You are on page 1of 2

SANSKRIT SONG from The

Mārkaṇḍeya Purāṇa

Madālasā sings to her son (composed in Raag Kafi) This song was a
commission from the School of Practical Philosophy in Australia. Sanskrit
Text: शशुदद्धोसस बशुदद्धोसस सनिररँजनिद्धोऽसस सरँससारमसायसा पररवसजर्जितद्धोऽसस सरँससारस्वप्निरँ त्यज मद्धोहसनिदसारँ मरँदसालसद्धोल्लपमशुवसाच पशुत्रमम्। शशुदद्धोऽसस रर तसात नि तरऽसस्त
निसाम कक तरँ सह तत्कल्पनियसाधशुनिवनै । पचसात्मकरँ दरहरँ इदरँ नि तरऽसस्त निनैवसास्य त्वरँ रद्धोसदसष कस्य हरतद्धो॥ नि वनै भवसानिम् रद्धोसदसत सवक्ष्वजन्मसा शब्दद्धोयमसायसाध्य महहीश
ससूनिसूमम्। सवकल्पयमसानिद्धो सवसवधनैरशुर्जिणनैस्तर रशुणसाश्च भभौतसात सकलरसन्दयरषशु॥ भसूतसनि भसूतनैत पररदशुबर्जिलसासनि वकसदरँ समसायसासत यथरह पशुरँसत। अनसाम्बशुपसानिसासदसभररव तस्मसातम् नि
तरसस्त वकसदरम् नि च तरसस्त हसासनित॥ त्वमम् करँ चशुकर शहीयर्जिमसाणर सनिजद्धोसस्मनिम् तसस्मनिम् दरहर मसूढतसारँ मसा व्रजरथसात। शशुभसाशशुभभौत कमर्जिसभदर्देहमरततम् मकदसासदसभत करँ चशुकस्तर
सपनिदत॥ तसातरसत सकरँ सचतम् तनियरसत सकरँ सचतम् अरँबरसत सकरँ सचदसयतरसत सकरँ सचतम्। ममरसत सकरँ सचतम् नि ममरसत सकरँ सचतम् त्वमम् भसूतसरँघरँ बहह म नियरथसात॥ सशुखसासनि
दशुतखद्धोपशमसाय भद्धोरसानिम् सशुखसाय जसानिसासत सवमसूढचरतसात। तसान्यरव दशुतखसासनि पशुनित सशुखसासनि जसानिसासत सवदनिसवमसूढचरतसात॥ यसानिरँ सचतभौ तत्र रतश्च दरहद्धो दरहद्धोसप चसान्यत
पशुरुषद्धो सनिसवषत। ममत्वमशुरद्धोयसा नि यथ तथसासस्मनिम् दरहरसत मसात्ररँ बत मसूढरभौष। And here is the Sanskrit in Transliteration
so you can sing along: śuddhosi buddhosi niraɱjano'si saɱsāramāyā
parivarjito'si saɱsārasvapnaɱ tyaja mohanidrāɱ maɱdālasollapamuvāca
putram| shuddhosi buddhosi niranjano'si samsaramaya parivarjito'si
samsarasvapnam tyaja mohanidram mandalasollapamuvacha putram|
śuddho'si re tāta na te'sti nāma kṛtaɱ hi tatkalpanayādhunaiva|
paccātmakaɱ dehaɱ idaɱ na te'sti naivāsya tvaɱ rodiṣi kasya heto||
shuddho'si re tata na te'sti nama kritam hi tatkalpanayadhunaiva|
pachchatmakam deham idam na te'sti naivasya tvam rodishi kasya heto|| na
vai bhavān roditi vikṣvajanmā śabdoyamāyādhya mahīśa sūnūm|
vikalpayamāno vividhairguṇaiste guṇāśca bhautāḥ sakalendiyeṣu|| na vai
bhavan roditi vikshvajanma shabdoyamayadhya mahisha sunum|
vikalpayamano vividhairgunaiste gunascha bhautah sakalendiyeshu||
bhūtani bhūtaiḥ paridurbalāni vṛddhiɱ samāyāti yatheha puɱsaḥ|
annāmbupānādibhireva tasmāt na testi vṛddhir na ca testi hāniḥ|| bhutani
bhutaih paridurbalani vriddhim samayati yatheha pumsah|
annambupanadibhireva tasmat na testi vriddhir na cha testi hanih|| tvam
kaɱcuke śīryamāṇe nijosmin tasmin dehe mūḍhatāɱ mā vrajethāḥ|
śubhāśubhauḥ karmabhirdehametat mṛdādibhiḥ kaɱcukaste pinaddhaḥ||
tvam kamchuke shiryamane nijosmin tasmin dehe mudhatam ma vrajethah|
shubhashubhauh karmabhirdehametat mridadibhih kamchukaste
pinaddhah|| tāteti kiɱcit tanayeti kiɱcit aɱbeti kiɱciddhayiteti kiɱcit|
mameti kiɱcit na mameti kiɱcit tvam bhūtasaɱghaɱ bahu ma nayethāḥ||
tateti kimchit tanayeti kimchit ambeti kimchiddhayiteti kimchit| mameti
kimchit na mameti kimchit tvam bhutasamgham bahu ma nayethah||
sukhāni duḥkhopaśamāya bhogān sukhāya jānāti vimūḍhacetāḥ| tānyeva
duḥkhāni punaḥ sukhāni jānāti viddhanavimūḍhacetāḥ|| sukhani
duhkhopashamaya bhogan sukhaya janati vimudhachetah| tanyeva
duhkhani punah sukhani janati viddhanavimudhachetah|| yānaɱ cittau tatra
gataśca deho dehopi cānyaḥ puruṣo niviṣṭhaḥ| mamatvamuroyā na yatha
tathāsmin deheti mātraɱ bata mūḍharauṣa| yanam chittau tatra gatascha
deho dehopi chanyah purusho nivishthah| mamatvamuroya na yatha
tathasmin deheti matram bata mudharausha|

You might also like