃ vṛṣam alaṃkṛtam ||
pitṝn uddiśya rudrāya homakarmasamanvitam |
utsṛjed atha rudrasya lokaṃ yāty atra mānavaḥ || iti |
yat tu vacanam,
patiputravatī nārī mriyate ced dvayoḥ purā |
vṛṣaṃ naivotsṛjet tasyā gām ekāṃ tu samutsṛjet ||
iti, tat vṛṣaṃ gāṃ cotsṛjed iti śaktaviṣayam | aśaktaḥ patiputravatīviṣaye vṛṣotsargam eva kuryāt |
vyāsaḥ |
pativratā bandhumatī putrikī subhagā mṛtā |
nosṛjed vṛṣam ekaṃ tu sahagām utsṛjed vṛṣam || iti |
vasiṣṭhaḥ |
ekādaśe 'hni saṃprāpte yasya notsṛjyate vṛṣaḥ |
piśācatvaṃ sthiraṃ tasya dattaiḥ śrāddhaśatair api || iti |
lokākṣiḥ |
ekādaśe vṛṣotsargam ahni kurvīta yatnataḥ |
patiputravatī nārī mriyate ced dvyayoḥ purā ||
vṛṣaṃ naivotsṛjet tasyā iti yat tad asāṃpratam |

59
na striyaś ca vṛṣotsargaṃ bhartā kuryāt kadācana ||
saṃskartā tu svayaṃ cet syāt putrahīnā bhaved yadi |
anyo vā tanniyogena dāhādi śrāddham ācaret ||
vṛṣaṃ rudrān vasūṃs tyaktvā sapiṇḍīkaraṇāvadhi |
tat kuryād yadi mohena kulakṣayakaraṃ bhavet ||
saṃskartā yadi putraḥ syād vṛṣaṃ nīlaṃ samutsṛjet || iti |
atha putragrahaṇaṃ bhrātṛputraviṣayam | nīlavṛṣalakṣaṇam uktaṃ śātātapena |
lohito yas tu varṇena mukhe pucche ca pāṇḍaraḥ |
śvetaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate ||
śūlaṃ cakraṃ tathānyad vā lāñchanaṃ tasya kārayet |
yasya devasya yo bhaktaḥ sa taccihnaṃ ca kārayet ||
svargakāmo vṛṣotsarge nāndīmukhavidhānataḥ |
pretatvasya vimokārthaṃ rudraṃ vā vṛddhirūpataḥ ||
brāhmaṇān bhojayed aṣṭau hiraṇyenodakena vā || iti |
etat kālāntare punaḥ pitṛprītyā kṛtavṛṣotsargaviṣayam ||

iti smṛticandrikāyāṃ vṛṣotsargavidhiḥ

ṣoḍaśaśrāddhanirūpaṇam
dvādaś pratimāsyāni ūnaṣāṇmāsikaṃ tathā |
traipakṣikam athonābdaṃ tathā caivonamāsikam ||
sapiṇḍīkaraṇaṃ caivety evaṃ śrāddhāni ṣoḍaśa |
ekādaśe 'hni māsy ūna ādye ṣaṣṭhe tathāntime ||
pratimāsaṃ mṛte 'hny abdaṃ syus tripakṣe ca ṣoḍaśa |
nṛṇāṃ tu tyaktadehānāṃ śrāddhaṃ dadyāt tu ṣoḍaś ||
caturthe pañcame caiva navamaikādaśe tathā |
tatra dvādaśabhir māsaiḥ śrāddhaṃ dvādaśasaṃkhyayā ||
kartavyaṃ śrutitas teṣāṃ tatra viprāṃś ca tarpayet ||
gālavaḥ |
ūnaṣāṇmāsikaṃ ṣaṣṭhe māsy ūne 'py ūnamāsikam |
traipakṣikaṃ tripakṣe syāt pravṛtte viṣame dine ||
pratimāsaṃ mṛtāhe tu nyūnābdaṃ ceti ṣoḍaśa || iti |
bhṛgur api |
ādyam ekādaśe 'hni syād dvādaśe nyūnamāsikam |
ekadvitridinair ūne tribhāge vāpi vā bhavet ||
ūnābdikaṃ tathaiva syād ūnaṣāṇmāsikaṃ tathā |
traipakṣikaṃ tripakṣe syān mṛtāhe tv itarāṇi tu || iti |
aṅgirāḥ |
ekādaśe bhaved ādyaṃ māsy ūne hy ūnamāsikam |
traipakṣikaṃ tripakṣe tu bhavec ca viṣame dine ||
ūnaṣaṣṭhaṃ tathonābdaṃ mṛtāhe tv itarāṇi tu || iti |
yadā saṃvatsarād arvāk dvādaśāhādiṣu sapiṇḍīkaraṇaṃ kriyate tadaikādaśāhādiṣu ṣoḍaśa

60
śrāddhāni datvaiva kāryam | tad āha dakṣaḥ |
śrāddhāni ṣoḍaśāpādya vidadhīta sapiṇḍanam || iti |
paiṭhīnasiḥ |
arvāk sapiṇḍīkaraṇāt kuryāc chrāddhāni ṣoḍaśa |
śrāddhāni ṣoḍaśādatvā naiva kuryāt sapiṇḍatām ||
dvādaśāhe yadā kuryāt sapiṇḍīkaraṇaṃ sutaḥ |
madhyāhne caive sarvāṇi kuryāc chrāddhāni ṣoḍaśa || iti |
yadā tripakṣādau śrāddhāni datvā sapiṇḍīkaraṇaṃ kriyate tadā tadadhobhāvimāsikānāṃ na punaḥ
kṛtiḥ, svakāle kṛtatvāt | ūrdhvabhāvimāsikānām eva punaḥkaraṇam | tathāha gālavaḥ |
tripakṣādiṣu kāleṣu sāpiṇḍyaṃ yaś cikīrṣati (?) |
śiṣṭānāṃ māsikānāṃ ca yathākālaṃ punaḥ kriyā ||
ekādaśe kṛtānāṃ tu yathākālaṃ punaḥkṛtiḥ |
tāny eva tu punaḥ kuryāt sve sve kāle yathāvidhi || iti |
atraiva viśeṣam āha gālavaḥ |
tripakṣāt pūrvataḥ sāgner bhavet saṃskāravāsare |
ūrdhvaṃ mṛtadine 'nagneḥ sarvāṇy eva mṛtāhataḥ || iti |
jātūkarṇyaḥ |
ūrdhvaṃ tripakṣād yac chrāddhaṃ mṛtāhny eva tad bhavet |
adhas tu kārayed dāhād āhitāgner dvijanmanaḥ || iti |
sapiṇḍīkaraṇād ūrdhvabhāvimāsikaniyamam āha prajāpatiḥ |
sapiṇḍīkaraṇārabhya (?) daśamaikādaśe 'pi vā |
ūnatridivase kuryāt kartavyaṃ tūnamāsikam ||
tripakṣe dvādaśe pakṣe caturviṃśatipakṣake |
pakṣatripañcakaṃ kṛtvā antamadhyādiṣu kramāt ||
tribhir dvābhyām utaikena māsy ūne hy ūnamāsikam |
tribhāgaśeṣe māse tu kuryād iti hi kecana ||
traipakṣikaṃ tripakṣe tu pravṛtte viṣame dine |
ekādaśe bhaved ādyam iti māsikanirṇayaḥ ||
daśāhād ūrdhvam ity arthaḥ |
āśaucanirgamāt kuryād ādyam ekādaśe 'hani |
trayoviṃśadine vāpi saptaviṃśadine 'pi vā ||
ūnaṃ caiva tripakṣe syāt pakṣānte viṣame 'hani |
ūnaṣaṣṭhaṃ tathonābdaṃ kuryāc caivopamānataḥ ||
pratimāsaṃ mṛtāheṣu māsikāny aparāṇi hi || iti |
sapiṇḍīkaraṇād ūrdhvaṃ māsikānām apakarṣam āha gautamaḥ |
pretasaṃskārakāryāṇi yāni śrāddhāni ṣoḍaśa |
yathākāle tu kāryāṇi nānyathā mucyate tataḥ ||
deśakālādivaiṣamyān mṛtyurogādiśaṅkayā |
ekādaśe 'hni kāryāṇi hy apakṛṣyāpi ṣoḍaśa ||
yathoktakālakāryāṇi punaḥ śrāddhāni ṣoḍaśa |
vṛddhau tāny apakṛṣyāpi caret tanmṛtavāsare || iti |
śāṭyāyaniḥ |
sapiṇḍīkaraṇād arvāg apakṛṣya kṛtāny api |
punar apy apakṛṣyante vṛddhyuttaraniṣedhanāt || iti |
viṣṇuḥ |
pretaśrāddhāni sarvāṇi sapiṇḍīkarād anu |

61
apakṛṣyāpi kurvīta kartā nāndīmukhe dvijaḥ ||
yaḥ kartā tu vinā vṛddhiṃ pretaśrāddhāni karṣati |
sa śrāddhī narake ghore pitṛbhiḥ saha majjati ||
nirvartya vṛddhitantraṃ yo māsikāni samācaret |
ayātayāmaṃ maraṇaṃ bhavet tasya na saṃśayaḥ ||
vṛddhiśrāddhādihīnas tu yaḥ śrāddhāny apakarṣati |
sa śrāddhī narake ghore pitṛbhiḥ saha majjati || iti |
anupasthitāyāṃ vṛddhau pretaśrāddhaṃ nāpakarṣayed ity arthaḥ | pracetāḥ |
śrāddhāni ṣoḍaśānīha kuryād ekādaśe 'hani |
sapiṇḍīkaraṇaṃ kuryād dvādaśāhe tu yatnataḥ ||
māsikāni ca sarvāṇi yathākālaṃ samācaret |
apakṛṣyāpi vā kuryād vṛddhiśrāddha upasthite ||
na ca janmarkṣake kuryān nandāsu na bhṛgor dine |
na bhānubhaumadivase na doṣo 'sti mṛte 'hanit || iti |
śātātapaḥ |
māsikāny apakṛṣyāpi caret tanmṛtavāsare |
tripuṣkare ca nandāsu darśe bhārgavavasare ||
caturdaśyāṃ na kurvīta hy ūnāni trīṇi vahṇibhe || iti |
dakṣaḥ |
tripuṣkare ca nandāsu sinīvālyāṃ bhṛgor dine |
caturdaśyāṃ ca nonāni kṛttikāsu tripuṣkare || iti |
viṣṇuḥ |
sinīvālyāṃ ca nonāni kṛttikāsu ca puṣkare | iti |
sapiṇḍīkaraṇāt pūrvaṃ māsikāny ekoddiṣṭavidhinā kuryāt | sapiṇḍīkaraṇād ūrdhvaṃ
bhrātṛpatnyādīnām ekoddiṣṭavidhānenaiva | mātāpitṛjyeṣṭhabhrātṝṇāṃ pārvaṇavidhinaiva | tad
āha dakṣaḥ |
patnībhrātṛpitṛvyāṇāṃ sapiṇḍīkaraṇāt param |
ekoddiṣṭavidhānena māsikānāṃ punaḥ kriyā ||
pitṛmātragrajādīnāṃ pārvaṇena punaḥ kriyā || iti |
paiṭhīnasiḥ |
sapiṇḍīkaraṇād arvāg yāni śrāddhāni ṣoḍaśa |
ekoddiṣṭāvidhānena kuryāc chrāddhāni tāni hi ||
sapiṇḍīkaraṇād ūrdhvaṃ yadā kuryāt tadā punaḥ |
pratyabdaṃ yo yathā kuryāt tathā kuryāt kṛtāny api || iti |
yathā putrādi pitrādīnāṃ pratyabdaṃ pārvaṇavidhinā kuryāt tathā māsikāny api sapiṇḍīkaraṇād
ūrdhvaṃ kuryāt | yathānujaputrapatnīgurvādīnāṃ pratyabdam ekoddiṣṭavidhinā kuryāt tathā
māsikāny api sapiṇḍīkaraṇād ūrdhvaṃ kuryād ity arthaḥ | aparāhne pārvaṇaśrāddhaṃ kartavyam
ity uktaṃ prāk | trividheṣv ekoddiṣṭeṣu tithidvaidhe madhyāhne kartavyam ity āha manuḥ |
ekoddiṣṭaṃ tu madhyāhne navaśrāddhadikaṃ caret |
na saṃdhyāyāṃ tu kartavyaṃ naiva ratrau kadācana ||
ityādivacanād atra mṛtasya na dahanād anantaraṃ kartavyaṃ navaśrāddhaṃ nagapracchādanaṃ
ca, kiṃ tu pare 'hanit madhyāhne kartavyam,
tilodakaṃ tathā piṇḍaṃ nagnapracchādanaṃ navam |
rātrau na kuryāt saṃdhyāyāṃ yadi kuryān nirarthakam ||
iti jātūkarṇivacanāc ca | navamiśrasaṃjñakaṣoḍaśaikoddiṣṭeṣv aparāhṇavyāpinī tithir grāhyā, kiṃ
vā sāyāhnavyāpinī, iti tithisaṃdehe sāmānyena sāyāhnavyāpinī tithir grāhyā pitrarthe

62
cāparāhṇikīti |
āparāhṇikās tu tithayaḥ pitrarthe tu śubhāvahāḥ |
aparāhṇaḥ pitṛṇāṃ tu yāparāhṇānuyāyinī ||
sā grāhyā pitṛkāryeṣu na pūrvāhṇānuyāyinī || iti |
vṛddhamanur api |
yasyām astaṃ ravir yāti pitaras tām upāsate |
tithis tebhyo yathā datto hy aparāhṇaḥ svayaṃbhuvā || iti |
sāmānyaśāstraṃ vidhimātropajīvanena pravṛttatvād api sāmānyam | aparāhṇas trimuhūrtās
tamayavyāpī | pakṣatrayaṃ naikoddiṣṭaviṣayaṃ pitryakarmasāmānyam upajīvya pravṛttatvāt |
ekoddiṣṭaśrāddhe madhyāhnavyāpī pakṣo vācanikaḥ | śivarāghavasaṃvāde |
madhyāhnavyāpinī yā syāt saikoddiṣṭe tithir bhavet |
aparāhnavyāpinī yā pārvaṇe sā tithir bhavet || iti |
hārītaśātātapau |
āmaśrāddhaṃ tu pūrvāhṇa ekoddiṣṭaṃ tu madhyame |
pārvaṇaṃ cāparāhṇe syāt prātar vṛddhinimittakam ||
ekam uddiśya yac chrāddhaṃ daivahīnaṃ vidhīyate |
ekoddiṣṭaṃ tu tat proktaṃ madhyāhne tat prakīrtitam || iti |
sa tu gāndharvakutaparauhiṇasaṃjñako madhyāhnas trimuhūrtakaḥ | tasyopakrame
kutapapūrvottarabhāgāvicchayā vikalpitau | tad āha vyāsaḥ |
kutapaprathame bhāga ekoddiṣṭam upakramet |
āvartanasamīpe vā tatraiva niyatātmavān || iti |
samāptikālam āha gautamaḥ |
ārabhya kutape śrāddhaṃ kuryād ārauhiṇaṃ budhaḥ |
vidhijño vidhim āsthāya rauhiṇaṃ tu na laṅghayet ||
ubhayatra gāndharvavyāpinye (?) pūrvaviddhā grāhyā pūrvā hi sāyāhnās tamayavyāpitvāt |
sāmānyaśāstrabalāt ubhayatra trimuhūrtavyāpitve pūrvaiva, sāmānyāparāhṇanirṇayavat ||

iti smṛticandrikāyāṃ ṣoḍaśaśrāddhādinirūpaṇam

atha sapiṇḍīkaraṇakālāḥ
tatra āśvalāyanaḥ: "atha sapiṇḍīkaraṇaṃ saṃvatsare pūrṇe dvādaśāhe vā" iti | kātyāyanaḥ: "atha
sapiṇḍīkaraṇaṃ saṃvatsare pūrṇe dvādaśāhe tripakṣe vā" iti | bodhāyanaḥ: "atha sapiṇḍīkaraṇaṃ
pūrṇe saṃvatsare tripakṣe tṛtīye māsi dvādaśaha ekādaśāhe vā" iti | vyāsaḥ |
śrāddhāni ṣoḍaśādatvā naiva kuryāt sapiṇḍanam |
asapiṇḍīkṛte prete pitṛtvaṃ nopapadyate ||
akṛtasya tu putrasya śubhaṃ kiṃcin na vidyate |
na ca naimittikaṃ kāmyam iṣṭāpūrtādikaṃ na ca ||
nāsapiṇḍīkṛtau pitror anyeṣāṃ śrāddham eva ca |
ekādaśe dvādaśe vā trayoviṃśadine 'pi vā ||
tripakṣe vā trimāse vā ṣaṣṭhe caikādaśe 'pi vā || iti |
gautamaḥ |
ekādaśe dvādaśe 'hni tripakṣe vā trimāsake |

63
ṣaṣṭhe vaikādaśe vābde saṃpūrṇe vā śubhāgame ||
sapiṇḍakaraṇasyeme aṣṭau kālāḥ prakīrtitāḥ |
sāgnau kartary ubhāv ādyau prete sāgnāv anantaraḥ |
anagnes tu dvitīyādyāḥ sapta kālā udīritāḥ || iti |
atraikādaśāhe sapiṇḍīkaraṇasya prayojanam āha hārītaḥ |
yā tu pūrvam āvāsyā mṛtāhād daśamī bhavet |
sapiṇḍīkaraṇaṃ tasyāṃ kuryād eva suto 'gnimān || iti |
mṛtāhād ūrdhvaṃ dvitīyādiparigaṇane yadā amāvāsyaikādaśāho bhavati tasminn ity arthaḥ |
vṛddhavasiṣṭhaḥ |
prathamā syād avāvāsyā mṛtāhād daśame 'hani |
sapiṇḍīkaraṇaṃ tatra kuryād eva suto 'gnimān || iti |
mṛtāhād iti maryādāyāṃ pañcamī | mṛtāhād ūrdhvadinam ārabhyety arthaḥ | kārṣṇāginir api |
sapiṇḍīkaraṇaṃ kuryāt pūrvavac cāgnimān sutaḥ |
parato daśarātrāc cet kuhūrabdoparītaraḥ (?) || iti |
yady ekādaśe 'hni sapiṇḍīkaraṇaṃ kriyate tadā pūrvāhṇe sapiṇḍīkaraṇād
adhobhāvinavaśrāddhādīni datvā madhyāhne sapiṇḍīkaraṇaṃ kṛtvā aparāhṇe piṇḍapitṛyajñaṃ
caret | tad āha satyavrataḥ |
ekādaśe 'hni kurvāṇaḥ pūrvāhṇe sarvam ācaret |
madhyāhne caiva sāpiṇḍyaṃ kuryād ity āha śāṇḍilaḥ || iti |
bhṛguḥ |
yā tu pūrvam amāvāsyā mṛtāhād daśamī bhavet |
sapiṇḍīkaraṇaṃ tatra kuryād evāgnimān sutaḥ ||
sāpiṇḍyaṃ tu vinā putraḥ pitṛyajñaṃ na cāśrayet |
na pārvaṇaṃ nābhyudayaṃ kurvan na labhate phalam || iti |
devalaḥ |
sapiṇḍīkaraṇāt prete paitṛkaṃ padam asthite |
āhitāgneḥ sinīvālyāṃ pitṛyajñaḥ pravartate || iti |
yadā dīkṣitasya pitur mṛtāhād dvādaśāhe amāvāsyā bhavati tatraikādaśāhe sapiṇḍīkaraṇaṃ
kṛtvāmāvāsyāyām aparāhṇe piṇḍapitṛyajñaṃ kuryāt | tathāha jābāliḥ |
dvādaśāhādikāleṣu sapiṇḍīkaraṇeṣv ime |
sāgnyanagnitvavidhayaḥ kuryur eva niyāmakāḥ ||
ekādaśāhe kurvīta dvādaśe yadyamā bhavet |
sapiṇḍīkaraṇaṃ kṛtvā pitṛyajñaṃ samāśrayet || iti |
ekādaśāhadvādaśāhakuhūvyatiriktaviṣaye sāgniko 'nagniko vāpi dvādaśāhādisaptasu kāleṣu
sapiṇḍīkaraṇaṃ kuryāt | tathā ca precetāḥ |
ekādaśe 'hni kurvīta sāgnikas tu sapiṇḍanam |
dvādaśāhādikāleṣu sāgniko 'nagniko 'pi vā ||
sapiṇḍīkaraṇaṃ kṛtvā dārśikaṃ karma cācaret | iti |
atra viśeṣo mahābhārate darsitaḥ |
anagnis tu yadā vīra bhavet kuryāt tadā gṛhī |
pretaś ced agnimāṃś ca syād dvādaśāhe sapiṇḍanam ||
yajamāno 'gimān rājan pretaś cānagnimān bhavet |
ekādaśe dvādaśe vā tripakṣe vā trimāsi vā ||
trayoviṃśadine vāpi ṣaṇmāde vatsare 'pi vā |
pramādād akṛte tasmin dvādaśaikādaśe 'hani ||
trayoviṃśadine kuryāt sapiṇḍīkaraṇaṃ pituḥ |

64
dvādaśaikādaśādau yadi na syāt sapiṇḍanam |
uttarottarakāle tu yathāsaṃbhavam ācaret || iti |
gṛhī śrāddhakartā | gargaḥ |
athāpady akṛtaṃ yat tu dvādaśāhe sapiṇḍanam |
trayodaśadine kuryāt trayoviṃsadine 'pi vā || iti |
bṛhaspatiḥ |
dvādaśāhādikāleṣu sapiṇḍīkaraṇaṃ yadā |
tatra praśastanakṣatraṃ pariśodhya samācaret ||
sapiṇḍīkaraṇe trīṇi ṛkṣāṇy āhur maharṣayaḥ |
prājāpatyaṃ tathā raudraṃ yad ṛkṣaṃ saumyadaivatam ||
tripādarkṣaṃ vinā vāpi bhānubhaumaśanaiścarān |
sapiṇḍīkaraṇaṃ yad vā māsikāhāt pare 'hani || iti |
aṅgirāḥ |
brāhmaṇakṣatriyaviṣāṃ śūdrāṇāṃ ca sapiṇḍane |
dvādaśāhaḥ praśastaḥ syāt kartuś cānantyakāraṇāt || iti |
vyāsaḥ |
ānantyāt kuladharmāṇāṃ puṃsāṃ caivāyuṣaḥ kṣayāt |
asthiratvāc charīrasya dvādaśāhaḥ praśasyate || iti |
vṛddhamanuḥ |
dvādaśe 'hani viprāṇām āśaucānte tu bhūbhujām |
vaiśyānāṃ tu tripakṣādāv atha vā syāt sapiṇḍanam || iti |
prajāpatiḥ |
ekādaśe 'hni viprāṇāṃ dvādaśe 'hani vā bhavet |
āśaucānte bhaved rājñāṃ vaiśyānāṃ ca sapiṇḍanam ||
śūdrāṇāṃ dvādaśe 'hny eva kartus tākālikī śuciḥ | iti |
saṃvartaḥ |
dvādaśe 'hani viprāṇāṃ sapiṇḍīkaraṇaṃ bhavet |
śūdrāṇāṃ dvādaśe 'hni syād āśaucānte 'pi vā bhavet ||
kuryād āśaucamadhye 'pi sacchūdrāṇāṃ sapiṇḍanam |
kartus tātkālikī śuddhir aśuddhiḥ punar eva hi ||
nijadharmavihīnānāṃ śūdrāṇāṃ tu sapiṇḍanam |
ṣaṣṭhe māse vatsarānte tripakṣādiṣu vā bhavet ||
bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyāparaḥ |
dvādaśe 'hani kuryād āśaucānte sapiṇḍanam || iti |
āpastambaḥ |
śūdrāṇāṃ hīnajātīnām āśaucānte sapiṇḍanam |
pakvānnena na kartavyam āmena śrāddham ācaret ||
piryaṅguyavagodhūmavrīhibhir vā samāhitaḥ |
pakvānnenaiva sāpiṇḍyaṃ nirvapet pitṛpūrvakam ||
yojayet pretapiṇḍaṃ tu nāmnā pitrādiṣu triṣu || iti |

iti smṛticandrikāyāṃ sapiṇḍīkaraṇakālāḥ

65
atha punaḥsapiṇḍīkaraṇakālaḥ
tatra kāśyapaḥ |
vyutkrameṇa pramītānāṃ sapiṇḍīkṛtir iṣyate |
antarhite mṛte paścāt punaḥ kuryāt sapiṇḍanam || iti |
dakṣaḥ |
pitāmahaṃ ca jīvantam atikramya yadā sutaḥ |
atikramya dvayaṃ vāpi sapiṇḍīkaraṇaṃ caret ||
tayor āpannayoḥ kāle punaḥ kuryāt sapiṇḍanam || iti |
vṛddhavasiṣṭhaḥ |
vyutkrameṇāpi sāpiṇḍyaṃ kartavyam ṛṣisaṃmatam |
tatrāpy ūrdhvasya sāpiṇḍye kṛte 'sya punar ācaret ||
aurasaḥ kṣetrajo vāpi dharma evaṃ sanātanaḥ |
parityajyaiva jīvantaṃ putraṃ nānyais tu kārayet ||
bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā |
sapiṇḍīkaraṇaṃ kuryāt putrahīnasya sarvadā ||
atha vā pretabhūtasya patnī kuryād amantrakam |
ṛtvijā kārayed yad vā sapiṇḍīkaraṇaṃ punaḥ || iti |
prajāpatiḥ |
pitroḥ sapiṇḍīkaraṇaṃ putra eva samācaret |
atha vā śiṣyasabhrahmacāribhṛtyapurohitaiḥ ||
kārayīta daśāhāntaṃ sapiṇḍīkaraṇaṃ vinā || iti |
gālavaḥ |
sapiṇḍīkaraṇaśraddhaṃ putraiḥ kāryaṃ na cāparaiḥ |
dāhādikaṃ daśāhāntaṃ gauṇaputrais tu kārayet || iti |
atra viśeṣo gautamena darśitaḥ |
agrajo vānujo vāpi sapiṇḍo vāpi sodakaḥ |
sapiṇḍīkaraṇaṃ kuryāt putro vā vṛddhyupasthitau ||
sapiṇḍīkaraṇaṃ hitvā vṛddhiśrāddham upakramet |
ayātayāmaṃ maraṇaṃ bhavet tasya na saṃśayaḥ ||
vṛddhiśrāddhvihīno yaḥ putriṇo 'sya sapiṇḍanam |
kṛtvā tu narake ghore pitṛbhiḥ saha majjati || iti |
vṛddhāv upasthitāyāṃ bhrātṛsapiṇḍasodakādibhiḥ kṛtaṃ sapiṇḍīkaraṇaṃ punaḥ putraḥ pṛthak
kuryāt | tathā |
agrajo vānujo vāpi navaśrāddhāni ṣoḍaśa |
asaṃsṛṣṭadhano vāpi sarvair api kṛtaṃ bhavet || iti |
viṣṇuḥ |
jyeṣṭho vāpy anujo vāpi sapiṇḍaḥ sodako 'pi vā |
yas tu saṃnihitas tasya tv adhikāraḥ sapiṇḍane ||
punaḥ kuryur yathāpūrvaṃ lepabhāktvaprasiddhaye |
śrāddhādhikārasiddhyarthaṃ pretatvān mucyate 'pi vā || iti |
āpastambaḥ |
pituḥ sapiṇḍīkaraṇaṃ bandhubhir vā kadācana |
pretatvasya vimuktasya punaḥ kuryuḥ sapiṇḍanam || iti |
yat tu yamaḥ,
deśāntarasthitaḥ putraḥ śrutvā pitṛviparyayam |

66
kurvīta vapanaṃ sadya ā daśāhāt tilodakam ||
sapiṇḍīkaraṇaśrāddhaṃ kuryād ekādaśe 'hani ||
iti, tat jyeṣṭhaviṣayam | śātātapaḥ |
agrajo vānujo vāpi pitror deśāntare mṛtim |
vāpayitvātha keśādīn sacelam avagāhayet ||
śravaṇāhān na kurvīta bhojanaṃ maithunaṃṇ tathā |
daśāhānte 'nujaḥ kuryāt pārvaṇaṃ śrāddham ādarāt ||
jyeṣṭhaḥ sapiṇḍīkaraṇaṃ punaḥ kuryāt kṛtaṃ yadi || iti |
vṛddhaśātātapaḥ |
agrajo vānujo vāpi pitror deśāntare mṛtim |
śrutvā keśān vapayitvā sacelasnānam ācaret ||
daśāhaṃ tu brahmacārī dadyāc caiva tilodakam |
sapiṇḍīkaraṇaṃ kuryād anyena ca kṛtaṃ yadi || iti |
gautamaḥ |
deśāntare sthite jyeṣṭhe tv anujena kṛte sati |
kṛtaṃ śrāddhaṃ punaḥ kuryāt sāpiṇḍyaṃ pūrvavat sutaḥ ||
sapiṇḍīkaraṇaṃ śrāddhaṃ kariṣya iti kīrtayet |
upatiṣṭhatv iti sthāne svadhāśabdaṃ prayojayet |
mṛtaṃ pitaram uddiśya pārvaṇasyaikadeśavat || iti |
śātātapaḥ |
sapiṇḍīkaraṇaśrāddhaṃ jyeṣṭhena na kṛtaṃ yadā |
jyeṣṭhaḥ punaś ca kurvīta piṇḍasaṃyojane kṛte || iti |
vṛddhavasiṣṭhaḥ |
yavīyasā kṛte śrāddhe pretaśabdaṃ vihāya ca |
tadagrajena kartavyaṃ sapiṇḍīkaraṇaṃ punaḥ ||
sapiṇḍīkaraṇaśrāddhaṃ daivapūrvaṃ niyojayet |
pitṝn evāśayet tatra punaḥ pretaṃ vinirdiśet ||
kaniṣṭho 'pi videśasthaḥ śrutvā pitṛviparyayam |
daśāhaṃ samatikramya pārvaṇaṃ śrāddham ācaret ||
sapiṇḍīkaraṇaṃ nāma śrāddhaṃ pārvanavad bhavet |
ardhyasaṃyojanaṃ kuryāt piṇḍasaṃyojanaṃ tathā ||
pretatvāt tu vimuktaḥ syāt punaḥ pretaṃ na nirdiśet |
pretaśabdaṃ vinā sarvaṃ kāryam ity āha gautamaḥ || iti |
gālavaḥ |
navaśrāddhaṃ sapiṇḍatvaṃ sraddhāny api ca ṣoḍaśa |
ekenaiva tu kāryāṇi saṃvibhaktadhaneṣv api ||
sapiṇḍīkaraṇād ūrdhvaṃ pratisaṃvatsaraṃ sutaiḥ |
mātāpitroḥ pṛthak kāryaṃ tv ekoddiṣṭaṃ mṛte 'hani || iti |
gautamaḥ |
sarvair anumatiṃ kṛtvā jyeṣṭhenaiva tu yat kṛtam |
dhanena vāvibhaktena tat sarvais tu kṛtaṃ bhavet || iti |
atra viśeṣo bṛhaspatinā darśitaḥ |
sapiṇḍīkaraṇaṃ pitroḥ pitṛyajñavidhānataḥ |
putrāḥ sarve pṛthak kuryur yadā jyeṣṭho na kārayet ||
agrajena kṛtaṃ karma nānujena punaḥkṛtiḥ || iti |
lokākṣiḥ |

67
vibhakto vāvibhakto vā mātāpitroḥ sapiṇḍanam |
kathaṃcid anujaḥ kuryād bhūyaḥ kuryāt tad agrajaḥ ||
pitrāmahyādipiṇḍeṣu mātṛpiṇḍam iti sthitiḥ || iti |

iti smṛticandrikāyāṃ punaḥsapiṇḍīkaraṇakālaḥ

atha sapiṇḍīkaraṇaprayogaḥ
tatra pracetāḥ |
svapituḥ pretabhūtasya tv ekoddiṣṭavidhānataḥ |
eṣāṃ pitāmahādīnāṃ vidhinā pārvaṇena tu ||
śrāddhadvayaṃ hi kartavyaṃ sapiṇḍīkaraṇaṃ hi tat || iti |
viṣṇuḥ |
pitur maraṇam ārabhya dvādaśe divase caret |
pretabhāvanivirmokadvārā pretasya vai pituḥ ||
pitāmahādibhiḥ sārdhaṃ sāpiṇḍyasya prasiddhaye |
samānodakabhāvasya siddhyarthaṃ ca pituḥ sutaḥ ||
eṣāṃ pitāmahādīnāṃ vidhinā pārvaṇena tu |
svapituḥ pretabhūtasya tv ekoddiṣṭavidhānataḥ ||
itthaṃ ca pārvaṇātmaikoddiṣṭātmobhayarūpakam |
kāmakālau vaiśvadeve nirdiṣṭau tu sapiṇḍane ||
pitāmahādīn nirdiśya pitur uccāraṇaṃ tataḥ |
saṃbandhagotranāmāni vasvādīṃś ca prakīrtayet ||
sapiṇḍīkaraṇaśrāddhaṃ pitṛpūrvam udīritam |
pretapūrvaṃ vadanty eke tad asāṃpratam īritam ||
viśvedevārcanaṃ kṛtvānantaraṃ pretapūjanam |
pārvaṇasya hi tantrasya madhye tantrāntaraṃ bhavet ||
avaṭatritayaṃ vāpi kuryād vā maṇḍalatrayam |
devārthānām uttare tu pitrarthānāṃtu madhyame ||
dakṣiṇe tu nimittasya pādaprakṣālanakramaḥ |
prāṅmukhān ādito devān abhyarcyodaṅmukhān pitṝn ||
pratyaṅmukhaniviṣṭaṃ tu pretaṃ vidhim anusmaran |
tilagandhādisaṃyuktaṃ kuryāt pātracatuṣṭayam ||
sādayet (?) prathamaṃ tatra pitryaṃ paitāmahaṃ tataḥ |
prapitāmahadaivatyaṃ tataḥ pretārtham uttamam ||
pātraikadeśa udakaṃ tebhyo dadyād yathākramam |
gandhapuṣpāṇi dhūpaṃ ca dīpam ācchādanādikam ||
yathāvibhavasāreṇa datvā viprāṃs tu bhojayet |
ekoddiṣṭe nimitte 'pi yad asyāvāhanādikam ||
svadhāśabdaṃ dhūpadīpaṃ namaḥśabdaṃ prayojayet |
āvāhanaṃ svadhāśabdaṃ dhūpadīpau sapiṇḍane ||
naiva kuryān namaḥsthāna upatiṣṭhatv idaṃ bhavet |
viprapāṇāv athāgnau vā caruṃ hutvāhutidvayam ||

68
nirūhya vahner aṅgārān pretāya ca yamāya ca |
svāheti juhuyād annam uktvā tadgotranāmanī ||
pretahaste 'pi vā hutvā bhojanānte yathākramam |
saṃbuddhyā nirdiśen nāma pitrādīnām asāv iti ||
yajñaśarmann imaṃ piṇḍam upatiṣṭheti cāntataḥ |
piṇḍaṃ caturthaṃ pretāya dadyād dakṣiṇahastataḥ ||
pretapātrastham udakaṃ pitrādyartheṣv athānayet |
samāno mantra ity ābhyāṃ ṛgbhyāṃ dvābhyām anukramāt ||
madhumantreṇa cādāya pretapiṇḍaṃ tridhā kṛtam |
saṃgacchadhvam iti dvābhyāṃ pitṛpiṇḍeṣu yojayet ||
ye samānā iti dvābhyāṃ piṇḍopasthānam iṣyate |
piṇḍasaṃyojanād ūrdhvaṃ pretatvasya nivṛttitaḥ ||
mārjanādiṣu sarvatra caturtho vinivartate |
kevalaḥ pitṛśabdas tu pitṛsāmānyavācakaḥ ||
pitāmahādisaṃbandhaṃ mantrasūtrādiṣūhayet |
deśāntarasthite jyeṣṭhe sapiṇḍīkaraṇe kṛte |
pretaśabdaṃ vihāyaiva kuryād evaṃ sapiṇḍanam || iti |
yat tu kātyāyanavacanam,
sapiṇḍīkaraṇe vṛtte pṛthaktvaṃ nopapadyate |
pṛthaktve tu kṛte paścāt punaḥ pitṛsapiṇḍatā ||
iti, yat tu vacanam,
yaḥ sapiṇḍīkṛtaṃ pretaṃ pṛthakpiṇḍe niyojayet |
vidhighnas tena bhavati pitṛhā copacāyate ||
iti, tat jyeṣṭhena kṛtasapiṇḍīkaraṇasyānujena kṛtasāpiṇḍīkaraṇārthaṃ pṛthag
ekoddiṣṭaniṣedhaparam, mṛtāhe mātāpitror ekoddiṣṭaniṣedhaparaṃ ca ||

iti smṛticandrikāyāṃ sapiṇḍīkaraṇaprayogaḥ

athānugamane sapiṇḍīkaraṇakālaḥ
anugamane patyā saha sapiṇḍīkaraṇaṃ kāryam | tatra yamaḥ |
patyā caikena kartavyaṃ sapiṇḍīkaraṇaṃ striyāḥ |
sā mṛtāpi hi tenaikyaṃ gatā mantrāhutivrataiḥ || iti |
śātātapo 'pi |
mṛtā yānugatā nāthaṃ sā tena sahapiṇḍatām |
arhati svargavāse 'pi yāvad ābhūtasaṃplavam || iti |
vasiṣṭhaḥ |
anuyāne tu patinā sapiṇḍīkaraṇaṃ saha |
antardhāya tṛṇaṃ madhye bhartṛśvaśurayor api || iti |
kecid bhartrādibhiḥ saha sāpiṇḍyam āhuḥ | yad āha śaṅkhaḥ |
mṛtaṃ patim anuvrajya yā nārī jvalanaṃ gatā |
asthisaṃcayanānte 'syā bhartṛsaṃkāra eva hi ||
navaśrāddhaṃ sapiṇḍāntaṃ bhinnakālamṛtau yathā |

69
sapiṇḍīkaraṇaśrāddhaṃ saha bhartrādibhis tribhiḥ || iti |
atra kecid anuyāne ekacityārohaṇe ekadinamaraṇe striyāḥ pṛthaksapiṇḍīkaraṇaṃ nāsti, bhartuḥ
kṛte striyā api sāpiṇḍyaṃ kṛtaṃ bhavatīty āhuḥ | viṣṇuḥ |
kṛte pitari mātus tu kuryāt saha sapiṇḍanam |
pitur eva sapiṇḍatve tasyā api kṛtaṃ bhavet || iti |
sumantur api |
dampatur ekakāle tu mṛtayor vā yadi striyaḥ |
cityārohaṇakāle tu ṣoḍaśāntaṃ pṛthak pṛthak ||
sapiṇḍīkaraṇaṃ tasyā na ca bhartuḥ kṛtaṃ yadi | iti |
evamādīni vacanāny apy uktāny ekacityārohaṇe striyāḥ pṛthaksapiṇḍīkaraṇāsamarthaparāṇi
veditavyāni, bhartuḥ kṛte striyā api kṛtaṃ bhavatīti śāstrasya caritārthatvāt | samarthas tu pṛthag
eva kuryāt | tatra smṛtyantaram |
yā samārohaṇaṃ kuryād bhartuś cityāṃ pativratā |
dvādaśe 'hani saṃprāpte pṛthakpiṇḍe niyojayet ||
ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau |
māsikāni navaśrāddhaṃ sapiṇḍīkaraṇaṃ pṛthak || iti |
śaṅkhaḥ |
pitary uparate patnyāṃ kriyāḥ kuryur dvayor api |
anuvṛttiṃ vadanty eṣāṃ saṃghātamaraṇe 'pi ca || iti |
gautamaḥ |
pativratā tu yā nārī bhartāram anugacchati |
piṇḍadānādikaṃ śrāddhaṃ sapiṇḍīkaraṇaṃ pṛthak || iti |
vyāghrapādaḥ |
dampatyor ekadā mṛtyur dahed aupāsanād ubhau |
pṛthak putreṇa kartavyāḥ piṇḍadānodakakriyāḥ || iti |
pṛthak śrāddhādikriyāḥ sapiṇḍīkaraṇam ca yadā bhartuḥ maraṇadinād uttaradinamṛtāyāḥ
sahagamane paradine cityārohaṇenānugamane vā tatra dvādaśāhe sapiṇḍīkaraṇaṃ kāryam | tad
uktaṃ smṛtyantare |
pitroḥ saṃghātamaraṇe mātur anyatra vā dine |
anuyānamṛtau śrāddhaṃ yathākālaṃ samācaret || iti |
pitroḥ saṃghātamaraṇe, pitṛmaraṇadinād uttaradinamaraṇe paradine 'nugamanamaraṇe vā mātus
tat tad ekādaśāhādikāle ṣoḍaśaśrāddhāni sapiṇḍīkaraṇādīni kuryāt | devalo 'pi |
taddine vāparedyur vā bhartāram anugacchati |
navaśrāddhaṃ ṣoḍaśaṃ ca sapiṇḍīkaraṇaṃ yathā ||
yathākāle tu kartavyaṃ pratisaṃvatsaraṃ yathā | iti |
vasiṣṭhaḥ |
dahyamānaṃ tu bhartāraṃ yā nārī tv anugacchati |
maraṇādi bhavec chrāddhaṃ dahanādi tayor na tu || iti |
vahnipurāṇe 'pi |
dahyamānaṃ tu bhartāram anugacchati yā satī |
tasyāḥ śrāddhaṃ piṇḍadānam udakaṃ ca pṛthak pṛthak ||
sapiṇḍanaṃ tu maraṇād dvādaśāhe samāpayet || iti |
evamādivacanebhyo mātur viṣamadine navaśrāddhāni datvā mātur ekādaśāhe navamiśrāṇy
apakṛṣya datvā mātur dvādaśāhe sapiṇḍīkaraṇaśrāddhaṃ kāryam ity uktaṃ bhavati | anye tu
pituḥ śrāddhakāle mātuḥ śrāddhaṃ kartavyam ity āhuḥ | yad āha śātātapaḥ |
taddine vāparedyur vā bhartāram anugacchati |

70
bhartrā sahaiva śuddhiḥ syāc chrāddaṃ caikadine bhavet || iti |
precetā api |
bhartrā saha pramītāyāṃ mṛte 'hany apare 'hni vā |
āśaucaṃ maraṇādi syād dahanādi tayor na tu || iti |
bhartur maraṇādi bhāryāyā ity arthaḥ | viśvādarśe 'pi |
pativratā tv anyadine 'nugacched yā strī patiṃ cityadhirohaṇena |
daśāhato bhartur aghasya śuddhiḥ śrāddhadvayaṃ syāt pṛthag ekakāle || iti |
smṛtyantare 'pi |
bhartāram anugacchantī patnī cet sārtavā yadi |
tailadroṇyāṃ vinikṣipya lavaṇe vā mṛtaṃ patim ||
trirātrād dahanaṃ kuryuḥ bāndhavās tu tayā saha |
śrāddhaṃ caikadine kuryād dvayor api hi nirṇayaḥ || iti |
gālavaḥ |
ekacityāṃ smārūḍhau dampatī nidhanaṃ gatau |
ekoddiṣṭaṃ ṣoḍaśaṃ ca bhartur ekādaśe 'hani ||
dvādaśe 'hani saṃprāpte piṇḍam ekaṃ dvayoḥ kṣipet |
pitāmahādipiṇḍeṣu taṃ pitur viniyojayet || iti |
tatraikadinamaraṇe ekacityārohaṇe bhartur maraṇadinād uttaradinamaraṇe 'pi vā
svasvasabandhikāle (?) śrāddhaṃ kuryād ity ekaḥ pakṣaḥ | bhartuḥ śrāddhakāle mātuḥ śrāddhaṃ
kuryād ity anyaḥ pakṣaḥ | tatraiva sapiṇḍīkaraṇe dampatyor ekaṃ piṇḍaṃ kṣiptvā
pitāmahādipiṇḍeṣu taṃ piṇḍaṃ yojayed ity aparaḥ pakṣaḥ | atra smṛtīnāṃ samabalatvād
yathecchayā vikalpo draṣṭavyaḥ | atraiva viśeṣaḥ pracetasā darśitaḥ |
dampatyor ekadā mṛtyuḥ syāc cityārohaṇena vā |
pṛthaṅ mātuḥ pituḥ śrāddhaṃ tathā mātur yathā pituḥ || iti |
atriḥ |
ekakāle gatau jāyāpatī yadi tadā punaḥ |
pṛthakpākena kartavyaṃ pitṛśrāddhapuraḥsaram ||
dahyamānaṃ tu bhartāraṃ dṛṣṭvā nārī pativratā |
anugacchet tayoḥ śrāddhaṃ pṛthag ekādaśe 'hani ||
dvādaśe 'hani saṃprāpte sapiṇḍīkaraṇaṃ pituḥ |
nirvartya mātṛpiṇḍaṃ tu pitṛpiṇḍena yojayet || iti |
tathā,
pitur maraṇakāle tu mātā yasya pramīyate |
ṣoḍaśāntaṃ pṛthak kṛtvā sapiṇḍyaṃ dvādaśe 'hani ||
pretatvāt tu vimuktena saha mātuḥ sapiṇḍanam ||
kuryād iti śeṣaḥ | anye mṛtāhavat tantreṇa sapiṇḍīkaraṇam āhuḥ | yad āha kāśyapaḥ |
daśāṣṭa dvādaśa viprān nimantrya dvādaśe 'hani |
sarvopacāraiḥ saṃpūjya yathāvibhavasārataḥ ||
dakṣiṇāgrān kuśān dvedhā āstīryaiva tu pūrvavat |
pitrādeḥ prācyadarbheṣu pretārthaṃ paścimeṣu tu ||
pitāmahādīn nirdiśya trīn piṇḍān pitṛyajñavat |
yajñaśarmann imaṃ piṇḍam upatiṣṭheti paścime ||
dvidhāstṛteṣu darbheṣu tv arghyapātraṃ prakalpayet |
pitrādeś ca puraś caiva mātuś ca tadanantaram ||
pitrarghyapātra udakaṃ kramāt paitāmahādiṣu |
ye samānā iti dvābhyāṃ mantrābhyāṃ yojayet kramāt ||

71
yojayen mātur arghyaṃ ca ṛgbhyāṃ mātrādiṣu triṣu |
evaṃ tridhākṛtaṃ piṇḍaṃ piṇḍeṣu triṣu yojayet ||
pitroḥ saṃghātamaraṇe tv anuyānvidhiḥ smṛtaḥ |
pṛthag evānyathā kuryād iti prāha pitāmahaḥ || iti |
atrāṣṭabrāhmaṇapakṣe mātāpitroḥ pretārtham ekam ekaṃ pitrādiṣu trīn dvau vaiśvadeve
viṣṇvartham ekam | dakṣapakṣe vaiśvadevaṃ tantreṇa, anyat sarvaṃ spaṣṭam |
bhojanāntaropacāraiḥ saṃpūjya piṇḍārghayojanaṃ tantreṇa svagṛhyānusāreṇa kuryād ity arthaḥ |
sapiṇḍīkaraṇaśrāddhe viṣṇvarcanam uktam |
ādyante devapūjāṃ ca sapiṇḍīkaraṇe caret || iti |
śāṇḍilo 'pi |
sapiṇḍīkaraṇe tadvad viṣṇum abhyarcayed iti | iti |
atra yat tantreṇa mātāpitroḥ sapiṇḍīkaraṇaśrāddham uktaṃ tat
pūrvoktabahuvacanaparyālocanayāśaktaviṣaye yojanīyam | uktaṃ smṛtisaṃgrahe |
dampatyor ekadā mṛtyur dahed aupāsanād ubhau |
tataḥ putreṇa kartavyāḥ pṛthak piṇḍodakakriyāḥ ||
ekoddiṣṭaṃ sapiṇḍaṃ ca vahner eko dvijaḥ pṛthak |
pitrartham udakaṃ piṇḍaṃ kṣipet paitāmahādiṣu ||
mātrarghapātra udakaṃ piṇḍaṃ pitrādiṣu triṣu |
brāhmaṇāṃś caiva saṃbhojya dadyāc chaktyā ca dakṣiṇām || iti |
atra viśeṣam āha pulastyaḥ |
durmṛtaḥ sumṛto vāpi pitāgre yady asaṃskṛtaḥ |
kālāntare mṛtā mātā tasyā dāhādikāḥ kriyāḥ ||
patyā sahaikacityāṃ tu dahed aupāsanād ubhau || iti |
saṃvartaḥ |
pitā mahīpate yasya cirakālam asaṃskṛtaḥ |
mātā pramītā yadi hi tayor dāhādikaṃ saha ||
udakaṃ piṇḍadānaṃ ca navaśrāddhaṃ sapiṇḍanam |
pitroḥ putreṇa kartavyam eṣa dharmaḥ sanātanaḥ || iti |
yamaḥ |
asthisaṃcayanād arvāg bhartuḥ patnī mṛtā yadi |
tasminn evānale dadyād yadi cāgnir na śāmyati ||
śānte 'gnau punar evāsyāḥ pṛthakcityādi kārayet |
udakādi sapiṇḍāntaṃ tayoḥ kāryaṃ sahaiva tu || iti |
smṛtyantare |
patnyāḥ kuryād aputrāyāḥ patir mātrādibhiḥ saha |
sāpiṇḍyam anuyāne tu janakena sahātmajaḥ ||
pitāmahyādibhir brāhmavivāhoḍhastriyaḥ sutaḥ |
pitṛpakṣair mātṛpakṣair vāsurādyāgataḥ sutaḥ ||
vivāhaputrabhedena tadgotraṃ ca vyavasthitam |
aputrasyāpi kurvīta dharmapatnī sapiṇḍatām ||
na tatsaṃnyāsināṃ kuryāt pārvaṇaṃ dvādaśe 'hani |
asyārthaḥ: patir aputrāyāḥ patnyāḥ sāpiṇḍyaṃ mātrādibhiḥ mātṛpitāmahīprapitāmahībhiḥ saha
kuryāt | tad āha paiṭhīnasiḥ |
aputrāyāṃ mṛtāyāṃ tu patiḥ kuryāt sapiṇḍatām |
śvaśrvādibhiḥ sahaivāsyās tābhiḥ saha mṛte 'hani || iti |
brāhmadaivārṣaprājāpatyavivāhoḍhāyāḥ striyaḥ sutaḥ pitāmahyādibhiḥ saha sapiṇḍīkaraṇaṃ

72
kuryāt | tad āha satyavrataḥ |
mātuḥ sapiṇḍīkaraṇaṃ pitāmahyādibhiḥ smṛtam |
aputrāyāṃ mṛtāyāṃ tu patiḥ kuryāt sapiṇḍatām ||
śvaśrvādibhiḥ sahaivāsyā yadi pūrvaṃ mṛtās tu tāḥ |
bhartā mṛtaś cet tenaiva saha tenaikatāṃ gatā || iti |
āsuragāndharvarākṣasapaiśācoḍhāyāḥ striyaḥ sutaḥ pitṛpitāmahaprapitāmahair vā
pitāmahyādibhir vā (mātāmahādibhir vā) saha sapiṇḍīkaraṇaṃ kuryāt | yamaḥ |
mātuḥ sapiṇḍīkaraṇaṃ pitraikena tribhiś ca vā |
āsurādyāgataḥ putraḥ pitāmahyādibhiḥ saha || iti |
asminn eva viṣaye śātātapaḥ |
mātuḥ sapiṇḍīkaraṇaṃ mātāmahyādibhiḥ smṛtam |
pitāmahyādibhiḥ kuryād yad vā pitrādibhiḥ striyaḥ ||
mātāmahādibhir vāpi hy āsurādyāgataḥ sutaḥ || iti |
putrikāputro 'py evam eva | gotranivṛttyanuvṛttī vivāhaprakaraṇe vakṣyeta ||

iti smṛticandrikāyām anugamane sapiṇḍīkaraṇakālaḥ

atha sapiṇḍīkaraṇaniṣedhe kānicid vacanāni likhyante


śātātapaḥ |
klībaiś ca patitair eva duṣṭābhiḥ strībhir eva ca |
sapiṇḍīkaraṇaṃ kuryād ekoddiṣṭaṃ samācaret ||
naiṣṭhikānāṃ yatīnāṃ ca śrāddhe nārāyaṇārpaṇam |
upakurvāṇakasyaiva sapiṇḍīkaraṇaṃ viduḥ ||
naiṣṭhiko brahmacārī tu dehaṃ tyaktvā paraṃ vrajet |
tasya śrāddhaṃ na kāryaṃ syāt sapiṇḍīkaraṇaṃ na ca || iti |
vṛddhavasiṣṭhaḥ |
sapiṇḍīkaraṇaṃ naiva mṛtānāṃ brahmacāriṇām |
dāhādi ṣoḍaśāhāntaṃ nirvartyaiva yathāsmṛti ||
dvādaśe 'hanit saṃprāpte kṛtvā caiva tu pārvaṇam |
nārāyaṇaṃ samuddiśya viprān aṣṭau tu bhojayet ||
ekoddiṣṭavidhānena śrāddhaṃ vā kārayed dvijaḥ | iti |
atropakurvāṇanaiṣṭhikānāṃ sapiṇḍīkaraṇaṃ kṛtākṛtam | yativiṣaye pulastyaḥ |
kuṭīcako bahūdaś ca haṃsaḥ paramahaṃsakaḥ |
caturvidhānāṃ bhikṣūṇām ekadaṇḍitridaṇḍinām ||
ṣoḍaśāni navaśrāddhaṃ sapiṇḍīkaraṇaṃ ca na || iti |
uśanā |
kuṭīcako bahūdaś ca haṃsaḥ paramahaṃsakaḥ |
sapiṇḍīkaraṇaṃ teṣāṃ na kartavyaṃ sutena tu ||
daṇḍagrahaṇamātreṇa pretatvaṃ naiva jāyate |
pretatvasya vimokārthaṃ ṣoḍaśaśrāddhako vidhiḥ ||
piṇḍodakaṃ navādīna kṣuttṛṣṇādinivṛttaye |
sapiṇḍīkaraṇaśrāddhaṃ pitṛtvaprāptaye vidhiḥ ||

73
avasthātrayahīnānāṃ yatīnāṃ dvādaśe 'hani |
śrāddhādhikārasiddhyarthaṃ pārvaṇaṃ tu sutaś caret ||
caturvidhānāṃ bhikṣūṇāṃ jñātibandhusutādibhiḥ |
dvādaśe 'hani kartavyaṃ teṣāṃ śrāddhaṃ tu pārvaṇam || iti |
yamaḥ |
sapiṇḍīkaraṇaṃ naiva kuryād evaurasaḥ sutaḥ |
ekoddiṣṭaṃ na kurvīta yatīnāṃ caiva sarvadā ||
ahany ekādaśe prāpte pārvaṇaśrāddham ācaret || iti |
prajāpatiḥ |
sapiṇḍīkaraṇaṃ naiva yatīnāṃ caiva sarvadā |
ahany ekādaśe prāpte pārvaṇaṃ tu vidhīyate || iti |
bṛhaspatiḥ |
navaśrāddhaṃ yater na syāt sapiṇḍīkaraṇaṃ na vā |
ahany ekādaśe prāpte kuryāt tasya hi pārvaṇam || iti |
vasiṣṭhaḥ |
ekodiṣṭaṃ jalaṃ piṇḍam āśaucaṃ pretakarma ca |
na kuryāt pārvaṇād anyad brahmabhūtāya bhikṣave ||
brahmabhūto brahmāham asmīty upāsakaḥ | pulastyaḥ |
pravrajed yadi saṃsārād brahmavidhyāparāyaṇaḥ |
kuṭīcako bhaved vāpi yad vā caiva bahūdakaḥ ||
haṃso bhavet tato jñāne parahaṃsas tato 'dhikaḥ |
ekadaṇḍī tridaṇḍī vā manodaṇḍī tu nityaśaḥ ||
kuṭīcakaṃ tu pradahet pūrayec ca bahūdakam |
haṃsaṃ jale vinikṣipya parahaṃsaṃ vidārayet ||
sapiṇḍīkaraṇaṃ naiva sarveṣāṃ smṛtiśāsanāt |
ahany ekādaśe prāpte pārvaṇaṃ śrāddham ācaret ||
piṇḍayajñaṃ sutaḥ kuryād darsaśrāddhaṃ mṛte 'hani |
yater mahālaye darśe vā tasya mṛtavāsare ||
pārvaṇaṃ syād itareṣām ekoddiṣṭaṃ tu vā bhavet || iti |
sumantuḥ |
aurasaḥ kṣetrajo vāpi bhrātā vā tatsuto 'pi vā |
kuryāt tu pārvaṇaṃ śrāddhaṃ śiṣyāntevāsibhūmipāḥ ||
kuṭīcake tu darśādau pārvaṇaśrāddham ācaret |
nārāyaṇabaliṃ caiva pārvaṇaṃ tu bahūdake ||
haṃse mṛte sutaḥ kuryāt pārvaṇaṃ pitṛyajñavat |
nārāyaṇabaliṃ caiva tathā paramahaṃsake ||
viṣṇuṃ saṃpūjya vidhivad datvārghyaṃ balim uttamam |
caruṃ hutvā tu sūktena pauruṣeṇa tu ṣoḍaśa ||
dvādaśa brāhmaṇān bhojya keśavādyaiś ca nāmabhiḥ |
yad vā sarveṣu kāleṣu brāhmaṇān eva bhojayet || iti |
skandapurāṇe 'pi |
caturtham āśramaṃ gacched brahmavidyāparāyaṇaḥ |
ekadaṇḍī tridaṇḍī vā sarvasaṅgavivarjitaḥ ||
ekādaśe 'hni saṃprāpte yadi vā dvādaśe 'hani |
pārvaṇena vidhānena śrāddhaṃ kuryāt tadaurasaḥ ||
pratyabde dārśike śrāddhe tīrtheṣv api mahālaye |

74
saṃbandhaṃ nāmagotreṇa śrāddhakāleṣu nityaśaḥ || iti |
brahmāṇḍapurāṇe |
kṣatriyo yadi rājā ced vipradharmeṇa pūjayet |
śūdro bhavati bhūpālo dvijair mānyaḥ sa vaiśyavat ||
brahmacāry anupetasya mānyas tasya tu naiṣṭhikaḥ |
dvayor api gṛhasthas tu trayāṇāṃ tv avanīguruḥ ||
caturṇāṃ tu kuṭīcaḥ syāt teṣāṃ caiva bahūdakaḥ |
adhikāras tu sarveṣāṃ yatīnāṃ pretakarmaṇi ||
śrāddhādhikāro naiva syād yatīnām aurasaṃ vinā |
ekādaśe 'hani prāpte viṣṇuṃ saṃpūjya yatnataḥ ||
brāhmaṇān bhojayec chaktyā viṣṇurūpam anusmaran || iti |
skānde nāgarakhaṇḍe |
sa tathaivopanītasya gṛhasthāśramam āśritaḥ |
gurus tayor vratī śreṣṭhas teṣāṃ saṃnyāsam āśritaḥ ||
saṃskāro 'pi trayo varṇās tathaivāśramiṇaś ca ye |
yatīnāṃ pretakārye tu narakaṃ yāti nānyathā ||
udakaṃ nātra dātavyaṃ sapiṇḍaṃ śrāddham eva ca |
nārāyaṇabaliṃ tasya kuryād ekādaśe 'hani || iti |

iti smṛticandikāyāṃ sapiṇḍīkaraṇaniṣedhe kānicid vacanāni

atha navamiśraikoddiṣṭam
tatra yājñavalkyaḥ |
ekoddiṣṭaṃ daivahīnam ekārghaikapavitrakam |
āvāhanāgnaukaraṇarahitaṃ hy apasavyavat ||
uttiṣṭhatām ity akṣayyasthāne vipravisarjane |
abhiramyatām iti vadet brūyus te 'bhiratāḥ sma ha || iti |
tad etat prakaraṇabalān navaśrāddhanavamiśraviṣayam | atrāpi sapiṇḍīkaraṇārthaikoddiṣṭe viśeṣo
bodhāyanena darśitaḥ |
ekoddiṣṭe niṣiddhe 'pi yady apy āvāhanādike |
tatsapiṇḍāgate tv ekoddiṣṭe sarvaṃ samācaret ||
āvāhanaṃ svadhāśabdaṃ prete bodhāyano 'bravīt |
na snehapakvagodhūmavikāro dhūpa ucyate ||
ekoddiṣṭe na tad dadyād etat sarvaṃ sapiṇḍane |
ekoddiṣṭeṣu sarveṣu na ca pūrvaṃ nimantraṇam |
sapiṇḍīkaraṇārthe tu pūrvedyuḥ syān nimantraṇam || iti |
atra viśeṣam āha vyāsaḥ |
navaśrāddhāni miśrāṇi sapiṇḍīkaraṇaṃ tathā |
kṛtvā tu vidhivat snāyān naiva snāyān mṛte 'hani || iti |

iti smṛticandrikāyāṃ navamiśraikoddiṣṭanirūpaṇam


75
atha navaśrāddhāni
tatra tāvan navasaṃjñakānām antardaśāhe kriyamāṇānāṃ navaśrāddhasaṃjñām abhiniveśayann
āśvalāyano daśāhaparyantaṃ navaśrāddhaṃ manyate | śivasvāmī |
navaśrāddhāni pañcāhur āśvalāyanaśākhinaḥ |
āpastambāḥ ṣaḍ ity āhur vibhāṣām aitareyiṇaḥ || iti |
prajāpatiḥ |
navaśrāddhaṃ daśāhāntaṃ miśraṃ saṃvatsarād adhi |
ekādaśāham ārabhya kuryāt pretatvamuktaye || iti |
vasiṣṭhaḥ |
sūtakāntaṃ navaśrāddhaṃ kuryād ekādaśe śuciḥ |
navaśrāddhaṃ daśāhāni navamiśraṃ ṣaḍ anvaham || iti |
atra ṣaṇṇavaśrāddhaṃ kecid āhuḥ | aṅgirāḥ |
prathame 'hni tṛtīye 'hni pañcame saptame tathā |
navamaikādaśe caiva ṣaṇṇavaśrāddham ucyate || iti |
vyāsaḥ |
ā dvādaśāhaṃ maraṇād viṣameṣu dineṣu ṣaṭ |
navaśrāddhāny anutiṣṭhed ekoddiṣṭavidhānataḥ || iti |
skandapurāṇe |
pañcame saptame tadvat tṛtīye prathame tathā |
navaikādaśe caiva navaśrāddhāni tāni vai ||
vaitaraṇyā samaṃ prāptaḥ pretas tṛptim avāpnuyāt || iti |
atra vyavasthām āha kāśyapaḥ |
navaśrāddhāni pañcāhur āśvalāyanaśākhinaḥ |
āpastambāḥ ṣaḍ ity āhuḥ ṣaḍ vā pañcānyaśākhinaḥ ||
kecit pañcaiva navamaṃ bhaved antaritaṃ yadi |
ekādaśe 'hni tat kuryād iti smṛtikṛto viduḥ || iti |
atra nāgarakhaṇḍe viśeṣo 'bhihitaḥ |
nava sapta viṣāṃ rājñāṃ navaśrāddhāny anukramāt |
ādyantayor varṇayos tu ṣaḍ ity āhur maharṣayaḥ || iti |
smṛtyantare |
sūtakānte gṛhe śrāddham ekoddiṣṭaṃ pracakṣate |
ity atra "sūtakānte gṛhe" iti viśeṣopādānān navaśrāddhāni maraṇasthāne śmaśāne
piṇḍodakasthāne vā kāryāṇi ||

iti smṛticandrikāyāṃ navaśrāddhanirūpaṇam

atha nagnapracchādanaśrāddham
tatra gobilaḥ |

76
nagnapracchādanaṃ śrāddhaṃ snānānte tu mṛte 'hani ||
ghaṭe taṇḍulapūrṇe vā vāsasā pariveṣṭite ||
pidhāya kāṃsyapātreṇa tasminn ājyaṃ vinikṣipet |
hiraṇyaṃ tatra nikṣipya yathāvibhavasārataḥ |
kulīnāya daridrāya śrotriyāya kuṭumbine ||
saṃpradadyāt tadā bhaktyā viṣṇuṃ ca manasā smaran |
pretam uddiśya saṃpūjya brāhmaṇaṃ tu vasarjayet || iti |
vyāsaḥ |
vāsastaṇḍulamṛtpātraṃ pradīpaṃ kāṃsyabhājanam |
dahanānantaraṃ dadyān nagnapracchādanaṃ hi tat || iti |
saṃcayanāṅgam aparaṃ śrāddhaṃ tathaivoktam |
tṛtīye 'hani kartavyaṃ pretadāhadinād dvijaḥ | iti |
kūrmapurāṇe viśeṣo 'bhihitaḥ |
pretāya ca gṛhadvāni caturthe bhojayed dvijān |
dvitīye 'hani kartavyaṃ kṣurakarma ca bāndhavaiḥ ||
caturthe bāndhavaiḥ sarvair asthisaṃcayanaṃ caret |
pūrvān viprān niyuñjīta yugmāṃs tu śraddhayā śucīn ||
pañcame navame caiva tathaivaikādaśe 'hani |
yugmān viprāṃs tu bhuñjīyān navaśrāddhaṃ tato vidhuḥ ||
brahmapurāṇe |
caturthe brāhmaṇānāṃ ca pañcame 'hani bhūbhujām |
navame 'hani vaiśyānāṃ śūdrāṇāṃ daśame 'hani ||
pretārthaṃ sūtakānte tu brāhmaṇān bhojayed daśa |
navaśrāddhanimittaṃ tu ekam ekādaśe 'hani || iti |

iti smṛticandrikāyāṃ nagnapracchādanaśrāddhanirūpaṇam

atha nārāyaṇabaliḥ
brahmapurāṇe |
nārāyaṇabaliṃ vakṣye vyāsenoktaṃ yathā purā |
caṇḍālodakasarpādyair vidyujjvālāviṣādibhiḥ ||
girivṛkṣāśmabhiḥ śastraiḥ paśudaṃṣṭrinakhidvijaiḥ |
mṛtānāṃ naiṣṭhikānāṃ ca yatīnāṃ ca tapasvinām ||
vaiṣṇavānāṃ viśeṣeṇa cānyeṣāṃ mokṣakāṅkṣiṇām |
mṛtānāṃ naiṣṭhikādīnāṃ dvādaśe 'hani kārayet ||
saṃvatsarāt paraṃ kuryāc caṇḍālādyair hatasya ca |
āpattau saṃkaṭe roge yad vā deśaviparyaye ||
kartṛdravyādisaṃdehe prāṇasaṃdehadarśane |
yasmin kasmin dine vāpi vatsarād bahir eva cet ||
uttarāyaṇage sūrye viṣuve cāyane 'pi vā |
śroṇāyām atha rohiṇyām ekādaśyāṃ tu pakṣayoḥ ||
pūrvedyur brāhmaṇān ṣaḍ vā nimantrya dvādaśāpi vā |

77
ekam ācāryakaṃ vṛtvā kulaśīlaguṇānvitam ||
sarvāvayavasaṃpūrṇaṃ vedaśāstrārthapāragam |
tatra snānaṃ mṛdādbhiś ca vidhānena samācaret ||
śuklāmbaradharaḥ samyak paridhāyottarīyakam |
upavāsaṃ ca saṃkalpya kartā tāvaj jitendriyaḥ ||
prakṣālya pādāv ācamya upaviśyāsane śubhe |
gocarmamātraṃ saṃlipa gomayena ca vāriṇā ||
kuṇḍaṃ vā sthaṇḍilaṃ kṛtvā raktavarṇamṛdādibhiḥ |
upalipya yathāpūrvaṃ svaśākhoktavidhānataḥ |
āhūya viprān saṃpūjya svastivācanam ācaret ||
śobhopśobhāsaṃyuktaṃ manoharataraṃ param |
tanmadhye sthāpayet kumbhaṃ viṣṇuṃ vaivasvataṃ yamam ||
sthāpyet svarṇaraupyādikṛtaṃ tatra prapūjayet |
vastrābhyāṃ svarṇaraupyeṇa gandhapuṣpākṣataiḥ śubhaiḥ ||
pañcāṅgulaṃ kramāt kuryād ātmaśuddhipuraḥsaram |
āsādya dravyapātrādi kuryān nyāsādikaṃ tataḥ ||
gandhapuṣpākṣatādīṃś ca ādāyāvāhayed dharim |
oṃ namo nārāyaṇāyeti mūlamantraḥ prakīrtitaḥ ||
vaivasvatāya ca namo yamāya ca namas tathā |
sarvopacāraiḥ saṃpūjya gandhamālyair manoharaiḥ ||
ṛgyajuḥsāmamantraiś ca stutvā taddaivatair harim |
nṛtyagītādivādyaiś ca purāṇaiś cetihāsakaiḥ ||
viṣṇor nāmasahasreṇa stutvā stotrakathādibhiḥ |
trivāraṃ samyag abhyarcya kuryāj jāgaraṇaṃ niśi ||
pūrvādiṣu daleṣv evaṃ keśavādīn prapūjayet |
madvājyatilamiśreṇa piṇḍān dadyāt samāhitaḥ ||
apasavyam avākpāṇiḥ pañca piṇḍān kuśeṣu tu |
dakṣiṇābhimukho bhūtvā brahmaṇe ca śivāya ca ||
yamāya viṣṇave caiva pretaṃ ca manasā smaran |
patnyādibhyo na dadyāt tu snātvā gacched gṛhaṃ prati ||
ācāryaḥ prātar utthāya snātvā saṃdhyādi naityakam |
kṛtvā caiva tu pūrvāhṇe viṣṇuṃ vaivasvataṃ yamam ||
keśavādīṃś ca saṃpūjya brahmāṇaṃ śaṃkaraṃ tathā |
svagṛhyavidhim āśritya homaṃ paścāt samācaret ||
viṣṇor nukaṃ paromātrety ābhyāṃ hutvā tu pakvataḥ |
oṃ namo nārāyaṇāyaiva yamāya brahmaṇe śive ||
sūktena pauruṣeṇaiva juhuyāt ṣoḍaśāhutīḥ |
nāmabhiḥ keśavādyaiś ca samidājyaiḥ samāpayet ||
tato viprān samāhūya devārtham upaveśayet |
prathamaṃ caiva viṣṇvarthaṃ yamaṃ vaivasvataṃ tataḥ ||
vidhyarthaṃ tu tato raudraṃ pretārtham aparaṃ smṛtam |
prāṅmukhān devakāryārthān pretārthaṃ ca udaṅmukham ||
āvāhanādi yat proktaṃ devapūrvaṃ tad ācaret |
aṅgulīyakavastrādīn yathāśakti samarpayet ||
agnau kariṣya ity etān anujñāpya pracoditaḥ |
pitṛyajñavidhānena kṛtvā saṃbojayed dvijān ||

78
tṛptān jñātvā tato viprān tṛptiṃ pṛṣṭvā yathāvidhi |
madhvājyatilamiśreṇa piṇḍān dadyāt tu barhiṣi ||
viṣṇave prathamaṃ dadyād brahmaṇe ca śivāya ca |
yamāya pañcamaṃ piṇḍaṃ dadyād vaivasvatāya ca ||
ṣaṣṭhaṃ tu pretam uddiśya nāmgotram anusmaran |
viṣṇor nāma gṛhītvaiva jalānte tān samatsṛjet (?) ||
homānte dvādaśapakṣe viṣṇuṃ vaivasvataṃ yamam |
tribhir vipraiḥ samabhyarcya pitrādīṃś ca tribhiḥ pitṝn ||
mātāmahādikān anyān ācāryaṃ pretarūpataḥ |
pārvaṇena vidhānena kaiśavādyaiś ca nāmabhiḥ ||
saṃpūjya bhojayitvā tu piṇḍānte balim utsṛjet |
oṃ namo nārāyaṇāyaiva pitre caiva svadhā namaḥ ||
evaṃ mātāmahādīnāṃ balim utsṛjya nāmabhiḥ |
brāhmaṇān bhojayitvā tān dadyāt tebhyaś ca dakṣiṇām ||
vastragandhākṣataiḥ puṣpair ācāryaṃ samyag arcayet |
vṛṣaṃ dhenum anaḍvāhau svarṇaṃ kāṃsyam athāpi vā ||
vāso vā dakṣiṇāṃ dadyāt pretarūpe 'pi śaktitaḥ |
gṛhītvāśiṣam apy ebhyaḥ praṇipatya kṣamāpayet ||
sutādyo vidhim etaṃ tu kṛtvā tu prāpnuyāt sutān |
akālamṛtyudoṣāc ca mucyate natra saṃśayaḥ ||
idaṃ karma kṛtaṃ bhaktyā viṣṇulokajigīṣayā |
iha kāmān avāpnoti viṣṇulokaṃ sa gacchati || iti |
sarpahate tv ayaṃ viseṣas tvaṣṭṛpurāṇe darśitaḥ |
sauvarṇabhāraniṣpannaṃ nāgaṃ kṛtvā tathaiva gām |
viprāya vidhivad datvā pitur ānṛṇyam āpnuyāt || iti |
atrāpavāda ādityapurāṇe darśitaḥ |
pramādād api niḥśaṅkham akasmān mṛtyunā mṛtiḥ |
śṛṅgidaṃṣṭrinikhivyālaviṣavidyujjalādibhiḥ ||
caṇḍālair atha vā corair nihato yatra kutracit |
tasya dāhādikaṃ kāryaṃ yasmān na patitas tu saḥ || iti |
aṅgirāḥ |
yadi kaścit pramādena mriyate 'gnyudakādibhiḥ |
tasyāśaucaṃ vidhātavyaṃ dadyāt piṇḍodakakriyāḥ || iti |
tatrāpi prāyaścittottarakālam eva | gautamaḥ: "yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥ
śudhyet sarvāṇy evodakāni pretakāryāṇi kuryuḥ" iti | śātātapaḥ |
vṛddhaḥ śaucakriyāluptaḥ pratyakhyātabhiṣakkriyaḥ |
ātmānaṃ ghātayed yas tu bhṛgvagnyanaśanāmbubhiḥ ||
tasya trirātram āśaucaṃ dvitīye 'hny asthisaṃcayaḥ |
tṛtīye tūdakaṃ datvā caturthe śrāddham ācaret || iti |
asti ca bhṛgupatanādau vidhiḥ | tathā ca purāṇam |
duścikitsair mahārogaiḥ pīḍitas tu pumān yadi |
praviśej jvalanaṃ dīptaṃ kuryād anaśanaṃ tathā ||
agādhatoyaraśiṃ (?) vā ......................... ||
ityādi vakṣyate |
viprāgnyudakacaṇḍālaśṛṅgidaṃśṭryabhiśastitaḥ |
akāmato mṛtānāṃ tu dāpayed aindavadvayam || iti |

79
iti smṛticandrikāyāṃ nārāyaṇabalividhiḥ

atha rajasvalādimaraṇe saṃskāraviṣayāṇi

rajasvalāmaraṇe |
grāmyālaṃkārasaṃyuktāṃ tūṣṇīṃ nirhṛtya tāṃ mṛtām |
yathoktavidhinā mantraiḥ snāpya gavyaiś ca pañcabhiḥ ||
śatakumbodakaiḥ snānaṃ daśa dvādaśa vā bhavet |
malāpanodanaṃ kṛtvā alaṃkārāntaraṃ tathā ||
vastrāntarāvṛtāṃ kṛtvā dahed evaṃ rajasvalām ||
garbhiṇīmṛtau saṃskāraḥ |
mṛtā ced garbhiṇī nārī tasyāḥ saṃskāra ucyate |
bodhāyanabharadvājaśaunakādyair yathoditam ||
pitṛmedhaṃ tu saṃkalpya kṛtvā dāruciteḥ kriyām |
paścād dāruciteḥ pretāṃ dakṣiṇe vā yathāvidhi ||
nidhāya gṛhyatantrāṇi kṛtvādarvīvimārjanam |
hiraṇyagarbhamantreṇa vilikhed asinodaram ||
ā garbhadarśanād vāme mṛtaś ced avaṭe kṣipet |
dṛṣṭvātha mama putro 'sīti jīvantam abhimantrayet ||
antardhāya hiraṇyaṃ tam abhiṣicya jalaiḥ śiśum |
gatvā grāmaṃ siśor dadyād yas te stana iti stanam ||
surakṣitaṃ kumāraṃ taṃ kṛtvā gatvā śavāntikam |
śatāyudhāya syonāntaiḥ pañcabhis tūdare ghṛtam ||
yajurbhiś ca prayāmāya svāheti dvādaśāhutīḥ |
prāṇāyetyādibhiḥ pañca cakṣuṣetyādipañcabhiḥ ||
bodhāyanādyā ity āhur vyāhṛtībhis tu śaunakaḥ |
abhiṣicya punar mantraiḥ dvijānujñām avāpya ca ||
avraṇaṃ jaṭharaṃ kṛtvā citim āropayec chanaiḥ |
mṛdbhis triḥ kuśgomūtrair āpohiṣṭhādibhis tribhiḥ ||
snāpya vācchādya vāsobhiḥ śavadharmeṇa dāhayet |
ity etac chaunakaḥ prāha āhur bodāyanādayaḥ ||
aṣṭame divase dadyād dhenubhūmyādi ca dvije |
yathāśakti bharadvāja ity evaṃ smṛtisaṃgrahaḥ ||
sūtikāmaraṇe |
sūtkāyāṃ mṛtāyāṃ tu kathaṃ kurvanti yājñikāḥ |
kumbhe salilam ādāya pañcagavyaṃ tathaiva ca ||
puṇyargbhir abhiṣicyātha vācā suddhiṃ labhet tataḥ |
pauruṣeṇa ca sūktena bhaviṣyoktābhir eva ca ||
vāmanena ca sūktena śatakumbhodakena ca |
yāvad āvartayec chuddhis trivāraṃ nyūnato 'śuciḥ ||
darbhodumbarapadmaiś ca palāśāśvatthapañcamaiḥ |

80
śatakumbhodakaiḥ paścāt prakṣālyāhatavāsasā ||
ācchādya gandhapuṣpādyair alaṃkṛtya dvijājñayā |
dāhayec chavadharmeṇa iti vājasaneyinaḥ ||

iti smṛticandrikāyāṃ rajasvalādimaraṇe saṃskāraviṣayāṇi

atha paryuṣitādidoṣe prāyaścittādinirūpaṇam

paryuṣitādidoṣe prāyaścittam |
divā vā yadi vā rātrau śavas tiṣṭhati karhicit |
tat paryuṣitam ity āhur dahane tasya kā gatiḥ ||
pañcagavyena saṃsnāpya prājāpatyaṃ samācaret |
klinne chinne 'tidurgandhe snāpya gomayavāriṇā ||
taptakṛcchraṃ dvijair labdhvā puṇyādbhir abhiṣecayet |
krimir utpadyate yatra snāpya gomayavāriṇā ||
mṛdbhasmakuśagomūtraiḥ prakṣālya ca punaḥ punaḥ |
taptakṛcchrais tribhiḥ suddhiṃ labdhvā dagdhaṃ punar dahet ||
save daṇḍālasaṃspṛṣṭe spṛṣṭo vā mriyate yadi |
cāndrāyaṇaṃ dvijair labdhvā snāpya mantraiḥ puroditaiḥ ||
vastrādyair bhūṣitaṃ kṛtvā śavadharmeṇa dāhayet ||
rajasvalāsūtikayoḥ sparśe 'ntyajasunor yadi |
mṛtaṃ vā mriyamāṇaṃ vā cāndraḥ sarvatra śodhakaḥ ||
vidhinā tu bhṛgoḥ pātaṃ śvasūkaramṛgādibhiḥ |
na śodhayet tu saṃspṛṣṭaṃ purāṇexv avratin muniḥ ||
vṛddho bhiṣakkriyātyaktaḥ śaucācārakriyākṣamaḥ |
svahastabrahmahā steyī surāpī gurutalpagaḥ ||
karīṣāgnau dahed dehaṃ bhṛgoḥ prapatanena vā |
nāśayed yāvad ayuṣyaṃ gaṅgāyamunasaṃgame ||
mahānadīṃ viśed vāpi na doṣo 'sty atra durmṛtau ||
ādipurāṇe |
duścikitsair mahārogaiḥ pīḍitas tu pumān yadi |
praviśej jvalanaṃ dīptaṃ kuryād anaśanaṃ tathā ||
agādhatoyarāśiṃ vā bhṛgoḥ patanam eva vā |
gacchen mahāpathaṃ vāpi tuṣāragirim ādarāt ||
prayāgavaṭaśākhāyāṃ dehatyāgaṃ karoti vā |
gaṅgāyamunamadhyasthaḥ sarasvatyāṃ viśen mudā ||
uttamān āpnuyāl lokān nātmaghātī bhavet kvacit |
vārāṇasyāṃ mṛto yas tu pratyākhyātabhiṣakriyaḥ |
kāṣṭhāpāṣāṇamadhyastho jāhnavījalamadhyagaḥ |
avimuktasthitas tasya karṇamūlaṃ gato haraḥ ||
praṇavaṃ tārakaṃ brūte nānyadhā kasyacit kvacit || iti |

81
brahmagarbhaḥ |
yo 'nuṣṭhātum aśakto 'pi mahāvyādhyupapīḍitaḥ |
abdhivārimahāyātrāṃ kurvan nāmutra duṣyati || iti |

iti smṛticandrikāyāṃ paryuṣitādidoṣe prāyaścittādinirūpaṇam

atha yatisaṃskāravidhiḥ
tatra yamaḥ |
sarvasaṃganivṛttasya dhyānayogaratasya ca |
na tasya dahanaṃ kāryaṃ nāśaucaṃ nodakakriyā ||
śucau deśe 'tha gāyatryā dehaṃ prakṣālya vāriṇā |
madhunā sarpiṣābhyajya prakṣālya ca sugandhibhiḥ ||
hiraṇyavarṇā ity ābhir āpohiṣṭhādibhis tribhiḥ |
pavamānānuvākena śuddhavatyā taratsamaiḥ ||
śucīvo 'gniḥ śucīty ṛgbhiḥ pravadājātavedasā |
pavitraṃ te 'tha caraṇaṃ pavitram iti ca tribhiḥ ||
abhiṣicya kuśāgrair vā dvijānujñām avāpya ca |
alaṃkṛtya ca gāyatryā gandhamālyaiḥ samantataḥ ||
dṛḍhe śikye nidhāyātha vaheyur brāhmaṇā dṛḍham |
teṣāṃ hi vahatām atra sadyaḥśaucaṃ vidhīyate ||
khanitvā tu śanair bhūmiṃ śiromātraṃ tadantare |
nikṣipya snānamātreṇa śuddhiṃ svāyambhuvo 'bravīt || iti |
bodhāyanaḥ |
atha saṃnyāsināṃ dharmo mṛtānāṃ vidhir ucyate |
grāmāt prācīm udīcīṃ va gatvā yad vānyato diśam ||
brahmavṛkṣasy vādhastād aśvatthasya śamītaroḥ |
khātvā vā yajñavṛkṣasya nadītīre śucisthale ||
gartaṃ saptavyāhṛtibhiḥ khātaṃ prokṣyātha saptabhiḥ |
āstīryātha kuśān adbhiḥ praṇavenābhimantrayet ||
śavaṃ pañcāmṛtaiḥ snāpya sūktena puruṣeṇa ca |
gandhamālyair alaṃkṛtya śikyenādāya dhārmikaḥ ||
nidadhāti śavaṃ śvabhre prāṅmukhodaṅmukhaṃ ca vā |
viṣṇo havyaṃ rakṣasveti idaṃ viṣnur vicakrame ||
anena dakṣiṇe haste daṇḍaṃ sthāpyātha kuṇḍake |
yad asya pāre rajasa iti śikyaṃ nidhāpayet ||
yena devāḥ pavitreṇa mukhe jalapavitrakam |
sāvitryā praṇavenaiva udare brahmabhājanam ||
bhūmir bhūmim agān mātety ṛcā madhye kamaṇdalum ||
cittiḥ śrug iti daśabhir hotṛbhiś cānumantrayet ||
sikataiḥ pāṃsubhiḥ śvabhraṃ saṃpūrya śvāpadadibhiḥ |
abhedanaṃ yathā tadvat tato mārjanalepanaiḥ ||
alaṃkṛtya sugandhādyais tato gartaṃ mahājale |

82
snānamātreṇa śuddhiḥ syān na vidhir nodakakriyā || iti |
atra jñātibhir api sacelasnānamātraṃ kartavyam | tathā ca smṛtyantaram |
putro bhrātātha dauhitraḥ sapiṇḍaḥ śiṣya eva vā |
yatiṃ spṛśan vahitvāpi sadyaḥ snānena śudhyati ||
saṃnikṛṣṭais tu saṃnyaste pitary uparate sutaiḥ |
dahanaṃ caiva kartavyaṃ yac cānyac ca svaśaktitaḥ ||
pitṛmedhavidhānena dahed uttapanāgninā |
api hotṛvidhānena gāyatryā praṇavena vā ||
jalāvagāhanād eva spṛṣṭvā śuddhās tu gotriṇaḥ |
aśvamedhaphalaṃ yānti dagdhvā saṃbandhino dvijāḥ ||
ahany ekādaśe prāpte pārvaṇaṃ tu vidhīyate |
sapiṇḍīkaraṇaṃ teṣāṃ na kartavyaṃ sutena tu |
tridaṇḍagrahaṇād evāpretam āhośanā (?) muniḥ ||
kuṭīcakaṃ ca praharet pūrayec ca bahūdakam |
haṃso jale vinikṣepyaḥ paraṃ haṃsaṃ vidārayet || iti |

iti smṛticandrikāyāṃ yatisaṃskaravidhiḥ

atha gaṅgāmbhasy asthinikṣepaḥ


tatra śāṇḍilyaḥ |
dvāravatyāṃ setubandhe godāvaryāṃ ca puṣkare |
asthīni visṛjed yasya sa mṛto muktim apnuyāt || iti |
śaṅkhalikhitau |
gaṅgāyāṃ ca prayāge ca kedāre puṣkarottame |
asthīni vidhivat tyaktvā gayāyāṃ piṇḍado bhavet |
pitro ṛṇāt pramucyeta tau nityaṃ mokṣagāminau || iti |
yogayājñavalkyaḥ |
gaṅgāyāṃ yamunāyāṃ yā kāveryāṃ vā śutudrutau |
sarasvatyāṃ viseṣeṇa hy asthīni visṛjet sutaḥ || iti |
śālaṃkāyanaḥ |
asthisaṃcayanaṃ kṛtvā svagṛhyoktavidhānataḥ |
kumbhe nidhāya casthīni kumbhaṃ bhūmau vinikṣipet ||
tat spṛṣṭvā śiṣṭamantrāṇāṃ japataḥ karma sidhyati |
asthiśuddhiṃ vidhāyaiva vṛkṣāgre vā subhe sthale ||
nidhāya yātrāparyantaṃ rakṣāṃ kuryād vicakṣaṇaḥ |
nikṣipet pūrvato bhūmau ṣaṇmasaṃ nāvalokayet ||
tripakṣaṃ vā trimāsaṃ vā būmer uddharaṇaṃ na ca |
anityatvāc charīrasya kāladravyādisaṃbhave ||
māsādiṣu vyatīteṣu asthīny uddhartum icchati |
tryabdam abdadvayaṃ caikaṃ kṛccchraṃ māsādyanukramāt ||
kṛtveti śeṣaḥ |
tatas taddoṣaśāntiḥ syād anyathā narakaṃ vrajet |

83
mahātīrthe durmaraṇe daśāhābhyantare sutaḥ ||
asthisaṃcayanaṃ śuddhiṃ kṛtvāmbhasi vinikṣipet |
ardhodake mṛtir yasya taṃ dagdhvā vidhivad bahiḥ ||
asthisaṃcayanārthānāṃ mantrāṇāṃ japapūrvakam |
tilair ājyena madhunā hiraṇyaśakalair jalaiḥ ||
dugdhenāgniṃ praśāmyaiva gaṅgāmbhasi vinikṣipet || iti |
āpastambo 'pi: "caturthe 'gny asthisaṃcayanaṃ teṣāṃ gaṅgāmbhasi prekṣepaḥ" iti |
asthyuddharaṇaprakāram āha jayantaḥ |
kartur janmatrayaṃ bhadrāṃ tripād ṛkṣāṇi varjayet |
bhaumabhṛgvarkavārāṃś ca bhadhrākhyaṃ karaṇaṃ tathā ||
kīkasoddharaṇārthāya taddeśaṃ bandhubhiḥ saha |
gatvā tatra namaskṛtya prāṇāyāmapuraḥsaram ||
saṃkalpyāpa upaspṛśya mantram etad udīrayan |
saraṃsahe vasumati tvayi sarvaṃ layaṃ gatam |
tvaṃ garbharakṣitaṃ dehi matpitrādyasthi pāvane |
iti saṃprārthya bhūdevīṃ bhūmir bhūmiṃ japec chanaiḥ ||
kāṣṭhena khananaṃ kṛtvā hy asthīny ādāya kumbhataḥ |
kumbho yathā na calati tathā kāryaṃ prayatnataḥ ||
kumbhasaṃpūraṇaṃ kuryād gandhapuṣpaphalair mṛdā |
bhūmiṃ pūrvasamāṃ kuryād baliṃ tatra vinikṣipet ||
bahvannapānabhakṣyādyair yathā tṛptiṃ prayāti sā |
tato 'numantrayed etāṃ balittheti (?) tṛcena ca ||
tato gṛhītvāsthi suto nadītīre nidhāya tat |
prakṣālya pañcagavyena pañcāmrtavidhānataḥ ||
śātakumbhodakaiḥ samyag eṣānyā śuddhir īritā |
spṛṣṭvā spṛṣṭvā tadasthīni (?) śatavāraṃ mṛdādibhiḥ ||
snānaṃ kuryur vidhānajñāḥ brāhmaṇā bhūtabhāvanāḥ |
adaivaṃ daivataṃ kuryur daivataṃ ca sudaivatam ||
brāhmaṇāś ca mahābhāgās tebhyo dadyāc ca dakṣiṇām |
kartā snānaṃ svaśuddhyarthaṃ kuryād vā kārayeta vā ||
mṛttikākhyaṃ svaśaktyā tu triṃśad vā pañcaviṃśatiḥ |
tataḥ kumbhodakaiḥ kuryur abhiṣekaṃ śatādivat ||
śrīrudrapavamānābhyāṃ sūktair viṣṇvādisaṃjñitaiḥ |
teṣu dhyāyed vasūn rudrān ādityān pitṛdevatāḥ ||
śivaṃ viṣṇuṃ tathendrādīn sarvāś caiveṣṭadevatāḥ |
arcayed gandhapuṣpādyair naivedyāntair yathāvidhi ||
namaskṛtya vidhānajñaṃ dakṣiṇābhiś ca toṣayet ||
āvikājinavastraiś ca kṣaumakauśayavarṇakaiḥ |
kuśarajjvā dṛḍhaṃ badhvā gaṅgāmbhasi vinikṣipet || iti |
ādipurāṇe |
gaṅgā bhāgīrathī yatra saṃnidhānaṃ karoty atha |
asthnāṃ tatrāmbhasi kṣepo brahmalokāya kalpate ||
asthīni mātāpitṛpūrvajānāṃ nayanti gaṅgāmbhasi ye kadācit |
tadbāndhavasyāpi dayābhibhūtās teṣāṃ ca tīrthāni phalapradāni ||
snātvā tataḥ pañcagavyair niṣicya hiraṇyamadhvājyatilair vikīrya |
asthīni mṛtpiṇḍapuṭe nidhāya paśyan diśaṃ pitṛrājopagūḍhām ||

84
namo 'stu dharmāya iti praviśya jale sa me prīta iti kṣipec ca |
utthāya bhāsvantam avekṣya sūryaṃ sa dakṣiṇāṃ vipramukhyāya dadyāt ||
evaṃ kṛte pretapure sthitasya svarge gatiḥ syāc ca mahendratulyā || iti |
mahābhārate |
yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati |
tāvad varṣasahasrāṇi svargaloke mahīyate || iti |
brahmapurāṇe |
asthīni mātāpitṛpūrvajānāṃ daśāśvamedhe tu naro nabhasthe |
kṛṣṇāṣṭamyāṃ pañcagavyair niṣicya (?) hiraṇyamadhvājyatilair vikīrya ||
puṇye tu mṛtpiṇḍapuṭe nidhāya namo 'stu dharmāya iti bruvaṃś ca |
kṣipej jale pitṛtīrthena bhaktyā natvātha sūryaṃ prayataḥ prapaśyet ||
yathāśaktyā dakṣiṇāṃ cāpi datvā pitṝn sarvān brahmalokaṃ nayet saḥ ||
nabhasy asyāpare pakṣe aṣṭamyāṃ madhyage ravau |
brāhmaṇānujñayāsthīni pakṣe aṣṭamyāṃ madhyage ravau |
brāhmaṇānujñayāsthīni gaṅgāmbhasi vinikṣipet ||
evaṃ kṛte mahapāpī surāpī gurutalpagaḥ |
sarvapaṃtikayukto 'pi (?) muktaḥ syān nātra saṃśayaḥ || iti |
padmapurāṇe |
asthnāṃ kṛtvā tu saṃśuddhiṃ keśavādyaiś ca nāmabhiḥ |
pañcagavyeṣu nikṣipya gandhādaiḥ saṃprapūjayet ||
dvijānujñām avāpyaiva gaṅgāyāṃ susamāhitaḥ |
saṃkalpaprayatas tasya coccaran gotranāmanī ||
aghamarṣaṇasūktena dharmāyaiva namo'stv iti |
visarjayet tato 'sthīni yāvad asthīni taj japet || iti |

iti smṛticandrikāyām asthinikṣepaprakāraḥ

atha gayāśrāddhavidhiḥ
atra ādipurāṇam |
udyatas tu gayām gantuṃ śrāddhaṃ kartuṃ vidhānataḥ |
vidhāya karpaṭīveṣaṃ grāmasyāpi pradakṣiṇam ||
tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam |
kṛtvā pradakṣiṇaṃ gacchet pratigrahavivarjitaḥ ||
svagṛhe ghṛtapradhānadravyaṃ śrāddhaṃ navadevatyaṃ nirvartya śrāddhaśeṣaghṛtaṃ gṛhītvā
grāmaṃ pradakṣiṇīkṛtya grāmāntaraṃ gatvā tatra bhuktvā tam api pradakṣiṇīkṛtya
pratigrahādivivarjito gacched ity arthaḥ | pratigrahavisarjanaṃ cāgayāśrāddhaparisamāpteḥ |
anenaiva vidhānena gatvā cottaramānasam |
ācamya kuśahastas tu śirasy abhyukṣya vāriṇā ||
abruvan sthānamadhe tu gacchet kanakasaṃjñitam ||
abruvann iti vyarthavāgvyavahāraniṣedhaḥ |
tatrācamya śiraḥ siktvā bhrūyād ādityam īkṣya ca |
gayāyāṃ saraso madhye snātvā paitāmahaṃ param ||

85
dṛṣṭvā sthānaṃ praviśyātha śrāddhaṃ kuryād yathāvidhi |
pitṛvyamātulādīnāṃ tathaikoddiṣṭam eva ca ||
vāpyāṃ snānaṃ mataṅgasya dharmapṛṣṭhe pare 'hani |
śrāddhapiṇḍau tataḥ kāryau madhyāhne kūpayūpayoḥ ||
piṇḍadānasya pṛthagupādānaṃ gayāyāṃ tasya prādhānyadyotanārtham |
brahmaṇaḥ sarasi snātvā kṛtvā yūpapradakṣiṇam |
tṛtīyadivase kuryāc chrāddhaṃ piṇḍāvasecanam ||
mahānadyām upaspṛśya tarpayet pitṛdevatāḥ |
akṣayān labhate lokān kulaṃ caiva samuddharet ||
gayāśirasi tat kuryāc chrāddhapiṇḍau caturthake |
pañcame divase gacched vaṭam akṣayasaṃjñakam ||
gayāyāṃ muṇḍapṛṣṭhe ca sarvapāpaiḥ pramucyate |
gayāśīrṣe yadā śrāddhaṃ nāmnā yeṣāṃ tu nirvapet ||
narakasthā divaṃ yānti svargasthā mokṣam āpnuyuḥ |
svargapātālamadhye tu nāsti tīrthaṃ gayāsamam |
pitaro yānti devatvaṃ datte piṇḍe gayāśire ||
muṇḍapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā |
bahūny abdasahasrāṇi tapas taptvā suduṣkaram ||
alpenāpy atra kālena naro dharmaparāyaṇaḥ |
pāpād vimocayaty āśu jīrṇāṃ tvacam ivoragaḥ ||
gayākūpe naraḥ snātvā kṛtvā tarpaṇam eva ca |
vaṭavṛkṣatale śrāddhaṃ tataḥ kuryād vidhānataḥ ||
tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ |
pitṝṇāṃ tatra yad dattam akṣayyaṃ tad bhaved dhruvam ||
vaṭamūlaṃ samāśritya śākenāpy udakena vā |
ekasmin bhojane vipre koṭir bhavati bhojitā ||
tīrthānām uttamaṃ tīrthaṃ gayā trailokyaviśrutā |
datvā piṇḍodake tatra dṛṣṭvā ca prapitāmaham ||
akṣayān labhate lokān kulaṃ caiva samuddharet |
uddhṛtāḥ pitaraḥ sarve dharmeṇa kim ataḥ param ||
śrūyate pitṛbhiś caiva gītā gādhā mahāmune |
api nas te bhaviṣyanti kule sanmārgagāminaḥ ||
gayām upetya ye piṇḍān dāsyānty asmākam ādarāt |
śuklakṛṣṇāv ubhau pakṣau gayāyāṃ yo vasen naraḥ |
punāty ā saptamaṃ caiva kulaṃ nasty atra saṃśayaḥ ||
gayāṃ prāptaṃ sutaṃ dṛṣṭvā pitṝṇām utsavo bhavet |
padbhyām api jalaṃ spṛṣṭvā asmabhyaṃ kiṃ na dāsyati ||
gṛhāc calitamātrasya gayāyā gamanaṃ prati |
svargārohaṇasopānaṃ pitṝṇāṃ tu pade pade ||
brahmaghnasya surāpasya bālaghnasya gurudruhaḥ |
nāśam āyāti vai pāpaṃ gayāṃ samanuyāti yaḥ ||
brahmahā ca kṛtaghnaś ca goghātī pañcapātakī |
sarve te niṣkṛtiṃ yānti gayāyāṃ piṇḍapātanāt ||
makare vartamāne tu grahaṇe candrasūryayoḥ |
durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam ||
gayāyām akṣayaṃ śrāddhaṃ japahomatapāṃsi ca |

86
pitṛkṣayo hi tatpuṇyaṃ tasmāt tatrākṣayaṃ bhavet ||
bharatasyāśrame puṇye dṛśyate puṇyatamair vṛte |
mataṅgasya padaṃ puṇyaṃ dṛśyate sarvamānuṣauḥ ||
tato gayāṃ samāśritya brahmacārī jitendriyaḥ |
aśvamedham avāpnoti gamanād eva bhārata ||
brahmacaryam ṛtukālād anyatra boddhavyam |
tato gacchet tu rājendra dhenukaṃ lokaviśrutam |
tatra cihnaṃ mahārāja adyāpi sumahādbhutam ||
kapilāyāḥ savatsāyā dṛśyante kurunandana |
vicarantyāḥ padāni sma kardame nṛpasattama ||
teṣūpaspṛśya rājendra padeṣu bharatarṣabha |
yat kiṃcid aśubhaṃ puṃsāṃ tat praṇaśyati bhārata ||
tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ |
snātvā tu bhasmanā tatra abhigamya nṛpadhvajam ||
brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaśavārṣikaṃ |
itareṣāṃ tu varṇānāṃ sarvapāpakṣayo bhavet ||
tato gacchet tam udyantaṃ parvataṃ lokaviśrutam |
sāvitryās tatra dṛśyante padāni bharatarṣabha ||
tatra saṃdhyām upāsīta brāhmaṇaḥ śaṃsitavrataḥ |
upāsitā bhavet saṃdhyā tena dvādaśavārṣikī ||
yonidvāraṃ tu tatraiva vidyate bhatarṣabha |
tatra gatvā vimucyante puruṣā yonisaṃkaṭān ||
tataḥ pakvād ṛte rājan tīrthasevī yathākramam |
vipulāṃ dhanasiddhiṃ ca siddhiṃ ca mahatīṃ labhet ||
tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ |
tatra dharmo mahārāja nityam āste yudhiṣṭhira ||
tatrādhigamya rājendra hayamedhaphalaṃ labhet |
tato viśalyam āsādya naras trailokyaviśrutam ||
agniṣṭomam avāpnoti svargalokaṃ ca gacchati |
tathā māheśvaraṃ dhāma samāsādya naraḥ śuciḥ |
pitṛmedham avāpnoti kulaṃ caiva samuddharet ||
divaukasāndhakaraṇīṃ samāsādya jitendriyaḥ |
na durgatim avāpnoti vājapeyaṃ ca vindati ||
atha māṣapadaṃ gacchet brahmacārī dṛḍhavrataḥ |
tatra māṣapade snātvā vājapeyaphalaṃ labhet ||
tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha |
tatrābhiṣekaṃ kurvīta tīrthakoṭyāṃ śritavrataḥ ||
puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati ||
puṇḍarīkaśabdena pauṇḍarīkayāgo 'bhidhīyate |
gopracāra ........................ brahmaprakalpitāḥ |
teṣu saṃsaktamātreṣu pitaro mokṣam āpnuyuḥ (?) ||
eko hy ṛṣis tu pravarāgrahas ta āmreṣu madhye salilaṃ dadāti |
āmrāś ca siktāḥ pitaraś ca tṛptā ekā kriyā dvyarthakarī babhūva ||
yā sā vaitaraṇī nāma nadī traikyaviśrutā |
sāvarīrṇā mahābhāgā pitṝṇāṃ tāraṇāya vai ||
tatra gatvā naraḥ snātvā godānaṃ prakaroti yaḥ |

87
ekaviṃśativaṃśyān vai tārayen nātra saṃśayaḥ ||
mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsm udyantam atho gayāśiraḥ |
sarasvatī dhenukadharmapṛṣṭhe ete kurukṣetrasamā gayāyām ||
yadi putro gayāṃ gacchet kadācit kālaparyayāt |
tān eva bhojayed viprān brahmaṇā ye prakalpitāḥ ||
yeṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca |
brahmakalpitasaṃskārāḥ viprā brahmasamāḥ smṛtāḥ ||
vaso dehaparityāgo gayāyāṃ tu vidhīyate |
śrāddhaṃ piṇḍodake caiva gayāyāṃ parikīrtitam ||
yaḥ karoti vṛṣotsargaṃ gayākṣetre hy anuttame |
agniṣṭomasamaṃ puṇyaṃ labhate nātra saṃśayaḥ ||
tat kūpayūpayor madhye piṇḍaṃ dadyān mahītale |
kūpodakena tat kṛtvā pitṝṇāṃ dattam akṣayam ||
brahmaṇā sadasi brāhme yūpaḥ puṇyaḥ prakalpitaḥ |
yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet ||
nāmnā kanakanandeti tīrthaṃ cātipavitrakam |
udīcyāṃ muṇḍapṛṣṭhasya brahmarṣigaṇasevitam |
tatra snātvā divaṃ yānti svaśarīreṇa mānavāḥ ||
dattaṃ cāpi sadā śrāddham akṣayyaṃ samudāhṛtam |
tatra puṣkariṇī ramyā supumnā nāma nāmataḥ ||
snātvā ṛṇatrayāt tatra mucyate kṣīṇakalmaṣaḥ |
śrāddhaṃ bhavati cānantaṃ tatra dattaṃ mahodayam ||
tārayec ca sadāśrāddhī daśa pūrvān daśāparān |
mānase sarasi snātvā śrāddhaṃ nirvartayet tataḥ |
tīre tu tasya saraso devasyāyatanaṃ mahat ||
āruhya tu vimānaṃ ca sadyo yāti divaṃ naraḥ |
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnoti cottamām ||
tasmin nirvartayec chrāddhaṃ yathāvibhavam ādarāt |
kāmāṃś ca labhate divyān mokṣopāyaṃ ca vindati ||
mānase sarasi śreṣṭhe dṛśyate mahad adbhutam |
divyaśrutaś ca nakṣatragrahaśabdo niśāmyate ||
gayāyāṃ gṛdhravaṭe ca śrāddhaṃ datvā mahāphalam |
gogayāyāḥ śiro yatra tatra puṇyā mahānadī ||
ṛṣidevaiḥ sadā juṣṭaṃ tīrthaṃ brahmasaras tathā |
yat phalaṃ saṃnihatyāyāṃ rāhugraste divākare |
phalaṃ tad akhilaṃ proktaṃ gayāyāṃ tu dine dine ||
nandanti pitaras tasya suvṛṣṭair iva karṣakāḥ |
gayāgato 'nnadātā yaḥ pitaras tena putriṇaḥ ||
yad dadāti gayāsthaś ca sarvam ānantyam aśnute |
tathā varṣatrayodaśyāṃ maghāsu ca na saṃśayaḥ ||

iti smṛticandrikāyāṃ gayāśrāddhavidhinirūpaṇam

88
atha gayāśrāddhādhikāriṇaḥ
tatra putrādayo 'dhikāriṇo jñeyāḥ | viśeṣas tūcyate |
putreṣu vidyamāneṣu nānyaṃ vai kārayet svadhām |
iti ṛśyaśṛṅgavacanasyāyam apavādaḥ |
ātmajo vānyajo vāpi gayākūpe yadā kadā |
yan nāmnā pātayet piṇḍaṃ taṃ nayed brahma śāśvatam || iti |
tathānyo 'pi viśeṣaḥ |
ātmanas tu mahābuddhe gayāyāṃ tu tilair vinā |
piṇḍanirvāpaṇaṃ kuryāt tathānyā api gotrajāḥ ||
anyā it chāndasam | asmād eva vacanād anyatra ātmanaḥ piṇḍadānaṃ na kāryam ity avagamyate |
tathā |
savarṇā jñātayo mitrā bāndhavāḥ suhṛdas tathā |
te 'pi patnyai ca patir dadyād eṣa dharmaḥ sanātanaḥ ||
ity asyāp gayāyām apavādam āha gobhilaḥ |
putrebhyo 'pi pitā dadyāt kaniṣṭhebhyo 'pi pūrvajaḥ |
dadyāt piṇḍaṃ prayatnena gayāyāṃ tu samāhitaḥ || iti |
apiśabdāt patnyā api bhartā piṇḍaṃ dadyāt | tathā |
pitros tu jīvator dadyād gayāyāṃ piṇḍam eva ca |
badareṇa ca tad dadyād yavānnena phalena vā ||
upavīty eva tat kuryād dadhiyuktais tathā tilaiḥ |
ataḥ sarve divaṃ yānti piṇḍadānād iti śrutiḥ ||
tasmāt tebhyo 'pi yatnena dadyāt piṇḍaṃ vidhānataḥ || iti |
vṛddhaśātātapaḥ |
prītyā gayāyāṃ piṇḍāṃs tu sarveṣāṃ varṇaliṅginām |
svayaṃ kurvan naraḥ samyaṅ mahatīṃ śriyam āpnuyāt || iti |
marīciḥ |
na kartavyaṃ hi vipreṇa śūdrāṇām aurdhvadaihikam |
śūdreṇa brāhmaṇasyāpi vinā pāpavaśāt kvacit || iti

iti gayāśrāddhādhikārinirūpaṇam

iti śrī sakalavidhyāviśārada-śrīkeśavādityabhaṭṭopādyāyasūnu-


yājñikadevaṇabhaṭṭopādhyāyasomayājiviracitāyāṃ
smṛticandrikāyāṃ āśaucakāṇḍaḥ samāptaḥ

89
90

You might also like