You are on page 1of 10

devī mahātmyam durgā saptaśati

prathamO dhyāyaḥ
|| devī māhātmyam ||
|| śrīdurgāyai namaḥ ||
|| atha śrīdurgāsaptaśatī ||
|| madhukaiṭabhavadho nāma prathamO dhyāyaḥa​ ||
asya śrī pradhama caritrasya brahmā ṛṣiḥi​ | mahākāḷī devatā |
gāyatrī chandaḥa​ | nandā śaktiḥi​ | rakta dantikā bījam | agnistatvam
| ṛgvedaḥ svarūpam | śrī mahākāḷī prītyardhe pradhama caritra jape
viniyogaḥa​ |
dhyānaṃ
khaḍgaṃ cakra gadeṣucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥa
śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūṣāvṛtām |
nīlāśmadyuti māsya pādadaśakāṃ seve mahākāḷikāṃ||
Yaam astaut sva-pite harou kamalajo hantum Madhum Kaitabham||
oṃ namaścaṇḍikāyai
oṃ aiṃ mārkaṇḍeya uvāca ||1|| svāhā

sāvarṇiḥ sūryatanayo yomanuḥ kathyate ṣṭamaḥa​|


niśāmaya tadut pattiṃ vistarād gadato mama ||2|| svāhā

mahāmāyānu bhāvena yathā manvantarā dhipaḥa


sa babhūva mahābhāgaḥ sāvarṇistanayo ravEḥe​ ||3|| ​svāhā

svāro ciṣentare pūrvaṃ caitravaṃśa samudbhavaḥa​|


suratho nāma rājābhūt samaste kṣitimaṇḍale ||4|| svāhā

tasya pālayataḥ samyak prajāḥ putrāni vaurasāne​|


babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃ sinastadā ||5|| svāhā

tasya taira bhavad yuddham ati-prabala daṇḍinaḥa​|


nyūnairapi sa tairyuddhe kolāvidhvaṃ sibhir jitaḥa​ ||6|| ​svāhā

tataḥ svapura māyāto nijadeśā dhipo bhavata​|


ākrāntaḥ sa mahābhāgas taistadā prabalā ribhiḥi​ ||7|| ​svāhā

amātyair bali bhirduṣṭair durbalasya durātmabhiḥi​|


kośo balaṃ cāpa hṛtaṃ tatrāpi svapure tataḥa​ ||8|| ​svāhā

tato mṛgayā vyājena hṛta svāmyaḥ sa bhūpatiḥi​|


ekākī hayamāruhya jagā magahanaṃ vanam ||9|| svāhā

satatrāś rama madrākṣī ddvija varyasya medhasaḥa​|


praśāntaśvā padākīrṇa muniśiṣyo paśobhitam ||10|| svāhā

tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥa​|


itaścetaśca v​ icaraṃs tasmin munivarāśrame ||11|| ​svāhā

so cinta yattadā tatra mamat vākṛṣṭa cetanaḥa​| ||12|| ​svāhā

matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tate


madbhṛtyais taira sadvṛttaiḥr dharmataḥ pālyate na vā ||13|| svāhā

na jāne sa pradhāno me śūra hastī sadā madaḥa


mama vairivaśaṃ yātaḥ kān bhogānu palapsyate ||14|| svāhā

ye mamānu gatā nityaṃ prasāda dhanabhojanaiḥi


anuvṛttiṃ dhruvaṃ tedya kurvantyan yama hībhṛtāṃ ||15|| svāhā

asam yagvyaya śīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ


sañcitaḥ so tiduḥkhena kṣayaṃ kośo gamiṣyati ||16|| svāhā
etaccān yacca satataṃ cintayā māsa pārthivaḥa
tatra viprāś ramābhyāśe vaiśyamekaṃ dadarśa saḥa​ ||17|| ​svāhā

sa pṛṣṭastena kastvaṃ bho hetuścā gamane tra kaḥa


saśoka iva kasmātvaṃ durmanā iva lakṣyase| ||18|| svāhā

ityākarṇya vacastasya bhūpateḥ praṇāyoditam


pratyuvāca sa taṃ vaiśyaḥ praśrayā vanato nṛpam ||19|| svāhā

vaiśya uvāca ||20|| ​svāhā

samādhir nāma vaiśyo hamutpanno dhanināṃ kule


putra dārair nirastaśca dhanalo bhādasā dhubhiḥi​ ||21|| ​svāhā

vihīnaśca dhanaidāraiḥ putrai rādāya me dhanam|


vana mabhyāgato duḥkhī nirastaścāpta bandhubhiḥi​ ||22|| ​svāhā

so haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām|


pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥa​ ||23|| ​svāhā

kiṃ nu teṣāṃ gṛe​he kṣemam akṣemaṃ kiṃnu sāmprataṃ


kathaṃ tekiṃ nusadvṛttā durvṛttā kiṃnu mesutāḥa​ ||24|| ​svāhā

rājovāca ||25|| ​svāhā

yairnirasto bhavāṃ llubdhaiḥ putradārā dibhir dhanaiḥi​ ||26|| ​svāhā

teṣu kiṃ bhavataḥ sneha manubadhnāti mānasam ||27|| svāhā

vaiśya uvāca ||28|| ​svāhā


evam etad yathā prāha bhavānas madgataṃ vacaḥa
kiṃ karomi na badhnāti mama niṣṭuratāṃ manaḥa​ ||29|| ​svāhā

y​aiḥ sant yajya pitṛsnehaṃ dhana lubdhair nirākṛtaḥa


patiḥsvajana hārdaṃ ca hārditeṣ veva me manaḥa​| ||30|| ​svāhā

kime tannā bhijānāmi jānannapi mahāmate


yatprema pravaṇaṃ cittaṃ viguṇeṣ vapi bandhuṣu ||31|| svāhā

teṣāṃ kṛteme niḥśvāso daur manasyaṃ cajāyate ||32|| svāhā

aromi kiṃ yanna manaste ṣvaprītiṣu niṣṭhuram ||33|| svāhā

mākaṇḍeya uvāca ||34|| svāhā

tatastau sahitau vipra ​ ​taṃmuniṃ samupasthitau ||35|| svāhā

samādhir nāma vaiśyo sau saca pārdhiva sattamaḥa ||36|| ​svāhā

kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam|


upaviṣṭau kathāḥ kāścit–ccakratur vaiśya pārdhivau ||37|| svāhā

rājo–uvāca ||38|| ​svāhā

bhagavṃ stvāmahaṃ praṣṭu micchām yekaṃ vadasvatate​||39|


svāhā

duḥkhāya yanme manasaḥ svacittā yattatāṃ vinā ||40|| svāhā

Mamatvam gata raajyasya raajya angeshva akhilesh vapi


jaānato api yathāṅñ asya kimetan munisattamaḥa​ ||41|| ​svāhā

ayaṃ ca ikṛtaḥ putraiḥ dārair bhṛtyais tathoj ghitaḥa


svajanena ca santyaktaḥ steṣu hārdī tathāpyati ||42|| svāhā

eva meṣa tathāhaṃ ca dvāvap tyanta duḥkhitau|


dṛṣṭadoṣe pi viṣaye mamat vākṛṣṭa mānasau ||43|| ​svāhā

tat kenaitan mahābhāga yanmoho gyṅñāninorapi


mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā ||44|| svāhā

ṛṣiruvāca ||45|| svāhā

Gṅñāna masti samastasya jantor viṣaya gocare|


viṣayaśca mahābhāga yānti caivaṃ pṛthakpṛthake ||46|| svāhā

Divaandhaah praaninah kechid raatraav andhaas tathaa-pare


keciddivā tathā rātrau prāṇinaḥ stulyadṛṣṭayaḥa​ ||47|| ​svāhā

Gṅñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam|


yato hi Gṅñāninaḥ sarve paśupakṣim ṛgā dayaḥa​ ||48|| ​svāhā

gyṅñānaṃ ca tan manuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇāṃ


manuṣyāṇāṃ ca yatteṣāṃ tulyamanyat tatho bhayoḥo​ ||49|| ​svāhā

Gyṅñāne pi sati paśyaitān patangāñchā bacañcuṣu|


kaṇamokṣādṛtān mohāt pīḍyamānā napi kṣudhā ||50|| svāhā

mānuṣā manu javyāghra sābhilāṣāḥ sutān prati


lobhāt pratyupakārāya nanvetān kiṃ na paśyasi ||51|| svāhā
tathāpi mamatāvarte mohagarte nipātitāḥa
mahāmāyā prabhāveṇa saṃsāras thitikāriṇā ||52|| ​svāhā

tannātra vismayaḥ kāryo yoganidrā jagatpateḥe​|


mahāmāyā hareścaiṣā tayā sammohyate jagat ||53||​ ​svāhā

jṅāninā mapi cetāṃsi devī bhagavatī hi sā


balādāk​rṣ​ yamohāya mahāmāyā prayacchati ||54|| ​svāhā

tayā visṛj yate viśvaṃ jagadetac carācaram |


saiṣā prasannā varadā ​ nṛṇāṃ bhavati muktaye ||55|| svāhā

sā vidyā paramā mukter hetubhūtā sanātanī


saṃsāra bandha hetuśca saiva sarveśvareśvarī ||56|| svāhā

rājovāca ||57|| ​svāhā

bhagavan kāhi sā devī māhāmāyeti yāṃ bhavāne​ |


bravītik thamutpannā sā karmāsyāśca kiṃ dvija ||58|| svāhā

yatprabhāvā ca sā devī yatsvarūpā yadudbhavā|


tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara ||59|| svāhā

ṛṣiruvāca ||60|| svāhā

nityai vasā jaganmūrti stayā sarvamidaṃ tatam ||61|| svāhā

tathāpi tatsamut pattir bahudhā śrūyatāṃ mamaḥa​ ||62|| ​svāhā

devānāṃ kārya siddhyartham āvirbhavati sā yadā|


utpanneti tadā loke sā nityā pyabhidhī yate ||63|| ​svāhā
yoganidrāṃ yadā viṣṇur jagatye kārṇavīkṛte|
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥu​ ||64|| ​svāhā

tadā dvā vasurau ghorau vikhyātau madhukaiṭabhau|


viṣṇukarṇa malodbhūtau hantuṃ brahmāṇa mudyatau ||65|| svāhā

sa nābhi kamale viṣṇoḥ sthito brahmā prajāpatiḥi


dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam ||66|| svāhā

tuṣṭāva yoganidrāṃ tā me kāgra hṛdayaḥ sthitaḥa


vibodhanār dhāya harer harine trakṛtālayām ||67|| svāhā

viśveśvarīṃ jagaddhātrīṃ sthiti saṃhārakāriṇīm|


nidrāṃ bhagavatīṃ viṣṇo ratulāṃ tejasaḥ prabhuḥu​ ||68|| ​svāhā

brahmovāca ||69|| ​svāhā

tvaṃ svāhā tvaṃ svadhā tvaṃhi vaṣaṭkāraḥ svarātmikā|


sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ||70|| svāhā

ardhamātrā sthitā nityā yānuccāryā viśeṣataḥa


tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā ||71|| svāhā

tvayait addhār yate viśvaṃ tvayai tat sṛj yate jagat|


tvayai tat pālyate devi tvamats yante ca sarvadā ||72|| ​svāhā

visṛṣṭau sṛṣṭirū pātvaṃ sthiti rūpā ca pālane|


tathā saṃhṛ tirūpānte jagatosya jaganmaye ||73|| svāhā

mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥi​|


mahāmohā ca bhavatī mahādevī mahāsurī ||74|| ​svāhā

prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī|


kāḷarātrirmahārātrirmoharātriś ca dāruṇā ||75|| svāhā

tvaṃ śrī stvamīśvarī tvaṃ hrīstvaṃ buddhirbhodha lakṣaṇā|


lajjāpuṣṭis tathā tuṣṭis tvaṃ śāntiḥi​ kṣānti reva ca ||76|| svāhā

khaḍginī śūlinī ghorā gadinī cakriṇī tathā|


śaṅkhiṇī cāpinī bāṇā bhuśuṇḍī parighāyudhā ||77|| svāhā

saumyā saumya tarāśeṣa saumyebhyas tvatisundarī


parāparāṇāṃ paramā tvameva parameśvarī ||78|| svāhā

yacca kiñcit kvacidvastu sadasadvā khilātmike|


tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā ||79|| svāhā

yayā tvayā jagat sraṣṭā jagat pātātti yo jagat|


so pi nidrāvaśaṃ nītaḥ kastvāṃ stotu miheśvaraḥa​ ||80|| ​svāhā

viṣṇuḥ śarīra grahaṇam ahamīśāna eva ca


kāritāste yato tastvāṃ kaḥ stotuṃ śaktimān bhavet ||81|| svāhā

sā tvamitthaṃ prabhāvaiḥ svai rudārair devi saṃstutā|


mohayaitau durādharṣā vasurau madhukaiṭabhau ||82|| svāhā

prabodhaṃ ca jagatsvāmī nīyatām acyutā laghu ||83|| svāhā

bodhaśca kriyatā masya hantumetau mahāsurau ||83|| ​svāhā

ṛṣiruvāca ||84|| svāhā


evaṃ stutā tadā devī tāmasī tatra vedhasā
viṣṇoḥ prabho dhanār dhāya nihantuṃ madhukaiṭabhau ||85||
svāhā

netrās yanā sikābāhu hṛdayebhyas tathorasaḥa​|


nirgamya darśane tasthau brahmaṇo avyakta janmanaḥa​||86|
svāhā

uttasthau ca jagan nāthaḥ stayā mukto janārdanaḥa​|


ekārṇave ahiśa yanāt tataḥ sa dadṛśe catau ||87|| svāhā

madhukaiṭabhau durāt mānā vativīrya parākramau


krodharakte kṣaṇāvattuṃ brahmaṇāṃ janito dyamau ||88|| svāhā

samutthāya tatastā bhyāṃ yuyudhe bhagavān hariḥi


pañcavarṣa sahastrāṇi bāhu praharaṇo vibhuḥa​ ||89|| ​svāhā

tāvapyati balonmattau mahāmāyā vimohitau ||90|| ​svāhā

uktavantau varo smatto vriyatāmiti keśavam ||91|| ​svāhā

śrī bhagavānuvāca ||92|| ​svāhā

bhavetāmadya me tuṣṭau mama vadhyā vubhāvapi ||93|| svāhā

kimanyena vareṇātra etāvṛddi vṛtaṃ mama ||94|| svāhā

ṛṣiruvāca ||95|| svāhā

vañcitā bhyāmiti tadā sarvamāpo mayaṃ jagate​|


vilokya tābhyāṃ gadito​ bhagavān kamalekṣaṇaḥa​ ||96|| ​svāhā

āvāṃ jahi na yatrorvī salilena pariplutā| ||97|| svāhā

ṛṣiruvāca ||98|| svāhā

tathet yuktvā bhagavatā śaṅkha cakra gadābhṛtā|


kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥo​ ||99|| ​svāhā

evameṣā samutpannā brahmaṇā saṃstutā svayam|


prabhāva masyā devyāstu bhūyaḥ śṛṇu vadāmi te ||100|| svāhā

|| jaya jaya śrī svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare


devīmahātmye madhukaiṭabhavadho nāma pradhamo dhyāyaḥ ||

āhuti
oṃ eṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai
savāhanāyai
eṃ bījādhiṣṭāyai mahā kāḷikāyai mahā ahutiṃ samarpayāmi namaḥ
svāhā​ ||

You might also like