You are on page 1of 368

śrī ānanda-vṛndāvana-campūḥ

Source text Śrī-śrīmad Ānanda-vṛndāvana-campūḥ by Śrīla Kavikarṇapūra


Gosvāmī (with Śrī-śrī Sukhavarttinī ṭīkā of Śrīla Viśvanātha
Cakravartī Ṭhākura). Edited by Śrīmat Purīdāsa Mahāśaya.
Candranātha Pres (ed.), Kalikātā, 1954.

List of sources used by Śrī Purīdāsa

ka Ms. in Śrīmad Vanamāli-lāla Gosvāmī’s library, Vṛndāvana.

kha Ms. in the Baḍaoḍiyā Maṭha, Śrī Purī-dhāma.

ga Ms. in the University of Dakha’s library, Reg. 3475.

gha Ms. in the Baṅgīya Sāhitya-Pariṣad’s library, Reg. 141.

ṅa Ms. in the Śrī Gauraṅga Library, Reg. 391, Varāha Nagara.

ca Ms. in the city library of Srī Paṭṭa-gopī-vallabha Pura.

cha Printed edition of Viśvakarmā Printing Press.

Printed edition of Śrī Rādhā-ramaṇa Press, c. 1890, Vaharama

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ja Pura.

jha Printed edition of Mitra Press, Mumbai. Edited by Śrī Śyāma-


lāla and Śrī Kṛṣṇa-lāla Gupta.

|| śrīśrīgurugaurāṅgau jayataḥ ||

śrīmanmahākavi-śrīla-kavikarṇapūra-gosvāmi-prabhupāda-viracitā

śrī-śrīmad ānanda-vṛndāvana-campūḥ
prathamaḥ stavakaḥ

śrī-śrī-kṛṣṇa-caitanya-candrāya namaḥ

vande kṛṣṇapadāravindayugalaṁ yasmin kuraṅgīdṛśāṁ


vakṣoja-praṇayīkṛte vilasati snigdho'ṅgarāgaḥ svataḥ |
kāśmīraṁ talaśoṇimoparitanaḥ kastūrikāṁ nīlimā
śrīkhaṇḍaṁ nakhacandrakānti-laharī nirvyājamātanvate ||1||

śrī-śrī-kṛṣṇa-caitanya-candro jayati
vatsāsvādya muhuḥ svayā rasanayā prāpayya sat-kāvyatāṁ,
deyaṁ bhakta-janeṣu bhāviṣu surair duṣprāpyametat tvayā |
ityājñāpayateva yena nidadhe śrī-karṇa-pūrānane,
bālye svāṅghridalāmṛtaṁ gatirasau caitanya-candro’stu naḥ ||1||
nitāntanaisargika-kṛṣṇasāra-līlāḍhyam uccaiḥ padamātmanīnam |
śrī-rupasasmaty anukūlam eva, pūrvaiḥ śritaṁ saṁśrayate sumedhāḥ ||2||
nandotsavādirāsāntāṁ holi1dolādikādhikām |
śrī-kṛṣṇa-līlāṁ jagrantha karṇa-ūro mahākaviḥ ||3||
ekena stvakenāha vṛndāraṇyaṁ tadāspadam |
bālya-līlāṁ tataḥ ṣaḍbhiḥ prādurbhāva-mukhyaṁ hareḥ ||4||

1 holā-[ga-gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tatas tu pañcadaśabhir līlāṁ kaiśora-vartinīm |


evaṁ dvyadhikayā campūr viṁśatyā stavakaiḥ kṛtā ||5||

atha so’yaṁ2 kavi-mukuṭa-maṇirāsvādita-caraṇa-saurasyaḥ punar api manomadhuparājena


upabhūjyamānyapūrva-nava-nava-mādhurya-sampattiḥ śrī-bhagavac caraṇa-kamalam
ānandāveśena vandamāna eva tan nirdeśa-parama-maṅgala-sudhā-dhārā-parasparayā
nirmīyamāṇe pratyūhatāpānudgama-gamake’pi pravandhe sadācāra-sammāna-nārtham avaśya-
kartavyaṁ maṅgalācaṇam apyanuṣañjayati—vande iti | ahaṁ kṛṣṇa-padāravinda-yugalaṁ vande,
yasmin kṛṣṇa-padāra-vinda-yugale kuraṅgī-dṛśāṁ prastoṣyamāṇatvād-vraja-sundarīṇām
aṅgarāgaḥ svataḥ svabhāva-siddhaḥ san vilasati | atra yasminn iti padaṁ tat-padanirapekṣam eva
| yathoktaṁ kāvya-prakāśe—[7-188] yacchabdastūttaravākyārtha-gatatvenopāttaḥ sāmarthyāt3
pūrva-vākyārtha-gatasya4 tac chabda syopādānaṁ nāpekṣate, yathā-sādhu candramasi puṣkaraiḥ
kṛtaṁ, mīlitaṁ yad abhirāmatādhike | udyatā jayini kāminī mukhe tena sāhasam anuṣṭhitaṁ
punaḥ iti | kīdṛśe ? tāsāṁ vakṣoja-praṇayī-kṛte—vakṣojayoḥ stanayoḥ praṇayaḥ prema āśleṣa-
lakṣaṇaṁ sakhyaṁ vā yasya tathā-bhūtī-kṛte, arthāt tābhir evetyarthaḥ | yad vā, vakṣojābhyām
eva praṇayī-kṛte, praṇayo’syāstīti praṇayī tathābhūtī-kṛte | tathā-bhāvasya sadātanatve’pi yena
śuklī-kṛtā haṁsāḥ śukāś ca haritī-kṛtāḥ iti vadabhūtatadbhāva-vivakṣā-mātreṇaiva cvi-pratyayaḥ |
abhūta-tadbhāvo’tra prākaṭya-samayamātra-dṛṣṭyā vā | tena tāsāṁ stanāśleṣeṇa yady api
tadīyo’ṅgavāgo’pi caraṇadvaye sambhavati, tathāpi traikālika-tat-saṅga-sūcanārthaṁ svabhāvād
evāsau tiṣṭhatīti bhāvaḥ | yad vā, nirantara tadāśleṣāt tat tad aṅga-rāga-pralepaḥ
paunaḥpunyenaiva svābhāvikatāṁ gataś caraṇa-kamala-talādeḥ śoṇimādi-
gūṇo’bhūdityutprekṣyata iti bhāvaḥ | tam eva vivṛṇoti—talaśoṇimā caraṇa-yugala-talasyāruṇimā
kāśmīraṁ stanāgramaṇḍalavarti kuṅkumam | uparitana uparisthaḥ nīlimā śyāmatā kastūrikāṁ
stanādhomaṇḍalavarti-mṛga-madam, tathā nakha-candrāṇāṁ kāntitaraṅaḥ, śrī-khaṇḍaṁ stana-
madhya-maṇḍalavarti-candanam, nirvyājaṁ yathā syāt tathā tat tad evedam, na tu śoṇimādikam
ity evamātanvate vistārayanti jñāpayanti tala-śoṇimādaya iti |kāśmīrasya jātibhedena hiṅgula-
varṇatvam api prasiddham, yathā—[bhā pu 10-29-3] ramānanābhaṁ nava-kuṅkumāruṇam [bhā
pu 10-46-45] tviṣyat-kapolāruṇa-kuṅkumānanāḥ ity asya saṁkṣepa-śrī-vaiṣṇavatoṣiṇyāṁ
vyākhyā ca—vāhlīkakadeśodbhava-kuṅkumasyāruṇām abhivyaktam iti | ataevāmare tatparyyāye
—raktasaṅkoca-piśunaṁ dhīra-lohita-candanam iti, abhidhānā-sthare ca—kuṅkumaṁ rudhiraṁ
raktam asṛguktaṁ ca pītanam iti | varṇa-bhedena nāma-bheda iti ||1||

śoṇasnigdhāṅguli-dalakulaṁ jātarāgaṁ parāgaiḥ


śrīrādhāyāḥ stanamukūlayoḥ kuṅkumakṣodarūpaiḥ |
bhaktaśraddhāmadhu nakhamahāḥpuñjakiñjalkajālaṁ
jaṅghānālaṁ caraṇakamalaṁ pātu naḥ pūtanāreḥ ||2||

varṇitam evārtham avitṛptyā punaratyanta-sarvotkṛṣṭatamatvabhīṣṭa-vastu prārthanayā


vyāñjayati-śoṇeti | pūtanāreḥ śrī-kṛṣṇasya caraṇa-kamalaṁ no’smān pātu, sva-sambāhanādi-
dānena rakṣatu, sevāyāṁ niyojanārthaṁ rakṣatu | pūtanārerit ityetat-pratibandhaka-durita-
kūṭadamane tat-kṛpaiva gatir iti bhāvaḥ | kīdṛśam ? śoṇāḥ snigdhā aṅgulaya eva dala-kulaṁ yatra
tat, śrī-rādhāyāḥ stanāveva mukulau, tayoḥ kuṅkuma-cūrṇa-rūpaiḥ parāgair eva tadā

2 so'yaṁ karṇapuraḥ,[ka]
3 upapatti-sāmarthyāt[gha]
4 pūrva-vākyānugatasya iti pāṭhāntaram |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śleśalavdhair jāta-rāgam, anyasya parāgair anyasya rāgavattetyāścaryam | punaḥ kimbhūtam ?


bhaktānāṁ śraddhaiva madhu yatha tat | satām eva śraddhāyāṁ tan mādhuryānubhavāt
śraddhaiva madhvityupacāreṇocyate—sātatyena tadādhikye pravarttanārtham | sā ca bhaktānām
eva sambhavet tathāpi bhaktapadopādānādrucyuttarakālabhavā viśiṣṭair āsakti-rūpā jñeyā | śrī-
bhaktisamṛta-sindhau—[1-3-12] śraddhā ratir bhaktir anukramiṣyati ity atra śraddhā padasya
tathā vyākhyānān na tu prāthamikyeva sāmānya-bhūtā, tadānīṁ
mādhuryānubhavayogyatānupapatter iti5 | jaṅghe eva nāle yasya tat ||2||

mādhuryairmadhubhiḥ sugandhi bhajana-svarṇāmbujānāṁ vanaṁ


kāruṇyāmṛtanirjharairupacitaḥ satpremahemācalaḥ |
bhaktāmbhodharadhoraṇī-vijayinī niṣkampaśampāvalir
devo naḥ kuladaivataṁ vijayatāṁ caitanyakṛṣṇo hariḥ ||3||

tad evaṁ tac caraṇāravinda-mādhurī-varṇanenātmanas tatsevaika-lālasatvam abhivyajya-punas


tam eva kali-yuyābhir bhāvita-gaura-svarūpaṁ svalocana-sākṣad anubhūtacara-saundarya-
mādhuryaṁ bhagavantaṁ śrī-kṛṣṇa-caitanyadevaṁ varṇayati—mādhuryair iti | caitanya-nāmā
kṛṣṇaś caitanya-kṛṣṇaḥ, śāka-pārthivādiḥ—premṇā bhakta-ceto-haraṇāt, sva-mādhuryeṇa sva-
paryanta-vaikuṇṭhanāthādi-sarva-ceto-haraṇādvā hariḥ, vijayatām—viśeṣeṇa svāṁśebhyo’pi
paramotkarṣamāvisparotu | kīdṛśaḥ ? bhajanāni nava-vidhāni śravaṇa-kīrtanādīnyeva
svarṇāmbujāni virala-pracāratvād-bhakta-sarovarāvirbhāvitvāc ca teṣāṁ vanaṁ tadrūpaḥ | anena
śravaṇādi-sādhana-bhaktimaya-svarūpatvaṁ gaurā-kṛtitvaṁ bhakta-mano-
madhukarāmodakatvañcoktam | kīdṛśaṁ vanam ? mādhuryair madhubhiḥ sugandhi | ambuja-
pakṣe—mādhuryair eva madhubhir iti madhū-nāmapyatra vailakṣaṇyam | bhajana-pakṣe—
sādhana-daśāyām api teṣāṁ śravaṇādīnāṁ kevala-rāga-pravartyamānatvena aiśvaryajñāna-
nirapekṣatayā tat tad adbhūta-līlādi-niṣṭhānāṁ yāni mādhuryāṇi rocakatva lakṣaṇāni, tānyeva
mādakatvān madhūni taiḥ sugandhi sugarva-yuktam, śrī-vaikuṇṭhanāthādi-viṣayebhyo
bhajanebhyo’pyātma-paramotkarṣāviskārāt, kiṁ punar ñjāna-yogādibhya iti—gandho gandhaka
āmode leśe sambandhi-garvayoḥ iti viśvaḥ | anena sva-mādhuryāmodita-nikhila-bhuvanatvam
uktam | punaḥ kīdṛśaḥ ? satāṁ śobhamānānāṁ6 premṇāṁ mahā-rāśi-rūpatvāt hemācalaḥ kanaka-
girir meruḥ | tatra satām iti jātyā, hemācala iti pramāṇena ca premṇā-manyapremata utkarṣaḥ
sūcitaḥ | anena pūrvokta-tādṛśa-śravaṇādi-sādhana-bhakti-janita-sādhya-prema-bhaktimaya-
svarūpatva-tādṛśa-śravaṇādi-sādhana-bhakti-janita-sādhya-prema-bhaktimaya-svarūpatvam
apyuktam | tathā-bhūtācalaḥ kīdṛśaḥ ? bhajana-pravṛttikāraṇāni kāruṇyānyevāmṛtāni tan mayair
nirjharair upacitaḥ | vāstavī kāruṇya-śaktiḥ prema-bhakti-niṣṭhaiva tadādhāreṣūdayamānā
pratīyate—premāṁśaṁ vinā tasyās tatrānudaya-darśaṇāt | tathā hyuktaṁ bhakti-rasāmṛta-sindhau
jāta-rati-bhakti-nirūpaṇe—[bha ra si 2-1-276] utpannaratayaḥ samyak ityādinā sādhaka-
bhaktasya jātaratitvam udāhṛtañcaikādaśaskandha-vacanam—bhā pu 11-2-46] prema-maitrī-
kṛpopekṣā yaḥ karoti sa madhyamaḥ iti | na sādhaka-bhakte’pi tādṛśa-kṛpādi sambhavatīti | anena
sva-kṛpāmṛtadhārāsnapita-jagaj jīvakatvam uktam | athotpanna-premaikabhagavat-sākṣāt-
svarūpa-prakāś camatkāreṇa svādhāram alaṅkarotīti dyotayan viśinaṣṭi—niṣkampānāṁ sthirāṇāṁ
śampānāṁ vidyutām āvaliḥ śreṇī tad rūpaḥ | sā kīdṛśī ? bhaktā evāmbhodharāḥ premāmṛta-
varṣaṇa-śīlatvāt teṣāṁ dhoraṇī śreṇī tatraiva vijayinī paramotkarṣeṇa sthāyinī | anena prema-
bhakti-majjana-mātra-labhya-sākṣāt-svarūpa-prakāśa-tvam uktam | tad evaṁ tadīya-śuddha-

5 Yogyatānutpatter iti [gha]


6 sobhanānāṁ [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sattva-viśeṣa-svarūpatvam eva7 prathamaṁ bhakteṣu śravaṇa-kīrtanādi-rūpeṇa tiṣṭhati, tad eva


dṛḍhyābhyāsenāsaktyā anaśvara-svarūpam eva prema-rūpatām āpadyate | tat-premaiva
saparikara-bhagavat-sākṣāt-svarūpa-prakāśānubhava-camatkāratāṁ prāpnotīti vaiṣṇava-
siddhānto’pi dhvanita iti ||3||

namasyāmo'syaiva priyaparijanān vatsalahṛdaḥ, prabhoradvaitādīnapi


jagadaghaughakṣayakṛtaḥ |
samānapremāṇaḥ samaguṇagaṇāstulyakaruṇāḥ, svarūpādyā ye'mī
sarasamadhurāstānapi numaḥ ||4||

vatsala-hṛdaḥ—arthān mādṛśeṣu sarveṣu | ye’mī svarūpādyāḥ—śrī-dāmodara-svarūpa-śrī-


rāmānanda-rāya-śrī-rūpa-śrī-sanātanādyāḥ | kīdṛśāḥ ? asya prabhor eva samāna-premāṇaḥ, yad vā
parasparam eva samānās tāratamyena mādṛśair lakṣayitum aśakyaḥ prmā yeṣāṁ te, tān api
numaḥ stumaḥ | apikārāt advaitādīn api numaḥ | tān api namasyāma ity ubhayatrivobhayaṁ
yojanīyam | prabhor advaitādīn prabhoḥ svarūpādyā iti śleṣa-bhaṅgyā tac chaktimayā-eva ta iti
vodhitam ||4||

guruṁ naḥ śrīnāthābhidhamavanidevānvayavidhaṁ, numo bhūṣāratnaṁ


bhuva iva vibhorasya dayitam |
yadāsyādunmīlanniravakaravṛndāvanarahaḥ, kathāsvādaṁ labdhvā jagati na
janaḥ kvāpi ramate ||5||

avanidevā viprās tad vāṁśe vidhuṁ candram, tena viprānvayasya samudratvam uktam | bhūvaḥ
pṛthivyā bhūṣāratnam iva [śrī-gīta-govinde 12-2] kṣaṇam upakuru śayaṇopari mām iva nūpuram
anugatiśūram iti [sāhitya-darpane 4-12] ekāvayavasaṁsthyena bhūṣaṇeneva kāminī ityādi-
prayoga-darśanāt ivena saha nitya-samāsa-vacana-vibhaktyalopaḥ ity asya prāyikatva-
pratipādanād-vyasta-prayoge’yaṁ nānupapanna iti | candro’pi śivamūrter bhūṣāratnaṁ bhavati |
asya vibhoḥ śrī-caitanya-devasya, yad āsyād-yan mukhāt unmīlantyā niravakarāyā nirdoṣāyā
vṛndāvanasya rahaḥsambandhikathāyā āsvādaṁ lavdhā, tasya vidhutvāt tan mukhodgīrṇatvena
kathāyā amṛtatvam iti bhāvaḥ | kvāpi jagati bhogya-sthāne8 na ramate nāsakto bhavati, vṛndāvana
eva śīghram āgacchatīti bhāvaḥ, iti svasya vṛndāvana-vāse hetur api darśitaḥ | atra yadyapi śrī-
guru-vandanānantaram eva devatā-vandanaṁ śrī-sūtādiṣu darśanāt sadācāra-prāptām, tathāpi śrī-
śukādau viparyayeṇāpi darśanād aviruddham evedam | kiṁvā, vastuto dīkṣā-gurur apyasya śrī-
bhagavān eva śrī-caitanyaḥ, tad ājñā-pāravasyenaiva gurvantarāśrayaṇam | tathā hi kathā śrī-
caitanya-caritāmṛte—[antya 1245-50, 16-66-74] ekadā mahā-prabhur dvitra-priya-sahacara-saṅgī
sva-pārṣad-pravarasyaitat-pituḥ śrī-śivānandasenasya ratha-yātrā-darśanacchalena sva-
caraṇāntikam āgatasyāvāsam āgatāastena ca sasambhramaṁ vandita-caraṇa-kamalas tatra ca
vālya-vilāsaṁ prapañcayantaṁ pañca-ṣaḍvarṣa-vayasaṁ [śrī-mat-paramānanda-purī-pāda-
prasādāt puruṣottama-kṣetra-jātatvāt purīdāsanāmanameta]9 pitrā kārita-vandanam ālokya
sādhustavāyaṁ putro jātaḥ ity abhinandya kṛpayaitac chirasi caraṇaṁ didhīrṣur vālyāveśena
mukhaṁ vyādattavantamenaṁ kautukena caraṇāṅguṣṭham āsvādayāmāsa, divya-kāvya-kartṛtva-

7 svarūpameva [gha]
8 sthale [ga]
9 srīmat-paramānanda—purīdāsa-nāmānam etaṁ iti dīkāṁśaḥ kha—karalipyāṁ nasty |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śaktim apyalakṣitaṁ sañcārayāmāsa, vada vada kṛṣṇa kṛṣṇaetyuvāca ca | tato’sau śiśur


utphullamukho brūhi brūhīti pitrādibhiḥ prayujyamāno’pi yadi nānujagāda, prabhur api
vismayam abhīnīya viśvam eva kṛṣṇa-nāma grāhayitum aham aśakam, na punar enamekam eva
ity uvāca | tadā śrī-svarūpa-gosvāmibhir uktam—bhagavatā svayam eva svanāma-mahā-mantram
upadiṣṭo’smi, kathaṁ punastam uccair uccārayāmi ity evam asya gambhīra-hṛdayam anumīyate
iti | paredyavi vatsa ! vada kiñcit ity ukta eva prabhūṇā śīghraṁ padyam ekaṁ vavandha—
[āryāśatake 1] śaravasoḥ kuvalayam akṣṇo—rañnam uraso mahendra-maṇidāma | vṛndāvana-
taruṇīnāṁ, maṇḍanam akhilaṁ harir jayati || tataḥ santuṣṭena bhagavatā kavi-karṇapura iti nāma
tad dinam ārabhya kṛtavatā tad abhīṣṭa-mantrarājam api hṛdaiva svayam upadiśyāpi
lokarītikhyāpanāya samaye śrī-nātha-paṇḍita-dvārāpi punar asāvupadidiśa iti ||5||

gate svasvābhīṣṭaṁ padamahaha caitanyabhagavat, parīvāre paścādgatavati


ca yasminnijapadam |
viluptā vaidagdhī praṇayarasarītirvigalitā, nirālambo jātaḥ sukavi-kavitāyāḥ
parimalaḥ ||6||

prāripsite kāvye10 varṇayitavyasya rasasya premṇaś ca sāmastyenāsvādakāna-dṛṣṭvā khidyann


āha—nija-padaṁ prapañcā-gocaraṁ nija-dhāma, prakāśa-viśeṣam ity arthaḥ | tadānīṁ tat-
parīvārāṇāṁ kiyatāṁ prākaṭye’pi tacchoka-vyākulatvena vaidagdhyādyanāviṣkāreṇa tad antika-
gamanon mukhatvena ca gata ity uktam, bhāvi kāla-dṛṣṭyā vā | parimalaś carvaṇā-viśeṣa-
vimardotha āsvāda-camatkāra-rūpa-manohara-gandhaḥ—vimardothe parimalo gandhe jana-
manohare ity amaraḥ | tena kavitayāḥ puṣpa-mañjarītvāropeṇāsvādanīya-rasatvaṁ dhvanitam |
nirālambas tadāsvādaka-tādṛśa-rasika-bhakta-madhu-pānāṁ virala-pracātvād iti bhāvaḥ ||6||

tava stavaṁ kiṁ karavāṇi vāṇi, prāṇo na vaktuṁ kṣamate tvadīhām |


yataḥ subaddhaiva tanoṣi mānaṁ, tamanyathā santamapi kṣiṇoṣi ||7||

śrī-bhagavat prasāda-janita-vaicitrīkāṁ svavāṇīṁ saṁ-vodhayaṁstayā śrī-bhagavantam eva


stotuṁ pratijānīte—taveti | suṣṭhu baddhaiva satī mānam ādaraṁ tanoṣi, anyathā na suṣṭhu
vaddhā satī vartamānam api taṁ mānaṁ kṣiṇoṣi nāśayasi | yena dṛḍhaṁ vadhyase, tasyaiva
mānaṁ vistārayasīti vicitrā tava ceṣṭhā ity arthaḥ | ataḥ kim iti stavaṁ karavāṇi, suṣṭu
vandhāmyeveti bhāvaḥ ||7||

mātarvāṇi tavāniśaṁ karuṇayā labdhapramodā vayaṁ


kiṁ nu tvāṁ stumahe tvayaiva yajatāṁ toyena kastoyadhim |
etat pratyupakurmahe bhagavataḥ kṛṣṇasya līlāmṛta
srotasyeva nimajjayāmi bhavatīṁ nottheyamasmāt punaḥ ||8||

nanu praṇaya-rasanayā hṛdi vaddho’pi bhaktair bhagavān stūyata evetyataḥ stave ko doṣaḥ ?
tatrāha—tava karuṇayā lavdhaḥ pramodo yais te vayaṁ kiṁ nu bhoḥ ! tvayaiva vāṇyaiva tvāṁ
vāṇīṁ stumahe | jalenaiva jaladhiṁ jalāśayaṁ kaḥ pūjayatu, stavana-sādhana-syānyasyābhāvān

10 vyākye [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

na stumahe ity arthaḥ | tvat-katṛkānandadānasya etad eva praty upakaraṇaṁ kurmahe |


kṛṣṇasyaiva līlāmṛta-srotasyeva nimajjayāmyevety artha-saundaryād evakārastriṣveva yojanīyaḥ |
asmād amṛta-srotaso bhavatyā punarnotthātavyam iti—sroto’mbuvegendriyayoḥ iti viśvaḥ ||8||

ātmanaḥ priyatayā tanubhājāṁ, nātmanaḥ kṛtiṣu dūṣaṇadṛṣṭiḥ |


sarvatastimiramasyati dīpo, nātmamūlatimiraṁ vinihanti ||9||

nanu pūrva-pūrva-mahā-kari-kṛta-kāvyeṣvapyarvācīnair mamaṭa-bhaṭṭādibhir doṣotthāpanāt


kāvya-nirmāṇe ko’yam āgrahaḥ ? satyam, ye vidvāṁsaḥ para-kṛte kāvye doṣān vicinvanti, tat-
kṛte’pyanye tathety anavasthitir evety arthāntaranyāsenāha—tanu-bhājām ātmanaḥ kṛtiṣu
dūṣaṇa-dṛṣṭir na syāt, kintu sā para-kṛtiṣveva syād ity arthaḥ | yathā dīpo dīpāntara-timiram
asyati, dūrī-karoti, na ātma-mūla-timiraṁ dīpa-mūlastham andhakāram, dīpāntareṇa tasyāpi
nāśaḥ sambhavatīti bhāvaḥ ||9||

nirmale'pi sujanāḥ svacaritre, doṣameva purataḥ prathayante |


ujjvale'pi sati dhāmni purastād, dhūmameva vamati sphuṭamagniḥ ||10||

sādhunāṁ kavīnāṁ punar anya eva svabhāva ity aha—purataḥ prathamam eva, prathayante
khyāpayanti, paryālocayantītyarthaḥ | sva-caritre sva-kriyāyām, na tu parakṛte | dhāmni
svīyatejasi nirmale’pi sati ||10||

arthādi-paryākalanaṁ vināpi, prahlādayante sukavervacāṁsi |


vināvagāhādapi dṛṣṭimātrān, manaḥ punantyeva hi puṇyanadyaḥ ||11||

dhvani-guṇālaṅkārādyavagāhana-samartha eva jane kāvyam idaṁ saphalī-bhaviṣyati, nānyatreti


cedata āha—arthādīti | arthādīnām artha-śabda-guṇālaṅkāra-rasānāṁ paryālocanaṁ vināpi |
manaḥ punanti, kiṁ punardehendriyādīn | puṇya-nadyaḥ śrī-gaṅgādyāḥ ||11||

tāvat padāni jāyante nirdoṣāṇi pṛthak pṛthak |


yāvat svarasanāsūcyā tāni grathnāti no kaviḥ ||12||

nanu parakariṣyamāṇaṁ doṣāsañjanaṁ kim iti prathamaṁ svayam evorīkuruṣe, nirdoṣair eva
padaiḥ kim iti na nivandhāsi ? tatrāha—tāvad iti | militāni kṛtvā rasanāsūcyā granthane nirḍoṣī-
karaṇam atiduṣkaram eveti bhāvaḥ | tena sahṛdaya-hṛdaya-vikṣepakā rasāpakarṣakā doṣā eva
heyāḥ, kecid-yamakānuprāsādyanurodhonopādeyā api sarvathā nirdoṣasya kāvyasyaikāntam
asambhavād iti prācīnair apy uktam iti ||12||

nirmalayasi bhuvanatalaṁ, satatākṣiptena paramalena |


khalarasane sanmārjani, tadapi ca bhītirbhavatsparśe ||13||

guṇālaṅkāra-rasotkarṣe’pi kevalaṁ doṣam eva ye gṛhnanti, te parakīrti-lopa-cikīrṣavaḥ khalā


dūre parihāryā ity āha—nirmalayasīti | he khala-jihve ! svarṇa-maṇimaya-sthale’pi kathañcid

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

alakṣitam akiñcitkaraṁ sūkṣma-tṛṇa-śarkarādi-khaṇḍa-rūpaṁ malam eva grahītuṁ atra pavitre


sthāne nija-sparśāda-pāvitryam api kartuṁ praviśatīti bhāvaḥ ||13||

na lavo'pi lavena ca vyathāyāḥ, parivṛddhau vidunoti yasya sarvaḥ |


na khalo nakhalomato mato'nya-stamabaddhāḥ kila ke na saṁtyajeyuḥ ||14||

yasya lavena chedena vyathāyā lavo’pi leśo’pi na bhavati, yasya pari-vṛddhau satyāṁ sarvo jano
vidunoti, viśeṣeṇopatapto bhavati, dunotir ayamakarmako’pyasti—[3-3] dehi sundari ! darśanaṁ
mama manmathena dunomi ityādi śrī-gīta-govindādi-dṛṣṭatvāt11 | tathābhūtān nakha-lomataḥ
khalo’nyo na mataḥ, na jñātaḥ | nakhā yāni lomāni ca chedayitum iṣṭāni, tat-svarūpa eva
khalo’nubhūtas tāddharmyādity arthaḥ | tametādṛśam avaddhāḥ svatantrāḥ kila niścitaṁ ke na
saṁtyajeyuḥ ? ye vaddhās tat-pāravaśya-bandhane patitās ta ev ana tyajeyur iti | nakha-lomāny
api kārāgārasthā eva na tyajeyur ity anenāpi sādharmyam12—tam ity asya puṁstva-nirdeśo
dārṣṭāntika-pakṣasyaiva prādhānyāt | pūrvatra tanubhāk-śabdoktānāṁ viduṣāṁ parakṛta-kāvya-
doṣoddhṛtyā tan niṣṭharasāṁ laṅkāra-guṇādi-prakāśakatvena ca ghaṭa-paṭādi-niṣṭha-timira-mātra-
hāraka-tat tad rūpādi-prakāśaka-dīpena sādharmyam | khalānāṁ punaḥ sato’pi
guṇālaṅkārādīnācchādya kāvya-lopacikīrṣayā kevala-doṣā-sañjanam eva kurvatāṁ mukha-
pāṇyādi-saundaryācchādaka-deha-śoṣaka-nakha-loma-sādharmyam iti vivekaḥ | ātmana ityādi-
dvayaṁ sāmanyata eva sādhunām uttamatva-tāratamyajñāpakam | tathā nirmalayasītyādidvayaṁ
khalānām adhamatva-tāratamyajñāpakam ity evaṁ padya-catuṣṭayaṁ madhya-padya-
dvayānurodhena kāvya-prakaraṇa eva vyākhyātam iti ||14||

ānandavṛndāvana-nāmadheyāṁ, campūmimāṁ kṛṣṇacaritracitrām |


manovinodāya rasagrahāṇāṁ, cakre sva-modāya ca karṇapūraḥ ||15||

imāṁ campūṁ gadya-padyamayī yā sā campūrity abhidhīyate13 ityādyukta-lakṣaṇām,


ānandānāṁ vṛndam avati pālayati tathā-bhūtaṁ nāmadheyaṁ yasyās tām | śleṣeṇa—ānanda-
rūpaṁ vṛndāvanaṁ vṛndāvana-sambandhi-kṛṣṇa-caritraṁ ca varṇanīyatvena vartate yatra tan
nāmadheyaṁ yasyās tām | śleṣeṇa—karṇapūra iti rasa-graāṇāṁ karṇāvānandena pūrayatīti kavi-
karṇapūra iti nāmno bhagavatā kṛtatvāt sva-kathana-deṣa-sahanenāpi tan nirdeśaḥ |
tatrāpyatilajjayā kavi-śabdāprayogaḥ ||15||

yathā tathā syuḥ kusumāni mālā, citrāyate gumphana-kauśalena |


tatrāpi cettāni susaurabhāṇi, bhavanti ramyāṇi tadā punaḥ kim ||16||

su-saurabhāṇi—daśama-skandha sambandhi-kṛṣṇa-caritra-rūpatvena ramyāṇi—tatrāpi


vṛndāvanīyatvena sarva-cittākarṣakatvāt ||16||

11 śrī-gīta-govinda-dṛṣṭatvāt [ga]
12 sādharmāt [gha]
13 sāhitya-darpaṇe ṣaṣṭha-paricchede [312] gadya-padyamayaṁ kāvyaṁ campur ity avadhīyate iti |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

asti sakalavaikuṇṭhasāramapi na vai kuṇṭhasāram, vaprabhūteṣvapi


navaprabhūteṣu cinmahaḥsu samutpannam, akṛtakamapi kṛta-kam,
prakṛtisiddhamapi aprakṛtisiddham, ataeva nityabhūtamapi a-nityabhūtam,
su-rasārtha-bahulamapi sura-sārtha-durlabham; vi-pallavairapi
vipallavasyāpyapadaiḥ, aprasavairapi suprasavaiḥ, līlāyatanairapi alīlā-
yatanaiḥ śākhibhirākīrṇam; mandārabahulamapi amandāram, bakulairapi
nava-kulaiḥ, tamālairapi natamālairupaśobhitam; kiṁ bahunā?—
bhagavadvapuriva ujjṛmbhamāṇa-manmathakarajalekhā-
raktacandanadhavalakucapriyālatālībhṛṅgārūpaṁ purukaruṇañca;
munimaṇḍalamiva śāṇḍilya-lomaśādi-sahitam, upanata-bānaprasthagaṇañca,
gāyatrījapākulitañca; samarasthalamiva amlānabāṇakaravīrakulākulitam,
carminirmitakrīḍañca pīlu-parivṛtañca; kurupāṇḍavāyodhanamiva
gāṅgeyāruṣkarārjuna-śaraparipūrṇaṁ, śikhaṇḍimaṇḍitañca; svamiva
nirantarāśokātimuktapuruṣaprāyam; nirantarālavirājamānajyotiścakramapi
avikartanam, aniśeśam, abhaumam, vibudham, ajīvam, akavigamyam,
amandam, viketu, vitamaḥ, nistārakam; svatejasā tu subhāsvat
supīyūṣakiraṇaṁ sumaṅgalaṁ subudhaṁ sujīvaṁ sukavigamyaṁ
subhānavaṁ suketu sutamaḥ sutārakam; bhūviśeṣakamapi na bhūviśeṣakam,
sadā sakṣaṇamapi kṣaṇarahitam, vyāpakamapi navyāpakaṁ kiñcana.
nikhilaguṇavṛndāvanaṁ vṛndāvanaṁ nāma vanam ||

varṇanīyānāṁ śrī-kṛṣṇa-vilāsa-mahā-ratnānāṁ khanibhūtatvāt prathamaṁ saparikaraṁ


vṛndāvanaṁ varṇayati | atra dīrgha-dīrgheṣu gadyeṣu sukha-vodhārthaṁ vākya-madhye’pyaṅkā
deyāḥ | atihṛsveṣu teṣu bahu-vākyānte’pi kvāpi tīkā-bhāvād apītye evam atra nāsti niyama iti |
vṛndāvanaṁ nāma vanam asti, vartamāna-prayogo’sya nityatva-vodhakaḥ, sakalebhyo
vaikuṇṭhebhyaḥ sāraṁ śreṣṭham api na via kuṇṭha-sāraṁ na vai niścitaṁ kuṇṭhaḥ sāro valaṁ
yasya tat | satāpi mahatā paramaiśvaryeṇa na kuṇṭhībhūtaṁ mahā-mādhurya-rūpaṁ balam asyety
arthaḥ | evam ādiṣu kedāra-rūpeṣu cinmahaḥsu samyag utpannam iti pratītimātratva-jñāpanāya,
vastu-tastu anādi-siddham eva, puṁna-puṁsakayor vapraḥ kedāraḥ kṣetram ity amaraḥ | cin
mahasām api jāti-pariṇām ābhyām utkarṣam āha—navāni nitya-navanavodbhāsamānonica—
anurāga-vivartamayatvāt, prabhūtāni14 pracuratamāni ca, paripūrṇatamatvāt, teṣu | akṛtakam
akṛtrimam, kṛtakaṁ kṛtaṁ kaṁ sukhaṁyena tat, prakṛtyā svabhāvena svarūpa-śaktyaiva
siddham, na ca prakṛtyā prāṇinaḥ pṛthivyādīni vā yatra tat, yukte kṣmād āvṛte bhūtaṁ prāṇyatīte
same triṣu ity amaraḥ | śobhanā rasā āsvādā yeṣāṁ tathā-bhūtair arthaiḥ phalādi-vastubhiḥ
śṛṅgārādi-rasair vā bahulam | surāṇāṁ devānāṁ sārthaiḥ samūhair durlabham, saṅghasārthau tu
jantubhiḥ ity amaraḥ | śākhibhir vṛkṣair ākīrṇaṁ vyāptyam | kīdṛśaiḥ ? viśiṣṭāḥ pallavā yeṣāṁ
taiḥ, vipadāṁ lavasya leśasyāpyapadaiḥ, na vidyate prasavo janma yeṣāṁ taiḥ, nitya-siddhatāt,
śobhanāḥ prasavāḥ puṣpa-phalādayo yeṣāṁ taiḥ, prasavastu phale puṣpe vṛkṣāṇām iti viśvaḥ |
līlānāmāyatanair gṛha-rūpair alīnāṁ bhramarāṇām ilā vācastāsām ayatanaṁ yatnābhāvaḥ |
saulabhyaṁ yatra taiḥ, go-bhūvācas tviḍā ilā ity amaraḥ | mandārair devatarubhir bahulam,
amandānām uttamānām eva āro gamanaṁ yatra tat, ṛ gatau ghañantaḥ | nava-kulair nūtana-
samūhaiḥ, natā namrā mālā śreṇī yeṣāṁ taiḥ | ujjṛmbamāṇena udgacchatā manmathena kāmena
14 prabhūtān iti [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

hetunā yāḥ karaja-lekhā nakha-lekhās tābhī raktau candanena dhavalau kucau yāsāṁ tāḥ priyā
eva latālyas tāsu bhṛṅga-rūpam | pakṣe—ujjṛmbhamāṇaṁ prakāśamānaṁ manmathādīnāṁ vṛkṣa-
bhedānāṁ rūpaṁ saundaryaṁ yatra tat | tatra manthaḥ kapitthaḥ, karaja-lekhā karañja-śreṇī,
rakta-candana-dhavau prasiddhau, lakuco ḍehuā iti khyātaḥ | atra kvacid apabhraṁśa-bhāṣā-
prāyo gauḍīyānām eva likhyate—tālī tāḍī-patra iti khyātaḥ, bhṛṅgaṁ guḍatvak iti kapitthe
syurdadhitthagrāhi-manmathāḥ, karajaś ca karañjake, lukuco nikuco ḍahuḥ, rājādanaṁ pryālaḥ
syāt, tālī kharjurī ca tṛṇa-drumāḥ, tvak-patram utkaṭaṁ bhṛṅgam ity amaraḥ | purukaraṇaṁ bahu-
kṛpā-yuktaṁ bahu-karuṇa-vṛkṣa-yuktaṁ ca | ity evam ādiṣu ujjṛmbhamāṇetyādi-śabda-mātra-
sāmyenaivopamā, sakala-phalaṁ purametaj jātaṁ saṁprati sitāṁśu-vimbam iva ityādivad-
virodhābhāsa iva upamābhāso’yam iti kaścit | śāṇḍilyeti spaṣṭam | pakṣe—śāṇḍilyo vilva-taruḥ,
lomaśā jaṭā-māṁṣī, vilve śāṇḍilya-śailūṣu, jaṭā-māṁsī jaṭlā lomāśā misī ity amaraḥ | vānaprastha-
stṛtīyāśramī, mahuā iti khyāto madhūkaś ca, madhūke tu guḍa-puṣpa-madhudrumau, vāna-
prastha-madhuṣṭhīlau ity amaraḥ | gāyatrīti spaṣṭam, pakṣe—gāyatrī khadiraḥ, japā oḍra-puṣpam,
gāyatrī bāla-tanayaḥ khadiro danta-dhāvanaḥ, oḍra-puṣpaṁ javā ity amaraḥ | samara-sthalaṁ
yuddha-sthānam, amlāna-vāṇa-yuktaḥ karo yasya tathā-bhūtena vīrakulena āmulitaṁ vyāptam |
pakṣe—amlānādīnāṁ kulena vyaptam, amlānastu mahāsahā, nīlā jhiṇṭī-dvayor vāṇā ity amaraḥ |
carmibhir yodha-viśeṣaiḥ kartṛbhir bhūrja-vṛkṣaiḥ karaṇaiś ca nirmitā krīḍā yatra tat, bhūrje
carmi-mṛdutvacau ity amaraḥ | pīlur hastī vṛkṣa-bhedaś ca, druma-prabhedam ātaṅgakāṇḍa-
puṣpāṇi pīlavaḥ ity amaraḥ | ayodhanaṁ yuddham, gāṅgeyasya bhīṣmasya aruskarā vraṇakarā
ye’rjunaśarās taiḥ paripūrṇam, vraṇo’striyāmīrmamaruḥ ity amaraḥ | pakṣe—gāṅgeyaṁ svarṇam,
tan nāmā nāga-keśaraḥ, aruskaro bhallātakī, arjunaśarau prasiddhau, nāga-keśaraḥ
kāñcanāhvayaḥ, vīra-vṛkṣo’ruskaro’gnimukhī bhallātakī triṣu ity amaraḥ | śikhaṇḍī drupada-
putraḥ, pakṣe—mayuraḥ, yad vā śikhaṇḍi-padena kathañcid-guñjā-yūthikayor apy abhidhānam,
guñjāyāṁ yūthikāyāṁ śikhaṇḍinī iti viśvaḥ | svamiva vṛndāvanam iva nirantaraṁ sadā aśokāḥ
śoka-rahitāḥ, atimuktā muktān atikrāntā bhaktā ye puruṣās tat-prāyam, prāyo
bhūmnyantagamane ity amaraḥ | pakṣe—nirantarā niravakāśā niviḍā iti yāvat | aśokā atimuktā
mādhavī-latā puruṣāḥ punnāgas tat-prāyam, ati-muktaḥ puṇḍrakaḥ syād vāsantī mādhavī-latā |
punnāge puruṣas tuṅgaḥ ity amaraḥ | nirantarālaṁ niviḍaṁ yathā bhavatyevaṁ virājamānaṁ
jyotiś cakraṁ yatra tathā-bhūtām api avikartanaṁ sūrya-rahitam, aniśeśaṁ candra-rahitam
ityādītyevam artham udbhāvya virodhaḥ, vastvarthaś ca—niviḍaṁ virājamānaṁ jyotiṣāṁ
kāntīnāṁ cakraṁ samūho yasya tat, yad vā, nirantaraṁ sarvadā alavi lavaś chedas tad rahitaṁ
kenāpyanāśyam ity arthaḥ | tatratyānām acchedakam iti | rājamāna-jyotiḥ pradīpta-tejaskaṁ
cakraṁ sudarśanākhyaṁ yatra tat [go tā upa 30] cakreṇa rakṣitā madhurā iti śruteḥ | yad vā,
nirantaram eva alavirājamānaṁ ravinā vinaiva rājamānam ity arthaḥ—ralayor ekatva-smaraṇāt,
jyotiś cakraṁ prakāśa-maṇḍalaṁ yatra tat | avikartanetyādi sūrya-candrādi-rahitam
ityeṣo’rtho’trāpi pakṣe saṅgamanīyaḥ—[śve 6-14] na tatra sūryo bhāti na candra-tārake [gī 15-6]
na tad bhāsayate sūryaḥ ityādi śruteḥ | kaviḥ śukraḥ, mandaḥ śanis tamo rāhuḥ | arthāntaraṁ ca—
na vidyate śiśeṣeṇa kartanaṁ kālādibhir nāśo yatra tat, aniśam eva īśaḥ śrī-kṛṣṇo yatrāniśamīṣṭe
iti vā, abhaumaṁ na bhūmi-vikāraḥ, aprākṛtatvāt, viśiṣṭā vudhā vijñā yatra tat, ajīvam—
avidyāvṛta-puruṣa-rahitam, akavigamyaṁ na kaveḥ paṇḍitasyāpi gamyam, durjñeyatvāt |
amandam uttamaṁ viketu utpātādi-cihna-rahitam, kedur dyutau patākāyāṁ grahotpātādi-lakṣma
ca iti viśvaḥ | vitamo vigatamoguṇam, nistārakaṁ nistārakatṛ | nanvanyadeśavattatrāpi
sūryādayaḥ pratīyanta evetyāśaṅky āha—svatejasetyādi | svakāntyā tu subhāsvad iti svīyacic
chakti-prakāśa-viśeṣam ayatvād aprākṛtā eva sūryādayaḥ prākṛtā iva pratīyante, śrī-kṛṣṇasya
nara-līlatvavat tat parikarāṇāṁ teṣāṁ api tathā-tathā-līlatvam ity arthaḥ | tathā hyuktaṁ śrī-
saṁkṣepa-bhāgavatāmṛte—[1-799] prākṛtebhyo grahebhyo’nye candra sūryādayo grahāḥ |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

līlāsthair anubhūyante tathāpi prākṛtā iva || iti | subhānavaṁ śobhano bhānu-putraḥ śanir yatra tat
| subhāsvadityādīnāṁ pūrvavad arthāntaraṁ ca | subhāsvat śobhanacchavi-yuktam, śobhanāḥ
pīyūṣamayāḥ kiraṇā aṁśavo yatra tat, śobhanābhir bhābhiḥ kāntibhir navam, suketu śobhana-
patākam, sutamaḥ śobhanaṁ sukhadāyi tamo’ndhakāro yatra tat, vrajāṅganānāṁ kṛṣṇābhisāra-
sāhāya-kāritvāt śobhanaṁ tārakaṁ mokṣadāyaka-śakti-viśeṣo yatra tat | bhūvaḥ pṛthivyā
viśeṣakaṁ tilaka-rūpam, tamāla-patra-tilaka-citrakāṇi viśeṣakam ity amaraḥ | na bhūviśeṣakaṁ
prākṛto bhūmi-viśeṣo na tad ity arthaḥ | svārthikāḥ prakṛtito liṅga-vacanānyativartane iti
kannantasya klīvatvam | ayam arthaḥ—yathā mahā-vaikuṇṭha-nāthādyaṁśino’pi śrī-kṛṣṇasya
nara-līlatvam, tathā tad dhāmno vṛndāvanasyāpi mahā-vaikuṇṭhādyaṁśitve’pi bhūvi-śeṣa-
līlatvam, ataeva15 bhūti-lakāyamānatvam, vastutaḥ siddhānte’pi16 śrī-kṛṣṇasya narā-kṛtitve’pi na
prākṛta-naratvaṁ yathā tathā vṛndāvasyāpi bhūvi-śeṣākṛtitve’pi na prākṛta-bhūmi-viśeṣatvam iti |
etad evāsya vaikuṇthato vailakṣaṇyaṁ yad-yugapad eva vāstava-mitho-virodhi-dharma-
dvayāśrayatvenākṛta-katve’pi kṛtakatvam, kṣaṇa-rāhityatve’pi kṣaṇa-sāhityatvam,
paricchinnatve’pi vyāpakatvam ity evaṁ prāyaḥ sarvatraivārthāntaraṁ vinaiva siddhānta-viśeṣa-
pratipttyai vyākhyoyam iti | sakṣaṇaṁ sotsavam, kṣaṇena vikāra-hetukālena rahitam | yad vā,
nirvyāpārasthiti-rahitam, nirvāpārasthitau kāla-viśeṣotsavayoḥ kṣaṇaḥ ity amaraḥ | vyāpāro’tra
bhagaval līlā eva, navyasya stavyasya vastunaḥ premṇaḥ śrī-kṛṣṇasya vā, āpakaṁ prāpakam, ṇu
stutā vityasya rūpam | nikhila-guṇa-vṛndasya avanaṁ pālanaṁ yatra tat17 ||

yatra hi—

kvacinmarakatasthalī kanakagulmavīruddrumāḥ, kvacit kanakavīthikā


marakatasya vallyādayaḥ |
kvacit kamalarāgabhūsphaṭika-gulmavīruddrumāḥ, kvacit
sphaṭikavāṭikā-kamalarāgavallyādayaḥ ||

varṇa-vaividhyādaucityena saundarya-vaicitrīm āha—kvacin marakata-maṇimayī sthalī


amṛtrima-bhūmiḥ, tatra kanakamayā gulma-latādrumāḥ santīty arthaḥ | pūrvoktasyāstītyasya
vacana-vipariṇāmenāpyanuṣaṅgaḥ | evam agre’pi yathā-sambhavaṁ jñeyam | kanaka-vīthikā
kanakamayī vartma-bhūmiḥ, yad vā, kvacid vana-bhūmau kanaka-paṅkiḥ svarṇa-śreṇeyeva, na
tu mṛttikā-puñjas tatraiva marakatasya valli-gulma-drumāḥ ||

kiñca—

kvacinmarakatadrumāḥ kanakavallibhirvellitāḥ
kvacit kanakapādapā marakatasya vallījuṣaḥ |
kvacit sphaṭikabhūruhāḥ kamalarāgavallībhṛto
drumāḥ kamalarāgajāḥ sphaṭikavallibhājaḥ kvacit ||

15 tata eva [kha]


16 siddhānte tu [ga]
17 guṇa-vṛndāni avati pālayati tathā tad iti [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

na kevalaṁ bhūmi-drumādyair eva paramaucityena paraspara-vijātīya-varṇa-ratnamayadtayā


saundaryam, kintu paraspara-militayor vṛkṣa-vallyorapīty āha—kvacid iti | vellitā vyāptyāḥ
vellitaṁ kuṭile proktaṁ vācyavad-vidhute plute iti viśvaḥ | evam atra pūrvoktā vakṣyamāṇāś ca
vṛkṣajātaya eva kāścinmarakatādi-maṇimayyaḥ kevalaṁ patrākṛti-skandha-vinyāsādibhir eva
paricīyante kāścana svarūpeṇāpi sthitā jñeyāḥ—bhavato vicitra-līlaupayikatvāt | ataeva kvacit
kvacid iti śabda-prayogaḥ | na caivamādīnām etādṛśatvasya kavi-varṇanā-mātra-pramāṇatvaṁ
vācyam—bahutara-purāṇāgama-saṁhitā-śrutibhir apeyvam evoktatvādt | kintu tathā-bhūtatvena
kadācit kaiścid-dṛśyate na dṛśyate cetyādi stavakānte sapramāṇakaṁ vyākhāsyata iti ||

yatra ca—

na so'sti maṇibhūruho vividharatnaśākho na yaḥ


sucitramaṇipallavā na khalu yā na śākhāśca tāḥ |
na te'pi maṇipallavā vividharatnapuṣpā na ye
na puṣpanikaro'pyasau vividhagandhabandhurna yaḥ ||

athaikasminn api vṛkṣe tathā varṇa-vaicitrīm āha—sa maṇi-bhūruho nāsti, vividharatnamayyaḥ


śākhā yasya tathā-bhūto yo na syāt, tāś ca śākhā na santi, sūcitrā bahu-varṇā maṇimayāḥ pallavā
yāsu tathā-bhūtā yā na syuḥ, te’pi vicitrā maṇi pallavā na santi, ye vividha-ratnamaya-puṣpā na
syuḥ, asau puṣpa-nikaro’pi nāsti, vividhā mālatyādi-gandhā eva sajātīyatvāt bandhavo yasya
tathā-bhūto yo na bhavati, vividhānāṁ gandhānām āśraya-rūpatvād-bandhuriti vā ||

yatra ca—

vihāramaṇiparvataprakarataḥ patadbhirmaṇidravairiva sunirjharaiḥ


svayamitastataḥ pūritā |
sthalasthalaruhāṁ muṇītarasaṇībhirākalpitā, tathā
maṇipatatribhirvilasitālavālāvalī ||1||

yeṣu vṛkṣeṣu ālavālānāmāvalī asti | kīdṛśī ? sthalānāṁ sthala-ruhāṁ vṛkṣāṇāṁ ca maṇibhya itara-
maṇibhirā samyak kalitā nirmitā, vihāra-sambandhi-maṇimaya-parvatānāṁ prakarato galadbhir
maṇidravair iva sundara-nirjharaiḥ pūritā ||1||

ye'mī taravaḥ parameṣṭhina iva svayambhuvaḥ, dhūrjaṭaya iva sujaṭāḥ,


taraṇaya iva succhāyāḥ, sanakādaya iva sadāvālāḥ, candrā iva
samāhlādipādāḥ, dhanurbhṛta iva suvalitakāṇḍāḥ, vilāsina iva suvalkalāḥ,
surasainikā iva sadācchaviśākhāḥ, kāṇḍā iva yodhā iva supatrāḥ, svargā iva
varṣā iva vilasatsumanasaḥ, karmayogā iva śarā iva avyabhicāriphalā
abījasamutpannā anāropitaśreṇībandhā aparipālitavardhitā
anabhiṣiktasnigdhā asamayaniyamapuṣpaphalāḥ, citralekhā iva sukavi-
vyāhārā iva anyūnānatiriktāḥ sarva eva samakālamevāṅkurita-pallavita-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mukulita-kusumita-phalita-pacyamāna-pakvaphalāstadavasthā eva sarvadā


jarījṛmbhante ||2||

svayam eva bhavantīti svayabhūvaḥ, taru-pakṣe—jatā jaḍa khātaḥ, ity amaraḥ, taraṇayaḥ sūryāḥ,
chāyā kāntiḥ, pakṣe—ātapābhāvaś ca, santi śobhanāni ālavālāni yeṣāṁ te, āhlādinaḥ pādāḥ
kiraṇāḥ aṅghrayaś ca yeṣāṁ te, pādā raśmy aṅgrituryāṁśāḥ ity amaraḥ, kāṇḍā vāṇās taru-śarīra-
yaṣṭayaś ca, suṣṭu valantyaḥ kalāś catuḥṣaṣṭi-saṁkhyā yeṣām, kvivanto vala-dhātuḥ, sadā accho
nirmalo viśākhaḥ kārtikeyo yatra, pakṣe—sadācchaviḥ kāntir yāsu tathā-bhūtāḥ śākhāḥ yeṣāṁ |
supatrāḥ, kāṇḍa-pakṣe supakṣāḥ, yodha-pakṣe suvāhanāḥ, vṛkṣa-pakṣe sudalāḥ, patraṁ vāhana-
pakṣayoḥ patraṁ palāśaṁ cahadanam ity amaraḥ, sumanaso devāḥ, mālatyaḥ puṣpāṇi ca,
sumanasas tridiveśā divaukasaḥ, sumanā mālatī jātiḥ, sthiyaḥ sumanasaḥ puṣpam ity amaraḥ, na
vyabhicārīṇi phalāni, karma-yoga-pakṣe—adṛṣṭāni, śara-pakṣe lohamayāgrāṇi, vṛkṣa-pakṣe
sasyāni yeṣāṁ te, lābhe sasye śarādy agre vyuṣṭau ca phalake phalam iti śāśvataḥ, vījaṁ vinaiva
samutpannāḥ—karmaṇāmanāditvān mūla-vījasyājñeyatvenābhāvāt, śarāṇāṁ vāṇānām api śara-
vṛkṣodbhavatvāt tenaikyam, tataś ca teṣāṁ vījaṁ vinaiva svajaṭotpannatvāt, tarūṇām apy
atratyānāṁ vastuto nitya-siddhatvāt triṣv api pakṣeṣu tulyo’rthaḥ, na āropitaḥ kenāpi śreṇi-
vandho yeṣāṁ te—karmaṇāṁ dhārāvāhi-svarūpatvāt, śara-vṛkṣāṇām api svata eva śreṇi-
vaddhatvāt, atratyatarūṇām api bhagavad icchayā tathā-bhūtatvāt | aparipālitā api vardhitāḥ,
anabhiṣiktā api snigdhāḥ, na samayasya niyamo yeṣāṁ tathā-bhūtāni puṣpāṇi phalāni ca yeṣāṁ
te, karma-pakṣe bhogāt prāk-pariṇāma-viśeṣāḥ puṣpāṇi, śara-pakṣe phalaṁ niṣpattiḥ, phalaṁ vīje
ca niṣpattau iti trikāṇḍa-śeṣaḥ, citrāṇāṁ lekhāḥ śreṇayaḥ iva sukavīnāṁ vyāhārā uktaya iva
nyūnātireka-deṣa-rahitāḥ, eka-kālam eva aṅkuritāś ca pallavitāś ca mukulitāś ca kusumitāś ca
phalitāś ca, tathā pacyamānāni pakvāni ca phalāni yeṣāṁ te pacyamāna-pakva-phalāś ca te tathā,
tad avasthā varṇitāvasthāḥ santa eva jarījṛmbante, atiśayena prakāśante ||2||

kiñca—

yeṣāṁ bimbitapallavairubhayato vistārabhājāmiva


prasphāra-sphaṭikālavālavalaye sphāyanmayūkhāṅkure |
snātuṁ niḥsalile'pi pūrṇasalila-bhrāntyā bhṛśaṁ pakṣiṇaś
cañcubhiḥ parito vikīrya garuto dhunvanti majjanti ca ||

yeṣāṁ18 tarūṇāṁ prasphārasya pravṛddhasya sphaṭika-syālabālānāṁ valaye maṇḍale niḥsalile’pi


pūrṇa-salila-bhrāntyā pakṣiṇaḥ snātuṁ garutaḥ pakṣān cañcubhir vikīrṣa dhunvanti kampayanti,
garuṁ pakṣacchadāḥ param ity amaraḥ, majjanti snānti ca | valaye kīdṛśe ? sphāyanto
barddhamānā mayūkhānāṁ sphaṭika-niraṇānām aṅkurā yatra tasmin | yeṣāṁ kīdṛśānām ? tatra
vimbitaiḥ prati-vimbitaiḥ pallavair ubhayato’dhaścopari ca vistāra-bhājām iva ||

kvacana—

āvāle jvaladindranīlaghaṭite tadrociṣāmūrmibhiḥ


kālindī-payaseva vātacapalenāpūrite sarvataḥ |

18 teṣāṁ [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

lakṣyante taravasta eva katicidromāñcitāḥ korakair


dhyānāvasthita-kṛṣṇakāntipaṭalāśleṣapravṛttā iva ||

tadrociṣām indra-nīla-kāntīnām ūrmibhir eva vātacapalīkṛtena kālindī-jalenevāpūrite āvāle


prativimbitatvena ta eva taravo dhyānenāvasthitam upasthitī-kṛtaṁ yat kṛṣṇa-kānti-paṭalaṁ
tasyāśleṣe premṇāliṅgana-karmaṇi pravṛttā iva lakṣyante ||

anye ca—

ke'pyālavālakuruvindamayūkhavṛndairlakṣārasairniravadhīva
kṛtābhiṣekāḥ |
antarna māntamiva santatamedhamānaṁ, kṛṣṇānurāgarasameva
samudvamanti ||

ke’pi tarava āla-vāla-rūpāṇāṁ kuru-vinḍanāṁ ratna-viśeṣāṇāṁ mayūkha-vṛndair eva lākṣārasair


niravadhi nirantaram iva kṛto’bhiṣeko yeṣāṁ te | utprekṣitam apy artham apahnutyā
purananyathā sambhāvayati—kṛṣṇānurāgarasam eva samyag udvamanti mūlenodgiranti, na te
lāsphārasā ity arthaḥ | anya-yogavyavaccedaka evakāra evāpahnuti-liṅgam | katham udvamanti ?
antaḥ ātma-deha-madhye na māntam avakāśam aprāpnuvantam | kutaḥ ? santatam edhamānaṁ
sadā bardhamānam ||

sarva eva bhagavadavatārā iva cidātmakatayā vividhaśaktimattvena


cālaukikā eva loke laukikā iva dṛśyante ||3||

nanvevambhūtatvenakim iti sarvair eva lokaiḥ prakaṭaṁ na dṛśyante ? tatrāha—sarva eveti | tataś
ca teṣāṁ yathā prākṛta-tulyākāra-ceṣṭādīnām api vāstavatva-cinmayatvenopāsyatvādikaṁ śāstre
nirṇītam, na tu māyikatvam api tathā amīṣāṁ ca ||3||

yatra ca—vilāsinya iva lalitapatrāṅkurāḥ, svādhīnabhartṛkā iva priyeṇa


taruṇābhirāmeṇa sadopagūḍhāḥ, anurāgiṇya iva samutkalikāḥ, nākasaṁsada
iva vilasatsuparvāṇaḥ, puṣpavatyo'pi nīrajaskāḥ, vakrā api na vakrāḥ,
cañcalā api nācirarociṣaḥ, satatabhramarā api abhramarāḥ, marudāndolitā
api na marutspṛṣṭāḥ, sarvā eva sarvakāmapradā vīrudhaḥ ||4||

patrāṅkurāḥ patra-lekhāḥ, patrāni aṅkurāś ca, priyeṇa, kīdṛśena ? tarūṇaś cāsāvabhirāmaśceti


tathā tena | pakṣe tarūṇeti tṛtīyāntam | utkalikā utkaṇṭhā, utkaṇthotkalike same ity amaraḥ, pakṣe
utkṛṣṭā kalikā, nāka-saṁsadaḥ svarga-sabhāḥ, vilasantaḥ suparvāṇo devā yatra, pakṣe vilasanti
śobhana-parvāṇi yāsu tāḥ, nirajaskā mālinya-rahitāḥ, puṣpavatyaḥ striyo hi rajasvalā bhavanti,
etās tu na tatheti virodhaḥ, vakrā anṛju-śarīrā api na vakrā na kṛurāḥ—patra-puṣpa-phalādibhiḥ
sarveṣāṁ priyācaraṇāt, vakraḥ syāt kuṭle krūre iti viśvaḥ | na acirarociṣaḥ, kintu
cirasamayavyāpikāntayaḥ, cañcalā vidyuto hi acirarociṣo bhavanti, vidyuc cañcalā capalāpi ca ity
amaraḥ, satata-bhramarā nirantara-bhramara-yuktāḥ, na bhramaṁ rānti dadatīti tāḥ, na marudbhir
devaiḥ spṛṣṭāḥ, kṛṣṇa-līlāspadatvāt, marutau pavanāmarau ity amaraḥ ||4||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yatra ca maṇimayālavālopari-kṛtopadhānatayeva sukhasupteneva


vibhugnavṛntena phala-nikurambeṇa paritaḥ kṛtamūlamaṇḍanairiva
nārikelapotairabhito'bhiramaṇīyāni, tanumadhyamā madhyamānāmiva
karagrāhyāṇāṁ phalanikarāṇāṁ bhareṇādhomukhairabhito
vilambamānairvṛndaiḥ paritaḥ kṛtakaṇṭhamaṇḍanairiva
pūgatarubhiritastataḥ kamanīyāni, paripāke'pi nāraṁ galatā nāraṅgalatā-
phala-nikurambeṇa satata-samuditāmita-maṅgalā-paramparāparaṁ
parāgatānyagrahamiva nabhastalaṁ vidadhānāni, supallavalīlatānaṭanena
lavalīlatā-naṭanena nayanarañjanāni, keśari-nakharaśikharavidāra-
vikasanmauktika-nikareṇa rudhirāruṇena karikalabha-kumbhanivahena
kṛtopamaiḥ paripāka-vilohitairvidīryamāṇatayā vyakta-
bījarājibhistatkālāpatita-śukacaraṇāghāta-samadhikāvanataiḥ phalanikaraiḥ
sulalitena nikhiladigvadhūsīmanta-sindūrapūramanubhāvayatsu
kusumasamūheṣu sadālimīlatāvanena dālimī-latāvanena camatkārakārīṇi,
ṣaḍūrmi-kharjura-hitāni kharjū-rahitāni, niḥsāritaukomalena komalena
mṛdvīkā-madhureṇa mṛdvī-kāmadhureṇāvāntara-kānanena manohārīṇi,
abhitaḥ phalinībhiḥ phalinībhiśca paramaramaṇīyāni, sakāmajana-
manāṁsīva saphalakarmaraṅgāṇi, svaraṅganānīva lalitarambhāṇi,
saṅgītānīva vividharamaṇīya-tālāni, karmakāṇḍānīva niravadhi-supāka-
kaṇṭakiphalāni, rūpakoparūpakāṇīva saphalaśailūṣāṇi, merumandaraśṛṅga-
viśeṣa-tejāṁsīva jambūjanitaśyāmalimāni, nārāyaṇatapāṁsīva
badarikāvanādhikaraṇāni kānicidupavanāni ||5||

yatra ca vṛndāvane kānicid upavanāni santi | kīdṛśāni ? nārikelānāṁ potair abhitaḥ


sarvato’bhiramanīyani, potāḥ podhā iti khyātāḥ, kīdṛśaiḥ ? vibhūgnavṛntena satya bhūmi-lagnena
patitena phala-nikurambeṇa paritaḥ kṛtāni mulasya maṇḍanāni yais taiḥ, phasa-samūhena
kīdṛśena ? ālavālopari kṛtam upadhānaṁ yena tasya bhāvas tat tā tayā hetunā sukhaṁ supteneva
janair utprekṣamāṇenety arthaḥ, pūga-tarubhir guvāka-vṛkṣaiḥ kamanīyāni, kṛdṛśaiḥ ? phala-
nikarāṇāṁ vṛndaiḥ kāndīti khyātaiḥ paritaś caturdikṣu kṛtāni kaṇṭhasya maṇḍanāni yeṣāṁ taiḥ,
vṛndaiḥ kīdṛśaiḥ ? bhareṇādhomukhaiḥ, ata-evābhitaḥ sarvato vilambamānaiḥ, tanumadhyamā
uttamāṅganās tāsāṁ madhyamānāṁ madhya-deśānām iva karagrāhyāṇāṁ muṣṭi-mātra-
grāhyatvāt, pakṣe vṛkṣāṇām aty anucchitatvāt mūle sthitvaiva kareṇaiva grahītuṁ śakyānāṁ
phala-nikarāṇām, madhyamaṁ cāvalagnaṁ ca madhyo’strī ity amaraḥ, nāraṅgalatā nāraṅgīti
khyātā, tasyāḥ phala-samūhena satata-samuditā amitā aparimitā mañgalasya maṅgala-grahasya
parasparā krama-bāhulyaṁ tatparaṁ nabhastalaṁ vidadhānāni kurvāṇāni, maṅgalasya lohita-
varṇatvād ākāśa-gatatvāc ca etat phala-sādharmyam, tenaiva hetunā parāgataḥ parāsto’nyagraho
yatra tathā-bhūtam iva utprekṣyamāṇam ity arthaḥ, phala-nikurambeṇa kīdṛśena ? pari-sarvato-
bhāvena pāke’pi sati na aramatiśayena galatā sravatā, lavalī-latāyā loālīti khyātāyā naṭanena,
manda-pavanāndolitatvāt, kīdṛśena ? su śobhanāḥ pallavā yasyāṁ tathā-bhūtā līlā yasyās tasyā
bhāvaḥ supallavalīlatā, tasyāḥ su-pallava-līlatāyāḥ sthitir anaṭanam agamanaṁ kintu sthitir eva
yasmin tena naṭanena, dālimīlatāyā dāḍimīlatāyā vanena, ḍalayor aikyaṁ yamakānurodhāt,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kīdṛśena ? nikhilānāṁ dig vadhūnāṁ sīmantasya sindura-pūram anubhāvayatsu


sujñāpayatsutprekṣayatsviti yāvat, puṣpa-samūheṣu sadā alīṇāṁ bhramarāṇāṁ mīlatāṁ mīlatvaṁ
rasa-tṛptatayā tandrāmavatīti tathā tena, mīlakṣmīla nimeṣaṇe pacādiḥ | punaḥ kīdṛśena ? phala-
nikaraiḥ suṣṭhu lalitena, kīdṛśais taiḥ ? vidīryamāṇatayā vyaktā vījarājir yeṣāṁ taiḥ, tasminn eva
kāle āpatitānāṁ śukānā mcaraṇāghātena samadhikaṁ yathā syāt tathā avanataiḥ, karikalabhānāṁ
hastiśāvakānāṁ kumbha-nivahena sahakṛtā upamā yeṣāṁ taiḥ, kumbha-nivahena kīdṛśena ?
keśariṇāṁ siṁhānāṁ nakhara-śikharair nakhāgair vidārād vikasanto mauktika-nikarā yasmiṁs
tena, ataeva rudhireṇa hetunā aruṇena, ataeva rudhireṇa hetunā aruṇena, tad udgatatvān
mauktikānām apyāruṇyaṁ prāntagataṁ jñeyam, ṣaḍ ūrmaya eva ṛjurvyādhi-vīśeṣaḥ, kaṇḍūḥ
kharjuś ca kaṇḍūyāḥ ity amaraḥ, tayā rahitāni, śokamahau jarā-mṛtyu kṣut-pipāse ṣaḍ ūrmaya
pakṣe kharjūrair vṛkṣa-bhedair hitāni, niḥsāritāni dūrī-kṛtāni okasāṁ sthānānāṁ malāni tṛṇa-
parṇa-jambālādīni yatra tena, mṛd vīkābhir drākṣābhir madhureṇa, mṛdvīkā gostanī drākṣā ity
amaraḥ | ataeva mṛd vīnāmaṅganānāṁ kāmadhurā vāñchitabharo yatra tena, phalavatībhiḥ
priyaṅgubhiḥ priyaṅgulatābhiḥ, priyaṅguḥ phalinī phalī ity amaraḥ, saphale saphale svargādi-
sādhake karmaṇi raṅgaḥ kartavyatvena utsāho yeṣu tāni, pakṣe phala-sahitaḥ karma-raṅgaḥkāma-
raṅgā iti khyāto vṛkṣo yeṣu tāni, svaḥ svargasya aṅganāni prāṅgaṇāni, lalitā rambhā tan nāmnī
apsarā nāṭyārtham āgatā yeṣu tāni, pakṣe rambhā kadalī-vṛkṣaḥ, tālā nṛtya-vādya-niṣṭhāḥ, tāla-
vṛkṣāś ca, suṣṭhu pāke pariṇāme sati kaṇṭaka-yuktāni phalāni svargādīni yeṣu—pātaśaṅkā-
mātsarya-sūyādi-doṣa-bāhulyāt, pakṣe supakva-panasa-phalāni, rūpakāni nāṭakādīni, uparūpakāni
nāṭikādīni, saphalāḥ sārthakāḥ, śailūṣāḥ naṭā yatrā tāni, śailūṣā jāyājīvāḥ kṛśāśvinaḥ, bharatā ity
api naṭāḥ ity amaraḥ, pakṣe śailūṣā vilva-vṛkṣāḥ, vilve śāṇḍilya-śailūṣau ity amaraḥ, meru-
mandāro nāma sumeru-pārśvavarti-parvataḥ, tatraiva dvīpākhyāpakasya mahā-jambū-vṛkṣasya
sattvāt, vadarikā-vanaṁ vadarikāśramaḥ adhikaraṇaṁ āśrayo yeṣāṁ tāni, pakṣe vadarī-
vanasyādhikaraṇātīti ṣaṣṭhī-tat-puruṣaḥ ||5||

yasya ca kālātītasyāpi ṣaḍbhireva


ṛtubhirbhagavallīlaupayikatayāprākṛtairapi prākṛtairiva bhāsamānaiḥ
kṛtavibhāgāḥ; ṣaḍvibhāgāḥ, yathā—varṣāharṣaḥ, śaradāmodaḥ,
hemantasantoṣaḥ, śiśirasukhākaraḥ, vasantakāntaḥ, nidāghasubhagaśceti ||6||

yasya vṛndāvanasya ṣaḍ-vibhāgāḥ santi | kīdṛśāḥ ? ṣaḍbhir ṛtubhiḥ kṛtā vibhāgāḥ pratisvaṁ
viśiṣya bhāgā yeṣāṁ te | tān evāha—varṣāharṣa iti | varṣābhir hṛṣyati harṣayatīti vā saḥ, sukhaṁ
karotīti [pa 5-4-63] sukha-priyādānulomye iti ḍāc pratyayāntaḥ, sukhānāmākara iti vā ||6||

teṣu ca bhagavadbhaktiyoga iva satata-ghanarasadaḥ,


brahmānandasākṣātkāra iva sadānandada-cirarociḥ, pārvatīvigraha iva
sadāsamutkaṇṭhita nīlakaṇṭhaḥ, nyāyagrantha iva sadātyūhakolāhalaḥ,
garutvāniva sadā sāraṅgarutaṁ bibhrāṇaḥ, dinakara iva vikāśita-
kakubhāvaliḥ, līlaupayikatayā laghu laghu
nipatadambukaṇanikaranirantarotpadyamāna-navamṛdula
tṛṇāṅkurānmarakatamaṇiśilākiraṇāṅkura-nikuramba-sambhālanayā paritaḥ
parihāya marakatamaṇibhūmiṣveva tatkiraṇa-kandalīrvāṣpa-cchedya-
sasyadhiyācāmadbhiścamūru cayairabhito'bhitaḥ śobhamānaḥ,
mṛdumṛdusañcaradindragopanikarairitastataḥ sajīvairiva kamalarāga-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śakalaiḥ kalitaṁ navatṛṇāṅkuramaya-haritapaṭṭakūrpāsakaṁ bhuvo vakṣasi


nidhāpayanniva laghutara-śīkaranikaravāhi-kadambaparimala-
vimalajaladharānila śītalaḥ sa kila varṣāharṣo nāma ||7||

teṣu vibhāgeṣu madhye varṣā-harṣo nāma vibhāgaḥ | kīdṛśaḥ ? satataṁ ghanaṁ niviḍaṁ rasaṁ
śrī-kṛṣṇānurāga-lakṣaṇaṁ dadātīti saḥ, pakṣe ghana-raso jalaṁ megha-puṣpaṁ ghana-rasaḥ ity
amaraḥ, satām ānandadaṁ ciraṁ rociḥ prakāśo yatra, pakṣe sadānandantī acira-rocir vidyud yatra
saḥ, nīla-kaṇṭho maheśo mayūraś ca, sadā atyuhe atiśaya-tarke vicārāt kolāhalo yatra saḥ saḥ,
pakṣe dātyūha-kolāhalena saha vartamānaḥ, dātyūho ḍāhukaḥ iti khyātaḥ pakṣī,garutmān
garuḍaḥ, sadā-sāraṁ sadāvalaṁ garutaṁ pakṣaṁ vibhrāṇaḥ, pakṣe sadā sāraṅgāṇāṁ cātakānāṁ
rutaṁ śabdaṁ puṣṇan, sāraṅge cātake bhṛṅge iti medinī19, kakubhānāṁ diśāmāvaliḥ śreṇī,
ṭāpañcāpi halantānām iti vacanāt diśā-vācetyādivat kakubhā-śabdo’pi ṭāvanto dṛṣṭaḥ | tathā ca
kaśyapaḥ—bhūmi-putrādayaḥ sarve yasyām astamite ravau | dṛśyante kakubhāyāṁ vai
tato’niṣṭaṁ vinirdiśet || iti, pakṣe kakubho’rjuna-vṛkṣaḥ, līlaupayikatayā spṛhanīyatvenety arthaḥ
| laghu laghu yathā syāt tathā nipatatām ambukaṇānāṁ nikareṇa hetuṇā nirantaram utpadyamānā
jāyamānā navā mṛdulās tṛṇāṅkurās tān marakata-maṇi-śilānāṁ kiraṇāṅkurā evaite nūnaṁ
bhavanti, na20 punas tṛṇāṅkurā iti sambhālanayā samyag-dṛṣṭyā nirūpaṇena, parita iti vāmato
dakṣiṇataḥ pṛṣṭhataś ca parityajya, ācāmadbhir bhūñjānaiḥ, yathaivācamanamatṛptikaram,
tathaiva teṣām avāstavatvād arpakatvād-bhakṣaṇābhinayamātram iti bhāvaḥ | camūravo mṛga-
bhedā, mṛdu mṛdu yathā syāt tathā sañcāradbhirindra-gopa-samūhaiḥ, indra-gopā lohita-varṇa-
sūkṣma-kīṭa-viśeṣās taiḥ21, sajīvai prāṇavadbhir iva padmarāga-khaṇḍaiḥ kalitaṁ jaṭitaṁ nava-
tṛṇāṅkuramayaṁ haritaṁ harid varṇaṁ paṭṭa-kūrpāsakaṁ paṭṭa-kañculikāṁ nidhāpayan22
arpayann iva, cola-kūrpāsakau sriyāḥ ity amaraḥ | laghutara-śīkara-nikara-vāhineti māndyam,
kadambānāṁ parimalo yatra teneti saugandhyam, vimala-jala-dhara-sambandhineti śaityam
uktam | tathā-bhūtenānilena śītalaḥ snigdho’yaṁ varṣā-harṣyo vibhāgaḥ, na tu prāktana-
nidāghavad-rūkṣa iti bhāvaḥ ||7||

kiñca—

samunmiṣita-mālatīkusumasusmitā medinī, kadambatarukorakaiḥ


pulakitā vanānāṁ tatiḥ |
ajasragaladasrabhṛdghanapayaḥkaṇānāṁ gaṇairapi dyuramaṇī samaṁ
yadanurāgamātanvate ||8||

samyagunmiṣitair vikasitair mālatīnāṁ kusumair eva śobhanaṁ smitaṁ yasyāḥ sā medinī yathā
pulakitā pulakavatī vanānāṁ tatiḥ śreṇī, tathā dyuramaṇī dyaur eva ramaṇī sāpi ajasraṁ
nirantaraṁ gadadasraṁ vibharti | kaiḥ ? ghanā meghās tat-sambandhi-payaḥkaṇānāṁ gaṇaiḥ,
yad-yatra varṣāharṣa-vibhāge samaṁ tulyam evānurāgam, smita-pulakāśrūṇāṁ
harṣānubhāvakatvāt, ātanvate vistārayanti | tisro medinī-vanatati-dyuramaṇyo’nurāgiṇya
ivotprekṣyanta ity arthaḥ ||8||

19 medinīkaraḥ [ga]
20 an tu [ga]
21 viśeṣāḥ pāṭapoka iti khyātās taiḥ [ka]
22 nidhāpayan [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiñca, yatra—

purandaradhanurlatātilakacāru-bhālasthalā, taḍitkanakaketakīdala-
lasattamaḥkuntalā |
vilolaviṣakaṇṭhikā-vimalamālabhāriṇyasau, navonnatapayodharā
harimanoharā digvadhūḥ ||

dig vadhūḥ dig eva vadhūḥ, harer manoharā, apūrva-śobhayety arthaḥ | purandara-dhanurlateva
tad ākāraṁ tilakaṁ tena cāru sundaraṁ bhāla-sthalaṁ yasyāḥ sā, taḍito vidyuta eva kanaka-
ketakī-dalāni tair lasanti tamāṁsyeva kumbhalāḥ keśā yasyāḥ sā, vilolābhir viṣa-kaṇthikābhir
vaka-paṁktibhir eva vimala-mālā-bhāravatī, [pā 6-3-65] iṣṭakeṣīkā-mālānāṁ cita-tūlabhāriṣu iti
hrasvatvam, balākā viṣa-kaṇthikā ity amaraḥ, payodharaḥ stano meghaś ca, strī-stanābdau
payodharau ity amaraḥ ||

sāraṅgīkulakāku-karṣaṇavidherāśvāsavāṅmāninī
mānakṣodana-peṣaṇībhramibalatsusnigdha-mandradhvaniḥ |
nṛtyanmattamayūramaurajaravaḥ prāṇeśa-viśleṣiṇī
prāṇākarṣaṇamantrapāṭha-ninado meghasvanaḥ śrūyate ||9||

sāraṅgī-kūlānāṁ cātakī-samūhānāṁ kākubhir vaiklavya-vyañjaka-dhvani-vikārair yaḥ


karṣaṇasya vidhir vidhānaṁ āgatyāsmān śīghraṁ jīvaya iti yat prārthana-karaṇaṁ tasmād dhetos
tasyāśvasa-vāk autkaṇṭhyena mā viṣīdata, eṣo’haṁ varṣṣmi ity evam ākārety arthaḥ | māninīnāṁ
mānasya kṣodanī peṣaṇī, tasyā bhramiś cūrṇīkaraṇārthaḥ ghūrṇanam, tato hetor balan susnigdho
māndro gambhīraś ca dhvaniḥ, nṛtyatāṁ mattamayūrāṇāṁ maurajo muraja-sambandhī ravaḥ,
prāṇeśāt svakāntāt viśeṣavatīnāṁ prāṇākarṣaṇaḥ prāṇa-niṣkāśako mantra-pāṭhasya ninado
meghasvanaḥ śruyata iti śrūyamāṇaḥ sannevam evam utprekṣyata iti bhāvaḥ ||9||

kadācidapi, yatra—

dātyūhāḥ parito ruvanti gaṇaśaḥ koyaṣṭikāḥ sarvato


maṇḍūkāḥ pracalākinastata ito dhārādharā vyomani |
āsārāḥ payasāṁ jhapajjhapaditi snigdhātimandrasvarāḥ
sarvemugdhadṛśāṁ ratāntasamaye svāpotsavaṁ kurvate ||

koyaṣṭikāḥ ṭiṭhīti khyātāḥ, gaṇaśo gaṇe gaṇe, svīye vartamānā ity arthaḥ | pracalākino mayūrāṁ,
jhapaj-jhapad iti vṛṣṭi-śabdānukaraṇam ||

yatra ca—

madhye gaurī pariṇataphalairnamraśālai rasālair


ante śyāmā rucibhirabhitaḥ pakvajambūphalānām |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

prānte pāṇḍuḥ sphuṭasurabhibhiḥ sūcibhiḥ ketakānām


udyānaśrīḥ sphurati vividhairvarṇakaiścitriteva ||10||

varṇakair haritālādighaṭitair madhye gaurī pīta-varṇā, kutaḥ ? pariṇatāni pakvāni phalāni yeṣāṁ
taiḥ, ataeva namrāḥ śālāḥ svandha-śākhā yeṣāṁ taiḥ, skandha-śākhāśāle ity amaraḥ, evambhūtai
rasālair varṣāpariṇām ibhir āmrabhedair hetubhiḥ, ante tad vahir maṇḍale śyāmā, prānte prakṛṣṭe
ante sarvato-bahir maṇḍala ity arthaḥ | sūcibhiḥ sūci-tulyaiḥ puṣpa-dalaiḥ | atra āmrāṇāṁ
śreṣṭhatvāt madhyasthatvam, jambunāṁ tato’varatvena śyāmatayā bahiḥstatvāt tadīya-marakata-
prācīrāyamāṇatvam, ketakīnāṁ niṣphalatvenāpakṛṣṭānāṁ sūci-tulya-puṣpa-dalatayā
śaktyastradhāri tadīya-rakṣaka-gaṇāyamāṇatvam iti vivektavyam ||10||

dvitīyastu bhagavaccaraṇa iva kamalā-karalālitaḥ, haribhaktajana iva


niravakarajīvanaḥ paramanirmalāśaśca, vaikuṇṭhanāthamiva vilasaccakraṁ
praphullapadmañca, bhagavataḥ pāṇḍavadūtyamiva
samadadhārtarāṣṭrahelitam, adhyātmayogamiva sañcaratparamahaṁsam,
rāmāyaṇamiva abhirāma-lakṣmaṇālāpam, bhagavadyaśa iva
kuvalayāmodam, jvalanadigvibhāgamiva prabhinnapuṇḍarīkam,
nairṛtakoṇamiva kumuda-madāmodita-madhukaram, sāyaṁsamayamiva
vilasadrakta-sandhyakam, parito jalāśayamādadhānaḥ, samarasamārambha
iva vilasaccandrahāsaḥ, satyakāla iva pūrṇabhāvena madamudita-vṛṣavilāsaḥ
śaradāmodo nāma ||11||

dvitīyaḥ śaradāmodo nāma vibhāgaḥ | kamalāyāḥ karābhyāṁ lālitaḥ, mṛdu mṛdu saṁvāhitaḥ,
pakṣe kamalākarair taḍāgair lālito lalitī-kṛtaḥ, niravakaraṁ nirdoṣaṁ jīvanaṁ jīvitaṁ jalaṁ ca
yatra saḥ, parama-nirmalā āśā bhakti-viṣayā diśaś ca yatra saḥ | punaḥ kīdṛśaḥ ? parito jalāśayaṁ
ā samyag-dadhāno dhārayan puṣṇanniti vā | jalāśayam eva viśinaṣṭi—cakraṁ sudarśanam, cakraś
cakravāka-pakṣī ca, praphullā prasannā lakṣmīr yatra, pakṣe pravikasitāni padmāni kamalāni
yatra taḍāge | bhagavataḥ śrī-kṛṣṇasya pāṇḍava-dutyaṁ bhārata-prasiddham | samadair dhṛta-
rāṣṭra-putrair duryodhanādyair helitamavajñātam, pakṣe mattānāṁ dhārtarāṣṭrāṇāṁ haṁsa-
viśeṣāṇāṁ helitaṁ helā yatra tam, dhārtarāṣṭrāḥ sitetaraiḥ, helā līlā iti cāmaraḥ, sañcaran parama-
haṁsa īśvaraḥ, pakṣe sañcaraṇa-śīlo rājā haṁso yatra parama-śeṣo vā tam, abhito rāma-
lakṣmaṇayor ālāpo yatra tam, pakṣe abhirāmaḥ kamanīyo lakṣmaṇāyo lakṣmaṇāyāḥ sārasyā
āplāpo yatra tam, haṁsasya yoṣid varaṭā, sārasasya tu lakṣmaṇā ity amaraḥ, kuḥ pṛthivī tasyā
valayasya maṇḍalasya āmoda ānando yatas tat, pakṣe kuvalayasya nīlotpalasyāmodo gandho
yatra tam, jalano bahiḥ, prabhinno mattaḥ puṇḍarīkas tan nāmāgnidig gajo yatra tam, prabhinno
garjito mattaḥ ity amaraḥ, pakṣe prabhinnāni vikasitāni prabheda-yuktāni vā puṇḍarīkāṇi
sitāmbhojāni yatra tam, kumudo nair ṛtakoṇastho diggajas tasya madenāmoditā madhukarā yatrā
tam, pakṣe kumudeṣu madāmoditā madhukarā yatra tam, airāvataḥ pūṇdarīko vāmanaḥ
kumudo’ñjanaḥ | puṣpadantaḥ sārbhaumaḥ supratīkaś ca diggajāḥ | ity amarāḥ, vikasantī virājantī
raktā sandhyā yatra tam, pakṣe vikasanti sphuṭanti rakta-sandhyakāni yatra tam, hallakaṁ rakta-
sandhyakam ity amaraḥ, samaro yuddham, candra-hāsaṁ khaḍgaś candra-prakāśaś ca, vṛṣo
dharmaḥ puṅṅavaś ca ||11||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yatra ca—durjanavacanottaptāḥ sujanā iva bahiruṣṇatāmantaḥ śītalatāṁ


dadhānā mahāhradāḥ, yatra ca—śrīkhaṇḍakhaṇḍāṅgarāgā iva
digaṅganānām, pavanāvadhūtasitasicayāñcalakhaṇḍā iva nabholakṣmyāḥ,
vitatyātape dattānīva kartanīyatūlikāni pavanakanyakānāṁ sitatara-jalada-
śakalāni ||12||

uṣṇatāṁ kṛtrima-kopaṁ taptatvaṁ ca bahi, antaḥ śitalatāṁ dayāṁ śītatvaṁ ca dadhānāḥ sujanā
iva hradā yatra śaradāmoda-vibhāge tāḥ | yatra ca sitatarāṇyatiśvetāni jaladaśakalāni megha-
khaṇḍāṇi śrī-khaṇḍasya candanasya khaṇḍa-bhūtā aṅgarāgā iva utprekṣyante ity arthaḥ | punas
teṣām ākāśa-madhya-gatatvaṁ cāñcalyaṁ ca vilokyānyathotprekṣate | pavanenāvadhūtānāṁ
cālitānāṁ sita-vastrāṇām añcala-khaṇḍhā iva ākāśa-śobhā-bhūtāyāḥ striyāḥ, punar api laghunām
eva teṣāṁ pratikṣaṇaṁ vistāram ālokya tato’pyanyathā utprekṣate | kartanīyāni sūtra-nirmāṇa-
yogyāni tulikāni kārpāsabhavānīty arthaḥ | ataeva vitatya vistārya sūryātape dattāni arpitāni tāni
pavana-kanyakānām iti, ataeva pavanena pitrā śoṣaṇārtham ātape svayam eva cālyamānānīty
arthaḥ ||12||

yeṣāñca pratibimbe taraṇiduhiturambhasi sambhṛtavilāsa-sambhāre sati,


tasyā eva salilagatāni saikatāntarāṇīva, athavā, bhagavadavagāhana-
saubhāgyamivāsādayitukāmā surasarideva garbhavāsamāsasādeti
sakalairanumīyate ||13||

yeṣāṁ sita-megha-khaṇḍānāṁ prativimbe, kutra ? taraṇi-duhitur yamunāyā ambhasi, tasyā eva


yamunāyā eva saikatāmbharāṇi bālukāmaya-pulināntarāṇīva lakṣyante ity arthaḥ, saikataṁ
sikatāmayam ity amaraḥ | megha-khaṇḍānāṁ cāñcalyāt prativimbānām api prabāhavac
cāñcalyam ālokya anyathotprkṣate—athaveti | āsādayitukāmā prāptukāmā surasarid-gaṅgā
garbha-vāsaṁ yamunāyā garbhe vāsam ||13||

vikacakamalakhlārahallakāmodameduraḥ
saptacchadasaurabhadānagandhirandhitapuṣpandhayo'ndhakāritadigvalaya
ḥ, pavana-mataṅgājaśca yatra paramāmodamātanoti ||

vikacānāṁ kamalādīnām āmodair gandhair meduraḥ, sāndra-snigdhas tu meduraḥ, ity amaraḥ,


satpaccadaḥ—chātina iti gauḍe, sanapana iti pāścātyeṣu khāto vṛkṣas tasya saurabheṇa dāna-
gandhir mada-gandhiḥ, hastināṁ mado dānam ity amaraḥ | ataeva andhitā vyākulī-kṛtāḥ
puṣpandhayā bhramarā yena saḥ, [pā 3-2-29] nāsikā-stanayor dhmādheṭoḥ [pā 3-2-30]
nāḍīmuṣṭyoś ca iti yoga-vibhāgāt khaś pratyaḥ, unmīlan nija-kāntiketaka-samākṛṣṭākṣa
puṣpandhayaḥ23 iti kavi-kalpalatā, paramam āmodaṁ gandhamānandaṁ ca ||

kūjatsārasakāñcikā mṛdunadatkādambapādāṅgadā
cakrāhvastanamaṇḍalā daradaladrājīvakoṣānanā |
nīlāmbhoruhalocanā madhukaraśreṇībhramadbhrūlatā

23 samākṛṣṭākṣi [go]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yatrābhāti parāgarañjivasanā mūrteva devī śarat ||14||

kādambaḥ kala-haṁsaḥ, dara īṣat, dalan prasphuṭan, rājīva-koṣa evānanaṁ yasyāḥ sā, parāg eva
rañji draṣṭṛ rañjakaṁ vasanaṁ yasyāḥ sā ||14||

kiñca, yā kila devahūtiriva kardame prasthite kapilāsyanirīkṣaṇakṣaṇā |


kiñca—

sthalakamalavanāntaḥ kausumaṁ yasya talpaṁ, vimalabahulatāraṁ


vyoma muktāvitānam |
vikasitacalakāśāścāmarāṇāṁ samūhaḥ, sa ṛturatulakāntiryatra rājeva
reje ||

yā śarat kardame śrī-kapila-devapitari paṅke ca, prasthite pravrajite sati, pakṣe gate naṣṭe satīty
arthaḥ, kapilasya sva-putrasya, pakṣe samaya-viśeṣo yasyās sā, kāla-viśeṣotsavayoḥ kṣaṇaḥ ity
amaraḥ | sa ṛtur yatra vibhāge rājā iva reje, dīptiṁ cakāraḥ | kausumaṁ patita-kusuma-
dalamayam, muktāvitānaṁ muktāmayaś candrātapaḥ vikasitāḥ pavanena calāḥ kāśāḥ kāśa-
puṣpāṇi ||

kiñca—

atyākṛṣṭā iva haridibhairvyomavṛkṣasya śākhāḥ pratyākrāntā iva


jaladharairnamratāṁ yāḥ samīyuḥ |
dūraṁ yātāḥ kimiva haritastairvimuktā ihetthaṁ varṣāharṣāt
kṣaṇamupagatā yatra tanvanti tarkam ||15||

varṣā-harṣāt pradeśād-yatra śaradāmode upagatā janā ittham evaṁ tarkam, ūhaṁ tanvanti,
varṣāhare ākāśasya sarvato meghāvṛtatvād-diśāṁ nikaṭavartitvaṁ hasta-prāpyam iva matvā
śaradāmode tu tad abhāvād diśāṁ dūravartitvaṁ locanābhyām apyagamyaṁ parāmṛśya evam
utprekṣyanta ity arthaḥ | vyoma eva vṛkṣas tasya śākhā haridibhir diggajair atyākṛṣṭā iva,
atyantam ākṛṣya adhaḥpātitā ivety arthaḥ | yāḥ śākhā jala-dharair meghais teṣāṁ sāhāya-kāribhir
iva pratyākrāntā upari āruhya ākrāntā iva namratāṁ samīyuḥ prāptāḥ | iha śaradāmode tu haritas
tā diśaḥ, kim iva dūraṁ yātāḥ, ata24stadīyair hastibhir vyoma-vṛkṣasya śākhā nākṛṣñante iti
bhāvaḥ | tatra kāraṇam iva tarkayanto viśiṁyanti—tair jaladharair vimuktā iti25
tacchākhākramaṇārthaṁ tad upari meghair atra nāruhyante, ataḥ sāhāyyābhāvāt svīyagajānām
atidūrastha-śākhākarṣaṇā-śakter nivṛttā ity anumīyate iti bhāvaḥ ||15||

atha tṛtīyo'pi yatra bhīma iva mahāsahā modameduraḥ, arjuna iva


madhusūdanapriyasahacaraḥ, maheśa iva anugatabāṇaḥ, kailāsa iva
sahāvalodhraḥ, śrībhāgavatagrantha iva madhūra-śukoditaḥ, āyurveda iva

24 yata [ga]
25 iva [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pravīṇahārītaḥ, sādhusaṅga iva sadāmadalāvaḥ, bhagavadupāsaka iva


kramaśītalībhavajjīvanaḥ, aharaharupacīyamānadoṣo'pi nirdoṣaḥ, padminī-
glānikaro'pi kṣaṇadā-dairghyeṇa padminī-mahotsavakaraḥ sa khalu
hemantasantoṣo nāma ||16||

yatra vibhāgeṣu tṛtīyo hemanta-santoṣaḥ | mahat saho valaṁ yasya saḥ, medena harṣeṇa meduraḥ
snigdha iti pada-dvayam, pakṣe mahāsahā puṣpa-viśeṣa-vācī ṭāvantaḥ, amlānas tu mahāsahā ity
amaraḥ, madhusūdanaḥ śrī-kṛṣṇaḥ, pakṣe madhusūdanānāṁ bhramarāṇāṁ priyaḥ sahacaraḥ pīta-
jhiṇṭī yatra saḥ, indindiraś cañcarīko rolambo madhusūdanaḥ iti trikāṇḍa-śeṣaḥ, pītā kuruṇṭako
jhiṇṭī tasmin sahacarī dvayoḥ ity amaraḥ, avalayā bhāryayā durgayā saha vartamānaḥ uḥ
śambhus taṁ dharatīti sahāvalodhraḥ, pakṣe hāvaullāsako bhāva-viśeṣaḥ, sahāvo lodhra-vṛkṣo
yatra saḥ, madhuraś cāsau śukād-vyāsa-putrādudita udayaṁ prāptaś ceti sa tathā, pakṣe
madhuraṁ śukānām uditaṁ kūjitaṁ yatra saḥ, hārītas tacchāstra-pravartako muniḥ, pakṣe
haritāla iti khyātaḥ pakṣi-viśeṣaḥ, madamahaṅkāraṁ lunātīti saḥ, pakṣe satata-mada-yukto lāvaḥ
pakṣi-viśeṣo yatra saḥ, krameṇottarottara-prāpyamāṇādhikeyena bhajanena śītena ca śītalī-
bhavanti jīvanāni jīvitāni jalāni ca yasya yatra ca saḥ, aharahaḥ pratidinam upacīyamānā
vardhamānā doṣā rajanī yena saḥ ṭāvanto deṣā-śabdo’navyayo’py asti—tataḥ kathābhiḥ
samatītya doṣā-,māruhya sainaiḥ saha puṣpakantu iti bhaṭṭi-prayogāt, prārambho doṣāyāḥ
pradoṣaḥ ity amaraḥ-ṭīkāsupradoṣa-śabda-vyākhānāc ca | padminyaḥ kamalastambāḥ, kṣaṇadā
rātriḥ, padminyaḥ sallakṣaṇavatyaḥ striyaś ca ||16||

yatra navadinakarakiraṇaparāmarśonmukhajanamanāṁsi divasamukhāni,


abhinavāruṇakiraṇa-nikara-nipātadhiṣaṇatayā hariṇaramaṇībhiḥ
kṣaṇamupasevyante kuruvindamaṇimaya-dharaṇitalāni, nopagamyante ca
himakarakiraṇanikaradhiyā sphaṭikamaṇiśilāvilāsavīthayaḥ; kiṁ bahunā?
śītabhīteneva bhagavatā kiraṇamālināpi dahanadigupakaṇṭha eva
sotkaṇṭhamālambyate ||17||

divasa-mukhāni prabhātāni, abhinavānāmaruṇasya sūryasya kiraṇānāṁ nipāte dhiṣaṇā


niścayavatī vuddhir yāsāṁ tāsāṁ bhāvas tat tā tayā hetunā upasevyante śītatrāṇārtham ity arthaḥ |
sphaṭika-maṇimayīnāṁ śilānāṁ vilāso yāsu tathā-bhūtā vīthayo bhūmi-pradeśāḥ paṅktayo vā,
upakaṇtho nikaṭa-deśaḥ, kaṇthasya samīpam upakaṇthaṁ tasmnn iti saptamyantayā vyākhyāne
bhagavatāpi paradāra-kaṇthe sotkaṇthamālambyata iti dvitīyo’pi virodho jñeyaḥ ||17||

navanavāṅkuranikarākārakiraṇakandaleṣu marakata-maṇivīthiparisareṣu
sacakitamabhito'bhito nirīkṣamāṇāścamūruramaṇyo yavāṅkuradhiyaiva
carantyo niravadhi vrajacamūrunayanā-nayanacamatkāraṁ kārayante ||18||

kandalaṁ samūhaḥ kandalantu samūhe syād uparāge navāṅkure iti viśvaḥ, sacakitam
abhito’bhitaḥ karṣakā atra santi na vā santīti nirīkṣamāṇāś camūravo mṛga-viśeṣās teṣāṁ
ramaṇyaḥ ||18||

yatra ca—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kramādbhānorūṣmā hrasati himayogena mahatā, balante


vakṣojadvayaparisareṣuṣmavibhavāḥ |
kramāddairghyaṁ rātrerbhavati hrasimā vāmyarahaso, vadhūnāṁ
śītārtapriyatamapariṣvañjanavidhau ||

vāmyarahaso rāmyasuratasya, raho’tiguhye surate ca iti viśvaḥ, hrasimā hrasvatvam, pre hre vā
iti tikārasya saṁyoga-pūrvasyāpi laghutvam, priyatameti premaivātra hetur iti vyajyate ||

kurubakakusumāni keśapāśe-ṣvalakakuleṣu vahanti lodhradhūlīḥ |


srajamurasi mahāsahāprasūnaīrvrajasudṛśo na maṇīndramaṇḍanāni ||

amlānas tu mahāsahā tatra śoṇe kuruvakaḥ ity amaraḥ, na maṇīndreti teṣāṁ śaityāt ||

kālīyakālepanamaṅgarāge, līlāgṛhe kevaladhūpadhūmaḥ |


tāmbūlamelādi-kaṭuprayogaṁ, noṣṇetaro yatra guṇo guṇāya ||19||

kālīyakaṁ kalambaka iti khyātam, uṣṇetaraḥ śīto gūṇo yatra, na guṇāya, kintu doṣāyaiva ||19||

atha caturtho'pi yatra suhṛtsamāgama iva samullasita-bandhujīvaḥ,


viśvakarmeva kundāropita-prabhākaraḥ, bhagavadvaikuṇṭhanātha iva
sarvadā navadamanavaḥ, mahāvarṣāgama iva samullasita-maruvakāmodaḥ,
munisamāja iva pramudita-bhāradvājaḥ, laṅkāsamara iva kramaśo
vardhamāna-mānavāsaraḥ, dayitapadminīviyoganirviṇṇatayeva
kṛtottarāpathaprayāṇena sakalajanopasevita-pādena kiraṇamālinā
virocamānaḥ śiśirasukhākaro nāma ||20||

caturthaḥ śiśira-sukhākaraḥ, bandhunāṁ jīva ātmā, pakṣe bandhujīvaḥ dopahariyā iti khyātaḥ
puṣpa-viśeṣaḥ, svaduhituḥ saṁjñāyā kaṭhoratat tejaḥsaṁśleṣa-duḥkha-dūrīkaraṇāya kunde cakra-
bhramau āropitaḥ prabhākaraḥ sūryo yena, pakṣe kunda-puṣpe āropitāṁ samyag-janitāṁ
prabhāṁ kāntiṁ karotīti sa tathā, kundaś cakra-bhramau māghye iti viśvaḥ, sarveṣāṁ dānavānāṁ
damanaṁ yasmāt saḥ, pakṣe sarvadā navāni damanakāni donā iti khyātāni yatra saḥ, sammag
ullāsito maru-bhūmāvapi vakānāṁ harṣo yena saḥ, pakṣe, maruvakasya puṣpa-viśeṣa-śyāmodaḥ,
bhaven maruvakaḥ puṣpabhicchalya-druphaṇijjhake iti medinī, bhārdvājo bharadvāja-vaṁśaḥ,
pakṣe bharadvāja-pakṣi-samūhaś ca, vyāghrāṭaḥ syād bharadvājaḥ, ity amaraḥ, laṅkāyāṁ samaro
yuddhaṁ mānavo manuvaṁśodbhavo rāghavaś ca, āsaro rākṣasaś ca, kravyād o’srapa āsaraḥ ity
amaraḥ, kramaśo vardhamānau tau yatra saḥ, pakṣe vardhamānaṁ mānaṁ pariṇaṁ yeṣāṁ tathā-
bhūtā vāsarā divasā yatra saḥ, dayitā padminyeva dayitā padminī sallakṣaṇavatī strī tasyā
viyogena nirviṇṇatā kimataḥ paraṁ hārhasthyāśrameṇa iti nirvedas tayā hetuneva kṛtam
uttarāpathe vairāgyārtham eva prayāṇaṁ yena tena, tataś ca sakala-janair upasevitā nija-nija-
pāvitryārtham iva pādāḥ śīta-nivartaka-kiraṇā evāṅghrayo yasya tena kiraṇa-mālinā sūryeṇa ||20||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yatra antarvartamānamaṇigaṇakiraṇakandalairiva jalataḥ


samuditvarairdhūmāyamānairjalavāṣpairalakṣita-jalāni saritsarasī-palvala-
vanāni dhūmānumita-vahnimattayeva
jhaṭityanāsevamānābhirhariṇataruṇībhiḥ sacakitamīkṣyamāṇāni
vāsaramukhāni, yavasaśikhara-samudīrṇavimalamauktika-jāladhiyā niśā-
niḥsyandi-tuhinakaṇapaṭalāni bhagavatā vibhāvasunāpi
nijakomalakarāgreṇa hriyamāṇāni yatra divasamukheṣa muhūrtādeva
viralāyante ||21||

saridādīni jhaṭiti śighram, na ā samyak sevamānābhiḥ, kutaḥ ? dhūmair anumito bahnis tadvat
tayā alakṣitajalatvāt saridādīnyeva vanāni vitarkya etāni bahnimanti dhūmebhyaḥ ity evam
anumāyety arthaḥ | jhaṭitīty anena pūrva-pūrva-sañcāre tatra jalasya dṛṣṭa-caratva-smaraṇāt
sandehena viśeṣato nibhālanārthaṁ vāsara-mukhāni prabhāti vīkṣyamāṇāni prakāṣakāṅkṣayety
arthaḥ | yavasānāṁ tṛṇānāṁ śikhareṣu samudīrṇāni vimalāni mauktika-jālānyeva etāni, iti dhiyā
niśāyāṁ niḥsyandituṁ śīlaṁ yeṣāṁ tāni himakaṇa-vṛndāni bhagavatāpi vibhāvasunā sūryeṇāpi,
śleṣeṇa dhanavatāpi, vibhetyānena prakāśavattvāt samyaṅ nibhālayituṁ śakluvatāpi karāḥ kiraṇā
eva karās tad agreṇa nijetyātilobhānnāpyanyadvārety arthaḥ | kuta etad avasīyate ? tatrāha—
yatreti, divasa-mukheṣveva, rātrau tu samyak sthitānīty arthaḥ | muhūrtād eveti tatrāpi caurtya-
karmaṇi dakṣateti bhāvaḥ ||21||

ghanatara-dalanikara-vistāratayā nirastahimanipāta-caṭulaviṭapi-
nikaratalamadhyamadhyāsya
mantharamabhyasyamānaromanthamadhurairatītaśītabhītibhirabhitaḥ
kṛṣṇasāranikūrambairatiramaṇīyāśca yatra vāsarāntāḥ,
paritaptāyaḥpiṇḍaprakāṇḍasadṛśataraṇibimbavinipāta-
jaladhijalodbhūtavāṣpairiva tuhinakaṇairmalīmasebhyo diśāṁ mukhebhyaḥ
svasvanivāsonmukhamukhara-khaganikaravitata-nabhastalāni niśāmukhāni,
paritaśca
vinamadatighanakisalayanikarasamāsaṅgasaṅgatoṣmakulāyakulakalpasthala
viśeṣakṛtasukhaśayanānāṁ khagamithunānāṁ
niṣkūjastimitaistarubhiratiramyāḥ śītabhiyā cakorairapyanabhisevyamāna-
śaśadharakāntikandalīkāḥ kṣaṇadāḥ ||22||

ghanatarā ati-niviḍā dala-nikarā yatra yathā-bhūto vistāro yeṣāṁ tad-bhāvena hetunā nirasto
himānāṁ nipātas tena caṭulāḥ ślāghanīyā viṭapi-nikarā vṛkṣa-samūhās teṣāṁ tala-madhya-
madhyāsya tatropaviśya mantharaṁ yathā syāt tathā abhyasyamānena romānthena madhurair
darśanīyair ity arthaḥ, caṭulaḥ sundare cale iti dharaṇiḥ, nigīrṇa-ghāsādīnāṁ punaḥ samyak
carvaṇaṁ romanthaḥ, paritaptamayaḥ-piṇḍa-prakāṇḍaṁ śreṣṭha-lauha-piṇḍam, prakāṇḍam
udgha-talpajau praśasta-vācakāni ity amaraḥ, praśaṁsā-vacanaiś ceti samāsaḥ, tat-sadṛśasya
taraṇi-vimbasya sūrya-maṇḍalasya nipātenaiva hetunā jaladhijalebhya udbhūtair vāṣparuṣmabhir
iva utprekṣyamāṇair himakaṇaiḥ, sva-sva-nivāsān prati unmukharais tad āgamana-kāle kujadbhiḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

khaga-nikarair vyāptaṁ nabhas talaṁ yeṣu tāni, viśeṣeṇa namatām ati-niviḍāṇāṁ kisalaya-
nikarāṇāṁ samāsaṅgena hetunā saṅgataḥ prāpta uṣmā yatra tathā-bhūtaḥ kulāya-kulakalpo nīḍa-
samūha-sadṛśaḥ sthala-viśeṣas tatra kṛtaṁ sukhena śayanaṁ yaisteṣāṁ khaga-mithunānām, sthī-
puṁsau mithunam ity amaraḥ | niṣkūjaṁ śīta-nivartakoṣma-sukhānubhavena kujanābhāvaḥ,
nirmakṣikam itivat samāsaḥ, tena hetunā tat-sukha-jñāpanotthasvānanda-rasena stimitair
avyākulatvenādrairs tarubhiḥ26 ||22||

kiñca—

gāḍhāliṅganaraṅgameva śayanaṁ māno'pamānaṁ gato


dīrghaiva priyasaṁkathā na rajanī kṣīṇeti nidrāgrahaḥ |
ālepaḥ parirambhaṇa-vyavahiteḥ karteti dūre priyaḥ
sparśoṣmā priyayoḥ sa yatra śiśiraḥ kālo'pyatipremadaḥ ||

rajanī na kṣīṇā iti hetor nidrāyām agraho na grahaḥ, āgraho nāstīty arthaḥ, ālepaḥ kuṅkumādi-
sambandhī dūre tyakta ity arthaḥ | kutaḥ ? parirambhaṇasya vyavahiter vfyavadhānasya kartā iti
hetoḥ | tataś ca priyayoḥ strī-puruṣayor gāḍhā-liṅganena sparśe ya uṣmā sa eva priyaḥ ||

na hi bhavati tadānīṁ sambhavo daivagatyā, kva nu dinamaṇibhāso


gocarāḥ padminīnām |
tadapi kutukayogādāvaliḥ padminīnā-muṣasi bhajati yasmin pṛṣṭhataḥ
sādaraṁ tāḥ ||

tadānīṁ padminīnāṁ padmas tanvānāṁ sambhavo janmaiva na bhavati, kva nu punar dinamaṇeḥ
svanāyakasya sūryasya bhāsaḥ kiraṇās tāsāṁ gocarāḥ syurity arthaḥ | tad api tathāpi yasmin
śiśira-sukhākare padminīnāṁ sallakṣaṇa-strīṇāṁ śreṇī uṣasi prabhāte tā dina-maṇi-bhāsaḥ pṛṣṭha-
deśena sevata ity āścaryam ||

kacabharamadhi bandhujīvamālā, damanakapallavavallabho'vataṁsaḥ


|
urasi ca navakundakorakāṇāṁ, sragiti vadhūrna dadhe
maṇīndrabhūṣām ||23||

damanaka-pallava ev avallabho yatra saḥ ||23||

atha pañcamo'pi yatra priyasaṁyoga ivābhinavotkalikākula-rasālaḥ,


bhagavattattvajñānābhyāsa iva sadoccasadatimuktaḥ, bhagavadbhakta iva
praphullaraktāśokaḥ, śāstrārtha iva navastavakakovidāraḥ,
mahāsamarasamāveśa iva prabhinnapunnāganikaraḥ, matta iva
madhurasāmodamandāraḥ, raghunāthasenāsanniveśa iva vilasatkapikaḥ, jīva
iva saṁsārasukhalavaṅgatvāmoditaḥ, ikṣvākuvaṁśa iva
26 stimitaiḥ khagavatsalais tarubhiḥ [ka,kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sadābalamānavakulaḥ, svarasamūha iva sphuṭasaptalāpaḥ, dānapravāha iva


prabhinnakarīraḥ, rāgīva sadā mandakusumāśugo vasantakānto nāma ||24||

pañcamo vasantakāntaḥ27 | abhinavānām utkalikānām utkaṇṭhānāṁ samūhena rasālaḥ sarasaḥ,


pakṣe abhinavam udgatānāṁ kalikānāṁ kulaṁ yatra tathā-bhūto rasāla āmra-vṛkṣo yatra saḥ
ucchvasantaḥ prmānubhāva-rūpoccaśvāsavantaḥ, atimuktā muktān api mahimnā atikrāntā bhaktā
yatra saḥ | praphullaś ca bhagavaty anurāgī āśokaḥ śoka-rahitaś ceti karmadhārayaḥ, pakṣe
praphullaś ca raktaś ca bhagavaty anurāgī aśokoḥ śoka-rahitaś ceti karmadhārayaḥ, pakṣe
praphullā raktāśoko yatra saḥ, navo navīnaḥ stavaḥ ślāghā yeṣāṁ tathā-bhūtānāṁ kovidānāṁ āro
gamanaṁ praveśo yatra saḥ, pakṣe navastavako nūtana-mukula-yuktaḥ kovidāraḥ kāñcanāra iti
khyāto vṛkṣo yatra saḥ, prabhinnānāṁ mattānāṁ punnāgānāṁ puruṣa-hastināṁ samūho yatra
saḥ, prabhinno garjito mattaḥ ity amaraḥ, pakṣe vikasitānāṁ prabhedavatāṁ vā punnāga-
vṛkṣaṇāṁ nikaro yatra saḥ, madhuno rasasyāmodena mandam iyarti gacchatīti saḥ, pakṣe
madhuraḥ sāmodo mandāra-vṛkṣo yatra saḥ, vilasantaḥ kapayo vānarā yatra saḥ, pakṣe vilasat
kaṁ sukhaṁ yeṣāṁ tathā-bhūtāḥ pikāḥ kokilā yatra saḥ, sukha-śīrṣajaleṣu kam iti viśva,
saṁsāreṣu saṁsṛtiṣu sukhalavaṁ sukhaleśaṁ gatvā prāpya āmodita ānanda-yuktaḥ, pakṣe
samyak sāraṁ sukhaṁ yasmāt tathā-bhūtaṁ lavaṅgaṁ yatra saḥ, saṁsārā-sukha-lavaṅgo
vasantaḥ svayam eva tasya bhāvas tatvaṁ tenāmoditaḥ sugandha-yutaḥ, sadāvalaṁ mānava-
kulaṁ manuvaṁśa-samūho manuṣya-samūhas tat tat prajā-rūpo vā yatra saḥ, pakṣe sadā
valamānāni vakulāni yatra saḥ, vralater ayaṁ śānac-pratyāntaḥ, sphuṭā spaṣṭāḥ saptabhir
niṣādādyair eva lāpā ālāpā yatra saḥ, pakṣe sphuṭāṁ praphullāṁ saptalāmāpnotīti saḥ, saptalā
nava-mālikā ity amaraḥ, prabhinnakaribhyo matta-hastibhya īrati gacchati sravatīti yāvat, pakse
vikasita karīra-vṛkṣaḥ, amandaḥ kusumāśugaḥ kāmo yasya saḥ, pakṣe mandaḥ kusuma-
sambandhī vāyur yatra saḥ, āśugau vāyu-viśikhau ity amaraḥ ||24||

yatra hi—himavigama-vimalatayāmṛtakaro'pi mṛtakaropitaprāṇa iva


parirabhate madhurajanīrmadhurajanīḥ, madhurākā madhurā kāśate |
kamadhurā kā madhurārāmarāmaṇīyakavatī na bhavati ||25||

asya viśeṣataḥ kāmoddīpanatvaṁ varṇayati | amṛtakaraś candraḥ, śleṣeṇa amṛtamaya-hastaḥ san,


madhu-rajanīr vasanta-rātrīḥ, śleṣeṇa madhurā vadhūḥ, samāḥ snuṣā janī vadhvaḥ ity amara,
parirabhate āliṅgati | kīdṛśīḥ ? madhurā janir utpattir yāsāṁ tāḥ, mṛtakeṣvapi ropitāḥ prāṇā yeneti
sarva-sukhadāyīty arthaḥ | madhor vasantasya rākā pūrṇa-candro rātrir madhurā satī kāśate
prakāśate | atra madhurākā madhurāketi caturbhirakṣarairṣamakam evam upariṣṭād api
catuḥpañcādibhir jñeyam | kā kāmadhurā kāminī madhureṣu ārāmeṣu rāmaṇīyakavatī
ramaṇīyatvavatī na bhavati, api tu sarvā evety arthaḥ | rāmaṇīyakasya sadātanatve’pyatrādhikya-
vivakṣayā kathanam ||25||

yatra ca—śīlitakusumopavanaḥ pavanaḥ sevitārāmā rāmāḥ


samadāstaruṇāstaruṇā kusumitenāmitenāniśavihārā vihārāḥ
kusumarajaḥpūrṇā api digabalā gavalābhā madhukarairnīrajaso
nīrajasotkaṇṭhairapi, makarandakarandadānānapi na pibati

27 vasanta-kālaḥ [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kusumasamūhān samūhānmadhukaranikaro nikaroti mattatayātatayā


prakāmakāmahelālasamahelālasadānanagandhena ||26||

atra hetuṁ varṇayati—śīlitaṁ puṣpodyānaṁ yena saḥ, tathā-bhūtaḥ pavanaḥ, ataeva rāmā vraja-
taruṇyo’pi sevitārāmāḥ puṣpa-cayanacchalena prāpto-pavanāḥ, ataeva taruṇā yuvānaḥ samadāḥ |
atra varṇanīyasya yūnaḥ śrī-kṛṣṇasya ekatve’pi bahutvaṁ prakāśa-bāhulyāpekṣayeti jñeyam |
kīdṛśās taruṇāḥ ? vṛkṣeṇa kusumitena puṣpitena amitenāparimitena hetunā aniśaṁ vihāro yeṣāṁ
te, ataeva vihārā vigalita-hārā viśiṣṭa-hārā iti vā | kusumānāṁ rajobhiḥ pūrṇā api nīrajaso
nirmalāḥ, ataeva tad-gandhena valād ākṛṣyamāṇatvāt nīrajeṣu sotkaṇthair api madhukarair dig
abalā dig aṅganā eva gavalābhāḥ, gavalaṁ śuṣira-bhedaḥ, śyāmatva-cikvaṇatvābhyāṁ tadābhāḥ,
na tu sarvāṁśe gavalābhā ity arthaḥ28, gavalaṁ mahiṣaṁ śṅgam ity amaraḥ | vyavadhānenāpi
virodho yakakānurodhād eva | makaranda-rūpaṁ karaṁ dadānān prayacchato’pi kusuma-
sahūhān na pivati, pratyuta nikaroti tiraskarotīty arthaḥ, nikāraḥ syāt paribhave iti dharaṇiḥ, tena
madhukara-nikarasya rājakīya-puruṣatvam, vasantasya ca rājatvam āropitam | kīdṛśān ? samūhān,
samyagūhaḥ katham asmākaṁ makarandaṁ na gṛhnāti29, kimaparāddham asmābhiḥ ity
evaṁlakṣaṇas tarko yeṣāṁ tān | prakāmaṁ yathā syāt tathā kāma-helā kāma-sūcaka-bhāva-
viśeṣas tayā sajṛmbhatayā30 alasānāṁ alasānāṁ sālasatām abhinayantīnāṁ mahelānāṁ
mahilānāṁ lasatā ānana-gandhena yā mattatā tayā ātatayā vistṛtayā, mahelā mahilā ca iti dvi-
rūpa-koṣaḥ ||26||

yatra ca—kiṁ śukacuñcavaḥ kiṁśukacuñcavaḥ kimamī vanāntā


ityasaṁpalāśaṁ palāśavipinamanutarkayanti cañcarīkāḥ ||27||

kiṁśukānāṁ kīrāṇāṁ cuñcuvaḥ, cuñcuś cañcus talas tālaḥ iti dvirūpakoṣaḥ, kimmamī vanāntā
vana-pradedśāḥ, kīdṛśāḥ ? kiṁśukaiḥ palāśaiḥ prathitāḥ, [pā 5-2-25] tena vittaś cuñcup caṇapau
iti cuñcup-pratyayaḥ | iti sndehena asaṁpalāśaṁ samyak patra-rahitaṁ palāśa-vipinam, cañcarīkā
bhramarāḥ ||27||

kiṁ bahunā?—

mākandānāṁ kalitakalikāsvādanaḥ kokilo'yaṁ,


cañcaccañcuryadayamanadat kaṇṭhamūlaṁ dhunānaḥ |
grāsībhūtaḥ saha kalikayā yatra labdhāvakāśo, mūrto nādaḥ kuhuriti
bahiryāti yatra dvirephaḥ ||28||

mākandānāmāmrāṇāṁ kalitaṁ kṛtaṁ kalikānāmāsvādanaṁ yena saḥ, tadaiva svaprivādi-kokila-


nidamākarṇya yad ayam anadat kujitavān, cañcantī cañcur yasya saḥ, kaṇṭha-mūlaṁ kampayan,
tataś ca kalikayā saha grāsī-bhūto grāsatvaṁ prāpto dvirepho labdhāvakāśaḥ san bahir yāti |
kīdṛśaḥ ? kuhur iti nādo mūrtaḥ, mūrtimattvena utprekṣita ity arthaḥ, kuhuḥ syāt kokilālāpa-
naṣṭhendukala-darśayoḥ iti medinī, kuhūr dīrghāntā hrasvāntā ca ity amara-tīkā | tena
bhramarasya kukula-lagnasya kolilā-gamanān anusandhānaṁ kokilasyāpi bhramaro’yaṁ na
28 sārāṁsi gavalābhānīty arthaḥ [ga,gha]
29 katham asmān an pivati [ga]
30 sajṛmbhayā [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kaliketyavadhāne’pyasāmarthyaṁ tathā grāsa-mukhatve’pyuccaiḥ kūjanaṁ ca mattatayaiveti


jñeyam | yatra vasante ||28||

kiñca—

madakalakalakaṇṭhakaṇṭhaghaṇṭā, dhvaninikarānumita-
svatantracāraḥ |
pratisarati sa yatra mattavāmā-kala-kaladaḥ
smaragandhasindhurendraḥ ||

kalakaṇthāḥ kokilāḥ, svatantracāraḥ svacchandagāmī, smara eva gandha-sindhurendro mahā-


matta-durdānta-hastivaryaḥ ||

punnāgairavataṁsanaṁ vidadhatī vāsantikābhiḥ srajaṁ


gucchārdhaṁ bakulairlalāṭa-phalake sindūrakaṁ kiṁśukaiḥ |
cāmpeyaiḥ kūcakañcukaṁ kaṭitaṭe śoṇāmbaraṁ vañjulair
nityaṁ mūrtimatī satī vijayate śrīryatra pauṣpākarī ||

gucchārdhaṁ31 hāra-bhedam, hāra-bhedā yaṣṭi-bhedād-guccha-gucchārdhagostanāḥ ity amaraḥ,


vañjulair aśokaiḥ, puṣpākaro vasantas tadīyā ||

smitakusumjuṣo marandavāṣpāḥ, pravilasadaṅkurañjātaromaharṣāḥ |


niravadhi kila yatra bhāvavatyo, vanalatikāḥ kati kā na saṁlasanti ||29||

kā vana-latikāḥ kati na saṁlasanti ? ||29||

atha ṣaṣṭho'pi yatra kāśmīradeśa iva satatotpadyamānatayā surabhitayā ca


vilasatkapītanaḥ, kāsāra iva praphullamallikākṣālitaḥ, śaratkāla iva
sampannapāṭalaḥ, nāka iva sadotphullaśakraḥ, kamalākara iva
sphuṭataraśatapatrakaḥ, parvatagata-vahnyanumānaprayoga iva
niyatadhūmyāṭaḥ, prahlādānvaya iva pracaṇḍavirocanaḥ, vaiṣṇavajana iva
spṛhaṇīya-vidhupādaḥ, īśvara iva akhaṇḍanamajjanasukhaḥ,
sādhujanasaṅga iva kramahīyamāna-doṣāvasaraḥ, haribhakta iva
sadānukūla-jagatprāṇaḥ, puṇyavān jana iva bhadraśrī-rasavilāsa-sukho
nidāghasubhago nāma ||30||

ṣaṭho nidāgha-subhagaḥ, vilasat kaṁ sukhaṁ yasmāt tathā-bhūtaṁ pītanaṁ kuṅkumaṁ yatra saḥ,
atha kuṅkumaṁ kāśmīra-janmāgni-śikhaṁ varaṁ bāhlīkapītane ity amaraḥ, pakṣe vilasan
praphullaḥ kapītanaḥ śirīṣo yatra saḥ, śirīyastu kapītanaḥ ity amaraḥ, praphullair mallikākṣair
haṁsa-bhedair alitaḥ śobhitaḥ, ala-bhūṣaṇe dhātuḥ, malinair mallikākṣās te ity amaraḥ pakṣe,

31 kim ca, gucchārdhaṁ [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

praphullābhir mallikābhiḥ kṣālitaḥ śodhitaḥ, pāṭalaḥ śaradbhavadhānya-viśeṣaḥ, āśu-vrīhiḥ


pāṭalaḥ syāt ity amaraḥ, pakṣe pāṭalā puṣpa-bhedaḥ, śakra undraḥ, kuṭaja-vṛkṣaś ca, atha kuṭajaḥ
śakro vatsakaḥ ity amaraḥ, śata-patraṁ kamalaṁ śata-patrakaḥ pakṣi-viśeṣaś ca, atha
syācchatapatrakaḥ, dārvā-ghāṭaḥ ity amaraḥ, niyatām avyabhicāritāṁ dhūmyāṁ dhūma-
samūham aṭati gacchati anusandhat te iti yāvat, samūhārthe yat-pratyayaḥ, pakṣe, niyato
dhūmyāṭaḥ phiṅkā iti khyātaḥ pakṣi-viśeṣo yatraḥ saḥ, kaliṅga-bhṛṅga-dhūmyāṭāḥ ity amaraḥ,
virocanaḥ prahlāda-putraḥ sūryaś ca, vidhur viśṇuś candraś ca, pādaś caraṇaḥ kiraṇaś ca,
akhaṇḍhaṁ pūrṇa namatāṁ janānāṁ sukhaṁ yasmāt saḥ, pakṣe na vidyate khaṇḍanaṁ yasya
tathā-bhūtaṁ majjane sukhaṁ yatra saḥ, krameṇa hīyamānaḥ kṣīyamāṇo doṣāṇāṁ vaiguṇyāṇāṁ
rātrīṇāṁ cāvasara udgamaḥ kṣaṇaś ca yatra saḥ, sadā anukūlā jagatāṁ prāṇā yatra saḥ, tathā
coktam—[śrī-padma-purāṇe] yenārcito haristena tarpitāni jaganty api | rajyanti jantavas tatra
sthāvarā jaṅgamā api || iti, pakṣe, jagat-prāṇaḥ pavanaḥ, jagat-prāṇaḥ samīraṇaḥ ity amaraḥ,
bhadrā śrī-ravicchinnā sampattis tayā rasa-vilāsāt śṛṅgārādi-vilāsāt sukhāṁ yasya saḥ, pakṣe
bhadra-śrī-rasaś candana-dravaḥ, bhadra-śrīś candano’sriyām ity amaraḥ ||30||

yatra ca—ghanagharmajanita-marmabādhayā sarvataḥ palāyamāneneva


śaityaguṇena vrajapadminījanastanadurgāśraya eva kevalaṁ vidhīyata iva |
yatra ca—taravo vīrudhaśca nidāghapīḍitā iva nirantaramanyonyaṁ
laghulaghu vicaladbhiḥ kiśalaya-vyajanaiḥ sadayaṁ vijayantīva, nija-nija-
ghanaviṭ pacchāyayācchādya śiśirīkṛtena maṇimayālavāla-salilena
kṛpāprapāmivopakalpya paramātithyakuśalā iva khaga-mṛgakulasya
pipāsānirāsāya yatante viśramayanti ca puṇyavatsviva sadācchāyeṣu
nijataleṣu ||31||

kṛpā-prapāṁ kṛpāyāḥ pānīya-śālikām, yatante tarava iti pūrvasyaivānuṣaṅgaḥ, viśramayanti


vigataśramaṁ kurvanti, vibhakti-vipariṇāmena khaga-mṛga-kulam eva | chāyā kāntir ātapābhāvaś
ca ||31||

yatra ca—kharatara-dinamaṇi-kiraṇānuviddha-dinamaṇimaṇipaṭala
samudghaṭita-dahanadāhanirvāpaṇacaṇa-maṇimaya-vihāraśikhariśikhara-
niḥsyandamāna-śiśiratara-nirjhara-jalaprapāta-śītaleṣu ghanatara-
viṭapiviṭapa-nivārita-vāsara-maṇimayūkhajāleṣu vanapatheṣu
parasparakarāsaṅga-bhaṅgimaraṅgavatyo
jhaṇajhaṇāyamānamaṇinūpuraninadasarasaṁ tādṛśyapi nidāghe vasantakāla
iva sakutukaṁ khelanti vrajadevyaḥ ||32||

kharatair atitīkṣṇair dina-maṇi-kiraṇair anuviddhebhyo dina-maṇi-paṭalebhyaḥ samyag udghaṭito


yo dahanād iva dāhas tasya nirvapaṇacaṇair nirvāpanena praśastair maṇimaya-vihāra-parvata-
śikharāt niḥsyandamānaiḥ śiśiratarair nijhara-sambandhi-jala-prapātaiḥ śītaleṣu ||32||

yatra ca—divasakarakaranikarajjvālajaṭālatayā viṣamaviṣadharaniḥśvāsā iva


karalatarāḥ svayameva svaṁ svamevottāpayantaḥ santatamanirvṛtā iva,
prati-salilāśayaṁ majjanto'pi cātmānaṁ nirvāpayitumasamarthā iva, vraja-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

padminījana-stanaparimala-milanārthamivopasarpanti śītalī bhavitumanilāḥ


| yatra ca—divasādiva sādhvasāt kṣaṇadāpa kṣaṇadāpati-rucirā
rucirāmaṇīyakaṁ yadi janānāṁ tadā tadāsaṅgena te nidāghameva ślāghante
||33||

yatra ca nidāghe yadi kṣaṇadā rātriḥ kṣaṇadāpatinā candreṇa rucirā satī rucirāmaṇīyakaṁ
rocakatvena ramaṇīyatvam āpa prāptavatī | tatra hetum utprekṣate—janānāṁ tadā divasād iva
gharma-duḥsahāt, dinād iva sādhvasādbhayāt tad vilokya kṛpaya nivārayitum ity evaty arthaḥ |
tad aṅgena tasyāṁ rātrāvasaktyā tacchaity asukhānubhava-janitayā nidāgham eva dhanyo’yaṁ
nidāgha-samayaḥ, yatraivaitādṛśī rātriḥ iti ślāghante ||33||

kiñca—

karpūratrasareṇubandhubhirapāṁ niḥsyandibhirbindubhiś
cañcāmara-cāru-mārutadhutairmuktāvitānairapi |
ākīrṇe jalayantraveśmani saro-vāpyādi-madhyasthite
kṛṣṇo yatra mudā nidāghadivase śete samaṁ kāntayā ||

ksrpūrāṇāṁ trasareṇu-randhubhiḥ sūkṣma-kaṇa-sahitair apāṁ vindubhir niḥsyandibhir nitarāṁ


sravadbhiḥ, muktāmayair vitānaiś cākīrṇae vyāpte, tair dvayaiḥ, kīdṛśaiḥ ? cañcatāṁ cañcalānāṁ
cāmarāṇāṁ cāruṇā mārutena dhūtaiḥ kampitaiḥ ||

bhālaprāntanibaddhakuntalabharo muktāsrajā sthūlayā


vāsaḥ kāñcanavārihāri pavanaspandānumeyaṁ dadhat |
mallīkoraka-mālayā drutatara-śrīkhaṇḍapaṅkena ca
dvitreṇa priyamaṇḍanena ca kṛtākalpo hariḥ krīḍati ||

bhālasya prānte nivavdho dvidhā vibhaktaḥ kuntalabhavo yasya saḥ, vāsa uttarīyaṁ pavanasya
spandena calane nānumeyam anumātuṁ śakyaṁ nānyathetyati-sūkṣmatvāt, kāñcana-jalam iva
hāri manoharam, dvitreṇeti bahutarāṇāṁ dhāraṇāsahanāt, tatrāpi priyeti svataḥ śaitya-guṇa-
kenety arthaḥ ||

karṇālaṅkaraṇaṁ śirīṣakusumairuttaṁsanaṁ pāṭalair


mālāṁ mallibhiraṅgadādi kuṭajaiḥ sampādayantyātmanaḥ |
ālībhirvanarājibhiḥ saha sadṛgbhūṣābhirīśāṅghrayaḥ
sevyante divasāvasānasamaye yasminnidāghaśriyā ||34||

uttaṁsanaṁ śiro-bhūṣaṇam ||34||

evaṁ dvandvaśo dvandvaśaśca ṛtubhirvibheditā apare'pi trayo vibhāgā iti


navakānanameva vṛndāvanam, mūlabhūtantu ṣaḍbhireva
ṛtubhirupasevitamityaṅgāṅgibhāvena daśavibhāgamiti ||35||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evaṁ vṛndāvanasya ṣaḍvibhāgān varṇayitvā aparam api vibhāga-catuṣkaṁ tat tad varṇanenaiva
varṇita-prāyamuṭaṅkayati—dvandvaśo dvandvaśa iti | atra śasaiva vīpsāvagatau dvir vacanaṁ
nopapadyata iti na vācyam—ekaikaśo dehītyādau dvirvacanenaiva tad avagatau punaḥ śas-
pratyaya-darśanāt, tathā hyuktaṁ nyāsakāreṇāpi bhojaṁ bhojaṁ pravrajati32 ityādau dvir vacana-
sāpekṣeṇaiva ṇamulā ucyate | pāpacyate ityādau dvir vacana-nirapekṣeṇaiva yaṅā ābhīkṣṇyam
ucyate, yathā hyeka eva bhāraḥ kadācid ekenaiva kenacid ūhyate, kadācid anyasāpekṣeṇaiva
kenacid iti dvandvaśo dvayena dvayena kṛtvā ṛtubhiḥ śaradādibhir vibheditā vibhedaṁ prāpitā,
yathā śaraddhemantayor varṇita-tat tal lakṣaṇavattvena śaraddhemantasantoṣa ekaḥ, śiśira-
vasantakānto’nyaḥ, nidāgha-varṣāharṣo’paraḥ—iti trayo vibhāgāḥ | aṅgāṅgibhāveneti ṣaḍ-ṛtuka-
vibhāgaḥ sarvartu-sukhada-nāmā khalvaṅgī, varṣāharṣādayas tadaṅgānīty arthaḥ ||35||

yatra ṣaḍṛtuke vibhāge—

sīmante navanīpakaṁ karatale līlāravindaṁ nava


snigdhaṁ lodhrarajaḥ kapolaphalake bandhūkamālāṁ gale |
karṇe vañjulapallavaṁ stavakinaṁ mallīsrajaṁ kuntale
bibhratyo vrajasubhravaḥ pratidinaṁ kṛṣṇaṁ sadopāsate ||

sīmanta iti nīpāra-vindādīni krameṇa vrṣādi-lakṣaṇa-sūcakāni | vañjulo’śokaḥ ||

yasminmañjulakuñjamaṇḍapakulaṁ nānāmaṇīndrālaya
spardhāvardhitasaubhagaṁ pikakulairbhṛṅgaiśca niṣkujitam |
yasminnoṣadhayo jvalanti rajanau dīpāyitāḥ saurabhaṁ
kastūrīhariṇāṅganā vidadhate lūmaiścamaryo mṛjām ||36||

yasmin varṇita-lakṣaṇe vṛndāvane mañjulaṁ kuñja-maṇḍapa-kulam asti | nānā-māṇīndrā


vaidūryādayas tanmayair lalayair gṛhaiḥ saha yā sparddhā, tasyāṁ vardhitaṁ saubhagaṁ yasya
tat | niṣkūjitam iti karmaṇi ktāntam | tataś ca te bhṛṅgādaya eva yasya guṇas tavanārthaṁ
vandhijanāyante iti bhāvaḥ | lumaiḥ pucchaiḥ, puccho’strī lūmalāṅgule ity amaraḥ | mṛjāṁ
mārjanī-kṛtyaṁ vidadhate kurvanti ||36||

evaṁbhūtasya vṛndāvanasya madhye indranīlamaṇihārayaṣṭiriva, indīvara-


māleva, kajjala-parikheva, asitaśāṭīva vṛndāṭavīdevyāḥ kācana yamunā nāma
nadī ||37||

indranīleti lāvaṇyena33, indīvareti śaitya-saugandhya-saukumārṣaiḥ, kajjaleti locana-


rocakatvenāṁśena asita-śāṭīti avyabhicāri-nepathyasādhakatvena ||37||

32 vrajati [ga]
33 cikvaṇatvena [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yā khalu sataraṅgāpi nataraṅgādhāyikā, sakamalāpi naśyatkamalā,


sasārasāpi visārasārasyā, majjanasukhadāpi namajjanasukhadā ||38||

sataraṅgā taraṅga-sahitā, natānāṁ namratvād-bhaktānām, raṅgasya prema-sukhasya, ādhāyikā


arpayitrī, sakamalā padma-sahitāpi, na śyanti na hrāsaṁ prāpnuvanti kamalāni jalāni yasyāḥ sā,
śo tanūkaraṇe śatrantaḥ, salilaṁ kamalaṁ jalam ity amaraḥ, ṇaśa adarśane ityasya rūpe
prathamopasthāpite virodhaḥ, sārasaḥ pakṣī, visārā matsyās teṣāṁ sārasya valaṁ yasyāṁ sā,
namatāṁ janānāṁ sukhadā ||38||

vividhalatikākāracitravicitritakañculikayeva cinmaṇiśaivāla-latikāvitatyā
parivṛtavakṣaḥsthalavilāsirathāṅgapayodharā, kalita-kahlārādi-parāga-
paṭalacitrapaṭā, bhramadbhramaraghaṭābaddha-veṇirindīvaranayanā,
vikasadaravindamukhī, praphullahallakalasadadharoṣṭhī,
sārasasārasanāñcitapulinanitambā, kalahaṁsahaṁsakā, mūrteva ramaṇīyatā
devī taralatarataraṅgahasteneva jalajakusumaiḥ
śrīkṛṣṇārādhanamabādhamaniśameva kurvāṇā jarījṛmbhyate ||39||

cid-rūpāṇāṁ maṇimayīnāṁ śaivāla-latikānāṁ vitatyā nimajjya udgatatvena parivṛtau āvṛtau


yamunāyā madhya-deśa eva vakṣaḥsthalam, tatra vilāsinau rathāṅgāveva payodharau yasyāḥ sā,
sārasāḥ pakṣiṇa eva kūjana-sādharmyeṇa sārasanaṁ kāñcī tenāṣṇitaḥ pulina-rūpo nitambo
yasyāḥ sā, kala-haṁsa eva haṁsakaḥ pāda-kaṭakaṁ yasyāḥ sā, jarījṛmbhyate, atiśayena prkāśate
||39||

yasyāñcobhayoreva kūlayoḥ kusumabhara-bhajyamānaviṭapaviṭapi-


paṭalapratibimbena salilāntare'pi kusumitaṁ kānanāntaramiva
vyañjayantyāṁ saha-pratibimbitaṁ vihagakulamapi vaisāriṇo yatra
jighatsavastuṇḍena khaṇḍayantaḥ kṣaṇamavatiṣṭhante, rajanāvapi bimbitaṁ
nakṣatra-graha-nikaramapi sarvataḥ kenāpi vikīrṇaṁ lājajālamiva
manyamānāḥ śapharā api pratyekamattumutkaṇṭhante ||40||

kusumānāṁ bhareṇa iva bhajyamānāḥ prāpyamāṇa-bhaṅgā viṭapāḥ pallavā yasya tathā-bhūtasya


viṭapi-samūhasya prati-vimbena saha prativimbitaṁ bihaga-kulaṁ tatrastha-pakṣi-samūhaṁ
jighatsavo’ttum icchavaḥ, vaisāriṇo matsyāḥ, avatiṣṭhante, [pā 1-3-22] samavapravibhyaḥ sthaḥ
ityātmanepadam, śapharāḥ proṣṭhīnāmāno matsya-bhedāḥ ||40||

madhye ca yasyāḥ karpūrapūramayānīva timiranikarodvāntakānta-


kaumudīśakalānīva vṛndāṭavīdevyāḥ śrīkhaṇḍakhaṇḍāṅgarāgapaṭalānīva
visrastaveṇīdaṇḍāntarāntarā-virājamānamālatīmālyakhaṇḍānīva navāni
pulināni | yeṣu ca kutrāpi navanavasamujjṛmbhamāṇa-
marakatāṅkurāyamāṇa-tṛṇāṅkureṣu vividhānyeva kusumopavanāni, antarā
antarā mañjulāni kuñjāni ca, pratipulinopavanaṁ cinmaṇimaya maṇḍapāśca
||41||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

karpūra-pravāhamayānīvety anena śaitya-saugandhya-śauklyaṁ dhvanitam | tataś ca mṛga-mada-


pravāhamayyā apīti vyañjitayā utprekṣayā jīvito virodho’pi dyotitaḥ | nanu karpūra
pūramayatvenotprekṣase cet pulināni, tarhi kathaṁ teṣāṁ sthairyam ity āśaṅkya anyathotprekṣate
—timireti | nanu tarhi kutaḥ parasparaṁ punar api vādhya-vādhakatvā-bhāvas teṣām ity āśaṅkya
punar anyathotprekṣate—śrīkhaṇḍeti | nanu tarhi nadī-madhya-gatānyapi tāni tayā kathaṁ na
bāhitānīti punar apy āśaṅkya punas to’pyanyathā nadī-sahitānyeva tānyutprekṣate—visrasteti |
yeṣu pulineṣu madhye kutrāpi keṣucit teṣvanyāni bahani pulināni tṛṇa-gulmādi-rahitāni svaccha-
vālukāmayāni santi rāsa-nāṭya-līlārtham iti ||41||

yeṣāmaṅgaṇeṣu sārasa-sarāri-kurara-cakravāka-kalahaṁsādibhiḥ saha


tatkānanacarāḥ śuka-pikajīvañjīvañjīvacakorakaprabhṛtayo vihaṅgamāḥ
sarabhasameva kṛṣṇakathālāpena madhuragoṣṭhīmiva kurvanto vartante |
ubhayataśca pārśvayoryasyā vividhamaṇibaddheṣu taṭeṣu antarā antarā
marakata-kuruvinda-vaidūrya-vidrumādi-vividha-maṇigaṇa-nirmitā
avatārāḥ, yeṣāmabhimukhasamānasughaṭitatayā taṭayoreva
sopānaparampare śobhādevyā daśanapaṅktī iva dṛśyate ||42||

sārasādibhir jalacaraiḥ, śukādayaḥ sthalacarāḥ, yasyā yamunāyā dvayoḥ pārśvayor avatīryate


ebhir ity avatārāḥ, ghāṭa iti khyātāḥ | yeṣām avatārāṇām ekaikeṣām, ubhayataś ca
ubhayorubhayor vāma-dakṣiṇa-paṇa-pārśvayoḥ ||42||

ubhayataśca yeṣāṁ tiraskṛta-maṇimaṇḍapāni latāmandiramaṇḍalāni; tāni ca


yathā—

catvārastaravaścaturṣu sarucaḥ koṇeṣu teṣāmadho


dve dve cobhayataḥ priye iva late viṣvak tathāvardhatām |
tānākramya parasparāttavapuṣaḥ puṣpaiḥ phalaiḥ pallavaiḥ
sāṅgopāṅga-maṇīndramaṇḍaparucaṁ kurvanti sarvā yathā ||43||

caturṣu koṇeṣu catvāras taravaḥ sarucaḥ, rugityupa-lakṣaṇam, sthaulya-dairghya-vistārair api


tulyā jñeyāḥ, teṣām ekaikaśaḥ adha ubhayata ubhayor ubhayoḥ pārśvayor dve, ekā dakṣiṇe
pārśve, ekā vāme, evaṁ dve dve viśvak upari-caturdikṣu ca aucityānurūpeṇa tathā avardhatāṁ
vyāptavatyau, vardhaś chedana-pūraṇayor ityasya parasmaipadino rūpam | yathā tāṁs
tarūnākramya parasparamāttāni gṛhītāni jaṭitāni vapūṁṣi yāsāṁ tās tathā-bhūtāḥ satyaḥ sarvā
aṣṭāveva latāḥ puṣpādibhir aṅgopāṅga-sahita-maṇimaya-maṇḍapānām iva rucaṁ kāntiṁ kurvanti
||43||

tatprakāro yathā—

stambhāste'mī vaḍabhyo niyatakusumitāḥ skandhaśākhāstadīyā


vallīnāṁ puṣpitānāmapi viṭapakulaiḥ kalpitāni cchadīṁṣi |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kaiściddvāro'pi bhaṅgīviracanarucirā bhittayaḥ kaiścidanyaiḥ


puṣpaiḥ prālambacūḍākalasaviracanācāmarādīni kaiścit ||44||

te prasiddhā amī pūrvoktāś catvāras taravo bhūmita ṛjubhūyotthitatvena catvāraḥ stambhāḥ,


tadīyās taru-sambandhinyaḥ skandha-śākhā niyataṁ suṣṭhu vakrī-bhūyaḥ parasparaṁ militāś
catasro vaḍabhyaḥ, vallīnāṁ viṭapa-kulaiḥ pallava-samūhaiś chadīṁṣi chāunīti khyātāni kalpitāni
| kaiścid valīnāṁ viṭapa-kulair bhaṅyā saṁniveśa-kauśalena yad viracanaṁ tena rucirāś catasro
dvāro’pi kalpitāḥ | tathā tair evānyaiḥ kaiścidbhittayas tathā puṣpais tādṛśa-tādṛśa-vinyāsa-
vaiśiṣṭyena sthitaiḥ, prālambādīnīti tatra prālambāni paṭalebhyo lambamāna-mālyāni, viracanā
vividha-patrāvalyādīnāṁ racanā, racanā syāt parispandaḥ ity amaraḥ ||44||

atha yasya vṛndāvanasya madhye puruṣāvatāra iva sahasraśirāḥ,


sahasrapācca, mahāvinodīva amalamaṇikaṭako vividhamaṇikuṇḍalaśca,
śabdagrāma iva vividhadhātuyoniḥ, dhruva iva bhūbhṛtkulabhūṣaṇo'pi
bhagavadanugraheṇa laṅghita-sakaloparitanalokaḥ sunāsīranāsīra iva
duravagāha-guhālaṅkṛtaḥ, malaya iva sarvatobhadraśrīrapi na
bhujagāvāsaḥ, hara iva candracūḍo'pyanugraḥ, bhagavāniva
vicitravanamālaḥ, ānanda iva mahotsaveṣṭaḥ, bhūvalaya iva
lokālokaramaṇīyaḥ, ānandakandaravaṭo'pi ānandakandarāvaṭaḥ, vanarājī-
sattvānāmapyavanarājī sattvānāṁ govardhano nāma girivaraḥ ||45||

sahasra-saṁkhyāni śirāṁsi mastakāni śṛṅgāṇi ca, pādāś caraṇāḥ pratyantaśailāś ca, pādāḥ
pratyantaparvatāḥ ity amaraḥ, vinodo vilāsaḥ, kaṭakaṁ valayaḥ, pakṣe kaṭako’strī nitambo’dreḥ
itya amaraḥ, maṇimayāni kuṇḍāni lātīti saḥ, dhātavo bhū-yā-vā-diva-prabhṛtayo manaḥśilādayaś
ca, bhūbhṛt rājā parvataś ca, bhūbhṛt bhūmidhare nṛpe ity amaraḥ, uparitana-loko mahar lokaḥ34,
pakṣe vaikuṇṭhaḥ, sunāsīra indraḥ, nāsīras tasya senā, guhaḥ kārtikeyaḥ, pakṣe devakhātavile
guhā ity amaraḥ, sarvato bhadra-śrīścandana-tarur yatraḥ, pakṣe sarvebhyo’pi bhadrā śrīḥ
samṛddhir yasya saḥ, parvata-pakṣe cūḍā śṛṅgam, anugraḥ saumyaḥ, vana-mālā āpāda-lambi-
mālyaṁ vana-śreṇī ca, mahati utsave maṅgala-karmaṇi, iṣṭaḥ praśastaḥ, pakṣe mahadbhir utsaiḥ
prasravaṇair veṣṭo veṣṭanaṁ yasya saḥ, utsaḥ prasravaṇam ity amaraḥ, lokālokas tan nāmā
parvataḥ, pakṣe loka-kartṛka-darśanam, ānandānāṁ kandaṁ mūlaṁ rānti tathā-vidhā vaṭa-vṛkṣā
yatra saḥ, ānanda-rūpakandarāṇāṁ avaṭo garto yatra saḥ, sattvānāṁ prāṇinām avanena pālanena
rājituṁ śīlaṁ yasya so’vana-vanarājī, sattvānāṁ kīdṛśānām ? vanarājīsattvānāṁ vanarājīṣu
sattvaṁ vartamānatvaṁ yeṣāṁ teṣāṁ mṛgādīnām ity arthaḥ | virodhābhāsadyotako’pikāraḥ ||45||

yaḥ khalu kailāsenāpi nopamīyate—arūpyatvāt; na ca meruṇāpi,


ajātarūpatvāt ||46||

arūpyatvād rūpakeṇa varṇayitum aśakyatvāt, adṛṣṭo-paramatvād ity arthaḥ, pakṣe rūpyaṁ rajataṁ
rajataṁ tanmayatvābhāvāt kailāśa-śailo hi rajatamayo bhavati, ayaṁ tu vividha-maṇi-śilāmaya iti
bhāvaḥ—ajāta-rūpatvān nitya-siddha-rūpatvāt, merus tu prakṛti-janya-rūpa iti | pakṣe jāta-rūpaṁ
kanakam, tanmayatvābhāvāt meruhi kanaka-mayo bhavatīti ||46||

34 svar loka [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yatra ādirasavarṇanāvarṇasamūha iva, rūpakoparūpaka-vyāpāra iva,


mādhuryopayogī naṭavargaḥ ||47||

ādirasasya varṇanāyāṁ yo varṇa-samūhas tatra mādhuryopayogī ṭa-vargo na bhavati | tathā


hyuktam—mūrdhni vargāntyagāḥ sparśā aṭavargā ralau laghū | avṛttir madhya-vṛttiś ca mādhurye
ghaṭanā matā || iti | rūpakoparūpakayor nāṭaka-nāṭikayor yo vyāpāras tatra mādhuryam
upayuṅkte, natānāṁ nartakānāṁ vargaḥ | yatra govardhane naṭāḥ śoṇālu iti khyātās teṣāṁ
vargo’pi mādhuryopayogī, naṭa-kaṭvaṅga-ṭuṇṭukāḥ ity amaraḥ ||47||

yatra kila kālīyaka-tarumūlavāhinā nirjhareṇa


parimalaparibhāvitāsūpatyakāsu sakalā eva tṛṇajātayo
gandhatṛṇatāmabhipadyante, hariddravadramamūlavāhiṣu
śukapakṣacchaviṣu nirjhareṣu kṛtāvagāhāḥ sarvā eva ruru-camara-camūru-
gavaya-gandharva-sṛmara-rohita-śaśa-śambara-prabhṛtayo hariṇajātayo
harinmaṇighaṭitā iva parasparaṁ na paricinvanti ||48||

kālīyakaḥ kalambaka iti khyātaḥ | bhāvitāsu vāsitāsu, upatyakāsu śaila-samīpavarti-bhūmiṣu,


harinmaṇir mārakatam ||48||

yaśca kvacana mahānīlamaṇiśilāmayūkhacchavi-cchurita-


sphaṭikamaṇigaṇḍaśailaḥ kalita-nīlanicolo haladhara iva darīdṛśyate |
kvacana cārucāmīkaraśilākiraṇacchuritādhobhāga-
mahāmarakatagaṇḍaśailaḥ pītāmbaro nārāyaṇa iva, kvacana ca,
kanakamaṇiśilāpaṭṭa-saṁghaṭṭa-bhāsura-hīrakopalabhittirharagaurīvigraha
iva, kvacana ca marakata-gaṇḍaśailamanūbhayataḥ prapāti-nirjharajalo
maṇḍalīkṛtakodaṇḍaḥ sītāpatiriva, kvacana ca,
rajatagaṇḍaśailoparigatakamalarāga-śilāpaṭṭa-sanniveśo
mahāhaṁsādhirūḍhaḥ kamalayoniriva, kvacana,
coccataramaṇigaṇḍaśailaśikharataḥ prabalataratarasā niḥsyandamānena
vividhamaṇikiraṇacchaṭācchuritena nirmalanirjhareṇa ṛjubhūya
lambamānasurapatikodaṇḍa iva, kvacana ca, vividhamaṇipāṣāṇaśavalībhāva-
bhāsurasya sānunaḥ samuditvareṇa kiraṇanikareṇa nabhasi nirmīyamāṇaḥ
śakraśarāsana iva, kvacana ca, vaidūryamaṇiśikharaśikhāsamudbhūta-
kiraṇakandalībhiranavacchinna-dhūmalekhābhrameṇa
bhramadhūmyāṭanikara iva, kvacana ca, śrīkṛṣṇasya maṇisiṁhāsanāyamāna-
susīma-suṣīmaśilāvilāsaḥ, kvacana ca, śrīkṛṣṇasya
rāsavilāsaviśeṣasamucitamaṇisthalīparisaraḥ, kvacana ca, śrīkṛṣṇasya
maṇimandirāyamāṇa-kandaranikaraḥ, kvacana ca, pavanasamuddha ta-
vividha-kusumaparāga-vitati-vitanyamāna-śrīkṛṣṇārthakasitavitānaḥ,
kvacana cāmūlavikasitalodhrataru-nikareṇābhito'bhitaḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pratānitapaṭakuṭṭimapaṭalāyamānaḥ dhavakhadira-palāśaśallakī-nicula-
śiśapā-karaja-madhūka-panasa-priyāla
tālīprabhṛtibhirvanarājibhirapahatātapaḥ sahaja-nirvaira-visadṛśa-sattva-
samākulaśca | apare tatpādā api tadguṇā eva ||49||

darī-dṛśyate, dṛśir yaṅantaḥ, cāmīkaraṁ kanakam, anu lakṣī-kṛtya, ubhayato bhāga-dvaye vakrī-
bhūya, prapātīni prapatana-śīlāni nirjharāṇāṁ jalāni yatra saḥ, kamala-yonir brahmā,
pravalataratarasā ativeginā niḥsyandamānena niṣpatatā nirmala-nirjhareṇa hetunā vividha-
maṇīnāṁ kiraṇacchaṭābhiśchuritena, tenāsya rakta-pīta-nīlādi-vividha-varṇamayatvena indra-
dhuḥ-sārūpyam, śavalībhāvo miśrībhāvas tena bhāsurasya vividha-kāntimata ity arthaḥ | sānunaḥ
prastha-deśasya prasthaḥ sānurastriyām ity amaraḥ, dhūmyāṭo dhūmala-varṇa-pakṣi-viśeṣaḥ,
śobhanā sīmā yāsāṁ tāsāṁ suṣīmāṇāṁ śītalānāṁ śilānāṁ vilāso yatra saḥ, suṣīmaḥ śiśiro jaḍaḥ
ity amaraḥ, vitānaḥ cādoyā iti khyātaḥ, pratānitair vistāritaiḥ paṭair eva kuṭṭimaṁ śilpa-
cāturyeṇoccīkṛta-maṇi-vaddha-bhū-bhāga-viśeṣas taṁ-samūha ivācaraṇ, śallakī gaja-bhakṣyo
gandha-vṛkṣaḥ, niculo hiñjala iti khyātaḥ, karajaḥ karañjaḥ, vanarājibhiḥ kartṛbhir dhavādibhiḥ
karaṇair vā apahata ātapo yatra saḥ, sahajaṁ nirvairaṁ vairābhāvo yeṣāṁ tair visadṛśair vyāghra-
mṛgādibhiḥ sattvaiḥ samākulaḥ ||49||

evamuktaprakāra-govardhanasamaḥ kaścana tasyādūrata eva


nandīśvarākhyo dvitīya iva nandīśvaraḥ kṣitidharaḥ | yaśca
cārutaradhavākrīḍo'pi mādhavākrīḍaḥ, kiṁ śukavānapi na kiṁ śukavān,
suprasthaśobho'pi asuprasthaśobhaḥ, vāmana iva
surasārthasamutpādanakhaniḥsyandamānasalilanirjharaśītaśivaḥ, prauḍha-
māninījana iva sahacarīprasādaracanābhedyamanaḥśilāsāraḥ, hara iva
sadopagūḍhaśailajaḥ ||50||

nandīśvaro maheśaḥ, ataevāsya śubhra-varṇatvam āyātam | cārutair dhava-vṛkṣair ākrīḍa


udyānaṁ yatra saḥ, mādhavasya ā samyak krīḍā yatraḥ saḥ, atra nañ artho mā-śabdo
virodhābhāsagamakaḥ | śukavān kiṁ na ? api tu śuka-yuktaḥ, asūnāṁ prāṇānāṁ prasthā
prakarṣeṇa tiṣṭhantī śobhā bhakṣyapeyādi-vastu-saulabhya-lakṣaṇā yatra saḥ, yad vā, na suṣṭhu
prasthaśaḥ prasthaparimāṇena bhā kāntir yasya, api tu mahābhārādi-pariṇām enaiva kathañcidity
arthaḥ, prastho’strī sānumānayoḥ ity amaraḥ, śobhanā rasā tripāda-parimitā prāthitā vṛttikarī
bhūmiḥ, tad arthaṁ samudgatasya pādasya nakhāt niḥsyandamānena salila-nirjhareṇa
gaṅgākhyena śītaḥ śītalī-kṛtaḥ śivo yena saḥ, yad vā , surasārthe deva-samūhe viṣaye samūt
saharṣa iti pṛthak padam, tathā pāda-nakheti pūrvavad arthaḥ | giripakṣe surasānām arthānāṁ
vastūnāṁ samyag utpādanyaḥ khanayo yatra saḥ, tathā syandamānasalila-nirjhareṣu gaṅgāyāṁ
ghoṣaḥ itivat lakṣaṇayā tat taṭeṣu śīta-śivaṁ śophamahurī iti khyātā latā yatra saḥ, viduḥ śīta-
śivaṁ śamyāṁ śaileya-śata-puṣpayoḥ iti viśvaḥ, sahacarībhiḥ sakhībhiḥ prasāda-racanābhir eva
bhedyo bhettuṁ śakyo mana eva śilāsāro yasya saḥ, pakṣe sahacarī pīta-jhiṇṭī, tasyāḥ prasāda-
racanā praphullatā-paripāṭī tayā abhedya ākṛtya ākṛtyā bhinno bhavitum anarho manaḥ-śilāsāro
yatra saḥ, sadopagūḍhā āliṅgitā śailajā pārvatī yena saḥ, pakṣe upa samīpe gūḍhaṁ śailajaṁ
śilājaturaso yatra saḥ, śailajantu śilājatu ity amaraḥ ||50||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yatra kācana rājadhānī vrajapura-purandarasya | yatra khalu


mekhalāśṛṅkhalādiṣveva khala iti, svasvasaraḥsveva matsara iti, candra eva
doṣākara iti, parimalādiṣveva mala iti, chatra-cāmarādidaṇḍeṣveva daṇḍa iti,
nīvi-rasanādibandheṣveva bandha iti, candanakuṅkumādipaṅkeṣveva paṅka
iti, samādhyādau kevalamādhiriti, āpīḍādau pīḍeti śabdaḥ śrūyate ||51||

atrādi-śabdebhyo yathā-krameṇa vrīhi-khala-sukha-lampaṭa-mukhalāvaṇyeṣu, tathā dhūmala-


śyāmala-kamaleṣu, ikṣu-daṇḍa-bhūja-daṇḍa-tithi-nakṣatra-daṇḍeṣu, tathā tathā kāvya-
pravandheṣu, candana-kastūrī-karpūra-paṅkeṣu, tathā rājādhikāre, tathā stanopapīḍā-liṅgane iti-
śabdaḥ śrūyate, iti-pada-dvayena sarvatrānvayaḥ | tena khala-jana-mātsarya-vaiguṇyādīnāṁ
tatrāsambhava iti ||51||

kiñca—kuntalādau kauṭilyam, hārādau laulyam, kara caraṇādiṣu rāgaḥ,


avalagnādau madhyamākhyā, palonmita eva palitam, kusumādidhūlīṣveva
rajaḥ, andhakāra eva tamaḥ, ratnādiṣveva kāṭhinyam, yugma eva dvandvam,
pavanādau mandatā, madhyādāveva kṣīṇatā, locanādāveva cāñcalyam,
jaleṣveva nīcagāmitā, vyabhicāribhāveṣveva glāni-śaṅkā-dainya-viṣādādayaḥ,
muktādiṣveva chidram, kaṭākṣādiṣveva taikṣṇyam, rasaviśeṣa eva kaṭutā,
jātāveva sāmānyam, rajata eva durvarṇatā | yatra ca—sarva eva
nānāguṇakhanayo'pi muktāvasthāḥ | yatra ca—aruṇodaya iva prācīrāgamaḥ,
utsavapradeśa iva vitānitamaṇitoraṇaḥ, sūrya iva
haridaśmaraśmimahārathyaḥ, haranaṭanavilāsa iva mahāṭṭahāsaḥ,
sūryodaya iva nijamahasorucārimaṇi niśāntaḥ, nārāyaṇa iva
cāmīkarapaṭalaḥ, brahmānanda iva upayuktamuktāvalīkaḥ, satsenānīsāra iva
vidūravalabhīkaḥ, cakoranikara iva śaśadharakāntagopānasīmaḥ,
ratnādririva vividharatnapraghaṇaḥ, hara iva sadāmahomāṅganaḥ
puranikaraḥ ||52||

kuntalādāvityatrādi-śadbebhyaḥ krameṇa kaṭākṣe, vastrāñcale, netrānta-tālvadharauṣṭha-jihvā-


nakhe, madhyāṅgulau, karpūra-lodhra-dhenu-dhūliṣu, svarṇa-rajatādiṣu, hasite, keśaromanakhe,
kisalaye iti | atra avalagnaṁ madhya-deśaḥ, madhyamaṁ cāvalagnaṁ ca ity amaraḥ, yugma eva
dvandvam, na tu kalahe dvandvaṁ kalaha-yugmayoḥ ity amaraḥ, iha vyabhicāribhāveṣvity
upalakṣaṇam | śrī-kṛṣṇa-sambandhādānanda-cid eka mātratvena śṛṅgārādi-raseṣūpayuktāś cet
pūrvoktāḥ khalatva-matsaratvādayo’pi bhāvā bhūṣaṇāvahā eva, na tu dūṣaṇādhāyakā | yathā
rādhā-candrāvalī-yūthayoḥ paraspareṣṭāniṣṭa-vādhana-sādhanābhyāṁ khalatva-mātsarya-
doṣedgārādayo dṛṣṭā eva, tathā śrī-kṛṣṇa-pitāmahādīnāṁ śataśaḥ śruti-smṛtyāgama-vākya-
sādhita-nitya-siddha-bhāvānām api pālityādikaṁ vātsalādi-rasa-poṣakatvāt, [bra sū 2-1-33] loka-
vallīlākaivalyam iti nyāyena kālikam iva pratītamapya-viruddham acintyatvād eva, na tu tarka-
virodham eva pramāya nitya-siddhā mukundavat ityādi-vacana-jātam avisrabhyānyathā
pratipattavyam—acintyāḥ khalu ye bhāvā na tāṁs tarkeṇa yojayet iti prabhāsa-khaṇḍa-vacanena
tatra tatra tarka-yojanāyā niṣiddhatvād iti | ādi-śabdābhyāṁ śṛṅga-vaṁśīnaleṣu, vuddhyanurāga-
nakhāgreṣu, durvarṇatā durvarṇa-śabda-vācyatā, durvarṇaṁ rajataṁ rūpām ity amaraḥ, sarve
bhagavat-parīvārā yathocitaṁ nānā-guṇānāṁ vṛddhatva-tāruṇña-paugaṇḍa-vālya-niṣṭhānāṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vātsalyādi-rasa-poṣakāṇāṁ guṇānāṁ khani-rūpā api śrī-kṛṣṇa-pitāmahādayo muktāvasthāstyakta-


kālika-bhāvāḥ kāla-kṛta-vikāra-rahitā ity arhaḥ, pūrvokta-yukter eva viśeṣaḥ kāliko’vasthā ity
amaraḥ, saguṇatve’pi muktāvasthatvam iti śravaṇād virodhābhāsaḥ | prācyā diśo rāgeṇa raktimnā
mā śobhā yataḥ saḥ, pakṣe prācīrair agamo’gamyaḥ, vitānitaṁ vitāna-yuktaṁ vistāritaṁ ca
maṇimayaṁ toraṇaṁ vandana-mālā siṁha-dvārākhya-bahir dvāraṁ ca yatra saḥ, haridaśmā
hariṇmaṇiḥ, tad vad raśmayaḥ kiraṇā yeṣāṁ te, mahārathyā mahānto ratha-bāhakā aśvā yasya
saḥ, ataeva haridaśva iti sūrya-nāma prasiddham, rathyo voḍhā rathasya yaḥ ity amaraḥ, pakṣe
haridaśmānāṁ raśmayo yāsu tā mahatyo rathyāḥ pratolyo yatra saḥ, rathyā pratolī viśikhā ity
amaraḥ, rathyā galīti khyātā, aṭṭa-hāso vikaṭa-hāsyam, aṭṭālikā-prakāśaś ca, nijasya mahasā tejasā
urucārimaṇi sati adhika-cārutāyāṁ satyāṁ niśāyā rātreranto nāśo yatra saḥ, pakṣe nijamahasā
urucārīṇi maṇimayāni niśāntāni mandirāṇi yatra saḥ, niśānta-vastya-sadanam ity amaraḥ
cāmīkara svarṇaṁ tad varṇaṁ paṭaṁ lātīti saḥ, pakṣe paṭalaṁ chāuni iti khyātam | upayuktā
muktāvalī muktā-śreṇī yatra saḥ, pakṣe upayuktābhir ādhikyena lagnābhir upalakṣitaṁ valīkaṁ
pujjā iti khyātaṁ yatra saḥ, balī kanīdhre paṭala-prānte ity amaraḥ, yad vā upayuktā muktā
āvalīkaṁ balīka-paryantaṁ yatra saḥ, sāro mukhyaḥ, vidūrā valānāṁ senānāṁ bhīr yasmāt saḥ,
yamāśritā senāḥ parebhyo na vibhyatīty arthaḥ, pakṣe vidūrā valabhī pāḍīti khyātam anta-gṛhor
dhvavarti-dāru-khaṇḍaṁ yatra saḥ, śaśadharasya candrasyaiva kāntānāṁ kamanīyānāṁ gavāṁ
raśmīnāṁ pāne sīmā maryādā yasya saḥ, gopānasī tu vaḍabhī chādane vakra-dāruṇi ity amaraḥ,
vividhai ratnaiḥ praghano’tiniviḍaḥ, pakṣe vividha-ratnamayālindaḥ, praghāṇa-praghanālindā
bahir dvāra-prakoṣṭhake ity amaraḥ, sadā maha utsavo yasyāṁ sā, umā pārvatī aṅganā yasya saḥ,
pakṣe sadāma dāma-yuktaṁ homāṅganaṁ homa-catvaraṁ yatra saḥ, puranikara upanandādi-
svāmikaḥ ||52||

yasya pradhānatamam masāraprācīraṁ marakatagṛhaṁ hemapaṭalaṁ


prabālastambhāli sphaṭikavṛti vaidūryavaḍabhimahānīlendrāṭuṁ
vimalakuruvindopalamahāpratīhāraṁ nānākṛtijitavimānāvali pūram ||

pradhānatamaṁ śrīman nandasvāmikaṁ puram, pratīhāro dvāram, nānā-kṛtayo vividha-citrāṇi ||

kuḍye yasya maṇipravekaracite śilpakriyākalpitaiḥ


pratyāsajya śukaiḥ samaṁ gṛhaśukeṣvāsādita-sthemasu |
saprāṇāḥ kimamī ime kimatha vetyunmīlataḥ saṁśayād
dātuṁ dāḍimabījakāni suciraṁ muhyanti mugdhāṅganāḥ ||53||

kuḍye bhittau, maṇi-praveko maṇi-śreṣṭhaḥ, klīve pradhānaṁ pramukhaṁ


pravekānuttamottamāḥ ity amaraḥ, citritaiḥ śukaiḥ saha pratyāsajya pratyāsaktiṁ kṛtvā sakhyaṁ
vidhāyety arthaḥ | ataeva āsāditaḥ sthemā shairyaṁ svīkṛta-taddharmatayā niṣpandatvaṁ yais
teṣu unmīlataḥ śaṁśayāt unmīlan udbhavan yaḥ saṁśayaḥ sandehas tasmād dhetoḥ ||53||

yatra pure mūrta iva vātsalyarasaḥ, śarīrabhṛdiva śuddhasattvam, sāra iva


sakalasaubhāgyasya, dvīpa ivānandasamudrasya śrīnando nāma vrajarājaḥ |
yaḥ khalu bhagavatpitṛbhāva-bhāvuka-subhagambhāvukaḥ, cidvilāsa iva
sadaikāvasthaḥ ||54||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhagavat-pitṛ-bhāvaḥ pitṛtvaṁ tad eva bhāvukaṁ tena subhagambhāvukaḥ subhago bhavatīti saḥ,
sadā ekāvasthā yasya saḥ, śrī-kṛṣṇasya caramakaiśore nitya-sthitivat asyāpi tila-taṇḍulita-keśatā-
pādaka-prathama-vārdhake vayasi nitya-sthitir ity arthaḥ | asminn api tathāvidha eva nande,
upalakṣaṇam etat, anyeṣām api bhagavat tathā-tathā-dhyāyakānāṁ traikālikānām upāsakānām
anādi-parasparā eva tat tat sākṣātkāraśravaṇāt śruti-smṛtyāgamīya-paraḥśata-vacanebhyo
yauvana-kaiśora-paugaṇḍād anyaḥ, upalakṣaṇam etad anyeṣām api bhagavat-parīvārāṇāṁ sva-
sva-rasa-poṣakatvena tathā tathā bhāve eṣaiva yuktir anusandheyā ||54||

yasya ca bhagavatprakāśaphalā kalpavallīva, mūrtimatīva vātsalyarasaśrīḥ,


sañcāriṇīva tejomañjarī, svakulayaśodā yaśodā nāma sadharmacāriṇī ||55||

yasya ca sadharma-cāriṇī yaśodā nāmety anvayaḥ ||55||

yatra ca rājadhānyāṁ bahava eva goduhaḥ | sarve paśupatayo'pi aharā


abhavā anugrāśca gavyājīvā api na gavyā jīvāḥ ||56||

goduho gopāḥ, aharāś caura-rahitāḥ, abhavāḥ saṁsāra-rahitāḥ, anugrāḥ saumyāḥ, harādīnāṁ


paśupati-vacakatvena virodhaḥ | gavyam eva ājīvo jīvikā yeṣāṁ te, gauḥ pṛthivī tadbhavā
gavyāḥ, digāditvād yat | te jīvā gavyāḥ pārthivā na bhavanti, kintu cimayā ity arthaḥ ||56||

tatra ca kecana vrajarājasya sanābhayaḥ, kecana


paramparāsambandhabhājaḥ, teṣāmapatyāni śrīkṛṣṇasahacarāḥ; kecana
goduho mūrtā iva bhagavaddharmāḥ, tatpatnyaśca mūrtā iva bhaktivṛttayaḥ,
tatpannāḥ kanyā bhagavatpreyasyaḥ ||57||

sanābhayaḥ sapiṇḍāḥ ||57||

ye tu śrīkṛṣṇasahacarā bālakāste sarve śrīsanakādaya iva nityakaumārāḥ,


vanapradeśā iva savayasaḥ, hārabhedā iva parasparato'visadṛśaguṇāḥ,
śaratpadmākarā iva bṛhaspativaṁśā iva sadācchavikacāḥ, īśānadigvibhāgā
iva samadasupratīkāḥ, śaradvilāsā iva padmāsyāḥ, ṣaḍja-madhyama-
pañcama-svarā iva samānaśrutayaḥ, kusumasamūhā iva sughrāṇāḥ,
akṣadevina iva cañcalākṣāḥ, raghunāthasahāyā iva ojasvi-sugrīvāḥ, kalabhā
iva pīnāyatahastāḥ, mathyamānakṣīranīradhitaraṅgā iva
prasannavakṣobhāḥ, kariṇa iva pīnakaṭāḥ, sadā sukhina iva mahoravaḥ,
candrā iva komalapādāḥ, sadaikadaśā api tridaśaikādhikāḥ, te ca śrīdāma-
sudāma-vasudāma-subalādayaḥ ||58||

nitya-kaumārā iti śrī-kṛṣṇa-savayastvāt prāyo nitya-kaiśoratve’pi tat-kriyākvāritvāsambhavāt


nitya-kaumārā evocyante | ataḥ śrī-kṛṣṇa-sakhiṣu baladevādikaṁ vinā sarveṣāṁ ceṭa-viṭādīnāṁ
śṛṅgāra-rasa-sāhāyya-cāturye’pi sanakādibhir eva sādharmyam | vayāṁsi pakṣiṇas taiḥ sahitāḥ,
pakṣe samānaṁ vayo yeṣāṁ te, khaga-bālyādinorvayaḥ ity amaraḥ, guṇāḥ sūtrāṇi, sauhārdadayaś

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ca | padmākara-pakṣe—sadā acchā nirmalā vikacāḥ praphullāḥ, padmānāṁ praphullataiva


padmākare’py upacaryate | vṛhaspati vaṁśa-pakṣe—sadācchaviḥ sadākānti-yuktaḥ kacaḥ
śukrācārya-śiṣyatvena prasiddho yeṣu, sahacara-pakṣe—kacāḥ keśāḥ | supratīko dig-gajaḥ, pakṣe
samadā mṛgamada-carcā-yuktāḥ śobhanāḥ pratīkā aṅgāni yeṣāṁ te | idānīṁ mukhādi-caraṇa-
paryantaṁ pratyekam aṅgaṁ śabda-sādharmyeṇopamimāno viśinaṣṭi—padmānāmāsyā sthitir
yeṣu, syādāsyā tvāsanaṁ sthitiḥ ity amaraḥ, pakṣe padma-yulyānanāḥ samānās tulya-
saṁkhyakāḥ śrutayo yeṣāṁ te | tathā hi—saptasvarāṇāṁ dvāviṁśati-śrutikatve ṣaḍja-madhyama-
pañcamānāṁ catasraś catasra iti dvādaśa śrutayaḥ | niṣāda-gāndhārayor dve dve, iti catasraḥ,
ṛṣabha-dhaivatayos tisras tisra iti ṣaṭ, ity evaṁ dvāviṁśatir iti, pakṣe samāna-karṇāḥ | cañcalau
akṣau pāśakau yeṣāṁ te, akṣam indriye nā dyūtāṅge ity amaraḥ, pakṣe spaṣṭam, ojasvī sugrīvo
yeṣu te, pakṣe ojasvinī śobhanā grīvā yeṣāṁ te—kṛṣṇena saha kautuka-saṅgarārthaṁ
tathaucityāt, kalabhā hasti-śāvakāḥ, prakarṣeṇa sīdatīti prasat, sadergaty arthatvāt, prasat
prasaran navaḥ kṣobho yeṣāṁ te, pakṣe prasannā vakṣaso bhā dīptir yeṣāṁ te, kaṭo gaṇḍaḥ kaṭiś
ca, gaṇḍaḥ kaṭaḥ iti, kaṭo nā śroṇi-phalakaṁ kaṭiḥ iti cāmaraḥ, mahena utsavena uravaḥ pravīṇāḥ,
pakse spaṣṭam, pādā raśmayaś caraṇāś ca, sadā ekaiva daśā yeṣāṁ te | śrī-kṛṣṇasya
caramakaiśorāvir bhāva-kāle ye yad vayasas te tathāvayastvena nityasthitim anta ity abhiprāyaḥ ||
58||

dvitīyagoduhāntu tāḥ kanyāḥ, sukavitā iva sukumārapadāḥ, manovṛttaya iva


nirupamajaṅghālatāḥ, vanavāsa-pravṛttarāmarājyaśriya iva
svavarajānugatasakalasaubhāgyāḥ, utsava-bhūmaya iva
ghanorurambhāstambhāropāḥ, durūhagranthavṛttaya iva prakaṭitaṭīkāḥ,
bandhujanacirakālāsaṅgataya iva bandhurodarāḥ, bhagavannāmakīrtaya iva
sadāvartanābhīkāḥ, bhagavatkṛpā iva dīnāvalagnāḥ, varṣāśriya iva
navapayodharāḥ, hemantaśriya iva suvalitāyatadoṣāḥ,
abhiṣekāvasānaśiraḥśriya iva kambukakandharāḥ, nārāyaṇakaraśākhā iva
mārjitakamalānanāḥ, vasantaśriya iva tilakusumagandhavahāḥ,
bhagavanmūrtaya ivekṣaṇānugṛhīta-kuvalayāḥ, bhagavadguṇakathā iva
śravaṇaramyāḥ, kuberapuraśriya iva vilasadalakābhikhyāḥ,
paścimadigvibhāgalakṣmya iva abhirāmakeśakalāpāḥ ||59||

atha bhagavat-preyasīr api caraṇādi-keśāntaṁ tathaivopamimāno viśinaṣṭi—nirupamā jaṅghā-


latā śīghragāmitā yāsāṁ tāḥ, jaṅgālo’tijavaḥ ity amaraḥ, pakṣe spaṣṭam | śobhane avaraje
kaniṣṭhe bharate anugataṁ sakalaṁ saubhāgyaṁ yāsāṁ tāḥ, pakṣe svayor varayor jānunor gataṁ
prāptaṁ sakalaṁ saubhāgyam, kiṁ punaḥ sarvāṅgeṣu yāsāṁ tāḥ, ghano niviḍa urūṇāṁ
vipulānāṁ rambhās tambhānām āropo yāsu tāḥ, pakṣe ghanābhām ūrubhyāṁ rambhās tambhau
saundaryeṇālumpantīti tāḥ, ralayor aikyāt | ṭīkāvivaraṇam, pakṣe prakṛṣṭā kaṭī-taṭī yāsāṁ tāḥ,
bandhūnāṁ rodaṁ rodaṁ rodanāṁ rāntīti tāḥ, pakṣe bandhuram aśvathadalavat
unnatānatamudaraṁ yāsāṁ tāḥ, sadā āvartanena punaḥ-punar uccāraṇena na vidyate bhīrbhayaṁ
kutaś cid api yābhyas tāḥ pkṣe san śobhana āvarto yasyāṁ tathā-bhūtā nābhī yāsāṁ tāḥ, dīneṣu
avalagnāḥ saṅgatāḥ, pakṣe dīnam avalagnaṁ madhya-deśo yāsāṁ tāḥ, suṣṭhu valitā pratidinaṁ
vardhamānā, ataeva āyatā dīrghā doṣā rātrir yāsu tāḥ, pakṣe suvalite ā īṣad āyate doṣe bāhū
yāsāṁ tāḥ doṣā rātrau bhuje’pi ca iti viśvaḥ, abhiṣekasyāvasāne’nte śirasaḥ śobhā iva kambuḥ
śaṅkhas tadīyaṁ kaṁ jalaṁ dharantīti tāḥ, pakṣe kambuvatrirekhāṅkita-grīvāḥ, kara-śākhāḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

karāṅgulyaḥ, mājitaṁ kamalāyā lakṣmyā ānanaṁ yābhis tāḥ, pakṣe mārjitaṁ vimalī kṛtaṁ
kamalam ivānanaṁ yāsāṁ tāḥ, tila-kusumasya gandhaṁ bahastīti tāḥ, pakṣe tila-kusumam iva
gandhavahā nāsikā yāsāṁ tāḥ, klīve ghrāṇaṁ gandhavahāḥ ity amaraḥ, īkṣaṇena
avalokanenaivānugṛtītaṁ kuvalayaṁ bhū-maṇḍalaṁ yābhis tāḥ, paṣe īkṣaṇābhyāṁ netrābhyām
anugṛhītaṁ spardhā-yogyatvā-sambhavād anukampitaṁ kuvalayaṁ nīlotpalaṁ yābhis tāḥ,
śravaṇena śravaṇābhyāṁ ca ramyāḥ śriya iva sampada iva vilasantī alakāyāḥ puryāḥ abhikhyā
śobhā yabhyas tāḥ, abhikhyā nāma-śobhayoḥ ity amaraḥ, pakṣe vilasadbhir alakaiś cūrṇa-
kuntalaiḥ śobhā yāsāṁ tāḥ, abhirāmasya keśasya kaṁ jalaṁ tasyeśvarasya varūṇasya kalāḥ
śilpāni pāntīti tāḥ, paṣe ramaṇīya-keśa-samūhavatyaḥ ||59||

āsāṁ madhye sakalaramaṇīmaulimaṇimāleva, vaidarbhīrītiriva


mādhuryojaḥprasādādi-sakalaguṇavatī sakalālaṅkāravatī rasabhāvamayī ca,
kanakaketakīva premārāmasya, taḍinmañjarīva
madhurimajaladharasya, kanakarekheva saundaryanikaṣapāṣāṇasya,
kaumudīvānandakumudabāndhavasya, bhujadarpāvaliriva
kusumāyudhasya, sāraśrīriva lāvaṇyajaladheḥ, hāsalakṣmīriva
madhumadasya, ākarabhūriva kalākalāpasya, khaniriva guṇamaṇigaṇasya
kāpi śrīrādhikā nāma ||60||

vaidarbhīti, tathā coktam alaṅkāra-kaustubhe—[9ma-kiraṇe] avṛttir alpavṛttir vā samasta-guṇa-


bhūṣitā | vaidarbhī sā tu śṛṅgāre karuṇe ca praśasyate | iti | ketakīto vilakṣaṇā atimadhura-gandhā,
kanaka-ketakīti tat-premṇaḥ sarva-premācchādaka-svavaibhavakatvam uktam | taḍid iti sarva-
mādhurya-guṇasyāpi madhuratā-dhāyakatvaṁ tanmādhuryasya, kanaketi sarva-saundarya-
guṇenāpi sarvotkṛṣṭvatva-parīkṣayā uttīrṇatvaṁ tat-saundaryasya, kaumudīti—sarvānanda-
guṇasyāpi viśiṣṭānandakatā-dhāyakatvaṁ tan niṣṭhānandasya | tathoktam—śaśī vyomotsaṅgaṁ
śaśinam abhitaḥ kānti-laharī iti | bhūjadarpeti nija-vijayi-nara-nārāyaṇādyavatāriṇaḥ śrī-
kṛṣṇasyāpi tayaiva vijayāt | tena ca sarvakāntāgaṇāśakya-vaśīkārasya śrī-kṛṣṇasya
mānasarodhakatvaṁ tat-kāmatāntrikatāyāḥ | sāraśrīr iti sarva-lāvaṇyasyāpi mūla-bhūta-sampatti-
rūpatvaṁ tal lāvaṇyasya | hāseti bhuja-darpetivat, madhur vasantaḥ, tena ca tat-
kāmatāntrikatāyāḥ samaya-gata-vailakṣaṇyasyāpi sārvadiktva-pratītiḥ | ākarabhūriva khanīnāṁ
janma-bhūriva, tena sarva-vaidagdhya-guṇasyāvirbhāvaka-prakāśa-lavakatvaṁ tadīya-
vaidagdhīnām | khanir iti tathaivārthaḥ | guṇāḥ pūrvoktebhyo bhinnā dayākṣāntyādayo jñeyāḥ ||
60||

yā khalu gaurī ca gaurīsahasrādhikā, tathāpi śyāmā, anādirapi kiśorī,


surūpāpi asurūpā sakhīnikurambasya, saukumāryavatī cāsau kumāryavatīha
sakalasaubhāgyam ||61||

gaurī gaura-varṇā, gaurī-sahasrāt pārvatī-sahasrād apy adhikā, śyāmā śītakāle bhaved uṣṇā uṣṇa-
kāle ca śītalā stanau sukaṭhinau yasyāḥ sā śyāmā parikīrtitā | ity ukta-lakṣaṇā, asurūpā prāṇa-
rūpā, puṁsi bhūmnyasavaḥ prāṇāḥ ity amaraḥ, asau kumārī sakalaṁ saubhāgyam avati vaśīkaroti
kīdṛśī ? saukumāryavatī ||61||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yāṁ khalu mahālakṣmīriti kecana, līleti tāntrikāḥ, ānandinīśaktiriti


kecidāmananti |
yasyāśca viśākhā-lalitādayaḥ samānaguṇarūpāstatpraticchāyārūpāḥ
priyasakhyaḥ ||62||

ānandinī hlādinī, tathā hyuktam—hlādinī yā mahā-śaktiḥ sarva-śaktivarīyasī | tat-sārabhūtā iti |


kecid ity atraiva svārasyamānandinībhiḥ svābhiḥ śaktibhir iti rāsānte svayaṁ
varṇayiṣyamāṇatvāt, mahā-lākṣmyās tu etadīyaiśvarya vaibhavamayāṁśa-bhūtātvena tathā līlā-
śakteś ca pādmakārtika-mahātmya prasiddyā etadīya-vihārakānana-pālivṛndātvena ca [bhā pu 10-
29-37] [saṁkṣepa] śrī-vaiṣṇava-toṣaṇyādiṣu nirdhāritatvāc ceti | lalitāyā jyeṣṭhatve’pi viśākhāyāḥ
prādhānyaṁ rādhayā sahaikyadṛṣṭyā | tathā huktam—nāma-rūpa-guṇādīnām aikyāt śrī-
rādhākaiva yā iti ||62||

dvitīyā ca kācidyūthapā candrāvalīva paramāhlādinī, prakṛtiriva guṇamayī,


nayanendriyavṛttiriva rūpavatī, apāṁ vṛttiriva rasamayī, kusumāvaliriva
paramodārā, śrīcandrāvalī nāma lalanāratnam | yasyāśca padmā-śaivyādayaḥ
priyasakhyaḥ | evaṁ śrīrādhā-sapakṣā śyāmā nāma kāpi yūthapeti bahvya
eva yatra yūthapāḥ ||63||

vṛtti-śabdo’tra svarūpa-vācakaḥ | kusumāvali-pakṣe pareṣāṁ modaṁ harṣam ā samyag rātīti sā ||


63||

atha yatra rājadhānyāṁ mūrtā iva bhagavaddharmāścorvīgīrvāṇāḥ


paramadayālavaḥ śama-dama-titikṣoparatīnāṁ mūrtaya ivāpi
sātvataśāstrapravaktāraḥ, tadanukūlavedābhyāsaniratāḥ kecana
pañcarātraniṣṭhā vajarājakṛtadānamātrapratigrahītāraḥ, tadekayājakāḥ ||
64||

urvīgīrvāṇā viprāḥ, śamo bhagavanniṣtha-vuddhitā, dam indriya-vaśīkāraḥ, titikṣā kṣamā,


uparatir virāgyama, sātvata-śāstraṁ śrī-bhāgavatādi, nārada-pañcarātrokta-dharmaparāḥ,
tamekaṁ vrajarājam eva yājayanti, nānyam ||64||

ye khalu jñānānandayoḥ kātaryopayuktā api na kātaryopayuktāḥ,


vidyāvidyoteṣu paramacāturyavanto'pi na cāturyavantaḥ, sadāramādhuryā
api naramādhuryāḥ, prakṛtiguṇaśāvalyā api na prakṛtiguṇaśāvalyāḥ | kiṁ
bahunā? tailika-tāmbūlika-mālika-kāmbavika-gāndhika-svarṇakāra-
ghaṭakāra-vyokāra-paṭakārādayo'pi cidrūpā api manuṣyadharmāṇaḥ,
manuṣyadharmāṇo'pi śrīdā api puṇyajaneśvarā api na kuberā naikapiṅgā na
naravāhanāḥ ||65||

prastutatvāt śrī-kṛṣṇa-sambandhinor jñānānandayor madhye kātarye katarasyaikatarasya bhāvaḥ


kātaryaṁ tatropayuktāḥ śrī-kṛṣṇasyaiśvarye kecit praviṣṭāḥ, kecin mādhurye cety arthaḥ | evam

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

api na kātarye kātaratve upayuktāḥ, anyānupaghātya siddhāntajñā ity arthaḥ | tathā vidyānām
aṣṭādaśānāṁ vidyoteṣu vicārādibhiḥ prakāśaneṣu, na cāturyamāturatvaṁ parājayas tadvantaḥ,
sadaiva ramāṇāṁ sampattīnāṁ dhuryā yeṣāṁ te, prakṛtyā svabhāvenaiva ye guṇā maitryādays
taiḥ śāvalyaṁ vaicitryaṁ yeṣāṁ te, kintu na prakṛtyā guṇaiḥ sattvādibhiḥ śāvalyaṁ miśrībhāvo
yeṣāṁ te, aprākṛtāḥ śuddha-sattvamayā ity arthaḥ | kāmbavikaḥ śaṅkhavaṇik, vyokāro
lauhakārakaḥ, manuṣya-dharmādyāstrayas tathā kuverādyāś ca traya ekaparyāyā eveti virodhaḥ |
na kutsitaṁ veraṁ śarīraṁ yeṣāṁ te, na ekaḥ piṇgo’pi yeṣu te, viṣṭito vetanato vā na nara-
vahana-kleṣabhājaḥ, naikakīrtir naika-yaśā itivan naño nalopābhāvaḥ, na-śabdena saha sup-supeti
vā samāsaḥ ||65||

kiṁ bahunā? pulindā api yatra varṣābhramarā iva jātināmnaiva vikalā api
sakalasumanasāṁ ratipradāḥ ||66||

jātir mālatī-puṣpam, tannāmnaiva vikalā api ānandāveśena vihvalā api sakala-sumanasāṁ sarva-
puṣpāṇāṁ ratipradāḥ, pakṣe pulindeti nāmnaiva vikalā nindyā api sakala-devānāṁ rati-pradāḥ,
suparvāṇaḥ sumanasas tridiveśā divaukasaḥ ity amaraḥ ||66||

yatra ca—atidīrghatara-mahāsphaṭika-maṇibhitti-catuṣṭayamadhi
marakatagopānasī-khaṇḍācaṭula-caramabhāgadīrgha-
tarakanakavaṁśākīrṇāḥ, catuṣkoṇāvasthita-mahāgopānasī-
catuṣṭayāvaṣṭabdha-susthita-kuruvindamayakauṇika-catuṣṭayā-vaṣṭabdha-
mahāvaḍabhīkāḥ, bhūdharabhūmaya iva vimala-nānāmaṇipaṭalāḥ, vicakṣaṇā
iva nistambhāḥ, sahṛdayā iva viśada-prakīrṇatarāḥ,
mahārājapuragopuranikarā iva paritovirāji-bahupratīhārāḥ,
sphuratpavanadhūtadhūlayaḥ parito mahāgogṛhāḥ ||67||

yatra ca rājadhānyām, mahā-go-gṛhāḥ, kīdṛśāḥ ? atidīrghatare mahāsphaṭika-maṇimaye bhitti-


catuṣṭaye yāni marakata-maṇimayāni gopānasīkhaṇḍāni catvārīty arthāt, teṣu acaṭulair acañcalair
dṛḍha-nivaddhair ity arthaḥ | carama-bhāgo dīrghataro yeṣāṁ taiḥ kanaka-mayair vaṁśaiḥ varagā
iti gauḍe khyātaiḥ kāṣṭha-khaṇḍair ākīrṇā vyāptāḥ | punaḥ kīdṛśāḥ ? caturṣu koṇeṣu avasthitena
marakatamayaṁ yanmahāgopānasī-catuṣṭayaṁ tatrāvaṣṭavdhena pūrva-gopānasī uparigato
kṣudrā, uyantu paṭalopāntagatā mahatī jñeyā | ataeva susthitena niścilena kuruvindamaṇimayena
kauṇikānāṁ koṇāic iti khyātānāṁ catuṣṭayenāvaṣṭavdhā mahāvaḍabhī pāḍi iti khyātaṁ
ūrdhvagataṁ dāru-khaṇḍhaṁ yeṣāṁ te, vimalānāṁ nānā-maṇīnāṁ paṭalaṁ samūho yeṣu te,
pakṣe vimala mnānā-maṇimayaṁ paṭalaṁ chāunī iti khyātaṁ yeṣāṁ te, niḥstamhā nirahaṅkṛtāḥ
sthuṇā-rahitāś ca, viśadā nirmalāḥ, prakīrṇatarā asaṅkucitāḥ, puragopurāṇi puradvārāṇi, pratīhārā
dvārapālā dvārāṇi ca ||67||

yeṣāmaṅgaṇeṣu sarasvatī-śarīramiva pūrṇimā-naktamiva sarvaśuklam,


nīlamaṇiśailāgramiva śyāmaśṛṅgam, aṅganānikurambamiva
ghanāyatabālahastam, bhagavaccakramiva mahasāripuccham,
tīrthasalilamiva atitarasāsnānamitam, gaṇapati-śarīramiva mahāpīnam,
mana iva avaśam, tapasvikulamiva sadā suvratam, cintāmaṇikulamiva

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sakalakāmadugham, nidāghakānanamiva sadotphullavatsakam,


sukavikāvyamiva nānāvarṇavinyāsañca naicikīnikurambam ||68||

ghanā niviḍā āyatā dīrghā bāla-hastāḥ keśa-samūhā yasya pāśaḥ pakṣaś ca hastaś ca kalāpārthāḥ
kacāt pare ity amaraḥ, pakṣe bāla-hastaḥ puccha-pūrvabhāgaḥ, bāla-hastas tu bāladhiḥ ity
amaraḥ, mahasā tejasā ripuṁ chyati chinatti, cho chedane ka-prapyayāntaḥ, pakṣe mahena
utsavena nirantara-śrī-kṛṣṇa-darśana-janitena sāri prasaraṇa-śīlaṁ pucchaṁ yasya tat, atitarasā
ativegena snāna-viṣaye mitaṁ mānayuktam, yad vā snānaṁ loka-katṛka-majjanam, itaṁ
prāptam, pakṣe atitarā syasnā gala-kambalas tayā namitam, mahāpīnam, ativipulam, pakṣe mahat
āpīnam ūdho yasya tat, ūdhas tu klīvam āpīnam ity amaraḥ, avaśam anadhīnam, pakṣe na vidyate
vaśā vandhyā yatra, vaśā vandhyā ity amaraḥ, sadā suniyama-yuktam, pakṣe sadā suvratā yatra
tat—suvratā sukha-saṁdohyā ity amaraḥ, sakalān kamān dogdhi pūrayatīti tat, pakṣe sakalā api
kāmadughā yatra tat, sadā utphullā vatsakāḥ kuṭaja-puṣpāṇi śāvakāś ca yatra tat, nānā-varṇānāṁ
mādhuryādi-vyañjakākṣarāṇāṁ viśiṣṭo nyāsaḥ sandarbho yatra tat, pakṣe śveta-nīla-pītādi-varṇa-
yuktam, pūrvatraktaṁ35 sarva-śukātvam ekaika-nikurambam apekṣya jñeyam | ato’tra
nikurambam iti jātāpekṣayā eka-vacanam ||68||

yatra ca—bhuvi nipatitāḥ kaumudīnāṁ sajīvā iva garbhāḥ, sañcaranta iva


śilākhaṇḍāḥ kailāsasya, granthaya iva harahāsasya, hiṇḍīrā iva
kṣīrasamudrasya, māṁsapiṇḍā iva śuddhasattvasya tata ito dhāvamānā
vatsanivahāḥ ||69||

kaumudīnām ityādi36 śukla-prādhānyena, tatra kaumudīnām ity ālhādakatvaṁ prādhānyenoktam,


kailāsasya iti śvetimnā, hara-hāsasya ity anargala-praphullatvam, hiṇḍīrā iti mārdavam, śuddha-
sattvasya ity aprākṛtatvam, dhāvamānā iti tācchīlāśānajāntam ||69||

yatra ca—gaṇḍaśailā iva sphaṭikācalasya, mahonmaya iva dadhimahādadheḥ


munaya iva sāyaṁgṛhāḥ, jīvanmuktā iva svairacāriṇaḥ, diggajā iva
mahāviṣāṇāḥ, nṛpā iva mahākakudāḥ, mattā iva stabdhāruṇalocanāḥ,
mahāgarvavanta iva sadāhanvādāḥ, viraktā iva lambamānagalakambalāḥ,
vividha-maṇivaprotkhātarekhāśavalitaśṛṅgatayā nānāvarṇa viṣāṇā iva
khurakṣuṇṇamaṇidharaṇirajobhirabhito dhūsarā mūrtimantaścatuṣpādā
dharmā iva mahokṣāḥ | yasya gokulasya kalākalāṁśena surabhilokaḥ
samapādi ||70||

sphāṭiketi svacchatvaṁ dṛḍahatvaṁ ca prādhānyonoktam, mahormaya iti duvāravegatvam,


sāyam eva gṛhā āśrayitavyatvena vartante yeṣāṁ te, mahādantā vṛhacchṛṅgāś ca, viṣāṇaṁ syāt
paśu-śṛṅgebhadantayoḥ ity amaraḥ, mahā-kakudā iti prādhānye rājaliṅge ca vṛṣāṅge
kakudo’striyām ity amaraḥ, sadā aham eva vidvān śūra ity evaṁ vādo yeṣāṁ te, pakṣe hambā iti
śabdamādadatīti te, vapraḥ prācīra-koṇādigato vuruj iti khyātaḥ, surabhiloko golokaḥ ||70||

35 pūrvoktaṁ [gha]
36 mity atra [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yasya śākhānagareṣu śṛṅgāṭakānāmabhito'bhitaḥ samasūtranipātapātitā iva


śreṇīkṛtāḥ, mahārājavijayasamayā iva vilasatpatākinyaḥ, muktāsphoṭā iva
mauktikaprālambāḥ, vasantatarava iva prabālapraghaṇāḥ,
vividhamaṇighaṭāghaṭitā vipaṇivitatayaḥ, kāścidvasantaśriya iva
nānākusuma-saurabha-suvāsitāḥ, kāścinmahāśailādhityakā iva
vividhagandhadravyasugandhāḥ, kāścinmaṇikhanaya iva
vividhamaṇigaṇakāntikandalitāḥ, kāścidvilāsijanavakṣastaṭya iva
candanāguru-kastūrīghanasārasaurabhodgārāḥ, kāścit
pakvaśālikedāravitataya iva śāliparimalodgāra-garīyasyo vaṇijāṁ
nivāsabhūtāḥ ||71||

śākhā-nagareṣu nagara-pranteṣu, śṛṅgāṭakānāṁ catuṣpathānām iti ṣaṣṭhī samasūtrety anenānvayāt


| paścād abhito’bhito vartamānā ity anenānvaye’pi na dvitīyā—na hi prasakto vacana-śatenāpi
nivartayituṁ śakyate iti nyātāt | samayā iveti samayāśabdo bhujāśabdavat ṭāvanto raṣṭavyaḥ |
muktāḥ sphoṭāḥ śuktayaḥ, mauktikānāṁ muktānāṁ prakṛṣṭa ālambo yeṣu, pakṣe mauktikaiḥ
prālambamṛjulambi mālyaṁ yāsu tāḥ, pravālaiḥ praghaṇā niviḍāḥ, pravālam aṅkure’pyastrī ity
amaraḥ, pakṣe pravālamayā alindā yatra tāḥ, vidrumaḥ puṁsi pravālam ity amaraḥ,
vipaṇivitatayo haṭṭavartma-samūhāḥ, śailādhityakāḥ śailoparigatā bhūmayaḥ, ghanasāraḥ
karpūram, śālayo dhānyāni, vaṇijām iti mālya-gandha-ratna-candana-dhānyādy upajīvinām ||71||

evaṁvidhasya vrajapurasya paritaśca mahānagaraṁ jaladhitaṭānīva


samullasita-vidrumāṇi, mahāsainyānīva vividhakuñjarāṇi nānāvidhagulmāni
ca, tapasvikulānīva nānāprakāravratatīvrātāni, rasikanikurambāṇīva
sadāvilāsenāmodita-vayāṁsi vipināntarāṇi ||72||

vraja-purasya sambandhi mahā-nagaraṁ śrī-man nandarājādhivāsam, paritas tasya caturdikṣu,


abhitaḥ paritaḥ samayā ityādinā dvitīyā, vidramāḥ pravālākhya-ratnāni, viśiṣṭadrumāś ca, kuñjarā
hastinaḥ, pakṣe vividha-kuñja-yuktāni, gulmāḥ sainya-viśeṣāḥ, vīrudhaś ca, nānā-prakāreṣu
vrateṣu tīvra ātaḥ praveśa-sātatyaṁ yeṣāṁ tāni, ata sātatyāgamane ity asmāt ghañ, pakṣe vratatyo
latāḥ, vayāṁsi āyuṁṣi pakṣiṇaś ca ||72||

yeṣu aviralagaladanāvilavalgu-gugguluniryāsapicchileṣu vartmasu


parasparanibaddha-karakamalamabhisaranti vipinadevyaḥ |
vanavṛṣabha-kakuddarakaṣaṇa-cūrṇībhūta-badaratarukhaṇḍa-
samutpadyamāna-jaturajobhiranavarata-niḥsyandamāna-
makarandabharanirbharatimitatayā caraṇakamaleṣvanāyāsa-
yāvakapaṅkānulepo jarījṛmbhyate vanīdevatānām,
madamuditaromanthamantharavanameṣamukhakuhara-
samudīrṇajīrṇakakkola-phalasaurabha-suvāsitāni diśāṁ mukhāni,
vanamahiṣa-viṣāṇaśikharakṣuṇṇa-saralasuradārucārutvagāmodameduraṁ
gaganatalam, banakarikarabhaghaṭā-bhagnalagnaśallakīpallavāstīrṇāni
giritaṭāni, vanadhenugaṇāsvādita-gandhatṛṇarucira-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śādvalasaugandhyabandhūni dharaṇitalāni, karṇapūrībhūta-sulalita-


maricagucchakābhirabhitaḥ pulindasundarībhiḥ
karatalabhagnakarpūrakadalikāniryāsa-saṁvāsita
dalitatāmbūlīdaladaṁśasarasābhiravagāḍhā vipinasīmānaḥ,
kapikulakavalīkṛta-nistulanistala-gostanīphalaguccha-samācchannāni
bhuvasthalāni ||73||

kakudāṁ darakaṣaṇaṁ kaṇḍūyanārtham īṣad-gharṣaṇam, timitatayā stimitatvena, tima ṣṭima


ārdrībhāve dhātuḥ, jarījṛmbhyate atiśayena prakāśate, śallakī gajabhakṣyo gandha-vṛkṣaḥ, gaja-
bhakṣyā tu śallakī iti trikāṇḍaśeṣaḥ, vartulaṁ nistala mvṛttam ity amaraḥ, gostanī drākṣā ||73||

kiñcānyānyapi kānanāni—

rasāla-panasārjuna-kramuka-nārikelāsanaiḥ, palāśa-vaṭa-parkaṭī-
khadira-bilva-jambvādibhiḥ |
madhūka-girimallikā-bakula-nāga-punnāgakairaśoka-baka-pāṭalī-
kanakacampakaiścampakaiḥ ||

anyāni varṇitalakṣaṇād-vṛndāvanāditarāṇi kāmyavanādīnīty arthaḥ | rasālādibhiḥ parivṛtānīti


caturtha-ślokasthenānvayaḥ | kramuko guvākaḥ, parkaṭī plakṣaḥ ||

śirīṣa dhava-śiśapā-lakaca-lodhra-kośātakī-priyāla-naṭa-śallakī-
saralaśāla-pīlvādibhiḥ |
kapitthakaramardakaiḥ priyaka-tindukāmrātakaiḥ, karīra-
karavīrakaiḥ kadalikā-lavalyādibhiḥ ||

lakuco ḍahuḥ, kośātakī ghiyātorai iti khyātā, jyotsnī paṭolikāyāṁ ca kośātakī ity amaraḥ ||

tamālanavamālikākanakayūthikāyūthikā-kuraṇṭaka-lavaṅgikā-
damanakātimuktādibhiḥ |
api sthalasarojinīvicakilādibhiḥ kandalī-priyaṅgu-tulasīmukhairapi
vicitravīrudgaṇaiḥ ||

atimukto mādhavī, vicakili mallikā, ādyantayos tamāla-tulasyor nirdeśaḥ sarveṣām api vṛkṣāṇāṁ
maṅgalamayatva-sūcakaḥ ||

sitāsitavilohitotpala-saroja-kahlārakai
rathāṅga-baka-sārasaiḥ kurara-haṁsa-kāraṇḍavaiḥ |
virājita-taraṅgakairvimalavāribhirvāpikā
taḍāga-sarasīmukhaiḥ parivṛtāni toyāśayaiḥ ||74||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

toyāśayair jalāśayaiḥ parivṛtāni, kīdṛśaiḥ ? sitetyādibhir jalastha-puṣpaiḥ, rathāṅgādibhir jalacara-


pakṣibhiś ca virājitāḥ śobhitās taraṅgā yeṣāṁ taiḥ, vāpīsarasyor mahad alpatvābhyāṁ bhedaḥ ||
74||

teṣāmekatamaṁ bṛhadvanaṁ nāma vanam | yatra vrajapurapurandarasya


yathoktaprakāraṁ rājadhānyantaramāste ||75||

ukta-prakāraṁ śrī-nandīśvaram anatikramya ||75||

uktametadakhilamalaukikamapi bhagavadicchayā svīkṛta-


lokamadhyapātitvaṁ māṁsacakṣuṣo laukikameva paśyanti
nayanadoṣavaśācchaṅkhamapi pītamiva | bhagavadicchā tu yathā—

āsāte pitṛ-mātṛ-bhāvabhavikau kṛṣṇasya yatrādhipāv


eko nanda iti prathāmupayayāvanyā yaśodeti yau |
tābhyāṁ nityakiśora eṣa śiśuvat prādurbhavanmodate
līlāyāḥ kimaśakyamasti bhagavadvaryasya līlānidheḥ ||76||

uktam [17-anu] asti sakala-vaikuṇṭhasāram ity upakramya varṇitam alaukikaṁ prakṛti-janyaloka-


bhinnaṁ kevala-saccidānandarasamayam apīty arthaḥ | bhagavad icchayeti anādi-siddhayaivety
arthaḥ | bhagavad icchayeti anādi-siddhayaivety arthaḥ | tataś ca tathā-bhūtatvenaivāsya
nityatve’pi37 dviparārdhāvasāne prapañcābhāve’pi yogamāyā-kalpitasya
prapañcasyāntarvartitvaṁ jñeyam | tathā-bhūta-savarūpatvenaivāsya śrī-kṛṣṇasya narākṛtitvena38
laukikālaukika-sarvato-vilakṣaṇa-līlādibhir mahāvaikuṇṭhanāthādibhyo’pi camatkārakāritvam
iva mahāvaikuṇṭhādibhyo’pi utkarṣo niḥsīma-mādhuryāviṣkāreṇa bhagavatāmṛtādiṣu siddhāntito
ghaṭata iti | kiṁ ca, prapañcāntarvartitve’pi sarva-prapañca-vyāpakatvam asya bhagavad
vigrahasyevātarkyatayaivāsti | etat-pradeśaika-deśe’pi brahmāṇḍa-koṭīnāṁ sākṣād dṛṣṭatvād iti
laulikaṁ deśāntara-sādhāraṇāṁ nayanayor deṣaḥ pittaprakopas tadvaśāt, deśāntara-sādhāraṇyam
asya sarvato-vailakṣaṇyena nirupadhicittākarṣakatva-lakṣaṇa-mahāguṇānubhavād api jñeyam |
parānando yasmin nayana-padavī-bāji bhavitā vijñātavyo madhuvaravaśo’yaṁ madhuripuḥ iti
yatra prakṛtyā ratir uttamānāṁ tatānumeyaḥ paramo’nubhāvaḥ ityāder bhagavatas tadīyānāṁ
bhakta-dhāmādīnāṁ ca cittākarṣakatva-lakṣaṇa-guṇenāpi paricitotvokteḥ | atas tathābhūta-
cittākarṣakatva-tāratamyenāpi teṣām utkarṣa-tāratamyaṁ lakṣyate bhakta-sudhībhiḥ |
tathaivākṛṣṭa-cetas tāratamyenaiva tat tad-draṣṭur apy attamatva-tāratamyaṁ jñāyate | na tu
varṇita-lakṣaṇa-maṇimaya-vṛkṣa-bhūmyādimayatvasyādarśanād eva uttamatvahānikaraṁ
māṁsacakṣuṣṭvaṁ vācyam—bhagavad icchayā vinā dṛṣṭi-yogya-janair api tasya draṣṭum
aśakyatvāt | yathoktaṁ [saṁkṣepa-] śrī-bhāgavatāmṛte [1-793] līlāḍhyo’pi pradeśo’sya kadācit
kila kaiścana | śūnya evekṣyate dṛṣṭi-yogyair apy aparair api || iti | tathā sāmānyākāreṇa dṛṣṭānām
api vṛkṣa-gulmādimaya-bhūmīnām api cinmayatvam eva pratipāditam, na tu tad anyathātvam |
alaṁ vicāra-vistāreṇa | [bhā pu 10-43-17] mallānām aśaniḥ ityādau virāṭtvena dṛṣṭasya śrī-
kṛṣṇasyaiva māṁsa-cakṣur bhiranākṛṣṭamanaskair āsurabhāvākrāntair api dṛṣṭānāṁ tat tat-
pradeśānāṁ nācinmayatvam, kintu [u nī sthāyi-bhāva-pra 36] kṛṣṇa-niṣṭhaṁ svarūpaṁ syād
37 nityatve [ga]
38 narākṛtitvenaiva [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

adaityaiḥ sugamaṁ janaiḥ iti-rītyā tadānīṁ tat tad arthakriyākāritvābhāva iti | bhagavad iccheti
tādṛśa-līlā-sthites taddhetukatve’pi tac chabdenābhidhānam upacāreṇaiva | sa ca tsyā vilakṣaṇa-
mādhuryāpādaka-tad icchā-mātraika-rasatva-vodhaka iti | prakaṭā-prakaṭā ceti līlā seyaṁ seyaṁ
dvidhotitā ityādinā [saṁkṣepa-] bhāgavatamṛtoktāyā [1-714] dvidhābhūtāyā eva līlāyā nitya-
sthiti-paripāṭīmāha—āsāre iti | yatra gokule yau adhipau adhīśvarau āsāte, nityaṁ virājamānau
varttete ity arthaḥ | kīdṛśau ? kṛṣṇasy pitṛ-mātṛ-bhāva eva bhavika maṅgalaṁ yayos tau | kau
tāvity apekṣāyām āha—eko nanda iti anyā yaśodeti prāthāṁ khyātim upa vasudeva-
devakyādibhyo’pi ādhikyena yayau, tābhyām eṣa śrī-kṛṣṇo nitya-kiśoraḥ śiśur iva prādurbhavan,
śiśuvad iti kaiśorācchādanāṁśa-mātra-vivikṣayā, vastu-tastu śaiśavādīnām api nityatvam agrima-
granthe spaṣṭame va sthāpayiṣyate grantha-kṛtā | modata iti vartamāna-nirdeśāt nirantaram eva
tatrāpakaṭa-līlāyāṁ parasparā-sampṛkta-svarūpair bahubhiḥ prakāśaiḥ | prakaṭa-līlāyāṁ tu
kadācit kvacana brahmāṇḍa-vṛnde ekenaiva prakāśena tatra pratyekam antarāntarā
prakaṭitāvāntara-prakāśeneti bhedaḥ | nanu nitya-kiśoratvaṁ śaiśavādimatvaṁ ca ekatra yugapad
virodhi syāt ? tatrāha—līlāyāḥ kim aśakyam asti, acintya-śaktyā sarvam api suśakyam evety
arthaḥ | kim aśakyam ity anena sūcitena durghaṭatvena śaiśavādīnām api nityatvam atrāpi
sūcitam abhūd eveti | bhagavadbhyo vaikuṇṭhanāthādibhyo’pi varyasya śreṣṭhasya, kena
varyatvam ? ity apekṣāyāṁ hetur gabhitaṁ viśinaṣṭi—līlā-nidher iti | tad uktam [bha ra si 2-1-43]
līlā prmṇā priyādhikyam ityādīti ||76||

līlānidhitvaṁ ca yathā—

vātsalyamāmodayituṁ tayostat, śiśurbhavan pālana-lālanābhyām |


alaukikaireva samastabhāvaiḥ, sa laukikatvaṁ svayameti loke ||

nanu tasya loka-vall;ilāvattve kiṁ prayojanam ity apekṣāyāṁ bhakta-vinodanaṁ vinā nānyan
mukhyaṁ prayojanam iti sāmānyena vaktuṁ viśiṣya tad evaikam āha—tayor nanda-yaśodayoḥ
śiśur bhavan san pālana-lālanābhyāṁ tat prasiddhaṁ śaiśavādi-ceṣṭotthaṁ
vātsalyamāmodayituṁ, prakāśayituṁ tadādi-sarvabhakta-sukhārtham, yad vā, anumodayitum,
aprakaṭa-līlāṁ tadādi-tādṛśa-siddhān, prakaṭa-līlāyāntu sādhakān samastān apīty arthaḥ |
alaukikaiḥ kutrāpy adṛṣṭāśruta-careṇa mādhuryeṇa tadācchāditairśvaryeṇa ca lokam atikrāntaiḥ
samasta-bhāvair vālya-paugaṇḍādibhir loke aprakaṭe prakaṭe’pi laukikatvaṁ nara-līlatvam eti
prāpnoti | svayaṁ laukikatvam etītyanena laukikatvasyaiva svayaṁ-rūpatva-lakṣaṇatvam iti
bhāvaḥ ||

go-gopa-gopī-nikarairvilāso'loke'pi tasmin bhavituṁ kṣameta |


bālyādilīlāsuranāśalīle, lokaṁ vinā nārhata eva śobhām ||77||

nanu kathaṁ kevalaṁ vātsalyānumodanārtham iti ucyate, madhura-rasasya tatra prādhānye


satyapīti ? tatrāha—tasmin prasiddhe aloke’pi prapañcād bahirbhūte mahā-vaikuṇṭhīya-goloke’pi
vilāsaḥ śṛṅgāra-rasa-niṣṭho bhavituṁ kṣameta yujyeta | bhavatīty anuktvā bhavituṁ kṣametety
anena yathā laukike mādhurya-poṣeṇa syāt tathā na sambhavatīti dyotayati, [5-56] śriyaḥ kāntāḥ
kāntā parama-puruṣaḥ iti [5-29] lakṣmī-sahasra-śata-sambhrama-sevyamānam ityādi brahma-
saṁhitānusāreṇa saparikarasya śrī-kṛṣṇasya devalīlatvena aiśvaryasyaiva poṣaṇādhikyāt | tathāpy
asau tatra śobhata eva, kintu vālyādi līlā tathā asuranāśa-līlā ceti dve lokaṁ vinā śobhāṁ nārhata
eva | śrī-kṛṣṇasya deva-līlatvān mahaiśvarya-sākṣātkāreṇa tatratya-vātsalyasyākiñcitkaratvāt,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tathā [pañcama-paṭale 15] mahānīla-nīlābham39 ity upakramya [pañcama-paṭale 19]


anaḥpūtanādīn nihantuṁ prattam ityādi-kramadīpikoktānusāreṇa dhātṝṇāṁ vaidha-bhaktānāṁ
prāpyatvena tatra vartamānāyā api asuranāśa-līlāyāś ca tathaiva deva-līlatayā mahaiśvarya-dṛṣṭyā
saṅkocādya-bhāvānnāṭyavad akiñcitkaratvam eveti | atas tat tad anumodanopalakṣaṇa-bhūtasya
vātsalyānumodanasyaiva hetutva-prādhānyāt prādhānyena vyapadeśā bhavanti iti nyāyena
vātsalyamāmodayitum ity uktam, na punar madhura-rasānumodanādīnāṁ hetutvābhāva eva |
kevalam iti golokasya40 aiśvaryamayatvaṁ [saṁkṣepa-] śrī-bhāgavatāmṛte vyaktam, yathā [1-
777,781, 782] yat tu goloka-nāma syāt tac ca gokula-baibhavam | tadātma-vaibhavatvaṁ ca
tanmahimonnateḥ || yathā pātāla-khaṇḍe—aho madhupurī dhanyā ityādīti | ataḥ sādhūktamatrāpi
granthakṛtā varṇanārambha eva [17śa-anu] asti sakala-vaikuṇṭhasāraṁ vṛndāvanaṁ nāma vanam
iti | tathā brahma-loka-drśana-prastāve ca śrī-man nandādīnām anubhavenāpi vyañjayiṣyate [16
śa-stavake 25śa-27śa-anu] cāsyaiva gokulasya paramotkarṣa iti ||77||

ityānandavṛndāvane bhagavatsthānatattvavallīvistāre
prathamaḥ stavakaḥ ||

dvitīyaḥ stavakaḥ

atha tayoḥ pitrostathāvidhasaubhāgyamedhayituṁ


rājanyāpadeśasuretarayūthapāyutanirbhara-bhara-bhajyamāna-vapuṣo
dharaṇidevyāḥ paramabhīlamābhīlamālokya paridūnena parameṣṭhinā
niveditakṣīrodaśāyivijñāpitamātmānañca laukikalīlayā
rasayitumavatitīrṣuravanitale'pi bhagavān śrīkṛṣṇaḥ sakalamukta-
prakāramāvirbhāvayāmāsa ||1||

tayor nanda-yaśodayoḥ, edhayituṁ vardhayitum ityeko hetuḥ, ātmānaṁ ca śṅgārādi-rasai


rasayitum iti dvitīyaḥ | nanvetaddhetu-dvayam aprakaṭa-līlāyāṁ yogamāyā-kalpita-
prapañcāntarvartiṣu śrī-gokula-prakāśeṣu vartata evetyata āha—avanitale’pīti | māyika-
prapañcāntarvati-bhūrloke’pi | atra tvasādhāraṇantu hetutrayam [9ma-ślo]
ātmārāmānmudhauracaritaiḥ ityādinā vakṣyate | kīdṛśamātmānam ? dharaṇidevyā ābhīlaṁ
kaṣṭam ālokya paridūnena parameṣṭhinā brahmaṇā tatrāṇārthaṁ nivedito yaḥ kṣīrodaśāyī pālana-
kartā viṣnus tena vijñāpitam avatārārtham ity arthaḥ | ābhīlaṁ kīdṛśam ? paramāṁ bhiyaṁ lāti
dadātīti tat, syāt kaṣṭaṁ kṛśchṛmābhīlam ity amaraḥ, ukta-prakāraṁ pitṛ-mātṛ-bandhu-kulam ||1||

viśeṣatastūktaprakārāṇāṁ nityasiddhānāṁ gopaduhitṛṇāṁ


lokamadhyāvirbhāvasamaye samameva tatkāmakāmitāḥ śrutayo munayaśca
daṇḍakāraṇyavāsinaḥ sītāsakhasya dāśarathevilāsamālokya

39 mahā-līla-līlābhaṁ [kha]
40 gokulasya [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tathājātamanorathāstattatsādhanaiḥ
siddhadaśāmāpadyamānāstattatsaubhāgyabhājanaṁ vapurāsādya
uktaprakārāṇāṁ dvitīyagopamithunānāṁ bhavane prādurabhūvan ||2||

viśeṣata iti ukta-prakārād aprakaṭa-līlāgatādayantu viśeṣa ity arthaḥ | nitya-siddhānāṁ śrī-rādhā-


candrāvalyādīnāṁ tāsāṁ kāme abhilāṣe kāmitaṁ kāmanā yāsāṁ tāḥ, samam eva sahaiva, śrutayo
vṛhadvāmanādiṣu prasiddhāḥ, tathā tenaiva prakāreṇa sveṣṭadeva-śrī-madana-gopāle jāto
manoratho yeṣāṁ te ||2||

yogamāyā ca bhagavatī bhagavato nirupamā


śaktiraśeṣaviśeṣadurghaṭaghaṭanāpaṭīyastvamurarīkṛtya bhagavatpreṣitaiva
tatrālakṣyavigrahaivāvatatāra ||3||

tatra gokule yaśodāyām ity arthaḥ | vasudevena tato devakyās tataḥ kaṁsādibhiś cālakṣya-
vigrahatvaṁ tasyā aṁśabhūtāyā eva tat tal līlā-siddhyartham, pūrṇatamā tu gokulād anyatra
kvāpi na gacchati pūrṇatamaḥ śrī-kṛṣṇa eveti siddhāntaḥ ||3||

tatra tāvadbṛhadvana eva bhagavadavatārataḥ prāgeva


śrīnandādayo'vatīrṇāḥ, bhagavadavatārānantaraṁ bhagavataḥ sakhāyaḥ
preyasyaśca nityasiddhāḥ, anantaraṁ dvividhā apyanyā iti ||4||

vṛhad vana eveti tadānīṁ keśibhayena nandīśvare tat-pitrā parjanyena sthātum aśakyatvāt | anyāḥ
sādhana-siddhā dvividhāḥ—śrutircaryo municaryo’pi | avatīrṇā iti pūrveṇānvayaḥ ||4||

evamāsanne bhagavadavatārasamaye cirasamayasamupasīdaddayitā dayitā


iva harṣabharapṛthvī pṛthvī, bhagavadupāsakamanāṁsīva suprasannāni
moditabhuvanāni bhuvanāni, pāñcajanya iva dakṣiṇāvartaḥ samujjvalano
jvalano'pi, bhagavajjanāṅgasaṅga iva śītalasnigdhamadhuro jagatpavanaḥ
pavanaḥ, bhagavadbhaktahṛdayamiva nairmalyapuṣkaraṁ puṣkaram,
haribhajanajanajananānīva sadā suphalāni nirākulāni kulāni viṭapinām,
vibudhadruhāmāyuṣa ivāpalitāni palitāni, phalonmukhānīva
diviṣadāmāśālatānikurambāṇi kurambāṇi, harito labdhaprasādā harito
labdhaprasādā manovṛttaya iva bhāgavatānām,
mantrauṣadhimaṇibhirapahṛtānīva dharaṇyāḥ kilviṣāṇi viṣāṇi,
prāṇināmeva duḥkhāni praśamitāni, śamitāni ca bhuvanajanamanāṁsi,
pravartitamiva janānāmaṅgālatāmaṅgalatāruṇyena, ullasitamiva
sakalaguṇasabhājanena sabhājanena, phalitamiva sakalabhuvanajanānāṁ
sukṛtena sukṛtena, unmīlitānīva cakṣuṣmatāṁ cakṣuṣāmaśātāni śātāni ||5||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tatra sarveṣāṁ tattvavastūnām upalakṣaṇatvena prathamaṁ pañcānām api bhūtānāṁ harṣeṇa


tātkālika-vailakṣaṇyam āha—cirasamayebhyo bahukālānantaraṁ samupasīdan samyak samīpam
āgacchan dayitaḥ kānto yasyāḥ sā, dayitā iva harṣabhareṇa pṛthvī vipulā visaṅkaṭaṁ pṛtu vṛhat
ity amaraḥ, modita-bhuvanāni [===mistekc======] puṣṭam ity arthaḥ,yamakāravodhena ralayor
aikyam, puṣkaramākāśam, hariṁ bhajante iti hari-bhajanā janās teṣāṁ jananāni janmani,
vivudha-ruhām asurāṇām āyuṣaḥ palitāni jarāvikṛtāni āpalitānīva āgatānīveti sambhāvanā, teṣām
āsanna-maraṇa-lakṣaṇa-darśanāt, pala-gatau dhātuḥ, palitaṁ jarasā śauklyaṁ keśādau ity
amaraḥ, kurambāṇi kau pṛthivyāṁ lambamānāni, ravilavītyādigatyarthāḥ, harito diśo lavdha-
prasādāḥ prāpta-prakāśāḥ, harito hariṁ prāpya, kilviṣāṇi pāpiṣṭhāsura-samūha-bhara-rūpāṇi
viṣāṇi | tad eva viśiṣya vivṛṇoti—prāṇinām iti | śamitāni śaṁ kalyāṇam itāni prāptāni,
aṅgalatāyāṁ maṅgalasya yattāruṇyaṁ tena pravartitam iveti karma-viśeṣānukteraṅga-niṣṭhaṁ
rūpa-guṇa-ceṣṭādikaṁ karmasāmānyam eva jñeyam | tac ca vṛttam api prakarṣeṇa vartitam ity
arthaḥ | sakalair guṇaiḥ sabhājanaṁ stutir yasya tathābhūtena satā, sukṛtena suṣṭhu kṛtena,
sukṛtena puṇyena, cakṣuṣāṁ śātāni sukhāni aśātāni adurvalāni, śo-tanukaraṇe ityasya rūpam,
śātaṁ śitaṁ ca durvale iti medinī ||5||

evaṁ paripūrṇamaṅgalaguṇatayā dūṣaṇadvāparānte dvāparānte


nirantarālabhādrapade bhādrapade māsi māsite pakṣe'pakṣeparahite hite
rasamaye samaye guṇagaṇārohiṇīṁ rohiṇīṁ sarati sudhākare sudhākare
yoge, yogeśvareśvaro madhye kṣaṇadāyāḥ kṣaṇadāyāḥ pūrṇānandatayā
jīvavajjananījaṭharasambandhābhāvādbandhābhāvācca kevalaṁ
vilasatkaruṇayāruṇayā tathāvidhalīlālīlāsikayā kayācana
purandaradigaṅganotsaṅga iva rajanīkaraḥ svaprakāśatayā
prādurbhāvameva bhāvayan, agre pūrvapūrvajani-
janitatapaḥsaubhāgyaphalenopalabdhapitṛ-mātṛ-bhāvayoḥ śrīvasudeva-
devakyorvāsudevasvarūpeṇāvirbhāvaṁ bhāvayitvā
stanandhayatvābhimānameva kṣaṇaṁ tayoḥ prakaṭayya paścānnityasiddha-
pitṛ-mātṛ-bhāvayoḥ śrīnanda-yaśodayorapi śrīgovindasvarūpeṇa svarūpeṇa
tanayatāmāsasāda ||6||

dūṣaṇasya dvāparaḥ sandehas tasyāpi anto nāśo yatra tathā-bhūte dvāpara-yugasyānte,


nirantarālasya niviḍasya, bhādrasya bhadra-samūhasya pade āśraye, samūhārthe bhikṣāditvādaṇ,
māsite asite paṣe, guṇa-gaṇam āroḍhuṁ śīlaṁ yasyās tāṁ sarati prāpnuvati sati sudhākare
āyuṣmati yege, kṣaṇadāyā rātreḥ, kāṣṇadāyā utsavadāyinyaḥ, vilasantī yā karuṇā tayiava
hetubhūtayety arthaḥ, aruṇayā aruṇa-varṇayā sarvajīvaṁ prati anurāgavatyety arthaḥ | kīdṛśyā ?
tathāvidhānāṁ līlā-nāmālī śreṇī tasyā lāsikayā prakāśikayā, yad vā, tathāvidhā
karūṇāvyañjanamayī līlaiva ālī sakhī tasyā lāsikayā nartakyā kayācana anirvanīyayā bhāvayan,
kurvan, karoty arthasya yaḥ kartā bhavateḥ saprayojakaḥ iti smṛteḥ | tathā-kathanaṁ
prādurbhāvādayo līlāś cinmayāḥ svatantrā eva vartante, loke tāsāṁ prakaṭanena svasya
prayojakatāmātram iti jñāpanārtham, agre prathamam,[===mistekc===] tadāyaṁ sutapā nāma
ityādi tādṛśa-bhakti-pracārārthaṁ tadā tadā avatarataḥ sādhaka-rūpān tat tad aṁśān eva tattvena
nirdiśato bhagavato vacanād eva, vastu-tastu nitya-siddhayor eva tayos tat tad aṁśa-praveśa eva
sādhana-siddhatva-khyāpakaḥ | tadānīṁ bhagavatā tathoktiṣtu tayor bhakti-vṛddhyartham

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

aiśvarya-bhāva-poṣād eva | droṇa-dharāṁśinor nanda-yaśodayor api tathā-bhūtatve’pi nitya-


siddha-pitṛ-mātṛ-bhāvayor ity uktis tadānīṁ tathātvena kenāpi tayor ajñāpitatvādvādarāyaṇinaiva
[bhā pu 10-8-48] droṇo vasūnāṁ pravaraḥ ityādinā parīkṣite proktatvād iti svarūpeṇa svenaiva
pūrṇatamena rūpeṇa līlā-puruṣottamākhyenety arthaḥ | [saṁkṣepa-] śrī-bhāgavatāmṛte’pyevam
evoktam [1-733-735] byūhaḥ prādurbhavedādyo gṛhaṣvānakadundubheḥ ityādinā, etaccātir
ahasyatvānnoktaṁ tatra kathāntare ity antena41 ||6||

tadanu kaṁsabhiyā vasudevānīta-vāsudeva-svarūpeṇa sahaikyaṁ gate sati


tatra śaṅkha-cakrādīnyaṅkarūpeṇa karacaraṇayoreva sthitāni kaustubha-
veṇu-banamālāḥ sahāvatīrṇā api samayaṁ pratīkṣamāṇā alakṣyatayaiva
sthitāḥ ||7||

tatra govinde sthitānīti tad aṅkaiḥ sahaikyaṁgatānītyarthaḥ | śaṅkha-cakrādīnīti gadāyāḥ karatala


eva sthitir jñeyā ||7||

tatra ca pūrvameva nṛśaṁsa-kaṁsabhiyā devakītarabhāryākidambasya


sthānāntaraprāpaṇavidhau vasudevena priyasakhasya śrīvrajarājasya
bhavana eva prāpitāyāṁ śrīrohiṇīdevyāṁ devakyāḥ saptame garbhe
bhagavato dhāmaviśeṣe śrīsaṅkarṣaṇe bhagavadicchayaiva bhagavatyā
yogamāyayā tadgarbhaṁ prāpite sati samaye sāpi tatraiva bhagavadavatārāt
prāgeva tamajījanat ||8||

sāpi rohiṇīdevy api, tatraiva vrajarājasya bhavana evaṁ taṁ saṅkarṣaṇam ajījanat janayāmāsa ||
8||

atha—

ātmārāmānmadhuracaritairbhaktiyoge vidhāsyam
nānālīlārasa-racanayā nandayiṣyan svabhaktān |
daityānīkairbhuvamatibharāṁ vītabhārāṁ kariṣyan
mūrtānando vrajapatigṛhe jātavat prādurāsīt ||9||

pradurbhāve yathā-pūrvaṁ śraiṣṭhyena kāraṇa-trayam āha—ātmārāmān iti | [bhā pu 1-8-20] tathā


parama-haṁsānāṁ munīnām amalātmanām | bhakti-yoga-vidhānārtham ityādibhyaḥ | vītabhārāṁ
gatabhārām, jātavat prākṛto vālo yathā jātas tadvat ||9||

āvirbhūtibhūtisamakālameva yogamāyāmāyāsarāhityenaiva
sampādayanmaṇibhittibhittimitatanucchāyācchāyāmiṣeṇa

41 Kathākrame ity api pāṭhaḥ |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

saccidānandaguṇanikāyakāyavyūhamiva vidadhānaḥ kusumasuṣamābhara-


parājitāparājitāvallimaṇḍapamiva paramaramaṇīyatāsūti sūtikāsadanaṁ
sadanandayat ||10||

sat sundaraṁ sūtikāsadana-manandayat, kadā ? āvirbhūter āvirbhāvasya yā bhūtir utpattiḥ, yad


vā āvirbhūti-rūpā yā bhūti sampattis tasyāḥ samakālam eva, yogamāyāṁ rāsa-mahiṣī-vihārādiṣu
mūla-granthoktānuvādarītyā yugapad ekasaiva kāyasya pṛthak pṛthag-bahuvidha-prakāśa-
prakāśikāṁ svarūpa-bhūtā-cintyādbhuta-śaktimāyāsārāhityenaiva sampādayan tāṁ
śaktimanālambyaiva tat-kāryam iva prakaṭayan nity utprekṣaiveyam, na tu tadaiveti tatra tat-
kāryeṣu vimba-prativimbatvāyogāt maṇi-bhittīnāṁ bhido bhedāḥ, sampadāditvāt kvip, tāsu
timitāḥ snigddhā yās tanucchāyā ekasyaiva dehasya prativimbās tāsāṁ chāyā śobhā tanmiṣeṇa,
prativimbās te na bhavanti, kintu dehā evety apahnutā ity arthaḥ | saccidānanda-guṇānāṁ nikāyo
yeṣu evambhūtānāṁ kāyānāṁ byūhaṁ samūham iva, tataś ca sūtikāsadanaṁ katham-bhūtam
iva ? kusumānāṁ śobhābhareṇa parājitaṁ parākrāntaṁ yad aparājitā-latā-maṇḍapaṁ tad iva,
ataeva ramanīyatāyāḥ sūtir utpattir yasmin tat ||10||

tataśca—

anāghrātaṁ bhṛṅgairanapahṛta-saugandhyamanilair
anutpannaṁ nīreṣvanupahatamūnmīkaṇabharaiḥ |
adṛṣṭaṁ kenāpi kvacana ca cidānandasaraso
yaśodāyāḥ kroḍe kuvalayamivaujastadabhavat ||

ukta-lakṣṇo mūrtānanda eva ojas tejḥ-svarūpaṁ tat yaśodāyāḥ kroḍe kuvalayam ivābhūdity
anvayaḥ | atra tadādi-śabdhānāṁ kvacid uddeśya-liṅgatvaṁ kvacid vidheya-liṅgatvaṁ ca bhavet |
yathā śarīra-sādhanāpekṣaṁ nityaṁ yat karma tadyamaḥ, niyamas tu sa yat karmānityam
āgantukasādhanam iti | ataevātra tacchabdo vidheyasyojaso liṅgaṁ dhatte iti | bhṛṅgair
anāghrātaṁ pūrva-pūrva-bhaktair nārāyaṇādi-rūpam evāsvāditam ity arthaḥ | anilair iti pūrva
pūrvamahā-kavīśvarair nārāyādi-yaśa eva varṇanair vistāritam ity arthaḥ | nīreṣvitiprapañca-gata-
guṇa-taraṅgair aspṛṣṭam, kvacana vaikuṇṭhādāvapi kenāpi janma-mātreṇaiva, śleṣeṇa
brahmaṇāpty adṛṣṭam, kiṁvā, tanmādhuryādeḥ pratikṣaṇam eva nava-nava-svabhāvavattvāt
tasyāpyanurāgi-bhaktādyair api anāghrātatvādikam iva bhavati sadaiva, kimuta sākṣāt
tadavatārārambhe eveti tathoktam | yad vā, tadānīṁ lokair anubhavena tathaiva pratītatvāt tathā
varṇitam iti ||

nidrāṇe sati sūtikāparijane mātrā samaṁ sarvataḥ


sadyo-jātaśiśusvabhāvasarasaṁ cakranda bālo hariḥ |
oṁkāraḥ kimivātanodbhagavataḥ kaṇṭhopakaṇṭhaṁ gataḥ
tallīlotsavakarmaṇo'sya mahataḥ prāṅmaṅgaladyotanām ||11||

sadyojāta-śiśūnāṁ svabhāvena sarasaṁ yathā syāt tathā cakranda | oṅkārasyaiva nāsāsvara-


viśeṣeṇa punaḥ-punar uccāritasya tat-krandana-sājatyāt tathotprekṣate | oṅkāraḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kaṇṭhasyopakaṇṭhaṁ samīpaṁ gataḥ san prāk prathamārambhe maṅgaladyotanāṁ kim atanot ?


yad uktam—oṅkāraś cātha-śabdaś ca dvāvatau brahmaṇaḥ purā | kaṇthṁ bhittvā viniryātau tena
māṅgalikāvubhau ||iti ||11||

atha tasya kalarodanasvanamākarṇya tatkālajāgaritā


vrajapurapurandhryaḥ, abhyaktamiva surabhitamasnehena, udvartitamiva
saurabhyena, snātamiva mādhuryeṇa, mārjitamiva lāvaṇyena, anuliptamiva
saundaryeṇa, bhūṣitamiva trailokyalakṣmyā, pūjitamiva bhavanadevyā
gandhaphalībhiriva
sūtipradīpa-kalikāpraticchāyābhiḥ, stokānāmapyavayavakisalayānāmojasā
kurvantamiva kuvalayakalikāyamānāni sūtipradīpa-nikurambāṇi,
aṅkuramiva navanīlamaṇīndrasya, pallavamiva tamālasya, kandalamiva
navāmbhodasya, kastūrikā-tilakamiva trailokyalakṣmyāḥ, siddhāñjanamiva
saubhāgyasampadaḥ, sarasīkurvantamariṣṭamapi sakalāriṣṭaśamanam,
bālakamapi navālakam, mṛdumadhuratarakaraśākhābhirbhagavallakṣaṇāni
matsyāṅkuśādi-lakṣmāṇi gopayitumiva
muṣṭīkṛtakarakamalakorakamuttānaśāyinaṁ mukulitākṣamaikṣiṣata ||12||

aikṣiyata dṛṣṭavatyaḥ, tatkālocitam abhyaṅgodvartanādikaṁ tasya svata eva siddham ity


utprkṣate | surabhitamena nirupādhinā snehena vātsalya-ratipariṇām aviśeṣeṇa vastu-prabhāvato
haṭhāj janitenety arthaḥ | anyo’bhyaṅgas tu snehāśrayatailādinaiva bhavatīti tato’sya
vailakṣaṇyam api dvanitam | evam agre’pi jñeyam | saurabhyeṇa svataḥ-siddha-svāṅga-
sambandhinā, udvartanantu kastūryādi-gandhavad-vastu-ghaṭitam eva bhavati |
mādhuryasyāpāda-mastaka-vyāpitvāttena snātam iva, snānantu mādhuryavataiva jalādinā bhavati
| kiṁ ca, tat snānaṁ hi tātkālikīṁ kām api sarvāṅgasya śobhāṁ janayati, etanmādhuryantu
sārvakālikam iti sarvāṅgasya śobhāṁ janayati, etanmādhuryantu sārvakālikam iti dhvanitam42 |
yad uktam ujjvala-nīla-maṇau [uddīpana-vibhāva-pra 36] rūpaṁ kim apy anirvācyaṁ tanor
mādhuryam ucyate || lāvaṇyeneti, tal lakṣaṇaṁ tatraiva [uddīpana-vibhāva-pra 28] mukhāphaleṣu
chāyāyās taralatvam ivāntarā | pratibhāti yad aṅgeṣu lāvaṇyaṁ tad ihocyate || iti | anyatra
mārjanād eva darpaṇāyamānatvakāri-lakṣaṇakaṁ lāvaṇyaṁ kasyāpi svacchāṅgasyaiva jāyate |
atra tusvayaṁ lāvaṇyenaiva mārjanam ity ativaiśiṣṭyam, anulepastu ucitāṅga-vinyas taiḥ
saundarya-janakair eva kuṅkumādibhir bhavati | bhūṣitamiti trailokyasyāpi lakṣmyā samudita-
śobhayaiva bhūṣaṇantu yat-kiñcit lakṣmīvadbhir eva kuṇḍalādibhir bhavati | bhavanadevyā
gṛhādhiṣṭhātryā devatayā, gandha-phalībhiś campakaiḥ, kuvalayaṁ nīlotpalam, tat-kalikā-
sadṛśāni, etenābhirūpyamuktam | tathā ca tal lakṣaṇam, tat-kalikā-sadṛśāni, etenābhirūpyam
uktam | tathā ca tal lakṣaṇam—[u nī uddīpana-vibhāva-pra 33] yadātmīya-guṇotkarṣair
vastvanyannikaṭasthitam | sārūpyaṁ nayati prājñair ābhirūpyaṁ tad ucyate ||iti | śrī-mūrti-niṣṭhān
guṇān abhivyajya sākṣāt śrī-mūrti-svarūpaṁ varṇayati—aṅkuram iti, svacchatvena stokatvena ca
pallavam iti, mṛdulatvena kandalam iti | atisnigdhatvena kastūrī-tilakam iti, saurabhavattvena
sarvotkṛṣṭatvena ca siddhāñjanam iti, caikvaṇyena sarvākarṣaṇa-śaktimattvena copamā | ariṣṭam

42 tvadhikam [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

api sūtikā-gṛham api sakalānyariṣṭāni śamayatīti tathā tam, ariṣṭaṁ sūtikāgāre cakre cihne
śubhe’śubhe iti viśvaḥ, navā alakāś cūrṇa-kuntalā yasya tam ||12||

anantaramāsāmeva harṣaniḥsvanena jāgaritā jananī ca—

jñātvā jātamapatyamīkṣitumatha nyañcattanustattana


avālokya pratibimbitāṁ nijatanūmanyeti śaṅkākulā |
gacchārāditi tannirāsanaparā paśyantyamuṣyānanaṁ
muktāhāramivopaḍhaukitavatī snehāśruṇo bindubhiḥ ||13||

īkṣituṁ nyañcantī tanur yasyās tathā-bhūtā satī nijatanūm eva tat tanau balakatanau
prativimbitām ālokya anyā iti śaṅkayā ākulā matprasavakāle māyayā madākāradhāriṇī bālaka-
hārikā yoginī kācid atra praviṣṭā iti trāsen vihvalety arthaḥ | tataś ca ārād-dūre gaccha iti
tannirāsanaparā nṛsiṁhanāmasmṛtyā tanniḥsāraṇa-pravṛttety arthaḥ | tadaiva bhayaśvāsottha-sva-
niśvāsa-yogavaśāt prativimbādarśane sati amūṣya ānanaṁ paśyantī muktāhāram iveti
niḥsīmaharṣāveśena taṁ trāsam api vismṛtavatīti bhāvaḥ ||13||

atha kastūrīkardamamiva, śyāmāmṛta-mahodadhi-mathana-samudbhinna-


navanītapiṇḍamiva, mṛgamadarasa-mecakitaṁ payaḥphenaśakalamiva,
sukumāratanurapi sambhāvyamāna-nija-tanupāruṣyabhayena
svāṅkamāropayituṁ bibhyatīva, kṣaṇamavanatatanureva
snehasnutapayodharā payodharāgramadharapuṭe vinyasya payaḥ
pāyayāmāsa ||14||

kastūrītyāditrayāṇām eṣāṁ saukumāryeṇottarottaraṁ vaiṣṭṭyaṁ jñeyam | tad api kastūrīti


saurabhya-śyāmatvābhyam api kardama-śabdo’rdhārcādiḥ | śyāmāmṛteti snehamaya-
svarūpatvenāpi abhūtopameyam | tatra śyāmeti tadīya-varṇasājātyārtham, amṛteti tadīya-
snehasyāti-madhuratvārthaṁ mṛgamadasya rasena mecakitaṁ śyāmalīkṛtaṁ dugdha-phena-
khaṇḍam iveti pāvitryeṇāpi, kālasyāmalamecakāḥ ity amaraḥ | evaṁ sukumāra-śarīrāpi sā jananī
sva-bālakasyāṅga-saukumāryam ālokya tad apekṣayā sambhāvyamānaṁ yan nijatanoḥ pāruṣyaṁ
kathoratvaṁ tasmād bhayena mat-kroḍābhimarśena vyathāṁ prāpsyati bālako’yam iti śaṅkayā
kiñcit kuvjībhūyāvanata-tanuḥ payodharāgraṁ stanāgraṁ svavāma-hastenaiva dhṛtvā
kṛṣṇasyādharapuṭe vinyasya ||14||

tadanu vrajapurapurandhrībhirabhitaḥ śikṣyamāṇā nijāṅkamāropya punaḥ


payodharaṁ pāyayantī snehāvegena nirābādhaṁ rīyamāṇaṁ
mūrtamamṛtarasamiva stanarasamaśeṣapānāsamarthatayā
mṛdulabimbādharaprāntato nipatya kapolatalamāplāvayantaṁ tamatha
cīnatarāñcalena niḥsārayantī stanadānato viramya sādaraṁ sasnehaṁ
tamālokayantī ca paramavismayamāpannā ||15||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sadyojāta-bālaka evam aṅke dhriyate iti hasta-nidhāpanādīn abhitaḥ sarvatobhāvena śikṣyamāṇā


jananī nirāvādhaṁ nirvyavadhānaṁ yathā syāt tathā rīyamāṇaṁ kṣarantam, rīṅ sravaṇe
daivādikaḥ, taṁ stanarasaṁ cīnatareṇātisūkṣeṇāñcalena ||15||

nīlamaṇineva sakalāvayavānām, kuruvindeneva bimbādharasya,


kamalarāgeṇeva pāṇipādasya, śikharamaṇineva nakharanikarasya
nirmāṇamiti matvā kadācinmaṇimayo'yamiti vā, indīvareṇeva
sakalāvayavasya, bandhūkeneva bimbādharauṣṭhasya, japākusumeneva
pāṇipādasya, mallīkorakeṇeva nakharanikarasyeti kadācidayaṁ
kusumamayo vā kenāpi niramāyi, “na mamāyaṁ tanujaḥ” ityasambhāvanayā
vitarkayantī, vakṣasi dakṣiṇabhāge mṛṇālatantukṣoda-sodara-subhaga-
susnigdha-śrīvatsākhya-romarājilakṣma lakṣayitvā stana-rasa-kaṇa-nipāta-
vinyāsaviśeṣo'yamiti punarapi mṛdutara-cīnasicayāñcalenāpasārayantī yadā
tannāpasarati, tadā kimapīdaṁ mahāpuruṣalakṣaṇamiti cintayantī, punarapi
vakṣaso vāmabhāge lakṣmarūpāṁ lakṣmīmālokya
tanutarapītavihaṅgikāpotena kṛtāvāsaṁ tamālapallavamevedaṁ
sahajātayaiva vidyutkalikayā kalito jaladharāṅkura evāyamiti
kanakarekhayā rañjitaṁ nikaṣapāṣāṇaśakalamevedamiti punarnibhālayantī
kadācidaruṇatarakaracaraṇapallavatayā catuḥpañcāruṇa-kamalakoṣaṁ
yamunātaraṅgamiva manyamānā, sadyo makaranda-
sandohātipānamadātiśayena bhramaṇāsamarthatayā niścalaṁ
madhukaranikaramiva kuṭila-kacakalāpam,
pratikṣaṇanavāndhatamasāṅkurānivālakaprakarān, mukulitanīlotpale iva
locane, drutataranīlamaṇijalamahābudbudāyamānaṁ gaṇḍayugalam,
śyāmamaholatikāyāḥ pratyagronmiṣitapallavayugamiva śravaṇayugalam,
timiradrumāṅkurāyamāṇaṁ nāsikāśikharam,
taraṇitanayātanubudbudāyamānaṁ nāsāpuṭakam,
dvidalajavākorakāyamāṇamoṣṭhādharam, paripakvastokatara-yamala-
jambū-phalāyamānaṁ cibukamapi nirūmya pariṇatamiva me
nayananirmāṇaphalamiti manyamānā
snātamivānandajalanidhāviyamātmānaṁ vidāñcakāra ||16||

śikharamaṇinā māṇikyabhedena, pakvadāḍima-vījābhaṁ māṇikyaṁ śikharaṁ viduḥ ity


abhidhānāt | punaś ca tad aṅgānām atimārdavaṁ parāmṛśya maṇimayatve kāṭhinyaṁ prasajjetety
anyathā saṁbhāvayati—indīvareṇetyādinā | mallīkorakasya jātibhedāt prānta-raktatvena
nakhasādharmyam, mṛṇāla-tantūnāṁ kṣodasya cūrṇasya sodaraṁ sadṛśaṁ ca tat
subhagañcetyādi lakṣma lakṣayitvā dṛṣṭvā prāgbhavaṁ kapolāplāvinaṁ stara-rasaṁ smarantī
niścinoti—stana-raseti | tanutareṇātisūkṣmeṇa pīta-varṇena bihaṅgikāpotena kṣudrapakṣi-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bālakena parasparitaśleṣeṇa tu bihaṅgikā vāhukā43 iti prasiddhā tasyāḥ potena, atisūkṣmayā


tayety arthaḥ—lakṣmī-cihnasyāpi tathākāratvāt | atra pallava-vihaṅgikayorautpattiko na saṁyoga
ity anyathotprkṣate—sahajātayeti | tatra kalikayeti sūkṣmatva-vivakṣayā, tad api vidyutaḥ
svābhāvikamasthairyam āśaṅkya, kanakarekhayeti atrāpi nitya-saṁyogitvārthaṁ sahajātayety
anuvartyam | punar iti sāmānyataḥ prathamaṁ sarvāṅgam ity arthaḥ | catvāro vā pañca vā aruṇa-
kamala-koṣā yatra tam, tatra pañca veti nābher api rakta-kamala-
koṣasāmyamabhipretyetyavasīyate | tato mukhāravindaṁ paśyantī tad avayavan
krameṇotprekṣate—sadya ityādinā | pratinavaṁ navān navān andhatamasāṅkurān iva |
pratyagron miṣitam abhinava-prakāśitam, pratyagro’bhinavo navyaḥ ity amaraḥ, timirasyāti-
niviḍatvenātikaṭhinena drumeṇa rūpakam | tataś ca tasyāṅkuratulyam iti śyāmatva-cikkaṇatvayor
api lābhaḥ | śikharam agradeśaḥ, tat-pārśva-dvayagataṁ tādṛśavudvuda-dvayaṁ bhavati cet tadā
nāsikāyāḥ sādṛśyam ity arthaḥ | pariṇatam iva paripākāṁ prāptam iva, iyaṁ śrī-yaśodā ||16||

tatsamayasamakālameva “mahābhāga! tava tanayo jātaḥ” iti


purandhrījanamukhataścirataranidāgha-drāghima-pariśuṣyamāṇasya
palvalasya vidāravivaraṁ sarasīkṛtya pūrayantamamṛtāsāramiva
cirataratanayavāsanāphalapratibandhaparuṣitasya hṛdayasya
paramanirvṛtikaraṁ kamapi śabdamākarṇya susnāta iva harṣavarṣāsu,
praviṣṭa ivāmṛtamahārṇaveṣvāliṅgita ivānandamandākinyā,
tadavalokanotkaṇṭhāsamutpatteragrata eva brahmānandasākṣātkāra-
camatkāreṇa vapuṣmateva svayamupavrajya sūtibhavanaṁ praveśita iva,
cirasamayasamupacita-sukṛtacayacāturyeṇa dattahastāvalamba iva,
utkalikā-bhagavatyā pṛṣṭhataḥ samadhikaṁ nunna iva,
tvaritamabhyarṇamabhyetya bījamiva ghanānandasya, aṅkuramiva
jaganmaṅgalamaṅgalodayasya, pallavamiva siddhāñjanalatāyāḥ,
kusumamiva ciratarasamayasamutpannasukṛtakalpamahīruhārāmasya,
phalamiva sakalopaniṣatkalpalatāvitateḥ, vrajeśvarīvapuraparājitālatāyāḥ
prasūnamiva tanayamālokya, sampanna iva sakalamanorathasampattyā,
siddha ivānandasākṣātkāracamatkāreṇa, utkīrṇa iva likhita iva punaḥ
suptotthita iva balamānavipulakapulakamānandavāṣpakaṇa-
nikaranipātanistimitāmalaukikīṁ daśāmāsādya sthitaḥ, sānandairupananda-
sannandādibhirbhūsura-vareṇa purodhasā kārita-jātakarmādi-kriyaḥ
svatanayābhyudayāya dīyamānaiḥ
kaladhautakaladhautaviṣāṇakhurairmaṇimaya-
mālyalālyamānakaṇṭhairnavaprasūtairgavāṁ
nikurambakairavaninirjarāṇāṁ pratigṛhameva
surabhilokamekaikamutpādayāmāsa, pratyaṅgaṇamapi tilaparvataṁ

43 vāhukā arakā [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

hiraṇyaparvataṁ maṇiparvatamapi teṣāmekaikaśo nirmitavān


nimeṣamātreṇaiva vrajarājaḥ ||17||

purandhrījanānāṁ mukhataḥ kam api śabdam ākarṇya | km iva ? ciratarasya bahukāla-


vyāpakasya nidāghasya drāghimṇā dīrghatvena hetunā sarvataḥ śuṣyamāṇasya
palvalasyālpasaraso’mṛtāsāram amṛtamayaṁ dhārā-sampātam iva | nirvṛtirānandaḥ, susnāta iti
āpāda-mastakaṁ sarvāṅgam eva harṣapulakākulitaṁ jātam iti bhāvaḥ | varṣāsviti viśvam api
harṣa-pūrṇaṁ manyamāna iti bhāvaḥ | praviṣṭa iti svakartṛka-praveśo’pi tādṛśānande āliṅgita
ityānanda-kartṛka-praveśo’pi svasminnity ubhayānvayenānanda-mahā-sammardajanitāṁ
mūrcchāṁ prāptāvān iti bhāvaḥ | mandākinyā iti tasyānandasya śuddha-sattvātmakatvāṁ
dhvanitam44 | tāmevānanda-mūrcchāṁ sarvendriyalaya-sādharmyeṇotprekṣate—brahmānandeti |
vapuṣmatā mūrtimatā, tadā sūtikā-gṛha-praveśo’sambhavann api tayā ānanda-mūrcchayaiva
svakāraṇatadvārtāśravaṇānanda-saṁskāra-viśeṣavaśāt kārita ity arthaḥ | nanu skhalanam api tadā
kuto nābhūt ? tatrā—cirasamayeti | sukṛtacayasya cāturyamanyato vailakṣaṇyena sva-
prakāśakāritvam, tena kartrā svayaṁdatto hastāvalambo yasya saḥ, ity agrata ākarṣaṇaṁ pṛṣṭhato
nunna itisva-hastābhyāṁ pṛṣṭhaṁ dhṛtvā valena cālita iva ity arthaḥ, utkaṇthotkalike same ity
amaraḥ, utkaṇthāsamutpatter agrata eva mūcchāyā jātatve’pi tasyāḥ paścād utkaṇthāyāḥ
prākaṭyaṁ pūrvokta-hetor avety arthaḥ | utkaṇthayaiva vṛddhiṁ gacchantyā mūrcchāyā bhaṅge
kṛte sati abhyarṇaṁ nikaṭam abhyetya tanayam ālokya alaukikīṁ daśāmāsādya sthitaḥ |
kīdṛśam ? vrajeśvarīvapur eva aparājitā latā tasyāḥ kusumam iva tathā ghanānandasya vījam iveti
| etasmād eva sarvo’pyanando jāyata iti bhāvaḥ | yad vā, tasya tadānīm eva
niḥsīmānandadāyitve’pi agre bhāvivālya-paugaṇḍādi-vilāsamayaṁ ghanānandam apekṣya vījam
iva, tat-sūcakatvād ity arthaḥ | jagatāṁ maṅgalasya maṅgalena svastimattvena, na tvalpakāla-
mātra-naśvaratvena ya udayas tasyāṅkuram iveti vījam iva pūrvaṁ garbhasthasyaiva tasya
tadvījāyitva-siddher iti bhāvaḥ | siddhāñjaneti añjanasya netra-sukhadatvāt siddhatve jagad
vaśīkāritvāt kṛṣṇasyāpi sva-saundaryeṇa tathā-bhūtatvāt tal latayāstu dṛśyavastutvād aṅkuravīja-
daśayor vāstava-nija-varṇānupalavdheḥ kṛṣṇasyāpi garbhasthiti-citta-sthiti-daśayor
nayanānanubhūta-tādṛśa-rūpatvāt tat-pallavāyitvam eva yuktam ity arthaḥ | ciratareti ciratarāt
samayāt samyag utpannānāṁ pariṇatyā prākaṭyam iva gatānāṁ puṇya-kalpa-vṛkṣāṇām ārāmasya
kusumam iveti puṇyāṇāṁ vāñchita-mahādurlabhārthaprasavitvāt kalpa-vṛkṣatvaṁ bahutaratvād
āmatvaṁ śrī-kṛṣṇasya tādṛśa-puṇyacaya-paraphala-bhūtatvāt, vṛkṣāṇāṁ ca phala-prayojanatvāt,
phalasyāpy utpattidaśāyāṁ kusumatvāt kṛṣṇasya tad dinotpannasya kusumenopamā yuktaiva,
upaniṣat-kalpa-latāśreṇyas tu kṛṣṇasya prākaṭyam anapekṣyāpi nity-virājamānatvaṁ
pratipādayantyās tad ekamātra-prayojanāyāḥ phalenaiva sadaiva kṛṣṇasyopamā yuktaiva | evam
ca krameṇa vījatvāṅkuratva-pallavatva-kusumatva-phalatvānām ekasyaiva yaugapadhena
varṇanād virodhālaṅkāraḥ | sampanna iveti vaiṣayikasya, siddha ivetyaiśvarasyāpi sarva-
sukhasya prāptir vyañjitā | utkīrṇa iveti ānanda-sākṣāt-kārabhāvena prathamaṁ vikṣipta iva,
pratipattavyamūḍha ivety arthaḥ | tatas tenaiva jaḍīkṛto likhitaś citrita iva, tatas taṁ voḍhum
aśaktatvād iva, prāpta-mūrchatvena ādau supta iva, tata utthita iveti | kṛṣṇa-darśana-sukhaṁ
punar anubhāvayitum iva cetanā-devyaiva prativodhitatveneti bhāvaḥ | balamānaṁ vipulāt kāt
sukhād hetoḥ pulakaṁ yatra tad-yathā syāt tathā daśāmāsādya sthitaḥ | balamānam iti śānajanto
balatiḥ, sukha-śīrṣa-jaleṣu kam iti viśvaḥ | nistimitāṁ niḥśeṣeṇārdrībhūtām, kaladhautena
suvarṇena, kala-dhautena rūpyeṇa ca, yathā-saṁkhyaṁ yuktāni niṣāṇāni śṛṅgāṇi khurāś ca yeṣāṁ
taiḥ, kala-dhautaṁ rūpyahemnoḥ ity amaraḥ, yad vā, kaladhautayoḥ svarṇa-rūpyayoḥ karaiḥ

44 darśitam [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiraṇaiḥ, ralayor aikyāt, krameṇa dhautānīva śṛṅgāṇi khurāś ca yeṣāṁ taiḥ, avani-nirjarāṇāṁ
bhūdevānāṁ, teṣāṁ madhye ekaikaśa ekasyaikasya viprasya pratyaṅganamaṅgane aṅgane tilādi-
parvata-trayaṁ nirmitavān, tena tadānīṁ dattāni vastūni parvatādi-krameṇaiva kathañcid-
gaṇayituṁ śakyāni, na tu ṭaṅkādi-krameṇeti bhāvaḥ ||17||

tasya vitaraṇasamaye cintāmaṇikalpataru-kāmadhenugaṇaśca śaktihīna iva,


ratnākarā api yādomātrāvaśiṣṭā iva, kiṁ bahunā? trailokyalakṣmīrapi
līlāpadmaikaśeṣā babhūva ||18||

tad ālokya tadānīntana-janānāṁ sambhāvanām āha—cintāmaṇītyādi | anyeṣāṁ


svapurasthakanakādīnāṁ kā kathā ? yo’yaṁ nandasya dānāveśo lakṣyate, tataś cintāmaṇyādīnāṁ
gaṇaś ca śaktihīno vabhūva, ratnāni prasavitum ity arthāt | bhaviṣyatīti vaktavye bhūta-
prāyatvasambhāvanayā vabhūvety uktam | yadomātreti tadīya-ratnāni tvanīya datta-prāyāṇyeviti
bhāvaḥ ||18||

anantarañca śrīvrajapurapurandarasya śubhakumāra ādirāsīditi


jaganmaṅgalamaṅgalo dhvaniradhvanyadhvani mukhānmukhato yadaiva
samantataḥ sañcacāra, tadaiva tadagrato vā sānandopananda-
sannandaprabhṛtayaḥ sarva eva goduho nija-
nijaparijanairvividhapaṭṭasūtrakalpitaśigbhirmaṇimayavihaṅgikābhirmaṇig
haṭapaṭalapūritān ghṛta-dadhi-
navanotamathitodaśvidāmikṣādivividhagorasān samānāyya
vividhamaṇimaṇḍanamaṇḍitā
maṅgalahāridravasanānukārikṣaṇaprabhāprabhātiraskāri-
cārucāmīkaravasanaiḥ kṛtākalpāḥ, kanakamaṇidaṇḍapāṇikamalāḥ,
samunmaryādaparamānandavārāṁnidhermahormaya iva sakalā eva diśo
vyānaśire ||19||

tad agrato vetyevam iva sambhāvyata ity uktaprekṣaiveyam | vihaṅgikā bāhukā iti khyātā,
bihaṅgikā bhāra-yaṣṭiḥ ity amaraḥ, takraṁ hyudaśvanmathitaṁ pādāmbu nirjalam, āmikṣā sā
śṛtoṣṇe yā kṣīre syād dadhiyogataḥ ity amaraḥ, goduhaḥ, kīdṛśāḥ ? maṅgalair anargala-maṅgala-
sūcakair hāridrair haridrārasāktair vasanais tathā teṣāṁ tvatitucchatvāt tad anukāribhis tat-
sadṛśair māṅgalika-janmotsave hāridravastrāṇāṁ prādhānyāt kṣaṇa-prabhāṇāṁ vidyutkāntīnāṁ
tiraskāribhiś cārucāmīkararasāktaiś ca vasanaiḥ kṛta ākalpo veśo yais te samunmayādasya
maryādātaḥ samyag utkrāntasya paramānanda-sindhor vyānaśire vyāptavantaḥ ||19||

tatsamakālameva yāvajjanurananubhūtaprabhūtāmodamuditameduramanā
manorathātītaṁ kamapi tadudantamatyantakamanīyaṁ karṇāvataṁsīkṛtya
kṛtyaparihāreṇa hāreṇa satā lasatā lalitakaṇṭhā, utkaṇṭhottaralā,
taralāyamānamāṇikyaśakalā, aśakalātimañjimakaṅkaṇā, kaṅkaṇāyamāna-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

hīrakanikarasubhagāṅgadā, aṅgadākṣiṇyakārisakalābharaṇā,
bharaṇārhamahārhakāñcikāñcitajaghanā,
ghanārohārohātimukharakiṅkiṇīkā, kanakakamanīyahaṁsakā,
haṁsakāntagatirvilolakeśabandhā, keśavaṁ dhāmanikāmakamanīyaṁ
tatkālāvirbhūtamavalokayituṁ kanakabhājanopanīta-
maṅgalanirmañchanikārhaphala-kusumadadhidūrvākṣita-
maṇidīpanikarādikamatimṛdulacīnahāridra-vasanaśakalenāpidhāya
nijanijakarakamalabhalenopagṛhya, jhaṇajhaṇāyamāna-
maṇinūpurakalaninadairmukharayantīva daśa diśo vrajarājasadanamiyāya
vrajanagaranāgarīṇāmāvaliḥ ||20||

tat-sanakālam eva vrajarāja-sadanaṁ vraja-nagara-nāgarīṇām āvaliriyāyetyanvayaḥ | kīdṛśī ?


yāvaj janurjanma-paryantam, na anubhūtaḥ prabhūtaḥ pracura āmodastena, muditaṁ prāpta-
harṣaṁ meduraṁ sāndra-snigdhaṁ mano yasyāḥ sā, tad udantaṁ janmavārtāṁ kṛtyaparihāreṇa
gṛhakṛtyamanapekṣyety arthaḥ | kim ca, gamanāṅga-bhūtaṁ sva prasādhanādi-kṛtyam apekṣāṁ
cakāraivetyāha—hāreṇetyādi | satā vartamānena sādhunā vā lasatā kāntimatā hāreṇa lalitaḥ
kāṇtho yasyāḥ sā, utkaṇthābhiruttaralā, tarale hāra-madhya-gamaṇau ayamānaṁ ghaṭamānaṁ
māṇikya-śakalaṁ māṇikya-khaṇḍhaṁ yasyāḥ sā, aśakalo’khaṇḍaḥ pūrṇa eva mañjimā
mañjutvaṁ yeṣāṁ tāni kaṅkaṇāni yasyāḥ sā, taralo hāra-madhyagaḥ ity amaraḥ | kam iti
māntamavyayaṁ jala-vācakam, tasya kaṇāyamānaiḥ kaṇa-sadṛśair hīrakanikaraiḥ śubhaga-
maṅgadaṁ yasyāḥ sā, aṅgānāṁ dākṣiṇyakārīṇi anukūlāni sakalānyābharaṇāni yasyāḥ sā,
bharaṇārhayā mañjuṣikāntara eva rakṣaṇa-dhāraṇārhayā | kim ca, mahārhayā utsava-yogyayā
utsava-samaya-mātra-dhāryayety arthaḥ | kāñcikayā anukampitakāñcyā añcitaṁ pūjitaṁ
jaghanaṁ yasyāḥ sā, ghane niviḍe ārohe nitambe āroha ārohaṇaṁ yasyāḥ sā cāsau mukharā ca
kiṅkiṇī yasyāḥ sā, ārohastvavarohe’pi varārohā kaṭāvapi iti medinī | saṁsakaḥ pāda-kaṭakaḥ,
haṁsasyeva kāntā gatir yasyāḥ sā, keśavaṁ śrī-kṛṣṇaṁ dhāmnā svakāntyā nikāmaṁ
yathespsitam eva kamanīyam ||20||

anantaraṁ praviśya sūtikābhavanamālokya ca tamabhinavaṁ navaṁ


nayananirmāṇasya phalamiva saṁvijjanmano
viphalībhāvābhāvamahauṣadhipallavamiva nijavātsalyasaraso
nīlamahotpalamiva ciraṁ jayeti maṅgalāśīḥprasūnairabhyarcya
vinimeṣamanuvelamīkṣamāṇā vrajeśvarī-saubhāgyasāraḥ śarīravānayamiti
tāmeva stuvatyaḥ, muhūrtānantaramalindatalamāsādya
maṅgalasaṅgītisurītilalitavadanā
antaraguñjadalipuñjakalamadhurajhaṅkārakolāhalalulitakamalāḥ
kamalinya iva, parasparamatikautukena kenacana
praṇayabharasarasakarasarasīruhakuḍmalena paraspara-vadana-
śaśadharamaṇḍalamativimala-surabhitaratailahāridra-
dravanavanavanītādibhirabhito daśana-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiraṇabharālasalasadamalabandhūkabandhurādharakisalayaṁ hasantya eva


limpantyo yadā trailokyalakṣmīsaubhāgyamadharīcakrustā nāgaryaḥ,
tadaivāṅgaṇabhuvi vrajapurapurandaraṁ samayā samayāsādita-
paramānandasandohāsta eva goduho mahāmadamuditā iva,
indukandūkairiva navanītapiṇḍaiḥ sthūlatarakarakānikarairiva
āmikṣāgeṇḍukaiḥ, dadhijaladhikardamagolairiva candrikāpalalakhaṇḍairiva
dadhipiṇḍaiḥ, parasparaṁ niḥsādhvasamabhighnanto
maṇimayajalayantrapūritānāṁ payodadhimaṇḍamathitodaśvidādīnāṁ
drutakanakapayasāmiva hāridrasalilānāmapi mahāsugandhitailānāñca
dhārāpātaiḥ parasparaṁ siñcanto mṛdumṛdaṅga-paṇava-ḍamaru-jharjhara-
mṛdula-mardalakula-kāhala-bherī-prabhṛti-maṅgala-
vicitravāditraninadānugatatālakramaṁ nṛtyanto gāyantaśca
maṅgalasaṅgītāntargata-carcarikādvipadikājambhalikā-
tenādinānāvidhagānamanākalitamapi sākṣātkārayanta iva tatkālāvirbhūtaṁ
tamapūrvaṁ kumāraṁ vrajarājamāhlādayāñcakruḥ ||21||

sambido’nubhavamayyā vuddher janmano viphalībhāvo vaiphalyaṁ tasyābhāve nimitte


mahauṣadhi-pallavam iva, nusaneti bahiḥ-sukhasya, sambidityāntara-sukhasya, nijeti
sukhamayasāhajika-bhāvasya ca prakāśaḥ | antare madhye guñjatām alipuñjānāṁ bhramara-
samūhānāṁ kālo madhurāsphuṭa-dhvanir eva madhu tadrāti dadāti varṣatīti yāvat, tathā-bhūto
jhaṅkāra-kolāhalas tena lulitāni ākulitāni kamalāni agrasthitatvān mukhākārāṇi puṣpāṇi yāsāṁ
tāḥ, lula vimardane sautrova dhātuḥ, kamalinyaḥ kamalalatā iva | atra maṅgala-saṅgītīnāṁ
bhramara-jhaṅkāra upamānam, mukhānāṁ kamalāni, tāsāṁ nārīgaṇānāṁ kamala-vallya iti |
praṇayasya bhareṇeva sarasena kara-kamala-kuṭmalena daśana-kiraṇānāṁ dantakāntīnāṁ
bhareṇa bhāreṇa alasaṁ lasataḥ kāntimataḥ, amala-bandhukād api bandhuraṁ sundaramadhara-
kisalayaṁ yatra tad-yathā syāt tathā hasantyaḥ, adharīcakrur nyūnīcakruḥ | aṅganabhūvīti alinde
tu srībhir āvṛtatvena tatrānavakāśād-vrajapurasya purandaram indraṁ śrī-nandaṁ samayā, śrī-
nandasya nikaṭe ity arthaḥ, abhitaḥ paritaḥ samayā ityādinā dvitīyā, samayāntikam adhyayoḥ ity
amaraḥ, goduho gopāḥ, karakā varṣopalaḥ, āmikṣāyā eva niviḍatvāt nistalatvāc ca geṇḍuka-
tulyatvaṁ golo goṭā iti khyāto vartula-piṇḍaḥ, candrikāyāḥ palala-khaṇḍair māṁsa-piṇḍair iva,
iti sukha-sparśatvam uktam | carcarikādayo gītacchandobhedāḥ, evam-bhūta-nānāvidhagānaṁ
karma, tam apūrvaṁ kumāraṁ prayojya karma-bhūtaṁ sākṣātkārayanta iva, anubhāvayanta iva |
kiṁvā, gānam eva prayojya-karma-bhūtaṁ sākṣātkārayanta iva darśayanta iva, taṁ kumāram ity
arthaḥ | gānaṁ kīdṛśam ? anākalitam api pūrvam anabhyastam ananubhūtam api tadānīṁ
bhagavad icchayaiva sahasā sphuritam ity arthaḥ ||21||

itastataśca urvīgīrvāṇasañcaya-maṅgalāśīḥsvanasahacara-
vedanirghoṣairabhito'bhitaḥ sakala-jana-mukhodgīrṇa-jayajaya-ravaiḥ
paritaśca cārucāraṇa-māgadha-sūta-vandi-
vṛndopanītavāstavastavastavakairapi nādabrahmamaya iva samayaḥ
samapādi ||22||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

cāraṇā natāḥ, sūtāḥ paurāṇikāḥ proktā māgadhā vaṁśaśaṁsakāḥ | vandinastvamala-prajñāḥ


prastāvasadṛśoktayaḥ ||iti ||22||

tataśca tamatimahotsavamahārasaṁ jarayitumasamartheva sā


vrajapurabhūrabhūt, purapraṇālikā-nikaramukhaniḥsṛta-dadhi-
dugdhādidhārāprapātamiṣeṇa muhurvamantīva surabhayati sma ca
puramārgān, yaddhārājalaṁ gṛhītavihagākārā nākino'pi
sādaramupaspṛśanti sma, pibanti sma ca ||23||

yarayituṁ jīrṇaṁ kartumasamarthā iva sā vrajapura-bhūr muhurvamantīvābhūdity anvayaḥ |


purasya praṇālikānikarā eva mukhāni tebhyo niḥsṛto yo dadhi-dugdhādidhārā-prapātas tanmiṣeṇa
vamantīvābhūditi sambandhaḥ | nākino devāḥ ||23||

tasminneva samaye sakalā eva dhenavo navonnīta-navanīta-


haridrātailarūṣitāḥ kanakamaṇivibhūṣaṇabhūṣitāḥ savatsā jagatsārabhūtā
nijanijamanasi kṛṣṇāvirbhāvabhāvukasubhagambhāvukā harṣahambāraveṇa
mukharayantyo bhuvanatalaṁ nātmānamapi sasmaruḥ, kimutāhāra-pānādi ||
24||

kṛṣāvirbhāva eva bhāvukaṁ maṅgalaṁ tena subhagambhāvukāḥ subhagā bhavantya ity arthaḥ ||
24||

evamatikālakalitamahotsavamābhīrīnikurambaṁ bhagavatī śrīvasudeva-


patnī rohiṇī
telasindūramālyavasanābharaṇādibhirabhipūjyābhinavaśubhakumārābhyud
ayamabhyarthayāmāsa | bahiścataretaramanavarata-rabhasarabhasavaśāt
sahasaharṣakṛtayajñāvabhṛthasnānāsta evopanandādayo vrajapura-
purandaraṁ puraskṛtya pratijanameva maṇimayamaṇḍanamahārhavasana-
mālā-candana-tāmbūlādibhirabhyarcya savinayamabhinava-
śubhakumāramaṅgalodayamācakāṅkṣuḥ ||25||

rabhasasya harṣasya rabhasā vegas tad vaśāt, rabhasā tāvanto’py asti, rabhasā harṣavegayoḥ iti
trikāṇda-śeṣapāṭhāt ||25||

ityānandavṛndāvane prādurbhāvalīlālatāvistāre
dvitīyaḥ stavakaḥ ||2||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tṛtīyaḥ stavakaḥ

evaṁ bhuvamavatīrṇe narākṛtini parabrahmaṇi samupagate ca


stanandhayatāṁ pūrvāvatīrṇaḥ sa ca brahmabhūto lokaḥ kevalaṁ laukika
iva lokairdṛśyamāno'pi sahāvatīrṇayā śriyaiva punarapyalaukiko jāyamānaḥ
sakalajananayanamanaścamatkārakārī babhūva ||1||

tṛtīye pūtanāghātaḥ śrī-yaśodātirodanam |


varṇyate mathurāto’tha nandasyāgamanaṁ gṛhe ||

sa ca prasiddho brahma-bhūtaḥ—śrī-bhāgavatādau sarveṣām api bhagavaddhāmnāṁ brahma-


svarūpatvena niścitatvāt, [go tā u 29] tāsāṁ madhye sākṣād-brahma-gopāla-purī hi iti śrī-gopāla-
tāpanī-śruteḥ | śriyā śobhayā ||1||

tanmadhya eva laukikatāpattau vrajarāje rājñaḥ kaṁsasya vārṣikaṁ


gorasādikaramupapādayituṁ puraparirakṣaṇārthamāptatama-
sthavirābhīranikaraṁ niyojya niyojyaireva kiyadbhiryadurājadhānīṁ
gatavati sati durātmanā tenaiva kaṁsābhidhena nṛśaṁsena pūrvajanuṣi
kālanemitayākhyātena pūrvavairamanusmaratā (bhā.pu. 10.4.12) kiṁ mayā
hatayā manda kvacijjātastavāntakaḥ iti yogamāyoditena
tadanusandhānadhurandharatayā tadapacikīrṣayā preṣitaḥ
pūtanānāmabālagrahaḥ prathamameva tāmeva vrajarāja-
rājadhānīmāsasāda, sā pūtanā nāma kāmarūpiṇī rūpiṇī
saundaryasampattiriva sakalajananayanacamatkārakāriṇī ca samapadyata ||
2||

vraja-rāje gorasādikaraṁ kaṁsasyopapādayituṁ gatavati satītynvayaḥ | kiṁ kṛtvety apekṣāyāṁ


puraparirakṣaṇetyādi | niyojyaiḥ kiṅkaraiḥ, niyojya-kiṅkara-preṣya-bhujiṣya-paricārakāḥ ity
amaraḥ, yadurājadhānīṁ madhurām, tasya nija-śatroranusandhāne dhurandharatayā pravīṇatayā
jātasya nija-śatrorapacikīrṣayā apakārecchayā ||2||

yāmabhivīkṣya urvaśi urvaśivaṁ te saubhāgyam, alambuṣe alaṁ buṣeṇeva te


darpeṇa, rambhe'rambhekīva tvamasi, ghṛtāci ghṛtā citeva te
yaśonavanītāvalīḥ, menake mena ke tvāmupahasanti, pramloce pramlocena
gataṁ te rūpasaubhagam, citralekhe citralekheva te mūrtiḥ, tilottame
tilottameva te kīrtiḥ, iti sakalaireva purajanairnākaveśavilāsinīrupahasya
kimiyaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mūrteva vrajapuradevatā, kimiyaṁ trailokyalakṣmīḥ, kimiyamanambudharā


taḍinmañjarī, kimiyaṁ niṣkumudabāndhavā kaumudī—iti vitarkyamāṇā
vrajapura-parameśvarī-bhavanameva sā praviveśa ||3||

he urvaśi ! uru adhikam aśivam amaṅgalaṁ yasya tathā-bhūtaṁ saubhagaṁ tavābhūt, anayā
svīya-saundaryeṇa tava tiraskārāditi bhāvaḥ | vuṣeṇeva tṛṇādikṣodeneva, kaḍaṅgaro vuṣaṁ klīve
ity amaraḥ | he rambhe ! araṁ drutaṁ bhekīvat tvam | he ghṛtāci ! te tava yaśāṁsyeva navanītāni,
teṣāmāvaliḥ, sā adhunā ghṛtā jalāninā siktā citā pretadāhikā agni-śreṇīva, gṛ ghṛ sevane iti | he
menake ! me mama sambandhinaḥ ke na tvām upahasanti, api tu sarva eva, pramlocena,
prabāhena, citra-lekhā rekhā iva stavdhety arthaḥ | tilottamā tilād apy uttamā atiśyāmā apakīrtir
abhūdit arthaḥ | tilottamā tilād apy uttamā atiśyāmā apakīrtir abhūd ity arthaḥ | iti nāka-veśa-
vilāsinīḥ svargāpsarasaḥ, upahasya tiraskṛtya, vrajapuradevateti duṣpradharṣatvāṁśena,
trailokya-lakṣmīr iti parama-śobhayā, taḍin mañjarīti gaurakāntyā, kaumudīti suśītalacchavitayā ||
3||

tathā sati iyaṁ khalu vrajapura-purandara-mandirāvatīrṇa-


paramamahāpuruṣacaraṇa-paricaraṇa-cāturyadhuryatayā
trailokyalakṣmīreva samupasarpatīti punastairidameva niraṭaṅki ||4||

punastair eva janair idam eva niraṭaṅki nirṇītam | tādṛśa-saundaryaṁ sphorayitvā tān
mohayāmāseti jñeyam—tasyā varākyās tām asyā tayā māyayā śuddha-sattvāvaraṇa-
sāmarthyānyathānupapatter iti ||4||

anantaraṁ cauramūrtiriva mahāsāhasā, lobhopahatā janateva nirlajjā,


kopavṛttirivāsamīkṣyakāriṇī, sā bhavanaṁ praviśya jvalantamiva
sakalāśubhasamūhabhasmīkaraṇacaṇamahānalasphuliṅgam, nikhila-
ripunikara-bahalatamaḥ-samudghāṭanapāṭavaikacaṭulaṁ vilakṣaṇaṁ
dīpaśikharamiva, saṁsāra-viṣamaviṣa-mahākūpāra-niḥśeṣaniḥśoṣakāriṇaṁ
muniviśeṣamiva, mathyamānacandrikācayaphenadhavalaśayanatalaśayitaṁ
karpūradhūlikedārataṭa-samutpannaṁ mahāmarakatāṅkuramiva,
khalavāṇīva bahiḥ sarasā, vārīva bahirāvṛtā, maṇikoṣāñcitā
kālāyasakarapālikeva darśanasukhadā, kalpalatikāyamānā viṣalatikeva,
sasnehaṁ jananīva tamaṅkamāropayituṁ kṛtamatirjananyā
vrajapuraparameśvaryā
vasudevabhāryayāryayā ca “kimiyaṁ bhagavatī gaurī, kimiyaṁ bhūtadhātrī,
kimiyamindrāṇī, kimiyaṁ varuṇānī, kimiyamagnāyī madātmajaṁ prati
vatsalatayā samupasannā?” iti vitarkaparayā na pratyaṣedhi ||5||

mahāsāhaseti sahasāntaḥpura-praveśa-sāmarthyam uktam | nirlajjeti svakārya-sādhana eva


tātparyam | asamīkṣyakāriṇīti tādṛśa-subhaga-śrī-mūrti-darśane’pi ghātukatva-vyavasāyātyāgaḥ |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sā tam aṅkam āropayituṁ kṛtamatir jananyā na pratyaṣedhi | kīdṛśaṁ tam ? sakalānām aśubha-
samūhānāṁ kāṣṭha-sthānīyānāṁ bhasmīkaraṇacaṇaṁ bhasmīkaraṇena sparśa-mātreṇaiva
khyātaṁ mahāgnikaraṇam, etenādhikāri-viśeṣāniyamenaiva sparśa-mātreṇaiva niḥśeṣa-pāpa-
hāritvam uktam | nikhilā ripunikarā eva vahalāni tamāṁsi teṣāṁ samyagudghāṭanasya pāṭave
dakṣatāyām ekaṁ caṭulaṁ cañcalaṁ parama-samartham ity arthaḥ | etena ripu-pravartyamāna-
durvyāpārārambha-mātreṇaiva akṣobheṇa tan nāśakāri-svabhāvatvam uktam | saṁsāra eva
viṣamasya viṣasya mahā-pūpāraḥ samudras tasya niḥśeṣeṇa niḥśoṣakāriṇam, etena tādṛśa-
śatruṇām api saṁsāra-bandhacchedakatvena paramadayālutvam | ity evaṁ taṭastha-lakṣaṇena
mahā-guṇānuṭṭaṅkya tadānīṁ svarūpa-lakṣaṇenāpi parama-mādhuryaṁ varṇayati—
mathyamāneti | mathyamānānāṁ candrikācayānāṁ phenam iva dhavalam ity upalakṣaṇam |
śītalaṁ komalaṁ ca yat śayana-talaṁ tatra śayitam | tatrotprekṣyate45 karpura-dhūlītyādi | bahiḥ-
prakāśa-rūpeṇa sarasā, antaḥsvagata-rūpeṇa tvatikrurā vāṇī, pūtanāpi bahir vātsalya-prakāśinī,
antastu māraṇa-vyavasāyavatīty arthaḥ | durmadagajānāṁ bandhanena vaśīkārārthaṁ vārī yathā
tṛṇādibhir vahir āvṛtā, antastu vivaramayī, tathā sāpīty arthaḥ | kālāyasakara-pālikā
tīkṣṇakhaḍgalatikā, vasudeva-bhāryayā rohiṇyā ca na pratyaṣedhi | gaurītānupamasaundarya-
dṛṣṭyā, bhūtadhātrīti parama-kṛpodaya-dṛṣṭyā, indrāṇīti svādhikāra-prakāśana-dṛṣṭyā, varuṇānīti
snigdhacchavidṛṣṭyā, agnāyītyatidurdharṣatvadṛṣṭyā vitarkaḥ ||5||

“kimahamasya mātā kimiyaṁ vā” iti nirdhārayitumasamarthāyāmeva


vrajeśvaryāṁ niḥsādhvasameva tamarbhakamaṅke vidhātumārebhe ||6||

aṅke kroḍe ||6||

ūrīkṛtājñabhāvena jñānaghanavigraheṇa bhagavatāpi paramakāruṇikena


jananīveṣamātraparilocanaparituṣṭeneva tayā spṛṣṭamātreṇaiva
tadaṅkatalamāruruhe | sā ca sādaramaṅke nidhāya mātroḥ paśyantyoḥ
paramavatsalā jananīva payomukhaṁ viṣakumbhamiva payodharamadhare
nidhāpayāmāsa ||7||

urīkṛto’ñgīkṛto’ṅgīkṛto’jñabhāvo’jñatva yena tasya, sarvadā madhura-līlā-viṣṭatve’pi


utpātāgama-kāle sahasaivaiśvaryasphuraṇa-svabhāvatvāt ||7||

tataśca—

piban dugdhaṁ snigdhodaradalita-bandhūkakalikā


daladroṇītāmrādharapuṭa-camutkārakalayā |
amūṁ cakre līlāmayanavaśiśuḥ prāṇadhamanī
samākṛṣṭyā sadyaḥ sakalakaraṇaglānivivaśām ||8||

45 atrotprekṣyate [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

amūṁ pūtanāṁ sakalānāṁ karaṇānām indriyāṇāṁ glānibhir vivaśāṁ cakre | prāṇadhamanī


prāṇa-nāḍī, tasyāḥ samākṛṣṭyā samyag ākarṣaṇena | kathaṁ tad ākarṣaṇam ity apekṣāyāṁ tad-
viśinaṣṭi—snigdham udaraṁ yasyāḥ sā ca dalitā dalavatī yā bandhuka-kalikā tasyā dalam eva
droṇī pāna-pātrī tadrūpaṁ yat tāmra-varṇam adharapuṭaṁ tena yā camutkārasya kalā vaidagdhī
tayā dugdhaṁ pivan, āveśena cūṣaṇa-śbdānukaraṇaṁ camutkāraḥ ||8||

anantaram—

muñcati vyathamānamānasatayā kṣipto'pi gāḍhaṁ tayā


cūṣanneva sukomalādharapuṭenātṛptavat kautukī |
bibhratyāḥ sahajākṛtiṁ viṣapayaḥ pītvāṣṭivattāṁ tanūm
āvāsānnirasīsaradbahirasau tatkroḍavartī ca saḥ ||9||

muñceti—bālaṁ na muñcaty api māntrikeṇa, yā muñca muñcety apasāritāpi | tāṁ pūtanāṁ


muñcati naiṣa bālaḥ, svaṁ muñca muñcety apasārayantīm || sahajākṛtiṁ vibhratyāḥ pūtanāyā
viṣapayaḥ pītveti tadānīṁ lavdhāvasarayā saṁhārikayā śaktyaiva tat pānam, tasya tu vyapadeśa-
mātraṁ śakti-śaktimator abhedāt iti nyāyāt | etac ca varṇayiṣyamāṇa dāvānala-pāna-prasaṅgavad
eva jñeyam | tasyās taṁ vikaṭāṁ tanuṁ svabhāva-siddhām āvāsannagarād vahir nirasīsarat
niḥsārayāmāsa | nagara-madhye tat-sammardanena bahutara-lokanāśaṁ parāmṛśya bahiś
cikṣepety arthaḥ | svayaṁ ca tat-kroḍavartīty aho āścaryam iti ||9||

tadanu ca cakravartirāja iva sakalaprajākarālaḥ, laṅkāparisara iva


vibhīṣaṇamāhātmyaḥ, gānavyahāra iva tālapraveṣṭaḥ, mahāmahīdhra iva
gaṇḍaśailapayodharaḥ, baliriva pātālāsyaḥ, mahāśaila iva
kandarāgambhīragandhavahaḥ, mahāyodhasamūha iva
saṁyugaprabaladantaḥ, dhvajinīsaṅgha iva mahādhvajihvaḥ, yādogaṇa iva
mahāhradodaraḥ, vanapradeśa iva mahāvaṭākṣaḥ śāloruśca,
sārdheyojanavyāpī taddehastadānīṁ purabāhyavanaparisare
nipatannavaniruhānapi pātayāmāsa ||10||

tad dehaḥ ka iva ? cakravartī rājā sarva-maṇḍaleśvaraḥ sa iva sakalānāṁ prajānāṁ karamālāti
gṛhnātīti saḥ vākyārtha-kathana-mātrāya, kintu ālātīti rā lā dāne ātaś copasarge kaḥ, tataḥ ṣaṣṭhī-
samāsaḥ, pakṣe, sakala-prajānāṁ sambandhe karālo bhīṣaṇaḥ, vibhīṣaṇasya māhātmyaṁ mahimā
yatra, pakṣe, viśiṣṭaṁ bhīṣaṇaḥ, bhaya-pradaṁ māhātmyaṁ mahā-kāyatvaṁ yasya saḥ, tālānāṁ
prakaṛṣeṇa veṣtanaṁ yatra saḥ, bhuja-bāhū praveṣṭo deḥ ity amaraḥ, mahā-mahīdhro mahā-
parvato mervādiḥ, sa iva gaṇḍaśaileṣu payodharā meghā yasya saḥ, pakṣe, gaṇḍa-śailāviva
payodharau stanau yatra saḥ, pātāle āsyā sthitir yasya saḥ, pakṣe, pātālavadāsyaṁ mukhaṁ yasya
saḥ, kandarāsu gabhīro gandhavaho vāyur yatra saḥ, pakṣe, kandare iva gabhīre gandhavahe
nāsike yasya saḥ, gandha-vaho ghoṇā nāsā ca nāsikā ity amaraḥ, saṁyuge yuddhe ev pravalan
anto maraṇaṁ yasya saḥ, pākṣe, samyag yugā iva pravalā dantā yasya saḥ, rathasīrāṅgayor yugaḥ
iti viśvaḥ, dhvajinī-saṅghaḥ senā-samūhaḥ, dhvajinī bāhinī senā ity amaraḥ, mahā-dhvajinaṁ
senānyaṁ hvayate itisaḥ, pakṣe, mahān adhvā mārga iva jihvā yasya saḥ, mahāhradeṣveva

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

utkarṣeṇa iyarti gacchatīti pacādyac, pakṣe, mahān hrada iva udaraṁ yasya saḥ, mahānto vaṭā
akṣāś ca vṛkṣa-bhedā yatra saḥ, akṣho baheḍā iti khyātaḥ, pakṣe mahāntau āvaṭau gartāvivākṣiṇī
yasya saḥ, gartāvaṭau bhuvi śvabhre ity amaraḥ, śālābhiḥ śākhābhiḥ śāla-vṛkṣair vā uruvṛhan,
pakṣe, śāla-vṛkṣāviva urū yasya saḥ | avaniruhān kaṁsopabhogyaphalān tad ārāmasthān tāmasa-
prakṛtīnāmrādīniti jñeyam ||10||

tadanu tadetat kuhakamiti jānatī tamātmajamanavekṣamāṇā vrajarājamahiṣī


vatsavatsalā gauriva “aho kaṣṭamaho kimidaṁ kva me tanayaḥ” iti
mūrcchantī, vrajapurapurandhrībhirāśvāsyamānā saṁjñāmavalambya “hā
dhik hā bata nīlotpalaṁmiti karṇāvataṁsīkartuṁ kimapahṛto nākanārībhiḥ,
nīlaratnamiti śiraḥśekharīkartuṁ corita iva nāganāgarībhiḥ,
tamālakusumamiti cikurottaṁsīkartuṁ kimapasārito gandharvībhiḥ,
siddhāñjanamiti nihnūtya rakṣita iva yoginībhiḥ, tuhinakiraṇakoraka iti
jaṭāṭavīṁ prāpito dhūrjaṭinā, kiṁ mamaiva prabalataradurniyatidevyā
vilasitamidam, kimahamayogyā jananīti svayameva
jananyantaramāsāditavān” iti punaḥ skhalantī mūrchāmeva
kālakṣepakarīmurarīcakāra ||11||

tadānīntanaṁ vrajeśvarī-ceṣṭitaṁ varṇayati—kuhakam iti | yadayaṁ tasyā divya-veśaḥ,


vyājamayaṁ yac ca vātsalyam aṅkanidhāpanaṁ stanadānaṁ ca tad etat sarvam anu kuhakam iti
jānatī, saṁjñāṁ cetanām, duniyatir duradṛṣṭam, saiva devī tasyāḥ ||11||

tadanantaramavilambamevānayā tanayo labhyatāmiti svayameva mūrcchayā


tyajyamāneva sā punaḥ saṁjñāmavalambya “haṁho ke jānītha, kathayata,
kenāpyapahṛtaṁ me'patyam, kva gatāhaṁ lapsye” iti
prabalatarapavanabhugnalavalīlateva malinā pade pade skhalantī
vrajapurapurandhrījanairdhāryamāṇāpi sorastāḍanamuccaistarāṁ rudatī
vigalita-cikurakalāpā karuṇasya mūrtiriva yāvat puratoraṇamāsasāda,
tāvadeva “kimidaṁ vinā vātyāmeva nipatitaṁ giriśṛṅgam, kimayaṁ pṛthivyā
eva mṛtagarbhaḥ, kimayaṁ nabhaso galita eva māṁsapiṇḍaḥ, kimayaṁ
diśāmasthisaṅghātaḥ, kimayaṁ rākṣasīdehaḥ” iti parito
dhāvadbhirābhīraistadurasi niḥsādhvasameva khelantaṁ sarva eva māṁ
paśyeyuriti karuṇayā tadvyapadeśena bahirbhūtamiva, mahāgirivaropari
jaladharāṅkuramiva līlāśiśuṁ tamālokya “aho adbhutamidaṁ
puraniveśasamaye yeyamavalokitā, saiveyaṁ
vrajapurapurandaranandanadrohārthamāgatā, svayameva tenaivāparādhena
nanāśeti kimaho bhāgyamasmākam” iti vitarkaryādbhirdṛśyamānā eva
vrajapurapurandhryo giritaṭamiva taddehamāruhya tadurastaḥ
smitasubhagavadanamakutobhayaṁ tamādāya karāt

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

karāntaramupasādayantyo vrajapureśvarīṁ prati—“ayi! sukṛtini!


tanayo'yamayaṁ dhriyatāṁ dhriyatām” iti yadocustadā tadudīritāṁ
giramapi svapnavāṇīmiva manyamānā “kiṁ pratārayanti māṁ bhavatyaḥ”
iti śokagrahābhibhūteva sā yadā na pratyeti, tadotsaṅge'pitasya sutasya
sparśa eva pratyāyayāñcakāra ||12||

anayā mūrcchayā tyajyamānā, lavalī loyāli iti khyātā, puratoraṇaṁ puravahir dvāram, giri-
śṛṅgam ity uccatvena, mṛta-garbha iti iti lālādyāvṛtatvena, māsa-piṇḍa iti ativitatvād
alakṣyamāṇa-mukhādyavayava-viśeṣatvena asthi-saṁghāta iti daṁṣṭrā-nakhādi-pradeśa-dṛṣṭyā,
pṛthivyā nabhaso diśām iti krameṇa adhasta-uparito’bhito vā āgato’yaṁ tisṛbhya etābhyo vinā
kutastyo’yaṁ bhaviṣyati, caturtha-padārthasyāsambhavāditi bhāvaḥ | tad-vyapadeśena
pūtanāpprāṇākarṣaṇacchalena vitarkayadbhir ābhīrair dṛśyamānā iti tobhyo’pyatitvarayā tāsāṁ
prathamaṁ tatra gamanāt taṁ vrajeśvarī-tanayaṁ karāt karāntaram iti sarvāsām eva tāsāṁ tad-
grahaṇautkukyāt | tatra mahati jana-saṁghaṭte avakāśābhāvād ekayā tamādāya śīghram āgantum
aśakyatvāc cety arthaḥ | ayam ayam ity atiharṣeṇa dviruktiḥ ||12||

tadanu śokanidrāto labdhajāgareva, punarāsādita-jīvaneva,


punarutpannasaṁvidiva, mūrcchayaiva parivartitasakalendriyavṛttiriva,
tanayamukhamabhivīkṣya yāvannirvṛṇoti, tāvadeva kṛtakautukamaṅgalaṁ
gopuccha-bhrāmaṇa-gomūtra-snapanādibhiḥ saṁskārya rohiṇīsahitā
upananda-sannandapramukhabhāryā vrajapurapurandhrībhiḥ samaṁ nija-
nijamatyanusāreṇa sāreṇa bhagavannāmagrāmeṇa tadaṅgarakṣāṁ vidadhati
sma ||13||

lavdhā-jāgareveti tad api ghūrṇālasyādīnīva kārśyamālinyādīni prathamaṁ tasyā na naṣṭānīti


bhāvaḥ | āsāditeti tataś ca jīvatmanā tasyā dehe punaḥ praviṣṭam iveti bhāvaḥ | utpanneti tato
vuddhyāpi, parivartiteti tata evendriyair apīti, tanaya-mukham iti tata eva darśanaṁ samabhavad
iti bhāvaḥ | sāreṇa śreṣṭhena ||13||

aparataśca sarva eva goduho mahāṭaṅkariva girivarapāṣāṇāa kuṭhāraiḥ


pūtanāvayavān khaṇḍaśaḥ kṛtvā nayanayoraparicitāṁ citāṁ vidhāya
purubhirindhanairindhanaikābhraṁlihena purutaraśikhāvatā śikhāvatā
dīpayāñcakruḥ ||14||

ṭaṅkeḥ ṭāṁkīti khyātaiḥ, ṭaṅkaḥ pāṣāṇadāraṇaḥ ity amaraḥ | aparicitām aviṣayāṁ dūre ity arthaḥ |
indhanaiḥ kāṣṭheḥ, śikhāvatā vahninā—śikhavān āśuśuphaṇiḥ ity amaraḥ | kīdṛśena ? purutara-
śikhāvatā bahutarajvālā-yuktena, ataeva indhanena dīptyā evaṁ mukhyam abhraṁ dūragata-
megham api ledhi vyāpnotīti tena dīpayāñcakrurjjvālitavantaḥ ||14||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhagavadupabhuktatayā taccitādhūmastu kālāgurudhūpadhūma iva


gaganatalamāruhyoparitana-saptabhuvanajanaghrāṇatarpaṇo babhūva ||15||

uparitanānāṁ sapta-bhuvanānāṁ bhuvaḥ-svar mahar janastapaḥ-satya-vaikuṇthānāṁ ye janās


teṣāṁ ghrāṇa-tṛptikārī ||15||

kiṁ bahunā? yadutpannā dhūmayonayo'pi yāni yāni salilāni vemustairapi


bhūrapi saugandhyavatī samapadyatetyaho ki vaktavyaṁ bhagavataḥ
kāruṇyam, yadiyaṁ viṣamaviṣamayapayaḥpradānārthaṁ
gṛhītajananīveśābhāsāpi jananīlokamāsāditā ||16||

dhūmā-yonayo meghā vemurvavṛṣur iti yāvat | atra vamer dantauṣṭyavakārāditve’pi vematur


vavamaturityubhayasyāpi bhāgavṛttau dṛṣṭātvāt | tathaiva kavi-kalpadrume’pi phaṇādi-madhya-
paṭitatvāt na śaśadadarādiguṇānām ityādi-pratiṣedhaḥ prāyikāḥ ||16||

evaṁ sati dūrato mathurātaḥ pratinivartamāne vrajapurapurandare


tadanuvartino dhūmalekhāmavalokya sandihānāḥ svāminamūcuḥ
—“vrajarāja! kimayaṁ dyodevyā āprapadīno dhūmalanicolaḥ pavanena
vyādhūyate, kimamūrvā mūrvācchavayo dharaṇitalamācchidya rasātalata
eva mahāhimaṇḍalīphaṇamaṇiviśeṣabhāso viśrameva
jagadaṇḍabhāṇḍavivaraṁ pidadhati, kiṁvā, dikkariṇa eva parasparaṁ
yudhyamānā itastato dhāvanti, kiṁvā, jaladharā eva bhuvi nipatya
punarudgacchanto malinayanti diśāṁ mukhāni, kiṁvā, dharaṇireva
rajobhāvamāsādya divamārohati, kiṁvā, akālasantamasānyetāni” iti ||17||

dyaur eva devī tasyā nīlaḥ pracchadapaṭaḥ, āprapadaṁ vyāpnotīti kha-pratyayaḥ | pṛthivītas tad
udgamaṁ sambhāvya punaḥ saṁśayānā āhuḥ | murvā tṛṇa-viśeṣas tat tulyadīptayaḥ | viśvam eva
sarvam eva pidadhati ācchādayanti punar atitasto vṛhat tarān dhūma-khaṇḍānālokyāhuḥ—
dikkariṇa iti | punar iti naiviḍye-naikībhūyodgacchato mūla-dhūmān avalokyāhuḥ—jaladharā
meghāḥ, punas tatratyaṁ bhūtalaṁ dhūmenācchannam ālokyāhuḥ—kiṁvā dharaṇireveti | tataś
ca itastataḥ sarvam eva vyāptam upakrāmantaṁ dhūma-sahūham ālokhāhuḥ—akāleti |
viśvaksantamasaṁ tamaḥ ity amaraḥ ||17||

kiyadāsannatayā vibhaktākṛtitvena “aho! dhūmalekhaiveyam” iti yadā


niścikyustadaiva tatsaurabheṇa punarjātasandehāḥ
“kathamakasmādevaitāvānagurudhūpadhūmaḥ, kiṁvā, pṛthivyā nijaguṇo
gandha eva dhūmākāratāmāsādya svātmanā nabhasaḥ śabdaguṇajigīṣayā
viśvameva vyāśnute” iti vitarkayatsu teṣu vrajarāje'pi “kimidaṁ kimidam” iti
śaṅkamāne tvaritamupavrajadbhirvrajasthaiḥ kathite sakala eva vṛttānte

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vṛttānte ca pūtanākhye bālagrahe, kumārānāmayarasamaya-


vivaraṇasamāveśapeśalatayā tvaritamevopagamya kṛtanaye
tanayekṣaṇakṣaṇaparavaśe ravaśeṣa-viratau sutamaṅkamāropayati ropayati
ca paramānandabījāni hṛdaye mūrdhānamā jighrati, manasyamāniva
pramodabharo harṣāśrubharamiṣeṇa nayanābhyāmutsasarpeva ||18||

niścikyurniśitavantaḥ, vyāśnute vyāpnoti | vṛtto nirvyūḍho’nto nāśo yasya tathā-bhūte bāla-grahe


katite sati sakala eva vṛttānte kathite ity ānenaiva pūtanāgamana-nāśa paryantakathanasyāpi
siddhatvāt, vṛttānte ca pūtanākhye iti punaḥ kathanaṁ pūtanā-stana-pānādi-kathāśravaṇe
vrajarājasya mūrcchārambham ālokhya kathāmantarāntarā sā tu pūtanā mṛtaiva mṛtaiva, tava
putras tu mātur aṅke samprati khelann eva vartate, kim iti klāmyasi iti sāntvanārtham |
kumārasya anāmaya-rasamaya-vivaraṇam ārogya-nimittakara-samaya-gomūtra-
snapanādisvastyayana-vivṛtis tatra samāveśe peśalatayā caturatayā tvaritaṁ nikaṭam āgatya kṛto
nayo yena tathā-bhūte śrī-vrajarāje tanayasya īkṣaṇena kṣaṇa utsavastatparavaśe, ravāṇām
ānanda-kolāhalānāṁ śeṣasya viratau satyāṁ sutāṁ kroḍam āropayati ārohayati sati
paramānandānāṁ vījāni hṛdaye kṣetra-rūpe manasi ropayati sati | atra sutasya yad aṅkāropaṇaṁ
tat paramānanda-vījānāṁ hṛtkṣetre ropaṇam ivetyutprekṣā | hṛdaye ānanda-vījānāṁ ropaṇena
saha sutasyāṅkā-ropaṇam iti sahoktir vā vyaṅgyā | evambhūte vrajarāje pramodabharo manasi
amāniva ativṛddhyāvakāśam aprāpnuvanniva harṣāśrubharacchalena harṣāśrubharās te na
bhavanti, kintu pramodabhara eva netrābhyām utsasarpeva ucchalitavān ivety aphnutiḥ |
atānanda-vījānāṁ hṛtkṣetre tadānīm eva ropaṇam, tadānīm eva pramoda-bhara-vṛkṣa-rūpeṇāti-
vṛddhyā tatrāvakāśābhāvena bahiḥprasaraṇam iti samuccayālaṅkārasya vyañjike sahoktyapahnutī
iti ||18||

ityānandavṛndāvane pūtanāvadhalīlālatāvistāre
tṛtīyaḥ stavakaḥ ||3||

caturthaḥ stavakaḥ

atha kiyatā vilambena kadācidautthānike karmaṇi janmanakṣatrayoge,


vatsalatā-latānāmiva mutsavabhūtānāmutsavabhūtānāmiva sukṛta-
mahodayānāmaho! dayānārataratahṛdayānāmahṛdayānāmatikautukālaṁ
kau tu kālaṁ kurvatīnāṁ tīvrajayoṣitāṁ vrajayoṣitāṁ śreṇīmādāya,
kṛtanayaṁ tanayaṁ maṅgalābhyaṅgodvartananivartanānantaramabhiṣicya
maṅgalābhivādyavādyanirghoṣa ghoṣeśvarī kṛtamārjanaṁ kṛtamārjanaṁ
maṅgalakajjalenākajjalenāñjita-nayanaṁ nayanandita-
purajanāvṛtānāvṛtānandavrajarāja vrajarājaṁ puraskṛtya kṛtyakovidayā
dayādi-sakalaguṇādhirohiṇyā rohiṇyā samaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

karpūrapūrabalakṣalakṣamūlyatalpatale śanakaiḥ śāyayitvā samāyātānāṁ


ghoṣayoṣitāmarcanaṁ vidadhatī mṛdu-mṛdaṅga-paṇava-bherī-kāhala-
dundubhi-nirhrādairavanisuravarāśīrāśiniḥsvanaiḥ sūta-māgadha-
vandivṛndodīrita-guṇagaṇodgārakolāhalaiḥ saṅgītācāryavarya-
saṅgītasaṅgīta-kalakalataraṅgaiśca mukhariteṣu digvalayeṣu kṣudbādhayā
stanyakāmasya tasya līlāśiśolīlāśiśobhasya rodanakalaṁ nākalayāmāsa ||1||

caturthe’nastṛṇāvartau sthairyacāñcalya-śalinau |
khaṇḍyete śiśunā mātuḥ śokaś ca sva-viyogajaḥ ||

kiyatā vilambeneti tṛtīye māsīty arthaḥ—[bhā pu 2-7-27] traimāsikasya ca padā śakaṭo’pavṛttaḥ


iti dvitīyaskandhāt | utthānāṁ śiśor aṅgaparivartanaṁ tad arhe karmaṇi ghoṣeśvarī śrī-yaśodā
yoṣitāṁ śreṇīm ādāya tanayam abhiṣicya śanakaiḥ śāyayitvā ghoṣayoyitām arcanaṁ vidadhatī
mṛdaṅgādi-ninadādibhis tasya śiśo rodana-kalaṁ nākalayām āsety anvayaḥ vraja-yoṣitām, kāsām
iva ? vatsalatāyā vātsalyasya latānām iva | mut ānandas tasyāḥ sarva-bhūtānāṁ yajña-rūpāṇām,
yajñaḥ savo’dhvaro yāgaḥ ityamaraḥ, utsavasya bhuvi sthāne utpattau vā utānām iva grathitānām
iva sukṛtānāṁ mahān udayo yāsu tāsām, aho āścarye, dayāyāmanārataṁ nirantaram eva rataṁ
tāsām, aho āścarye, dayāyām anārataṁ nirantaram eva rataṁ hṛdayaṁ yāsāṁ tāsām, akāro viṣṇus
tatraiva hṛdo manasaḥ ayaḥ śubhāvaho vidhiryāsām, kau tu pṛthivyāntu kālaṁ samayam ati-
kautukena alamalaṅkṛtaṁ kurvatīnām | śreṇīṁ kīdṛśīm ? tīvrajayoṣitāṁ tīvrasya jayasya
mahotkarṣasya uṣitāṁ nivāsabhūmim, adhikaraṇe niṣṭhā, yad vā, tīvreṇa jayena mahatā
sarvotkarṣeṇa uṣitāṁ kṛtavāsām | tanayaṁ kīdṛśam ? kṛtanayaṁ kṛto nayo nītis tad dinocitācāro46
yatra tam, maṅgalair api abhivādyānāṁ namaskartuṁ yogyānāṁ vādyānāṁ mṛdaṅgā[-
==aspaṣta====] nanditaiḥ purajanair āvṛtā | anāvṛte āvaraṇa-śūnye ānanda-vraje saukha-samūhe
rājata iti taṁ vraja-rājaṁ puraskṛtya dayādīnāṁ sakala-guṇānām adhirohiṇyā niśreṇīrūpayā,
niśreṇistvadhirohiṇī ity amaraḥ | karpūra-pūrād api valakṣe śukla-varṇe, lakṣāṇi mūlyaṁ yasya
tasmin śayyā-tale | śanakair iti nidrā-bhaṅga-śaṅkayeti bhāvaḥ | saṅgītācāryāṇāṁ gāna-
śāstrādhyāpakānāṁ varyaiḥ śreṣṭhaḥ samyag-gītāni saṅgītāni teṣāṁ kala-kalataraṅgaiḥ, līlā-śiśoḥ
śrī-kṛṣṇasya | kīdṛśasya ? īrāśiśobhasya īrāśer lakṣmī-samūhasyāpi śobhā yatas tasya, repha-
dvayasya latvaṁ yamakārtham ||1||

anākalite ca tasmin ruditakale sakale savidhagata-śakaṭaśakalīkaraṇāya


navadalavadalasavilasadaṅghritalamayamāścaryottānaśāyī samunmīlya
samudakṣi samudakṣipat ||2||

śakalīkarāṇāya khaṇḍīkartum, ayamāś caryarūpa uttānaśāyī bālako nūtana-dalavat alasaṁ vilasac


ca aṅghritalaṁ samudakṣi sānanda-nayanaṁ yathā syāt tathā samyag udakṣipat utkṣiptavān |
mātaram avadhāpayituṁ rodanarāvairapārayan kṛṣṇasḥ śakaṭa vighaṭana-śabdaiḥ krudheva
tāmākulī-cakre ||2||

46 statkulocitācāro [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tacca taccaraṇayugaṁ mṛdula-kamaladala-malada-lalitatālulitaṁ na


vardhitaṁ navardhitaṁsanam, na ca tadatinikaṭameva śakaṭaṁ tathāpi tathā
piñjalatayā kaṭakaṭāyamāna-vikaṭakaṭuraṭana-puraḥsaraṁ
vighaṭitakupyaghaṭaghaṭīghaṭākamārādeva
vidalitākṣakūbaravaraprāsaṅgasaṅgatabhūmitalamitastato vyastatayā
paryavartata ||3||

anantaraṁ nipatatastamanaso'stamanaso ravamāśrutya śrutyarañjakaṁ


sarva eva janāstadvedanāvedanā-vedanāturā iva dhāvamānā
dhāvamānākulamānasāstvaritameva tadupakaṇṭhamutkaṇṭhamutsasṛpuḥ |
upasṛtya ca “aho kimidamākasmikaṁ naḥ saṅkaṭam, yadidaṁ
prabhūtakālamevaṁvidhameva nirvyāhatameva nispandameva
bhavanamadhye maṅgalabhūtamiva varīvṛtyate kasmādakasmādadya vinā
vināśasāmagrīṁ viparyastaṁ śakaṭam, kathaṁ vā
susampannasukṛtaparipākasya pākasya śayanatalaṁ paripatya paritaḥ
paritasthuṣāṁ ghaṭādīnāṁ katamadapi madapicchila ivāvayave na lagnamiti,
vrajapureśvara! śubhavato bhavato nikhilasabhāryasya sabhāryasya kīdṛśaṁ
stavakīdṛśaṁ stavanārhaṁ bhāgadheyam” iti ca bruvāṇeṣu teṣu,
tadabhyarṇasamupasthitāḥ śiśavo yathāvalocitaṁ balocitaṁ kalasvaram,
“anenasā'nenasākrośaṁ nāma rudatā
marudatāṇḍavitakamalakorakācaraṇau caraṇau samudasyatāsya
tādavasthyaṁ vighaṭitaṁ ghaṭitaṁ ca bhūmau nipatanam” iti
yadoktavantastadā na ke'pi śraddadhire dadhire tu manasā kimapyalakṣyaṁ
kāraṇamiti ||4||

āścaryottānaśāyītyuktam āścaryatvaṁ vivṛṇoti | tac ca tasya kṛṣṇasya caraṇa-yugaṁ śakaṭa-


bhaṅgakāryārthaṁ nṛsihaṁhāvatārasyeva hiraṇya-kaśipu-vidāraṇārtham, na jātayaiva kāṭhinyam
ity āha—mṛdulasya kamala-dalasyāpi maladā tiraskāra-kāriṇī yā lalitatā lālityaṁ tayā alulitam
akhaṇḍitam | na ca vāmanāvatārasyeva kaṭāha-bhedārthaṁ tātkālikīṁ vṛddhiṁ prāptam ity āha—
na vadhitam iti | kīdṛśam ? navā navīnā ṛddhir yatra tathā-bhūta mtaṁsanam alaṅkāro yatra yat |
piñjalatayā aty ākulatayā, samutpiñja-piñjalau bhṛśam ākule ity amaraḥ | tathā paryavartata yathā
anantaraṁ sarva eva tad upakaṇtham utsasṛpurity anvayaḥ | kaṭa-kaṭa iti tad-bhaṅga-
śabdānukaraṇam, tadvat kaṭur aṭanaṁ puraḥsaraṁ yatra bhavatyevam itastato vyastatayā
bhagnāvayavatvena paryavartata patitvā vaiparītyenātiṣṭhat | kīdṛśaṁ ? vighaṭitā kupyādīnāṁ
ghaṭā yatra tat, kupyāni svarṇa-rajatātirikta-kāṁsyādimayapātrapi ghaṭa-ghaṭyor vṛhat
tvālpatvābhyāṁ bhedaḥ | ārāt śiśor nikaṭa eṣa vidalitaiḥ khaṇḍitair akṣādibhiḥ saṅgataṁ bhūtalaṁ
[==aspaṣṭa==] yatra karṇānām arañjakam | tasya śiśor vedanā pīḍā tasyā vedanājñāpanaṁ
śakaṭāghāta-śabdenaivety arthaḥ, tayā yā vedanā svapīḍā tayā āturā iva dhāvamānā dhavamānāni
paiśunyādi-doṣarāhityena śuddhāni, ataevākulāni mānasāni yeṣāṁ te, dhāvu gatiśuddhyoḥ tasya
śiśor upakaṇthaṁ nikaṭam, ut uccīkṛtaḥ kaṇtho yatra yad-yathā syād evam | yad yasmād idaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śakaṭaṁ prabhūtakālaṁ bahutarakālaṁ vyāpya varīvṛtyate, atiśayena vartate | pākasya bālakasya,


potaḥ pāko’rbhako ḍimbhaḥ ity amaraḥ | śayana-talaṁ paritaḥ śayyātalasya caturdikṣu paritaḥ
paritasthuṣām abhitaḥ sthitavatāṁ ghaṭādīnā madhye katam adapi mada-picchile mṛgamadena
picchile iva avayave aṅge na lagnam | he vraja-pureśvara ! śubhavato maṅgala-yuktasya
nikhilāsu sabhāsu āryasya śreṣṭhasya bhavato bhāgadheyaṁ bhāgyaṁ stavanārham, kīdṛśaṁ tad-
bhāgadheyaṁ tannirvaktuṁ vayaṁ na śakluma iti bhāvaḥ | stavakinī stavaka-yuktā īrlakṣmīḥ
sampattir iti yāvat, tāṁ paśyatīti, īgupadhatvāt kaḥ | stava-kīdṛśaṁ sampattilayāyāḥ stavakaṁ
vyañjayati, tava bhāgyam ity arthaḥ, agre tu puṣpa-phale api vyañjayiṣyatīti bhāvaḥ | yathā
valocitaṁ yathā-dṛṣṭaṁ balocitaṁ śrī-kṛṣṇa-parākramocitaṁ kalasvaraṁ yathā syāt
tathoktavantaḥ | anena kumāreṇa anenasā eno’parādhastadrahitena sākrośaṁ rudatā krandatā
kṣudhāturo’yaṁ stanyaṁ pātuṁ na prāpnotīti ko’syāparādhaḥ, ataevāyaṁ nopālabhya iti bhāvaḥ
| caraṇau samudasyatā rodana-vaikalya-mudrayā utkṣipatā asya śakaṭasya tādāvasthyaṁ tad
avasthatvaṁ vighaṭitam | caraṇau kīdṛśau ? marutā vāyunā atāṇḍa-vitayor anatitayoḥ
kamalakorakāyor iva ācaraṇaṁ svadharmo yayos tau ||3-4||

atha tatpatanasamakālameva tanayaṁ prati śaṅkamānā vrajarājamahiṣī


mahītalamadhi nipapāta | tataśca savaiyagryaṁ purandhrībhiḥ saha rohiṇyā
satvaramutthāpya kumārasya sauvastikavṛttavārtavārtayā
samāśvāsitāsitāpāṅgī saṁjñāmāsādya vāṣpamujjagāra ||

sauvastikaṁ svasti-rūpaṁ yad-vṛttaṁ caritram, vinayādibhyaṣṭhak tena hetunā vārtā nirāmayā yā


vartā vṛttāntaḥ, vārtto nirāmayaḥ kalyaḥ ity amaraḥ, tayā samāśvāsitāsitāpāṅgī śrī-yaśodā
saṁjñāṁ cetanām ||

bālo me navanītataśca mṛdulastraimāsiko'syāntike


hā kaṣṭaṁ śakaṭasya bhūmipatanādbhaṅgo'yamākasmikaḥ |
tacchatvāpi na me gataṁ yadasubhistenāsmi vajrādhikā
dhiṅme vatsalatāmaho suviditaṁ māteti nāmaiva me ||

mātā iti nāmaiva mama, na tu mātṛkāryakāritvam ity arthaḥ ||

kinca—

yanniṣpātajavairmahī vicalitā yasyāravaiḥ sarvataḥ


sarve'mī vadhirīkṛtā nipatite tasmin samīpe śiśuḥ |
labdhvā bhūribhayaṁ yadeṣa taditaḥ smṛtvāpi jīvatyaho
maddurdaivaphalaṁ mahadvrajapaterbhāgyaiḥ kiyadvāryatām ||5||

āravaiḥ śabdaiḥ, tasmin śakaṭe samīpe nipatite sati yad eṣa śiśur bhūribhayaṁ lavdhvā ito’smād
eva sthānat tat śakaṭa-patanaṁ smṛtvāpi aho āścaryaṁ jīvati, tat tasmād anumitasya mad-
durdaivasya phalaṁ mahad daṁ pūtanāgamana-śakaṭa-patanādyutpāta-bāhulyam, tathāpi tat tac

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

chāntir darśana-liṅgenānumitair vrajapater vrajarājasya bhāgyair bahubhiḥ kiyat nivāryatām | na


jāne, punar apy agre mad-durdaivaṁ kīdṛśaṁ phaliṣyatīti bhāvaḥ ||5||

iti satvaramupasarpantī sasādhvasā sādhvsāvatividhurā


vidhurāmaṇīyakahārivadanaṁ tamaṅkamāropya māropyamāṇasaubhagaṁ
samālokya samālokya-madhurimā dhuri mānasaṁ mānasantoṣato na cakāra
||6||

sādhu suṣṭhu, atividhurā ati-vyākulā, vidhoś candrasyāpi rāmaṇīyakāhāri ramaṇīyatva-


haraṇaśīlaṁ vadanaṁ yasya tam, mā śobhā tayā ropyamāṇaṁ prakāśyamānaṁ saubhāgyaṁ
yasya tam | yaṣodā kīdṛśī ? samālokyo’ṅkagatena kṛṣṇena hetunā samyag ālokayituṁ yogyā
madhurimā mādhuryaṁ yasyāḥ sā | tataś ca mānaś citta-samunnatis tena santoṣato hetordhuri
cintāyāṁ mānasaṁ mano na cakāra ||6||

anantaraṁ taraṅgitamaṅgalasvastyayanādinādinā nīrājitaṁ nīrājitaṁ


svamahasaiva saivamatisnehasnutaṁ stanarasaṁ narasaṅkāśaṁ paraṁ
brahma bālakamapi navālakaṁ mūrtamapi amūrtaṁ pāyayitvā nidrāṇamiva
matvā punaranyaśayane śayaneyatayā saṁyojya yāvat svāpayati, tāvadeva
vasudevabhāryā sudevabhāryā mahotsavāgatavrajavanitā-
nitānyamānapūjāvaśeṣaṁ samāpayāmāsa, ghoṣādhīśo'pi
katamadharāmarodīrita-maṅgalasvastivācanādinā punarapi śakaṭaṁ
tathaivācāralabdhatayā sthāpayāmāsa ||7||

svastyayanādinā, kīdṛśena ? ādinā kāraṇena prathamataḥ kṛtena, nīrājitaṁ nirmañchitam, kīdṛśam


? svamahasā sva-kāntyaiva niḥśeṣeṇa rājitaṁ nara-saṅkāśaṁ narākāraṇaiva samyak kāśaḥ
prakāśo yasya tam, navā navīnā alakā yasya tam, amūrtam akaṭhinam, mūrtaḥ kāṭhinya-kārayoḥ
ity amaraḥ, nidrāṇam iveti nidrā-pūrva-bhāvo vyañjitaḥ | śayaneyatayā śayau pāṇī tābhyāṁ
neyatayā grāhyatayā, pañca-śākhaḥ śayaḥ pāṇiḥ ity amaraḥ, vasudeva-bhāryā rohiṇī, kīdṛśī ?
śobhanasya devasya devarāter iva bhā kāntis tayā āryā pūjyā, mahotsavāgatābhir vrajavanitābhiḥ
saha tāsām eva vā nitarāṁ tānyamānāyā vistāryamāṇāyāḥ pūjāyā avaśeṣam ||7||

atha kasminnapi rasamaye samaye maṇikiraṇapraghaṇe praghaṇe sadayaṁ


mutsaṅgamutsaṅgamāropya jananyā jananyāyavidayā śrīyaśodayā
śrīyaśodayāśriyā lālyamāno mānonnatadhīradhīnamāyo māyogaruciro
ruciropita-naradārakalīlo jñānaghano'jñānaghanodako bhramayan
kṛtaprākṛtacarito'caritohaḥ sa bālakṛṣṇaḥ
saṁgaṁsyamānamatiraṁsyamānamatirambarāntariṣyamāṇamupaśamāya
pramāya prabalānilarūpaṁ dānavaṁ tadā navaṁ tatāna garimāṇam ||8||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kasminn apīti eka-varṣa-vayaḥ-prākaṭye [bhā pu 10-26-6] ekahāyana āsīno hriyamāṇo vihāyasā


iti daśamaskandhokteḥ | tad antarālavartinām akaraṇādi-līlollaṅghanena prathamata evaitad
varṇanantu daśamaskandhokta-kramānurodhenaiva, ityevamanyatrāpi jñeyam | sa bāla-kṛṣṇaḥ
saṁgaṁsyamānaṁ pravalā-nila-rūpaṁ dānavaṁ pramāya garimāṇaṁ tatānety anvayaḥ |
praghaṇe alinde, kīdṛśe ? maṇīnāṁ kiraṇaiḥ prakarṣeṇa ghane niviḍe, mudāmānandānāṁ saṅgo
yatra tad-yathā syāt tathā, utsaṅgaṁ kroḍam āropya jananyā janānāṁ nyāyaṁ
putropalālanādyācāraṁ vettīti, ugupadhāt kaḥ, tayā, śrī samṛddhiś ca yaśaś ca dayā ca tābhiḥ śrī
śobhā yasyās tathā-bhūtayā yaśodayā lālyamānaḥ sa bāla-kṛṣṇaḥ saṁgaṁsyamānaṁ saṅgatī-
bhabhiṣyantaṁ pravalānila-rūpaṁ tṛṇāvarta-rūpaṁ dānavam | svayaṁ katham-bhūtaḥ ?
ambarāntaḥ ākāśa-madhye atiśayena raṁsyamānā matir yasya saḥ, ākāśa-sañcāra-rūpa-
krīḍārtham ity arthaḥ | taṁ kīdṛśam ? upaśamāya nāśāya uṣyamāṇaṁ saṅkalpyamānaṁ pramāya
nirdhārya tad-vadhārtham apīty arthaḥ | iti prayojana-dvayam uddiṣṭam | tadā tasmin samaye
navama-bhūta-pūrvaṁ garimāṇaṁ gauravaṁ tatān vistṛṇāvartāgamajñānena nija-bhāra-kalpanam
ityata āha—mānena pramāṇenolnnatā dhīr yasya saḥ | tadānīm utpātāgame nija-sevāvasaram
ājñaya sahasaivopasthitāyām aiśvarya-śaktyāṁ vuddhi-vṛttāvadhānādity arthaḥ | nanu anyadā
tasya nijaiśvaryāsphūrtau māyāvṛtaṁ tattvaṁ47 kenacit kim iti nāśaṅkyeta, ityata āha—adhīnā
vaśavartinī māyā yasya saḥ | nanu kadācid aiśvarya-sphūrtiḥ kadācinnetyevam aniyata-līlatvaṁ
kathaṁ tasyeti ? tatrāha—māyogarucira iti | mā śobhā saundaryaṁ tasyā yogena riciṁ rāti dadāti
gṛhnātīti vā saḥ | nikhila-śakti-kadambasevyamānasya tasya yathā yathā līlāyāḥ saundaryeṇa
rocakatvaṁ bhavati, tathā tathaivāvasare sva-śakty anumodanam ity arthaḥ | tena na kevalam
asurādyāgame tad vadhārthaṁ svajana-pālanārthaṁ ca aiśvarya-sukhānubhavi-bhaktāgame ca
tat-prasādārthaṁ nijamahaiśvarya-sphūraṇam, kintu mādhuryāsvādo yathā na vyāhanyeta,
pratyuta praṇaya gāḍhatayā nija-sambandhamananasyātidārḍhyena sanarma-vismaya-
kautukāsaktyā paripuṣyetaiva, tathā nija-knikhila-kāntā-cakravartinīnāṁ mahā-mādhurī-
vivartavartinīnāṁ śrī-rādhikādīnām api saṁsadi daśāvatāra-śeṣa-śāyyādi-līlā-viṣkārārtham apīty
alaṁ vistāreṇa | nanu yadi tadānīm aiśvaryaṁ spuritam, tadā vāmanādyavatāreṣu
trivikramādirūpavat tadvadhānurūpaṁ kim iti nāviścakre ? tatrāha—ruciropiteti | rucyā ropitā
nara-dārakasyeva līlā yena saḥ, bālaka-vapuṣaiva tādṛśa-duṣṭavadhe vismaya-vailakṣaṇyaṁ syāt,
vraja-vāsināṁ mādhuryāsvāda-vighātaś ca na bhaved iti bhāvaḥ | nanu īdṛśān eka-prayojanaka-
kārya-cāturī sahasaiva tasya katham abhūd iti ? tatrāha—jñāna-ghana iti | prayojanānantaram
apyāha—ajñān tṛṇāvartādīn bhrāmayan bālakākārajñāpanena bhrāntān kartum, tathāpi teṣvapi
muktidāyitvena dayālutvam āha—aghanodakaḥ, aghaṁ saṁsāra-dukhaṁ nudati dūrī-karotīti saḥ
| na ca bālatve’pi siṁha-bālakasyeva asurān prati bhayānakatva-pradarśanam ityāha—kṛta-
prākṛta-caritra iti | ataeva na caritaḥ sañcarita uhastarko yatra saḥ ||8||

“matkṛte mama kathaṁ janayitrī, vātyayā paribhavaṁ samupaitu”


itthamaṅkagata eva sa tādṛk stoka eva bahudurvaha āsīt ||9||

bhāra-prakaṭane mukhyaṁ prayojanam āha—matkṛta iti ||9||

sā ca tadā tadākramaṇapīḍitāpīḍitā bhuvanajanairvatsalatayā latayā


phalabharanatayā sadṛśī kathañcidekarasaṁ cidekarasaṁ
tamātmajamātmajavena skhalantaṁ tatraivopaveśayāmāsa ||10||

47 māyāvṛtatvaṁ [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhuvanastha-janaiḥ sarvair api īḍitā stutā, kathañcit kaṣṭa-sṛṣṭyā upaveśayāmāsa | ekarasam eka-
rūpa-svarūpaṁ48 cid ekarasaṁ tadānīṁ jñānaika-vīryam, śṛṅgārādau viṣe vīrye guṇe rāge drave
rasaḥ ity amaraḥ ||10||

atha bhagavadicchayācchayā cchuritamānasā mānasāratayāvivekenaiva


naiva cintayitvā vihāyāpi taṁ hā yāpitaṁ taṁ samayamavidatī vidatī ca
sahānītamiti mitihīnaprabhāvaṁ taṁ prabhāvantaṁ gṛhamadhye praviśya
yadā kāryāntaraniyuktā tasthuṣī tasminnevāvasare yugapadviprayuktanāga-
nāgarīnikurambasya dīrghoṣṇaniśvāsa iva, kālalohakāreṇāsphālitāyā
bhūbhastrāyāḥ samucchvāsa iva, yugapadeva diṅmātaṅgānāṁ
śravaṇasūryāsphālanataḥ kampamānasya nabhasaḥ syanda iva, vātātmako'pi
pitta-kaphavyādhiriva rajastamobahulaḥ, khala iva bahiḥ śarkarāvarṣī
antarduradhigamaḥ, mada iva andhaṅkaraṇaḥ, pittajvara iva mahāvegaḥ,
saṁgrāma iva prasaratkareṇusaṅghātakṛtāndhakāraḥ,
pañcabhūtātmakatāmapanīya ekabhūtātmakaṁ kurvanniva tribhuvanaṁ
kaṁsaprahitastṛṇāvartākhyaḥ ||

atha sā yadā kāryāntara-niyukā tasthuṣī sthitavatī tasminn evāvasare tṛṇāvatyākyaḥ ko’pi vātyā-
vivarta āvir āsīd ity anvayaḥ | acchayā nirmalayā bhagavad icchayā hetunā mānasya putrātibhara-
pramāṇasya sāratayā niviḍatayā avivekenaiva churitaṁ mānasaṁ yasyāḥ sā | ataeva taṁ putraṁ
vihāya bahiḥ sthāpayitvāpi naiva cintayitvā, hā khede, yāpidaṁ gamitaṁ taṁ ghoraṁ samayam
avidatī ajānatī | kim ca, aṅganād yadā praviṣṭavatī, tadaiva putram api saha svenaivānītaṁ vidatī
bhramād eva jānatī | nanu kathaṁ tādṛśīnām evaṁ bhramaḥ ? tatrāha—mitiḥ pramāṇaṁ tayā
hīnaḥ prabhāvo yasya tam, tad icchā-prabhāveṇaiva vibhramo’pi janita iti bhāvaḥ | nanu
vikaṭavātyayā bahiḥsthitasya tasyāti-sukumāratvena paribhavaḥ sambhavet, tatha nahi na hītyāha
—prabhāvantam, aiśvaryāveśena dedīpyamānam | yugapad ekakālam eva viprayuktānāṁ
virahiṇīnāṁ nāga-nāgarīṇāṁ samūhasya niśvāsa ity atikaṭutvena bhū-bhastrāyā iti ativitatatvena
syandaḥ kṣaraṇaṁ vidīrya uparito’dhaḥpatanam iti yāvad ity atibhayānakatvena | vāta-dhāroḥ
sāttvikatvenāyurveda-śāstre uktatvād-virodhaḥ | pitta-kaphayostu rājasatva-tāmasatvābhyām,
pakṣe, rajo dhūliḥ tamo’ndhakāraḥ, śarkarā sitā karparā ca | prasaradbhiḥ kareṇūnāṁ hastinīnāṁ
saḥghātaiḥ kṛto’ndhakāro yatha, pakṣe, prasaranti kāni sukhāni yebhyas tathā-bhūtai reṇu-
saṁghātair iti | eka-bhūtātmakaṁ pavanamayam ||

ūrdhvordhvāvartanṛtyatpracuratṛṇarajaḥśarkarāpūradūra
bhraṁśairabhraṁlihāno glapitajanatanuḥ ko'pi vātyāvivartaḥ |
kalpāntaprajvaliṣyatphaṇipativadana-vyūhavahnerudīrṇaiḥ
kṣauṇīṁ nirbhidya dhūmairiva bhuvanajanānandhayannāvirāsīt ||

48 eka-rūpa-svarasaṁ [ka,ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kīdṛśaḥ ? urdhordham uparyupari āvarto bhramis tatra nṛtya-tām iva tṛṇa-rajaḥ-śarkarā-pūrāṇāṁ


dūrato bhraṁśairglapitā janānāṁ tanavo yena saḥ | kalpānte prakarṣeṇa jvaliṣyan yaḥ phaṇi-pater
anantasya vadana-byūhato bahnis tasya dhūmair iva kṣauṇīṁ nirbhidya uparigata-bhuvanastha-
janānandhayan andhī-kurvan ||

ayameti mahānilo'sūraḥ, svayameva svavināśakāraṇam |


urarīkurutāmiti prabhurgarimāṇaṁ na tathā tatāna saḥ ||11||

na tatheti | pūrvaṁ yathā mātur aṅke tathā na, kintu tadvalānurūpaṁ tu tatānaivety arthaḥ |
anyathātilāghavena sadya evātyuccadeśānnayane svasya śramaḥ sambhaved iti ||11||

evamandhatamasāndhatamasārūpyaṁ gateṣu sakaleṣu


paritastṛṇarajaḥśarkarāvarṣe ca mahati hatikārake sati
bhavanamadhyamadhyavasthāya cintayatsu purajaneṣu ca mātrā
yathaivopaveśitaṁ tathaivākutobhayasya kuto bhayasya kathāpīti
nirātaṅkaṁ taṁ kañjanayanaṁ nayananditabhuvanajanaṁ
bhuvanajanandikaracaraṇatalaṁ raṇatalaṁ gatānāṁ gatānāñchānāṁ
suradruhāmantakamantakaraṇāya svasya sa mahāsuro harati sma ||12||

andhatamasena gāḍhadhvāntena hetunāndhatamair atiśayāndhaiḥ sārūpyaṁ tulya-rūpatāṁ gateṣu


paritaḥ sarvataḥ hatikārake ghātake sati taṁ kañja-nayanaṁ kamala-netraṁ svasya antakaraṇāya
māraṇāya mahā-suro hṛtavān, nayena nītvā tādṛśa-dānava-vadha-nivandhana-tādṛśa-
cāturyamayyā nanditā bhūvana-janā devādayo yena tam | bhuvanaṁ jalaṁ tatra jātaṁ kamalaṁ
tadvat nandi śaitya-saurabhya-saukumāryādi-samṛddhi-yuktaṁ kara-caraṇa-talaṁ yasya tam
apīty atidurātmatvena tasya nirdayatvam uktam | kim ca, suradruhām asurāṇām antakam |
kīdṛśānām ? raṇatalaṁ gatānām | āchi āyāme añchaḥ āyāmaḥ, na āñche’nāñchaḥ, gato’nāñcho
yeṣāṁ śauryādyāyāmavatām ity arthaḥ ||12||

sa ca bālabrahma brahmarudrādisevito vitodaḥ prakaṭāmodo mododdhuraḥ


paṭe nivadhya nīyamāno'nala iva kaṇṭhaśodhanārthaṁ kaṇṭhe kṛtaḥ
kālakūṭa iva svayaṁ nimantryānīyamāno mṛtyuriva tenāhriyamāṇaḥ,
surapurapurandhrīkṛtadarśanātipūrtaya iva tatsvarūpayā niḥśreṇikayā
nākatalamujjigamiṣuriva kiyaddūramudyātaḥ, priyasuhṛdamiva taṁ
mṛgamada-mecakita-visavallīvallīlena stokenaiva
bhujabalayenādhikaṇṭhataṭaṁ tathā śanaiḥ śanairnipīḍayāmāsa, yathāsya
nirgacchanto'pyasavo vilambya vilambya sapadi cūrṇapeṣaṁ piṣṭā iva
nirjagmuḥ | aho kauśalaṁ kuśalinaḥ khelāśiśostasya bhagavataḥ ||13||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vitodo gatavyathaḥ, prakaṭo brahma-rudrādi-loka-paryantaṁ vātyayā sañcāryamāṇa āmodo’ṇṅa-


saurabhyaṁ yasya saḥ, modena tadvadhotsāhamaya-harṣeṇoddhuraḥ | tena tṛṇāvartena paṭe
nivadhyeti tenākarṣaṇaṁ kṛṣṇasya | kaṇtheti kṛṣṇenākarṣaṇaṁ bālyādbhītyeva tat-kaṇthasya
svayam iti | tataś ca tasya mṛtyur evetyuktam | analasya jalādinā pratīkāro’stīti kāla-kūṭa iti
tasyāpi mantrādineti cet mṛtyur iti, surapurasya purandhrībhiḥ kṛtā yā darśane ārtir utkaṇthā
tasyāḥ pūrtaye vātyākārayā niḥśreṇikayā siṁḍī iti khyātayā mṛgamadena mecakitāyāḥ śyāmalī-
kṛtāyā viṣavallyā mṛṇāla-latāyā iva līlā yasya tena, śanaiḥ śanair iti ekadaivātipīḍane sahasaiva
tat-prāṇa-tyāge sati dūrato vegata eva tad-vapuṣaḥ patane svaśrama āpadyeteti bhāvaḥ |
cūrṇapeṣam iti [pā 3-4-35] śuṣka-cūrṇarukṣeṣu piṣaḥ iti ṇamul, cūrṇavat piṣṭvety arthaḥ |
vilambya vilambya nirjagmur iti tena śanaiḥ śanais tadvapuṣo nipatane sati
niḥśreṇikayevāvataraṇam api bhagavataḥ sukhenaivābhūd iti bhāvaḥ ||13||

atha vigatāsau gatāsaubhage bhagavadaṅgasaṅgādaṅgasaṁgāna-samucite


prāgāvegavegato gatotkarṣe'pi pāṁśuśarkarāvarṣiṇi pavamāne pavamāne
svakulaṁ tasminnapi nipatati tatkaṇṭhāvalambi-nīlamaṇihāra iva
alabdhabhūtalasparśa eva tena saha bhuvastalaṁ yāvadālambate, tāvadeva
śāmyati vātyāvarte pūrvameva tanayānavalokaśoka-śuṣyamāṇamanā
manāgapyavasthātumasamarthā samarthāmeva
mūrcchāmavalambyāvalambyāhatadhīradhīratayā vrajeśavanitā
nitāntamavanitale nipapāta ||14||

vigatā asavo yasya tasmin, tathāpi gatamasaubhagaṁ yasya tasmin, kutaḥ ? bhagavato’ṅgasya
samucite pavamāne vāyau svakulaṁ pavamāne pavitrīkurvati tasminn asure nipatati sati alavdha-
bhūtala-sparśa iti vyathābhāvo vyañjitaḥ ||14||

vrajapurapurandhrībhirabhirabhyamāṇā
jīvanānumāpakaśvāsāśvāsāmānyena bodhayantībhirdhayantībhiriva
tacchokānalakīlāḥ kīlālena mukhamāsiñcantībhiḥ kimapi samūce ||15||

abhirabhyamāṇā āliṅganākāreṇa dhriyamāṇā, āśvāsasyāmāndyena, ādhikyenety arthaṁ |


dhayantībhir anubhavantībhir iti yāvat | kīlā jvālāḥ, kīlānena jalena, āsiñcantībhiḥ sarvataḥ
kṣālayantībhiḥ—apasmārābharmūrcchayā mukhasya lālāklinnatvāt ||15||

sukṛtini! he kṛtini! paramaparabhāgadheyena bhāgadheyena yena tādṛśo


dṛśoratirasado rasado'vitatanayastanayaḥ samāsādi, tenaiva svasti
svastimānasau mānasaubhāgyodayo vāṁ dampatyoḥ patyorvrajapurasya
rasya eva, tadalamalaṁ mohena, mohena kleśaya mānasam, mā na santāpī hi
mānasajvaraḥ, sa khalu kuśalī samprati sampratipatsyate'kasmādeva,
kasmādevamuttāmyasīti tāsāṁ cirāśvāsagirā labdhajāgareva sā
yaccetanāmāpadyate sma, saiva tasyāḥ śokodgāriṇī samajaniṣṭa ||16||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

he puṇyavati ! he kṛtini paṇḍite ! yena bhāgadheyena bhāgyena | kīdṛśena ? paramaḥ parabhāga


utkarṣo dheyo dhāryo yasya tenātirasado’ti-sukhadaḥ, rasasyānurāgasya dohena pūraṇena vitato
vistṛto nayo yena saḥ | tenaiva bhāgadheyena hetunā svastimān kuśalī asau tanayaḥ svasti
sukhena asti | kīdṛśaḥ ? vāṁ yuvayor vraja-purasya svāminor māna-saubhāgyayor udaya-rūpaḥ
rasya iti tathātvenaiva sarvair anubhavanīya ity arthaḥ | mā ūhena apāyatarkeṇa mānasaṁ
kleśayaḥ, mānasajvaro hi mā na santāpī, api tu santāpaka eva, mā iti niṣedhe ||16||

tadyathā—

“ita eva mayopaveśito, bata voḍuṁ hyasamarthayā bharam |


mama durniyatisvarūpayā,tanayo hā dhigahārivātyayā ||

tat śokodgāraṇaṁ yathā durniyatir dura-dṛṣṭaṁ sambhavedity arthaḥ ||

kva śiśorbata tādṛśo bharaḥ, sahate yaṁ bata na prasūrapi |


ataeva tathānumīyate, mama durdaivavijṛmbhitaṁ hi tat ||

navanītamivārtikomalo, vyathate yo bata māturaṅkataḥ |


sa kathaṁ kharapāṁśuśarkarā-tṛṇavarṣaṁ sahate sma me sutaḥ ||

vyathate vyathāṁ prāpnoti ||

sa yathaiva niśācarīviṣa, stanapānācchakaṭasya pātataḥ |


avitaḥ kila yena vedhasā, sa idānīmapi taṁ sadāvatu ||

sa suto yena pūrvam avito rakṣitaḥ ||

adhunā parameśvareṇa ce-davito'sau yadi labhyate sutaḥ |


na kadāpi tadāṅkamadhyato, bata bhūmau vijahāmi hā punaḥ ||

parameśvareṇāsmadiṣṭadevena ||

tvaritaṁ parito'valokyatāṁ, kva nu nītaḥ kva nu pātito'rbhakaḥ | .


mama yāvadapaiti jīvitaṁ, na bahistāvadamuṁ samānaya ||”

iti bhūyo mūrcchati ||17||

kva nīto vātyayety arthaḥ ||17||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tataśca bhūyastābhiḥ kṛtāśvāsā śvāsāpitamapi jīvitaṁ jahatī ha


tīvrataradhīvaidhuryā dhuryā malinavadanāravindā raviṁ dāruṇamiva
dahantaṁ śokamāvahantī hantīva yadā janamanāṁsi, tadaiva puratoraṇasya
purato raṇasya prathamārambha ivāraṁ bha ivātisamīcīne
nirjitavipakṣo'pakṣoda-bhūtasya bhūtasya riporurasi rasiko
mahākaṇṭakagahane vikacamekamaparājitākusumamiva,
tṛṇastambāndhajīrṇasarasi samuddaṇḍamekamasitotpalamiva,
ghanataratimirapaṭalopari dīpāṅkura iva, mahāmohopari
paramajñānāmṛtamiva, marubhuvi suratarukaḍamba iva,
paramaduḥkhavṛkṣaśikhare sāndrānandakusumamiva sa bālakṛṣṇo rocate
sma ||18||

śvāsena pūrva-mūrcchā-bhaṅgānantaraṁ niśvāsena āpitaṁ prāpitam api jīvitaṁ jahatī tyajantī, ha


sphuṭam, dhuryā śreṣṭhā, dāruṇaṁ ravim iva dahantam | tad iva49 puratoraṇasya
puravahirdvārasya purato’grato riporursi sa bāla-kṛṣṇo rocate smety anvayaḥ kīdṛśaḥ ? raṇasya
yudhasya prathamārambha iva, araṁ śīghraṁ bhe nakṣatre atisamīcīne svabhāvena
svarāśigaṇana-gatyā ca śīghra-vijaya-prada iva nirjito vipakṣo yena saḥ | ripoḥ, kīdṛśasya ?
apakṣodabhūtasya cūrṇībhūtasya, atiśayena naṣṭasyety arthaḥ | bhūtasya bhuvi pṛthivyām utasya
syūtasovety arthaḥ | vikacaṁ vikasitam | tatrasthaṁ tamutprekṣate—mahā-kaṇṭaketi, svākṛṣṭa-
vikaṭa-tṛṇas tambaśarkarā-puñjabharitatvena, tṛṇastambāndheti bahis tṛṇādyācchannatvena
tadākārasya durlakṣyatayā, ghanatimireti tatsāhajika-varṇatvena dīpāṅkura ivety anena
pūrvoktāparājitā kusumatva-nīlotpalatvābhyāṁ tasya prāptaṁ tat-saṅga-janita-kiñcit-kṛṣṇatvaṁ
vāritam | jñānāmṛtam ivetyatena tat-sāhito’pi tena spraṣṭum aśakyatvaṁ dhvanitam,
tanmokṣadāyakatvaṁ ca | marubhuvīti atikaṭhoratvena, surataviti ativismayāspadatvena tad
utprekṣā, parama-duḥkheti-sāndrānandetyābhyāṁ tatra gatajanānām asura-śarīraṁ śrī-kṛṣṇaṁ ca
yugapat paśyatāṁ niḥṣīmaduḥkhaṁ niḥsīmasukhaṁ ca yugapad eva jāta-mati vyañjitam ||18||

tamakutobhayamarbhakamākalayya kramasamupacīyamāne mānena hīne


jananicaye kecana “ayameva pāmaro'marodayadveṣī vātyākṛtyā
kṛtyāntarāyabhūto bhū-todamiva kurvan vrajarājakumāramapahartuṁ
kṛtodyamo'dya mohitaḥ svayaiva kilbiṣaviṣajvālayālayāntamapi
gantumaśakto nabhasta eva nipapāta” iti ||19||

krameṇa samupacīyamāna iti prathamaṁ daśa, tato viṁśatis tatras triṁśad iti krameṇa saṁkhyā-
vṛddhyety arthaḥ | ataḥ kṣaṇamātreṇaiva mānena parimāṇena hīne sati jana-samūhe amarāṇāṁ
devānām udayadveṣī bhuvaḥ pṛthivyās todaṁ vyathām iva kurvan, ālayāntaṁ gṛha-samīpam ||
19||

49 tadaiva [ga,gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ke'pi ca—“aye! ayameva mahāprabhāvaprabhāvardhiṣṇurīśitā


śitāstramamoghamiva sadā navo'pi dānavottamānāṁ prābalyamavadhāya
vadhāya teṣāmavatatāreva, tenārambha eva paripūtanāmā
pūtanāmārako'yamanobhañjako mano'bhañjako janānāmadhunā
dhunānamiva bhuvanamimañca ghātayāmāse” iti ||20||

ke’pīti mahā-durjayasyāsurasya patane svayaivetyādy uktaṁ yuktyābhāsam akiñcitkaraṁ


manyamānāḥ sva-vuddhipratibhātenānumānenaiva vāstavārtha-sphūrtimanta ity arthaḥ | ayaṁ
bālakaḥ, īśitā īśvaraḥ, asuravadhārtham amoghaṁ tīkṣṇāstram iva—īśvaratvena niścayābhāt |
avatatāra iveti sadaiv navaḥ sanātano’pi nitya-nūtana-pratītikaḥ, na tu vastuta idānīntana evety
arthaḥ | anasaḥ śakaṭasya bhañjakaḥ, manasaś cetaso na bhañjakaḥ, na dūṣakaḥ, sarva-
sukhadāyitvāt ||20||

kecidapi—“aye vrajapurapurandarasyaiva pūrvapūrvajanijanitatapaḥsu


kṛtaṁ sukṛtaṁ yat puñjitaṁ jitaṁ tenaiva, tadṛte yadidamasya damasya
sakalāpadāṁ padāntaraṁ nākalayāmaḥ” ||21||

kecid apīti, tad ukta50matisāhasaṁ matvā dṛḍhena yuktyantareṇaiva samādadhānā ity arthaḥ |
sarva evaite tatprema-mādhurī-vivarta-vartina eva51 yathottara-śreṣṭhā jñeyāḥ | tapaḥsu madhye
puñjitaṁ yat sukṛtaṁ puṇyaṁ kṛtaṁ tenaiva jitam utkarṣeṇa vartitam | tadṛte tadvināsya
sakalāpadāṁ pūtanādi-prayuktānāṁ damasya damanasya nāśasyeti yāvat, padāntaraṁ
lākṣaṇāntaram ||21||

iti gadanto'gadaṁ tokaṁ tamādāya dāyalabdhaṁ mahādhanamiva


niḥsaṅkocatayāṅke kurvanto nija-janānāmantaḥpuramantaḥpuraṁ
prāpayāmāsuḥ ||22||

agadaṁ nirāmayaṁ tokaṁ bālakam | kīdṛśam ? nijajanānām antaḥ antakaraṇaṁ piparti pūrayatīti
kvip, tam ||22||

harṣakalakalenānumāya kuśalitāṁ tadanu danujadamanasya


manasyatīvapīvareṇa vareṇa harṣataraṅgeṇa raṅgeṇa
vikasadvadanābhirvrajapurapurandhrībhinijagade—“jagadekapūjye
bhāgyavati bhavati bhavadbhāgyena samupasanno'sanno'yaṁ bhavattanayaḥ
iti harṣakathāsāditarasā tarasā pūrṇajaladāvalījaladāvalīḍhavanabhūmiriva
jīvitāṅkurarucirārucirāmaṇīyakasnigdhā kva sa kva saḥ”
ityutkalikotkalikodayavaśyāvaśyāyaliptakamalākṛtinayanākṛti-naya-

50 yad ukta [gha]


51 iva [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

nāmānurūpaguṇā sadya eva bhavantī tanayāvalokanārthamudgatā


mudgatādhikyenātmānamapi na sasmāra yaśodā ||23||

manasi atīva pīvareṇa puṣṭena nijagade, yaśodety arthāt, adhikam adhikaṁ puṣṭī-bhavatā, vareṇa
śreṣṭhena | he bhavati ! asanno’navasannaḥ, tarasā vegena, pūrṇajaladāvalīnāṁ jalena dāvalīḍhā
vana-bhūmir iva, jīvitenāṅkureṇa tṛṇādi-sambandhinā, pakṣe, jīvitasya jīvanasyāṅkureṇa rucirā,
utkalikāyā utkaṇṭhāyā yā utkalikā udgataḥ korakas tasyā udayena hetunā vaśyā
mūrchotthāpanādinā vaśīkartuṁ śakyā, avaśyāyena nīhāreṇa liptayoḥ kamalayor ivākṛtir yayos
tathābhūte nayane yasyāḥ sā | atra tanaya-prāptiharṣotthatvād aśrūṇāṁ śaityānnīhāreṇopamā | iti
mudgatamānandaniṣṭhaṁ yadādhikyaṁ tena ||23||

tatastu tatastutiparābhiraparābhirayamayamiti mṛtasañjīvanauṣadhamiva sa


tadutsaṅge saṁgeyamahimā nyadhyāyi ||24||

tata-sturiparābhir vistṛtastava-kartrībhiḥ | sa śrī-kṛṣṇaḥ ||24||

sā ca naṣṭalabdhadhanamivāṅkamāropya
saspṛhamīkṣamāṇākṣamāṇāmānandānubhavavahanasya
karaṇānāṁ karaṇānāndhya iva jāte kṣaṇaṁ stimitamanāḥ satī tanayamuvāca
—“jāta! jātamātra eva mātra evamatikhedamupanayasi, nayasiddhiriyaṁ na
bhavataḥ | athavā, kiṁ te dūṣaṇam, bahiravasthāpya bhavantaṁ gṛhāgatāṁ
dārudāruṇāṁ nāmnaiva mātaraṁ māṁ prati mātṛnāmnānāmnātapāruṣyo
ruṣyodrakaṁ na gato gato'pi yat punarāgā nirāgā nitarāmato
bhavānmātṛvatsalo vatsa! lokātīto'si mamaivāgaḥ” iti ciraṁ lālayantī
snehasnutaṁ stanarasaṁ narasaṅkāśaṁ tamatha mūrtamānandaṁ
sānandaṁ sā pāyayāmāsa ||25||

sā yaśodā karaṇānām indriyāṇāṁ karaṇeṣu sva-sva-vyāpāreṣu anāndhyo cakṣuṣmattve jāte sati


pūrvaṁ mūrcchayā teṣām āndhyamāsīdity arthaḥ | karaṇānāṁ kīdṛśānām ? ānandānubhavānāṁ
bahanasya dhāraṇasyākṣamāṇām asamarthānām | he jāta ! he putra ! jāta-mātra eva mātre
jananyai mahyam evam atikhedam upanayasi dadāsi, iyaṁ bhavato nīti-siddhir na bhavati,
mātṛnāmnā mātṛtvasya nāma-mātratvena hetunāpi na āmnātaṁ nābhyas taṁ pāruṣyaṁ
kaṭhoratvaṁ yena saḥ, yato ruṣyodrekaṁ krodhodrakaṁ na gataḥ, bhāve kṛtyapratyayaḥ | yat
punarāgāḥ āgato’si, ato nirāgā niraparādhaḥ ||25||

ityānandavṛndāvane bālyalīlālatāvistāre śakaṭatṛṇāvartavivarto nāma


caturthaḥ stavakaḥ ||4||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pañcamaḥ stavakaḥ

atha kasminnapi divase tanayaṁ lālayantī


vrajapuraparameśānāśānāmekaviśrāmabhūtasya tasya jambhamāṇasya
vadanakamalaṁ kamalaṁ kurvadiva nirīkṣamāṇā tatraiva dharaṇi-
dharaṇidhara-jaladhipurataruprabhṛti bhuvanakoṣaprabhṛti
bhuvanakoṣagṛha ivātmānamātmanaḥ patiṁ cāvalokya lokyacaritātītatvena
parasavismitaivāsīt ||1||

jṛmbhaṇaṁ riṅgaṇaṁ nāmakaraṇaṁ gavyamoṣaṇam |


mṛd-bhakṣaṇaṁ viśva-rūpa-darśanaṁ pañcame kramāt ||

vrajapura-parameśānā śrī-yaśodā tanayaṁ lālayantī jṛmbhamāṇasya tasya vadana-kamalaṁ


nirīkṣamāṇā dharaṇyādikaṁ vilokya parama-vismitaivāsīt | tatra jṛmbhaṇa-kalasyāty alpa-
pramāṇatvāt tan madhya eva dharaṇyādi-samasta-padārtha-pratyekāvalokanam asambhavad api
dustarkya-bhagavadaiśvarya-śaktyā eva tadānīṁ tannayana-vṛttim āviśantyā nirvāhitam ity
avaseyam | āśānāṁ manorathānām, vadana-kamalaṁ mukha-padmam, kaṁ sukham, alam
atiśayena, kurvad iva nirmimāṇam iva, kaṁ sukham api bhūyayadiveti vā | tatraiva sajṛmba-
mukha-kamala eva dharaṇyādi-prabhṛti-vastujātam ity arthaḥ | tatra kīdṛśe ? bhuvana-koṣaṁ
prakarṣeṇa vibhartīti kvip, tasmin | bhuvana-koṣa-gṛha ivety atra bhuvana-koṣa-padasya [sāhitya-
darpaṇe 7-8] udeti savitā tāmrastāmra evāstmeti ityādivadud deśya-prati-nirdeśyatvena paunar
uktyamadoṣaḥ | loke bhavaṁ lokyaṁ caritaṁ tad atikrāntvena | atra kārikāḥ—pūtanādi-
vadhaiśvaryaṁ na prema samacukucat | pratyutāvardhayat tasminn ariṣṭa-pariśaṅkayā || nanda-
bhāgyādi-hetūnāṁ tatrābhūd yadi kalpanam | tato nirhetur eveyamaiśvarī śaktir āgatā || vibhutva-
darśikā kṛṣṇa-dehe prakaṭam eva hi | tathāpi vismitaivāsīnmatputrasyedam adya kim || na
tvaiśyajñāna-saṁbhrāntyā vātsalye śithilā52bhavat | na cātra sambhavet kiñcit pūrvavat hetu-
kalpanam || tac cāpi vastuto gāḍha-premormimayam eva hi | iti niṣkampatā prmṇaḥ khyāpitā
syānmuhur muhuḥ || evaṁ ca premadevyāḥ parīkṣārtham āgacchaty antarāntarā | śaktir eṣā hareḥ
kintu tayā dāsīkṛtā bhavet ||iti ||1||

tathaivāparedyurapi tanayamaṅkamāropya lālayantī


tanmukhakamalakoṣamālokayantī ca vrajapuraparameśvarī kimapi
sakautukamājagāda ||

aparedyuḥ—aparasmin divase ||

jambhasva tāta vadanaṁ parilokayāmi, dantāṅkurāstava kimunmiṣitā


na veti |
vyādatta eva vadane'sya dadarśa mātā, lagnānnijastanarasasya
kaṇānivaitām ||2||
52 śītalā [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vyādatte prakāśite sati, etān dantāṅkurān ||2||

athaivaṁ bālaniśākara ivāśākara ivāharahaḥ puṣṭidevyā


sevyamāno'vyamāno'pi pitṛbhyāmakālakṛtaviśeṣo'pi tatkālakṛtaviśeṣa iva
jānu-karacaṅkramaṇa-cāturīmurīcakāra ||

āśāsu dikṣu karāḥ kiraṇā yasya saḥ, pakṣe, āśā-sampālakaḥ | puṣṭir eva devī, tayā aharahaḥ
pratidinaṁ sevyamāna ivety anvayaḥ | ivena saha nitya-samāsa-vacanam ity asya [raghu-vaṁśe
1-3] udvāhur iva vāmanaḥ ityādi-dṛṣṭyā prāyikatvāt pitṛbhyām avyamāno’pi nijāṅka-vakṣaḥ-
kaṇthādau rakṣyamāṇo’pi jānubhyāṁ karābhyām ca caṁkramaṇasya cāturīm alindādau
aṅgīcakāra | na kālena kṛto viśeṣo pariṇāmo yasyetya-prākṛtatvāt tathāpi tat-kālakṛteti nara-
līlatvādityubhayasyaiva vāstavatvaṁ tasyācintya-śakti-siddham iti sārvatrika eva siddhāntaḥ ||

mandaṁ sukomalakarāmbujajānuyāyī, kāścīkalena cakitaḥ


sthagitatvametya |
paścāt savismayavivartita-kambukaṇṭhamālokaya vitanute
jananīpramodam ||

tanmādhuryaṁ varṇayati—mandam ityādibhiḥ ||

kiñca—

karābhyāṁ jānubhyāṁ laghulaghu calana ratnaghaṭita


praghāṇe tatprāntāvaraṇamaṇidaṇḍeṣu vasatām |
praticchāyāṁ vīnāmaruṇamṛdulairaṅgulidalaiḥ,
kṛtārambho dhartuṁ vrajapurapurandhrīḥ sukhayati ||3||

ratnaghaṭite ratnena sphaṭikādinā ghaṭite praghāṇe alinde vīnāṁ kapotādi-pakṣiṇāṁ


praticchāyāṁ prativimbam aṅgulidalair dakṣiṇa-kara-sambandhibhiḥ, vāmakarasya
bhūmyavaṣṭavdhatvādity arthaḥ | vīnāṁ kīdṛśānām ? tasya praghāṇasya prāntāvaraṇe uparitane
ye paṇi-daṇḍā bhitti-paṭalayos tiryagavaṣṭambhās teṣu vasatām ||3||

kadācidapi cidapihiteva sa bālamūrtiramūrtiratiramaṇīyaḥ pūrṇajñānaghano


jñānamavadhāyayituṁ kautukena—

kva vaktraṁ kva śrotraṁ kva tava dṛgiti snigdhamuditaḥ


purandhrībhistānyaṅgulikisalayenādhigamayan |
kva dantā ityuktaḥ karakamalamādhāya vadane

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

smitenaivotpannā mama na ta iti vyaktamavadat ||

apihitā cid iva āvṛtaṁ caitanyam iva—jīva-dharmānukaraṇāt | amūrtiḥ, ati-sukumāra ity arthaḥ,
mūtiḥ kāṭhinyakāyayoḥ ity amaraḥ, purandhrībhiḥ kṛṣṇasya jñānam avadhārayitum uditaḥ | tāni
vaktrādīnyaṅgāni pratyeka-praśnānantaram aṅgulikisalayena spṛṣṭvā adhigamayan jñāpayan,
mama te dantā notpannā iti vyaktam avadat ||

kiñca—

kā te prasūrjanayitā tava ko vadeti, pṛṣṭaḥ


kayācidanatismitapeśalāsyaḥ |
tāṁ tañca komalakarāmbujapallavena, sandarśayan praṇayināṁ
mudamātatāna ||4||

kayācid ityupananda-patnyeti jñeyam | anatismitena peśalaṁ sundaram āsyaṁ yasya saḥ | tāṁ
prasūṁ yaśodāṁ taṁ jayayitāraṁ nandaṁ ca, pratyeka-praśnānantaram iti sarvatra jñeyam ||4||

atha tadaiva vaktuṁ kṣamo na veti nave'tikautuke vātsalyarasasandhātryā


dhātryā ca—

nāmānayoḥ kimayi tāta vadeti pṛṣṭo, mandasphuṭākṣaramalakṣyavacāḥ


ca cāru |
māteti tāta iti nāmayugādivarṇau, mātetimātramatimātramalaṁ jagāda
||5||

nave navīne ati-kautuke, mātā iti vaktavye mā iti, tāta iti vaktavye tā iti-mātraṁ jagāda | tatrāpi
atimātraṁ yathā syāt tathā mātrā saṁskṛtādi-niyamaḥ, tamatikramyety arthaḥ | tena tāta ity
atrādivarṇe tā iti vaktavy’pabhraṁśabhāsayā vā iti jagādety arthaḥ—praśnasyāpyapabhraṁśa-
rūpatvāt ||5||

kadācidapi—

jānubhyāṁ karayugmakena ca calan ratnapraghāṇodare


svacchāyāmavalokya cārucakitastāṁ pāṇinā lumpati |
bhūyastāmapi tādṛśīṁ prati bhiyā saṅkocamevācaran
mātuḥ kroḍatalaṁ nivṛtya calanāt sāśaṅkamārohati ||6||

tāṁ svacchāyāṁ tādṛśīmaluptākārāṁ tāṁ prati, ataeva bhiyā bhītyā saṅkucitākāraḥ san
calanājjānucaṁkramaṇānnivṛtya ||6||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha kiyatā kālena maṇimayabhittimavaṣṭabhya manāgutthita eva


prathamapādavihāra eva nipatantamivātmānaṁ manyamāno
nijaprativimbameva karālambanāya karakamaladalenaikena dadhāno
niravalambana eva yadā skhalati, tadā vimlānavadano
mātṛvadanamīkṣamāṇaḥ kṣaṇaṁ rudanneva mātrā ca
karakamaladalābhyāmabhimṛśya svāgulidalaṁ grāhayitvā laghulaghu
sañcāryamāṇaḥ pūrvarodanamalinamānanacandraṁ smitasudhayā
dhāvayanmātṛmodamātanute sma ||7||

dhāvayan kṣālayan ||7||

tata itastatastataścaraṇavihāro hārollasitavakṣaso'sya yadā samaghaṭata,


tadā tadālokanakutukino vrajarājasya samakṣameva jananyā dhātrī
kautukena tamupadiśati sma—vatsa!

sthālīmānaya pīṭhamānaya ghaṭīmapyānayeti kramād


yasyaivānayanakṣamo bhavati tat smitvaiva kiñcittarām |
pāṇibhyāmavagṛhya cārujaṭhare saṁyojayanmantharaṁ
viśramyānayate na yatra paṭutā spṛṣṭvaiva tanmuñcati ||8||

tatas tadanantaram, itas tataś caraṇa-vihāraḥ, kīdṛśaḥ ? tato vistṛtaḥ, jananyā yaśodāyā dhātrī śrī-
mukharānāmnī | viśramya madhyavartmani kṣaṇaṁ bhūmau sthāpitvā punar utthāpyānayata ity
arthaḥ ||8||

tadā vrajarājasamakṣamupananda-sannanda-patnyau tadavalokanamanasau


lokanamanasaubhāgyacaṇacaraṇaṁ tamaṅkamāropya—“vatsa! muñca,
muñca, tvamīśvaraputra īśvaro'si, kimanena te'nucitena pariśrameṇa” iti
dhātrīṁ gañjayantyau taduttārayataḥ ||9||

evaṁ kadācidapi—

bho vatsa kṛṣṇa navanītamidaṁ pradāsye, nṛtyeti kautukavaśena


kayāciduktaḥ |
nṛtyan sutālamabhinītakaraṁ supāda-vinyāsacāru
jananīmudamātanoti ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

lokānāṁ bhaktajanānāṁ śrī-nāradādīnāṁ namanena yat saubhāgyaṁ tena prathitau caraṇau


yasya tam, [pā 5-2-26] tena vittaś cuñcupa caṇapau iti caṇap | īśvarasya rājñaḥ putro’si ||9||

kadācidapi—

bho vatsa vakṣasi virājati kiṁ tavaitat, pāñcālikeva kanakasya sucāru


cihnam |
kiṁ te vadhūriti rasena kayācidukto, dhunvan śiro hasati hāsayate ca
sarvān ||

pāñcālikā putarī iti khyātā, pāñcālikā putrikā syāt ity amaraḥ | śrī-kṛṣṇe uttare na datte sati punas
tayoktaḥ—te tava kim iyaṁ vadhūr bhāryā ?—gaura-varṇatvāt, priyatamatvena vakṣasi kṛtatvāc
ca | yuktaṁ caitat sambhavedeva, yallajjayaiva nāma noccārayasīti bhāvaḥ | dhunvan śira iti
śirodhunanaṁ sasmatidyotakam ||

kadācidapi—

mātrā saṁparidhāpitāṁ sakutukaṁ śraddhālunā cetasā


pītāṁ cārukaṭītaṭīsamucitāṁ ślakṣṇātisūkṣmāṁ ghaṭīm |
sānabhyāsavaśādupadravakarītyākrandadīnānanaḥ
pāṇibhyāmapasārayannatitarāṁ māturmude'vartata ||

sā dhaṭī ||

kadācidapi—

rahasi purapurandhrīmaṇḍale maṇḍanena, vrajapatidayitāyāḥ kurvati


prītibhūṣām |
capalamati haṭhenākṛṣya sarvaṁ tadasyāmaniyatapadameva
prāpayāmāsa bhūṣām ||10||

rahasi puruṣādyagocare vivikte maṇḍanena bālapāśyādinā pritimayīṁ bhūṣāṁ kurvati sati tat-
sarvaṁ bālapāśyādikam ākṛṣya asyāṁ svamātari śrī-yaśodāyām aniyatapadam ayathāsthānaṁ
yathā syāt tathā bhūṣāṁ prāpayāmāsa, sva-hastenaivety arthaḥ ||10||

atha śrībhagavadbālyalīlāvalokena lokenavandyadevakakanyāto'pi


dhanyāto'pi dharmamayī sukṛtaśatāvarohiṇī rohiṇīyaṁ kiyatkālaṁ garbhe
dhṛtavatī, sa khalu bhagavadagrajanitayā janitayā
satatavartamānartamānamahimatayā suprasiddhaḥ siddha-muni-cāraṇādi-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vandito'dvitīyo'pi dvitīyatvena bhagavatsahacaro yadā samajani, tadā


sphaṭikamaṇineva mahāmārakataḥ, candramaseva jaladāṅkuraḥ,
puṇḍarīkeṇeva nīlotpalam, haṁseneva yamunātaraṅgaḥ, jyotsnāśakaleneva
timirakaḍambo viḍambita-narabālalīlaḥ khelālolaḥ sa vyarocata ||

atha śrī-baladeva-sahityena tan mādhuryaṁ varṇayitum upakramate—atheti | lokānām inaiḥ


paribhir brahmādibhir vandyā, inaḥ sūrye prabhau ity amaraḥ | devaka-kanyā devakī yā tato’pi
dhanyā, bhagavato’gre janir āvirbhāvo yasya tasya bhāvas tat tā tayā, satatam eva vartamāna ṛtaḥ
satya eva māna-mahimā ādara-gauravaṁ yasya tasya bhāvas tat tā tayā, janitayā prakaṭitayā
suṣṭhu prasiddhaḥ | tad eti sphaṭika-maṇi-marakatābhyāṁ svacchatvam uktam, tatra
prāptasphaṭika-maṇeḥ svavarṇa tirodhānaṁ dvayoḥ kāṭhinyaṁ ca vārayitum anyathopamimīte—
candreti | dvayoḥ snigdhatvam, mithaḥ saundarya-poṣaś ca | puṇḍrīketi saurabhya-saukumārye,
haṁseti sukhamaya-ceṣṭāvattvam, jyotsneti chavi-mātramayatvam, kaḍambo’ṅkuraḥ, viḍambitā
tiraskṛtā nara-bāla-līlā yena saḥ | evaṁ ceṣṭituṁ te punaḥ ke varākā iti bhāvaḥ ||

tatra ca—

śuddhasphāṭikanīlaratnamahasau khelārasenālasau
rejāte yadi jaṅgamāviva nidhī tau śaṅkhanīlau tadā |
anyonyadyutibhirvibhinnavapuṣoranyonyabhedākṣamā
rāme kṛṣṇamatirbabhūva jananī kṛṣṇe ca rāmabhramā ||

khelānāṁ rasena, anuprāsārthaṁ ralayor ekatva-smaraṇam | anyonyadyutibhir iti dvayor


ābhirūpyanāmno guṇasyodgamaḥ kādācitko’yaṁ jñeyaḥ—sārvadikatvenātisārasyābhāvāt ||

kiñca—

dṛptānāmapi śṛṅgiṇāmabhimukhaṁ niḥśaṅkamādhāvati


vyālān dhitsati pāvakasya ca śikhāmākrāntumākāṅkṣati |
bālyenātiśayena labdhakutuke bhrātṛdvaye nirbhaye
tanmātroranutāpabhītikaruṇāśaṅkāṅkitāsīnmatiḥ ||11||

śṛṅgiṇāṁ vṛṣādīnām, ādhāvatītyādikaṁ saptamyantaśatrantaṁ bhrātṛ-dvaye nirbhaye evam


evaṁ-bhūte satīty arthaḥ | anutāpetyādi-sva-śabda-vācyatvaṁ rasa-doṣa iti nāśaṅkanīyam | tad
uktaṁ kāvya-prakāśe—[7-83] na doṣaḥ sva-padenoktāvapi sañcāriṇaḥ kvacit | yathā—
autsukyena kṛtatvarā ityādīti ||11||

atha śuddhasattvavasudevena vasudevena prahitaḥ prahitaḥ sarvayadūnāṁ


dūnāṁhoraṁhāḥ svatanayasya nāmakaraṇāya nāma karaṇāyatapāṭavaḥ,
yajñavitāna iva mantrātmā, kapilāvatāra iva adhīnatattvagrāmaḥ,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

svarasamūha iva śrutisampannaḥ, ambhodhiriva na dīnaḥ, virocana iva


tamopahaḥ, paramamahātapaḥprakāśabahulaśca kuladharaḥ,
kuladharaṇīdhara iva prāvṛḍambhodhara iva mahāsāraḥ, paramātmā
paramātmā yadukulācāryo munirgargo nāma yadṛcchayā prāgūḍha-
gūḍhabhāvaḥ san vrajarājabhavanamājagāma ||12||

śuddha-sattvam eva vasu dhanaṁ tanmayena devena dyotamānena, tena dīvyatīti vā, anena
vasudeva-śabdārtha eva vyañjitaḥ—[bhā pu 4-3-23] sattvaṁ viśuddhaṁ vasudeva-śabditam iti
caturthasndhokta-nirukteḥ | prahitaḥ preṣitaḥ, kutaḥ ? prakṛṣṭaṁ hitaṁ yasmāt saḥ, dūnaṁ
kṣīṇam, aṁhasāṁ pāpānāṁ raṁho vego yatra yasmād vā saḥ, ityābhyāṁ kākākṣi-golaka-
nyāyena yadūnām ityetasyobhābhyam evānvayāt | asya yadukula-purohitatva-sūcakaṁ teṣām
aihika-pāratrika-hitācaraṇam uktam | nāma prākāśye, karaṇānām indriyāṇām, traikālika-
sārvatrika-viṣaya-vastūni āyataṁ dīrghaṁ pāṭavaṁ tad ucita-karmaṭhatā yasya saḥ |
etenopaniṣajjyoṭiṣāgamakarma-tantrādyabhijñatvena nāma-karaṇe sāmarthyam uktam ||
sūcitam arthaṁ spaṣṭayati—vitāno vistāraḥ, mantrā eva ātmā yasya, tān vinā tasya vyarthatvāt |
pakṣe, mantre mantraṇāyāmātmā vuddhir yatno vā yasya saḥ, ātmā yatno dhṛtir vuddhiḥ ity
amaraḥ | adhīneti spaṣṭam, pakṣe, adhigata inasya sūryasya prādhānyāt sarva-grahopalakṣakasya
tattva-grāmaḥ sañcārāticārādi53-yathārthyaṁ yena saḥ, śrutayo dvāviṁśatiḥ, pakṣe, vedāś
catvāraḥ | nadīnām inaḥ prabhūḥ, inaḥ sūrye prabhau ity amaraḥ, pakṣe, na dīno na daridraḥ |
virocanaḥ sūryaḥ tamo’ndhakāro’jñānaṁ ca | paramo mahān ātapaḥ kiraṇa-samūho yasya saḥ,
tathā prakāśane bahulaś ca, garga-pakṣe—parama-mahatāṁ tasāṁ prakāśe bahulaḥ kuladharaḥ,
svanāmnā vaṁśa-pravartaka iti kevalaṁ gargasyaiva viśeṣaṇam kuladhara-padasya
yamakānurodhād upamā-maṇḍala-madhyapātitvama-doṣaḥ | kula-dharaṇīdharo mervādiparvataḥ,
sa iva mahāsāro mahāsthiraḥ, ambhodhara-pakṣe—mahānāsāro dhā-sampāto yatra saḥ | garga-
pakṣe—maham utsavaṁ prati āsaratīti sa tathā, karmaṇyaṇ | pareṣāṁ mā lakṣmīḥ sampattir
yasmād evam-bhūta ātmā yatno gamanādi-vyāpāro yasya saḥ, prāk prathamam, ūḍha-gūḍha-
bhāvo dhṛta-ghūḍhābhiprayaḥ | śrī-vrajarājenāpi mayā prārthitaṁ matputrasya nāma-karaṇa-
saṁskāraṁ na kariṣyati ity evam eva prathamaṁ jñātatvāt54 | tad anantaraṁ tu tat-sammatyā tena
jñātābhiprāya evābhūd ity arthaḥ ||12||

tamatha samāsādya sa māsādyamānamānamabhivādya


pādyādibhirabhipūjya ca hṛdi nibhṛte nibhṛte harṣasampadā
padāvanejanīrapa upaspṛśya savinayamūce vrajādhināthaḥ—“mune! kimu
na munayo nayoddharakaruṇā bhavādṛśā dṛśā punanti jagadado gada-
doṣabahulam, tadapi bhāgyavatāmatimatisukhadaṁ
bhavaccaraṇajalācamanam, tadapi mama ghaṭitamityaho me agādheyaṁ
bhāgadheya-sampattiḥ | pādareṇunāṇunāpi bhuvanaṁ punānānāṁ
nānāṁhoraṁhasaḥ satataśubhavatāṁ bhavatāṁ
śubhāgamanabhāgamanavaratamāśāsānānāmāśā sā nānā nādyāpi keṣāmapi
viśrāmyati | tadanāyāsenaiva sampannamityaho adyaiva me phalito'phalito
53 sañcārābhicārādi [ga]
54 jñāpitatvāt [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhāgadheyaviṭapī | matkṛtārthīkaraṇamātrakāmasyākāmasyātra bhavato


bhavatodakasya prayojanavārtāṁ vārtāṅgasya kiṁ pṛcchāmaḥ | kintu
sādhvasaṁ sādhvasantoṣakaramidānīm” iti mitirahito nānotkaṇṭhāgauraveṇa
samunnamanā na manāgapi vilambaṁ sahamānena saha mānena
samujvalanalobhavān bhavānmayā prārthyate—“bhagavan!
priyasakhasyānakadundubherdundubheriva prasiddhaghoṣasya
prasiddhaghoṣasya mama cāpatyaṁ nāma nāmakaraṇena cedanugṛhṇāsi,
tadānugṛhīto gṛhī toṣavānahaṁ bhavānīti nītivatsu kiṁ bahunā” ||13||

taṁ gargaṁ samāsādya samīpam āgatya, sa vrajādhināthaḥ, mābhiḥ śobhābhiḥ sādyamānaḥ


prāpyamānaḥ mānaḥ sammānanaṁ yatra tad-yathā syād evam abhivādya praṇamya nibhṛte
vivikte deśe ūce | hṛdi kīdṛśe ? harṣa-sampadā nitarāṁ bhṛte puṣṭe sati | bhāvādṛśā munayo dṛśā
dṛṣṭyā eva jagat kimu na punanti, api tu punantyeva, gado janma-maraṇādi-lakṣaṇo vyādhis
taddoṣa-bahūlam, aho āścaryam, me bhāgya-sampattir iyam agādhā | nanāṁhasāṁ vividha-
pāpānāṁ raṁhaso vegāt | śubhavatāṁ maṅgala-yuktānāṁ yuṣmākaṁ śubhāgamanam eva bhāgaḥ
sarva-prāpyatvena dāyāṁśastam | āśāsānānāṁ vāñchatāṁ sā nānā vividhā aihika-sukha-
bhagavat-prīti-tad-bhanādyabhilāṣa-lakṣaṇāśā keṣām api na viśrāmyati, mama tu tad-vāñchitaṁ
sampannaṁ jātam | nāsīt phalitā phalavattvaṁ yasya saḥ, adyaiva phalitaḥ | bhavatodakasya
saṁsāranāśakasya bhavataḥ, atrāgamanasya prayojana-vārttāṁ kiṁ pṛcchāmaḥ, vārtāṅgasya
nirāmaya-vigrahasya, vārto nirāmayaḥ kalyaṣh ity amaraḥ | kintu idānīṁ sādhvasaṁ
vivakṣite’rthe mama bhayaṁ sādhu suṣṭu asantoṣakaram iti, ataeva hetor bhavān mayā prārthyate
| kīdṛśaḥ ? mitirahito’prameya ity arthaḥ | nanu samayāntare tat prārthyatām, idānīm eva ko’yam
āgrahaḥ ? tatāha—nānotkaṇṭhāyā gauraveṇātibhāreṇa hetunā manāg api vilambaṁ na
sahamānena soḍhum aśaknuvavatety arthaḥ | nanvevaṁ cet, tvat prārthita-sampādanena mamāpy
abhipretastvatto dhanādilābho bhaviṣyatītyataḥ prārthane kā cintā nām ? tatrāha—bhavān na
lobhavān na lobhī, tatra hetuḥ—mānena sarvaloka-kṛtena sammānena saha samujjvalan tava
sammāno’pi mahā-pradīpta ity arthaḥ | lobhī tu atitiraskṛta eveti bhāvaḥ | tarhi prārthane kim iti
niḥśaṅko’si ? tatrāha—samunnamanāḥ samyag ārdracittaḥ, tama kṛpālu-svabhāvam ālakṣya tatra
saṅkoco mama na jāyata iti bhāvaḥ | prasiddho ghoṣo vādana-sambandhī ca śabdo yasya tasya
mama ca prasiddha-ghoṣasyāpatyaṁ55 rāmaṁ kṛṣṇaṁ cety arthaḥ | tadā anugṛhītastvayā
anukampitaḥ, gṛhī gṛhasthaḥ ||13||

sa ca muniravādīdavādī—“dakṣiṇāśaya! vrajanātha! nāthati yadidaṁ


bhavān, dambhavānna bhavati, bhavati sadā vinīta eva, nīta eva
vaśatāmanenaiva vinayena sarvaḥ | na hi tuhinakaro na karoti
kumudamudamiti mamaitattava samīhitahita-sampādanaṁ yuktameva |
kintu kaṁsanṛśaṁso nṛśaṁ so'ti na sahate, saha tena na ko'pi parispardhī,
svayaṁ khalatāphalamapi viṣalatāphalavat sa khalu sakalameva
janamudvejayati | jayati ca surānapi, na pihitaṁ bhavati kutrāpi tattejaḥ |

55 gopasyāpatyaṁ [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

viśeṣataśca vasudevasutaḥ kvacana vartata iti japannagapannagavanniśvasan


sāvadhānameva varīvarti” ||14||

avādīt uvāca, avādī anukūlaḥ | yad idaṁ bhavān nāthati yācate, tena bhāvān dambhavān na
bhavati, kintu sadā vinīta eva, anenaiva mune, kimu na munaya ityādi vacana-paripāṭīdyotyena
vinayena sarvaeva vaśatāṁ nīto bhavati, kiṁ puna-raham ity arthaḥ | mama punar dūrasthatve’pi
sadā tvayi prītis tvad-vinayādi-nirapekṣā sāhajikyevety āha—na tuhineti | kaṁsa-nāmā mṛśaṁsaḥ
krūraḥ, nṛśaṁ nurmanuṣyasya śaṁ kalyāṇam, sa prasiddhaḥ, ati atīva, na sahate, kim ca, tena
saha ko’pi na parispardhī | khalatāyāḥ khalatvasya phalaṁ duḥkham eva, tad-rūpo’pi nirantara-
sva-mṛtyu-bhāvanā-vipad-grasto’pīty arthaḥ | śleṣeṇa ākāśa-latāphala-bhūto’pi adya śvo vā
mariṣyamāṇatvād avidyamāna-prāyatvena jñāto’pīty arthaḥ, na pihitaṁ nācchāditaṁ kutrāpi
indrapurādāvapi, kiṁ punar atra tadīya-deśa eveti bhāvaḥ | nagapannagavat parvata-varti-
sarpavat ||14||

“vetti māṁ yadukulācāryaṁ cāryaṁ te yadidaṁ cet kāryamīhe'mī he


vrajarāja! rājapuruṣā gūḍhaveśena sarvataścarantastadaiva tasmai
nivedayiṣyante, dayiṣyante na ca te bhojāpasadāḥ kaṁsanāmāno
nāmānokaha-koṭara-kuharadahanavajjvalanto'laṁ todayiṣyanti, tena
duṣkarametat” ||15||

ced-yadi idaṁ kāryaṁ tvat-putranāmakaraṇādi, āryaṁ śreṣṭham, cakārasya vetti-padasyānte


anvayaḥ | yad vā, cāryam ācaraṇīyaṁ kartuṁ yogyam itiyāvat īhe ceṣṭe, kāromīty arthaḥ | tadā
amī rāja-puruṣāḥ, he vrajarāja ! nanu nivedayantāṁ nāma, tathāpi tanmaṇṇdalādhyakṣa-mukhye
mayi sadā sānukampa evāsāvanubhūtaḥ ? satyam, tathāpyasau bhetavya evety āha—dayiṣyante
iti bahu-vacanaṁ prāyas tatsanāma-savāsanānāṁ56 tad-bhrātrādīnām anyeṣām api grahaṇārtham |
kaṁsanāmānaḥ—kaṁs te hinastīti kaṁsa ity evaṁ sva-sva-nāma-yogārthaṁ naiva tyakṣantīti
bhāvaḥ | anokaho vṛkṣaḥ, tādṛśānala-dṛṣṭānto’tyantā-nivāryatvena ||15||

tanniśamya śamyapi ghoṣādhīśo dhīśokaṁ gataḥ, punarapi nijagāda


—“brahman! yuktamuktam, jīvanmuktaṁ jīvan ko dveṣṭi, tathāpi
aṣaḍakṣīṇamidamakṣīṇamidapara iha bahiraṅgaḥ ko'pi jano na vetsyati |
mūrtimatā paramamaṅgalena bhavatā bhavatāpahārakeṇa kriyamāṇasya
karmaṇaḥ kimuccāvacamaṅgalakāryopayoginātodyādināto'dyādinā
kevalenaiva svastivācanena bhavataiva sampādanīyamidam” iti ||16||

śamyapi parama-dhṛtimān api, dhīśokaṁ dhiyaiva śokam, atigāmbhīryeṇa bahis tal


lakṣaṇānabhivyakter ity arthaḥ | jīvan muktaṁ bhavantaṁ tena bhavad adveṣeṇa mayyāpi dveṣo
na bhaviṣyati phalatas tasyeti bhāvaḥ | tathāpi śaṅkāspadam iti cet he akṣīṇamit ! akṣīṇa-sneha !
ñimidā snehane kvivantaḥ | tvayā mayi snehaḥ kiṁ tyaktuṁ śakya iti bhāvaḥ | iha madantaḥpure
parama-vivikte idaṁ karma aparo na vetsyati | katham-bhūtam ? aṣaḍakṣīṇaṁ na vidyante ṣaṭ
akṣīṇi yatra tat | svantaraṅga-parivāra-sahitaḥ, aham eka eva jñeyas tvaṁ ca ity evaṁ dvābhyāṁ
56 sanāma-vāsanānāṁ [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kṛtam ity arthaḥ, [pā 5-4-7] aṣaḍakṣāśitaṅgvalaṅkarmālam puruṣādhy uttarapadāt khaḥ iti kha-
pratyayaḥ | ātodyādinā vādyādinā, ato hetoḥ, adyādinā, adya amuke māsi amuke pakṣe ityādi-
saṅkalpa-vākyena, yad vā, ady atra dine, ādinā karma-prathama-gatena svasti-vācanena ||16||

tadvacanānantaraṁ svayamāvṛtamapyāntaraṁ rasaṁ vikāśayantīva


kācagargarī gargarītirāsīnmukhaprasādena, tatastu
mātṛbhyāmupanītayostayorbālakayoḥ prathamaṁ vrajeśvarīkroḍagataṁ
śrīkṛṣṇamavalokya sa munirmanasi parāmamarśa ||17||

garga-rītir gargasya ceṣṭita-paripāṭī, kācasya gargarīva kācena nirmitety arthaḥ | rasaṁ tailādi,
prema-rasaṁ ca ||17||

aho kimetat—

“hantāyaṁ kimanādimohatamasaḥ sadratnadīpāṅkuraḥ


kiṁ nvīśapratipādakopaniṣadāṁ prāmāṇyamāptaṁ vapuḥ |
kiṁ naḥ saubhagakalpabhūruhavanasyādyaḥ prasūnodayaḥ
sāndrānandasudhāmbudheḥ kimathavā sā kāpi janmasthalī ||”

hanteti vismaye, ratneti anyadīpā hi tailādyupacayābhāvena vātādi-vighena ca nirviśeṣa-jñāna-


yoga iva kālena naśyatyapīti bhāvaṁ | tatrāpi saditi avatārāntara-vailakṣaṇyārtham uktam | atra
prāmāṇyāpekṣā cet, ata āha—īśasya saviśeṣasya ṣaḍaśvairyavato bhagavata ity arthaḥ |
prāmāṇyam eva kartṛ vapuḥ śarīraṁ prāptaṁ prāpa, pratyakṣībhūtam abhūd ity arthaḥ | na tu
nirviśeṣa-brahma-pratipādakānām upaniṣadāṁ prāmāṇyam iva kevalam apratyakṣam iti bhāvaḥ |
nanvetaddbhūta-bhāgyaṁ kathaṁ samabhavat ? atra syayam eva vitarkayannāha—no’smākam
etenaivānumitaṁ yat saubhagaṁ tad eva kalpa-bhūruhavanaṁ tasyādyo mūla-bhūtaḥ | tasya
prārthita-vividhānya-phaladāyitve’pi svajātyaiva janiṣyamāṇāya kasmaicid atimukhyāya phalaya
yaḥ prasūnodayaḥ sa eva | asmākaṁ sareṣām adbhuta-prema-phalakāraṇam eva mūrtidhārīty
arthaḥ | yad vā, prasūnodayaḥ phalodaya eva—prasūnaṁ puṣpa-phalayoḥ ity amaraḥ | atha
tadaiva tādṛśa-prema-phalopalavdhi-hetukaṁ rasāsvāda-bharam anubhūyāha—sāndreti | sā
prasiddhā pūrvaṁ śāstra-mahājana-prasiddhyā śrutaiva, na tvanubhūteti bhāvaḥ | kāpi
anirvacanīyā, idānīntu anubhūyamāna-mātratvena vaktum aśakyety arthaḥ | janmasthalīti tena
mahā-vaikuṇṭhanāthādāvapi taratama-bhāvena sthitānām ānandānām etad ānanda eva mūla-
kāraṇam iti bhāvaḥ ||

kiñca—

“yaṁ brahmeti vadanti kecana jagatkarteti kecit pare


tvātmeti pratipādayanti bhagavānityeva ke'pyuttamāḥ |
no deśānna ca kālato bata paricchedo'sti yasyaujaso
devaḥ so'yamavāpa nandadayitotsaṅge paricchinnatām” ||18||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

brahmeti jñānābhyāsinaḥ | jagatkarteti aṇimādyakhilaiśvaryaparās tārkikāḥ, ātmeti


yogābhyāsavantaḥ, bhagavān iti bhaktyekaniṣṭhāḥ | uttamā iti eṣyam eva śriṣṭhyam, ke’pīti
vairalyaṁ ca, tena svārasyam apy atraiva dhvanitam ||18||

aho atibhūmiriyaṁ vismayasya, yadayaṁ māturaṅkagata eva me—

“karpūravatiriva locanamaṅgakāni, paṅko yathā mṛgamadasya


kṛtānulepaḥ |
ghrāṇaṁ dhinotyagurudhūpa ivāyamuccairānandakanda iva cetasi ca
praviṣṭaḥ ||”

praviṣṭa iti dhinotīty anayoḥ sarvatrānvayaḥ ||

kiñca—

“dhairyaṁ dhunoti bata kampayate śarīraṁ, romāñcayatyativilopayate


matiñca |
hantāsya nāmakaraṇāya samāgato'hamālopitaṁ punaranena mamaiva
nāma” ||19||

mama nāma prasiddhiḥ, gargo nāma ṛṣir mahādhīro’tigambhīro’capalo nivikāraḥ paramam


atimānityādikā sarvalo-ghoṣitā khyātir ity arthaḥ | tatra dhaiyaṁ dhunotītyautsukukya-cāpalye,
pampayata iti pritir atyākhyaḥ sthāyī, romāñcayatīti tad aṅgabhūto vismayaḥ, matiṁ vilopayatīti
unmādaḥ ||19||

tadadhunā kimīhiṣye—

“pādau dadhāmi yadi māṁ vaditā jano'yamunmattameva bata vakṣasi


cet karomi |
taccāticāpalamaho na karomi vā cedautkaṇṭhayameva hi laviṣyati
dhairyabandham” ||20||

tad api pādau dadhāmītyādiparāmarśagarbhā dhṛtir api rasa-paripāṭī-bhaṅgābhāvāya līlā-


śaktyaiva tasmin samarpiteti jñeyam ||20||

bhavatu tathāpi—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“janmādya sādhu saphalaṁ saphale ca netre, vidyā tapaḥkulamaho


saphalaṁ samastam |
ācāryatā bhagavatī hi yadoḥ kulasya, māmadya hanta nitarāmakarot
kṛtārtham” ||21||

hantety anukampāyām, tathāpi prāpta-tādṛśa-dhṛtāvapi garge tasmin premā svakāryaṁ tyaktum


aśaknuvannivodagād evety āha—snāta iveti | daihika-sukhasya bahiḥprakāśādhikyam, pītavān iti
mānasa-sukhasyāntareveti | tataś ca jāgrad ityādikaṁ pūrva-pūrvaṁ dhṛti-lakṣaṇam, nidrāṇa
ityādikam uttarottaraṁ prema-lakṣaṇam iti ||21||

iti snāta ivānandasindhau, pītavāniva pīyūṣam, jāgradeva nidrāṇa iva,


jñānavāneva muhyanniva, jīvanneva mūrcchanniva, paśyannapi andha iva,
śṛṇvannapi vadhira iva, vadannapi mūka iva, baddhadhairyo'pi capala iva
yadā kṣaṇamevamāsīt, tadā samīpamambābhyāmupanītayostayoḥ
kumārayorayonnītasvastivācano'yaṁ nāmakaraṇāyodyato
dhatorakhilamaśubhaṁ śubhaṁyvoranayoranayopaśamanāya
nānārthaniruktyā nāma cikīrṣuruvāca ||22||

ayena śubhāvaha-vidhinonnītaṁ svasti-vācanaṁ yena saḥ, dyatoḥ khaṇḍayato śubhaṁṣvoḥ


kalyāṇavatoḥ, [pā 5-2-140] ahaṁśubhamoryus anayasyopaśamanāya, nānārtha-niruktyeti tāṁ
vineśvarāṇāṁ nāma kasmān manuṣya-sute’rpyate ity anayorloka-dṛṣṭyā syāt | tathaiva
vakṣyamāṇena ka-ṛṣaṇādibhir ityādinā paramāṁśitva-rūpa-tātparyārtha-vivṛtiṁ vinā tatva-
dṛṣṭyāpi anayaḥ syād iti ||22||

“ayaṁ vasudevasuto devasutottamabalo balocchrāyād balo balena


devanamasyeti baladeveti bala deveti hāsocitaṁ ca nāma |
mahāpuruṣatvena pāpasaṅkarṣaṇe saṅkarṣaṇeti ca
samucitamabhidhānam, sarvābhirāmatayā rāmatayā caiṣa gamiṣyati
prasiddhim, balena ramata ||”

iti balarāmaśca ||23||

deva-sutasyeva uttamaṁ valaṁ parākramo yasya saḥ, asyeti etat-sambandhi devanaṁ malla-
yuddhādi-krīḍanaṁ valenaiva pratibhaṭa-pratiyoginiṣṭena57 bhavati, nānyathety arthaḥ | valena
dīvyati ity anuktir agre vākhyāsyamānena valena ramata ityanenaikārthyāt baladeveti hāsyocitaṁ
ceti, etat priya-narma-sakhaiḥ kadācidimaṁ krīḍāmaya-kautuka-yuddhe parājitya viruddha-
lakṣaṇayā he deva ! tvaṁ vala, valaṁ prakāśayeti loḍanta valati-prayogeṇa kariṣyamāṇo yo hāsas
tad ucitaṁ baladeviti nāma ity artha-dvayam | mahā-puruṣatvena siddha-puruṣatveneti

57 pratibhaṭa-niṣṭhena [ga,gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

prakaṭo’rthaḥ | mahat-sraṣṭrādi-puruṣebhyo’pi mahattveneti vāstavaḥ58 | pāpānāṁ samyak-


karṣaṇe nimitte ||23||

ayantu tavātmajo bhagavadbhaktiyoga iva cāturvarṇyopayuktaḥ svabhāvata


indranīla-nīlatayā siddho'pi pratiyugamaṁśataḥ karuṇācchavigrahaṁ
vigrahaṁ dadhadanekavarṇatāṁ prakaṭayati | dharmāvikṛte kṛte śuklaḥ,
savarṇastretāyāstretāyāmapi, dvāpare'dvāpareṇa śyāma eva, mūrta iva kalau
kalau pīta iti | ka-ṛ-ṣa-ṇābhiḥ pañcabhirvarṇaiḥ samavetasya kṛṣṇa iti
nāmnaḥ caturbhireva varṇāścaturyugavarṇān dadhāti,
varṇānāmādibhūtenākāreṇa svayamādibhūto nīlendramaṇisāvarṇyaṁ
dadhat kṛṣṇa ityākhyāṁ bhajate | karṣati bhajatāmaghaṁ
karṣatyanuraktānāṁ manāṁsīti ca kṛṣṇaḥ, kṛṣiḥ sattārthaḥ, ṇa ānandārthaḥ,
tena ca sattānandarūpatayā ca kṛṣṇa iti mukhyaṁ nāma | kadācidayaṁ
vasudevādapi jāto'jāto vimuktāditi vāsudevo'pi lokairudghuṣyate | (bhā.pu.
10.8.16) nārāyaṇasamo guṇaiḥ ityukta sarasvatī tamevārthamātmagataṁ
vyākhyāti sma—“nārāyaṇaścāsya guṇaireva samaḥ, na
tvaṁśitvenāpyabhedopacārato nārāyaṇamapyenaṁ vadiṣyanti” iti ||24||

cātur-vaṇye caturṣu vaṇeṣu brāhmaṇādiṣu upayuktaḥ kartuṁ yogyaḥ, svārthe ṣyañ pratyayaḥ,
pakṣe, catvāro varṇāḥ śuklādayo yasya tasya bhāvaś cāturvarṇyaṁ tatropayuktaḥ | tad eva
vivṛṇoti—svabhāvata ityādinā | vigraha mdeham, kīdṛśam ? karuṇāyāḥ kṛpāyāś chaviṁ kāntiṁ
gṛhnātīti tam, pūrṇa-kṛpāyās tu tat tad aṁśini śrī-kṛṣṇa59 eva samyak sambhavāditi bhāvaḥ |
dharmāṇāṁ tapaḥ-śaucādīnām avikṛtaṁ vikārābhāvo yatra tasmin, paripūrṇa-dharmamaye
satyākhye yuge ity arthaḥ | tretāyā agnitrayasya tulya-varṇo rakta ity arthaḥ, dakṣiṇāgnir
gārhapatyāhavanīyau tatro’gnayaḥ, agnitrayam idaṁ tretā ity amaraḥ | advāpareṇa asandehena,
asmin dvāpara-yuge tasya śyāmasyāsmin kṛṣṇa eva kaikyam āptatvādayam eva saḥ, ity evam
abhinnatālakṣaṇena, sandeha-dvāparau ca ity amaraḥ | kalau kalahe mūrti-yukta iva pīta iti etad
avyavahite āgāmini kalāveveti jñyam, na tu sarvatra | pratisatyādi-śuklādīnām iva prati-
kaliyugam [1-215] kathyate varṇa-nāmabhyāṁ śuklaḥ satya-yuge hariḥ | raktaḥ śyāmaḥ kramāt
kṛṣṇas treyāyāṁ dvāpare kalau || ity anena [saṁkṣepa-] śrī-bhāgavatāmṛte kṛṣṇa-varṇasyaiva
yugāvatāratvena nirūpitatvāt, tathaivātrāpi pañcadaśe stvavake kalau kṛṣṇa iti vakṣyamāṇatvāt |
atra pīta ity uktiḥ [bhā pu 10-8-13] śuklo-raktas tathā pīta idānīṁ kṛṣṇatāṁ gataḥ iti
mūlānusārānurodhenaiva | mūle caikādaśaskandhe [bhā pu 11-5-31,32] nānā-tantra-vidhānena
kalāvapi tathā śṛṇu, kṛṣṇa-varṇaṁ tviṣākṛṣṇam ityādinā kaliyugāvatāratvena kṛṣṇa-varṇasyaiva
nirūpayiṣyamāṇatve’pi daśama-sakandhe tathā pīta idānīṁ kṛṣṇatāṁ gataḥ ity uktir idānīntane
kalau pīta-varṇa iti vijijñāpayiṣayaiva | kim ca, āsan iti bhūtakālānurodhenāpātataḥ sughaṭe
vyākhyāntare60 kriyamāṇe dvāpara-yugāvatārasya pītatve [bhā pu 11-5-27] dvāpare bhāgavān
śyāmaḥ pītavāsā nijāyudhaḥ ity anena virodhaḥ syāt | na ca tatrastha-śyāma-padasyārthāntaraṁ
kalpyam iti vācyam, pītavāsā ity anena śyāmatvasyaiva suṣṭhu nirdhāritatvāt, śyāmasyaiva

58 vāstavārthaḥ [ka]
59 kṛṣṇa-vigraha [ka]
60 sphuṭa-vyākhyāntare [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pītavasanaucityāt | tataś cāyam arthaḥ | yat yador nitya-sambandhād-yathedānīṁ dvāparānte


kṛṣṇatāṁ gataḥ svayam ayam avatārī, tathā tenaiva prakāreṇa svayam avatāritvenety arthaḥ |
idānīṁ kaliyugādibhāge pīta iti kiñcit sthūla-kālam avalambya idānīm iti-padārtha ubhayātrāpy
anvetīti | nanu tarhi adhunā sākṣāt kriyamāṇo’sya kṛṣṇa-varṇa idānīntana eva, kiṁvā pūrvam apy
āsīd eva ? tasyaiva prākaṭyam adhuneti tatra na kevalaṁ kṛṣṇa-varṇa eva pūrvam āsīt, kintu
anye’pi varṇa āsanneva ity āha—āsanniti | anuyugaṁ tanur gṛhnato’sya anukto’pyanyaḥ śuklo
raktas tathā uktaḥ pītaḥ, evaṁ trayo’pi varṇā yathā-sambavaṁ tat tad-yuge tadānīṁ dṛśyamānā
apyāsanneva, tat tad-yuge pūrvam api sthitānām eva tadānīṁ tadānīṁ prākaṭyam, na tu te
tadānīlm evāpūrvā abhavannity arthaḥ | dvāpara-kaliyugāvatārayoḥ śyāma-kṛṣṇayoḥ kṛṣṇa-
varṇatvābhedāt pṛthag anuktiḥ | evaṁ ca vaivasvsta-manvantara-gatāṣṭāviṁśa-catur-yugīya-
dvāpara-kali-yugayoḥ svayam evāvatārī kṛṣṇaḥ pītaś ca prādur bhavati | tad yugadvayāvatārau
tadā tatraivāntar-bhūtau tiṣṭhataḥ | tatra pītasya vaiśadyena kāpyanuktir iti, rahasyatvāt61 [bhā pu
7-9-38] channaḥ kalau yad abhavastriyugo’tha sa tvam iti saptama-skandhe śrī-prahlādenāpi
channatvenaivoktatvāt | tacchannatvaṁ ca sva-varṇa-svarūpayor anyasvīya-varṇa-bhāvābhyām
āvṛtatvena tadānīntana-janaiḥ prāyo durlakṣyatvam eveti | durlakṣyatvam ca tat tasya
rahasyavastujātavyañjakatāhetukam eveti bhakta-sudhībhir avaśyam avagamyam | tata ev tat-
pramāpakasya [bhā pu 11-5-31,32] nānā-tantra-vidhānena kalāvapi tathā śṛṇu, kṛṣṇa varṇaṁ
tviṣākṛṣṇam ityādi-vacanasya yugāvatāra-prakaraṇa-madhya-paṭhitasya tathaiva channa
evārtho’ti-gūḍhatvād avasīyate’rthāntareṇa | sa yathā nānā-kalau prati-kali-yuge, api-kārāt
vaivasvatāṣṭāviṁśa-caturyugīyakalāvapi tantra-vidhānena tantrākhyanyāya-vidhinā śveto dhāvati
ityādivat eka-prayatnoccāryeṇa ekadaivārthadyaya-vodhakena śabdenety arthaḥ | śṛnviti
śṛṇvantam api rājānaṁ prati punaḥ-preraṇaṁ rahasyatvena tantreṇocyamānam arthaṁ
viśiṣyāvadhāpayituṁ parīkṣitaṁ prati tu pūrvoktasya śuklo raktas tathā pītaḥ iti padyasya tathā
pīta-śabda-smārakeṇa atratya-tathā-śabdena saṅketitaṁ spaṣṭam eva tam arthaṁ kṛṣṇeti prati-
kaliyuga-pakṣe kṛṣṇa-varṇaṁ kṛṣṇa-varṇa-vigraham | rukṣatvaṁ vyāvartayati—tvisā kāntyā
akṛṣṇaṁ undra-nīlamaṇivad ujjvalam ity arthaḥ | eka-kaliyuga-pakṣe kṛṣṇa-varṇaṁ kintu tviṣā
kāntyākṛṣṇaṁ pītam, antaḥkṛṣṇaṁ bahir gauram ity arthaḥ | yad vā, kṛṣṇaṁ prasiddhaṁ
kṛṣṇāvatāraṁ varṇayati, tad rūpa-līlādi-mādhuryaṁ sarvatropadiśatīti tam | sāṅgopāṅgetyādikam
ubhaya-pakṣe’py apracchannatva pracchannatvābhyāṁ tulya evārtha iti | jānāmi vā na jānāmi
svaṁ puṣṇāmy eva kevalam | śuddhaṁ likhāmyaśuddhaṁ vā kṣmantāṁ sādhavo’khilam || vaṇair
vakṣariar eva kakāra-ṛkāra-ṣakāra-ṇakārair varṇān krameṇa śukla-rakta-śyāma-pītān dadhāti
dhārayati, varṇa-śabdasya ubhayārthavācitvāt | tataś ca ka-ṛ-ṣa-ṇā varṇā yatra sa cāsau aśceti
vigraho’bhipretaḥ | śaka-pārthivāditvād-varṇa-pada-lopaḥ | evaṁ ca vidvan mānasa-haṁsetivat
śabda-śleṣeṇa kādayaś catvāro varṇā eva varṇāḥ śuklādaya iti, tataś ca nāmanāminor abhedāt
kṛṣṇa-nāmni teṣāṁ varṇānāṁ samavāyaḥ | nāmini kṛṣṇe’pi teṣāṁ śuklādīnām idānīm antarbhāva
iti bhāvaḥ | akāreṇa pañcamena ādibhūteneti akārasya sarva-varṇādi-bhūtatvam eva kṛṣṇasya
śulkādyavatārādi-bhūtatvaṁ jñpayatīti | kiṁ ca, akārasya kevalasyāpi viṣṇu-
vācakatvenārthavattvam iva na teṣāṁ ka-ṛ-ṣa-ṇānāṁ tathā-bhūtatvam ato na teṣāṁ svayantvam |
asya tu tat tannairapekṣye’pi svataḥ-siddheḥ svayantvam iti | sarvo’pyayaṁ vastvartha eva
vivṛtaḥ, śrī-nandaṁ vodhayitum iṣṭas tu ko’62pyevaṁvidha-mahā-puruṣaḥ
śuklādyavatāropāsanayā tadā tadā prāpta-tat tat-sārūpyaḥ samprati kṛṣṇo’bhūd ityetat-prakāraḥ
prakaṭa evārthaḥ | kṛṣati dūrī-karoti, kṛṣa vilekhane itysmāt | mukhyam iti nāmnāṁ mukhyataraṁ
nāma kṛṣṇākhyaṁ me parantapa iti prabhāsa-purāṇāt, sattānandayor lakṣaṇam anvayaś ca śakti-
rūpatvaṁ ca dharma-rūpatve’pi dharmitvam ityādikaṁ vistara-bhayād atrānupayogāc ca śrī-

61 anuktir atirahasyatvāt [kha]


62 vodhayitum utsuko [ko]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhāgavata-sandarbhādau vyaktatvāc ca na vivṛtam iti | kadācid iti pūrvasmin janmanīti śrī-


nandena vudhyate, tataś ca śrī-vasudevasyāpi pūrva-janmani vasudeva ityeva nāmāsīd iti ca,
ajāto māyātaḥ | nārāyaṇasya sama iti śrī-nandaṁ vodhayitum iṣṭo’rthaḥ | tena ca agnirmāṇavakaḥ
itivad upacāreṇa imaṁ nārāyaṇam api vadiṣyanti janā ity avasīyate smeti nārāyaṇaḥ samo’syeti
tu vāstavaḥ svābhipretaḥ, tam eva vāstavam eva ātmagatam ananta-vodhaṁ63 guṇair eva [bhā pu
1-16-27] satyaṁ śaucaṁ dayā kṣāntis tyāgaḥ santoṣaḥ itydibhiḥ prathama-skandoktair eva na
tvasādhāraṇair veṇu-mādhurya-rāsa-vilāsādibhir mahā-guṇair apīti | na tvaṁśitvenāpy
abhedopacārato nārāyaṇam apy enaṁ vadiṣyantīti, tena guṇair evābhedopacārato nārāyaṇam
apyenaṁ vadiṣyantīty artha āyāti | atra ca nārāyaṇam ity anuvādapadam, enam iti vidheya-
padam, nārāyaṇam iti viśvasthityādi-kartṛtvena prasiddham api, kiṁvā kṛṣṇāṁśāṁśa-
bhāgarūpam api enaṁ śrī-kṛṣṇaṁ vadiṣyantīti, tataś ca satya-dayā-kṣamādīn mokṣadayitvādīṁś
ca guṇān mūla-bhūtatvena kṛṣṇa-niṣṭhān paryālocya nārāyaṇe ca tādṛśatvenaiva sthitān vimṛśya
māṇavake’gnipadam iva nārāyaṇe’pi kṛṣṇa-padaṁ prayokṣyantīty arthaḥ | tenābhedopacāro’py
atra gauṇa eveti bhāvaḥ, na tvaṁśitvenāpy abhedopacārata iti kṛṣṇasya tad aṁśitvasambhave’pi
kṛṣṇāṁśāṁśa-rūpatvāt tasya mukhyaṁ kṛṣṇāṁśatvaṁ nāstī tyaṁśāṁśi-sambandhena mukhya
upacāro na sambhaved iti sarasvatyā abhiprāyaḥ | kṛṣṇe nārāyaṇādi-śabda-prayogas tu
nārāyaṇādīnām avatārāṇāṁ kṛṣṇe’ntar bhāvād iti ||24||

tataḥ sa evāha—“ki bahunā? asya mahimā nahi mādṛśāṁ vāgviṣayaḥ | ayaṁ


te sarvasaubhāgyaphalam, anena sarvameva tariṣyasi durgam,
durgantavyañca manorathamavāpsyasi | ya etasmin ratimanto bhaviṣyanti,
teṣāmapi saubhāgyaṁ sarvajñā api na jñāsyanti | na cedaṁ kvacana
prakāśanīyamatirahasyam” iti samutkaṇṭhākākumārau kumārau tāvaḥ kṛtvā
sapulakamātmagataṁ kṛṣṇamālokya—“aho! kimidaṁ mahasa aujjvalyam—

indīvarendramaṇivāridharāñjanādyaiḥ, kiṁ
bhautikairidamabhautikamasya tejaḥ |
aupamyametu yadatīndriyametadeke, brahmati
yanmaṇimaṇidyutivadgṛṇanti” ||25||

tataḥ sa evāheti—vakṣyamāṇa-vākyasya sarasvatī-kartṛkatva-nirāsārtham, na jñsyantīti etāvattva-


niściyenety aryhaḥ | sarvajñā apīti na hi kha-puṣpājñānaṁ sārvajñyaṁ nihanti iti nyāyāt | aṅke
kṛtvā ity atra hetuḥ samutkaṇṭhayā yaḥ kākus tasya mārau nirāsakau āheti pūrveṇaivānvayaḥ |
yad yasmād atīndriyaṁ yad etat tejaḥ, eke mukhya-vādino brahmeti nigṛṇanti, etat tejaso brahma
na bhinnam ity arthaḥ | tatra dṛṣṭāntaḥ—maṇīti, maṇisthānīyaḥ kṛṣṇaḥ, maṇidyutisthānīyaṁ
brahmeti | atra prāmāṇam [gī 14-27] brahmaṇo hi pratiṣṭhāham ityādi-gītādi-vākyāni ||25||

iti sādarādarābhilāṣamāliṅgya kṣaṇamapi tu pituraṅkaṁ lambhayitvā


jigamiṣurabhivādito vādito'pi śubhāśiṣaṁ kumārau prati vrajapatinā
anuyātaśca kiyaddūraṁ sa muniryathāgataṁ niragāt ||26||

63 mananya-vodhyaṁ [kha,gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sādaraṁ ca tat adarābhilāṣamanalpābhilāṣaṁ ceti tad yathā syād evam āliṅgya, īṣad arthe
darāvyayam iti viśvaḥ, vādito’pīti śubhāśīrvādaṁ kārita ity arthaḥ | jyotir vido vacas tasya
gargasya mukha-niḥsṛtam | citta-bhittau likhaṁś cintāṁ hitvā nando nananda saḥ ||26||

atha kramata uparamatprāye jānucaṁkramaṇe stanapāne ca


caraṇakamalābhyāmeva śanaiḥ śanaiviharatā haratā ca navanītaṁ
kriyamāṇe ca bālyalīlākautuke kau tu kena prakāreṇa na janita ānandaḥ
paramānandakandena tena ||27||

kau tu pṛthivyāntu, tenaiva svaprati-vimbenaiva ||27||

ekadā—

“śūnye corayataḥ svayaṁ nijagṛhe haiyaṅgavīnaṁ maṇi


stambhe svapratibimbamīkṣitavatastenaiva sārdhaṁ bhiyā |
bhrātarmā vada mātaraṁ mama samo bhāgastavāpīhito
bhuṅkṣvetyālapato hareḥ kalavaco mātrā rahaḥ śrūyate” ||28||

kautukenopasannāyāṁ ca tasyāṁ sapratibhaṁ svapratibimbamuddiśya


tāmuvāca—

“mātaḥ ka eṣa navanībhamidaṁ tvadīyaṁ, lobhena corayitumadya


gṛhaṁ praviṣṭaḥ |
madvāraṇaṁ na manute mayi roṣabhāji, roṣaṁ tanoti na hi me
navanītalobhaḥ” ||29||

mātariti, tvam api lobhena corayituṁ gṛhaṁ praviṣṭa iti cet tatrāha—na hi me ityādi, ahaṁ
tvetad-vāraṇārtham eva praviṣṭa iti bhāvaḥ ||29||

anyedyurapi kāryāntaragatāyāṁ jananyāṁ tathaiva navanītaṁ corayati sati


daivādāgatayā tayā tamanālocya samājuhuve ||

samāhuhuve iti bhāva-sādhanam eva—karmaṇo’vivakṣitatvāt ||

“kṛṣṇa kvāsi karoṣi kiṁ pitariti śrutvaiva māturvacaḥ


sāśaṅkaṁ navanītacauryavirato viśramya tāmabravīt |
mātaḥ kaṅkaṇapadmarāgamahasā pāṇirmamātapyate
tenāyaṁ navanītabhāṇḍavivare vinyasya nirvāpitaḥ” ||30||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pitariti vātsalyena sambodhanam, padmarāgamahaseti, tasya bahnitejaḥ sārūpya-dṛṣṭyā


tādṛśatvaṁ jñāpayati, tena vayaḥ-samucitaṁ sva-maugdhyaṁ ca mātaram anubhāvayati, ayaṁ
pāṇiḥ ||30||

tadākarṇya karṇaramyaṁ jananī ca—“ehi vatsa! Ehi” iti tamaṅkamādāya


“paśyāmi vatsa! te pāṇiṁ kīdṛk taptaḥ” iti pāṇi prasārayatastasya
pāṇimālokya cumbayitvā “ahaha! satyameva tapto'yaṁ pāṇistaditaḥ
padmarāgā dūrīkartavyāḥ” iti vadantī lālayāmāsa ||31||

satyam eva tapto’yaṁ pāṇir iti tanmaugdhyānumodanaṁ punar api tathāvidhabālya-


cāpale’vakāśaṁ vardhayitum ||31||

aparedyurapi—

kṣuṇṇābhyāṁ karakuḍmalena vigaladvāṣpāmbudṛgbhyāṁ rudan


huṁ huṁ hūmiti ruddhakaṇṭhakuharādaspaṣṭavāgvibhramaḥ |
mātrāsau navanītacauryakutuke prāgbhartsitaḥ svāñcale
nāmṛjyāsya mukhaṁ tavaitadakhilaṁ vatseti kaṇṭhe kṛtaḥ ||32||

kṣuṇṇābhyāṁ marditābhyāṁ kara-kuḍmaleneti jātāvekatvam, kuḍmalībhūta-paṇibhyāṁ ity


arthaḥ | vigalad-vāṣpāmbu yathā syāt tathā | rodane hetuḥ—mātretyādi | asya kṛṣṇsyākhilaṁ
taveti tena sva-vastu-grahaṇe coryaṁ na bhavati, mayā tu vṛthaiva bhartsitamato mā rodīr iti
bhāvaḥ ||32||

atha kadācana pūrṇacandrikādhaute nijamaṇimayāṅgaṇe


vrajapurapurandhrībhiḥ saha kṛtagoṣṭhyāṁ mātari tatraiva khelan
kṛṣṇacandraścandramavalokayāmāsa | tataśca—

paścādetya hṛtāvaguṇṭhanapaṭe veṇī karābhyāṁ mṛdu


snigdhābhyāṁ lulitāṁ vidhāya jananīpṛṣṭhaṁ tudatyātmaje |
dehītyasphuṭagadgadaṁ viruvati snehārdracittā paraṁ
pārśvasthālijaneṣu locanayugaṁ vyāpārayāmāsa sā ||33||

hṛtaḥ śiraḥ-pradeśādadhaḥpātito’vaguṇṭhanapaṭo yena tasmin, lulitāṁ skhalitāṁ jananyāḥ


pṛṣṭhaṁ tudati, upari pāṇibhyāṁ veṇīṁ dhṛtvā tām ālambya bhūmitaḥ svapādāvutthāpya
tābhyāṁ tasyāḥ pṛṣṭam avaṣṭabhya pīḍayati satīty arthaḥ | sarvam etac cāpalaṁ vistāryamāṇa-
kathāveśāṁ sakhībhiḥ saha mātaraṁ sva-prārthane’vadhāpayitum eveti | pārśvasthālījaneṣviti
yūyam eva pṛcchata kim asau yācata iti bhāvaḥ ||33||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tadā tāśca savinayapraṇayotsāhanapuraḥsaraṁ svasavidhamānīya nijagaduḥ


—“vatsa! kimarthayase?

kiṁ kṣīraṁ na kimuttamaṁ dadhi nano kiṁ kūrcikā vā nanām


ikṣā kiṁ nana kiṁ tavepsitamaho haiyaṅgavīnaṁ ghanam |
dāsyāmo na viṣīda vatsa natarāṁ kupyasva mātre gṛhot
panne no rucirityudaṅgulidalaḥ śītāṁśumālokayat” ||34||

kūrcikā kṣīravikṛtiḥ ity amaraḥ | gṛhotpanne tatra haiyaṅgavīne na rucir iti kṛṣṇottaram | tarhi
kutratye rucir iti, tataś ca udaṅgulidala unnamita-tarjanīkaḥ, ā samyag adarśayat | ākāśotpanne
amūsmin haiyaṅgavīna-khaṇḍe mama rucir ity arthaḥ ||34||

tatastā api punarūcuḥ—

“kalaya na pitaretaddhanta haiyaṅgavīnaṁ, pratarati kalahaṁso


vyomavīthītaḍāgam |
ahamapi kalahaṁsaṁ prārthaye khelanārthī, tadupanayata yāvannaiṣa
pāraṁ prayāti” ||35||

aham api ityādi kṛṣṇottaram, dehi dehīti ekaikāṁ prati kathanād eka-vacanam | evam uttaratrāpi ||
35||

iti bhūyaḥ sotkaṇṭhaṁ caraṇayugaṁ bhutale nāṭayan karābhyāmāsāmapi


kaṇṭhataṭaṁ dhṛtvā dhṛtvā dehi dehīti pūrvato'pyadhikataraṁ roditi sma |
tataścavaṁ bālyāveśena rudantaṁ tamanyā ūcuḥ—“vatsa!

ābhiḥ pratāritamayaṁ nahi rājahaṁsaḥ,


pīyūṣaraśmirayamambaramadhyavartī |
dehyanameva mahatīha madīyavāñchā, kheliṣyate tadadhunānaya dehi
dehi” ||36||

iti bhūyaḥ samadhikameva rudantaṁ mātā tamaṅkamānīya—“vatsa!

haiyaṅgavīnamidameva na rājahaṁsaḥ, pīyūṣaraśmirapi naiṣa na tat


pradeyam |
paśyātra daivavaśato garalaṁ vilagnaṁ, tenaitaduttamamapīha na
ko'pi bhuṅkte” ||37||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

garalaṁ vilagnam iti kalaṅka-cihnaṁ darśayati | atra prakaraṇe sambodhana-padair eva śrī-kṛṣṇa-
yaśodayor ukti-pratyuktī jñeye | tad vā garalam eva vā kimetasya uttaram, agre kāla-kūṭaṁ
nāmeti ||37||

tataśca “ambāmba! kathamatra garalaṁ lagnam, tadvā kim” iti


pūrvāveśaviraheṇa rasāntaramāpannasya kṛṣṇasya
kathāśravaṇaśraddhāyāṁ satyāṁ samīcīnamidaṁ jātamiti kṛtvā jananī
tamāliṅgya “vatsa! Śrūyatām” iti kimapi madhuramadhuramuvāca ||38||

tat dugdham ||38||

“vatsa! asti kaścana kṣīrodadhirnāma | mātaḥ! kīdṛśo'sau? — vatsa! yadidaṁ


dugdhamavalokyate, tanmayaḥ samudraḥ | mātaḥ! kiyatībhirdhanubhiḥ
prasnutaṁ tat, yena samudro jātaḥ? — vatsa! godugdhaṁ tanna bhavati |
mātaḥ! pratārayasi mām, vinā gāḥ kathaṁ nu dugdham? — vatsa! yena goṣu
dugdhaṁ sṛṣṭam, sa eva tā ṛte'pi tat sraṣṭumarhati | mātaḥ! ko'sau? — vatsa!
bhagavān jagatkāraṇam | mātaḥ! sa eva kaḥ? — vatsa! sa bhagavān agaḥ | sa
gantuṁ na śakyate | mātaḥ! huɱ satyameva bravīṣi, tat kathaya | vatsa! sa
ekadā dugdhodadhiḥ surāsurāṇāṁ kalahe asuramohanāya tenaiva bhagavatā
mathitaḥ | tatra mandaro nāma girirmanthānadaṇḍa āsīt | vāsukirnāma
nāgarājo rajjuḥ | ekato'surā anyataśca surā evākarṣakāḥ | mātaḥ! yathā
gopyo dadhi mathnanti? — vatsa! hum | evaṁ madhyamāne tasmin kālakūṭo
nāma garalamutpannam | mātaḥ! dugdhe kathaṁ garalam, sarpeṣveva tat?
— vatsa! tasminmaheśena pīte sati tacchīkarā ye nipatitāḥ, tāneva pītvā
bhujagā viṣadharā āsan | tena bhagavata eva sā śaktiryaddugdhe'pi garalam |
mātaḥ! hum, satyametat | vatsa! idamapi haiyaṅgavīnaṁ tata evotthitam |
tenātra tasyāvaśeṣo lagnaḥ | paśya, yamimaṁ kalaṅka iti sarve gāyanti |
tadgṛhotpannaṁ bhuṅkṣva, nedam” iti śrūyamāṇe līlānidrāvaśamāgataṁ
jananī ca karpūradhūlidhavale mahāparārdhyaśayanatale tamāropya
śanairasūṣupat ||39||

agaḥ—na gacchatītyagaḥ, sarvataiva yas tiṣṭhatīty arthaḥ | tathāpi gantuṁ tannikaṭe yātuṁ na
śakyate, yatas tam, adya tvāṁ darśayāmīty arthaḥ | sarasvatī tu ago gakārahīno bhagavān, bhavān
evety arthaḥ | iti śleṣeṇa tamevoktavatī ||39||

athānudita eva mayūkhamālini dadhinavanītādi samupasādya—“vatsa!


jāgṛhi jāgṛhi” iti karatalenāmṛśya “nirmañchanaṁ yāmi, paryuṣitayaiva
kṣudhā tiṣṭhasi, tadidānīmuttiṣṭha” iti samutthāpya
surabhisalilenānanakamalaṁ dhāvayitvāṅkamāropya

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kanakabhājanopanītaṁ navanītādi darśayitvā “vatsa! yadabhirocate,


tadaśyatām” iti jananyā nigadito'bhyāsavaśatastyaktamapi payodharameva
tasyāḥ pātumārebhe ||40||

paryuṣitayā śvastanayā ||40||

sā ca kṣaṇaṁ pāyayitvā—“vatsa! navanītaṁ te priyamidamaśyatām |


mātarnāpiramidamaśnāmi, gatāyāṁ niśāyāṁ mṛṣā kathayāhaṁ nidrāṁ
gamito'smi | kṣudbādhayaiva mayā sthitam | vatsa! kastadā corayiṣyati
navanītam? — mātarmayā kadā te coritaṁ navanītam? mṛṣā vadasi” iti
līlābālakena tena bālyalīlāparipāṭyā bahunaiva prakāreṇa
jananīmanorañjanamātatāna ||41||

kadācidapi—

gośālacatvaratale vicaran dravantaṁ, vatsaṁ vidhṛtya vinipātya nijāṅkasūle |


dorbhyāṁ vigṛhya mukhamasya mukhāmbujena, cumban bhiyañca
kutukañca tanoti mātuḥ ||

jananī iti kartṛpadam ||

aṅgaṇe nijagavāṁ dhṛtapucchastarṇake sapadi dhāvati dhāvan |


nagna eṣa tadanāvṛtameva, brahma mūrtamaharajjanacetaḥ ||

nijagavām iti ṭajabhāvaḥ | śūdrasvāmika-go-vadha-prāyaś cittam ityādi prācāṁ vāmena [pā 5-4-
92] gorataddhitaluki iti ṭaco’nityatvajñāpanāt | śrī-vrajarājena kautukavaśāt kṛṣṇa-svāmikatvena
kāścana gāvaḥ sthāpitā iti jñeyam | tarṇake vatse, nagno digambaraḥ ||

aṅkito nijagavāṅgaṇapaṅkaiḥ, śaṅkyate mṛgamadairiva liptaḥ |


paśyatāṁ nayanayorabhirāmaḥ, sundare hi kimasundaramāste? ||

paśyatāṁ sarveṣām eva ||

kadācidapi—

uṣṇīṣamīṣadaticāru nivadhya mūrdhni, mātrā viśiṣya


paridhāpitapītavāsāḥ |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

gorocanāracitacitratamālapatraḥ, snigdhāñjanāktanayano
bahirapyupaiti ||

kadācid apīti yatrotsavādau, tamāla-patraṁ tilakam, tamāla-patra-tilaka-citrakāni viśeṣaka ity


amaraḥ ||

trailokyamohanamavekṣya kulokadṛṣṭirmā bhūdiheti


kṛtalaukikamātṛbhāvam |
mātrā thuthūtkṛtidarakṣaradāsyacandra-pīyūṣabindubhirapūji sutasya
mūrdhā ||

iha śrī-kṛṣṇa-śarīre ||

kaṇṭhe rurornakhamanuttamahemanaddhaṁ, śroṇau


mahārhamaṇikiṅkiṇidāma bibhrat |
mandaṁ purādbahirupetya karoti khelāmābhīranīrajadṛśāṁ
bhavanāṅgaṇeṣu ||42||

ruror vyāghrasya ||42||

atha kadācit sakalā eva vrajayoṣito jayoṣitodayasya sadayasya tasya


satatabālyadhārṣṭyakautukaṁ kau tu kaṁ naraṁ na rañjayati, jayati vā na
kutreti manasi na siddhavedanā vedanāya, tathāpi
vrajarājadārāṇāmudārāṇāmupajagmurabhyāsam ||43||

jayena uṣita udayo yasya tasya, yasya udaye vijayaḥ sadā tiṣṭhatīty arthaḥ | ataeva san sadā
vartamānaḥ śobhano vā ayaḥ śubhāvaho vidhir yasya tasya, yad vā, sad ayasya dayā-yuktasya
īdṛśa-madhura-līlāviskāre lokeṣu tasya dayiava kāraṇam iti bhāvaḥ | kau tu pṛthivyāṁ tu kaṁ
naraṁ kaṁ manuṣya-mātram api kiṁ punastāḥ parama-vātsalya-premavatīrity arthaḥ | kutra vā
na jayati, api tu sarvatraiva jayati, utkarṣam eva prāpnoti, na tu saṅkocam ity arthaḥ | iti—ata eva
hotoḥ, pratidinaṁ gavya-bhāṇḍa-sphoṭanādibhir pai tāḥ siddha-vedanājāta-pīḍā manasi na
bhavanti, kintu kaukukārthaṁ mukha-mātra evety arthaḥ | tathāpi manasi pīḍitā iva vedanāya
taddhārṣṭyavijñāpanāya śrī-vraja-rājadārāṇāṁ śrī-yaśodāyāḥ, abhyāsaṁ samīpam ||43||

āgatya ca sahāsaṁ sapraṇayaṁ sakautukaṁ kimapi samūcuḥ—“ayi


vrajarājabhāvini! bhāvinitāntadurantabhāvo'yaṁ tava kumāraḥ | yadayaṁ
dvipatra evādhunā dhunāna iva bhuvanamabalamānasampallīlo'pi pallīlopi
caritamabhyasyati, sthitvā kiṁvā vidhāsyati ||”

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sahāsam iti, bhāvinitāntetyādi, sa-praṇayam iti, lumpati taṁ smiteneti, sa-kautukam iti dūre
sthito garjatītyādi, viśeṣa-vicāre tu sarvatraiva sarvam iti | bhāvī nitāntaṁ duranto bhāvaś ceṣṭā
yasya saḥ, katham anumīyate iti cet tatra hetum āhuḥ | yad ayam iti dvipatra eveti vṛkṣopamayā |
na jānīmo janiṣyamāṇānāṁ śākhā-pallava-puṣpa-phalādīnāṁ kīdṛśam udvejakatvaṁ bhaviṣyatīti
bhāvaḥ | na balamānā sampat samṛddhir yasyās tathā-bhūtā līlā yasya so’pi pallīlo’pi pallīṁ
nagarīṁ lumpatīti tac caritaṁ sthitvā vā ita ūrdhvam ity arthaḥ ||

tathā hi—

“adugdhadugdheṣu gavāṁ gaṇeṣu, nipāyayatyeṣa vimucya vatsān |


sambhūya bhūyaḥ kriyate yadā tu, roṣastadā lumpati taṁ smitena ||

sambhūya militvā ||

nihnutya yatnādgahanāndhakāre, haiyaṅgavīnādi surakṣitaṁ yat |


praviśya paśyan svamahaḥprakāśaistat sarvamānīya bahiṣkaroti ||

nihnuty saṁgopya ||

helālasaṁ tat kiyadeva bhuṅkte, śākhāmṛgān bhojayate prakāmam |


na bhuñjate te yadi tṛptimanto, bhūmau kiratyeva vibhidya bhāṇḍam ||

śākhāmṛgān vānarān ||

karālabhye pīṭhaṁ viracayati pīṭhopari punas


tadūrdhvaṁ taccānyattadupari samāropya caraṇau |
samudbāhuḥ śikyāddadhi ca navanītādi ca haran
niṣiddhaścet kaścit kṣipati sakalaṁ tūrṇamavanau ||

tad ūrdhvaṁ tasya ūrdhvam upari, anyac ca tatīṭhaṁ viracayati ||

dhṛtaḥ kayācidyadi kautukena vā, vimoṭya pāṇī sahasāpasarpati |


dūre sthito garjati tiṣṭha tiṣṭha bho, dagdhvā gṛhaṁ tāḍayitāsmi
bālakān ||

kayācit gṛhiṇyā ||

cora eṣa iti kenaciduktaḥ, kruddha eva nigadatyatidhṛṣṭaḥ |


tvaṁ hi cora idameva madīyaṁ, gehamasya sakalaṁ hi mamaiva ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kenacit gṛhapatinā, asya gehasya, gehasthitam ity arthaḥ ||

vāstau lipte sulalitamṛdā citrite cārucūrṇair


dhūlīpatrādibhiraśucibhiḥ śuddhihāniṁ karoti |
tvatsānnidhye'dhikasucarito'smādṛśāmālayeṣu
steno dhṛṣṭaḥ prakharamukharaḥ krodhano gardhanaśca” ||44||

gardhano lolupaḥ ||44||

ityevaṁ vrajavanitā nitāntamṛṣā paruṣā ruṣā giro yadi nijagaduḥ,


jagadutsavakaro'pi tadā tadālāpavaiyarthyaṁ pratipādayituṁ
mṛṣāśrukalilanayano naya-nodāparāddho'pi rāddho'pi dhāpayituṁ
tatsakalaṁ sa kalaṁ vyājahāra ||45||

nitānta-mṛṣātyanta-mithyā-bhūtayā ruṣā roṣeṇa paruṣā giro niṣṭhura-vākyāni, mṛṣā aśrubhiḥ


kalile vyāpte nayane yasya saḥ | nayasya nīter nodena dūrīkaraṇena hetunāparāddho rāddhaḥ,
aparādhavān jātaḥ, tad api apidhāpayitum ācchādayituṁ tat-sakalaṁ dadhi-cauryādi | saḥ kṛṣṇaḥ,
kalaṁ madhuram ||45||

“amba! āsāṁ madhye kasyāścidapi susnigdhatā na vartate, na vartate’vacasi |


satyametā anṛtāḥ, anṛtā cāsāṁ samastānāmeva, yata āsāmabālakeṣu bālakeṣu
me svabhāvabhāvavattā, tena tadīkṣaṇāya kṣaṇāyattatayā pratyekamāsāṁ
niśānte, niśānte satyeva mayā gamyate | tadavalocya
balocyamānamidamanṛtaṁ vaco mā pratīhi, mātaḥ! parame mātaḥparameva
bandhudarśanāya gantavyam” iti bhiyā rudanmukhaṁ tanayamaṅke kṛtvā
vrajeśvarī vrajayoṣitaḥ sasmitāvahitthamabravīt—“ayi! mithyābhāṣiṇya eva
bhavatyaḥ, ayameva satyavādī, tanmaivaṁ niraparādho'yamasmadbālakaḥ
punarupālabhyo bhavatībhiḥ” iti tābhiḥ saha prīti-saṁkathayā
kṣaṇamavasthāya rohiṇīdvāraiva tāsāṁ bandhusaparyāṁ vidhāya ca
visarjayāmāsa ||46||

navā ṛtatā satyatā iha vacasi adugdha-dugdeṣvityādi-vākye anṛtā atyantāmṛtabhāṣitvena anṛta-


rūpā evaitāḥ, satyam ity arthaḥ | āsām anṛtā na nṛtā manuṣyatā nāsti, amānuṣya evaitā ity arthaḥ |
vastartho’pi sa sahasā āpatita iti | avālaṁ taruṇaṁ kaṁ sukhaṁ yebhyas teṣu, svabhāvena
nisargeṇa bhāvavattā premavattā tena hetunā, teṣām īkṣaṇāya kṣaṇāyat tatayā utsavādhīnatvena,
niśānte gṛhe, niśānte prātaḥkāle | balena ucyamānaṁ he mātaḥ ! he parame pūjye, ityātmanaḥ
sucaritatvaṁ vyajyate | ataḥparaṁ mā eva gantavyam | bandhu-saparyāṁ tilakādi-kriyām ||46||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha nirgatāsu tāsu kṛṣṇajananī jananītikovidā tanayamaṅke nidhāya “vatsa!


lobhavān bhavān nijagṛhe jagṛhe yadaticāpalaṁ tadiha śuśubhe śubhenaiva,
parasadane'sadanekaṁ karma na suśobhate, suśobha! te caritamidaṁ
nātilalitam | nijāṅgaṇa eva khela” ityupadiśantī lālayāmāsa ||47||

janānāṁ nītiṣu kovidā | lobhavān lobha-yuktaḥ | asaṁ cauryādyaneka mkarma, he suśobha ! te


tava ||47||

tasminneva samaye vrajarājo'pi tatraivāgatya vāgatyadhikamādhuryeṇa


kimapi tamapihitaprabhāvamapi hitaprabhāvamātmajamātmajanasuhṛdaṁ
sambodhya nijagāda—

ehyehi vatsa pitarehi mamāṅkamūlamityukta eva janakena sa māturaṅkāt | |


āgatya kaṇṭhamavalambya jugupsate māṁ, mātā kathaṁ bata mṛṣeti kalaṁ
jagāda ||48||

vācāmaty adhika-mādhuryeṇa ātmajaṁ sambodhya kim api nijagādety anvayaḥ | apihita


ācchāditaḥ prabhāvo yasya tam, kim ca, hitāṁ prabhāṁ kāntim avati rakṣatīti tam, jugupsate
upālabhate, kalam atimadhuram asphuṭam ca, bālatvād iti ||48||

tadā tadākarṇya kiṁ taditi pṛcchati ghoṣādhīśe dhīśevadhiriva sa āścarya-


bālo’bālocya mātaraṁ mātarañjasā tvameva kathayeti nijagāda | sā ca
ghoṣanārīṇāṁ rīṇāṁ madhudhārāmiva kathitāṁ kathāṁ kathitavatī ||49||

pṛcchati sati, dhīśevadhiḥ dhīnidhiḥ, he mātaḥ ! añjasā śīghraṁ rīṇāṁ kṣaritām, rīṅ sravaṇe ity
asmāt ||49||

tava tīvratarāparādho'yaṁ yadanāgasi satatanaye tanaye mama


mṛṣādoṣāsañjanasañjananakutukinīnāṁ goparamaṇīnāṁ paramaṇīnāṁ
darśane samatsarāṇāmiva janānāṁ vacasi pratyaya iti mahiṣīmavahitthayā
anuyojya “tāta! madaṅkamūla eva tiṣṭha | mā paramasyā aṅkaṁ gāḥ” ityukta
eva pituraṅkāt māturaṅkaṁ javenārohati tanaye nayena tau dampatī eva
jahasatuḥ ||50||

satatam eva nayo vinayo nītir vā yasya, tathā-bhūte mama tanaye viṣaye mṛṣā doṣāsañjanaṁ
doṣāropas tasya sañjanane utpādane kutukinīnāṁ darśane samatsarāṇām iti śrī-kṛṣṇa-
protsāhanena tāḥ prati asūyā ca svasyāntaraṅgatādyotanaṁ yaśodāyās tu mātṛtve’pi tad-
dvayābhāvāt bahiraṅgatvajñāpanam, avahitthayā anuyogaś ceti svāṅkamūlasya rocakatve
hetutrayam iti | tarhi tataḥ svāṅke sthātuṁ na prāpsyamītyata idānīm eva balādito’pasṛtya tatra

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yāmītyeṣa bālya-svabhāva-jñāpakaṁ kṛṣṇasya manasi vicāra eva javena mātur aṅkārohaṇe hetur
jñeyaḥ | nayeneti bālakasya nītir eveyam iti jñātvety arthaḥ ||50||

tadanu danujadamanamātrā saha saharṣahasitameva


kṛtaprakṛtapravṛttitayā vrajarājaḥ kimapi prāstauṣīt | ayamekaka eva
bahireti, na prabalo balo'pi, tenorubhayorubhayoreva naikākivihāritvaṁ
samīcīnam, ataḥ khelāsahacarāḥ paricaraṇacaturāḥ paricārakāśca
kalpanīyāḥ, yathāmī satatamanayoḥ savidhacāriṇo bhavantīti vicārya kiyanto
dhīsacivāḥ kiyanto bālaparicārakāśca tadavadhi tena niyuyujire ||51||

kṛtā prakṛtā prastutā pravṛttir vārtā yena tasya bhāvas tattā tayā prāstauṣīt, prastāvam akarot |
balo’pi balabhadro’pi, urvī bhā kāntir yayos tayoḥ, kalpanīyā mayā kalpayitum arhāḥ, dhīsacivā
mantriṇaḥ, mantrī dhīsacivaḥ ity amaraḥ ||51||

bālasahacarāstu prāgeva gṛhādgṛhādeva militavantaḥ | evaṁ sabalaḥ


sabālasahacaraśca sabāladāsaśca dhīsacivairupalakṣaṇatvenaiva
vīkṣyamāṇaḥ pratipurarathyaṁ dhūlikhelākautuke karivarakalabha iva
capalakaradaṇḍa-tāṇḍava-samudbhūta-dhūlīpaṭalenātmānaṁ paraṁ ca
dhūsarayan saha-saṁvāsatayā śiśutayā ca niḥsaṅkocameva vrajabālikā api
sahakhelantīḥ sahacarabālakasādhāraṇyenaiva khelayā paritoṣayan
kadācidapi tābhistairapi kalahāyamānastāstānapi tāḍayaṁstābhistaiśca
tāḍitaḥ kadāciddhasati, kadācit kupyati na kupyati ca ||52||

upalakṣayanti ity upalakṣaṇās tatvena, rathyā pratolī ||52||

kadācidapi dhūlībhireva prācīrapuragṛhādi nirmimīte, kadācidapi


paranirmitaṁ bhanakti | te'pi tannirmitaṁ bhañjanti | punarapi
tannirmimīte, punarapi bhanaktītyevamavasare divi diviṣadastadeva
kutukaṁ paśyanto manasi sakautūhalaṁ parāmamṛśuḥ—

“yadīyo bhrūbhaṅgaḥ kati na jagadaṇḍāni śataśaḥ, prasūte sampāti


kṣapayati na tatra prayatate |
sa evāyaṁ dhūlīpuragṛhavinirmāṇarabhase, bhṛśaṁ śrāntaḥ
svinnastadapi na virāmaṁ racayati ||”

iti sapramodamālokayanti sma ||53||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evamatikālakhelayā gṛhāgamanamapi vismṛtya rathyāsu khe’lantaṁ


khelantaṁ bālasūryamiva tatpurapurandhryo mātṛvadativatsalāḥ
salālityamabhidadhati ||

khe sukhe nimitte alam atiśayena khelantam kham indriya-sukhe svarge iti viśvaḥ, pakṣe, khe
ākāśe, alantaṁ śobhamānaṁ tam ||53||

“ehyehi lāla lalitāṅganamasmadīyaṁ, tatraiva khelaśiśubhiḥ kiyadapyaśāna


|”

ityukta eva vihasan mṛdu bhāṣate'sau, “no yāmi nāpyavasaro mama


tāvadāste” ||54||

he lāla ! lala īpsāyām ghañ he lālanīya ity arthaḥ | aśāna bhuṅkṣva ||54||

ityukta sati tābhirapyatiśayaṁ mātṛvadatiśayāgrahagrahilābhiḥ prasabhena


sabhena karakamalamādhṛtya dhṛtyanavasthitatayā tatayā svagṛhamānīya
mānīyamāna-saubhāgyo'sau bhāgyocitayā majjanamārjanādisaparyayā
paryayātasnehayā paricarya snehamaryādayā dayālūbhiḥ kiñcit sara-
navanītādyāśayitvā saha sahacarairgṛhāya prahīyate ||55||

prasabhena haṭhena, kīdṛśena ? sabhena bhā śobhā tat-sahitena, parama-vātsalya-prema-


sūcakatvāt kṛṣṇe prasabhasyāpi saśobhatvam itvety arthaḥ | dhṛtau dhairye anavasthitatayā
ātatayā vistṛtayā premabhareṇa dhairyaṁ kartum asamarthābhistābhir ity arthaḥ | mā śobhā
tayaiva ānīyamānaṁ saubhāgyaṁ yatra sosau | pari sarvatobhāvenāpi ayātaḥ prāpta eva sneho
yasyāṁ tayā, saro dugdhadhyādīnām agro ghana-bhāgaḥ ||55||

evaṁ khelan kadācidanuraktāyā vrajabhuvo mahimānaṁ vardhayanniva


jaṭharagata-jagatpāvanāyeva mṛdaṁ bhakṣitavān | tadatha balo'valokya
kṛtasukṛtapākaiḥ pākaiśca sahacaraiḥ saha carairiva
bhadrābhadrayoścapalameva vrajeśvarīmāsādya sādyamānamānaso “na
sāmprataṁ mātareṣa yanmṛdamāda mādatte cāsmākamapi vacanaṁ ca,
nandayati tadadana eva lālasām” iti nijagāda ||56||

pākair bālakaiḥ, potaḥ pāko’rbhako ḍimbhaḥ ity amarḥ, caraiḥ sahaiva, capalam eva satvaram
eva, satvaraṁ capalaṁ tūrṇam ity amaraḥ | he mātaḥ ! sāmprataṁ sādyamānaṁ damyamānaṁ
mānasaṁ yasya tathā-bhūta eṣa na bhavati, yad-yasmān mṛdam āda bhakṣitavān | asmākam api
vacanam, mā iti nety arthe, na gṛhnātīty arthaḥ | nandayati bahulīkaroti ||56||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sā ca tadā tadāśrutya śrutyasamañjasaṁ ruṣā paruṣā parayā


rayānītayaṣṭikayā kayāpi bhrakuṭikuṭilayāvalokanamudrayā bhāyayantī
“kathamadānta mṛdamatsi, matsitādikaṁ na labhyate, mṛdi kaḥ svādaḥ, na
ca paragṛhāparādhavat pratārayituṁ tārayituñca svadoṣamadhunā śakṣyasi |
tavāgrajo'grajoṣastava sahacarāśca sarve sākṣiṇaśca” iti nijagāda ||57||

śrtyoḥ karṇayor asamañjasaṁ parayā rūṣā paruṣā rakṣā | mat mattaḥ, sitādikaṁ śarkarādikam |
agrajo yo’gravartī ||57||

tadā jananīmiyā kṛtāpahnavo'parāddho'pyanaparāddha iva


mṛṣāśrukalākalilanayano'nayanodāya “mātarna mayā mṛdaśitā, sarve'mī
mṛṣā bhāṣante, yadi na pratyeṣi, tadavalokaya me mukham” iti
yadāyamuvāca, tadā “vyādehi vadanam” iti vrajarājamahiṣī nijagāda |
samanantaramanantarahasi hasitapuraḥsaraṁ vyādattavadane
nikhilasaubhagavati bhagavati pārāvāravāraparivāritasaptāntarīpāṁ
tarīpārāvārādiyutanadanadī-nadanadīrghāṁ savanopavanāṁ
pavanāndolitalatātarugulmāṁ mṛga-
mṛgarājarājamānamerulokālokāvadhivividhācalāmacalāmakhilanāganāgarīg
aṇopasevyamāna-nāganāyakādimaṇḍitaṁ nāgalokañca kañcana, nikhila-
tārakā-graha-nakṣatra-kṛta-dinabhogaṁ nabho gandharva-siddha-kinnara-
cāraṇa-vidyādharādi-vidyādharādi-munigaṇagaṇanīyaśobhaṁ yaśobhaṁ
nākamapi kamapi maharlokādikamanyañca
nyañcadyudañcajjīvanikāyakāyamakhilameva
brahmāṇḍamātmānamātmanaḥ patimātmano'patyaṁ tamapi
savrajalokamālokayāmāsa ||58||

anaya-nodāya anītidūrīkaraṇāya, aśitā bhakṣitā, parāvārāṇāṁ samudrāṇāṁ vāreṇa samūhena


parivāritāḥ sapta antarīpā dvīpā yasyāṁ tām, tarī naukā pārāvāre tīre ādiśabdāt tatrasthā
manuṣyādayas tairyutānāṁ yuktānāṁ nada-nadīnāṁ nadanena garjanena dīrghām, mṛgarājaḥ
siṁha, acalāṁ pṛthvīṁ bhūrlokam ity arthaḥ | nikhilas tārakādibhiḥ kṛto dinasya bhogo jyotiḥ-
śāstrokto yatra tathā-bhūtaṁ nabha ākāśaṁ bhuvar lokam ity arrthaḥ | vidyādharādayo vidyānāṁ
dharā dhārakā, ādimuni-gaṇā marīcyādaya etair gaṇanīyā śobhā yatra tam, yaśaśāṁ tatratya-
sambandhināṁ bhā dīptir yatra taṁ nākaṁ svargam, akhilam eva samastam eva brahmāṇḍam,
kīdṛśam ? nyañcatāṁ kīṭa-pataṅgādīnām, udañcatāṁ brahmendrādīnāṁ jīvanikāyānāṁ kāyā
yatra tam ||58||

ālokya ca “kimayaṁ me bhramaḥ, kimayaṁ me svapnaḥ, kimiyaṁ


devamāyā, kimidamaindrajālikam, kimasyaiva bhrāmakaḥ śaktiviśeṣaḥ?” iti
nirṇetumapārayantī rayaṁ tīvramāpa mohasya | tadatantaraṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tadanantaraṁhaso'sya vaibhavamiti vijñāya vijñā yatnato'pi na vismarantī


“yadadhīnatayānatayā mayedamālokitam, sa eva me śaraṇam, tadavalokena
kenacanādbhutacaritasya tasya tadalaukikaṁ vaibhavaṁ vai bhavañca
mohayituṁ samartham” iti jānatī tameva sutameva
sutarāmīśvaratvenāvagacchantīcchantī ca putrabhāvamubhayoreva
bhayorevamatibhareṇa bhugnā pūrvabhāvaṁ vihāya carama eva bhāve
prasajya punaraṅke nidhāya lālayāmāsa ||59||

indrajāle bhavamaindrajālikam, mohasya tīvraṁ rayaṁ vegam āpa prāptavatī | asya vaibhavam
iti vijñāyeti nāhaṁ bhrāntā, nāpi śayānā, nāpi kvacid api deve sāparādhā, nāpy atra kaścid
aindrajāliko’sti | kiṁ ca, matputrasyāsya nāmakaraṇa-samaye pūrva-siddhaṁ yogaiśvaryam api
gargeṇoktam iti vitarkānte niścayād iti bhāvaḥ | tad-viśva-darśanam,
anantaraṁhaso’pāraiśvaryavegasya vijñā paṇḍitā ānatatayā ānamratayā tad avalokanena viśva-
darśanena vai niścitaṁ bhavaṁ maheśaṁ ca | icchantī ca putrabhāvam iti tathā-bhūtaiśvarya-
darśane’pīty ataḥ putra-bhāvasya prabhāvasya prāvalyaṁ darśitam | tena devakyāḥ khalu
aiśvaryabhāvenaiva śaiśvarya-bhāvo vilāpyate, valavata eva vādhakatva-sambhavāditi bhāvaḥ |
yugapad eva ubhayor īśvarabhāva-putrabhāvayor ye bhe śobhe tayoḥ, evam anena
prakāreṇātibhareṇa bhugnā rugṇā dvayor eva kānticchaṭāghātena pīḍitety arthaḥ | pūrvabhāvaṁ
vihāyeti tasyāgantukatvena daurvalyāt | carame ity asya svābhāvikatvena prāvalyād atra
samāhitaṁ [bhā pu 10-8-36] śrī-vaiṣṇava-toṣiṇyāṁ yathā tādṛśa-tadaiśvarya-śaktir eva tu svayaṁ
vā tamāliṅgya vā tad abhīṣṭa-līlā-rasa-sampādanāya mātari kopācchādaka-bhāvāntarāpādanena
tathā sarvam evāsyāntar vidhyate, na kim api bhakṣayatīti tad vacaḥsatyāpanena ca nija-
prabhusāhāyyāya vismayādi-dvārā mātus tatprema-poṣāya ca viśvaṁ darśitavatī iti ||59||

ityānandavṛndāvane bālyalīlālatāvistāre mṛdbhakṣaṇasakṣaṇo nāma


pañcamaḥ stavakaḥ ||5||

ṣaṣṭhaḥ stavakaḥ
athavaṁ śaiśavakalākauśalavān sa bālabhagavānekadānekadāsīgaṇeṣu
vidyamāneṣu vidyamāneṣu kāryāntarakaraṇāya niyojiteṣu jiteṣu nijājñayā
svayameva dāmasamutkarṣakarṣaṇa-janita-paryāya-paryāyastena
calamarakata-valayanaṭa-naṭana-jhaṅkāramukhareṇākhareṇāmalatareṇa
madakāraṇa-raṇadali-dalitakamalamalakāriṇā karapallavena
mṛṇāladaṇḍadaṇḍanapaṇḍitena bhujayugalena cāṅgalatā-galatā
śramajalakaṇabhareṇa nirbhareṇa nirbharitam, alakakulākulāyamāna-
bhāla-bhā-lalitam, pīvarakucataṭa-vihārahāralatāndola-dolatkañculikam,
amalataraśrutiyugala-galadalāva-lāvaṇya-sudhāsudhārāyamāṇa-
karṇabhūṣāmaṇi-kiraṇamañjarī-jarījṛmbhyamāṇa-mādhurya-dhuryatara-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhuja-śiro-bhuja-śiro'dhikam, adhikamañjula-pṛthula-śroṇibhāra-bhā-
ramaṇīyamaṇīyamita-jhaṇajhaṇāyamāna-kāñcikāñcitam, atiśithila-
kavarīkalāpakalāpa-visraṁsamāna-samāna-kusuma-nikarāpadeśena timira-
nikara-ramyamāṇatārāvatārāvanikṛtaśobhābharam, ativara-vivara-
vivriyamāṇa-
ghanaghoraghoṣodadhidadhigargarīmukhasamucchaladacchaladakṣadadhiśī
kara-nikara-nitāntākīrṇa-svarṇaśāṭikāntakāntam, sva-tanaya-nayana-
lobhanīya-navanavanītanītamānasatvena mānasattvena
dadhimathanamādadhānāṁ mā dadhānāṁ vīkṣya mātaramātaralahṛdayo
viracitapayodhararasākāṅkṣākā kṣāmatāmabhinīya “kuru vilambaṁ mā
mathanataḥ, mā matha, na todaya, dehi me stanarasam” iti
sakalajanamanomanthā manthānadaṇḍamādadhāra ||1||

bhāṇḍasphoṭo dāma-vandho’rjunamokṣaḥ phala-krayaḥ |


vṛndāvane prayāṇaṁ ca ṣṭhe vistārya varṇyate ||

sa bāla-bhagavān mātaraṁ svayam eva kara-pallavena dadhi-mathanamādadhānāṁ vīkṣya


manthāna-daṇḍam ādhadhārety anvayaḥ64 | vidyamāneṣu dadhi-manthanārtham eva tatrāgatya
vartamāneṣu mayaivādya mathanīyaṁ yuṣmābhiḥ kāryāntaraṁ kriyatām iti niyojiteṣu mathana-
karma-tyājana eva tātparyam | kāryāntare’nyāsāṁ bahvīnāṁ dāsīnāṁ tatra tatra sadā tat-parāṇāṁ
sad-bhāvād evety arthaḥ | tatra tat tyājane hetuḥ—vidi tādṛśamathanena tādṛśa-
navanītotkramaṇajñāne viṣaye na vidyate mānaḥ sasmāno yeṣāṁ teṣu | sva-sutalobhyatādṛśa-
navanītotkramaṇa-yogyatā-mahācaturāsu tāsu dāsīṣu vartamānāpi na sambhāvitā premacāpalyād
eveti bhāvaḥ | nanu janiṣyamāṇaṁ tasyās tatra mahā-śaramaṁ jñātvāpi dāsī gaṇena tataḥ kimity
apasṛtam ? tatrāha—nijājñayā jiteṣu parābhūteṣu macchramam ālakṣya balādetā dāsya eva
mathiṣyanti ity āśaṅkya tatr tayā sthātum api na na dīyate, yāta yāteti muhur muhur visṛjyanta
eva kiṁ kartavyaṁ tābhir iti bhāvaḥ | kara-pallavena, katham-bhūtena ? dāmnāṁ samyag
utkarṣeṇa yat karṣaṇam ākarṣaṇam avakarṣaṇam ca tasya janitaḥ paryāyaḥ punaḥ-punarāvṛttis
tena hetunā pari sarvatobhāvena āyas tena pariśrāntena madakāraṇena mattatā-rūpa-nimittena
raṇanto guñjanto’layo bhramarā yatra tathā-bhūtaṁ dalitaṁ praphulladalaṁ yat kamalaṁ tasyāpi
malakāriṇā mālinyakāriṇā aṅgalatāyā galatā sravatā nirbhareṇa atiśayena niḥśeṣeṇa bharitaṁ
pūritaṁ yastāt tad-yathā syāt tathā | alakānāṁ kulair ākulāyamānasya bhālasya bhā kāntir lalitā
yatas tat, pīvare kucataṭe vihāro yasyās tathā-bhūtāyā hāralatāyā ānolena dolantī kañculikā yatas
tat | amalatarāt śruti-yugalādgalantī niḥsarantī ca alāvaṁ viccheda-rahitaṁ lāvalya myasyās
tathā-bhūtā ca sudhāyā amṛtasya suṣṭu dhārāyamāṇā ca yā karṇa-bhūṣāsthamaṇīnāṁ kiraṇa-
mañjarī tasyās tayā vā jarījṛmbhyamāṇam atiśayena prakāśamānaṁ mādhuryaṁ tasya dhuryatarā
atiśayena dhārakā bhuja-śira-ādayo yatas tat, tatra bhūja-śirasī skandhau bhujau bāhū śirodhiḥ
kandharā | śroṇi-bhārasya bhā kāntis tayā ramaṇīyā ca maṇibhir yamitā jaṭitā ca jhaṇa-
jhaṇāyamānā65 ca yā kāñcikā tayā añcitaṁ pūjitam | kalāpakalā bhūṣaṇa-śilpa-vinyāsaḥ | tārāṇām
avatāro’vataraṇaṁ patanaṁ yatra tathā-bhūtāyā avaneḥ pṛthivyāḥ kṛtaḥ śobhābharo yatas tat |
ativarapṛthulatvāt66 ativare vivare vivriyamāṇo ghanaḥ sāndro ghoro ghoṣodadhiḥ śabda-

64 dadhārety arthaḥ [gha]


65 ruṇa-ruṇāyamānā [ga]
66 ati-pṛthulatvāt [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

samudro yasyāṁ tathā-bhūtāyā dadhi-gargaryā mukhāt samyag ucchalanto’cchaladakṣā na


kasyacid vyāje caturā ye dadhiśīkara-nikarāstair nitāntaṁ santatamākīrṇaḥ svarṇa-śāṭikāyā antaḥ
kāntaḥ kamanīyo yatas tat | tādṛśe navanīte nītaṁ prāpitaṁ mānasaṁ yayā tasyā bhāvas tatvena
hetunā mānasya mathana-vaiṣṭyena vilakṣaṇa-navanītotthāpane aham eva caturāsmīty evaṁ-
lakṣaṇa-garvasya sattena vidyamānatvena mādasya harṣasya dhānaṁ dhāraṇaṁ yasyās tām |
kṣāmatāṁ kṣudhā kṣīṇatāṁ mathanato hetor mā kuru vilambam, ataeva mā mantha, mathanaṁ
mā kuru, mantha viloḍane iti bhauvādikaḥ | na todaya, na duḥkhaṁ dāpaya, anyathā
bhāṇḍādisphoṭanenāpi tvām udvejayiṣyāmīti bhaya-pradarśanam | sarvam idaṁ tasyāḥ prema-
poṣakam eva | manomanthā iti karthari asunnantam ||1||

tadapahāya samanantaramanantaramaṇīyacaritamatikomalaṁ bālakaṁ


lambālakaṁ tamaṅke nidhāya stanarasaṁ pāyayantyāṁ mātari mātariśvanā
kṣubhita-
dahanajvālayālayāntikāntikāvadanādhiśritapayaḥsthālīsthālīnapayaḥsamucc
hvasanavegamavalokya tadutpatanāśaṅkayā kayācana bhavanodare
tanayopaveśamīhitvā hitvā ca taṁ prayātavatyāṁ mātari, kṛtamano'ruṣā
ruṣā tata utthāya tvaritameva śilāśakalena dadhigargarīṁ vibhidya
vibhidyamānamanā roṣa-bhayābhyāṁ sarvataḥ
sarīsṛpyamāṇamathitadhārādhaute praghaṇatale bhavanāntaraṁ gato
raṅgato vijanagataṁ janagatañca yanna bhavati, tadapi haiyaṅgavīnaṁ
navīnaṁ navaprayatnena samuttārya kiyadaśitvā
kiyadavacinvāno'nvānoditakopastadādāya yāvajjananī nāyāti, tāvadeva
devadevendrādivanditacaraṇo jananībhiyābhiyātaḥ,
palāyanasapakṣapakṣadvāreṇa niṣkramya bahiraṅgane
raṅganeyacarito'vahananasamayānyasamayānyathābhūtāvasthiterudūkhalas
ya khalasya nihantā hantāvalambya pṛṣṭhaṁ cakita-cakita eva
śākhāmṛgaśāvakānnavakānavanītaṁ tadāśayannavatasthe ||2||

tad apahāya dadhi-mathanaṁ tyaktvā mātariśvaniā pavanena ālayāntike vāsa-gṛha-nikaṭe antikā


cullī, adhiśrayaṇī cullīr antikā ity amaraḥ, tasyā vadane adhiśritā āropitā payaḥsthalī dugdha-
pāka-pātram | atrasthasya ālīnasya payasaḥ samyag ucchvasanaṁ sama-samatkāreṇa pṛthulī-
bhavanaṁ tasya vegam avalokya tasya payasa utpatanāśaṅkayā67, tad-bhakṣyavastūny api kāpy
apekṣyatā yayā68 punaḥ so’pi samety upekṣyatām, prmṇo vicitrā paripāṭyudīritā vodhyā, tathā
premavatībhir eva yā atra dugdhāvartanakāriṇyo dāsyo’pi tatrā-vicakṣaṇatā-doṣāropeṇa pūrvavat
aham eva svatanaya-bhakṣaṇīyaṁ dugdham āvartayituṁ jānāmi ity abhimānena tayā visarjitā
eveti jñeyam | ruṣā krodhena hetunā, kīdṛśya ? kṛtamanovraṇayā, vraṇo’striyāmīrmamaruḥ ity
amaraḥ, roṣabhayābhyāṁ viśeṣeṇa bhidyamānaṁ mano yasya saḥ, tataś ca praghaṇatale tathā-
bhūte sati, avacinvānas tat tat-pātrebhyo’gramagrabhāgam utthāpayan tan navanītam ādāya
gṛhītvā, kīdṛśa ? anu tadanantaram ā samyak-prakāreṇa nodito dūrī-bhūtaḥ kopo yasya saḥs—
kopasyasvakāryanāśya-svarūpatvāt | yad uktam kāmasyāntantu kṣut tṛḍbhyāṁ krodhasyaitat
phalodayāt iti āṅā dadhi-gargarībhedane saty api pūrva-kopaśeṣa āsīd iti dyotitam | palāyanasya

67 utpalanāśaṅkayā [ga,gha]
68 mayā [ga,gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sapakṣaṁ sahāya-yuktaṁ pakṣadvāraṁ khiḍikīdvāra iti khyātaṁ tena, pakṣaḥ sahāye’pi ity
amaraḥ, raṅge nāṭyādi-sthale neyam abhinetuṁ yogyaṁ caritaṁ bhāṇḍasphoṭana-palāyanādikaṁ
yasya saḥ | avahanana-samayād anyasmin samaye anyathā-bhūtā adhomukhatayā avasthitir yasya
tasya pṛṣṭham advalambya, cakita-cakita iti mātur āgamana-vartmani dattanetratayā sāvadhāna
ity arthaḥ | āśayan bhojayan ||2||

atha payaḥsthālīmavatārya tāryamāṇajagajjanā nijasaubhāgyena bhāgyena


kenāpi labdhatādṛśatanayā nayāsādita-yaśobhārā yaśobhārāmaṇīyakavatī
tanayamaṅke kartumupasīdantī sīdantī ca
yathāsthānamavasthāpitamanālokya kva gata iti tamanusandadhatī dadhatī
ca manasi khedaṁ vīkṣya ca puratobhagnadadhigargarīgarīyo’galitamathita-
dhārādhavalita-valitapaicchilyaṁ bhavanodaraṁ nodaraṁhasā
śakalitakarparaparaḥśataṁ ca kimidamaho'kasmāt kasmādbhagneyaṁ
dadhigargarīti rītinirṇayaṁ kartumaśaknuvānā śilāśakalākalanena
tasyaivedaṁ durlalitamiti nāsikāśikhara-nihita-lalitavāmatarjanīkaṁ
kṣaṇamavalokayantī smayamānā, smaya-mānābhyāmapi samavadātahṛdayā
dayālūrapi kṛtakṛtakapratighā apratighātamahaso
mahasosūyamānamānasya tasya sutasyānveṣaṇāya yadā bahiriyāya, tadaiva
tāmālokya sahasā saha sādhvasenotthitā capalā palāyanaparā parākrameṇa
krameṇa sajavaṁ dhāvamānāvamānāya śaṅkamānā sā kācana śyāmalā
stanandhayī mohanadevatā tvaritamanudhāvantyā jananyā jananyāyavidāpi
nijagade—“jagadekadhūrta! mā dhāva mā dhāva” iti ||3||

yaśaś ca bhā kāntiś ca tābhyāṁ rāmaṇīyakavatī, nodaraṁhasā niḥkṣepavegena śakalitānāṁ


khaṇḍitānāṁ karparāṇāṁ paraḥśataṁ ca vīkṣya paraḥśatādyās te yeṣāṁ parā saṁkhyā śatādikāt
ity amaraḥ, aśaknuvānā iti [pā 3-2-129] tācchīlya-vayovacana-śaktiṣu cānaś iti cānaś |
śilāśakalasya śilā-khaṇḍasya ākalanena darśanena liṅgena | mugdhasya śiśor api katham īdṛśī
pragadbhatābhūd iti smayo vismayaḥ, mayi sarvatra mahā-sāvadhānāyāṁ satyām apy evaṁ
kartum aśakad iti mano ahaṅkāras tābhyāṁ hetubhyāṁ sadbhyam api samyag avadātaṁ
śuddhaṁ hṛdayaṁ yasyāḥ sā, kṛtā kṛtakā kṛtrimā pratighā krodho’rgavo vā yayā sā, pratighā
ruṭkrudhau striyām ity amaraḥ, nāsti pratighāto yasya tanmaho yasya tasya mahe līlā-cauryādy
utsave sosūyamāno’tiśayena jāyamāno māno jñānaṁ garvo vā yasya tasya | jananyāyavidā
jananyā nyāyaṁ nītiṁ vettīti tayā ||3||

sa ca palāyamāno mānonnatamanā manāgvivartitagrīvamāyāti na veti


nave'tibhaye mātaramātaralitamanasamādhāvamānāṁ
mādhāvamānāṅgīmālokya dhāvati sma | tataśca—

dhāvaṁ dhāvamatitvaraṁ sacakitaḥ paśyanmuhurmātaraṁ


grīvābhaṅgamanoharaṁ taralite paścāddṛśau vikṣipan |
stobhakṣubdhatayā na dhāvitumalaṁ yāvattadā kātaraḥ
śītaḥ śītalayāñcakāra kṛtakakrodhaṁ jananyā manaḥ ||4||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mānena vāmyena unnataṁ mano yasya saḥ, āyāti na vā āyāti mātā iti nave nūtane atibhaye sati
mā śrīs tayā dhāvamānāni nirmalānyaṅgāni yasyās tāṁ mātaram ālokya, dhāvituṁ yāvan na alaṁ
na samarthaḥ, tāvat tadā kātaraḥ san śītaḥ alasaḥ, śīta-ko’lasaonuṣṇaḥ ity amaraḥ, kṛtakaḥ krodho
yatra tat manaḥ ||4||

sāpyūce—“dhūrtta! katyevaṁ dhāviṣyasi? kva vā gantavyam? tanmā dhāva,


tiṣṭha” | tayā tathokta “yadi na tāḍayasi, karataśca yaṣṭiṁ pātayasi, tadā mā
paraṁ dhāvitavyam” ityuktavantaṁ dūrata eva sthitaṁ sā punarūce—

tāḍane yadi tavātiśayā bhīstat kimadya dadhibhāṇḍamabhāṅkṣīḥ |


mātarevamaparaṁ na kariṣye, pātaya svakarato bata yaṣṭim ||5||

kṛṣṇaḥ pratyūce—matar evam ityādi ||5||

tadākarṇya manasā smayamānā bahiḥkṛtakakopā nikaṭamanusarantī


dhartuṁ yadārebhe, tadaiva punarapi satvaraṁ dhāvamānaḥ
punaranudhāvamānāṁ mātaramavalokya kātaramanāḥ punarūce—

mātaḥ pātaya pāṇitaḥ kharatarāṁ yaṣṭiṁ na mattāḍanaṁ


kāryañceti kuruṣva satyamanaghe tadyāmi te sannidhim |

ityākarṇya sutasya kātaravacaḥ sā pāṇito'pātayad


yaṣṭiṁ dūrata eva vīkṣya tadasau viśrāntavān dhāvanāt ||6||

satyaṁ śapatham, satyaṁ śapathatathyayoḥ ity amaraḥ ||6||

evamatikautukaṁ divi diviṣado vilokayantaḥ paramavismayasmayajuṣaḥ


parasparamūcuḥ—aho'ticitram!

yadbrahmaṇo'pi ca parārdhayugāvasāne, vaikalyakāri paramaṁ


kimutāpareṣām |
tadvai bhayaṁ niyatameva yato bibheti, so'yaṁ
prasūkalitayaṣṭikṛte'tibhītaḥ ||7||

parama-vismayena smayajuṣaḥ, mandahāsya-yuktāḥ | parārdhayor yugasya yugalasyāvasāne ante


||7||

tadāśvasita-samīraṇāndolita-kañculikāñcalā śramajalakaṇālaṅkṛta-
vadanasarojā ślathamānakacakalāpā kṣaṇadhāvanāvasannapadakamalā
tanayasya karaṁ yadā gṛhītavatī, tadā sakātaryaṁ, “mātarmā tāḍayiṣyasi,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mā tāḍanīyam” iti galadaśrukalā-


kalilamīkṣaṇakamalayugalamabhinavapadmapalāśakomalābhyāṁ
karatalābhyāṁ vimṛjan
mandamandagadgadakalavacanasudhābinduniḥsyanda-
tundilavadanacandrabimbo bhītabhīta eva rudan vilokanīya āsīt | tadaivaṁ
mātā manasi vicārayāmāsa—“kṣaṇamayaṁ baddhvā parirakṣaṇīyaḥ |
yadyayaṁ na badhyate, tadā kadācidamarṣaṇo'yamamarṣavaśādyatra
kutrāpi vanādau gantumarhati | tat samprati bandhanameva karomi” iti
vikasitacārudantaṁ rudantantamādāya tasyaivolūkhalasya savidhamāgamya
gamyamānetaramahimno vihitānubandhāya bandhāya dāsīgaṇamāhūya “ayi
kuraṅgavati! ayi lavaṅgavati! lulitalalitapaṭṭadāmānamānaya drutam” iti ||8||

amarṣaṇaḥ krodhanaḥ | gamyamānāditaro’gamyamāno durvigāhyo mahinā yasya tasya kṛṣṇasya


bandhāya bandhanārthaḥ vihito yo’nuvandha upāyas tasmai, taṁ sampādayitum ity arthaḥ, [pā 2-
3-18] kriyārthopapadasya ityādinā caturthī, lulitāṁ mārjitāṁ lalitāṁ komalām, paṭṭadāmānam, na
tu karkaśam ity arthaḥ ||8||

tābhyāṁ samānītayā tayā jagadekabandhuṁ bandhuṁ samudyatāyāṁ


mudyatāyāṁ vrajeśvaryāṁ vātsalyasāramaṇīṣu ramaṇīṣu sakalasampallīlāsu
pallīlāsu kāsucana samāgatāsu tābhiḥ samaṁ samupasanneṣu navālakeṣu
bālakeṣu yadabhūttadaticitram ||

tābhyāṁ kuraṅgavatī-lavaṅgavatībhyāṁ tayā tādṛśa-paṭṭadāmnā jagatām ekaṁ mukhyaṁ


bandhum iti bandhanānarhatvena virodhaḥ | mudi ānande dāmnaḥ komalatva-darśanena janite ity
arthaḥ | yātāyāṁ ratāyāṁ pallīṁ nagaraṁ lānti vāsārthaṁ svīkurvantīti tāsu puravāsinīṣvity
arthaḥ | navālakeṣu navīnālakayukteṣu ||9||

tadyathā—

ādyaṁ dāma kaṭīraveṣṭanavidhau vīkṣya prasūdvyaṅgula


nyūnaṁ tatra jugumpha yat paramaho taccābhavattādṛśam |
tatrānyacca jugumpha yat sukṛtinī taccedṛśañcedaho
brahmavājani hrāsavṛddhirahitā sā dvyaṅgulanyūnatā ||9||

dvyaṅgula-nyūnam iti [pā 5-4-86] tat-puruṣasyāṅguleḥ ityādinā ac samāsāntaḥ, teṣāṁ sarveṣām


eva dāmnāṁ sā dvyaṅgula-nyūnatā brahma-tulyā ajani abhūt—hrāsa-vṛddhi-rāhitya-sādharmyāt |
atra69 nij-prabhor haṭhavattārakṣaṇāya vibhūtāśaktyaiva sā darśiteti bhāvaḥ ||9||

tatastasyāḥ kopāveśamupaśyantībhiḥ paśyantībhiḥ purapurandhrībhiḥ sā


nijagade, jagadekadhanye! citramidaṁ yadatiparimitaparimāṇena

69 atha [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kanakamekhalāsūtreṇa veṣṭitamidamasya kaṭitaṭaṁ tadadhunā gṛhasthitena


yāvataiva dāmnā na parimīyate, sarvameva dāmanikurambaṁ
dvyaṅgulanyūnameva sampadyate | tadavaśyameva kenāpi rahasyena
bhavitavyam, taditaḥparameva virameti tadvacanaviratau
vismayotkarṣaparavaśayā avadhirasyāvaśyameva vilokayitavya iti
kṛtanibandhayā sasmitamūcire tā api—“ayi! madgṛhe naitādṛśānyaparāṇi
santi dāmāni, bhavatīnāṁ gṛheṣu yāni vā santi, tānyapyānayata” iti ||

tataśca—

na krodhānna ca vairato vrajapureśvaryā na ca trāsato


yāsāṁ yeṣu gṛheṣu santi parito yāvanti dāmānyatha |
tāvantyeva hi tābhiratra paramādānandakautūhalāl
lokātītacaritravīkṣaṇavaśādāninyire tatpuraḥ ||10||

upa ādhikyena, śyantībhir dūrīkurvatītiḥ, śo tanukaraṇe ity asya rūpam | kenāpi rahasyeneti asya
lalāṭa-patre vidhātrā bandhanaṁ na likhitam ity anumīyata iti bhāvaḥ | virameti tad
anyathākaraṇaṁ tayā aśakyam iti bhāvaḥ | santi sādhuni komala-paṭṭamayānīty arthaḥ, tat-purus
tasyā yaśodāyā agre ||10||

tamatha tathaiva śaiśavanāṭya-paripāṭyaniśakṛta-


nayanakamalajalakaṇanipātaparimṛjā-
duḥsthitakarasarasijamatigadgadagadana-kalabhāsvarasvaramatimṛdu
madhurataraṁ rudantamapi kapaṭaroṣāveśena punastāni sakalāni
kalānipuṇatayā pratyekameva saṁprathya kaṭitaṭaghaṭita-pūrvasaṁgrathita-
dāmani saṁyojya badhnatī grathnatī gūḍhataramantaḥkutukena vilasantīṣu
hasantīṣu hariṇanayanāsu sauhṛdena kṛṣṇarodanamālokya cārudatsu
rudatsu bālakeṣu pureva sarvāṇyeva dvyaṅgulanyūnānyavalokya
śvasanasamīraṇa-vega-vepamānavakṣaḥsthalamavayavakiśalaya-
samudvāntakāntaśramajalakaṇabharanirbharamākula-
vigalatkavarībhāravisraṁsamāna-mālatīdāma śramamātraśeṣakopaphalā
niṣphalaprayāseva punarbandhanopāyaṁ cintayāmāsa ||

atha punar api taṁ vadhnatī sā sarvānyeva dāmāni dvyṅgula-nyūnānyavalokya


punarvandhanopāyaṁ cintāyām āsety anvayaḥ | śaiśavanāṭyasya paripāṭyā aniśakṛtā nirantaram
eva kṛtā yā nayana-kamalayor jalakaṇānāṁ nipātasya parimṛjā parimārjanaṁ tayā duḥsthite
karasarasije yasya tam, atra śaiśavasya nityatve’pi mukhyatvena yat prathāyanaṁ tad eva
kapaṭam, mukhyatvantu vastutaḥ kaiśorasyaiva | yad uktam—[bha ra si 2-1-63] vayaso
vividhatve’pi sarva-bhaktirasāśrayaḥ | dharmī kaiśora evātra nitya-nānā-vilāsavān || iti, atrāpy
agre vivicya samādhāsyate70 | tāni tābhir ānītāni dāmāni | antaḥkutukeneti kṛṣṇasyādṛṣṭagataṁ

70 atra śaiśavasya—samādhāsyate ity aṁśaḥ, ka-kha—karalipyos tathā ga-granthe’pi nasty |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bandhanaṁ nāstīty asmad-vacanam amānitavatyā vrajeśvaryāḥ prauḍhiḥ kiyad avadhir


bhaviṣyatitīty adya paśyāma iti | cāravo dantā yeṣāṁ teṣu—rodanārthaṁ mukhavyādāne
dantānāṁ prakāśāt | bālakeṣu suvalādiṣu kṛṣṇavayasyeṣu, śvasana-samīraṇa ityādinā śrama-
bāhulyam, avayava-kiśalayetyādinā śramasya bahu-kālavyāpitvam, ākula-vigaladityādinā
bandhanārtha-prayatnaikāgramanastvaṁ vyañjitam | śrama-mātram eva śeśo’vaśiṣṭaṁ kopasya
phalaṁ yasyāḥ sā ||

tataśca—

nispandāni vilocanāni vigalatśraddhāni gehaṁ prati


svāntāni prahatāḥ samastaviṣaye saṁskāraśeṣā api |
nirdāmāni babhūvureva bhavanānyābhīravāmabhrūvāṁ
mātrā kautukakuptayādbhutaśiśorbandhānubandhe kṛte ||11||

kautukena kupyatīti kautuka-kup tasyā bhāvas tattā tayā hetunā, adbhutaśiśor iti—na ca deho
vardhate, atiparimita-parimāṇena kanaka-mekhalāsūtreṇa veṣṭitam asya kaṭi-taṭam iti pūrvokteḥ,
na ca dāmāny api hrasanti—yāvataiva dāmnā, sarvam eva dāmani-kurambam ityādy ukteḥ,
pratyakṣam eva yathā-rūpatvena teṣāṁ dṛśyamānatvāt | ataḥ śiśu-niṣṭham evādbhutatvam iti ||11||

na kvacidapi kenāpi cidbandhuṁ śakyate, na cānandaḥ, na ca jñānam, na


maho'pi; tat kathamaho cidānanda-jñānamahomayavapuṣaṁ tamasau
badhnātu? tathāpi hi—

antaryasya na vidyate na ca bahiryo'ntarbahiścittayā


nandatvena mahastayā ca sadṛśaḥ pūrṇo'paricchedavān |
no pūrvaṁ na paraṁ ca yasya tamaho mātā kathaṁ kopato
badhnīyāditi tatkṛpaiva kṛtinī cintānvitāvartata ||12||

atra samādadhāti—na kvacid iti | cit caitanyaṁ jñānam, ānanda-niṣṭham anubhavam | uktam
artham eva viśadayan prastutopayogitvena śaktyantara-prādurbhāvam āha—antariti | bandhanaṁ
hi bahiḥ parītena dāmnāntarāvṛttasya sambhavati | yasya antarna vidyate, bahiś ca na vidyate,
tatra kva vā dāmnā sthātavyam, kiṁ vā tena veṣṭanīyam | atra antarabhāve bahir abhāva eva hetur
bahir abhāve ca antarbhāva iti dvayoḥ paraspara-sāpekṣatvena siddhatvāt, kintu sarveṣām eva
vastūnām antar bahiś ca sadṛśa stulya ubhayatrāpi vidyamānatvāt, kiṁ ca, pūrvāpara-
vibhāgavad-vastu pūrvato dāma dhṛtvā parato vadhyate, yasya na pūrvaṁ na paraṁ ca taṁ
kathaṁ vadhnīyād iti | atra pūrvaṁ mātar na mattāḍanādikaṁ kāryam ityādi-kākubhiḥ kārita-
satyāyā api mātuḥ sva-bandhana-vyavasāyam ālokya kṛṣṇasya kupita-śiśu’thavattāsvābhāvyena
bandhanāsammatau jātāyāṁ mat-prabhuṁ kā badhnīyāt iti tatra vibhutāśaktyā svayam eva
prādurbhūtam, tataś ca tathāpi bandhana-nirvandhā-nirvṛtim atiśramam ca mātur ālokya
kṛṣṇasyaiva sva-pauḍhityāgecchāyāṁ vibhutāśaktyā tatraivāntar-bhūtam—kṛṣṇa-tad-bhaktayor
madhe bhaktasaiva proḍher valavattva-darśanāt, [bhā pu 1-9-37] svanigamam apahāya mat-
pratijñām ityāder iti | tataś ca mātuḥ śrama-darśana-janita-sneha-paravaśatayā adhunā mama
bandhanam eva mama sukhadam ityākārāyāṁ manovṛttau kṛpāśaktyā śaktyantara-vṛtti-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

parābhāvinyā prādurbhūtam ity āha—tat-kṛpaiveti | kṛtinī pāṇḍitā, ativiruddham api samādhātum


ity arthaḥ ||12||

atha tathāpi bandhanirbandhanirbharapariśramalulita-kalevarāṁ


mātaramabhivīkṣya sañjātakaruṇo bhajajjanapariśramo nijakṛpā ceti
dvābhyāmevāyaṁ baddho bhavati, nānyatheti
yāvattadvayānutpattirāsīttāvadeva dāmnāṁ dvyaṅgulanyūnatāsīt,
sampratyubhayameva jātamiti punarudyamamātre tayā kriyamāṇa eva
bandhanamurīcakāra ||13||

nyūnatāyāṁ dvyaṅgula-mātratve rahasya-pradarśakaṁ nidānam āha—bhajaj jana-pariśrama iti |


siddha-sādhaka-tāratamyena śramasyālpatve tāratamyaṁ jñeyam, tathānusāreṇa kṛpāyā api
tāratamyaṁ jñeyam | śramatvaṁ ca, loka-pratītyaiva jātaratiṣu bhakteṣu kṛṣṇa-sambandhena
tasya sukhamayatvenaivānubhavāt | dvābhyām iti prathamo bhakta-niṣṭhaḥ, dvītīyaḥ kṛṣṇa-niṣṭho
guṇas tābhyāṁ hetu-hetumadbhyām ity arthaḥ71 | tayā yaśoyadā ||13||

tataḥ siddhārthaiva sā sahacarabālakān prati “bho bho


bhavadbhiravalokanīyo'yaṁ svayamātmānaṁ mocayitvā yadi palāyate,
tadāhamākāraṇīyā” iti procya purapurandhrībhiḥ saha
bhavanamadhyamāviveśa | gatāyāñca tasyāṁ
vigatarodanamalinimānamānanacandramatiprasannamādadhāno jananīkṛto
bandhaḥ kāryāntaropayogī bhavatviti paramayogīndrasya
nijaparamapriyabhaktasya nāradasya nāradasya vacanāmṛtamṛtameva
kartuṁ tadabhiśāpalabdhatarujanmanordhanadatanujanmanornalakūbara-
maṇigrīvayoranugrahagrahilamanā mandamandamudūkhalaṁ vikarṣan
jānukaracaṁkramaṇena tayorabhyāsamabhyāyayau ||14||

nāradasya nṝ vikṣepe ity asmāt, nāraṁ tayor madirākṛta-vikṣepaṁ dyati śāpa-vyājena


khaṇḍayatīti tasya, yad vā nṝ naye ity asya rūpam, nīti-pradasyety arthaḥ | ṛtam eva, satyam eva,
abhyāsaṁ nikaṭam | praṇaya-rasanayā tanmānasodūkhalāntaḥ, śapacam api nivaddho, munim api
nayakārāgāra-madhye kṣipāmi || iti bata mama vaddhasyaiva yanmācakatva-vratam iha na
jananyāṁ sārthakatvaṁ prayāti | tad upapurabhuvo drāgarjunau mocayāmī,tymṛśad iva
mukundas tat-samīpaṁ jihānaḥ ||14||

tadanu sahacarabālakā api calitavanto dūre sadasatoriva ekamūlayoḥ,


jñānakarmaṇoriva pṛthak-pṛthakkāṇḍayoḥ, sāmayajuṣoriva bahuśākhayoḥ,
mahārājakīrtipratāpayoriva vidūravistārayogirivaraghanavarayoriva
mahāsārayorvarṣāśaratkālayoriva bahutarābdayoḥ, brahmāṇḍavirāḍ-
vigrahayoriva mahāsthūlayoḥ, bhīmānujakārtavīryayorivārjuna-
nāmadheyayornakula-sahadevayoriva yamayomahīruhayoḥ

71 hetu-hetumad-bhāvābhyām ity arthaḥ [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

samīpamupasarpantaṁ tamālokya
dinakarakiraṇāsahiṣṇūtayānayormūlamavalambyate, iti yadā
vitarkayāmbabhūvuḥ, tadaiva dṛśyamāna eva tayormūlamadhyamadhyāsya
tiryakkṛtolūkhalaḥ khalahantā sa
āścaryabālako'bālako'malavapurapūrvacitracaritro vinā prayatnenaiva
tāvadulūkhala-saṅghaṭṭanataḥ samūlamunmūlayāmāsa ||15||

sadasatoḥ sthūla-sūkṣma-tattvayor eka-mūlayor eva prakṛti-puruṣa-bhavatvāt tulyakāraṇakayor


vistāro vistṛtiḥ, pakṣe, viṭapaḥ vistāro viṭapo’striyām ity amaraḥ, mahāsārayor iti girivare sāraḥ
sthairyam, ghanavare āsāro dhārā-sampātaḥ, mahīruhayoḥ sāro majjā iti, bahutarāvdayor iti
varṣāsu avdā meghāḥ, śaradi apāṁ dā śuddhiḥ daip śodhane ity asmad aṅi avdāḥ, mahīruhayor
avdās tad-dvayoḥ paricchedakatvatsarāḥ avagatā vyastatayā lambitā alakāś cūrṇa-kuntalā yasya
saḥ, amala-śarīraḥ, saṁghaṭṭanataḥ sañcālanāt ||15||

evaṁ tannāmakīrtanena savāsane'ṁhaḥsaṅgha iva tena samunmūlite


tarudvaye jagadaṇḍabhāṇḍavivaravarti-sakalaśabda-nirvāpakaḥ kaścana
pralayaghanaghaṭānirmukta-mahāśaniprakarabhairavāravānukārī
maḍamaḍeti dhvaniviśeṣaḥ saviśeṣamutpapāta, tadvayañca nipapāta |
patitayośca tayormadhya eva sa ulūkhalanibaddhastādṛśenāpi bhairaveṇa
raveṇa natarāmudvignamanā manāgapi na cakitaḥ
prasannavadanastayorātmānāviva mūrtimantau paramatejasvinau
divyamūrtī puruṣāvālokayāmāsa | tāvapi śāpanirmuktau nityamuktamapi
baddhaṁ nityaśuddhamapi navanītā'pahāradūṣitaṁ jagabandhamocakamapi
mātṛvātsalyena svīkṛtabandhaṁ tamabhituṣṭuvatuḥ ||16||

pralaya-kālīnābhir megha-ghaṭābhir nirmuktānāṁ visṛṣṭānāṁ mahā-vajra-prakarāṇāṁ yo


bhairavo bhayaprada ārāvo dhvanis tam anukartuṁ śīlaṁ yasya saḥ ||16||

“jaya jaya saccidānandaghana! ghanaghaṭāmedura! duravagāhalīla


līlayākṛta-dharaṇitalāvataraṇa, ! raṇasarvadānava-sarvadānava-parābhava-
bhavatpaṭimacaṭulabhujabala jabalavotkhāta-mahārjunadvandva
nirdvandvanirbharapurakṛpa kṛpaṇajanavatsala janavatsalalita-vilāsavraja
vrajapuramaṅgalāvatāra tārakeśakleśakara-vadanabimba
bimbabandhukaruciramadhurādharadharaṇitalālaṅkārakāra
kāraṇahīnakṛpā-kṛpāṇalatikātūnayānādyavidyayānanditamatimajjana
matimajjananirviṣayalīlākūpāra pāramahaṁsyapathādhigamya-
caraṇakamala kamalajaśitikaṇṭhādi-kaṇṭhābharaṇīkṛtaguṇagaṇa gaṇanātīta-
lokottaraprabhāva prabhābahula bahulalitavihāra hāravilasadvakṣaḥsthala
sthalakamalavimalapadayuga yugacatuṣkakṛtāṁśāvatāra
tārakāvadagaṇeyanāmarūpa nirmalayaśovadāta
dātaramimatānāmabhimatānāmakhilalokanātha nātha namaste namaste |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

jagati samaste samaste ko'paraḥ, paramapuruṣa! tava kuhakaṁ kuha kaṁ na


mohayati, durghaṭaghaṭanacāturī cāturīkaroti kasya na mano manorama!
mūrtānanda! nandanandana! nandanavanavihāriṇāṁ
mukuṭamahāmārakata! katamo
bhavantamuttamaślokamupaślokayitumarhati | tvamasi
mūrtāmūrtānandatvena vyaktāvyaktākāratayā, nandayasi
nijabhajanakāriṇo'dhyātmavidaśca | tena
nirargalagaladamandacinmakarandamandākinīmedure tava caraṇāravinde
vindeva ratimaratimapākuru” ||

kiñca—

“vāñchāvahe kimapi nāparamārtabandho,


tvatpādapaṅkajaparāganiṣevi-saṅgāt |
śāpo'pi yanmunipaterabhavat prasādaḥ, kairnādriyeta tadaho
mahatāṁ prasaṅgaḥ? ||

vāgastu te stutiṣu tāvakapādapadmadhyāne manastava kathāśravaṇe


śrutī ca |
kiṁ bhūriṇā bata hṛṣīkapate'smadīyaḥ, sevārasena rasiko’stu
hṛṣīkavargaḥ ||

raṇe yuddha-viṣaye ye sarvadaiva navā ativaliṣṭhatvān navīnāṁ iva sarve dānavās teṣāṁ
parābhava-nimitte, bhavat utpadyamānam, paṭimni cāturye, caṭulaṁ tvarā-yuktaṁ bhuja-valaṁ
yasya he tathā-bhūta ! janavat lokānukārī salalito vilāsa-samūho yasya, kāraṇa-hīnā nirhetukā
kṛpaiva kṛpāṇalatikā khaḍaga-latikā tayā lūnayā chinnayā anādi-ṛūpayā vidyayā hetunā ānanditā
matimanto janā yena, mater vuddher majjanam āplāvo yatra sa ca nirviṣayo viṣayātītaś ca līlā-
samudro yasya, samudro’ddhirakūpāraḥ ity amaraḥ, nirmalair yaśobhir avadātā śvetīkṛtety arthaḥ
| abhimatānām abhimāna-viṣayāṇām, abhimatānām abhīpsitānām, dātaḥ he dāyaka ! namaste
namaste iti harṣeṇa dviruktiḥ | samaste jagati te tava samo’paraḥ kaḥ, tvam eva tvatsama ity
arthaḥ | tatra hetuḥ—tava kuhakaṁ māyā kuha kutra kaṁ na na mohayati, kutrety arthe kuhety
avyayam, āturīkaroti vyākulīkaroti, upaślokayituṁ ślokair upastotum, murtāmurtetyādi yathā-
saṁkhyenārtho jñeyaḥ, vindeva labhevahi ||

devarṣiṇā tava padābjamadhuvratena, bhūyānakāri bata nau śapatā


prasādaḥ |
līlālavoḍhajagadaṇḍaparaḥsahasro, yena
tvamakṣiviṣayo'dbhutabālakhelaḥ ||

līlā-lavena ūḍhamātmani dhṛtaṁ jagadaṇḍānāṁ paraḥ-sahasraṁ yena saḥ, tathā-bhūto’pi adbhutā


bāla-khelā yasya saḥ ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ke varṇayantu bhagavan bhavato jananyāḥ, saubhāgyametadatibhūri


yayāsi baddhaḥ |
yasyaikaleśaśatabhāgamapīha nāpurbrahmā śivaḥ śatamakhaśca
maharṣayaśca ||

na jñānināṁ sakalavedavidāṁ ca bhūman, yogaikaniṣṭhamanasāṁ ca


bhavān sukhāpaḥ |
teṣāmatīvasulabhastvamasīha yeṣāṁ, nandātmaje tvayi
ratirnarabālalīle” ||17||

yasya saubhāgyasya ||17||

“tadanujānīhi nātha! nāthaya nau manorathaṁ yathā


bhavadīyacaraṇāravinda eva ratimudvahanto hantaucityena
prārabdhaphalamupabhuñjānau samayaṁ gamayāvahe” ||18||

nau āvāṁ manorathaṁ vāñchitaṁ nāthaya yācaya, prārthanāṁ kāraya ||18||

iti yāvadantarhitya tau diśamuttarāmupayayatustāvadeva deva-diṅnāga-


nāgapuranāgarīvādhiryakāriṇā trāsitaghoṣeṇa ghoṣeṇa tena
patatolabdhaśāpa-saṁyamayoryamayorarjunayorgatarasā tarasā sarvaiva
bālavṛddhanara-nārīsaṁhatirvrajeśvarī ca vitarkaṁ puraskṛtya
kṛtyaparāṅmukhahṛdayā hṛdayārūḍhaparamaśaṅkayā kayācana
tatraivopasasāda ||19||

diṅnāgā dig-gajāḥ, trāsito ghoṣo gokulaṁ yena tena ghoṣeṇa hetunā gato raso yasyāḥ sā ||19||

āgatya ca bhagavate bālakṛṣṇāya daṇḍavatpraṇāmārthaṁ patitāyā bhuvo


hastāviva, pātālavivarādyugapadūrdhvamutthāya
pṛthagyiyāsantāvajagarāviva, bhagavataiva yugapat pātitāvādidaityo
madhukaiṭabhāviva, patitau mahādrumāvantarāntarāya-
rahitamanākulamakutobhayaṁ kuto'bhayaṁ vitarantamiva taṁ
bālamukundaṁ mukundaṁ nidhimiva vilokayantaḥ kimidaṁ kimidamaho
vinā vātyayatyayāsādanena bhuvi nipatitāvetau mahārjunau
kasmādakasmādayaṁ vobhayato
bhayatodakarāvetāvantarāntarālekhyagataṁ navapayoda-śakalamiva
śiśurayaṁ samujjihīte hī tena bhāgyaṁ no'dhikataraṁ balīyo yadayaṁ
nirākula evāste ||20||

hastāviti uyattayā dvayor anyūnātiriktatvam, antarā madhye antarāyair vighnai rahitam, kuta iti
kuḥ pṛthivī tasyai, sārva-vibhaktikas tasiḥ, abhayaṁ vitarantaṁ dadatam iva kukundaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tannāmānam, tathā ca krama-dīpikāyām—indra-nīla-mukundāvjān makarānaṅga-kacchapān |


śaṅkha-padmādikāṁścaiva nidhīnaṣṭhau kramādyajvet | iti | atyayāsādanena nāśa-prāptyā,
diṣṭāntaḥ prayalo’tyaḥ ity amaraḥ, kṛṣṇasya bhayakarau ātmanaś ca todakaru ity ubhyatodakarau,
antarālekhyam antaś citram, samujjihīte samudgacchati, hīti vismaye ||20||

kimenayościrakālīnatayopanatayopaplavakāriṇyā jarattaratayā mūlameva


vijīrṇam, tena nijavistārabhāreṇaivānayornipātaḥ? na ca tathā,
mūlamanayoḥ sarasameva, same bahulaśiphānivahe snigdhatā sthūlatā ceti
mīmāṁsamāneṣu samāneṣu sukhaduḥkhābhyāṁ vrajajaneṣu
vrajapurapurandaro'darodita-smita-sudhāleśapeśalāsyaṁ lāsyaṁ kurvataiva
manasā tvaramāṇena pitaramālokya samullasantamullasantaṁ bālakṛṣṇaṁ
mocayitvā'ṅkekṛtya kṛtyakovidāmapi sabhāryāṁ sa bhāryāṁ
“mahadanāryaṁ kṛtaṁ bhavatyā” iti jugupsamāno gargagiramanusmṛtya
smṛtyavirodhena jñātamahimnaḥ putrasyaiveyaṁ kṛtiriti manasi
vidāñcakāra ||21||

upanatayā prāptayā, same dvayor api tulye śākhā-samūhe, mīmāṁsamāneṣu vicārayatsu | sukha-
duḥkhābhyāṁ iti kṛṣṇasya svasti-dṛṣṭyā bhaya-sambhāvanayā ca | peśalaṁ sundaram, peśalo
rucire dakṣe iti viśvaḥ | samullasantam iti pitaram ity asya viśeṣaṇam, mudā lasantam iti bāla-
kṛṣṇam ityasya, sa nando bhāryāṁ śrī-yaśodāṁ sabhāsu āryām, anāryaṁ nindyaṁ jugupsamāno
nindan gargagiraṁ [bhā pu 10-8-19] nārāyaṇa-samo guṇaiḥ ityādikāṁ smṛty avirodhena dharma-
śastroktaṁ yat kṛṣṇasyaiśvaryaṁ tad-yathārthatayā prakārāntareṇa jñātam api nanda-vātsalyasya
virodhaṁ nākarodity arthaḥ | yad vā, smṛtir icchā tad avirodhena putra-prabhāvaḥ pitroḥ
sukhāyaiva syād iti smṛtir icchā tayor dharma-saṁhitāyām api smṛtiḥ iti viśvaḥ ||21||

tasminneva samaye sahacarāḥ śiśavo'pi “bho bho anenasānena sāmprataṁ


tiryageva kṛtvolūkhalaṁ samekhalaṁ sametabhareṇākarṣaṇena
samūlamunmūlitāvetau” iti yadūcire, cireṇāpi na tat ke'pi pratīyuḥ |
anantaraṁ kṛtasvastyayanaṁ sakalasvastyayanaṁ taṁ bālakṛṣṇaṁ
dadhidūrvākṣatādinakṣatādinārāyaṇguṇādhikaguṇaṁ nirmañjya
kṛtamaṅgalaturyaghoṣeṇa bhavanaṁ praveśayāmāsa ghoṣādhīśaḥ ||22||

anenasā anaghena anena kṛṣṇena samekhalaṁ mekhalā-sahitaṁ sameta-bhareṇa


saṁprāptabhareṇa tasyākarṣaṇena akṣataṁ kṣatābhāvaḥ ||22||

atha tathaiva kadācana dhūlikhelālasaṁ lālasaṁ vayasyabālakeṣu


nijaparāgapaṭalena dhūsaramindīvaramiva dhūlidhoraṇi-
kalilamamalakalevaramabhravibhramaṁ
bhramantamitastatatastatakhelanakutukāveśena gamitāmitakālaṁ
sarāmamabhirāmacaritaṁ yathākālamālayamaprāptamavalokya sakhedayā
dayāvatyā vrajapuraparameśvaryā prahīyamāṇāhīyamānānanta-parama-
sukṛtādhirohiṇī rohiṇīdevī tvaritamāgatya

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

gatyavasādenāpyasannapadakamalā dūrata eva “tāta! prātarārabhya


santata-tantanyamānakhelayālayāgamanamapi vismṛtam,
gaganamadhyamadhyavaruhya tapati lalāṭantapastapana eṣaḥ, kathamanena
navanītakomalena vapuṣā ghanagharmāghātamapi sahase? sahasemaṁ
khelārasamapahāya saha sahacaraireva samehi, same hi kāle kṛtamajjano
bhavadabhirāmeṇa rāmeṇa pūrvajaninā saha kṛtāsano jananīmanaḥ
pramodaya” ityūce ||23||

dhūli-khelāyāṁ raso yasya tam, lālasītīti lālasyata itivā pacādyac lālasam, dhūlīnāṁ dhoraṇībhiḥ
śreṇībhiḥ kalilaṁ saṅkīrṇam, abhra-vibhramam iti punarabhropamā itas tato bhramaṇa-
sādharmyeṇa līlāmṛta-vṛṣṭyā ca, tato vistṛtaḥ khelane eva yaḥ kutukāveśas tena, prahīyamāṇā
prasthāpyamānā, vartamāna-sāmīpye vartamānavattvāt prahitety arthaḥ, ahīyamānāni tyaktum
ayogyāni anantāni parama-sukṛtāni adhiroḍhum adhirohayituṁ vā śīlam asyāḥ sā, na sanne
viśirṇe padakamale yasyāḥ sā | rāma-kṛṣṇayor darśana-sukhāveśād iti bhāvaḥ | lalāṭantapa iti [pā
3,2-36] asūrya-lalāṭayor dṛśitapoḥ iti khaś ||23||

iti taduktyāpi yadi khelāto na virarāma rāmakanīyāṁstadā gṛhāgatāyāṁ


rāmamātari mātariśvavegato gatotsāhā vrajeśvarī svayaṁ svayantraṇayā
tvaritamāgatya rāmamāmantrya nijagāda—“vatsa rāma! tvaritamehi, me
hitaṁ vacanamākarṇaya, tava mukhamīkṣamāṇo vrajapurapurandaro'pi
niraśana eva vartate” | viśeṣataśca āha—“he vatsa! kṛṣṇa bhavato'dya
janmakṣayoge maṅgalābhiṣiktaḥ kṣitisuravarāśiṣā samārcitaḥ
samācārasamucitaṁ tvamapi tebhyaḥ kanakavasanādi
janakopanītamupakalpya janakena saha bhoktumarhasi” ||24||

mātariśvavegataḥ pavana-vegena tvaritam āgatya sva-yantraṇayā sva-khedena svabhāvata eva


sadā dāna-priyaṁ kṛṣṇaṁ tad utsāham utpādya khelāto nivartayati—viśeṣataś ceti ||24||

iti nigadantī dantīndragāminī nikaṭamabhyetya “vatsa ehi” iti


kṛṣṇakarakamalamādhṛtya baladevamagrataḥ kṛtvā sahacarānapi
sahānayantī nayaṁ tīvramupapādayantī svayameva sahodarayo
rayopanāyita-maṅgalābhyaṅgodvartana-snapana-mārjana-
paridhāpanānulepana-bhūṣaṇa-mālādi-sakalasāmagrīkā daladindīvara-
sodarataḥ kalevarato varato dhūlīmapanīyātimitatimitavasanaśakalena
parimṛjya ca punarabhyaṅgādinopacarya tadavasaramīkṣamāṇasya
vrajarājasyābhimukhamupanināya rāmakṛṣṇau ||25||

nayaṁ tīvram iti mātur īdṛśyeva nītiḥ praśasyate, yat putrasya khelāsukham apīyaṁ na sahate
bhojanāpekṣayeti bhāvaḥ | rayeṇa vegena upanāyitā dāsī-vṛndadvāraiva nikaṭamānāyitā
maṅgalābhyaṅgod vartanādi-sāmagrī yasā sā | vikasita nīlāmbuja-sadṛśād aṅgāt prathamaṁ
svapāṇibhyāṁ svāñcalena vā dhūlīm apanīya punar atisūkṣmadhūlī-nirasanāya atimitam

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atiparimitaṁ mahāsūkṣmatantumayatvāt timitam ādrīkṛtam, tima sṭima ārdrībhāve iti dhātuḥ ||


25||

upasannayośca tayoḥ pramuditamanā manāk smitapūrvamavekṣya vadanaṁ


nijamaṅkamāropayāmāsa vrajarājaḥ ||26||

tadanu tanayābhyāṁ sahabhojanārambhe sahopasannān sahacarānapi


bhagavajjananī nijatanayasādhāraṇyena bhṛtyajanaiḥ kāritābhyaṅgādi-
sakalopacārāt samāhūya kṛṣṇena sahaiva vidhivadāśayitvā nijagṛhān
prāpayiṣurapi “vatsāḥ! mā parametāvantaṁ kālaṁ khelanīyam,
yadyapyayamaticañcalo madbālaḥ khelāṁ na pariharati, tathāpi bhavadbhiḥ
kṣaṇameva khelitvā madgṛhe svagṛhe vāgantavyam | tathā sati kathamekaka
eṣa khelatu” iti sadayaṁ tāt visarjayāmāsa ||27||

tayor vadanaṁ smita-pūrvaṁ manāg avekṣyeti harṣa-saṅgopakamati-gāmbhīryaṁ dyotitam ||27||

athāparedyurapi kayāpi phalavikrayiṇyā “kena kreyāṇi phalāni” iti


nīticaturayā rayāsāditavrajarājapuradvārayā punarudīrite vyāhāre hāreṇa
vilasaduraḥsthalaḥ sthalakamalacaraṇaḥ karapuṭapuṭakinīprasūnābhyāṁ
gṛhāntarataḥ kramanirgalanena dvitradhānyāvaśiṣṭaṁ dhānyāñjalimādāya
jhaṇajhaṇatkārikāñcanakiṅkiṇīko bahiriyāya yadā, tadā
jalamugdhāmamugdhāmalaṁ mūrtānandakandakalpaṁ tamālokya
mugdhātmānamapi vismarantī sā sukṛtavatī kṛtavatī
karakamalāñjaliprapūraṁ phalavitaraṇam | atha tasyā bhājanāntare
janāntareṇālakṣitāni ratnānyeva babhūvuḥ ||28||

karapuṭe eva puṭakinī-praṣune kamale tābhyāṁ, nālīkinī puṭakinī visinī nalinīti ca iti hārāvalī |
jalamugbhyo meghebhyo’pi dhāmnā kāntyā mugdhaṁ manoharaṁ ca tam amalaṁ ca tam,
yamakānurodhena vidheyāṁśya-vimarśaḥ soḍhavyaḥ | mugdhā mūḍhāḥ ||28||

atha kadācidapi tenaivāntaryāmiṇā preryamāṇāntaḥkaraṇairupananda-


sannandādibhiḥ sthavirābhīramukhyaiḥ
sarabhasamāsthānīmāsthānītamānasatayā samāsthāya vrajarājaḥ
sādaramūce—“vrajeśvara! tava sampadā sampadāsmākī, mānavaṁ na
baṁhiṣṭhasaubhāgyaṁ kvāpi bhavatsadṛśamīkṣāmahe, maheccha! yasya
tavāyamīdṛśaḥ sakalajanakākumāraḥ kumāraḥ samajani,
samajanikālamevāsya jāyamānānyariṣṭānyariṣṭāntarārabhya
kimadyaprabhṛti na dṛśyante” ||29||

āsthānīm āthā iti pāścāttyeṣu khyātāṁ sabhāṁ samāsthāya samyag ālamba āsthāyā apekṣayā,
ānītaṁ kariṣyamāṇa-mantraṇāyāṁ bhadrābhadra-vivekārtham ekāgrīkṛtaṁ na kvāpi cālitaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mānasaṁ yais teṣāṁ bhās tat tā tayā, āsthā cālambanā sthāna-yatnāpekṣāsu kathyate iti viśvaḥ |
bhavat-sadṛśaṁ vaṁhiṣṭha-saubhāgyaṁ mānavaṁ vayaṁ kutrāpi na paṣyāmaḥ | maheccha he
mahāśaya! mahecchas tu mahāśayaḥ ity amaraḥ | kākumāraḥ śokādi-kṛta-duḥkha-hantā | janma-
samakālam eva vyāpya, ariṣṭāntaḥ sūtikā-gṛha-madhyata evārabhya ariṣṭaṁ sūtikā-gṛham ity
amaraḥ ||29||

prathamaṁ niśācarī carīkarīti sma pralayamiva | tataḥ paramano-nipāto


manonipātopamaḥ sarveṣām, tadanu tṛṇāvartavātyā vātyāhitaṁ kiṁ na
cakāra | sāmpratamuccairanayoranayo nipātena saṁvṛttaḥ ||30||

carīkarīti sma , atiśayena kṛtavatī, anonipātaḥ śakaṭa-nipātaḥ, tṛṇavarttākhyā vā kim atyāhitaṁ na


cakāra ? atyāhitaṁ mahābhītiḥ ity amaraḥ | anayor anayaḥ prastutatvāt arjuna-vṛkṣayor nipātena
ucchair anayo mahān anyāyaḥ ||30||

tat kimatra nidānam? nāsya janmalagnalagnamasti kimapi dūṣaṇam | sarva


eva śubhamātragrahā grahāḥ | tavāpi lokottaramevādṛṣṭaṁ dṛṣṭañca,
yenaitajjagatpatyaṁśakalitamapatyaṁ śakalitamahāpadakasmādeva
devadurlabhaṁ saṁpāditamasti ||31||

grahāḥ sūryādyā nava, dṛṣṭaṁ phala-darśanena sākṣāt-kṛtaṁ ca, yenādṛṣṭena akasmād evaitat
kṛṣṇākhyam apatyaṁ sampāditam asiti, jagatpater nārāyaṇasyāṁśena kalitaṁ kṛtam, garga-
vākya-pramāṇyād iti bhāvaḥ | ataeva śakalitā khaṇḍitā mahatī āpad-vipattir yena tat ||31||

tadasmābhiridamanumitam—“asyaiva sthalasya dūṣaṇametat |


tadidamapahāya hāyanamadhye sarvadā sukhadaṁ
sarvartuguṇavṛndāvanaṁ vṛndāvanaṁ nāma vanaṁ yāmaḥ,
yadatibahutṛṇam, bahutṛṇaṁ bhavati
yadāsāditavatāṁ trailokyalakṣmīḥ, lakṣmīśca yatra nirantarakṛtanivāseva
sevamānā vartate | yatra govardhano govardhano nāma giriḥ | yadi bhavati
matirmatimatāṁvara! bhavato bhava toṣaprado'smākaṁ tadā tadāsādanena”
||32||

tad dina eva yiyāsutve’pi hāyana-madhya ity uktis tāralya-prakāśa-saṅkocena | sarveṣām ṛtūnāṁ
vasantādīnāṁ guṇa-vṛndam avati svasmin rakṣatīti tat72 | yāmo yasyāmaḥ, vartamāna-samīpye laṭ
| yad-vṛndāvanam ati-bahūni tṛṇāni yatra tat, gavāṁ sukhadatvād ity arthaḥ | na kevalam etāvad
eva, kintu yat āsāditavatāṁ prāptavatāṁ janānāṁ trailokya-lakṣmīḥ tailokyasya sampattir bahu-
tṛṇaṁ tṛṇa-tulyā bhavati, īṣad asamāptyarthe [pā 5-3-68] vibhāṣā supo bahuc ityādinā purastād-
bahūc pratyayaḥ | laghur bahu-tṛṇaṁ naraḥ itivat prakṛtivat liṅgatvam | govardhano gavāṁ
vṛddhikaraḥ | tadā tad āsādanena tatra gamanenāsmākaṁ toṣa-prado bhava ||32||

72 yāvat [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tadā tadākarṇya ghoṣādhīśo dhīśodhitastānuvāca—“mamatā mama tāvadiha


bhavādṛśāṁ kṛte, kṛte bhavadbhirasyaitādṛśi doṣāvaloke lokena kathamatra
sthātavyam? tadadhunā sādhunā sāmañjasyena calyatām” iti tenānumate
parijanaiḥ saha prathamamanasāṁ manasāṁ ca draḍhimānamānayantaḥ
sarva eva mumudire ||33||

dhīśodhitaḥ, dhīśodhaḥ sañjāto yasya saḥ, śuddha-vuddhir ity arthaḥ | mama tāvat bhavādṛśāṁ
kṛte nimitte iha vṛhad-vane mamatā mamatvam | anasāṁ śakaṭānāṁ dārḍhyaṁ bahuvidha-
vastvādicālanārtham, manasāñcāyatyām anuśocanā-bhāvārtham ||33||

anantaramairāvatairiva caturdadbhiḥ, gṛhītamaunavratairiva navadbhiḥ,


sumeroravayavairiva kanakaśṛṅgaiḥ, rāmabalairiva
suvṛttahanumanmukhaiḥ, saṁgītācāryairiva prakharakhuralīlaiḥ,
ādicchandobhiriva samacatuṣpādaiḥ, balabhairapi navalakṣaiḥ, pracalāyata-
bāladhilatairapi abāladhi vapurdadhānaiḥ, anasyotairapi nasyotaiḥ, kiṅkiṇī-
jāla-mālālaṅkṛtakandharairanaḍudbhiratiramaṇīyeṣu, upari-paritānitasita-
harita-pāṭala-pāṇḍara-pītāruṇakirmīra-cīramaṇḍapeṣu, paritovṛtīkṛta-
nānāvidha-parārdhya-paṭṭavasaneṣu, kanaka-kalasopari-paripatatpatākā-
nikararasanābhiriva dinakarakiraṇakalāpaṁ kalāpaṇḍitatayā lelihāneṣu,
parihasyamānāmara-vimāneṣu, vimāneṣu, sādhujaneṣviva
nirdoṣaprāsaṅgeṣu, haribhakteṣviva svakṣeṣu, taḍāgeṣviva sucakreṣu,
alakāpurīparisareṣviva sadāsannalakūbareṣu śakaṭeṣu sva-sva-
parikarānāropya keṣucana kanaka-rajatārakūṭa-tāmra-kāṁsyādi-nirmitāni
vismitasakalasabhājanāni bhājanāni ca purogāḥ puro gāḥ kartuṁ
vicārayantaścārayantaśca yadāvatasthire bata sthireṇaiva manasā sarve ||

prācuryato na ghaṭate kramataḥ prayātuṁ, dhenvāvaliśca


śakaṭāvalirapyatheti | paṅktidvayena calite yugapattadā te, gamyaṁ gate api
padaṁ jahito na heyam ||34|

anaḍudbhir atiramaṇīyeṣu śakaṭeṣu sva-sva-parikarānāropya gāḥ purogāḥ kartuṁ vicārayanto


yadā avatasthire, tadā prācuryato hotor dhenvāvaliḥ śakaṭāvaliś ca kramataḥ prayātuṁ na ghaṭate
ityatas te dhenvāvali-śakaṭāvalī yugapad eva paṁkti-dvayena calite, tato gamyaṁ gantava-deśaṁ
prāpte’pi heyaṁ tyaktavyaṁ padaṁ vṛhad vanākhyaṁ na jahito na tyajatu ity anvayaḥ |
anaḍudbhiḥ kīdṛśaiḥ ? navadadbhiḥ, mauni-pakṣe na kathayadbhiḥ, anaḍut-pakṣe spaṣṭam | tatra
dantānāṁ catuḥsaṁkhyatva-nava-saṁkhyatve vayonyūnādhikatva-vāñjake | suvṛttāḥ sucaritrā
hanūm adādayo yatra taiḥ, pakṣe, suvṛttāni suvalitāni73 hanuyuktāni mukhāni yeṣāṁ taiḥ,
prakharāṁ pragalbhāṁ khuralīṁ nṛtyābhyāsaṁ lānti dadatīti taiḥ, abhyāsaḥ khuralī yogyā iti
trikāṇḍa-śeṣaḥ | ādicchandobhiḥ śrī-nārī-mṛgī-samānikendra-vajrādi-nāmabhiḥ, valaikṣaiḥ
dhavalaiḥ, valakṣo dhavalo’rjunaḥ ity amaraḥ, navalakṣa-saṁkhyākaiḥ, pracalā āyatā bāladhilatā
yeṣāṁ taiḥ, bāla-hastaś ca bāladhiḥ ity amaraḥ, na bālā jaḍā dhīr yatra tat, mahāvuddhi-yuktaṁ
73 sucaritāni [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vapur ity arthaḥ, iṅgita-mātra-vijñatvāt | anasi śakaṭe otair yojitair nasi nāsikāyām etair grathitaiḥ
| upari pradeśe paritānitā vinyāsa-viśeṣa-vistāreṇa nirmitāḥ pratyekaṁ sitādicīramaya-maṇḍapā
yeṣu, paritas teṣāṁ maṇḍapānāṁ caturdikṣu vṛtīkṛtāni prācīrīkṛtāni nānāvidhāni śvetaraktādi-
varṇāni parārdhyāni bahumūlyāni paṭṭavasanāni yeṣu teṣu | lelihāneṣviti liha āsvādane yaṅantaḥ,
vimāneṣu viśiṣṭamāneṣu | prāsaṅgaḥ prakṛṣṭā āsaktiḥ, śakaṭāvayavaś ca, prāsaṅgo nā yugād-
yugaḥ74 ity amaraḥ | akṣamindriyaṁ ca, cakraṁ cakravākaś ca, sadā san vartamāno nala-kūvaraḥ
kuvera-putro yatra teṣu, pakṣe āsannam āsaktiḥ, bhāvaktāntam, tat lātīti āsannalaḥ kuvaro yeṣu
teṣu, kuvaras tu yugandharaḥ ity amaraḥ | ārakūṭaḥ pittala iti prasiddhaḥ | puraḥ prathamaṁ gā
eva purogā agragāminīḥ kartuṁ parāmṛśantaḥ, tatas tāś cālayantaś ca, ralayor aikyāt ||34||

evamanacacchinnatayā āvṛndāvanasīma abṛhdvanamadhyamanuyamunaṁ


calantī sā dhenupaṅktiracalantīva kṛtavitarkā vitarkāntarāspadaṁ babhuva
||35||

anuyamunaṁ yamunāvaddīrghā, [pā 2-1-15,16] anuryat samayā, yasya cāyāmaḥ iti samāsaḥ |
kṛtavitarketi kiñcid-dūrasthair janair ity arthaḥ ||35||

kimiyaṁ yamunayā saha rahaḥkathābhilāṣukatayā samāgatā suradhunīdhārā


kimiyaṁ vṛndāvanareṇujighṛkṣayākṣayā samupasīdantī
kṣīranīranidhestaraṅgaparasparā, kimiyaṁ kṣīrodaśāyinaḥ
śayanabhāvamapahāya vṛndāvanadidṛkṣayaiva samupasīdato bhogīndrasya
paramandrāghīyasī bhogakāṇḍalatā, kimiyaṁ bhuvo muktāvalī | evaṁ
vilasat-kanaka-kalasāgrajāgradvicitratarapatākānikarakaranvita-
lalitāgopuraghaṭāghaṭita-paramaparabhāgaṁ durgaprācīramiva,
yamunātaṭaghaṭamānakhelālasāḥ śiśara iti karuṇayā kuliśakareṇākṛta-
pakṣacchidā kanaka-giri-kailāsa-gaurīguru-prabhṛti-
mahāmahīdhararājanikarāṇāṁ paṅktībhuya calantī kumāraśreṇiriva
śakaṭānyapi janairvyadṛśyanta | evaṁ calatsu teṣu tathaiva nabhasi
śreṇibhūtā dhulīpaṭalī nirālambaṁ mātikaṁ durgamiva samapadyata ||

athavā, yamunā-dairdhya-sadṛśa-dairghyopalakṣitā dhenu-paṁktiḥ75, suradhunī gaṅgā, tatra


tadānīm eva rahaḥkathākāraṇam alakṣayan, tad deśa-mātravartinīr udgata-dhūlīdhoraṇīś ca
paśyan, mattamahokṣapaṁktīnāṁ dhenu-paṁktīnāṁ ca uccanīcatvam antarāntarā
parāmṛśannanyathotprekṣate—kim iyam iti | kṣīranīradher gavaddhāmatve’pi vṛndāvanasya tata
utkarṣo vyañjitaḥ | punas tasyā api vṛhad vana76mūlata eva niḥsaraṇam, na tu tataḥ parata iti
pātālotthitatvenotprekṣate—kim iyaṁ kṣīrodaśāyina iti, bhogīndrasya śeṣa-nāgasya tatrāpi tasya
tadādhāratve’pi pūrvavad utkarṣaḥ | punaścātiśvetim acākacakyaṁ bhuvaḥ śobhāṁ cālakṣyāha—
mukteti | dhenupaṁktiṁ varṇayitvā śakaṭa-paṁktim api varṇayati—evam iti | vilasatāṁ
cākacikyavatāṁ kanaka-kalasānām agre jāgradbhiś citrataraiḥ patākānikaraiḥ karambitānāṁ
lalitāṭṭapuradvārāṇāṁ ghaṭābhir ghaṭitaḥ kalpitaḥ paramaḥ parabhāgaḥ śobhā yatra tat | tarhi kuto

74 yugāntaram ity api pāṭhaḥ


75 athavā, yamunā—dhenu-paṁktiḥ ity aṁśaḥ ga-granthe nasti |
76 vṛndāvana [go]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

jaṅgamatvam ityata āha—yamunā-taṭeti | kanaka-giriḥ sumeruḥ, gaurīgurur himālayaḥ, kumāra


śreṇiḥ kīdṛśī ? yamunātaṭe ghaṭamānaḥ khelāraso yasyāḥ sā, ataeva paṁktībhūya nirvivādena
calantī | nanu pakṣacchedaka-parama-śatru77vradharasya vidyamānatve’pi katam evaṁ
prāgalbhyam ? tatrāha—śiśava iti | iti hetor visrambheṇa khelatsu śiśuṣu vraja-nikṣepeṇa
vairasādhanam atijugupsitam iti svayam eva parāmṛśyety arthaḥ | mārtikaṁ mṛttikā-vikāram ||

athavā—

gorūpeṇa purā surārikadana-vyāhārahetoragā


cchrīkṛṣṇasya padājasaṅgasukhaṁ vyāhartukāmā kim |
dhūlīdhoraṇibhirdhareyamadhunā dhūtābhirūrdhvānilair
dhāturdhāvati dhāma dhairyarahitā svaṁ dhāma dhṛtvā punaḥ ||36||

tasyā ūrdhvordhva pracalanaṁ na sambhavatītyata āha—athaveti | agāt dhāturdhāma brahma-


lokam ity anvayaḥ | gorūpeṇeti atikhedena svarūpaṁ samṛddhaṁ vihāya dainyavodhanārtham ity
arthaḥ | adhunā punaḥ svaṁ dhāma nijarūpaṁ dhṛtvety atiharṣa-vodhanārtham ity arthaḥ | tathāpi
dhāvati, tatra hetur dhairya-rahiteti | dhoraṇibhiḥ śreṇībhiḥ | pūrvaṁ mahā-duḥkhamaya-
pāpijanabhārā-sahiṣṇutayā khedena śanaiḥ śanair gamanam, adhunā śrī-kṛṣṇa-pādāvja-saṅga-
mayaharṣa-mahābhārā-sahiṣṇutayā drutam evāsyā gamanam iti bhāvaḥ ||36||

evamitaretaramehi yāhi nayānaya cālaya nidhāpayetyādi pratyekamagrata


ekībhute’pi kramaśaḥ saṁbhūya bhūyastvamāsādya paścādubhayoreva
vaktṛvaktavyāyoḥ śravaṇadurvibhāvyatvamāgate vacasi kevalaṁ
hastasaṁjñayaiva vyavahāra āsīt ||

sambhūya tatraivopagatānāṁ bahūnāṁ tādṛśa-vacobhiḥ saha militvā, bhūyas tvaṁ bahutaratvam,


hasta-saṁjñayā hasta-saṅketena, saṅjñā syāc cetanā nāma hastādyaiś cārthasūcanā ity amaraḥ ||

kinca—

tūryāravairghoṣajanapraṇādairanaḥsvanairdhenugaṇapraghoṣaiḥ |
naṣṭe’nyaśabde nabhasastadānīṁ, ta eva śabdā guṇatāmupeyuḥ ||37||

guṇatām iti śabda-guṇam ākāśam ity adhyātma-śāstrāt ||37||

athaikameva maṇimaya-khelāgirikuharamadhi virocamāne


ekaikajaganmaṅgala-maṅgalaphalasaphalotsaṅge sukṛta-siddhauṣadhi-latike
iva ekameva śakaṭaratnamārūḍhe nija-nijakumārālaṅkriyamāṇa-kroḍatale
śrīyaśodārohiṇyo śrīkṛṣṇaguṇagānakalasvarabhāsvaraṁ vyatibhāte sma ||38||

77 śakta [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

maṇimaya-krīḍāgirir iva sthānīyaṁ śakaṭa-gṛham adhikṛtya virocamāne viśiṣṭakānti-yukte


ekaikam eva jagatāṁ maṅgalasyāpi maṅgala-rūpaṁ yat phalaṁ tatsthānīyam apaty advayam ity
arthaḥ | tena saphala-kroḍe vyatibhāte, paraspara-śobhāṁ tanvāte sma ||38||

itastataḥ śastradhāriṇo'pi kecana śakaṭagatāḥ, ke'pi padātayaḥ śataśa eva


purataḥ paritaśca paścāt calitavantaḥ | evaṁ calati vrajabale
jabalelihyamānagaganeva sā mahāvanarājadhānīśrīrmūrtimatīva
svayamagrata eva gantavyasthalīmalaṅkartumiva calitavatī, kevalaṁ
bhūmātrameva tatrāvaśiṣṭamiva ||39||

javena vejena lelihyamānam iva gaganaṁ yayā sā ||39||

athāgragāmino gantavyāvadhimāsādya vivṛtyānuyāyino nirīkṣamāṇāḥ


kramata upacīyamānāneva vīkṣante, na ta mūlasyāvadhimiti tasminnahani
yamunāpāraprayāṇamaghaṭamānamiti tatraiva vasatimicchavo vināpi
ghoṣādhīśājñayā deśakālajñāsta eva tathā sanniveśaṁ kārayāñcakrūryathā
saiva puraścalitā rājadhānī-śrīḥ svayameva svasanniveśamakarot ||

anuyāyinaḥ paścād agacchataḥ karmabhūtān ||

tathā hi—

ātānitāḥ paṭagṛhāḥ parito vitāna-śreṇyastathordhvamabhitaḥ


paṭabhittayaśca |
śṛṅgāṭaka-kramata eva samānasūtra-suśreṇayo vipaṇayo vaṇijāṁ
virejuḥ ||

vitānaṁ candrātapākhyam, ūrdhvagataṁ mahā-prācīrāyamāṇāḥ paṭabhittayaś ca dik-


catuṣṭayagatāḥ paritaḥ sarvato madhyasthās tu paṭa-gṛhā iti | śṛṅgāṭakāni catuṣpathāni purī-
madhya-gatāni, tat-krameṇaiva prāgvat samānena sūtreṇa sūtrapātena śreṇir yāsāsām, vipaṇayo
haṭṭavatmāni ||

kiñca—

yatrādau prathamāgatā katipayī tasthau gavāṁ saṁhatis


tatraiva kramataḥ sametya śanakairvṛddhiṁ prayāntī tataḥ |
jyotsnākhaṇḍamivāgrataḥ samabhavat paścādabhūt pāyasaḥ
kāsāraḥ kramato'bhyapadyata tadā kṣīrasya vārāṁnidhiḥ ||40||

pāyaso dugdhamayaḥ ||40||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evaṁ kṛtavasati-sanniveśeṣu śrīnandasannandopanandādidhurandharāṇāṁ


prathamāgateṣu parijaneṣu yathāsthānaṁ teṣvapi samāsādya viśrānteṣu
paritaścāpareṣu yathāsthalaṁ sthiteṣvābhīreṣu cireṇa mūlavicchinnāsīt
dhenupaṅktiḥ śakaṭapaṅktiśca ||41||

śrī-ndeti, atropanandato’pi sannandasyābhyarhitatvaṁ śrī-nandena sahāvyavahita-sannidhikatvāt


| tathoktaṁ gaṇoddeśa-dīpikāyām—[33] upanando’bhinandaś ca pitṛvyau pūrjau pituḥ | pitṛvyau
tu kanīyāṁsau syātāṁ sannanda-nandanau iti ||41||

arthavaṁ śakaṭapaṭalādavataratsu sakalajaneṣvavatāryamāṇeṣu


tatsamayopayogibhājaneṣu mociteṣvapyanaḍutsu tadāhāropapādanapareṣu
tadadhikāriṣu yathāyathaṁ krayavikrayapareṣu paricārakādiṣu
rasavatyādisthalapariṣkārapareṣu tadadhikāriṣu bhagavānapi mayūkhamālī
yāmacatuṣṭayagamyaṁ gamanapathamatikramya śrānta iva
varuṇadiṅnāgarīgṛhe vāsaṁ vidhitsanniva samapadyata ||42||

mociteṣviti bhūtakāla-prayogo’vataraṇāt pūrvam eva teṣāṁ mocanāt, atroktis tu tadāhārety


asyānurodhena ||42||

tataśca kulāya-kulāya samunmukhatayā nabhasi samuḍḍīyamāneṣu


kalitakalaraveṣu khagakuleṣu uccataraṁ tarumanu kṛtopaveśeṣu mayūrādiṣu
maṇḍalībhūya sarvatodigabhimukhaṁ niśadya romanthamanthareṣu
mṛganikurambeṣu kamalakuharaviharaṇavaśatayā vandībhavatsu
madhukaranikareṣu timiranīlapaṭāvaguṇṭhanenābhisārikābhāvama
sāditavatīṣviva digaṅganāsu abhilaṣita-samayāsādaneneva
hasitavikasitavadanāsu kumudinīṣu bhavadvirahavidhuratayā
karuṇataramitaretaramanuśocatsu keṣudekenaiva visalatākhaṇḍena
parasparacañcupuṭamābadhnatsu rathāṅgamithuneṣu ātapāpāyamalinatayā
chāyāsveva vijātīyatvena darīdṛśyamāneṣu dīrghadīrghatara-
janacayacchāyānicayeṣu, pratipaṭabhavanakuharamadhi jvālyamāneṣu
bahirapi sahṛdayahṛdayaprakāśeṣviva dṛśyamāneṣu dīpeṣu pratisaraṇi
samupaviṣṭeṣu yāmikeṣu kāpi
pradoṣalakṣmīrbhagavantamupacaritumājagāmeva ||43||

kulāyakulāya vāsa-samūhāya, kulāyo nīḍam astriyām ity amaraḥ | rathāṅga-mithuneṣu


cakravāka-dampatīṣu chāyāsveveti kathañcinnakṣathādi-prakāśasambhāvitāsvity arthaḥ |
vijātīyatveneti sthaulyātiśayavad-gavād icchāyātaḥ | evakāraśchāyānām eva sthaulya-dairghyayor
bahutaratvena hetunā paraspara-vijātīyatvenopalavddhiḥ, vyaktīnāntu tayor alpatvena viśeṣato
lakṣyitum aśakyatvāt tathātvenānupalavdhir iti jñāpanārthaḥ | yāmikeṣu prahariyā iti khyāteṣu
vartmarakṣakeṣu ||43||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tatra tadā—

āyātāsvakhilāsu dhenuṣa samaṁ vatsairyathecchaṁ mudā


viśrāntāsu nirākulaṁ viracitāhārāsu tṛptāsu ca |
bhūyān doharavaḥ payodhi-mathanadhvānākṛtirdohanīr
garbhrāntagabhīramugdhamadhuraḥ kṛṣṇasya rasyo'bhavat ||

dohanī-garbhe bhrāntaḥ, ataeva gabhīro mugdho manoharo madhuraḥ—mādhuryeṇa


manoharaṇāt ||

tatra ca—

nāmagrāhaṁ plutaracanayā goduhāhūyamānā


hambārāvaiḥ pratiravakarī dhāvitā dhenuvṛndāt |
abhyāyātā nikaṭamasakṛt pāṇinā mṛṣṭagātrī
kācit kācit kvacana rucirā naicikī duhyate sma ||44||

nāma-gṛahaṁ hihī śavali ! hihī dhavali ity evaṁ nāma gṛhītvā goduhā godohaka-gopena,
pratiravakarīti tācchīlya-ṭa-pratyayāntam, kācit ity anena tad dine atiśrānta-vatsagavīnāṁ
dohanābhāvaḥ sūcitaḥ ||44||

evaṁ sukhavihita-pānāhāravihāreṣu vrajanagara-naranārī-nikareṣu paryāya-


jāgratāṁ yāmikānāṁ nija-nija-jāgaraṇakauśalaprakāśikābhirabhito
muhuruditvarībhirgīrbhirapaśaṅkaṁ yathāsukhamabhinidrāṇeṣu ca
yāmaikaśeṣā rajanī yadi samajani, tadā
śayanatalādutthitavatībhiratiśucitaraveśabhūṣābhirābhīrabhīrubhirapi
pratipaṭagṛhālinda-dīpitadīpaṁ kṛtavāstubalibhirabhito
bhagavadbālakṛṣṇaguṇagaṇagāna-kalarava-karṇaramyaṁ
yugapadvidhīyamānasya dadhimathanasya maṇimaya-mañjumañjīra-
valayādi-vividha-bhūṣaṇa-śiñjitasahacareṇa gargarīkuharaviharamāṇa-
masṛṇatara-gabhīraninadena gānakalarava-madhurima-sarasatayātiśaya-
sulalitena, jagadamaṅgala-samūla-nirmūlīkaraṇakuśalena
digaṅganāgaṇakṛtānudhvanana-viracita-paripoṣeṇa
tatkṣaṇamamarāṅganānāmapi patiśayana-jugupsayā tvaritameva
jāgratīnāmekāntabhāvena tameva ghoṣanirghoṣamākarṇayantīnāṁ
śravaṇānando janyate sma ||45||

kṛto vāstuvalir vāstu-pūjopahāro yābhis tābhiḥ, gargarīṇāṁ kuhare vivare eva viharamāṇaḥ,
ataeva masṛṇataro gabhīraś ca yo ninadas tena amarāṅganānāṁ tatkṣaṇam eva jāgratīnāṁ
śravaṇānando janyate sma, utpādyate smety anvayaḥ ||45||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

samanantaramudayati bhagavati kiraṇamālini


kiraṇamāliduhiturapārapāragamana-samudyogayogyeṣu teṣu prathamameva
vrajarājanideśena tattadadhikāriṇo dhenuvṛndameva
pāramāsādayitumārebhire | yathā—

hīhīkāradhvanibhirasakṛdballavaiḥ preryamāṇaṁ,
hambārāvairanumatikarāṇyuttarāṇīva kurvat |
sphāyadghoṇaṁ śvasitapavanairunnamatpūrvakāyaṁ,
pārśvasrotastadatha yamunāṁ dhenuvṛndaṁ tatāra ||

sphāyantī vṛddhiṁ yāntī ghoṇā nāsā yasya tat, pārśvayor dvayor api sroto yasya tat, srotasā
cālyamānam ity arthaḥ ||

śṛṅgābhāvavaśāllaghūni vadanānyullāsayantaḥ sukhaṁ


stokatvādapi vartmaṇo'titarasā nirlaṅghayanto jalam |
pucchānāṁ salilāplutau gurutayā nollāsane'tikṣamāḥ
kṣemaṁ vatsatarāḥ praterurabhitaḥ svasvaprasūpūrvataḥ ||

varṣmaṇo dehasya stokatvāt alpatvāt sva-sva-prasūpūrvata iti tena tāsāṁ cintābhāvaḥ,


śrīghrataraṇot sāhaś cābhūd iti jñeyam ||

kiñca—

grīvāpīṭheṣu kṛtvorasi mṛducaraṇān bāhunaikena ruddhvā


vatsān sadyaḥprasūtān prataraṇapaṭavo bāhunānyena kecit |
svacchandaṁ saṁtarantaḥ kalitakalaghana-svānameṣāṁ prasūbhiḥ
paścāt saṁgamyamānāstaraṇiduhitaraṁ goduhaḥ saṁprateruḥ ||

kṛtvā sthāpayitvā, tac caraṇān svavāmadakṣiṇa-skandhato dve dve kṛtvā urasi vakṣasi ānītān,
ekena vāmena bāhunā ruddhā, anyena dakṣiṇena bāhunā santarantaḥ ||

pūrṇābhoge taraṅgān sumahati kakude jarjarībhāvamāptān


grīvābhaṅgābhirāmaṁ prakupitamanasastāḍayanto viṣāṇaiḥ |
sroto-vege'pi tuṅge tvaritamṛjutaraṁ puṅgavāḥ puṅgavānā
munmūrdhāno'tidīrgha-śvasitajavabharoddhūtamambhaḥ prateruḥ ||
46||

pūrṇa ābhogaḥ paripūrṇatā yatha tasmin taraṅgān ativalamadena ṛjutarapāra-prayāne kakudi


dakṣiṇa-bhāge srotovandhenocchalitān ity arthaḥ | tadāghātam anubhūya ete kim asmābhiḥ saha
yuddhārthaṁ saṅgatāḥ iti prakupita-manaso viṣāṇaiḥ sva-sva-dakṣiṇa-śṛṅgaiḥ puṅgavānāṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vṛṣabhāṇāṁ madhye puṅgavāḥ śreṣṭhāḥ, atidīrgheti tvarayā santāreṇa ṛju-prayāṇena prakopena


ca hetunety arthaḥ ||46||

atha—

uttīrṇā ghanasāradhūlipaṭalīsvacche tataḥ saikate


śreṇībhūya samantataḥ sthitavatī śrānteva santārataḥ |
ekatrasthitivāñchayeva militā pūrvaṁ tato vicyutā
kālindyā saha jāhnavīva ruruce sā naicikīnāṁ tatiḥ ||47||

ghanasāraḥ karpūram, saikate bālukāmaye deśe ||47||

atha apāraṅgatāsvapi pāraṁ gatāsu nikhilāsu naicikīṣu pātālatalādutthitā iva


nāganāgarīkhelāmaṇigiridroṇayaḥ suraśilpino nijaśilpakalākauśalena
vrajarāja-samājamānandayitukāmasya gaganagaṅgāpravāhata iva
yamunāmilitānāṁ nijavijñānānāṁ mūrtaya iva dyumaṇiduhiturantarataḥ
samuttīrṇā iva bahupadyo vicitrajalajantuviśeṣavadhva iva tatkālamitastato
bahukenipātāḥ samupasannāstaraṇayaḥ ||48||

apāraṁ gaṇayitum aśaka, tvam ity arthaḥ, yad vā, apagatā araṅgatā raṅgābhāvatvaṁ yāsāṁ tāsu,
śramāpanodanānantaram ity arthaḥ | pātāla-talāditi kutrāpy
anupalabhyamānatvenaivālakṣitātivegavat tena nikaṭopasthitatvāt kim adhasta ihaivotthitā iti
saṁbhāvitā ity arthaḥ | gaganam eva gaṅgā tasya pravāha iti kim ihaiva ākāśāt patitā iti |
yamunāmilitānām iti nija-naptrītvena tatraiva saṅgam itānāṁ vijñānānāṁ śilpa-kauśalānāṁ
mūrtaya ivety anena maṇi-svarṇādi-khacitatvaṁ nirmāṇa-vaicitrībharāvadhitvaṁ78 coktam,
kenipātā naukā-daṇḍāḥ cahaḍi iti khyātāḥ79 ||48||

tāsu sarvataḥ samīcīnāṁ mṛdupavanapātadara-calita-lalitapatākāṁ


madhyamadhyāsita-vicitra-bhavanāmekāmeva taraṇiṁ
nijanijatanayamaṅkamāropya śrīvrajarājamahiṣī śrīvasudeva-ramaṇī ca
yugapadāruruhatuḥ, ubhayorapi paricārikāśca | tatra ca nijāṅga-
ruciruciramadhitaraṇi
taraṇiduhiturlaghutarataraṅgabhaṅgimānamānamatkandharamālokya
jananī-sannidhānato nidhānatoṣeṇa taraṇiprāntamāgatya gatyanavasthatayā
bhujādaṇḍaṁ prasārya karakamalenāloḍayitukāmaṁ śrīkṛṣṇamālokya
mātarāveva tarāvevamātaṅkaṁ taṁ kañcana prāptavatyau yadā nivārayituṁ
na śekatustadā tadāśaṅkayaiva vrajarāje'pi tāmeva taraṇimāruhya
tamātmajamātmajavasahaja uddharṣaṁ nijāṅkatalamānīya sāvadhāna eva
tasthuṣi taraṇivāhino'vāhayanta taraṇim | evamapare'pi

78 bhāvāvadhitvaṁ [go]
79 khyātā ity asmāt paraṁ naukā-daṇḍaḥ kṣepaṇī syāt ity amaraḥ, ity adhika-pāṭhaḥ ga-grantata upalabhyate |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yathecchamatisulabhāsu samānadraḍhimādi-guṇāsu taraṇiṣu yugapadeva


vimānasadṛśīṣu kṛtārohāḥ saha parijanaireva sukhasanniviṣṭāḥ
samānakālameva pāramīyuḥ ||49||

adhitaraṇi madhya-yamunāyāṁ calantyāṁ naukāyām, ā īṣat namantī kandharā yatra tad-yathā


syāt tathā ālokya nauko-paritana-gṛha-madhye sthitvaiveti jñeyam | tataś ca nidhānaṁ nidhis tad
viṣayakeṇaiva toṣeṇa hetunā gṛhād bahirbhūya taraṇeḥ prāntam āgatyeti madhya-naukāyām eva
tad eka-pārśvam āgatyety arthaḥ | tatra gaty anavasthatayeti tatra gater anavasthatvena hetunā
vāma-hastena taraṇi-prāntabhittim avalambya dakṣiṇaṁ bhujādaṇḍaṁ tat tale prasāryeti jñeyam |
evaṁ dunivāra-bālyacāpalaṁ kṛṣṇam ālokya mātarau śrī-yaśodā-rohiṇyau tarau naukāyām, evam
anena prakāreṇa taṁ prasiddhaṁ kañcanāpūrvam, ātaṅkaṁ śaṅkāṁ prāptavatyau ||49||

tadanu pratīramuttīrṇeṣu teṣu tābhireva taraṇibhistaraṇivāhino nikhilameva


śakaṭavrajaṁ ca dāravanistaraṅganiḥśreṇiśreṇinikareṇārohitaṁ kṛtvā
pāramāsādayāmāsuḥ | vrajarājaḥ sakalāneva tānnāvikān pāritoṣikeṇa
paritoṣya visarjayāmāsa ||50||

pratīram uttīrṇeṣu satsu, pratīraṁ ca taṭaṁ triṣu ity amaraḥ | tābhir eva naukābhiḥ śakaṭa-
samūhaṁ ca pāraṁ prāpayāmāsuḥ | kiṁ kṛtvā ? dāravīṇāṁ dārumayīṇāṁ nistaraṅgāṇām acapala-
daṇḍānāṁ niḥśreṇīnām adhirohiṇīnāṁ śreṇī nikareṇa paṁkti-samūhena, prayojaka-kartrā,
śakaṭa-vrajam ārohitaṁ kṛtvā tāsu taraṇiṣvity arthaḥ | pāritoṣikeṇa vasthālaṅkārādinā ||50||

ityānandavṛndāvane bālyalīlālatāvistāre yamalārjunabhaṅgo nāma


ṣaṣṭhaḥ stavakaḥ ||6||

saptamaḥ stavakaḥ
āgovardhanamākalindatanayā-tīrādanomaṇḍalair
ānandīśvaramardhacandravadabhūdvāsaḥ sa tātkālikaḥ |
paścādaprakaṭaiva pūrvabhaṇitā yā rājadhānī tayā
prākaṭyaṁ gatayā nijairguṇagaṇairanyūnayābhūyata ||

vatsāsura-vakāghānāṁ80 vadhah pulinajenanam81 |


vatsa-bāla-hṛtir brahma-mohastotre ca saptame ||

80 vakādyānāṁ [gha]
81 bhojanam [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

āgovardhanam ityādau āṅ-maryādāyām, sā ca dūra-sīmavācinī82 jñeyā |


vrajasyāṣṭakrośīparimitatvāt rājadhānī nandīśvaravartinī nijair guṇa-gaṇaiḥ prathama-stavake
varṇitaiḥ ||

nityatvaṁ sakalasya yadyapi harerdhāmnaḥ susiddhaṁ tathā


pyekasminnaparasya sammilanato nānityatā dṛśyate |
tejastejasi vāri vāriṇi yathā līnaṁ ca no hīyate
tadvat sā ca mahāvanasthitapurī-lakṣmīrimāmāviśat ||

puryā lakṣmīḥ sampattiḥ, imāṁ govardhana-kāliya-hradayor antarālavartinīṁ śakaṭāvartākhyāṁ


rājadhānīm ||

atha ubhayoreva puraśriyorekībhāve tadantaraśriyā śriyā sarvatobhāvena


sevyamānatāyāṁ ca satyāṁ ki varṇanīyā tadānīntanī vṛndāvanasya
rāmaṇīyaka-sampattiḥ ||

ubhayor vṛhad-vana-vṛndāvanayoḥ, ekībhāve milane satīty arthaḥ | tad antaraṁ tan madhyaṁ
śrayatīti tad antara-śrīs tayā śriyā śobhayā ||

tathāpi—

nānācitrapatatrihāri hariṇanyaṅkvādi-nānāmṛgaṁ
nānābhūruha-kuñja-gulma-latikā-vāpīsaraḥpalvalam |
kālindīpulinaiḥ samujjvalamatho govardhanenādbhutaṁ
vṛndāraṇyamabhīkṣya te mumudire gopāśca gopyo'pi ca ||1||

hāri manohāri ||1||

atha pūrvoditāyāṁ vrajarājapuryā vrajarājo viveśa | sannandādayo'pi


svasvapureṣu, taditare'pi nijanijapurīṣu, gośālāsvapi gāvaḥ, vipaṇivīthiṣvapi
vaṇijaḥ, svasvavipaṇiṣvapi tāmbūlika-mālikādayaḥ ||2||

atha iti katipayavarṣānantaram, pūrvoktāyāṁ nandīśvaravartinyām | sva-sva-pureṣu semari83-


sāhārādi-nāmabhiḥ khyāteṣu āviviśuḥ ||2||

sarva evāprakaṭavat prakaṭe'pi tathā


babhūvurityevamāpulindamātmātmabhavanasukhasanniviṣṭeṣu sakalajaneṣu
cirakālavāsasusthitavat vismṛta-pūrvāvāseṣu vṛndāvanatṛṇasamāsvāda-
prodyatpramodeṣu godhaneṣu gūḍhatayā sevamāneṣu navanidhiṣu dāsīvat

82 dūrasaṁyoga-vācinī [ga]
83 seari [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

paricarantīṣvaṣṭasiddhiṣu ca gūḍhatayā svayaṁ


saṁvriyamāṇamahaiśvaryo'pi nirargala-durnivāratayā kadācit
kadācidasaṁvriyamāṇanijaiśvaryo'pi bhavati līlābālako bhagavān ||3||

līlā-bālaka iti svapitṛbhyāṁ tat-sajātīyaiś ca līlāmaya-bālakatvenaiva sadaiva pratīyamāna ity


arthaḥ ||3||

athātra kiyatā kālena vatsapālanakṣamatāmāvirbhāvayāmāsa | satsvapi


tatkarma-samuciteṣu dāsakumāreṣu tathāvidha-līlākautukagrahilatayā
bhagavataiva preritāntaḥkaraṇe paramasukumāro'pi paramadurlīlo'pi
vatsapālanakarmaṇi niyojanīyo'yamiti vicārayati vrajarāje, tadupākarṇya
vātsalyapāradṛśvarīśvarī vrajanagarasya rasyamanavagacchantīcchantī ca
tadapākartuṁ tadasahamānā stanandhayo'yamadhunā kathamakāṇḍe
kleśayitavya iti yadā nijagāda, tadā sa eva līlābālako līlābālako'malo
“mātarmātaḥparamevaṁ vaktavyam, vatsapālanakarmaṇi mamātīva
toṣo'to'soḍhavyaṁ te vacanamidam, midaṁ te nemamurīkaromi | tadādiśa
janani! jananikareṇa bālasahacareṇa saha vatsān cārayiṣye, kautukena kau
tu ke na rajyanti?” iti bālyanirbandhena yadā mātaramuvāca, tadā sāpi
śithilanirbandhā yadi na kiñcidapyaparamace, tadā vrajeśvaro'pi
ropitakautako hṛdi sudināhamālokya saha balabhadreṇa bhadreṇa
sahacaradbhirbālasahacaraiśca vatsapālanāya svayameva gavāṅgaṇamāgatya
katipayāneva vatsānagrataḥ samupapādya tanutarāṁ lohitayaṣṭikāmekāṁ
kare dhārayitvā vatsaḥ saha cālyamānaṁ tanayaṁ svayamapyanucacāla ||4||

agretanīm eva nandīśvara-vāsarītimatraiva prasaṅgena varṇayitvā idānīṁ vatsa-pālanādi-līlāṁ


varṇayitum upakramate | athetyārambhe, atreti śakaṭāvartākhya-rājadhānyām | bhagavateti
padaṁ tadīyāṁśo’84ntaryāmy api bhagavacchabdenoktaḥ, sākṣāt tasya tu pritroḥ sannidhau
sarvadā līlāveśamayatvāt tatkāryāyogyatvāt | tathāvidha-līlā-kautuka-grahilatayeti—
tadīyāṁśasya antaryāmiṇas tathā preraṇe hetur uktaḥ | vicārayati suhṛdbhiḥ kaścit saha tayā
bhāryayaiva vā saheti mantraṇāṁ kurvati satīty atrāpi kṛṣṇasya tathā-vidha-līlā-kautuka-
grahilatayety eṣa hetur jñeyaḥ, tatraiva sva-putra-pītim ālakṣya tad anukūla-tathāvidha-
pramodayāt | vātsalya-pāradṛśvarīti | tad asahane hetuḥ—īśvarīti | tan nivāraṇa-yogyatāyāṁ tat-
karma rasyaṁ svarasocitamanavagacchantī na anubhavantī, ataeva tat dūrīkartum icchantī |
akāṇḍe anavasare | stanandhayo’yam ityādyāpasya stana-pāne vairasyaṁ na jātam ity
akāṇḍatvam | līlayā ava samantāt itastataś calitā alakāś cūrṇa-kuntalā yasya saḥ, amalaḥ
sundaraḥ, he mātaḥ ! ataḥparaṁ mā evaṁ vaktavyam, ato hetor asoḍhavyaṁ soḍhum ayogyam
idaṁ vacanam | nanu tavaiva kleśam āśaṅkya snehena vravīmi ? tatrāha—te tava imaṁ midaṁ
snehaṁ na urīkaromi, na aṅgī-karomi, midam iti ñimidā snehane bhāve kvivantaṁ padam | jana-
nikareṇa jana-samūhena kau pṛthivyāṁ tu ke janāḥ kautukena na rajyanti, api tu sarva eva |
sudināhaṁ śobhanasya dinasyāhorātrasya sambandhi yadahastat ||4||

84 tad aṁśo [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evamanuyāntaṁ pitaramanuyāntīṁ ca mātaraṁ vilokya “nivartetāṁ


bhavantau vayamatrābhiyuktāḥ, nātra śaṅkā karaṇīyā” iti vadati tanaye “mā
dūraṁ gāḥ, ita evādya cāraya svavatsān, mā vilambaśca kāryaḥ,
śīghramevāgantavyam” iti ca bruvāṇau pitarāvatha nivartya sabalaḥ
sabālasahacaraḥ sakautukameva prathame'hani kṛtābhyāsa iva vatsān
cārayāmāsa ||5||

abhiyuktā abhijñāḥ ||5||

evamaharaharahatavikramaḥ kramasamedhamānasamedhamānasollāsatayā
tayā vatsacāraṇakhelayā khe layārūḍhamanasaḥ
prasṛmarānamarānanavaratavaratanusahitān sa hi tān
pramodayanmodayannapi vrajavāsinaḥ saha sahacarairbalabhadreṇa ca
bhadreṇa caritavaicitryeṇa jananījanakayorānandaṁ muhustanvānastanvā
navaghanaghaṭāśyāmalayāmalayā vrajabhuvaṁ ca śyāmalayan yadi
tasyāmeva līlāyāṁ kuśalo babhūva, tadā yāvanto vatsāstāvatāmeva cāraṇāya
paryutsuka āsīt ||6||

krameṇa pūrvadinato’pyaparasmin dine tasmād apy anyasmin dine samyag edhamāno


vardhamānaḥ samedhasya medhā-sahitasya mānasasya cetasa ullāso yasya tasya bhāvas tat tā
tayā | tayā loke prasiddhayā khe ākāśe layamānandamūrchām ārūḍhaṁ mano yeṣāṁ tānamarān,
anavarataṁ nirantaraṁ varatanu-sahitān strī-sahitān | sa śrī-kṛṣṇaḥ, hi niścitam, pramoda-
modayoḥ kādācitkatva-sārvadikatvābhyāṁ bhedaḥ, tanvā śarīreṇa muhur ānandaṁ tanvāno
vistārayan ||6||

tathā sati pratidivasamanudita eva kiraṇamālini tribhuvana-jana-pāvana-


jananyā jananyā jananyāyakovidayā dayāluhṛdayayā svayameva
śayanotthāpana-mukhadhāvana-parimārjanābhyañjanodvartana-
snapanānulepanālaṅkaraṇakauśalānantaramāśayitvā śāyayitvā ca
kṣaṇamanugato'rdhapathaparyantamita eva nivartyatāmiti
pratimuhurativatsalāṁ mātaramenāmatimṛdulamadhuratareṇa vacasā
nivartya saha balena subalena sudāmnā sudāmnā sulalitavakṣāḥ
sahacarairaparaiśca śādbatalamāsādya
navanavaśaṣpāṅkuranikarasamāsvādāsāditamodeṣu vatsanikareṣu caratsu
vividhakaumārakhelākautukena gamayan samayaṁ punarapi
samayamākalayya mādhyandināśanārthaṁ nijaparijanenāptatamena
vrajapuraparameśvarīpreṣitaṁ sukavikāvyamiva surasam,
puruṣārthasārthamiva niyata-cāturvidhyam, puruṣārthasādhanamiva
aśītalaprāyam, viśvamiva prabhūtamannamāsādya saha sahacaranikareṇa
kutuhalinā halinā ca samaṁ samantato maṇḍalībhūya
saparihāsahāsakauśalaṁ bhuktvā punarapi vatsānupadīno dīnoddharaṇaḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kānanaviharaṇaraṇakiṅkiṇīkaḥ komalatalacaraṇakamalābhyāṁ
dharaṇīhṛttāpamutsārayāmāsa ||7||

pāvana-jananyā pāvitryotpādikayā, āśayitvā bhojayitā, anugataḥ kṛtānugamanaḥ, sudāmnā tan


nāma-sakhyā, sudāmnā śobhana-mālayā | śadvalo nava-tṛṇa-harita-varṇa-deśaḥ | niyataṁ
cāturuvidhyaṁ dharmārtha-kāma-mokṣāṇāṁ carvya-coṣya-lehya-peyānāṁ ca yatra taṁ tac ca |
aśītala-manalasamadhikāriṇaṁ prakarṣeṇa ayate prāpnotīti tat | pakṣe spaṣṭam | prabhau
brahmaṇi utam, pakṣe, pracuram | vatsānām anupadam anvicchantīti vatsānupadinaḥ suvalādayas
teṣām inaḥ śreṣṭhaḥ, komale tale yayos tābhyāṁ caraṇa-kamalābhyām ||7||

evamanudinameva yāmārdhaśeṣe divasa eva


sakalavatsanikurambamavadhāya cālayannālayābhimukhaṁ yadāgacchati,
tadādhvani kṛtanayanā dhvanikṛtaśravaṇā ca tanayavatsalatayotkaṇṭhamānā
purato'bhivrajati vrajatilakavallabhā sāpi tajjananī ||8||

divase yāmārdha-śeṣe sati yadā āgacchati, tadā adhvani kṛte nayane yayā sādhvanau vatsa-
bālādīnāṁ kṛte śravaṇe yayā sā, vrajasya tilaka-tulyaḥ śrī-nandaḥ, tasya vallabhā śrī-yaśodā ||8||

āyāte ca bhavanaṁ satsvapi dāsadāsīnikareṣu svayameva


pūrvavadavayavakiśalayaparimārjanādinā pariṣkārya kāryakuśalā sā
sāyāśanamāśayitvā pradoṣaṁ pradoṣaṁ samuttārya
parārdhaśayanamāropya śāyayāmāsa ||9||

āyāte tanaye sati sā yaśodā pradoṣaṁ prakṛṣta-bhujaṁ śrī-kṛṣṇaṁ sāye aśanaṁ bhojanaṁ yasya
tathā-bhūtam annādyāśayitvā bhojayitvā pradoṣaṁ samurtāya pradoṣa-samayānantaram, pradoṣe
śayanānaucityāt premṇaś ca aucityagrāhi-svabhāvatvāt ||9||

ityevaṁ gateṣu katipayeṣu divaseṣu kasmiṁścidahani vatsāṁścārayatā


vatsagaṇānāmantareva vihitasāttvataveśo mahāśākta iva,
paramatajighṛkṣayā vistāritāstikākāraścārvāka iva, sarvasvajihīrṣayā
samupasādita-mitrabhāvaścaura iva, mṛdulataratṛṇācchāditamukho
vārīgarta iva, ko'pi kaṁsānucaro vatsākāraḥ saha vatsagaṇaireva caran na
kenāpi prakāreṇa lakṣyamāṇaḥ kenacidapi, tena sakṛdevāialokya
vipakṣo'yamiti jānatā nikhilasarvajñacakracūḍāmaṇinā pūrvajaṁ prati
“ārya! kimayaṁ vrajacaro vatsaḥ, uta vā kṛtrimaḥ ko'pi” iti vadatā
tadanirṇīyamāna eva paśyatsu sakaleṣveva sahacareṣu mṛdutara-kamala-
kuḍmalakomalena vāmakaratalena paścāttanaṁ caraṇayugalamākṛṣya
dhṛtvā samunnīya muhuralātacakravadāghūrṇayatā
kapitthatarukāṇḍamadhi niṣpiṁṣatā prayāṇābhimukheṣu prāṇeṣu
dhṛtanijavikṛtākāro yamasadanaṁ gamayāmbabhūve ||10||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vatsān cārayatā tena kṛṣṇena vatsākāraḥ ko’pi kaṁsānucaro yama-sadanaṁ gamayām babhūve
ity anvayaḥ | vihita-sātvata-veśa iti mahā-catura-sabhāyāṁ tu tathātvasyākiñcitkaratvam, pratyuta
tasyaiva lajjāvajñādaṇḍādi-prāptir iti bhāvaḥ | vistārita āsikākāro veda-prāṇāṇyagrāhitva lakṣaṇo
yena, svasya nāstikatvaṁ pracchādya sa cārvāko vauddhaḥ, tathāpi vidyā-cāturyavato mahā-
paṇḍitasya nāstikena durjñeyam atatvam ajeyatvaṁ ca, pratyuta acirād eva nija-svarūpāviṣkāro
daṇḍaś ca tena labhyata iti bhāvaḥ | mitra-bhāvaś caura iti, tathāpi mahā-dhārmikaṁ sadaiva
dharmo rakṣati, caurasya tu nāśa eveti bhāvaḥ | vārī-garta iti mattatāmaye hastinyeva tat-
phalodayaḥ, na tu manuṣyamātre kasmiṁcid apīti, tena yady apy asau cirād api tathāvartiṣyat, tad
api kṛṣṇa-sakhānāṁ kiñcid-bhayaṁ nābhaviṣyat, pratyuta tasyaiva sadā kṛṣṇabhayād acetana-
prayatvam evāsthāsyad iti bhāvaḥ | tena śrī-kṛṣṇena taiḥ sakhibhir anirṇīyamānam eva niṣpiṣatā
vegakṣepeṇa saṁcūrṇayatā, yama-sadanam iti tadānīntana-līlā-parikara-loka-
pratītyabhiprāyeṇoktam, vastutastu yamopalakṣitasyāṣṭāṅga-yogasya sadana-rūpaṁ brahma-
svarūpam ity arthaḥ ||10||

babhūvedameva surasabhārasabhāvakāri kārihananaṁ hara-viriñcimukha-


mukharitaṁ ca, vastuto durghaṭaghaṭanapaṭīyaso duṣkarakarma-
karmaṭhasya naitadadbhutam ||11||

idam eva kārihananam, īṣac chakrahananam, surasabhāyā deva-samūhasya rasena bhāvakāri


prīti-karaṇaśīlaṁ babhūva, agha-vakādi-mahā-sura-hananam, agretanaṁ tu kiṁ vaktavyam iti
bhāvaḥ | īṣad arthe ceti koḥ kādeśaḥ | karmaṭho nipuṇaḥ ||11||

tadanu danujadamano manoramahelālaso lālaso nijasahacaranikareṣu


gaganāṅganacaramabhāgaśītakarakaramālinyamalinatāmarasamayaṁ
samayaṁ vīkṣya dināntaravat sānucaro vatsānucaro bhavan
bhavanamājagāma ||12||

helālasaḥ khelārasaḥ, lālaso’tiśayakānti-yuktaḥ | samayaṁ vīkṣya | kīdṛśam ? gaganam


evāṅganaṁ tasya carama-bhāgaṁ paścād-bhāgaṁ bhajate prāpnoti, aśītakara uṣṇa-kiraṇaḥ sūryas
tasya karāṇāṁ kiraṇānāṁ mālinyena hetunā malināni tām arasāni padmāni tanmayam, vatsānām
anucaratīti tathā-bhūto bhavan san ||12||

bhavanamāgamya gamyamānetaracaritasya tasya lalitavapuṣkalaṁ puṣkalaṁ


vatsavat sarvāvayavasya dānavasya māraṇaṁ raṇaṁ vinaiva kṛtavato
līlāvilasitaṁ sarvameva sarve nijanija-jananījananīyamānā api śiśavaḥ
prathamameva vrajapuraparameśvaryai kathayāmbabhūvuḥ ||13||

gamyamānāditaram agamyaṁ caritaṁ yasya tasya kṛṣṇasya, līlā-vilasitam, kīdṛśam ? lalitam


ānandānubhavena śobhitaṁ vapuḥ vaktṛ-draṣṭṛ-śrotṝṇāṁ karotīti tat, ralayor aikyāt, puṣkalaṁ
śreṣṭhaṁ vatsa-tulya-sarvāṅgasya, nija-nija-jananī-janair vrajeśvaryā saha grāmānta-patha85
paryantam āgatair nija-nija-gṛhavartma prati nīyamānā api valāt tato nivartyety arthaḥ |

85 grāmānupatha [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mahāvalasya daityasya govatsatvaṁ kuto bhayāt | tad-vadhe vā śiśoḥ śaktiḥ kveti mene mṛṣaiva
sā ||13||

bhagavānapi janakajananīrājito jananīrājito dināntaravat kṛtasāyantana-


snānānulepo janakena saha kṛta-sāyāśanaḥ sukhasupto rajanīmanaiṣīt ||14||

janaka-jananībhyāṁ saha rājito dīpto janaiḥ sarvair eva nirmañchitaḥ, premṇety arthaḥ ||14||

paredyavi dyavi cānudita eva yamunājanake janakelikalākuśalaḥ kṛtāhāro


hārollasadvakṣāḥ sa eṣa militeṣu sahacareṣu sabalena balena saha pūrvavat
sakalavatsakalanayā nayāvirodhena vanāntaramāsādya
navaśādbalatalamālokayan kvacana jalāśayopakaṇṭhe lalitāni
navanavāṅkuritāni śaṣpāṇi pānīyasannikarṣasumedurāṇi samālokya
vatsakulaṁ tatraiva niveśayāmāsa ||15||

paredyavi paradine, sadyaḥ parut parāryaiṣamaḥ paredyavyadya pūrvedyuḥ ityādinā siddham |


chavi ākāśe, yamunā-janake sūrye, sakala-vatsānāṁ sarva-sahacara-vatsānām, kalanayā
saṁmelanena ||15||

samanantaramanantarasaḥ sa vatsapālaḥ pālayitā rarāja sakalalokapālānām,


anatidūre pūtanāsahodaro'darottuṅgābakaśarīraḥ kaṁsasanmato mahāvīraḥ
ko'pi danutanayo nutanayo'khiladānavagaṇena, gaṇena iva
bhagavantamanusandadhāno daivagatyāvagatyāyameva sa iti
dharaṇitalamunnamayanniva
dharaṇitalanihitottaracañcurdivamavanamayanniva dyutala-
viniveśitordhvacañcuśca yugapadeva deva-danuja-manujādi-
sakalajīvajīvanākarṣaṇāya vitatāyata-mahāsaṁdaṁśaṁ vivṛtya sthita iva
kālapuruṣaḥ sakalaireva bhayabharanirbharabhajyamāna-
mānasairātaṅkapaṅkilairiva sahacarairāluloke ||16||

pāliyitā sakala-loka-pālānām ity anena tādṛśa-khelāveśamayasyāpi tasya manasi duṣṭāgama-


samayalavdha-sva-sevāvasarā aiśvarī śaktir duṣṭa-saṁhārāya sahasaiva paryasphurad iti dyotitam
| adaramanalpam, nutaḥ stuto nayo nayo nītir yasya saḥ | gaṇayantīti ganā gaṇa-kās teṣām inaḥ,
daivajña-śreṣṭha iva gaṇayitvā avagatyety arthaḥ | dharaṇi-tale nihito vedha-prakāreṇārpita
uttara-cañcur adhaścañcuryena saḥ | kim artham iva ? dharaṇītalam utpāṭya unnanayanniva,
ūrdhvaṁ netum iva | evaṁ divaṁ svargam adho netum iva, punaś ca mahā-ghātukasvabhāvam
ālakṣya anyathotprekṣtate—yugapad eveti | saṁdaṁśaṁ sāḍāsī iti khyātam ||16||

ālokya ca “sakhe! nāyaṁ pakṣī, api tu sakalāneva no gilitumiva


kṛtārambheṇa gurutaradambhena kenāpi bakākṛtinā dānavenaiva
bhavitavyam | taditaḥ palāyanamevāsmākaṁ pathyam | athavā,
kailāsaśikhariśikharadrāghīyasaḥ śarīrādapi

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

dīrghadīrghatarāccañcupuṭādasya kathaṁ palāyanamapi” iti teṣu


mīmāṁsamāneṣu “prāṇasamāneṣu prāṇarakṣaṇārthaṁ nāśaṅkanīyam” iti
darahasita-sudhāpeśala-
salālityamābhāṣamāṇamakutobhayamabhayadamakhilalokasya
sahelamabhimukhamupasarpantaṁ
tamakhilabhuvanaikabandhumanupadhiniravadhikaruṇaikasindhumavyaya
mavyāhata-mahāprabhāvamatisāhasaḥ sa pāmaro'maropahatikaraḥ
karālataratuṇḍaḥ sahasopapatya paśyatsu sakaleṣu divi diviṣatsu gilati sma ||
17||

sakhe he śrīṣṇa ! kailāśa-śikhariṇaḥ śikharād api drāghīyo’tidīrghaṁ yat śarīraṁ tasmād api
dīrgha-dīrghatarāt tasya cañcu-puṭāt kathaṁ palāyanam api śakyam ity arthaḥ | mīmāṁsamāneṣu
vicārayatsu satsu vayasyeṣu taṁ śrī-kṛṣṇaṁ gilati smety anvayaḥ | dara īṣat, hasita-sudhayā
peśalaṁ sundaraṁ salālityaṁ ca yathā syāt tathā | amarāṇāṁ devānām upahatim upaghātaṁ
karotīti saḥ ||17||

tadanu tadanupāyamapāyamivātmanāṁ manyamānāḥ sarva eva sahacarāḥ


saha ca rāmeṇa hāheti nigadanto gadaṁ todamatimahāntamāpadyamānā divi
ca divicarāḥ “aho kaṣṭam, aho kaṣṭam” iti vyathamānā mānāpahāreṇa yadā
muhyanti sma, tadaiva jvaladanalamiva kākudaṁ kākudaṁ dahantaṁ
kramelaka iva pramādena gilitaṁ navasahakārapallavamiva
prabalataragaladaṇḍākuñcana-prasāraṇavikalaḥ satrāsapakṣati-
vidhūnanakātarastarasā niryadbhiḥ prāṇairiva bahirniḥsāryamāṇaṁ
tamativegenaiva vivṛtagalacañcupuṭastatkṣaṇenaiva vavāma ||18||

tad anu tad anantaraṁ tat vakāsureṇa kṛṣṇasya gilanam, ātmanām anupāyam upāya-śūnyam
apāyaṁ vipadaṁ manyamānāḥ, gadaṁ vyādhim, roga-vyādhigadāmayāḥ ity amaraḥ | kīdṛśaṁ
todam ? vyathākaram, mānāpahāreṇa cetanāpahāreṇa, man jñāne ghañantaḥ | tadaiva taṁ śrī-
kṛṣṇaṁ kākudaṁ śokabhītyādimaya-vikārapradam, kutaḥ ? jvalantam analam iva, kākudaṁ tālu
dahantaṁ tat kṣaṇenaiva vavāmety anvayaḥ, tālu tu kākudam ity amaraḥ | kramelaka uṣṭraḥ,
sahakāra āmraḥ, pravalataraṁ yathā syāt tathā, galadaṇḍasyākuñcanaṁ rodhapīḍānubhavena
saṅkucitīkaraṇaṁ prasāraṇam udvamanārthaṁ vistṛtī-karaṇaṁ tābhyāṁ vyākulaḥ, pakṣatī pakṣau
tayor vidhūnanam iti vaiyagrya-lakṣaṇaṁ niryadbhir nirgacchadbhiḥ ||18||

tenodgīrṇa eva vidhuntuda-vadanato niṣkrāntaścandra iva,


ghanataraghanaghaṭākoṭarato bahirgataḥ kiraṇamālīva,
girivaraguhākuharato viniṣkrāntaḥ kaṇṭhīravaśāvaka iva,
danturatamatamaḥsamūha-samūḍhasaṁsārakūpato nirmuktaḥ
svabhaktajana iva, tadgalagalita-kledalavāklinnavasanabhūṣaṇatayā
śobhātiśayameva bibhrāṇo “na bhetavyam” iti madhuratara-
sapraṇayakalasvaramakhilasakhijanān mūrcchato viramayya,
punarākrośena cañcupuṭavighaṭṭanayā niṣkoṣayitumāpatataḥ patatastasya

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vāmakarakamalakuḍmalenordhvacañcudalaṁ
dakṣiṇakarakamalakośenādharacañcudalamavadhṛtya sahacara-bālakānāṁ
duḥkhaśokābhyāṁ saha, santāpabharanamadamaranikarāntaḥkaraṇānāṁ
bhayena sahaprabalataradanujadaiteya-pariṣadāṁ harṣotkarṣeṇa saha,
sahasaiva hasanmukhakamalo helayaiva vīraṇatṛṇasyeva vidāraṇaṁ vidhāya
nirargalagaladasṛgdhārā-
dhautadharaṇitalamabhito'bhitaśchidyamānanāḍīnālamaviralamedaḥśruti
vapuṣaḥ śakaladvayaṁ giriśikharadvayadvayasaṁ pātayāmāsa ||19||

candra iveti vayasyān prati vyathāśoka-vismāraṇārthaṁ svamādhurya-jñāpanayā kiraṇam ālīveti,


asurān prati trāsanārthaṁ duḥsahogra-sva-pratāpa-vyañjanayā, girivareti-kaṇṭīravetyābhyāṁ
devān prati śaṅkā-nirāsārthaṁ sva-vyathā-bhāva-sūcanayā, pratyuta krīḍā-sukhāspadatva-
vodhanayā ca | sva-bhakta-jana iveti vaikuṇṭhagata-sādhana-siddha-pārṣadān prati tat tat-
pūrvānubhavasmāraṇārthaṁ tathākāra-mātra-dṛṣṭyāpi kautuka-bhareṇa sādṛśya-sambhāvanayā
utprekṣā iti kledalavairāklinnāni vasana-bhūṣaṇāni yasya, tathā-bhūtayeti grasta mukte candre
pāṭala-varṇa-leśo rāhu-cihna-viśeṣaḥ śobhaiva, megha-mukte kiraṇamālini megha-khaṇḍa-leśa-
samparko duḥsahatejastva-prati-pādaka eva durdinotthite sūrye loke tathānubhavāt | giri-guhā-
kuhara-niṣkrānte kaṇṭhīrave’pi tadīyagairikādi-cihna-leśaḥ khelā-kautukadyotaka eva, saṁsāra-
nirmukte bhakta-jane’pi siddha-daśā-prathamakṣaṇe86 vādhitānuvṛttinyāyena, svapna-bhaṅge sati
svapnānarthānu-sandhānaśeṣa iva viṣaya-sukhānubhavaśeṣo vismayāvaha eveti caturṣvapi
sādharmya-kalpanaṁ dyotitam iti | vighaṭṭanayā cālanena, niṣkoṣayituṁ ṭhotkāreṇa ardayitum,
āpatata āgacchataḥ patataḥ pakṣiṇaḥ, patat-patra-rathāṇḍajāḥ ity amaraḥ, nirargalaṁ nirnivāraṁ
galantyā asṛgdhārayā dhautaṁ dharaṇitalaṁ yatra tathā-bhūtaṁ yathā syāt tathā, aviralā
medasāṁ srutiḥ srāvo yatra tad yathā syāt | śakaladvyayaṁ khaṇḍadvayaṁ giriśikharadvaya-
pramāṇam, prāmāṇārthe dvayasac pratyayaḥ ||19||

patatośca tayoḥ śakalayoḥ patati sma


madamuditavibudhaghaṭāghanavṛṣyamāṇanandanavanakusumasaṁhatirapi
divo harṣabharajanita-nayanasakajjala-jalabindubhiriva
devadrumavilāsibhiralibhiḥ samam, samantataśca gandharva-kinnara-
yuvatayo bata yojitaharṣaṁ nanṛturabhito'bhitaśca dundubhayo'bhayodīritā
neduratisumahadāścaryaṁ taditi manvānā manvānāyitā munayo'pi tuṣṭuvuḥ
||20||

tayoḥ patatoḥ satoḥ, patati sma, apatat | nayana-sakajjaleti divo nāyikātvam āropitam, bata
vismaye, yojita-harṣaṁ yathā syāt tathā, abhayam asurādibhyo niḥśaṅkatvam, tena udīritāḥ |
manunā vaivasvatena, ānāyitā svajana-dvārā tatra prāpitā ity arthaḥ ||20||

iha ca sahacarāḥ pramodabharabhajyamānahṛdayā hṛdayādhināthaṁ


tamekaikaśo bakaripuṁ karipuṅgavagāminamāliṅgya labdhajīvitā iva,
vilokya divasāvasānamaśeṣamapi dināntaravat samavahārya

86 lakṣaṇe [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vatsakadambakaṁ kadambakandukalalitatara-karakamalena tena


priyasakhena sakalasaubhagavatā bhagavatā samaṁ bhavanamāgatya
gatyavasādāsādita-māntharya-mādhuryadhuryamutkaṇṭhā-
kaṇṭhāgrīkriyamāṇamiva tadeva bakahananaṁ vrajapuraparameśvaryai
kathayāmbabhūvuḥ ||21||

gatyavasādena atyautsukyād atiśīghragamana-śrameṇa hetunā āsāditaṁ māntharyam, atiśvāsa-


bhūmnā eka-prayatnena uccāraṇāsāmarthyaṁ tena yanmādhuryaṁ tasya dhuryaṁ yathā syāt
tathā kathayāñcakruḥ, dhūrvahe dhurya-dhaureyadhurīṇāḥ ity amaraḥ, vakasya vakāsurasya
hananaṁ hananavṛttāntam | kīdṛśam ? utkaṇṭhayā kaṇṭhāgrīkriyamāṇam iveti samāso
yamakānurodhena kṛtaḥ ||21||

“mātaḥ! paraṁ mātaḥ paraṁ kautukam, kautukaṁ na vismāpayati


tat, yadadya sakhyā sa khyāpitabhujaparākramaḥ parākramaḥ kṛtaḥ”
||22||

he mātaḥ ! ataḥ paraṁ kautukaṁ mā na sambhaved ity arthaḥ | tat kautukam, kau pṛthivyāṁ tu
kam ? api tu sarvam eva janam | sakhyā śrī-kṛṣṇena, so’dyāsmad-dṛśyatvena prsiddhaḥ, parasya
śatror ākramaḥ, sakhi-kartṛkas tasya parābhava ity arthaḥ | kīdṛśaḥ ? khyāpito bhujasya
parākramo yasmāt saḥ ||22||

tathā hi—

“nijamadaparvatāyamānaṁ parvatāyamānaṁ sarvāneva no gilitumudyataṁ


mudyataṁ jvalantamiva pāvakaṁ bakaṁ tīkṣṇacañcuṁ cañcūryamāṇaṁ
karasarojābhyāmābhyāmāhitahelaṁ he'laṁ sukṛtini! tava
kusumasukumāraḥ kumāraḥ sapadi vīraṇatṛṇamiva pāṭayāmāsa” ||23||

nijamadena yat parva utsavas tena tāyamānaṁ vistīryamāṇaṁ gilitum udyataṁ kṛtodyamaṁ
mudyataṁ mudbhya ānandebhyo yatam uparatama, āsannamṛtyutvāt | cañcuryamāṇaṁ
kuṭilagāminam, [pā 7-4-88] utparasyātaḥ [pā pu 7-4-87] caraphaloś ca ity unnugāgamau |
karasarojābhyām ābhyām iti kṛṣṇa-hastau svatarjanyā spṛṣṭvā darśayanti, āhita-helaṁ yathā syāt,
iti āyāsābhāva-sūcanam | he alam atiśayaṁ sukṛtini ! tavaiva sukṛtavaśād eva tādṛśavalavad-
duṣṭavadhe asya bhujayor valam udayate, anyadā tu krīḍā-bāhu-yuddhe asmābhir api kativāraṁ
parājitasyāsya kutas tathā svato vala-sambhāvaneti bhāvaḥ | sukṛtinītyasya sambodhana-
padasyaitanmātṛbhir evaṁ vividha87vipattau vrajeśvaryāṁ bahudhā prayuktasya bāla-svabhāvād-
yathāśruta-dhāraṇayā anukathanarītyā ebhir api prayogaḥ kṛta iti jñeyam ||23||

iti vatsapālaka-bālakakalavacanamāśrutya śrutyatikautukapradamapi


bhayadamubhayadaśāyāmeva vismaya-smayajanakamatha
purapurandhrībhiḥ saha sahasā vrajeśvarī kimapi kathayitumārebhe ||

87 evaṁ-vidha [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kuśalinaḥ putrasyādbhuta-caritram iti śrutyer ati-kautuka-pradam, gilitukāmasya mahāvakasya


vadhaḥ putra-katṛka iti bhayadam, yugapad eva ubhaya-daśāyā kautuka-daśāyāṁ bhayadaśāyāṁ
ca vismayena smayo mandak-hāsyaṁ tasya janakam | tathā-vidha-caritratve’pi putrasya
kuśalitva-darśanam iti kautuka-daśāyāṁ vismayaḥ, vismayo’dbhutam āścaryam ity amaraḥ |
tādṛśa-vakasya komalāṅga-śiśunāpi vidāraṇam iti bhayadaśāyāṁ ca vismaya iti ||

“haṁho—

yadarthamajahāmahaṁ bata mahāvanā'asthitiṁ


tadetadatibhītidaṁ ditijakṛtyamunmīlati |
ayaṁ paramacañcalaḥ paramasāhaso'sādhvasaḥ
kva yāmi karavāṇi kiṁ hatavidherna vedmīhitam” ||24||

ajahāṁ tyaktavaty asmi, ayaṁ mat-putraḥ ||24||

iti kṣaṇamanucintya dināntaravadbālakān svālayān visṛjya tanayasya


samayocitābhyañjanodvartanādi kārayitvā praṇayavyavasāyā
sāyāśanamāśayitvā “tāta! gṛha eva bhavatā sthīyatām, nātaḥ paraṁ
vanāntare gantavyam, vatsa! vatsarakṣaṇakṣaṇaste viramatu, vatsarakṣaṇe
bahavaḥ santi, kiṁ tavāmunāyāsena” iti jananī-jananītikaravacanamākarṇya
“mātarmā tava bhayaṁ kimapi, sarve'mī mṛṣeva vadanti, tadalaṁ cintayā”
iti nidrāmabhinayati sati līlābālake bhagavati jananī ca
tamatiparārdhaśayanatale salālanamasūṣupat ||25||

praṇaye vyavasāyo yasyāḥ sā, sāyāśanaṁ sāyaṁ kāle aśanaṁ bhojanaṁ yasya tat, pānaka-
śaṅkulī-laḍḍukādi | jananītikara iti vacana-viśeṣaṇam, atiparārdhe parārdhamūlyampy atikrānte
śayyātale | asūṣupat svāpayāmāsa ||25||

evaṁ-līlālasya lasyamānacaritasya tasya


nityasalīlatākalpalatākalpabhūtametat śaiśavādi vivādi virudhyate yadapi
mūrtānandatvena nityakiśoratayāvikāritvāt, tāthapi tathā
pihitaparamaiśvaryasya hitaparamaiśvarya-syada-lalitaṁ tasya tallīlāyitam,
yena svasvavāsanāvāsanānāvidhabhaktānugrahaparavaśatayā
saccidānandaghane nityakaiśora eva sakalabhāvapuṣi vapuṣi tathā
tathāprakāśaḥ, na tu sāvasthā kālikī, kintvacintyavaibhavatve vai bhavatve
tadeva sakalaṁ bālyādyapi nistarkanityameva | evaṁ
nirvyalīkamuralīkalamuralīkurvan kalagānagānavadyatvena vaiṇavikatvena
vrajapurapurandhrīṇāṁ vismayamātatāna ||26||

āgatya ca tāstasya sannidhim—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

he kṛṣṇa mātṛkucacūcukacūṣaṇe'pi, nālaṁ yadetadadharoṣṭhapuṭaṁ tavāsīt |


tenādya te katipayeṣu dineṣvakasmāt, kasmādguroradhigataḥ
kalaveṇupāṭhaḥ ||

evaṁ śeṣa-kaumāram upaseduṣaḥ śrī-kṛṣṇasyākasmād āvirbhūtaṁ veṇugānābhyāsa-vanamālādi-


prasādhanair mādhuryasyāti-vailakṣaṇyaṁ varṇayiṣyan prasaṅgānnitya-kaiśore’pi tasmin bālya-
paugaṇḍa-līlayor āvirbhāva-tirobhāvavatyer api nitya-sthitiparipātī-prakāram upaśikṣayati-evam
iti | evaṁ līlā lāti gṛhnāti tasya, ity anenāvarṇitānyapi līlāntarāṇi sūcitāni | nitya-salīlatā nitya-
līlāvattvaṁ saiva kalpalatā kalpa-vallī tat tad anurakta-vividha-bhaktavāñcitapūraṇāt,
tatkalpabhūtaṁ śaiśavādi tattannitya-līlāmayaṁ vety arthaḥ | ādi-śabdāt paugaṇḍaṁ ca, yad api
yady api, virudhyata iti bālya-kaiśarayoḥ paraspara-viruddha-svabhāvatvāt | nanu
jānucaṁkramaṇādi nikuñja-vihārādyor bālya-kaiśora-līlayor yugapad eva śrī-kṛṣṇe dharmiṇi
virodhaḥ, kāla-bheda-vyavasthayā tu kutus tayor virodhaḥ ? tatrāha—nitya-kauśoratayeti | nanu
yadyevaṁ tarhi janmārabhya prākṛta-bālakasyevāsya kathaṁ tathā tathā vikāritva-pratītiḥ ?
tatrāha—apihitam ācchāditaṁ paramaiśvaryaṁ svayaṁ-bhagavattvena mahāṣaḍaiśvaryaṁ yasya,
tad icchāvaśāllīlāśaktyaivety arthaḥ | tasya śrī-kṛṣṇasya tena nitya-bhūtaṁ ṣaḍaiśvaryam iva
nitya-kiśoratva-svarūpam api tadānīṁ tayaiva bālya-līlārasa-puṣṭyartham ācchāditaṁ tiṣṭhatīty
arthaḥ | nanu katham evam ucyate, pūtanā diva88dhaviśva-rūpa-darśana-bandhanadāma-
dvyaṅgula-nyūnatvāpādaka-vicitraiśvarya-sambalitatvenaiva tat tad-bālya-līlāyā api dṛṣṭatvād
ityata āha—hitaṁ vismayāniṣṭa-śaṅkādibhir vātsalya-rasasya poṣakam, na tu tad-vighātakaṁ yat
paramaiśvaryaṁ tasya syadena vegena lalitaṁ prāpta-śobhaṁ tat prasiddhaṁ tasya tathā-
līlāyitaṁ yena nitya-kaiśore eva vapuṣi tathā tathā bālyādi-prakāśaḥ | kīdṛśe ? sakalān vātsalya-
sakhya-madhurādīn sarvān eva bhāvān puṣṇātīti tasmin, tena bālādivapuṣas89 tādṛśatvābhāvāt tat-
prakāśatvam eva | tathoktaṁ śrī-bhakti-rasāmṛta-sindhau [2-1-63] vayaso vividhatve’pi sarva-
bhaktirasāśrayaḥ | dharmī kiśora evātra nity-nānā-vilāsavān iti | prakāśe ko hetuḥ ? tatrāha—sva-
sva-vāsanāsu vātsalyādi-bhāva-mātramayīṣu vāso naiścalyaṁ yeṣām, tathā-bhūtā ye nānāvidha-
bhaktās teṣām anugrahādhīnatayā tenānādi-siddha-vedāgamādi-prasiddha-tat tad upāsanā-
paramparā-prabāhād eva tat tadl līlāyā nityatvaṁ sūcitam | ataeva nitya-sthitasyaiva bālyādeḥ
prakāśa eva, na tu sā kālikī kālakṛtā | nanu sva-svocita-kāla eva tasyās tasyā avasthāyā
janyatvenaiva pratīteḥ kathaṁ kālikatva-khaṇḍanam ? pratītir avāstavīti cet, pratītimayānyeva
sarvāṇi tāni tāni līlāyitānīti teṣām api avāstavatva-prasaktir ity āśaṅyāha—kintviti | na cintyaṁ
cintayituṁ śakyaṁ vaibhavaṁ yasya tasya bhāvas tattve sati, tasyācintyaśaktimattvasvīkāre
satīty arthaḥ | vai niścitam, nistarketi acintyāḥ khalu ye bhāvā na tāṁs tarkeṇa yojayet |
prakṛtibhyaḥ paraṁ yat tu tad acintyasya lakṣaṇam iti tatra tarka-yojanasya niṣiddhatvād iti |
nirvyalīkaṁ priyam, vyalīkam apriyākārya-vailakṣyeṣvapi dṛśyate iti viśvaḥ | kalagānagaṁ
madhurāsphuṭa-gāna-prāpakam, anavadyatvaṁ prasaṁsārhatvam, tena vaiṇavikatvena veṇu-
vādana-śīlatvena ||

nirmañchanaṁ tava nayāmi mukhasya tāta, veṇuṁ punarlalana vādaya


vādayeti |

88 putanā-vadha [ga]
89 bālyādi-līlā-vapuṣa [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ūcūryadā svajananījanakopakaṇṭhe, taṁ vādayannatha tadā


sarasīkaroti ||27||

he lalana ! he lālanīyety arthaḥ | taṁ veṇuṁ sarasī-karoti ||27||

tamālavarṇaṁ tamālavarṇaṁ vāṅmanasāvasānaṁ vasānaṁ ca vasanaṁ


keśaraparāgabharapiñjara-tamālinamiva vanamālinamiva
vanakuñjaraśāvakaṁ bakavairiṇamālokayitumaharahareva namasi
bhasitadhāriṇā devena saha saha kamalajaninā ca suranagaranāgarāḥ
samupasīdanti ||28||

taṁ śrī-kṛṣṇam, āla-varṇaṁ haritāla-varṇaṁ vasānaṁ paridadhatam, tālamālaṁ ca haritālake ity


amaraḥ | punaḥ kīdṛśam ? vāṅ-manasayoś cintana-varṇanābhyām avasānaṁ sīmā yasmiṁs tam,
vanamālinam, [śrī-rādhā-kṛṣṇa-gaṇoddeśa-dīpikāyāṁ pariśiṣṭe 132] patra-puṣpamayī mālā vana-
mālā padāvadhiḥ iti vivakṣita-lakṣaṇam ālāyuktam | vana-kuñjara-śāvakam iveti—ivety asya
prāgbhāvo yamakānurodhena, ivena saha nitya-samāsa-vacanam, ity asya prāyikatvāt | aharahaḥ
pratidinam eva, bhasitaṁ bhasma, taddhāriṇā śambhunā, kamala-yoninā brahmaṇā, gamane
anayor aprādhānyaṁ purātana-puruṣatvena gāmbhīryād-darśanautsukyasyālpāviṣkārāt | sura-
nagarasya nāgarā indrādayaḥ ||28||

evaṁ sthite kasminnapyahani anudita evāhaskare puṣkarekṣaṇo


jananīmuvāca—“mātaradya niravadyavipinabhojane bho janeśvari!
vihitalālaso'smi, tadadyātra nāśanīyam, nāśanīyaṁ ca na me vacanamidaṁ
śubhavatyā bhavatyā iti” tanayoditamanayoditamavagamya
vrajarājavadhūrjavadhūyamāna-vadanaṁ “na na na na” iti yadā nijagāda,
tadā punarapi sanirbandhaṁ līlābālako'lakollasadbhālo
bhālokavighaṭitatamā vighaṭitatamāmātmano lālasāmālokya
tadghaṭanasadṛśapathena śapathena muhuranunāthya tadanumodanaṁ
kārayāmāsa ||29||

janeśvarīti anyaloka-kṛtastuti-sambodhana-padānuvādena svābhīpsite tatra sammati-prārthanā


dyotyate | atra gṛhe na aśanīyaṁ na bhoktavyam, pratyākhyāsyamānāṁ mātaram āśaṅkyāha—
idaṁ vacanaṁ mama bhavatyā na nāśanīyaṁ na hyevam iti pratyuttaraṁ na dātavyam ity arthaḥ |
śubhavatyeti—atra śubhakārye vādhā tavānuciteti bhāvaḥ | tanayasya uditaṁ vākyam, anayasya
uditam udayo yatra tathā-bhūtam, javena vegena dhūyamānaṁ vadanaṁ yathā bhavatyevam |
bhābhir aṅga-kāntibhir ālokena dṛṣṭyā ca vighaṭitaṁ dūrīkṛtaṁ tamo dhvāntam ajñānaṁ ca
anyadīyaṁ yena tathā-bhūto’pi nijakṣutkṣāmatāśaṅkoditavaiyagryāyā mātur agre tathā-
bhūtatvaenaiśvarya-prakāśasyāpyakiñcit-karatvam iti bhāvaḥ | ālokyāvagamya, śapathena
kīdṛśena ? tadghaṭanasya svābhīṣṭa-prāpteḥ sadṛśaḥ panthā yatas tena | mātar mamaiva śapatho
yadyetat tvaṁ nānumanyase, tathā tavaiva śapatho yady ahaṁ gṛhe prātar bhuñje ity evaṁ
lakṣaṇena muhur anunāthya punaḥ punaḥ prārthya tasyā anumodanaṁ kārayāmāsa | vatsa haṭila !
yathābhirocate tubhyam iti vācayāmāsety arthaḥ | etac ca tadvaiyagryaśamanārthaṁ tadānīṁ tad-
datta-pakvānnādikaṁ bhuktviveti jñeyam ||29||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tadanu devena baladevena balapūritaśṛṅgadhvaninādhvani nāhitavilambaṁ


nijanijānmanāgārādāgārādāgateṣu sahacareṣu “dehi no janani! jana-
nikāmamadanīyamadanīyam” iti nāthati nāthatilake tribhuvanasya vanasya
yogyāni bhojyāni jyānivihīnāni, dadhimahodadhimahodbhaṭapaṅkapiṇḍānīva
dadhīni, pīyūṣakiraṇapalalānīva lalitāni navanītāni, kṣīranīradhihiṇḍīrā iva
māṁsalāḥ payaḥsarāḥ, nayanāmodaghaṭakāḥ parpaṭakā vaṭakāśca surasa-
surabhi-bahamūlyāḥ śaṅkulyādayaśca, styāna-tuhinaśakalānīva
āmikṣākhaṇḍāni, devānāmapi nayanāmodakāni modakāni,
pūrṇimācandramaṇḍalā iva surūpāḥ pūpāḥ, agalatkarakā iva sitopalā-
śakalanikarāḥ, atisurabhi-medhyamodanāni dadhyodanāni,
janitasudhāmādhuryavepathukā ghanasārasurabhipayaḥ-siktāḥpṛthukāḥ,
āvartitakaumudīsārasampannāni paramānnāni, surasa-surabhīṇi
sandhānaphalāni, sakalānyeva mātṛvātsalyānīva aparimitāni, upādeyāni
peyāni, manasāpyanūhyāni lehyāni, nayanasukhānupūrvyāṇi carvyāṇi,
kenāpi kathañcidapyadūṣyāṇi cūṣyāṇi, evaṁ caturvidhānyapi vividhāni,
mātṛracitānyapi na mātṛparicitāni, anekavāhyānyapi na vāhyāni, hitānyapi
na hi tāni kvāpi sulabhāni, tāni vilokayatāyatānandena tena sahacarāḥ
samūcire—“re sakhāyaḥ! kānanabhojanārthametāni samādadhvaṁ
mādadhvaṁsena” iti sapraṇayamuktā muktābhimānatayā natayā manovṛttyā
sarva eva te batemāni sakalānyeva grahītukāmāḥ,
kāmārbudārbudādhānakāri-saurūpyeṇa tena punarūcire—“acireṇa bho
adhyātmavidāṁ manāṁsīva nīrasatayā kaṭhinaprāyāṇyeva gṛhnīta, yāni
vatsānupadaṁ dhāvatsu bhavatsu na galanti” iti tathaiva teṣu sva-
svasamucitameva vibhajya gṛhyamāṇāni tāni prabhūtānyapi
stokapramāṇānyeva babhūvuraparimitatvātteṣām | tadavalokya
bhagavajjananī punaranyānyapi tāni tāni hasantī samupasādayāmāsa ||30||

taṁ śrī-kṛṣṇam, anu lakṣīkṛtya dīvyati krīḍatīti tena balena uccaiḥ kṛtvā pūritaḥ śṛṅge dhanir yena
tena, adhvani gocāraṇārtha-vana-prayāṇavartmani na āhito vilambo yatra tathā-bhūtaṁ yathā
syāt tathā | manāk sakṛd eva ārāt samīpam āgateṣu nija-nijādāgārāt gṛhāt, vidyādagāram āgāram
iti dvirūpa-koṣaḥ, sakṛd arthe manāk ity amaraṭīkāyāṁ bharatena | no’smabhyaṁ janānāṁ
nikāmaṁ madanīyaṁ harṣo yatra tat, madī haṛṣe bhāve anīyaḥ | adanīyaṁ bhakṣaṇa-yogyaṁ
vastu nāthati yācamāne sati | jyānirjarā, tayā vihīnāni navodbhavānīty arthaḥ | pīyuṣa-kiraṇasya
candrasya palalāni māṁsāni śaitysādhutva śubhratābhiḥ, māṁsalāḥ puṣṭāḥ, parpaṭakāḥ pāpaḍa iti
khyātāḥ, śaṣkulī gūjhā iti khyātā, styānāni puñjitāni hima-khaṇḍānīva, āmikṣā sā śṛtoṣṇe yā kṣīre
syād-dadhiyogataḥ ity amaraḥ | candra-maṇḍalā iveti sitāghaṭitatvena śubhratayāpi, karakā
varṣopalā, sitopalā miśrī iti khyātā | medhyāni pavitrāṇi, modanāni harṣakāṇi, vepathuḥ kampaḥ,
ghanasāraḥ karpūraḥ, āvartitānāṁ pākena ghanī-kṛtānām, kaumudīnām iva sāreṇa sampannāni
sandhāna-phalāpi tailādi-saṁhitāmra90 jamvīrādīni | upa ādhikyenādeyāni grahītuṁ yogyāni,

90 sandhitāmra [ka,ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

anūyāni tarkayitum apy aśakyāni, apūrvasvādānubhavād ity arthaḥ | vividhāni tat tad-bhedena |
na mātṛbhiḥ parimāṇa-kartṛbhiḥ paricitāni | paricaya eva nāsti, kutas tadgaṇaneti bhāvaḥ | na
bāhyāni, na heyānity arthaḥ | na hi naivety arthe | vilokayatā paśyatā, āyata ānando yasya tena
śṛi-kṛṣṇena samādadhvaṁ yūyaṁ gṛhnīta, mādadhvaṁsena ahaṅkāratyāgena | kāmārvudasyāpi
arvudo vraṇa-bhedas tasya ādhānakāri saurūpyaṁ yasya tena, arvudo māṁsakīle syād-daśa-
koṭiṣu cārvudam iti viśvaḥ | adhyātmavidām api tādṛśāny api manāṁsi etal līlā-mādhurya-bālād
ākṛṣya gṛhnīteti sarasvatyā bhaṅgī ca jñeyā ||30||

tadanu tānyapi samucitaṁ vibhajya nijanija-citrataravihaṅgikā-saṅgi-śikyeṣu


samucita-bhājanasthāni vidhāya calanasusajjeṣu teṣu svayamapi
bhagavajjananī viracita-samucita-veśabhūṣaṁ bhagavantaṁ veṇu-
vanamālādibhiḥ punarapi viśiṣya bhūṣayitvā snehasnutapayodharapayaḥ-
kaṇanikara-klinnakañcukāgraparisarā kiyaddūramanuvrajantī saha
purandhrībhiragre cālitānāmaparimitānāṁ kṛṣṇavatsānāṁ tathā
tadanucaragaṇasyāpi pratijanamanekeṣāṁ vatsānāṁ parastādagre calataḥ
kenāpi hetunā gṛhasthitikutūhalini halini kevalasya svatanayasya
paścāccalatāṁ ca teṣāmanucarāṇāṁ ca
rāmaṇīyakamatilokottaramākalayāñcakāra ||

bihaṅgikā bāhūkā91 iti khyātā, pratijanam, ekaikasya janasyety arthaḥ | vatsānāṁ parastāt paścād
agre, prathamaṁ kenāpi hetuneti śṛṅgam āpūrya gantam udyate’pi tasmin tadaiva milita-
daivajña-jana-proktataddivasīya-nakṣatra-grahādi-śāntika-maṅgalābhiṣekārthaṁ jananyaiva tato
nivārite satīti jñeyam | kutūhalinīti tasya ca bahugoṣvarṇādidāna-priyatvāt ||

yathā—

veṇuṁ vāme karakiśalaye dakṣiṇe cāruyaṣṭiṁ, kakṣe vetraṁ


dalaviracitaṁ śṛṅgamatyadbhutaṁ ca |
barhottaṁsaṁ cikuranikare valgukaṇṭhopakaṇṭhe, guñjāhāraṁ
kuvalayayugaṁ karṇayoścāru bibhrat ||

kuvala-yugam iti—kuṇḍalasya pītimnā asya ca nīlimnā śobhādhikyāt ||

kiñca—

sadratnālaṅkaraṇanikareṣvādadhāno'vahelāṁ, vanyākalpe
viracitarucirvatsapālānukṛtyā |
dhāvannagre vrajaśiśugaṇasyollasadvaijayantīmālaḥ
śrīrañjitalasadurobhittirābhāti kṛṣṇaḥ ||

91 vāukā [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śrīḥ kanaka-rekhākārā ||

aṁse cāravihaṅgikāgravilasacchikyastha-bhāṇḍaudanā
kakṣe veṇu-viṣāṇa-patramuralī-śṛṅgāṇi yaṣṭiḥ kare |
guñjottaṁsamayūrapiccharacanā maulau gale gauñjiko
hāraḥ śroṇitaṭe ghaṭīti madhuro veśaḥ śiśūnāṁ babhau ||

aṁse vāmaskandhe, cārvī vihaṅgikā, kīdṛśī ? agre vilasator virājamānayoḥ śikyayos tiṣṭhatsu
bhāṇḍeṣu odanāni yasyām | odaneti sarva-bhakṣya-vastūnām upalakṣaṇam ||

keyūre valayāni kiṅkiṇighaṭā hārāvalī kuṇḍale


mañjīrau maṇitundabandhalatikā yadyapyamīṣāṁ babhuḥ |
nāsīttatra tathāpi mātṛracitākalpeṣu teṣāṁ grahaḥ
kāmaṁ vatsaka-rakṣaṇocitavanākalpe yathā lālasāḥ ||31||

keyūre aṅgade ||31||

evamatikautukākṛṣṭamanāḥ sāci sā cirataramālokayantī khelākutūhalena


dūrataraṁ gateṣu teṣu śanakairbhavanamupajagāma vrajarājamahiṣī ||32||

teṣu kṛṣṇādiṣu ||32||

evaṁ vatsānagre cālayitvā calati bhagavati tadanupamakutūhalavilokanāya


paramasthaviratamasya sakalalokapitāmahasyāpi tā mahasyāpi katamā
vṛttayo babhūvuḥ | paramātmārāmasyāpi nīlakaṇṭhasya nīlakaṇṭhasyada iva
mudiravilokanamudi, ravilokana iva kamalākarasya,
samutkaṇṭhābharastathaiva samapadyata, yathā nabhasi nirnimeṣatayā
citralikhitāviva tāvāstām, kiṁ punaḥ kutukalampaṭāḥ śatamakhamukhāḥ ||
33||

sakalānāṁ lokānāṁ pitāmahasya brahmaṇo’pi tāḥ prasiddhā mahasya utsavasya api niścitaṁ
katamā vṛttayo babhūvuḥ | nīla-kaṇṭhasya rudrasya samyag utkaṇṭhābhavaḥ samapadyata |
kīdṛśaḥ ? mudirasya meghasya vilokanamudi darśanānane satī nīla-kaṇṭhasya mayurasya syada
iva nṛtyādivega iva | ravīti—tena vinā tasya svarūpasyāpy anupalamba iti vivakṣayā ||33||

evaṁ sati bhagavati purogāmini


tatsaṁsparśanapaṇapaṇitamatayo'haṁpūrvikayā kayāpi dhāvanto'nucarāḥ
parasparaṁ mayaivāgrato'yaṁ spṛṣṭa iti vivadamānāḥ parasparajigīṣayā
śrīkṛṣṇameva sākṣitvena yadyavṛṇvata, tadā hasita-sudhāsnapita-daśana-
vasanaṁ daśanamayūkhamañjarībhirabhito balakṣayan lakṣayannatha

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sakalasahacaramukhaṁ “kiṁ vaḥ paurvāparyaṁ paryaṅkanīyam,


yugapadeva pade vartamānā māṁ prāpurbhavantaḥ” iti nijagāda ||34||

hasita-sudhayā snapite snānaṁ kārite daśana-vasane auṣṭhādharau yathā tathā nijagāda |


valakṣayan, dhavalīkurvan lakṣayan paśyan, pade sthāne ||34||

tadanu danujadamane damaneyamanasāṁ manasāṁ durlabhe vatsānupadaṁ


calati calatimirakaḍamba iva kaumudīkadambānuvartini parasparaṁ
teṣāmajani khelāparimalaḥ ||

danuja-damane calati sati khelāparimalas teṣām ajani | kīdṛśe ? damena indriya-nigraheṇa neyāni
vaśyāni manāṁsi yeṣāṁ teṣāṁ mahā-munīnām ity arthaḥ | vaśyas tu neyaḥ ity amaraḥ | manasāṁ
durlabhe cañcala-timirāṅkure iva ||

kecit kasya haranti śikyamapare muñcanti keṣāṁ karā


danye tat pratipādayanti ca tataḥ saṁkṛṣya tatsvāmine |
apyanye parivartayanti cakitaṁ bhakṣyeṇa bhakṣyaṁ nijaṁ
dṛṣṭe tena punardadatyapi lasadhāsaṁ vilāsālasāḥ ||

kasya kasyacid ity arthaḥ | tato muṣṇadbhyaḥ saṁkṛṣya samyagācchidyety arthaḥ | tena bhakṣya-
svāminā dṛṣṭe sati ||

kiñca—

kaścit kasya ca yaṣṭikāmapaharatyanyasya veṇuṁ paraḥ .


śṛṅgaṁ kasya ca ko'pi kasya ca paro guñjāsrajaṁ kaṇṭhattaḥ |
tasmāt ko'pi tataśca kaścana tataḥ ko'pīti cauryotsave
dṛṣṭe tatkṣaṇataḥ sa eva labhate tadyasya yat syānnijam ||35||

evaṁ khelantaḥ kiyadvaraṁ gatvā


navatṛṇāṅkuranikurambasamāsvādādatitṛptimāsādya kṣaṇaṁ viśrānteṣu
vatsanikareṣu kvacana rucirataratarutale nijanijavihaṅgikādi-sakala-
sāmagrīrnidhāya śrīkṛṣṇaṁ paritoṣayanto hāsayantaśca punaḥ khelāntaraṁ
viracayāṁcakruḥ ||

iti evaṁ prakāreṇa gauryotsave sati dṛṣṭe iti yaṣṭikādyanyatame parakīya-vuddhyā prathamaṁ
hṛte tatkṣaṇata eva dṛṣṭe sati yasya yat yaṣṭikādi nijaṁ svīyaṁ syāt, tat sa eva tatsvāmī eva
labhate ||

kiñca—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kecinnṛtyantamārānmadakalaśikhinaṁ vīkṣya nṛtyanti tadvat


kecidvāpyādikacche bakamanu sa ivākuñcitāṅgaṁ vasanti |
eke bhekena sārdhaṁ payasi paripatantyūrdhvamutplutya dūraṁ
chāyāṁ dhāvanti kecinnabhasi tata ito dhāvatāmaṇḍajānām ||

vāpī dīrghikā ||48||

kecicchākhāmṛgāṇāṁ vadanamanu mukhasyātivaikṛtyapūrvaṁ


tānuccairbhīṣayanto vidadhati ca tadākarṣaṇaṁ dhūtapucchāḥ |
ārohanti drumāgraṁ kṣaṇamapi saha taistaiḥ samaṁ ca plavante
kecidgāyanti nṛtyantyapi laghu katame ke'pi tāṁstān hasanti ||

mukhasyāti-vaikṛtyam ativikṛtākāratvam, tat-pūrvakaṁ yathā syāt tathā, dhūtāś cālitās teṣāṁ


pucchā yais te ||49||

rājā kaścidbhavati katamastasya mantrī tathānyo


daṇḍasvāmī katicidapare hanta sāmantavargāḥ |
kaściccaurastamatha katamo'bhyāsamānīya rājñaḥ
kruddho vijñāpayati sa ca tacchāsanājñāṁ vidhatte ||

śasane śāsti-viṣaye ajñām ||50||

kocinmeṣāyamāṇāvatiśayatarasā sopasarpāpasarpau
mūrdhnā mūrdhnā natena pramadakutukinau yudhyamānāvabhātām |
kecidvyāghrāyamāṇāḥ kaṭupaṭraṭanenāparān bhīṣayante
paścādāgatya keṣāñcidapi pidadhate ke'pi netre karābhyām ||

pidadhate ācchādayanti ||

raṁhaḥsaṅghena saiṁhāḥ śiśava iva mahāsiṁhaśāvottamena


pratyagrodagrajāgranmadakarikalabheneva mattadvipārbhāḥ |
mūrtānandena mūrtā iva rabhasarasā grāmyabālena sarve
grāmyā bālā ivāmī vanabhuvi kutukāttena sārdhaṁ vijahruḥ ||36||

pratyagreṇa abhinavenodagramunnataṁ yathā syāt tathā | jāgratā matta-kariśāvakena,


rabhasarasā harṣa-rasamayāḥ ||36||

atha sarva eva parasparaṁ mantrayantaḥ—

kṛṣṇastarasvī kimaho vayaṁ vā, jānīta bho bhrātara ityudīrya |


dhāvanta ete tvarayāpi yāntaṁ, śrīkṛṣṇamārādaticakramustam ||37||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tarasvī vegavattaraḥ ||37||

evaṁ śrīkṛṣṇasyāgrato'jāgrato jāgarūkasya dhāvamānāḥ kiyati dūre


bakībakayorāsādita-mṛtyugarbhayoḥ sagarbhayoḥ samavarti-
sadanavartitayā janitayoḥ krodha-śokayoḥ kayościdatiśayāvegena vegena
vairaśuddhikāmaṁ kāmaṁ krūramatimatipāmaramarameva
tamadhvānamadhvānamākramyaḥ
vartamānamānatamadhidharamadharamadhigaganordhvamūrdhvamūrdhva
tayoṣṭhamādhāya grasitumiva trasaṁ vasantamāviriñcamamaracayaṁ
racayantaṁ mūrtamaghamaghanāmānamasuraṁ nirīkṣya varṇayāmāsuḥ ||
38||

kṛṣṇasya kīdṛśasya ? ajāyāḥ prakṛter ajasya brahmaṇo vā agrato’gre jāgarūkasyāgre dhāvamānā


aghanāmānam asuraṁ vīkṣya varṇayāmāsuḥ | vakī pūtanā, vakaś ca tayoḥ sagarbhayoḥ
sodarayoḥ samavarti-sadana-vartitā yamagṛhavāsaḥ, samavartī paretarāṭ ity amaraḥ, tayā
janitayoḥ krodha-śokayor atiśaya āvegas tena hetunāvegena śīghraṁ vairaśuddhiḥ pratīkāras tāṁ
kāmayata iti tam | krūramatiṁ ghātukadhiyam, aram eva kṣipram eva taṁ prasiddhamadhvānaṁ
panthānam, adhvānaṁ niḥśabdhaṁ yathā bhavaty evam ākramya, kena prakāreṇa ? adhidharaṁ
dharā pṛthvī tasyāmānatam samyak natamadharamādhāya arpayitvā tathā adhigaganordhvaṁ
gaganād api ūrdhva-pradeśa ūrdhvatayā ūrdhvamastakatvena oṣṭhamādhāya trasaṁ carācaram,
trasamiṅgaṁ carācaram ity amaraḥ | grasitum iva vartamānamāviriñcaṁ viriñci-paryantam
amaracayaṁ trasantaṁ trāsa-yuktaṁ racayantaṁ kurvantam ||38||

aho! vicitreyaṁ giridarī darīdṛśyate | paśyata paśyata, śyata śyata ca


vibhramam, vibhramaṁ cāsyā vīkṣya kau tu ke kautukena noparudhyante,
yeyaṁ mahāvyālasya vyālasyavivṛtatuṇḍaśobhāmālambate ||39||

viśiṣṭaṁ bhramaṁ śyata śyata dūrīkuruta, śo tanū-karaṇe divādiḥ | asyā giridaryā vibhramaṁ
śobhām, yā iyaṁ mahābyālasya mahā-sarpasya viśiṣṭenālasyena hetunā vivṛtaṁ yat tuṇḍaṁ tasya
śobhām ||39||

yathā tasya daṁṣṭrāvalī tathāsyā ubhayato bhayatoṣakarāṇi śṛṅgāṇi, yathā ca


tasya bhayarājihvā jihvādvayī,tathāsyā marudāndolitā yojanavallīvallīdvayī
bahiḥsphurati ||40||

bhayatoṣakarāṇi—vaikaṭyādbhayam, adbhutatvāttoṣaṁ ca kurvanti, bhayānāṁ rājiṁ śreṇīṁ


hvayate iti sā | yojana-vallī-vallī mañjiṣṭālatā, yojana-vallyapi mañjiṣṭha ity amaraḥ ||40||

yathā ca tasya viṣamaviṣa-mahāgnikaṇāstathāsyā vividhadhātukaṇā


bahirniḥsaranti, tasya mahākākudakākudavadasyā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

uparitanakuruvindaśilāvilāsaḥ, tasyādhamadhamanivadasyāḥ
kuharaharaṇonmukhī nānālatāvitatiḥ ||41||

mahā-kākudam atibhaya-śoka-vikāra-pradaṁ yat kākudaṁ tālu tadvat, tālu tu kākudam ity


amaraḥ | adhamadhamanivat kutsita-nāḍīvat kuharaṁ vivaram, pratiharaṇonmukhī
ākarṣaṇonmukhī ||41||

upari cobhayato lobhayato locane locane iva tasyāsyāḥ


kamalarāgamaṇīndrau, dedīpyante'pyante tasya śvāsā iva vidhūtopavanāḥ
pavanāḥ, tasya viṣānalaghūmadhūmalāḥ kāntaya ivāsyā
mārakatamaṇidīdhitayaḥ | tannūnamiyaṁ vyālatuṇḍākṛtigirikandarā
kandarāturaṁ karotu ||42||

tasya sarpasya locane rocane ruci-yukte locane netre iva | kīdṛśasya ? lobhayato lobhaṁ yataḥ
prapnuvataḥ, tasya śvāsā iva ante’pi asyāḥ pavanā dedīpyante, atiśayena prakāśante, viśeṣeṇa
dhūtāni khaṇḍitāni upavanāni yair iti kharataratvam | kaṁ darāturaṁ bhayāturaṁ karotu ? api tu
na kam apīty arthaḥ, daro’striyāṁ bhaye śvabhre ity amaraḥ ||42||

“tat sāmprataṁ sāmprataṁ hyavātra praveśaḥ” iti niścitya punaḥ


saṁdigdhayā digdhayā ca sādhvasena dhiyā punaranyonyam—“are
bhrātaraḥ! satyameva yadi balavadupasarpaḥ sarpaḥ syādayaṁ tadā
priyasahacaro naḥ sakalavairilāvako bakopamamenaṁ mārayiṣyati |
tārayiṣyati tāvadasmānapi, na pidhāpanīyo'yamarthaḥ pareṇa kenāpi” iti
kalitakaratālatālalitaṁ bhagavati kṛtaviśvastatāśvastatāvalena yāvadanena
cāruvadanena cāruṇāruṇākṣeṇa na niṣidhyante, tāvadeva
devatanayapratīkāśāste tadānanavivaraṁ praviviśuḥ ||43||

atra sāmpratam idānīṁ praveśaḥ sāmpratam eva yogyam evety arthaḥ92, sāmprataṁ cādhunārthe
syād yuktārthe’pi ca sāmpratam iti viśvaḥ | na pidhāpanīyaḥ, nācchādayituṁ śakyaḥ | sarvair eva
śaśvad eva prakaṭam evopalabhyamānatvād iti bhāvaḥ | iti hetoḥ kalitaḥ kare
sarpāpasarpaṇārtham iva tālo yais teṣāṁ bhāvas tat tā tayā lalitaṁ yathā syāt tathā, viśvastatā
viśvāsastayā āśvastatā āśvāsas tadvalena | anena śrī-kṛṣṇena ||43||

tadanu tadanupadameva “mā viśata mā viśata, bho vyālo'yaṁ vyālo'yam” iti


sārtasvaraṁ svarantaracārimadhuraghoṣo ghoṣarājatanayo nayoddhuraṁ
yāvaduvāca, tāvadeva te tadānanapraveśamātreṇaiva viṣajvālayā
layārūḍhasakalendriyāḥ kṛṣṇa evāsan, kaiḥ śrotavyaṁ tadvacanam ||44||

svaḥ svargasya antaracārī madhagāmī madhuro ghoṣo yasya saḥ ||44||

92 yogya evety arthaḥ [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ityavasare sa rerīyamāṇanayanāmburiva, karataścyutānnidhīniva,


tānanuśocannatikaruṇonnatikaruṇo yugapadeṣāṁ jīvanamasya ca maraṇaṁ
kathaṁ syāditi cintitakāryadvayo'dvayo matobhayayoge
yogeśvarastadanupadameva tadānanaṁ viveśa ||45||
rerīyamāṇa iti rīṅ śravaṇe yaṅantaḥ | atikaruṇonnatyā atikṛpodgamena hetunā karuṇaḥ śokavān,
advayaḥ ekākī, matayoḥ sammatayor ubhayayoḥ sakhi-jīvana-duṣṭa-maraṇayor yoge viṣaye
yogeśvaraḥ parama-samarthaḥ, yad vā, sakhīnāṁ rakṣṇena duṣṭasya ca mokṣadānena yad
abhayaṁ tasya yoge mataḥ sammataḥ ||45||

tadā tadānanaṁ viśati bhagavati—

hāhākāro divi diviṣadāmuccacārānutāpor


hīhīkāro'surapariṣadāṁ saprakarṣeḥ praharṣaiḥ |
yoge yogeśvara-parivṛḍhastadvayasyātihelo
vyatyāsena svayamupadadhe mānasaṁ mānasandhaḥ ||46||

tad-dvayasya hāhākāra-hīhīkārayor vyatyāsena viparyāsena yoge viṣaye mānasaṁ cittam


upadadhe, adhunā asurāṇāṁ hāhākāro bhavatu, diviṣadāṁ tu hīhīkāra ity evyevam | yato
mānasandho mānaṁ sammānaṁ vijaya-rūpa-praśaṁsām eva samyag dhatte, na tu parājaya-
rūpam avamānam iti saḥ, yad vā, māne sammāne sandhā maryādā yasya saḥ, sandhā pratijñā
maryādā ity amaraḥ ||46||

sa ca mahāvyālo mahāvyālolamanā bhagavatpraveśāpekṣayā kṣayāya


cātmano no tāvat saṁvavāra vadanam ||47||

na saṁvavāra, nasaṁvṛtavān ||47||

praviṣṭe tu bhagavati kṛtārthamātmānaṁ manyamāno mānoddhata-


dhīradhīratayaiva śāmbarīvarīyān vadanaṁ saṁvarītumanā manāgapi na
śaśāka ||48||

mānoddhatadhīr garvoddhata-vuddhiḥ, śāmbarī māyā ||48||

bhagavati kṛto hi bhāvo'bhāvopayogī na bhavatīti tathaiva vyāttānano na


nodayitumaśakadātmano vyāttānanatām ||49||

abhāvopayogī nāśavān na bhavatīti dṛṣṭāntībhūta utprekṣita iti bhāvaḥ | na nodayituṁ na


dūrīkartum ||49||

antargalaṁ kolāyamāne kolāyamānena tejasā dahati hatisarasaṁ


samedhamāne nikhilakalāsaubhagavati bhagavati

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sakaruṇāruṇāpāṅgataraṅgariṅgatsudhāsudhārayā sahacarāt jīvayati


yatihṛdaye'pi ghṛṇīyamāne tadantare'pi samedhamāne sa mahāmahimā
paripacyamāna-karkaṭīphalvadutpapāṭa ||50||

antargalaṁ gala-madhye kīlāyamāne kīla-tulye bhagavati hatisarasaṁ yathā syāt tathā


vardhamāne sati kīlāyamānena bahnijvālā-sadṛśena, bahner dvayorjvālakīlau ity amaraḥ |
sakaruṇasya aruṇāpaṅgasya anurāginetrāntasya taraṅgāt riṅgantyāḥ prasarantyāḥ sudhāyāḥ
sundaradhārayā | yatīnāṁ sannyāsināṁ hṛdaye’pi ghṛṇīyamāne ghṛṇāṁ kurvati jugupsayeva tatra
praveṣṭuṁ saṅkucatīty arthaḥ | tasyāghāsurasyāntare’pi samyag vardhamāne durvitarkya-caritvād
iti bhāvaḥ | ataḥ so’ghāsuraḥ stavya iti bhāvaḥ ||50||

pāṭite ca tasya tasmin dehe vibudhadruhi duhiṇatuhina-kiraṇaśekhara-


śatamakha-mukhamukharitajagatpāvanastavanamālini vanamālini
praveṣṭukāmaṁ tanmaho mahojjvalaṁ sūryācandrayoranyataradiva
taradiva gaganasarovaraṁ niravalambanameva tāvadāsīt ||51||

druhiṇo brahmā, tuhina-kiraṇa-śekharo maheśaḥ, śata-makha indraḥ | tasyāghāsurasya maho jīva-


rūpaṁ tejaḥ, tasyādṛśyatve’pi tanmokṣe sandihānānāṁ kutarka-bhūtāṁ vijñamānināṁ mukha-
moṭanārthaṁ bhagavad icchayaiva dṛśyatvam | gaganam eva sarovaraṁ tat tarad iva tatpāraṁ
gacchad iva ||51||

yāvattadavasthāvasthānacaṭulasya dīrghābhogasya bhogasya kuharato


harato giridarīśobhāmudayagirigahvarādgabhastimālīva vanamālī
samujjīhite, hī te'pi śiśavo labdhajīvitā jīvitādhināthāt prāgeva bahirbhūtāḥ ||
52||

tad avasthā maraṇa-daśā, tasyā avasthānena hetunā caṭulasya cañcalasya dīrgha ābhogaḥ
paripūrṇatā yasya tasya, bhogasya phaṇasya, hīti vismaye ||52||

tadanu bahirbhūte bhūteśādi-nutacaraṇe bhagavati


surāsurādibhirdarīdṛśyamānameva tanmaho navajaladamedure tasminneva
layamāsasāda | kimaho varṇanīyaṁ tasya mahānubhāvasya caritam, yavasau
prathamamātmani bhagavantaṁ niveśya punarbhagavatyeva svayaṁ niviviśa
iti ||

nuta-caraṇe stutapade ||

tataśca—

bherībhāṅkārarāvaiḥ paṭupaṭahaghanāghāta-saṁghātaghorair
uccaṇḍairḍiṇḍimānāṁ dhvanibhiraviralairdundubhīnāṁ praṇādaiḥ |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

gānairgandharva-vidyādhara-turagamukhapreyasīnā munīnāṁ
stotraḥ śabdāntareṣu kṣaṇamiva vadhirāḥ svargiṇaste babhūvuḥ ||

urvaśyādyā nanṛturabhitaḥ siddhavadhvo babhūvurmardiṅgikyo


jaguratikalaṁ subhravaḥ kinnarāṇām |
devyo devadrumasumanasāṁ
varṣamuccairvitenurmattevāsīdamaranagarī sā garīyaḥ-pramodaiḥ ||

turaga-mukha-preyasya kinnaryaḥ | śabdāntareṣu anya-śabda-viṣayekṣaṇaṁ vyāpya vadhirā iva ||

kiṁ bahunā?—

bhrāmyaccūḍāgracandraskhaladamṛtarasenāplutairmuṇḍamālā
muṇḍairlabdhvā śarīraṁ naṭanapaṭu narīnṛtyamānaiḥ parītaḥ |
caṇḍairaṭṭāṭṭahāsairḍamaruḍimiḍimitkārasaṁskārasāraiḥ
kurvan brahmāṇḍabhāṇḍaṁ sphuṭitamudatanottāṇḍavaṁ caṇḍikeśaḥ ||
53||

atipracaṇḍe nṛtyāveśe jāte sati bhrāmyataś cūḍāgravartinaś candrāt skhalatā amṛta-rasenāplutair


ataeva muṇḍamālāstha-muṇḍaiḥ śarīraṁ lavdvā | naṭanapuṭa yathā syāt tathā atiśayena
nṛtyadbhiḥ parītaḥ yuktaḥ ||53||

atha mṛtyumukhādāgatā iva te bālā bālātapojjṛmbhamāṇakamalanayanaṁ


nayananditabhuvanaṁ vrajarāja-kumāraṁ sukumāraṁ
sukhavaivaśyenaikaikaśyena parirabhya “sakhe! sakhelaṁ
viṣamaviṣamahānalajvālāvalīḍhānasmān kathamajīvayadbhavān” iti
bhagavantamūcuḥ | sa ca sacamatkāraṁ tānagadat—“agadadakṣo'smi
viṣasya, yenāgadena nāgadena gandhamātrādeva gatāsavo'vagatāsavotsavā
iva samullasitajīvanā bhavanti” iti ||54||

viṣasya agade auṣadhe dakṣo’smi, yena agadena nāgadena nāgaṁ sarpaṁ dyati khaṇayatīti tena,
gatāsavo gata-prāṇā api janāḥ, avagato’nubhūta āsavotsavo madhupāṇotsavo yais tathā-bhūtā iva
||54||

taduditamuditamudākarṇya parasparamapi paramapihitasauhṛdā hṛdā


nirbharamāliṅgya “bho bho! bhrātarastadaiva devajñā iva vayamavocāma,
bakamivāmumayaṁ nihaniṣyati” iti jagaduḥ | jagaduttaracaritena tena
bhagavatādiṣṭā diṣṭātiśayavantaste tata ito visṛmarān sṛmarāniva vatsān
yūthīkṛtya vrajapurapurandara-mahiṣīdattānnapānādivihaṅgikā
vihaṅgikānikaraireva rakṣyamāṇāḥ samānīya ca bhagavantamanusasruḥ ||
55||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tad uditaṁ tasmin kṛṣṇe uditaṁ kṛtodayam, uditaṁ vākyam, na pihitaṁ na ācchannaṁ sauhṛdaṁ
yeṣāṁ te | jagad uttaraṁ lokottaraṁ caritaṁ yasya tena bhagavatā diṣṭā ājñaptāḥ, diṣṭaṁ
bhāgyaṁ tad atiśayavantaḥ | sṛmarān mṛga-bhedān iva visṛmarān viśiṣṭa-kūrdanādigatiśīlān,
teṣām apy aghodara-praveśamahāvipanmekṣād eva harṣodrekād iti bhāvaḥ | vihaṅgikāḥ
pakṣistriyaḥ ||55||

samanantaramanantarahasā karuṇācāruṇā cāmīkaravasanena savatsa-


vatsapena nirjanabhojanabhocitaṁ sthalamanusaṁdadhatā dadhatā ca
vayasyān prati praṇayaṁ kiyatā dūreṇa sarasaḥ sarasaḥ pulinaparisaro
dadṛśe ||56||

anantarahasāsaṁkhyarahasyena, yad vā anantasya saṅkarṣaṇasyāpyatiguhyena, atrāgre


baladevenāpy ajñāsyamānatattvakatvāt, raho’tiguhye surate vasante iti viśvaḥ | cāmīkaraṁ
kanakam, bhojanasya bho śobha tad ucitam, sarasas taḍāgasya pulina-parisaraḥ | kīdṛśaḥ ?
sarasaḥ ||56||

dṛṣṭvā ca “bho bhoḥ savayaso vayaso'pi nātra sañcāro vartate |


nayanapramodajananī jananīkroḍavadativiśvasanīyeyaṁ pulinapadavī,
padavīthīkāpi na dṛśyate'tra lokasya, tadihaiva bhoktavyam,
tadimamabhyāsamabhyāsannaṁ carantu vatsagaṇāḥ, vayamapi
bhuñjāmahe” ||57||

vayaso’pi pakṣiṇo’pi, tasmād imāṁ pradeśamabhyāsannaṁ sarvatobhāvena nikaṭaṁ carantu |


kīdṛśam abhyāsam ? abhīrnirbhaya eva āsa upaveśo gatir vā yatra tam ||57||

iti nigadati jagadatijarījṛmbhamāṇavicitracaritre “bho vayasya!


vayamapyaśanāyayā nāyayāmaha iva kaṣṭenaiva kālam | nahi samayā
samayāntaraṁ bhojanamapekṣaṇīyam | tadevameva me vacanam” iti
sarasamekaikaśyena vadati sahacaracaye “racayeyamatra bhojanasthalam”
iti mitirahitamahimnā tena ghanatara-tarutaruṇacchāyācchāyāme
ghanasārasāradhūlidhavale'valeparahite hite puline
vikacakamalakamalaśīkaranikaranirbharapavamānamānanīye saugandhika-
gandhikamanīye madhyamadhyavasthitau kṛtāyāṁ te'pi parito'vatasthire
sthireṇaiva manasā ||58||

aśanāyayā bubhūkṣayā, aśanāyā vubhūkṣā kṣut ity amaraḥ | nāyayām aha iti kālo’smānnayati,
taṁ vayaṁ nāyayām ahe iti ṇic-pratyayaḥ | samayāntaraṁ samayā samayāntarasya nikaṭe ity
arthaḥ | samayā-śabda-yoge abhitaḥ paritaḥ ityādinā dvitīyā | mitirahita-mahimnā aparimita-
mahimnā, tena śrī-kṛṣṇena, atra bhojana-sthalaṁ racayeyam ityvaktvā tatra puline
madhyamadhiruhya avasthitau kṛtāyāṁ satyāṁ te’pi sahacarāḥ parito’vatasthire ity anvaḥ |
kīdṛśe puline ? ghanatarāṇāṁ tarutaruṇānāṁ bhojanāpekṣaṇīya-vitānakāryakāriṇāṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

chāyābhiraccho nirmala āyāmo yasya tasmin, ityātaparāhityena sukhadattam | daṇḍakāraṇya-


śikhaṇḍiṣuvān ityādivat taruṇa-śabdasya paranipātaḥ | ghanasāreti sukha-sparśena saugandhyena
ca | avalepa-rahita iti pāvitryeṇa, hite ityaśaṅkāspadatvena, vikacāni praphullāni kamalāni
padmāni yatra tathā-bhūtasya kamalasya jalasya śīkara-nikarāṇāṁ nirbharo yatra tena
paramānena pavanena bhojanāpekṣaṇīya-śiśira-vyajana-kāryakāriṇā mānanīye, salilaṁ kamalaṁ
jalam ity amaraḥ, saugandhikasyeva gandho’syeti saugandhika-gandhi, tac ca tatkamanīyañceti
tasminniti bhojanā-pekṣādhūpādi-saurabhyavattena | atra yamakānurodhāt vidheyāṁśāvimarṣaḥ
seḍhavyaḥ ||58||

sahasrapatrasahasrapatrīva sā maṇḍalī vyarājata rājatapayasā dhauta iva


tatra pulinodare kiñjalkāvṛtavilakṣaṇabījakoṣa iva kanakarucirucirāmbaro
bhagavān | suparicchadacchadapaṅktaya iva śiśavaḥ ||59||

sahasra-patrasya kamalasya, sahasrāṇāṁ patrāṇāṁ samāhāraḥ sahasra-patrī seva, rājatena rajata-


vikāreṇa jalena dhaute prakṣālite iva | vīja-koṣaḥ karṇikā-vilakṣaṇa iti śyāma-varṇatvāt ||59||

tatra ca sadbhāvalayā valayākārāstricaturāstricaturābhāḥ paṅktayaḥ | tāsāṁ


ca praṇayabhuvyavahitānāṁ vyavahitānāṁ ca parasparaṁ
pratijanamabhimukhamukhakamalatayā vartamānaḥ pratyekaṁ
“mamaivāyamabhimukhamukhaḥ” ityabhimānamānayan (gī. 13.13)
“sarvato'kṣiśiromukham” iti prācāṁ vācāṁ vānvayamabhinayan “bho bho
bho-bhojjvalaniṣkāḥ! niṣkāsayata bhakṣyasāmagrīmagrīyām” iti śrīkṛṣṇo
yadā nijagāda, tadaiva śikyato niṣkāsya kecit suparicchadeṣu cchadeṣu, kecit
kusumeṣu kusumeṣu, kecidvimalatākhaṇḍeṣu latākhaṇḍeṣu, kecana
suraśmiṣu raśmiṣu, kecana acapaleṣūpaleṣūttameṣu, kecidatistavakeṣu
stavakeṣu, kecittatttatkara-saṁsparśasaphaleṣu phaleṣu,
kecidacañcaleṣvañcaleṣvamalavasanānām, kecit surekhānikareṣu kareṣu,
kecidūruṣūruṣūpanidhāya nijanijabhojyādagryamagryatiśayasāraṁ
śrīkṛṣṇāya patrapuṭakeṣu nidhāyopakalpayāmāsuḥ ||60||

sadbhāvena layaḥ saṁśliṣṭaḥ sanniveśo yāsāṁ tāḥ, tisro vā catasro vā tricaturāḥ paṁktayaḥ |
kīdṛśyaḥ ? tricaturā ābhāḥ kāntayo yāsāṁ tāḥ, prathamā paṁktiḥ pītā, dvitīyā raktā, tṛtīyā śyāmā
—ity evaṁ tisra ābhās tathā caturthī śyenī hāritī veti | vyavahitānāṁ vyavadhānena sthitānām api
tāsām, cakāro’py arthe | praṇayasya bhuvi sattāyāṁ prāptau vā, avahitānāṁ kṛtāvadhānānāṁ
pratijanam, ekaikasya janasya [gī 13-13] sarvataḥ pāṇi-pādaṁ tat sarvato’kṣi-śiromukham |
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭati || iti vācām iva anvayam | abhinayana abhinayena
darśayan, ivārthe vākāraḥ | bho bho ity atiharṣeṇa dvitvam | bhāṁ śobhām ubhanti pūrayantīti
bhobhā ataeva ujjvalā niṣkāḥ padakāni yeṣāṁ te | agrīyām uttamām, chadeṣu patreṣu kusumeṣu
kau pṛthivyāṁ śobhanā mā śobhā yeṣāṁ teṣu, vimalatayā nairmalyenākhaṇḍeṣu pūrṇeṣu,
suraśmiṣu sukāntiṣu rajjuṣu upaleṣu prastareṣu | atistavakeṣvatistutimatsu stavakeṣu kuḍmaleṣu
sulakṣaṇo rekhā-nikaro yeṣu teṣu, uruṣu vṛhatsūpanidhāya, bhakṣyasāmagrīm iti
pūrveṇānnaṣaṅgaḥ | agryamagrabhavaṁ bhāgam ||60||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sa ca bhagavān madhuramadhuravacanapeśapeśalamadhurima-
sudhāsudhārādhautadaśana-vasanatayāticārutāyāmiha san hasan hāsayan sa
yan paramakautukam, darodaropanīvinihitamuralīko'līkojjhitalakṣaṇe
kakṣatale'kṣatalelipyamānamadhurimaṇi vinyastavetraviṣāṇaḥ karatale
paramābhirāme vāme'vāttadadhyodanakavalo'valoleṣu tadaṅgulidaleṣu
kṛtasandhānaphalaviśeṣo viśeṣopalabhyamānasaundaryalakṣmīko divi
diviṣadvṛndavṛndārakaiḥ kamalaja-
śitikaṇṭhapurandarādibhiramaranagaranāgarībhirapi
sakautakamālokyamāno'lokyamāno nijanija-
bhakṣyamādhuryadhuryatāprakhyāpanapaṇanacaturaihasadbhiḥ sadbhiḥ
śiśubhirhāsyamāno bhuñjānaiḥ saha sahacaraiḥ
smitaleśapeśalavadanakamalo bubhuje bhujena calatā dakṣiṇena,
kathāntaramapyantarāntarā kathayan sahacarāṇāmatīva hṛdayāvagāhī
babhūva ca ||61||

sa ca bhavān bubhuje | kīdṛśaḥ ? madhura-madhuro vacanapeśaḥ—piśa avayave vākyāvayave ity


arthaḥ | sa eva peśala-madhurimā śobhana-māyuryā sudhā-sudhārā amṛtasya dhārā tayā dhaute
prakṣālite daśana-vasane auṣṭhādharau yasya tasya bhāvas tat tā tayā hetunā iha bhojanāvasare
aticārutāyām atisaundarye san vartamāno hasan sakhīnāṁ narmoktyā hāsayan svakṛta-narmabhiḥ
sakhīnity arthaḥ | saḥ śrī-kṛṣṇo yana gacchan prāpnuvannity arthaḥ | darodaraṁ kṛśodaram,
upanīvi nīvi-nikaṭaṁ ca tayor nihitā murlī yena saḥ, tathā kakṣa-tale vinyaste vetra-viṣāṇe yena
saḥ | kīdṛśe ? alīkojvitaṁ satyam eva lolipyamāno’tiśayena liptībhavan madhurimā yatra tasmin |
tathā karatale avātto gṛhīto dadhyodana-kavalo yena saḥ | vāme iti kakṣa-tala-karatalayor
viśeṣaṇam | avetyasyākāralope nañā avaloleṣu acaleṣu acañcaleṣvity arthaḥ | sandhāna-phalaṁ
taila-sandhita-karañjakarīrādi, vṛndārakaiḥ śreṣṭhaiḥ, na lokyaṁ laukikaṁ mānaṁ pramāṇaṁ
yasya saḥ | nija-nija-bhakṣyasya vastano mādhuryadhuryatāyā mādhuryādhikyasya prakhyāpane
yat paṇanaṁ paṇas tatra caturaiḥ, calatā bhūjeneti kathābhinaya-pradarśanārtham ity arthaḥ ||61||

ityevaṁ yadyavasaro'jani, sarojanijanirhi tadā hitadākṣiṇyaparo'pi


tamaghāsuravadhavibhavamālokya jātavismayaḥ smayamānaḥ
smayamānaparaḥ paraḥsahasrībhūtānāṁ parameśvarāṇāṁ parameśvarasya
punaraiśvaryaparīkṣaṇakṣaṇanimittamudyamamātatāna ||62||

yadyavasaro’jani jātas tadā sarojani kamalaṁ tatra janir yasya sa brahmā, hitam eva yad-
dākṣiṇyaṁ saralatayā sādhutvaṁ tatparo’pi smayamānaparaḥ smayena madena brahmāhaṁ
nijam aiśvaryaṁ vividha-sṛṣṭyāveśe’pi jānāmyevety abhimānaparaḥ smayamānaḥ | ayaṁ tu
prākṛta-bālaka-ceṣṭāveśānnija-mahaiśvaryaṁ vismṛtavān ivetyabhipretya īṣaddhasan tathāpy
aghāsurādi-vadhajñāpitam aiśvaryam aho hanta vartata eveti jāta-vismayaḥ | tataś ca paraḥ-
sahasrī-bhūtānāṁ sahasrāṁ para-saṁkhyāvatām, paraḥśatādyās te yeṣāṁ parā saṁkhyā
śathādhikyāt ity amaraḥ | parameśvarasya śrī-kṛṣṇasya aiśvaryasya parīkṣaṇam eva kṣaṇa utsavas
tannimittam | evaṁ cālakṣitam eva bhagavan māyayā prathamam eva brahmaṇo mahāmoho jāta
iti bhāvaḥ ||62||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tacca tasya, katipayaḥ payaḥprasara iti payodhipayo'dhi


tadavadhimadhijigamiṣoryaṣṭinikṣepa iva, kiyatpramāṇaṁ gaganatalamiti
mitimicchato mānarajjunipāta iva, jātamohasya hasyamānamabhūt ||63||

tasya brahmaṇas tac ca udyama-prakaṭanaṁ hasyamānam abhūd ity anvayaḥ | kasyeva ?


payodheḥ samudrasya payo jalam adhi adhilakṣya, tasya samudrasyāvadhiṁ tala93sīmānam
adhijigamiṣor jijñāsoḥ yaṣṭiḥ sāptavitastikaṁ lakuṭaṁ tasyā nikṣepa iva, iti bhagavad aiśvaryasya
mahāduravagāhatvam uktam, ganayāpi apariccedam āha—kiyad iti ||63||

yadidaṁ māyābalena bhagavato vatsakulāpaharaṇaṁ tacca


kūpākūpārayoriva jalāśayatve, khadyotakhadyotakaramahasoriva
mahasvitve, tamisrāyāstamasastamasaśceva mahovārakatve, sa ca pitāmaho
mahonmatta ivātmabhagavatormāyāvitve sāmānyaviśeṣabhāvaṁ na
vidāñcakāra ||64||

kiṁ tad udyama-prakaṭanam ity apekṣāyām āha—yad idam iti | tac ca tad api na vidāñcakāra, na
parāmamarṣa | tad eva kimitypekṣāyām āha—ātmano bhagavataś ca yan māyāvitvaṁ tatra
sāmānya-viśeṣa-bhāvam iti | kayor iva ? kūpo’pi jalāśayaḥ, akūpāraḥ samudro’pi jalāśaya iti
jalasthānīyamāyāyāḥ parimāṇasyālpatvam-vṛhattvābhyām upamā | khadyoto jyotiḥkīṭaḥ, khe
ākāśe dyotakarāṇi dīptikārīṇi mahāṁsi yasya saḥ khadyotakaraḥmahaḥ sūryaḥ, tāvubhāveva
mahasvināviti jātiparimāṇayoḥ, tamisrāyāḥ kuhū-rajanyās tamaso’ndhakārasya tamaso rāhoś a
mahas tejas tasya vārakatva itimāyāyā āvaraṇa-rūpa-dharmasya jñāpanārtham | ayaṁ bhāvaḥ—
kūpa-khadyota-rāhūṇāṁ samudra-sūrya-kuhūrātribhyo’nyatraiva sthitiḥ svaprabhāva94jñāpikā |
tatra tatraiva spardhayā praveśas tu sva-sva-sattāyā api vināśakara iti | atra tamasa iti krama-
bhaṅgo yamakānurodhād aṅgīkṛtaḥ ||64||

apahṛte ca vatsakule vatsapāścāmī bhagavatā saha sarasamadanto


dantojjvalakiraṇadhautādharatayā hasantaḥ santaḥ
santatamatimadhurakathopakathopayogena vismṛtavatsā devāsādita-
tatsmaraṇena tatsañcārasthalamavekṣya vatsagaṇānavalokena lokenanāthaṁ
tamūcire'cireṇa ||65||

lokānām ināḥ prabhavo maheśādayas teṣām api nātham, inaḥ sūrye prabhau ity amaraḥ ||65||

“kṛṣṇa! sakhe! sakhedāḥ smaḥ, naiko'pi dṛśyate vatsaḥ, manye


navatṛṇāṅkuralālasālasābhāvādatidūraṁ gatāstadadhunā tadanusandhānāya
sandhānāyakairbhavitavyamasmābhiḥ” iti taduditāduditābhiyogo
bhagavānapi smitaleśale śaśitiraskāriṇi vadane kavalamādadhāna eva
mādadhāno nijagāda ||66||

93 jala [ga]
94 svabhāva [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tṛṇāṅkura-lālasayā hetunā alasābhāvāt anālasyāt | tat tasmāt teṣāṁ vatsānām anusandhānārtham |


sandhāṁ sīmānaṁ prati anāyakair ānayana-kartṛbhir bhavitavyam, sandhā pratijñā maryādā ity
amaraḥ | vadane kīdṛśe ? smita-leśaṁ lāti gṛhnātītitasmin śaśinaś candrasyāpi tiraskāra-kāriṇi
vadane kavalamādadhāna eva arpayanneva mādadhāno mādaṁ harṣāṁ dadhātīti dhāno
nandyādiḥ ||66||

“bho bho bhavadbhirihaiva bhūyatāmayamahamanusandadhāmi” iti


karakṛtakavalo'dhikavalo'dhikakṣatalamāhitavetraviṣāṇo
jaṭharapaṭapaṭadveṇuratha vatsagaṇānusandhānamanubabandha ||67||

adhikaṁ balaṁ yasya saḥ, jaṭarapaṭe paṭan gacchan veṇur yasya saḥ, aṭapaṭa gatau ||67||

sārataracamatkārakārakamahobhārabharitavanoddeśo deśocitaveśo
muhuritastato vicaran kharakhurakhuralī-lakṣmalakṣmīmavanāvanālocya
pratyagrajāgradudagratāñca tṛṇānāmavalokayan “nānena pathā samacaran
vatsāḥ” iti tatraivāvartamāno'mānonnatadhīradhīramanā
manāgvismito'nantaramanantaramaṇīyamāyena tenaiva vatsapagaṇe
cāpahṛte dvayameva parito vicārayan vatsān sahacarānapi
naikṣatākṣatātmabalastadā sandehoparame parameṣṭhinaiva vihitamidamiti
niścitya sadya eva—

ye yādṛgguṇa-varṇa-rūpa-vayaso yādṛksvarā yādṛśa


prajñā yādṛśa-bhāva-nāma-kṛtayastattadvidhāste'khilāḥ |
vaṁsā vaṁsapabālakāśca muralī śikyaṁ viṣāṇau dalaṁ
bhūṣā dāma vihaṅgikā lakuṭikā sarvaṁ sa evābhavat ||

kharāṇāṁ kurāṇāṁ khuralī sañcāraḥ paunaḥ-punyam, abhyāsaḥ khuralī yogyā iti trikāṇḍa-śeṣaḥ,
tasyā lakṣma-lakṣmīṁ cihna-śobhāmavanau bhūtale pratyagrāmabhinavāṁ jāgratīm | udagratām
unnatāgratām, amānā aparimitā unnatā dhīr yasya so’py adhīramanā vatsādi-viṣayakasya
premṇaḥ sahasā sarvācchādakatva-śakter iti bhāvaḥ | anantaraṁ tenaiva brahmaṇaiva
vatsapagaṇe cāpahṛte sati | nanu bhagavatsakhānāṁ teṣāṁ mahā-vaikuṇṭhavāsi-pārṣadair api
paramavandyatamānāṁ kṣudrasya brahmaṇa eva māyayā kathaṁ mohitatva-sambhavaḥ ? tatrāha
—anantasya śrī-kṛṣṇasyaiva ramaṇīyā māyā yatra tena brahmaṇā brahma-māyayāpi bhagavan
māyā-śaktyā anumoditatvā bhagavan māyātvam ity arthaḥ | yathoktam—[bhā pu 10-14-43]
kṛṣṇa-māyā-hatā rājan kṣaṇārdhaṁ menire’rbhakāḥ iti, tathā [bhā pu 10-13-44] svayaiva
māyayājo’pi svayam eva vimohitaḥ iti | brahma-māyayaiva brahmaṇo mohitatvokter māyāyāś ca
svāśrayavyāmohakasvabhāvatvāsambhavāt tasyā bhagavan māyātvam eva | sarvaṁ sa eva śrī-
kṛṣṇa eva | atra teṣām eva yad anānayanaṁ tad-brahmāṇam eva svīya-vaibhavāvarte nipātya
vyākulī-kartuṁ tathā svaṁ putrīyantīs tat tanmātṝḥ pūrṇābhilāsāḥ kartuṁ tathā mahā-
vaikuṇṭhanāthādiṣu kaimutyāpādanāya śrī-baladevam api vismāpayitum ittham ca bahūny eva
prayojanāni jñeyāni ||

ānandātmacidātmakañca tadidaṁ svenaiva sampāditaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śuddhaṁ yadyapi kāryajātamakhilaṁ no kāraṇādbhidyate |


līlopādhi tathāpi bhinnamabhavatteṣāṁ svabhāvodayāt
so'nirvācyatayādbhutaḥ paramabhūt sargo nisargottamaḥ ||68||

ānandeti māyika-sṛṣṭyā tat tat-pratinidhitvāsambhavena svakrīḍā na sidhyatīti bhāvaḥ | sargaḥ


sṛṣṭiḥ ||68||

atha tattadbhāvāpannairgopakumārākṛtibhirātmabhirvatsākṛtīnātmana
ātmanaiva naiva vikṛtena tena divasāvasānamavalokya bhavanāya vanāyanāt
samavahārayan veṇumavīvadat ||69||

gopa-kumārākṛtibhir ātmabhiḥ saha vatsākṛtīn ātmaṇo vanarūpaṁ yad ayanamāspadaṁ tasmāt


sakāśāt bhavanāya bhavanaāṁ prāpayituṁ samavahārayan samyag ākarṣayan veṇum avīvadad-
vādayāmāsa ||69||

tamatha mathanakṛtaṁ manaso veṇuravaṁ niśamya sarva evātmabhūtā


bhūtāralyakṛtaḥ sahacarāḥ śṛṅgaveṇudalaśṛṅgādiravai ravaidhamāna-
mānasatoṣāḥ parito'pyātmabhūtānakhilavatsān samavahārya
dināntaravadvrajamāviśanti sma ||70||

śṛṅgādiravairbhūvaḥ pṛthivyā api tāralyaṁ harṣa-hetukaṁ kurvantīti te, dalaghaṭitaṁ śṛṅgākāraṁ


dala-śṛṅgam ||70||

mātṛbhirabhivrajantībhiḥ pūrvaṁ tanayānanādṛtya yathā


kṛṣṇasandarśanaṁ kṛtaṁ tathā svasvatanayeṣveva kṛṣṇasādhāraṇaṁ prema
labhamānābhirapi samprati ca praticamatkṛta-mānasatayaiva
kurvatībhireva nirvavre ||71||

tat tan mātṝṇāṁ pūrvataḥ svabhāva-viśeṣaṁ tadānīm alakṣitam utpannaṁ darśayati | mātṛbhiḥ
subalādi-jananībhiḥ pūrvaṁ tanayān anādṛtya yathā kṛṣṇa-sandarśanaṁ kṛtam, [bhā pu 10-14-49]
brahman parodbhave kṛṣṇe [bhā pu 10-14-55] kṛṣṇamenam avehi tvam ityādi-śuka-parīkṣit-
saṁvāda-gata-siddhāntānusārāt tathā sampraty api kṛṣṇa-darśanaṁ kurvatībhir eva nirvavre
nirvṛtiralabhyata | ayaṁ tu viśeṣaḥ—pūrvaṁ tanayānanādṛtya, samprati tu praticamatkṛta-
mānasatayaiveti | tatra hetuḥ—sva-sva-tanayeṣv ityādi, kṛṣṇa-sādhāraṇaṁ kṛṣṇatulyam, na tu
kṛṣṇa-niṣṭha—teṣāṁ kṛṣṇa-svarūpatve’pi tat tat-sthitacara-rūpa-guṇa-mātrāviṣkārāt kṛṣṇasya tu
sarva-guṇāviṣkārāt svīyarūpe sthitatvāt mūla-bhūtatvāc cāpūrva-vaiśiṣṭyam astyeveti bhāvaḥ ||
71||

te'pi ta iva mātṛvatsalatayā tayā pūrvapūrvavat snapanādikriyayā mātṛḥ


prīṇayāmāsurayaṁ khalu viśeṣo'śeṣopatāpaśamanā amī amīvahāriṇasta iva
bhagavato dinakṛtaṁ na kathayāmāsuḥ ||72||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

te’pi kṛṣṇātmakā bālāḥ, ta iva pūrva-bhūta-subalādaya iva | amīvaṁ viraha-vaiklavyam ||72||

vatsāśca dināntaravat nijanijamātṛsavidhamupagatāstābhirapi


pūrvato'pūrvatoṣataralahṛdayābhirdayābhibhūtatayā tatayā lihyamānā
hyamānānandena pīyamānā iva
sagadgadagadanaghanaghargharasvarābhiraṅke kṛtā eva suṣupuḥ ||73||

pūrvato gavām api svabhāva-viśeṣa uktaḥ ||73||

kṛṣṇamapi nijabhavanamāsādya sādyamānabālyavilāsam—

dorbhyāmutthāpya vakṣobhuvi niviḍatarasnehapīḍaṁ nipīḍya


śmaśrusparśa saśaṅkaṁ mṛduni kamalato nyasya vaktre ca vaktram |
unnīyoṣṇīṣamaśruplutanayanamavaghrāya cāsyottamāṅgaṁ
nātuṣyadgokulendraḥ kṣaṇamatha mahiṣītṛptaye taṁ mumoca ||74||

sādyamānaḥ prāpyamāṇo jñāpyamāno vā bālya-vilāso yena tam | saśaṅkam ity atra hetuḥ—
kamalato’pi mṛduni sukumāre vaktre vaktraṁ svamukham, uttamāṅgaṁ śiva, nātuṣyat nātṛpyat,
mahiṣī śrī-yaśodā, tasya sva-pūtra-mukha-cumbanotkaṇṭhāmālakṣyeti bhāvaḥ ||74||

tataśca jananyānanyātulavātsalyapatākayā kayācidiva


kṛtābhyaṅgodvartanādiko'nādiko'malatanustanumāniva jananīvātsalyasāraḥ
kṛtāhāro hāropaskṛtavakṣāḥ prakṣālitapādaḥ kṣapita-kṣaṇakatipayaḥ
payaḥphenavalakṣalakṣamūlyaśayanatale kṛtaśayano'sau niśāmanaiṣīt ||75||

kayācid iva anirvacanīyam eva, ananyayā advitīyayā atula-vātsalyasya patākayā | anādiko nitya-
bhūto jananī-vātsalya-sāras tanumānivety anvayaḥ | amalā abhyaṅgādibhir go-dhūlyādi-rahitā
tanur yasya saḥ | payaḥ-phenavat valakṣe dhavale ||75||

udite'tha kiraṇamālini ca vanamālini ca vanagamanāyodyate sahacarā


jananībhiḥ pūrvato'pi suvihita-prasādhanāhitaprasādhanāḥ kṛtapānabhojanā
janānandakāriṇo bhagavadaṅgaṇamāseduḥ ||76||

suvihitena prasādhanena prakṛṣṭa-yatnenāhitam arpitaṁ prasādhanaṁ bhūṣaṇaṁ yeṣāṁ te ||76||

bhagavānapi na pitṛmātṛtoṣamantareṇānyatra sādaro'daropalālitastābhyāṁ


svasnehamanugataśca kiyadddūraṁ sa ātmasahacara ātmapālya
ātmapālakaḥ pūrvapūrvadinavadvanamanusasāra ||77||

adaramanalpam upalālitaḥ ||77||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evaṁ gacchatsu katipayeṣu māseṣu kasmiścana divase janābhirāmeṇa rāmeṇa


saha sahasā kṛṣṇe calite caliteṣu teṣu cātmasvarūpeṣu svarūpeṣu sulaliteṣu
vatsavatsapeṣu girivarasavidhe tānātmabhūtān vatsān cārayati
rayatigmagamanena sadyastana-stanapa-tarṇakānapi vihāya
vihāyasevoḍḍīyamānāḥ sthirairābhīrairābhīrairniviḍadaṇḍadaṇḍanenāpi
nivārayitumaśakyāḥ sakalā eva dhenavo navodīrṇavātsalyāstāneva
vatsatarānupagatya gatyavasādena khinnā api hambeti gadgadagadana-
ruddhakaṇṭhaṁ sotkaṇṭhaṁ sotsāhamabhilihantyo jighrantyo natarāṁ
nivartante, tṛṇamapi na caranti sma ||78||

kasmiṁścin divasa iti līlā-viśeṣāpekṣayā, vastutastu nityam eva rāmeṇa saha vana-gamanaṁ
tasyeti sveṣāṁ rūpeṣu varṇa-mādhurye viṣaye suṣṭhu laliteṣu | girivaraḥ śrī-govardhanaḥ |
dhenavaḥ sakalā eva gāvaḥ, tasyaiva girivarasya śṛṅgavarti-tṛṇacāriṇyo’kasmād dūrataḥ eva tāna
vatsatarān ālokyety arthato gamyate | sadyastanān, sadyobhavān, ataeva stana-mātra-
pāyinastarṇakān, vatsān vihāya tyaktvā, kiṁ punar dvitradinabhavān māsikān dvaimāsikān vā,
rayena tigmaṁ tīkṣṇaṁ yadgamanaṁ tena, vihāyaseva ākāśa-patheneva uḍḍīyamānā ivety
utprekṣamāṇā ity arthaḥ | tataś ca ābhīrair gopaiḥ, ābhīraiḥ, ralayāraikyāt ābhīlaiḥ kāṣṭheḥ, syāt
kaṣṭaṁ kṛchram ābhīlam ity amaraḥ, niviḍadaṇḍair api kṛtvā daṇḍanena nivārayitum aśakyāḥ, tān
eva dvi-vārṣika-tri-vārṣikān apīty arthaḥ ||78||

tannivṛttaye samupasannāḥ sannāvayavāḥ khedenāpi nivartayituṁ yadā te na


śekustadā parito'paritoṣahāriṇo hāriṇo nijatanayānavalokya
dhenuvṛndādapyadhika-vātsalyabhājo bhājoṣeṇa drutameva tameva
deśamāsādya māsādyamānasaubhagān mūrdhni nāsāpuṭaṁ mukhe mukhaṁ
kṛtvā drbhyāmurasi rasikatayā samutthāpya
nayanāśrudhautavakṣasaścitralikhitā iva yadā babhūvuḥ, tadā balabhadro
bhadrodbhūtasandeho dehopacita-harṣavismayastānālokya ca kṣaṇaṁ
manasi parāmamarśa—“aho kimidam?—

prāṅnāsīt stanapeṣvapi vrajagavāṁ vātsalyametādṛśaṁ


yādṛk samprati hanta vatsanicaye muktastane'pīkṣyate |
gopānāṁ na puredṛśaḥ śiśutatau sneho mamāpyadya ya
stanmanye bhavitavyamatra hi kayāpyasmatprabhormāyayā” ||79||

sannāvayavā atidhāvanena jānūru-gulpheṣu jātavyathāḥ | bhā kāntis tasyā joṣeṇa sevanena sva-
sva-tanayarūpa-vilokanenety arthaḥ | dhāvana-janita-tat tad-vyathām api vismṛtavanta iti bhāvaḥ
| mā śobhā tayā sādyamānaṁ prāpyamāṇaṁ saubhagaṁ yeṣāṁ tān vatsapān vatsāṁś ca ālokya,
cakārāt teṣu tat tat-pitṝṇāṁ ca parama-vatsalānām amūṣāṁ gavāṁ dṛṣṭi-patham eva katham ete
vatsānānītavantaḥ iti krodhena tān tāḍayitum āgatānām api teṣāṁ tādṛśam apūrvaṁ vātsalyam
ālokya ca dehe upacito yo harṣas tena mamāpy apūrvo nirhetukaḥ katham eteṣu utyevaṁ lakṣaṇo
vismayo yasya saḥ || nanvāstām amīṣāṁ tanmāyāmohitatvāt eṣu tathā bhāvaḥ, kintu mama
śuddha-jñāna-ghana-svarūpasyāpi kathaṁ tathātvam ? tatra svayam evāha—asmat-prabhoḥ,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

madaṁśa-sañcarṣaṇa-kāraṇārṇava-śayyādyavatārāṇāṁ sarveṣām apy asmākaṁ prabhor mūla-


bhūtasyāṁśinaḥ prabhutvād evecchayā asmān api mohayituṁ samarthasyeti bhāvaḥ | atrāsya
sakhye’pi tadrahasyānupalambhāt svayogyatām ananenaiva madvayasyo’yam etat-karmaṇi mayi
na viśvastavān iti dainyodayena dāsyarasāsvādaḥ prema-vyākulatayaiva | evam eva madhura-
rasā-vātsalyarasādāvapi dṛśyate | yathā [bhā pu 10-30-40] dāsyas te kṛpaṇāyā me sakhe darśaya
sannidhim [bhā pu 10-47-66] manaso vṛttayo naḥ syuḥ kṛṣṇa-pādāmbujāśrayāḥ iti | nanku
etāvantaṁ kālaṁ pratyaham eva tat tat pitrādīnāṁ teṣu teṣu tathā tathā bhāvaṁ tathaiva gavām
api tādṛśāpetye vilakṣaṇa-vātsalyena valāt stanapāyanaṁ go-dohanādi-samaye paśyato’pi mama
katham adyaiva vismayenaitāvān parāmarśaḥ, na tu tadānīṁ prathameveti ? tatrāha—kayāpkīti |
tad icchāṁ vinā satyapi virodha-darśane parāmarśavato’pi na virodhasphurtir yathā adhunāpi
mahatām apy amīṣāṁ gopānāṁ taj-jñāpaneccyāyāṁ satyāṁ tu sarvasyāpi māyayeyam iti jñānaṁ
syāt, yathādya mameti, tayā anirvacanīyayety arthaḥ ||79||

atha kathamaparathā rathāṅgapāṇerajasyāgrajasyāgrato mama daivī vāsurī


vā prabhavitumāyāti māyātimāyāvicakracūḍāmaṇiṁ tameva samupetya
pṛcchāmicchāmi kartum, iti nikaṭamupasṛtya “kimidamaho
mahonnatabuddhe! buddheragocaro mama, yadamī
balavadamīvalaṅghino'maravarā eva sahacarāḥ, amī ca munayo nayoddhurā
eva govatsā ityeva me gocaraḥ | samprati sampratijāne śrījāne! śrīmān
bhavāneva sarvamiti kimatra tattvaṁ tattvaṁ kathaya” iti
kathayetihāsakathāmiva tat sakalamānupūrvyā kathayan śrīyaśodākumāraḥ
kumārayāmāsa ||80||

aparathā anyathā yadi tanmāyā na syād ity arthaḥ | rathāṅgapāṇeḥ sarvamāyā-saṁhārakatejaska-


cakra-hastasya, ajasya svayaṁ bhagavataḥ śrī-kṛṣṇasyāpi, agrajasya jyeṣṭha-bhrātur mamāgrato
daivī āsur ivā māyā prabhavitum āyāti, atra anyamāyayā anabhibhavaḥ sāhajiko’pi svasya
dainyenaiva tat-sambandhena noktaḥ, ataeva atimāyā-vicakra-cūḍāmaṇiṁ taṁ pṛcchāṁ kartum
icchāmi, aho āścaryam, he mahonnata-vuddhe iti sambodhanena mayyapi tava no viśvāsaḥ,
sādhu sādhu tavedaṁ vuddhicāturyam iti kevala-sakhyodayena praṇayakopavyañjaka
upālambhaḥ | nanu kim ity upālabhase, ta evāmī vatsāsta evāmī bālakā iti satyaṁ yad-yasmāt amī
balavat amīvaṁ pāpaṁ tal laghanaśīlā deva-pravarā eva sahacarā bālakā amī ca munaya eva
gavāṁ vatsāḥ, tatra tat tad aṁśa-praveśāt tat tac chabdenoktiḥ | samprati adhunā bhavān eva
sarvam, teṣāṁ tu katamo’pi na dṛśyata iti bhāvaḥ | nanu balavatā nibhālanena niṣṭaṅkya
kathyatām ? tatrāha—samyak-prakāreṇa pratijāne, pratijñāyaivedaṁ vravīmīti | śrīr jāyā yasya
saḥ śrījāniḥ | he śrī-jāne lakṣmīkānta ! amī sarve bhavad aṁśā lakṣmīkāntāś caturbhujā dṛśyanta
iti bhāvaḥ | iti kayhayeti tad vākyenetihāsa-kathām iva kumārayām āseti, kumāra krīḍane curādiḥ
| tatra tadānīm eva taṁ prati svarahasyajñāpanecchāyāṁ bhagavato’yam abhiprāyo jñeyaḥ—yadi
prathamam eva vravīmi, tadā dayālu-sarala-svabhāvasya madagrajasya teṣāṁ
tādṛśāvasthāsahanāśaktyā kopena brahmaṇo’pi kope pravṛtti-sambhavād etal līlā-nirvāho me na
syāt | yadi tan nirvāhānantaram eva bravīmi, tadā tadānīm eva hanta ! kim iti nāvravīḥ, kātra
kṣatir abhaviṣyat, tathā-bhūtatvaṁ tava nābhālitaṁ mayeti tacchocanayā vairasyam eva, yadi
punar na vravīmy eva, tadā tat-kathana-yogye tādṛśe sakhyau tasmin viśrambhāyogena sakhya-
rasasyaiva hāniḥ, varṣe samāpta-prāye tu kathanena kiñcid anavadyam iti | vastutaḥ siddhānta-
gatyā tu tādṛśasya mahā-puruṣādyaṁśinaḥ śrī-baladevasyāpi mohakatvena mahā-svayaṁ-
bhagavattva-jñāpakena tasyācintyaśaktyā brahma-rudrādi-mohane kaumutyam evānītam iti ||80||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evaṁ vatsaravatsarakṣaṇakṣaṇakautuke saṁvṛttaprāye prāyeṇa hi


bhagavanmahima-hillolagaṇagaṇanāyāṁ pravṛtto vṛttohaḥ svayambhūḥ
svayambhūrlokamāgatya “coriteṣu mayā vatsavatsapeṣu tatra kiṁ vṛttam” iti
vṛttamitirahitasya tasya vṛttamavagantukāmaḥ kāmapi
sādhvasādhvasatāmālambya dūrata eva tathāvidhān vividhān vilokya
vatsavatsapān vismitavismitavimanāḥ “kathamamī tataeva ta evāgatāḥ,
kiṁvā pare, kiṁvā prākṛtā evāmī mayāpahṛtā vastuto'vastutodayenālīkā
nālīkāsanasya galito garvaḥ” iti svamanugañjayan bhagavati
paramamāyāvini vinihitamāyo'hitamāyo nalinajo na joṣayitumātmānaṁ
prababhūva ||81||

evaṁ vatsaraṁ vyāpya vatsa-rakṣaṇasya kṣaṇa-kautuke utsava-kautuke vṛttaḥ samāpta ūhas


tarko yasya saḥ, vṛttaṁ ceṣṭā līleti yāvat, tasya mitiḥ parimāṇaṁ tadrahitasya, vṛttaṁ vārtām,
asādhvasāṁ nirbhayatām, vismitena vismayena vigataṁ smitaṁ yasya sa cāsau vimanāś ca,
avastutā avāstavam, alīkā mithyā-bhūtā māyikā ity arthaḥ | nālīkāsanasya kamalāsanasya, iti
hetoḥ, garvo galitaḥ | ahitaṁ mīmīte ity ahitamāyaḥ, yad vā, ahitā apakāriṇī abhadrā mā kāntis
tāṁ yātīti saḥ, anutāpena bhraṣṭa-śrīr ity arthaḥ | joṣayituṁ prīṇayitum, ātmānaṁ na prababhūva,
na samartho’bhūt ||81||

anabhijña iva svacaritenaivākṛtībhavan svayaiva māyayā svayameva baddha


iti vaiphalyenālīkā nālīkāsanasya kṛtirāsīt ||82||

alīkā mithyā-bhūtā ||82||

atha punarapi tān samālokayati sati tasmin—

sarve paṅkaja-śaṅkha-cakra-gadinaḥ śrīmaccaturbāhavo'


nantānandacidekamātravapuṣaḥ sūryendukoṭitviṣaḥ |
līlollāsitalomakūpakuharonmajjannimajjattara
svedāmbhaḥkaṇikānikāyasadṛśa-brahmāṇḍamāṇḍavrajāḥ ||

kiñca—

śyāmāḥ kuṇḍalino maṇīmukuṭinaḥ keyūriṇo hāriṇaḥ


kūjatkaṅkaṇinaḥ kvaṇatkaṭakino mañjīriṇo niṣkiṇaḥ |
ākaṇṭhaprapadaṁ lasattulasikāmālālijhaṅkāriṇaḥ
khelanmekhalinastaḍidvyatikaraśrīcelinaste babhuḥ ||83||

līlāyaiva ullāsitānāṁ lomnāṁ kūpa-kuhareṣvatiśayena unmajjanta udgacchantas tathā atiśayena


nimajjantas tatraiva layaṁ gacchantaḥ svedāmbhasāṁ kaṇikā-samūhaiḥ sadṛśā brahmāṇḍa-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhāṇḍa-samūhā yeṣāṁ te | atra sūkṣmaḥ kaṇaḥ kaṇī, tato’lyalpārthe ka-pratyayena


paramānubhūtā alakṣitā evety arthaḥ ||83||

atha pratijanamekena parameṣṭhinā dvābhyāmaśvibhyāṁ


tribhirguṇaiścaturbhirvedaiḥ pañcabhistanmātrābhiḥ ṣaḍbhirṛtubhiḥ
saptabhirṛṣibhiraṣṭabhiḥ siddhibhirvasubhiśca navabhirnidhibhirgrahaiśca
daśabhirviśvedevairekādaśabhī
rudrairdvādaśabhirādityaistrayodaśabhirbahirantarindriyādhiṣṭhātṛdevaiśca
turdaśabhirmanubhiḥ pañcadaśabhistithibhiḥ
ṣoḍaśabhirvikārairmūrtimadbhirupāsyamānā mānāntarānadhigamyamānā
dadṛśire dṛśi recitakṛpātaraṅgatayāgatayā ca sarvasaundaryasampadā
kṛtāspadāḥ ||84||

śrotratvagādīnām adhiṣṭhātṛbhir digvātādibhir darśabhir indriyāṇi daśa manaścaikaṁ mahā-


bhūtāni paśceti ṣoḍaśabhiḥ | manāntareṇa tat-prakāśakena pramāṇāntareṇa nādhigamyamānāḥ,
kintu sva-prakāśakena prakāśatāśaktyaiva svayaṁ dṛśyamānā iti bhāvaḥ | pratijanaṁ pratyekaṁ
nārāyaṇaṁ te brahmaṇā dadṛśire ity anvayaḥ | kīdṛśāḥ ? dṛśi dṛṣṭau, alpatva-vodhakam eka-
vacanam, apāṅgeṣvity arthaḥ | recitā saṁpṛktāḥ kṛpātaraṅgā yeṣāṁ teṣāṁ bhāvas tattā tayā
āgatayā brahmaṇo’nugrahārtham iti bhāvaḥ | yad vā, svābhāvikyaiva tayāgatayā sthirayā
kṛtāspadāḥ kṛtavāsā iti ||84||

evamavalokayanneva sarvameva vāsudevamayamiti jānannavilambenaiva


dadhyodakavalakaraṁ balakaraṁ rasāyanamiva sarvasuhṛdāṁ hṛdāṁ
rañjanaṁ parito'paritoṣeṇa pureva vapureva bahulamākhedayantaṁ vatsān
vatsapāṁśca samanusandadhānaṁ dadhānaṁ ca kakṣe vetraṁ viṣāṇaṁ ca,
jaṭharapaṭaparīta-muralīkamalīkavimanaskatāvirasamiva tata ito
vilokayantamekameva vicarantam (chā.u. 6.2.1)
“ekamevādvitīyaṁ brahma” ityarthamiva mūrtimantamālokya
nirābādhāparādhāparājita iva caturmukhaścatuḥsānuḥ kanakagiririva
daṇḍavadbhuvi nipapāta ||85||

śrotratvagādīnām adhiṣṭhātṛbhir digvātādibhir darśabhir indriyāṇi daśa manaścaikaṁ mahā-


bhūtāni paśceti ṣoḍaśabhiḥ | manāntareṇa tat-prakāśakena pramāṇāntareṇa nādhigamyamānāḥ,
kintu sva-prakāśakena prakāśatāśaktyaiva svayaṁ dṛśyamānā iti bhāvaḥ | pratijanaṁ pratyekaṁ
nārāyaṇaṁ te brahmaṇā dadṛśire ity anvayaḥ | kīdṛśāḥ ? dṛśi dṛṣṭau, alpatva-vodhakam eka-
vacanam, apāṅgeṣvity arthaḥ | recitā saṁpṛktāḥ kṛpātaraṅgā yeṣāṁ teṣāṁ bhāvas tattā tayā
āgatayā brahmaṇo’nugrahārtham iti bhāvaḥ | yad vā, svābhāvikyaiva tayāgatayā sthirayā
kṛtāspadāḥ kṛtavāsā iti ||85||

samanantaraṁ saṁcārato virato vihitasthitireva kevalamabhūdabhūtapūrva-


gāmbhīryo vividhaśakti-nartakī-nāṭyasūtradhāraḥ
sakalaguṇādhārastamālatarukaḍamba iva niścalaḥ ||86||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vividhāḥ śaktaya eva narttakyas tāsāṁ nāṭye sūtradhāra iti paśupa-vaṁśa-śiśutva-nāṭyam ity asya
padasya mūlagatasya vyākhyāna-rūpam idam | tataś ca paśupa-vaṁśa-śiśutvam ca
tathākāratvenaiva naṭasya bhāvo nāṭyam ca tayor dvandvaikyam, tad udvahadity artha iti ||86||

tadanu caturmukha-caturmukuṭakoṭimahāmaṇīndra-marīcivīcayo
bhagavaccaraṇakamalasparśakāmyayeva dhāvantyo bhagavata eva
caraṇanakharamaṇīmañjarībhiranadhikāritayā nivāryamāṇā iva
kuṇṭhatāmāpedire yadi, tadā nālīkāsano nālīkāsano bhavan utthāyotthāya
bhūyo bhūyo natvā yathāparādhamatinamratāmupagamya tamastauṣīt ||

alīkamasanaṁ dīptir yasya saḥ, tathā na bhavan, bhagavac caraṇa-nakha-kāntibhiḥ spṛṣṭatvāt ||

jaya jaya nūyate cidavabodharasaikamayaṁ, ghanaruci


candrakastavakagauñjika-hārabhṛtaḥ |
calavanamālikaṁ kavalaveṇuviṣāṇabhṛto, vapuridamadbhutaṁ
vrajapurandaranandana te ||

atha brahmaṇaś caturbhir mukhaiś caturbhir vedair iva sā stutir iti vedastuticchandasā
nardaṭakenaiva tām upanivadhnāti | jaya-jayeti harṣa-maṅgalābhyām | te tava vapurnūyate
stūyate | tava kīdṛśasya ? candrakādibhṛtaḥ, tathā kavalādi-bhṛtaḥ, vapuḥ kīdṛśam ? calā cañcalā
vanamālikā yasya tat | evam ca [bhā pu 10-14-1] naumīḍya te’bhravapuṣe ity asyārtho vivṛtaḥ ||

atha madanugrahārthakamaśeṣaviśeṣatayā, prakaṭitamadbhutaṁ


yadiha vatsapavatsavapuḥ |
api lavamasya bho na mahimānamavaimi vibho, kimuta
tavedṛśāyutavikāśavikārakṛtaḥ ||

vatsapa-vatsānāṁ vapur-vāsudevākāram, ekam api, tathā ca [bhā pu 10-14-2] asyāpi deva


vapuṣaḥ iti ||

api ca caturbhujāḥ kamalakambugadāribhṛto, dhanarasacinmayā


nikhilabhūtibhṛtaḥ sakalāḥ |
tvamajita kevalaṁ lalitagopatadvibhujo, na hi vikṛtiṁ
prayātyakhilakāraṇa te prakṛtiḥ ||

atra sākṣāt tavaiva kimutāmta iti sākṣāt-padasya tātparyaṁ vivṛṇoti—api ceti | kambuḥ śaṁkhaḥ,
ariś cakram, akhilānāṁ kṣityādīnāṁ prāpañcikānām aprāpañcikānām ca saparikara-vāsudevādi-
svarūpāṇām ca he kāraṇa-bhūta ! tathāpi te tava prakṛtir mūla-bhūtaṁ svarūpaṁ vikṛtiṁ
prākṛtam aprākṛtaṁ vā vikāraṁ na prāpnoti | prakṛtim eva nirdiśati—lalita-gopa-tanur dvibhuja
iti ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atirasavarṣiṇīṁ tava padāmbujabhaktividhāmahaha vihāya yaḥ


prayatate hyavabodhakṛte |
na sa labhate śramādaparamaṇvapi hanta phalaṁ, tuṣavuṣaghātato na
hi kadāpi phalopagamaḥ ||

vidhā prakāraḥ, avavodho jñānam, tūṣo dhānyādivalkalaṁ khaṇḍitam, vūṣo’khaṇḍitam iti | tathā
ca [bhā pu 10-14-4] śreyaḥ-sṛtim ityādi ||

vijahati ye prayāsamavabodhavidhau sudhiyo, dadhati


tavāṅghripaṅkahabhāvamatīvadṛḍham |
atikutukī svavānapi kṛpābdhitaraṅgacalastvamajita tairjito bhavasi
nātha tadīyavaśaḥ ||

svavān api svādhīno’pi | tatā ca [ bhā pu 10-14-5] jñāne prayāsam udapāsya ityādi ||

kati ca na te purā paramahaṁsavataṁsagaṇā-stava padapaṅkaje


sadanurāgavilāsabhṛtaḥ |
tava caritāmṛta-śravaṇa-kīrtana-cintanataḥ, kimapi sanātanaṁ tava
sukhena padaṁ prayayuḥ ||

vataṁso’vataṁsaḥ, tathā ca [bhā pu pureha bhūman ityādi ||

tadapi ca nirguṇasya tava puṇyaguṇaikanidher-na hi


mahimāmalātmabhiravaitumaho suśakaḥ |
anubhavamātrataḥ paramananyavibodhyatayāpyavikṛtito bhavedyadi
bhavatyapi netarathā ||

nanu kevalaṁ bhajanāgraha eva kim iti sthāpyate ? bahu-śāstra-vicārābhyutthajñānacchinna-


saṁśayādi-mālinya-kenāntarātmanaiva tanmahimajñāna-siddheḥ, tathā [śve 3-8] tam eva
viditvātimṛtyum eti ityādi-śruter jñānāgraho’pyupādeya eveti ? tatrāha—tad api ca tathāpi, tādṛśe
jñāne jāte’pīty arthaḥ | nirguṇasya prākṛta-guṇātītatasya tava mahimā avaituṁ jñātuṁ na suśakaḥ
| kathaṁ tarhi suśakaḥ ? tatrāha—anubhava-mātrato bhajana-mātrotthāt kevalād anubhavād eva
yadi mahimā avaituṁ suśako bhavet tarhi bhavatu, itarathā śāsrottha-jñānādibhyas tu na
bhavatyavety arthaḥ | yadi-śabdaḥ kārtsnyena mahimnā jñānābhāva-jñāpakaḥ | kīdṛśāt ?
avikṛtitaḥ prākṛta-vikāra-rahitāt | tathā ca [bhā pu 10-14-6] tathāpi bhuman ityādi ||

tava guṇasāgarasya guṇamekamapīśvara ke, gaṇayitumīśate hitakṛte


hyavatīrṇavataḥ |
api dharaṇīrajāṁsyapi ca bhāni tuṣārakaṇā, api gaṇanīyatāṁ dadhati
kasya ca kālavaśāt ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tava mahima-jñānaṁ dūre vartatām, tvadīyasyaikasyāpi guṇasya mahimno vārta dūre, tasya
gaṇanam api duṣkaram, ekasyāpi bheda-prabhedānām ānantyādityāha—tava guṇeti, kasya ca
kasyāpi gaṇanīyatāṁ dadhati, kenāpi kālavaśādgaṇanārhāṇi bhavanty api tava tvekam api
guṇaṁ ke gaṇayitum īśate, na ke’pīty arthaḥ | tathā ca [bhā pu 10-14-7] guṇātmanas te’pi ityādi ||

tava tadanugrahagrahilatādhvani dattadṛśo, nijaniyatikramopagata-


duḥkhasukhopabhujaḥ |
vacanavapurmanobhiranusaṁdadhataśca bhavat-padakamalaṁ
bhavanti tava dhāmani dāyabhṛtaḥ ||

ke tarhi kṛtārthāḥ ? tatrāha—taveti | niyatir adṛṣṭam, tathā ca [bhā pu 10-14-8] tat te’nukampām
ityādi ||

atha madabhavyatāṁ kalaya nātha jagadviralāṁ, tvayi parameśvare


prathitamāyikirīṭamaṇau |
svavihitamāyayā svayamihāsmi vimohitadhī-ranalakaṇaḥ kva ca kva ca
mahāpralayajvalanaḥ ||

ahaṁ tu teṣāṁ madhye katamo’pi na bhavāmi, kintu parama-manda-vuddhir evetyāha—atheti |


tathā ca [bhā pu 10-14-9] paśeśa me’nāryam ityādi ||

purukṛpa mṛṣyatāṁ mama mahānapi manturayaṁ, sahajarajobhuvaḥ


pṛthagadhīśvarabhāvabhṛtaḥ |
balavadajāvalepaparilepa-mahākumate-rayi mayi nāthavānayamitīva
vidhehi kṛpām ||

manturaparādhaḥ | balavānajo’ham ity avalepo’haṅkāraḥ | kathaṁ taryhatādṛśāparādhavati tvayi


kṛpāsambhāvanāpīti tatra kṛpodgama-prakāraṁ smārayati—mayi nātheti | yady apy asāvanyatra
svayam eva prabhusmanyas tathāpi mayi viṣaye nāthavānevāyam, etasya nātha evāham, ayantu
madbhṛtya eveti prakārakeṇaiva parāmarśena svaniṣṭhena kṛpāṁ vidhehi | kintu manniṣṭhaṁ tad
udgavakaṁ kiñcid api lakṣaṇaṁ nāstyeveti bhāvaḥ | tathā ca [bhā pu 10-14-10] ataḥ
kṣamasvācyuta ityādi ||

kva mahadahaṁmahī-kha-marudambu-kṛśānusamā-
vṛtajagadaṇḍabhāṇḍagata-saptavitastitanuḥ |
ahamahaha kva cedṛśaparārdhaparānugatā-
gatapatharomakūpanikareśa taveśvaratā ||

nanvaham eva sarva-jagat-prabhur iti satyam eva, tvam api ced anyatra sva-prabhutāṁ
khyāpayasi, tarhi tvayi spardhaiva me yogyā, na tu kṛpeti tatra na hi na hītyāha-kva mahad iti |
spardhā hīṣatsāmye’pi bhavati, tava mama tu vahvevāntaram iti bhāvaḥ | mahad ādibhiḥ
samāvṛtaṁ jagadaṇḍam eva bhāṇḍaṁ tad-gatā tad antarbhūtā svamānena sapta-vitastimayī tanur

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yasya so’haṁ kva, he īśa ! taveśvaratā vā kva ? atyantāsambhava-jñāpakaṁ kva-dvayam | tatrāpi


sapta-vitastim itatvaṁ svasya nikṛṣṭa-puruṣatva-sūcakam | mahā-puruṣā hi svamānena nava-
vitastayo bhavantīti | īdṛśānāṁ jagadaṇḍa-bhāṇḍānāṁ parārdha-saṁkhyānāṁ paramāṇu-
tulyānāṁ gatāgatasya praveśa-nirgamasya panthāno roma-kupa-nikarā yasya he tathā-bhūta iti
tad aṁśa-bhūta-prathama-puruṣa-kāraṇārṇava-śayitvenoktyāsākṣas tasyāṁśinaḥ parama-
kaimutyamānītam | tathā ca—[bhā pu 10-14-11] kvāhaṁ tamo mahat iti ||

api jananījanodaragatasya śiśoścaraṇonnamanavidhirbhavenna


jananīṣvaparādhakaraḥ |
tvadudaravartinī nikhilajīvaghaṭeti vibho, tvamasi jagatprasūriti
samakṣakṛto'nubhavaḥ ||

nanvaham eva sarva-jagat-prabhur iti satyam eva, tvam api ced anyatra sva-prabhutāṁ
khyāpayasi, tarhi tvayi spardhaiva me yogyā, na tu kṛpeti tatra na hi na hītyāha-kva mahad iti |
spardhā hīṣatsāmye’pi bhavati, tava mama tu vahvevāntaram iti bhāvaḥ | mahad ādibhiḥ
samāvṛtaṁ jagadaṇḍam eva bhāṇḍaṁ tad-gatā tad antarbhūtā svamānena sapta-vitastimayī tanur
yasya so’haṁ kva, he īśa ! taveśvaratā vā kva ? atyantāsambhava-jñāpakaṁ kva-dvayam | tatrāpi
sapta-vitastim itatvaṁ svasya nikṛṣṭa-puruṣatva-sūcakam | mahā-puruṣā hi svamānena nava-
vitastayo bhavantīti | īdṛśānāṁ jagadaṇḍa-bhāṇḍānāṁ parārdha-saṁkhyānāṁ paramāṇu-
tulyānāṁ gatāgatasya praveśa-nirgamasya panthāno roma-kupa-nikarā yasya he tathā-bhūta iti
tad aṁśa-bhūta-prathama-puruṣa-kāraṇārṇava-śayitvenoktyāsākṣas tasyāṁśinaḥ parama-
kaimutyamānītam | tathā ca—[bhā pu 10-14-11] kvāhaṁ tamo mahat iti ||

atha jalaśāyino bhagavataśca tavaiva tanoryadahamabhūvamīśvara


tato'si mamāpi pitā |
nahi janako'satastanubhuvo'pyaparādhakṛtaḥ, pariharate
nisargasutavatsalatākuśalaḥ ||

aparādhakāriṇo’pi tanubhuvaḥ putrān na hi pariharate, na tyajati | tatra hetuḥ—nisargeti | tathā ca


[bhā pu 10-14-13] jagatrayāntodadhi ityādi ||

naranikarāyaṇaṁ sakaladehabhṛdātmatayā, sahajata eva


tadvyabhidhayā ca bhavānapi saḥ |
iti hi tadātmajo'pyahamadhīśa tavātmabhavaḥ, kuru karuṇāṁ
kṣamasva mama mantumanantadhṛte ||

nanu jalaśāyī nārāyaṇa eva tava mātā pitā ceti satyam eva | tena gopendra-sūnor mama
kimāyātam ? tatra na kevalaṁ tad aṁśitvena bhavān eva sa iti nyāyaḥ, kintu tan nāma-niruktir
api mukhyā tvayyeva dṛśyate ityāha—nara-nikarāyaṇam ityādi | samūhārtha-kāṇantasya nāra-
śabdasya vyākhyā nara-nikara iti | tasyāyanam āśrayaḥ | kena prakāreṇa ? sakala-deha-bhṛtāṁ
sarva-jīvānām ātmatayā paramātmatvena, iti svabhāvād eva tadvyabhidhāyā tan nāmnāpi sa
nārāyaṇo bhavān sākṣāt prakṛtiparo yo’yam ātmā gopālaḥ kathaṁ tvavatīrṇo bhūmyāṁ ha vai iti
[uttara-vibhāge 24] śrī-gopāla-tāpanī-śreteḥ | [bhā pu 10-14-55] kṛṣṇamenav avehi tvam

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ātmānam akhilātmanām iti smṛteś ceti | anantadṛte iti paramadhairyaśālitvenākṣobhyatayā tava


kṣamā yutkaiveti bhāvaḥ | tathā ca [bhā pu 10-14-14] nārāyaṇas tvaṁ na hi ityādi ||

tadapi jalasthitaṁ tava sadeva vapuḥ paramaṁ, jalagatataiva tasya


nitayā na bhavedbhagavan |
atha parilokitaṁ na ca vilokitamapyaparaṁ, yadapi mayā tavaiṣa
mahimā hi kṛpākṛpayoḥ ||

nanu jalaśāyī nārāyaṇa eva tava mātā pitā ceti satyam eva | tena gopendra-sūnor mama
kimāyātam ? tatra na kevalaṁ tad aṁśitvena bhavān eva sa iti nyāyaḥ, kintu tan nāma-niruktir
api mukhyā tvayyeva dṛśyate ityāha—nara-nikarāyaṇam ityādi | samūhārtha-kāṇantasya nāra-
śabdasya vyākhyā nara-nikara iti | tasyāyanam āśrayaḥ | kena prakāreṇa ? sakala-deha-bhṛtāṁ
sarva-jīvānām ātmatayā paramātmatvena, iti svabhāvād eva tadvyabhidhāyā tan nāmnāpi sa
nārāyaṇo bhavān sākṣāt prakṛtiparo yo’yam ātmā gopālaḥ kathaṁ tvavatīrṇo bhūmyāṁ ha vai iti
[uttara-vibhāge 24] śrī-gopāla-tāpanī-śreteḥ | [bhā pu 10-14-55] kṛṣṇamenav avehi tvam
ātmānam akhilātmanām iti smṛteś ceti | anantadṛte iti paramadhairyaśālitvenākṣobhyatayā tava
kṣamā yutkaiveti bhāvaḥ | tathā ca [bhā pu 10-14-14] nārāyaṇas tvaṁ na hi ityādi ||

atha kathamanyathā jaṭharamadhyamadhīha vibho, samakalayat


prasūstava samastamadhīśa jagat |
asadidamīkṣyate bahiraho na tavodaragaṁ, ghanaciti kevalaṁ kva
jaḍajātavimiśravidhiḥ ||

tad vapuḥ prākṛta-jala-paricchinnatve pratītir avāstavīti95 bhavataiva svayaṁ dṛṣṭānti-bhavatā


pradarśitam ity āha—atheti | anyathā yadi vapuṣaḥ prapañcāśritatvam eva syād ity arthaḥ, tadā
jaṭhara-madhyam api adhikṛtya prasūrmātā samastaṁ jagat kathaṁ samakalayat samyag
apaśyat ? sarva-jagatām āśraya-bhūtam eva mad vapur na tu jagadāśritam iti jñāpanārtham eva
mātaraṁ lakṣīkṛtya jaṭharasthaṁ jagattvayā prakaṭitam iti bhāvaḥ | kintu vastutaḥ siddhānta-
vicāre tu bahiḥsthitam idaṁ jagat asat asarvakālasthāyi naśvara-svarūpam eva, tavodaragataṁ tu
na tathā satyam, anaśvara-svarūpam eva kāraṇatvād ity arthaḥ | tatra hetuḥ—kevalaṁ ghanaciti
tvad vigrahe jaḍajātasya vimiśra-vidhir viliptatva-prakāraḥ kva | na hi ghana-caitanye jaḍa-
pralepaḥ sambhaved ity arthaḥ | vrajeśvaryā tvaj jaṭharasya tatrastha-jagataś ca
vaidharmyeṇānanubhūtatvād iti bhāvaḥ | tathā ca [bhā pu 10-14-16] atraiva māyādhamanāvatāre
ityādi ||

purukṛpa yattvayā jaṭharavarti tadeha jagat, svasahitamīkṣitaṁ na


tadamuṣya bhavet pratimā |
yadi bhavatīha tatpratimukhatvamamuṣya bhavedatha na ca māyikaṁ
tava vinodakalaiva hi sā ||

nanu kim evaṁ manyase ?—bahiḥ-sthitasyaiva jagato majjaṭhare prativimbo’stu, maj jaṭhara-
sthitasyaiva jagato vā chāyārūpaṁ bahiḥ-sthitaṁ jagadastu ? tatrāha—he purukṛpeti |

95 paricchinnatvāniyama iti [kha,gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tvatkṛpayaiva tava tattvaṁ spurati, na mamātra śaktir iti bhāvaḥ | tadā tasmin samaye tvayā
jaṭharavarti yaj jagat īkṣitaṁ darśitam, tad amuṣya bahir bhūtasya jagataḥ pratimā tvayi
darpaṇarūpe prativimbo na bhavet | tatra hetuḥ—sva-sahitaṁ tvat-sahitam, na hi darpaṇe
darpaṇo’pi dṛśyata iti bhāvaḥ | yadi amuṣya bahir bhūtasya jagatas tat prati-mukhatvaṁ bhavet,
tasya jaṭhara-vartino jagataḥ praticchāyātvam iti ṣaṭhī-tat-puruṣaḥ | atha tadā ado bahir-bhūtaṁ
jagat māyikaṁ na ca syāt, satyavastunaś chāyāpi satyaiva bhavati—sarva-kāla-sthāyitva-
prasakter iti bhāvaḥ | tarhi ko niścayaḥ ? tatrāha—sā tava vinodakalaiva anirvācyam evedam
asmābhir iti bhāvaḥ | tathā ca [bhā pu 10-14-17] yasya kukṣau iti ||

atha yadamī bhavāṁścidavabodharasaikamayāḥ, svayamabhavadvibho


svayamathaikaka eva punaḥ |
tadapi ca māyikaṁ yadi tadīyajaḍatvamitiryadi jaḍatā
tato'nubhavasiddhivirodhavidhiḥ ||

amī vatsa vatsa-pādyāḥ | nanu ādyantayor adṛṣṭatvāt tat sarvaṁ māyikam astu ? tatrāha—tad api
ceti | tadā tvadīya-jaḍatvasya mitiḥ pramitiḥ syāt astu, ko doṣa iti cet tatrāha—yadi jaḍatā syāt,
tadā anubhavasya satya-jñānānantānanda-mātraika-rasa-mūrtaya ity ukta-prakārasya sākṣāt-
kārasya yā siddir yutyā niṣpannatā tasyā virodha-kāraṇam iti | na hyanubhavasiddhe
vastunyaprāmāṇyaśaṅkā sambhavatīti bhāvaḥ | tathā ca [bhā pu 10-14-18] adyaiva tvadṛte ityādi |
tasyāyam arthaḥ—tvadṛte tvāṁ vinā anyasya māyātvaṁ na darśitam ? kintu darśitam eva | vatsa-
vatsapādyās tataś caturbhujādyāś ca tvam eva bhavasīti, tvad rūpa eva te iti na teṣāṁ
māyikatvam | tadṛte ity anena tvadbhinnānām eva māyikatvokter ityāha—eko’si ityādi | advayaṁ
brahma śiṣyata iti bahūnām api teṣāṁ tvat-svarūpatvāt tvam evaiko bhavasīty artha iti ||

tata idamūhyate tava tu kācidaho iyatī, vyupamitirīśatā


tribhuvanaikavimohakarī |
ghanarasacittayā bahuvidho'si na vai nṛtayā, taditarayogināṁ tava ca
bheda iyān hi mahān ||

vyupamitir nirupamā, īśatā aiśvaryam, na nṛtayā nṛ-śabdasya manuṣyārthatvāt teṣāṁ ca prakṛti-


janyatvān na prākṛtatayety arthaḥ | tat tasmād itareṣāṁ yogināṁ tava ca iyān etāvān bhedo
mahān iti teṣāṁ māyika-rūpatvenaiva bahu-rūpatā-sāmarthyam, tava tu ghana-rasa-cid-
rūpatveneti | tathā ca adyaiva tvadṛte ity asyaiva tātparyato yukti-nirdhāra iti ||

prathamata ekakaḥ svayamabhūratha bhūritarā,


sahacaravatsakāvalirabhūratha sāpi punaḥ |
ajani caturbhujā pratijanaṁ ca mayopanutā, punarasi caika ityapi
kalaiva na te kuhakam ||

mayā brahma-rūpeṇa, upanutā stutā, kalaiva kautukam eva, yad vā, tavāṁśa eva, na kuhakaṁ
māyeti | tathā ca tasyaiva padyasya eko’si prathamam ityādi ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tava padavīmimāmaviduṣāṁ tu manaḥkuhare, bhavasi hare pṛthak


pṛthagiva pratibhānaparaḥ |
avanavidhānanāśakara ekaka eva bhavāniha harirabjajo bhava itīśvara
te kuhakam ||

ekaka eva bhavān pṛthak pṛthag iva | tvatto haraḥ pṛthak, brahmāpi pṛthag eva, tatrāpi yuktir
dārḍhyābhāva-sūcaka iva-śabdaḥ | iti etad-bhānaṁ te kuhakaṁ māyā | atra ca hareḥ
svarūpeṇaiva, brahma-rūdrayos tu guṇāvatāratvenaikyam iti mantavyam | yad vā, svāyambhuva-
manvantare yajñāvatāreṇaivendratvam iti kvacit kalpe viṣṇu-svarūpeṇaiva brahma-rudratvam iti
tad apekṣayaivoktam | tathā hyuktaṁ śrī-saṁkṣepa-bhāgavatāmṛte [10-48] bhavet kvacim mahā-
kalpe brahmā jīvo’pyupāsanaiḥ | kacid atra mahā-viṣṇur brahmatā pratipadyate | ityādīti | tathā ca
[bhā pu 10-14-19] ajānatāṁ tvatpadavīm ityādi ||

sura-muni-mānuṣādiṣu tavāviraho yadidaṁ, hitakṛtaye satāmahita-


saṁvidhaye'pyasatām |
tadakhilamaṁśato yadāpi tanna vibho kuhakaṁ, hyavayavino virūpa
iha nāvayavaprakaraḥ ||

guṇvatārān prastūya līlāvatārān api tadaikyena prastauti—surādiṣu vāmanādi-


rūpeṇāvirāvirbhāvaḥ | tad akhilamaṁśata eva yady api, tathāpi tad-virāḍavan na kuhakam | tatra
hetuḥ—avayavina iti | na hi mānuṣyāvayavino hasta-pādādyā vijātīyāḥ paśvādi-sambandhino
bhavanti | tathā hi [bhā pu 10-14-20] sureṣu ityādi ||

tvamasi parātparaḥ sakalaśaktikadambamayaḥ, parabhagavattayā


tvamakhileśvaramūrdhamaṇiḥ |
ghaṭayasi durghaṭaṁ vighaṭayasyapi bhoḥ sughaṭaṁ, tava mahimā hi
mādṛśagirāṁ na bhavedviṣayaḥ ||

yady apyevamaikyam, tathāpi pūrṇatvenāvatāritvāt teṣāṁ mūla-bhūtas tvaṁ pṛthag evotyāha—


tvam asīti | te parama-svarūpāḥ, tvantu parātparaḥ, te yathopayogijñānecchākṛtyādi-śakti-
prakāśavantaḥ, tvantu sakala-śakti-kadambamayaḥ, te bhagavat tayā akhilānām īśvarāḥ, tvantnu
parama-bhagavat tayā teṣām api mūrdhamaṇirūpaḥ | tathā ca [bhā pu 10-14-21] ko vetti bhūman
ity asya ābhāsa-tātparyam ||

ka iha nu vetti te caritamaṇvapi bhūmatamottama bhagavan


parātmatama yogavidāṁ parama |
kva kati kathaṁ kadā yadayi yogakalāṁ prathayan, viharasi līlayā
śivaviriñci-durāsadayā ||

te’vatārā bhūmānas tvantu bhūmatamottama iti | evaṁ parātmatmetyādi | tathā ca ko vetti


bhūman ityādi ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

idamakhilaṁ jagadyadapi naśvaramīśvara bhoḥ, purutaraduḥkhadaṁ


virasamantata eva hi yat |
tvayi rasabodhanityavapuṣi prakaṭaṁ vilasadbhavati
bhavatpadapratimameva hi śāśvatikam ||

asato’pi sattā-pradatvāt tvam eva sākṣād īśvara ity āha—idam akhilaṁ jagat yady api naśvara,
māyikatvāt tvat-svarūpād bhinnam, tathāpi tvayi prakaṭaṁ vilasat bhavati, tvat-sevanonmukhaṁ
cet syāt bhavati, tadā bhavataḥ padaṁ sthānaṁ dhāma tat-pratimam eva tat-sadṛśam eva
śāśvatikaṁ nitya-bhūtaṁ bhavati | tathā ca [bhā pu 10-14-22] tasmād idam ityādi | tasyāyam
arthaḥ—māyāta udyad api jagat māyāvṛttijātam api nity sukha-vodhatanau tvayi viṣaye syāt,
tvat-sevānukulaṁ cet syād ity arthaḥ, tadā sad iva satyaṁ vaikuṇṭham ivābhātīti ||

tvamanitaraḥ purāṇapuruṣaḥ svayamātmamahaḥ-prakaravisārataḥ


samadhirūḍha-samastabhagaḥ |
ghanasukhacidraso rasavilāsaviśeṣamayaḥ, purukaruṇāmayaḥ ka iha
te'stu kaṭākṣapadam ||

anitaraḥ, na vidyate itaro yasyāt saḥ, eka ity arthaḥ | bhaga aiśvaryādiḥ, tava kaṭākṣapadaṁ
tiraskāryaḥ ko’stu ? na ko’pīty arthaḥ | tatra hetuḥ—purukaruṇāmaya ityādi | yad vā, te tava
puru-karuṇāmayatvād ukta-lakṣaṇasya kaṭākṣa-padaṁ kṛpāvalokāspadaṁ ko bhavet ? kasya
etādṛśaṁ mahā-bhāgyam astīty arthaḥ | bhāṅgyā tu ko brahmā karuṇāmayasya tava kaṭākṣa-
padam astu ityāśāste ca | tathā ca [bhā pu 10-14-23] ekastvam ātmā ityādi ||

guṇanidhimīdṛśaṁ nanu bhavantamupāsyatayā, caraṇasaroruhe


nihitamattamanobhramaraḥ |
anupadhicidrasaprasavakāntilasadvapuṣaṁ, bhajati hi sadguroḥ
karuṇayaiva sudhīḥ katamaḥ ||

anupadher upādhi-śūnyasya cid rasasya prasaraḥ96 prakāśo yasmāt tac ca, ataeva kāntyā lasac ca
vapur yasya tam, tathā ca [bhā pu 10-14-24] evaṁvidhaṁ tvām ityādi | tatra
ātmātmatayetyasyārtho’nupadhītyādinā vivṛtaḥ | kiraṇa-rūpasya nirañjana-cid
rasamayasyātmano’pyātmā paramāśraya-bhūtaṁ tvad-vapuri iti | ato vicakṣata iti ta eva
vicakṣaṇā jñeyā iti bhāvaḥ | iti tena sākṣād-bhavad upāsakaḥ katama eva viralaḥ sudhīḥ, anye
punastvad-vapuḥ-kiraṇa-rūpa-brahmopāsakāḥ, sākṣāt tvaccid rūpa97-bhajanatyāgino manda-dhiya
eva bahava iti dyotitam | ataeva tair avicakṣaṇair atra bhakti-rasamaye grahanthe kim ity etad
abhipretya tan niṣṭhā-prakāra-pradarśakam | [bhā pu 10-14-25] ātmānam evātmatayāvijānatām
ityādi śloka-catuṣṭayam ullaṅghitam eveti ||

tava caraṇāmbujollasadanugrahaśuddhamati-stava
nijatattvavidbhavati ko'pi paraḥ sukṛtī |

96 prasava [kha]
97 ttvacchūddha [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

na tu nigamāgamādyakhilaśāstravicāraṇayā, kṛtamatirapyasau
sunipuṇo'pi mahānapi yaḥ ||

nanu tarhi kevala-brahmatattva-mātra-jñāna-parā mām abhajanto vigītāḥ santu, kintu sākṣān


māṁ bhajatām api mattattva-jñānārthaṁ98 teṣāṁ jñāninām iva vedādi-śāstra-vicāraṇam
apekṣitaṁ syād eva ? tatra nety āha—taveti | tathā ca [bhā pu 10-14-29] athāpi te deva ityādi ||

ata idameva bhūritara-bhāgyamihaiva januḥ, kimapi yato bhavettava


janāṅghrirajaḥsnapanam |
svajanagaṇasya jātikulaśīladhanādi bhavān, caraṇarajo'dhunāpi tava
vedavimṛgyatamam ||

tatrāpi99 bhajtyekamaye śrī-vṛndābana-dhāmni ye yat-kiñcij janma-mātravantas teṣāṁ bhāgyam


āśāsāna eva stauti-ata iti | kim api tṛṇa-gulmādi-sambandhy api, yato januṣaḥ | nanvatra sākṣān
may api tiṣṭhati madīya-janāṅgrirajasi ko’yam atyāgrahaḥ ? tatra teṣāṁ iva premāṇaṁ
nigūḍham100 āśāsānas tān eva sagad-gadaṁ stauti—svajaneti | jātīti—aho tvayi mamatā-paripāṭīti
bhāvaḥ | ataeva vedair api atiśayena vimṛgyam eva, na tu prāptam | tathā ca tad-bhūri-bhāgyam
ityādi ||

tadiha mamāpyaho bhavatu janma kimatra bhave, kimatha paratra


gulma-taru-pakṣi-paśu-prabhṛtau |
ahamapi yena te caraṇapadmaniṣevijanā-nanu caraṇāmbujaṁ tava
bhajāmi nirastamadaḥ ||

tatrāpi101 bhajtyekamaye śrī-vṛndābana-dhāmni ye yat-kiñcij janma-mātravantas teṣāṁ bhāgyam


āśāsāna eva stauti-ata iti | kim api tṛṇa-gulmādi-sambandhy api, yato januṣaḥ | nanvatra sākṣān
may api tiṣṭhati madīya-janāṅgrirajasi ko’yam atyāgrahaḥ ? tatra teṣāṁ iva premāṇaṁ
nigūḍham102 āśāsānas tān eva sagad-gadaṁ stauti—svajaneti | jātīti—aho tvayi mamatā-paripāṭīti
bhāvaḥ | ataeva vedair api atiśayena vimṛgyam eva, na tu prāptam | tathā ca tad-bhūri-bhāgyam
ityādi ||

sukṛtamaho aho bata mahonnati-ghoṣajuṣāṁ, yadasi paraṁ


bṛhattamasi cidrasapūrṇatanuḥ |
mahadahamoḥ paraḥ prakṛtipuruṣayośca paraḥ, paramasuhṛttamo
vabha yadīya iyānatulaḥ |||

98 jñāpanārthaṁ [ga]
99 tathāpi [gha]
100 nirūḍha [ga]
101 tathāpi [gha]
102 nirūḍha [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

nanv atratyānām eṣām eva kiṁ tad-bhāgyaṁ tannirvaktuṁ na śakyate, kintu phalena
phalakāraṇam anumīyate103 iti nyāyena kathañcid ucyata ity āha—sukṛtam iti | aho iti punar uktir
atyāścarye | vateti tatrāpy aticamatkāre | mahatī unnatir yasya tat | mahad
amormahattattvāhaṅkārayor bhaṅgyā tu tad adhiṣṭhātṛtvād brahma-rudrayoḥ paraḥ | kiyad etat
prathama-kakṣāgataṁ māhātmyam iti tayor api parayoḥ prakṛti-puruṣayor api paraḥ | nanu
vṛhattvād-vṛṁhaṇatvāc ca tad-brahma paramaṁ viduḥ iti brahmaiva vahutra sarva-
paramabhūtatvena śruyate ? tatrāha—vṛhat brahma paraṁ paramabhūtaṁ sat tvam asi, [gī 14-27]
brahmaṇo’pi pratiṣṭhāham ityādi-śruti-vākyais tasya tasyāpyāśraya-bhūtaś cid-rasa-pūrṇa-tanus
tvam eva bhavasīty arthaḥ | evaṁ-bhūtas tvaṁ yad-yasmāt ghoṣajuṣāṁ vrajavāsināṁ parama-
suhṛttamaḥ, na ca suhṛd eva, nāpi parama-suhṛt, nāpi parama-suhṛt taraśceti bhāvaḥ | tatrāpy
ativismaye vateti, iyān etāvān atulo nirupamo’pi tvaṁ yadīyaḥ sva-svāmi-sambandhena yeṣāṁ
svāmīty arthaḥ | tatra tādṛśaḥ premaiva kāraṇam iti bhāvaḥ | tena tair ev sevitais tvat-prasādena
tvaṁ labhyase, nānyathetyataḥ sādhūktaṁ mayā—tava janāṅghrirajaḥsnapanam iti | tathā ca [bhā
pu 10-14-32] aho bhāgyam aho bhāgyam ityādi ||

ahamiha dhanyatāṁ kimanu vacmi gavāṁ sudṛśāmapi jagaduttarāṁ


jagadadhīśa bhavān bhagavān |
apivadanuttamaṁ bata yadīyaprayodharajaṁ, rasamiha
vatsavatsapasalīla-śarīradharaḥ ||

teṣv api madhye mukhya-mukhyatarāṇāṁ māhātmyaṁ punar atīva duṣpāram iti dig-darśanarīty
āha—aham eheti | iha vraje, punar iheti atra samaye, vatsa-vatsapeti bahu-vidha-rūpadhāraṇena
tat pānaṁ tava mahā-tallobhapāravaśya-vyañjakam iti bhāvaḥ | tathā ca [bhā pu 10-14-31]
aho’tidhanyāḥ ityādi ||

atha manujākṛtiṁ gatavatāmiha ghoṣabhuvāṁ, karaṇakulāśrayāstava


padāmbujaśīdhu kiyat |
yadupalabhāmahe tadavaśiṣṭamanena vayaṁ, bahusubhagā amī kimu
bhavantu girāṁ viṣayāḥ ||

karaṇa-kulāśrayā indriya-kulānyāśritya tad adhiṣṭhātṛ-daivatatvena vayam ity arthaḥ | atra yady


apy abhimantur ātmana eva viṣaya-bhogaḥ, na tu tat tat-kartṛṇām indriyādhi-devānām ity
adhyātma-siddhāntas tathāpi vuddhau brahmā tiṣṭhati, cakṣuṣi sūryas tiṣṭhati, taṁtam
adhiṣṭhātāraṁ vinā tu tat tad indriyaṁ śrī-kṛṣṇa-niṣṭhānām api rūpa-rasādīnāṁ ghrāhakaṁ na
syād iti sāmānya-dṛṣṭyā adhyātma-vidāṁ pravādo’pi śrī-kṛṣṇe premautkaṇṭhyavatāṁ
brahmādīnām ānanda-hetuḥ, kartṛtva-mātreṇaiva bhoktṛtvābhimāna-svīkārāt premṇām eva
vilakṣaṇeyaṁ prakriyā dṛśyate cānyatra padyāvalyādau [179] mithyāpavāda-vacasāpy abhimāna-
siddhiḥ ityādīti | anyathā cidānandamaya-vapuṣā śrī-bhagavat-parivārāṇāṁ teṣām indriyādeḥ
prākṛtatvam eva na śakyate vaktum, kutas tatra tatra tat-prapañcagatānāṁ brahmādīnāṁ praveśa
iti | tathā ca [bhā pu 10-14-33] eṣāṁ tu bhāgyamahitācyuta ityādi ||

viṣaviṣamastanāpi kṛtamātṛsuveśatayā, samajani pūtanā tava sudhāmni


sahāvarajā |
103 anumīyate [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

dhanajanajīvanādyakhiladānakṛtāṁ kimaho, vrajapuravāsināṁ


vivariteti bhavāmyapadhīḥ ||

atha bata lobha-kopa-mada-matsara-kāmamukhā, vidadhati tāvadeva


hi janasya malimlucatām |
gṛhamapi tāvadasya parameśvara bandhagṛhaṁ, tava caraṇābjayorna
khalu yāvadayaṁ nirataḥ ||

kṛto mātur yaśodāyā iva veśo yayā tasyā bhāvas tattā tayā, sudhāmni śobhana-dhāmni vaikuṇṭhe,
samajani samabhūt | kiṁ vivaritā ? kaṁ varaṁ bhavān dāsyatīti tad anusāreṇaiṣām ucitasya
varasyāsambhavāt ṛṇitvena tavaitat pāratantryaṁ yuktam eveti bhāvaḥ | tathā ca [bhā pu 10-14-
35] eṣāṁ ghoṣa-nivāsinām ityādi ||

ahaha vidanti ye tu mahimānamaho bhavataḥ, subhaga vidantu te


sukṛtino'tividagdhadhiyaḥ |
na hi vivadāmahe na khalu teṣu ghṛṇāṁ tanumo, mama
tanuhṛdgirāmapadameva bhavanmahimā ||

bhagavad-bhaktirasyodghāṭana-cāpalyena svasya bhagavattattva-vijñāmmanyatā-mātram


āśaṅkya sapraśrayam āha—ahaheti | atividagdhadhiya iti viruddha-lakṣaṇayā śleṣeṇa tu ākāśa-
parimātṝṇām iva viśeṣato dagdhaiva dhīs teṣām iti | tathaiva104 sukṛtina ity atrāpyakāra-praśleṣa
iti na vivadāmaha iti tair vivādo’pi parama-mūrkhateti bhāvaḥ | ghṛṇāṁ na tanuma iti bhavat
tattva-niścaya-cāpalya-mātraṁ kṛtavato mamāpi tādṛśatvaṁ jātam iti bhāvaḥ | kintu bhavat-
kṛpayā sāmpratam eva sā mama murkhatā apagatetyāha—mama ityādi | apadamanāspadam
agamya evety arthaḥ | tathā ca [bhā pu 10-14-38] jānanta eva jānantu ityādi ||

idamanumanyatāṁ kṛpaṇavatsala yāmi bhavat-


kṛtaparameṣṭhitāspadapadānupadaḥ padavīm |
akhilajagajjanāntaravidekacidekaraso, mama hṛdayañca vetsi tava
deva namāmi pade ||87||

gate svayaṁbhuvi bhuvi suvimalāyāṁ navatṛṇāṅkurācāmodāramodā


rabhasena carantī pūrvavat sā vatsāvaliratha rathacaraṇapāṇinā dadṛśe ||88||

atha tādṛśa-svayācñāyāṁ tenaiva kṛpayatāpi bhagavatā kṛta-maunena yāvad adhikāram


ādhikārikāṇām iti nyayena svasya satya-loka-prasthāpanam eva sāmpratam abhipretam ity
anumāya sa-lālasā-garbha-vinayaṁ samayocitam āha—anumanyatām, anumatiṁ kuru, padavīṁ
satya-lolaṁ yāmi | kīdṛśaḥ ? bhavataiva kṛtaṁ svājñayā prayuktaṁ yat parameṣṭhitāspadaṁ
padaṁ sṛṣṭyādi-vyavasāyas tenaivānupadyate anugacchatīti tathā-bhūtaḥ |
tenātrāvasthānānarhatayā tādṛśa-tvadājñāsthāyitvam eva mama nikṛṣṭa-dāsasya yuktam iti
bhāvaḥ | akhilānām eva jagaj janānām antaraṁ vetsi, atastan madhyapatitasya mamāpi hṛdayaṁ

104 tathā [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiṁ mayā svābhilaṣitaṁ muhur vijñāpyam iti bhāvaḥ | tenaiva tad adhikārānte mad abhīṣṭaṁ
sampādayituṁ śrī-bhagavac caraṇā eva pramāṇam iti dyotyate | na ca prākṛtasyeva tavātra
vismṛtiḥ sambhāvyeti dyotayann āha—eko mukhyaś cid eka-raso jñāna-ghana-rasamaya ity
arthaḥ | tathā ca [bhā pu 10-14-39] anujānīhi māṁ kṛṣṇa ityādi | atra [bhā pu 10-14-30] tad astu
me nātha ityādi, [bhā pu 10-14-1] paśupāṅgajāya iti stvavopakramānurodhenāty
upayuktatvābhāvād iva [bhā pu 10-14-37] prapañcaṁ niṣprapañce’pi iti, śrī-kṛṣṇa vṛṣṇi-kula-
puṣkara iti padya-dvayārtho na vivṛtaḥ, kintu ekacid eka-raso namāmīti padābhyām uṭṭaṅkita eva
|

śrī-mad-bhāgavata-śloka-vyākhyā-cāturya-vaddhiyām |
tadaikārthya-rasāsvāde diṅmātram iva darśitam ||

nava-tṛṇāṅkurāṇām ācāmena āsvādenodāro modo yasyāḥ sā | rabhasena harṣeṇa ||88||

tadanu kalakomalagabhīra-hāṅkārakalitacalaneṅgitānuviddha-
laghulaghuyāṣṭikāghūrṇanena sasambhramabhramaṇena
mukhavivaravigaladardhāvalīḍhatṛṇāṅkuranikara-karambita-dharaṇitalaṁ
vatsakulamanu manujākṛti paraṁ brahma
brahmamohanānantaramanantaramaṇīyarahasya-hasyamāna-
paramopayogi-yogikulaṁ pūrvabhojanasthalamanusasāra ||89||

hāṅkāraḥ parāvartanārthaṁ tādṛśa-saṅketa-dhvanis tena kalitaṁ kṛtaṁ calaneṅgitaṁ tasyāpi


aṅgitayā aṅgitvena anuviddhaṁ laghu-laghu-yaṣṭikā-ghūrṇanaṁ tena hetunā yat sa-sambhramaṁ
bhramaṇaṁ tena ||89||

sārabhṛtāṁ mukuṭamaṇimimamālokya te'pi tadanavalokana-vaimanasyaṁ


vai manasyañjasā yadupajagmustadapahāya hāyanaṁ gatamapi
kṣaṇārdhamiva manyamānā
mānāntarānadhigamyamānamahimānamahimānahārihāricaritamupavrajant
o “nābhoji bho jitaripusamīkabala! kabala eko'pi bhavantamantareṇa” iti
vadanto dantojjvalakiraṇamañjarījarījṛmbhamāṇamadhurādharā
dharābharpahāriṇaṁ hāriṇaṁ tamabhita āvavruḥ ||90||

mānāntareṇa pramāṇāntareṇān adhigamyamāno na jñāyamāno mahimā yasya tam | ahir


aghāsuras tasya mānahāri jñāna-nāśakaṁ garvahārīti vā hāri mugdhaṁ caritaṁ yasya tam |
eko’pi kavalo na abhoji | bho iti sambodhane | samīkaṁ sainyam ||90||

tadanu danujadamano'pi mano'pidhāyinīṁ sapraṇayamuvāca


vācamatimadhuratarām |
“evameva me praṇayalobhavatāṁ bhavatāṁ suciramayi mayi
hṛdyasauhṛdyasaurabham” iti nigaditā ditākhilatāpā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

latāpāśavalayavalayitakarāḥ karāgraṁ bhagavata ādhṛtya “ehi


cirārabdhamaśanaṁ samāpayāmo yāmo'śanayāyāḥ pāram” iti
mitirahitakathāmodena teṣāṁ jātakautukaḥ sa dānavanāśano vanāśanotsava-
parisamāptimabhilalāṣa ||91||

manaso’pidhāyinīṁ prmṇā ācchādana-kāriṇīm | ayi sambodhane | mayi viṣaye yat hṛdyaṁ


hṛdaya-priyaṁ sauhṛdyaṁ tasya saurabhaṁ tad vad indriyāhlādakatvam | ditaḥ
khaṇḍito’khilatāpo yeṣāṁ te | aśanāyāyāḥ kṣudhāyāḥ—aśanāyā vubhukṣā kṣut ity amaraḥ ||91||

atha bhojanarasa uparate paratejasā tena


divasamaṇerlalāṭantapasyātapasyāpanodāya vinodāya viśrāmeṇa ca
kṣaṇamalasatālasatāmavayavānāṁ khelākhedaṁ pracchāya
pracchāyalalitatarubhūlamālambamāno lambamānodārahāraḥ
sahacarorumūlakṛtopadhāno muhūrtaṁ suṣvāpa susvāpateyamiva
ramaṇīyatādevyāḥ ||92||

divasamaṇeḥ sūryasya, kīdṛśasya ? paratejasā lalāṭantapasya, [pā 3-2-26] asūrya-lalāṭayor


dṛśitapoḥ iti khaś | tat-sambandhina ātapasyāpanodāya nivāraṇārthaṁ viśrāmeṇa hetunā kṣaṇaṁ
vinodāyānandārthaṁ bhojana-hetukayā alasatayā ālasyena lasatāṁ śobhamānānām aṅgānāṁ
khelājanitaṁ khedaṁ pracchāya dūrīkṛtya, cho chedane prakṛṣṭā chāyā yatra tathā-bhūtaṁ
tarumūlaṁ suṣvāpa | kīdṛśam ? ramaṇīyatā-devyāḥ śobhanaṁ svāpateyaṁ dhanam iva, [pā 4-4-
104] pathyatithivasatisvapaterḍhañ iti ḍhañ | ramaṇīyatvasya sarva-svabhūtaṁ tat, śayanam ity
arthaḥ ||92||

atha bhagavannilaya-layanārthamiva gaganacatvaratvaramāṇe carama-


digvanitā-nitāntaparabhāgabhāgatiśaya-praṇaya-mahimneva
tadbhavanamālambitumupakrānte'pakrānte ca sakalalokatāpato'patoṣatayā
kamalinīmalinībhāvabhāvayitari tarimiva gaganapārāvārapārāvārayoḥ
svamaṇḍalīmaṇḍalīnāmiva cikīrṣati bhagavati gabhastimālini
veṇuviṣāṇadhvanidhvanita-digvalayā nilayāya nibhṛtahṛdayā
hṛdayādhināthena tena saha sahacarāḥ sarva eva sarvato vatsān
samavahārayanto rayaṁ toṣasyāsādya vrajanto vrajaṁ toyadena saha
nabhodivasā iva bhoginastasyaiva pūrṇābhogaṁ bhogaṁ vīkṣya sakautukaṁ
“aho! mahojjvalaṁ naḥ khelāgahvaramidaṁ jātam” iti parasparaṁ
gadanto'gadaṁ todaharamiva śrīkṛṣṇaṁ nidhāya puraḥ puraḥ samīpaṁ
samupasīdanti sma ||93||

bhagavato nilaye layanaṁ saṁśleṣaḥ prāptis tad artham iva gabhastimālini sūrye gaganacatvarāt
tvaramāṇe sati śrī-kṛṣṇa-saṅgināṁ teṣāṁ sukhamaya-samayasyālpa-pramāṇatva-bhāṇāt sarve
sahacarāḥ śrī-kṛṣṇaṁ puro nidhāya puraḥ puryāḥ puro’gradeśasya samīpam upasīdanti smety
arthaḥ | gabhastimālini kīdṛśe ? carama-dig eva vanitā tasyā nitāntaparabhāgam atiśayaśobhāṁ
bhajate tathā-bhūto yo’tiśaya-praṇayas tasya mahimā iva tad-bhavanam ālambitum upakrānte

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kṛtārambhe | tataś ca sakala-loka-karmakāt tāpato’pakrānte nivṛtte tad vanitā-viraha-santapteneva


tena sakala-loka-tāpanāt | tataś ca apatoṣatayā svakartṛka-tyāgena gata-santoṣatayā kamalinyā
malinī-bhāvasya bhāvayitari utpādake | kim ca, svamaṇḍalīṁ nija-vimbam, aṇḍalīnāṁ
brahmāṇḍakaṭāhalagnām iva cikīrṣati | svamaṇḍalīṁ kīdṛśīm ? gaganam eva pārāvāraḥ samudras
tasya parāvārayoḥ pārāvārataṭayor gamanārthaṁ tarim iva naukām iva, śleṣeṇa svamaṇḍalīṁ
svagoṣṭhīṁ tathā-bhūtāṁ cikīrṣati | tad vanitāsthānam ekākitvenaiva jigamiṣayeti bhāvaḥ | rayaṁ
vegam, toṣasya santuṣṭeḥ, āsādya prāpya, brajaṁ goṣṭham, nabhasaḥ śrāvaṇasya, divasā iveti tad
avinābhāvitvaṁ dhvanitam | bhoginaḥ sarpasya tasyaiva aghāsurasya bhogaṁ śarīram, bhogaṁ
śarīram iti bhāgavṛttiḥ, pūrṇābhogaṁ pūrṇa vistāram, agadam auṣadham, todaharaṁ
vyathāharam ||93||

tatra ca mātṛstanapānotsukatayā satvarāgracaraṇā raṇājiroditvaramahasi


mahasiddhikṛti paścādvartini bhagavati vilambamānottaracaraṇā iva sarve
vatsā ubhayatastvarātvarābhyāṁ sahajato'pi mantharagataya eva babhūvuḥ
||94||

tatra ca samupasādana-kriyāyāṁ sarve vatsā ubhayato’grataḥ—mātṛ-staneti, atvarāyāṁ hetuḥ—


paścād vartini bhagavatīti | kidṛśe ? raṇājire yuddhāṅgane uditvaram udayaśīlaṁ mahas tejo
yasya tasmin, svajīvana-rakṣake prema samucitam eveti bhāvaḥ | mahasiddhikṛti utsava-
sampādake, iti tatra premṇī tādṛśa-vuddhi-pūrvaka-kṛtatva-śaṅkāpi nirastā | sahajato’pi
mantharagataya iti tvarāto’pyatvarāyā ādhikyaṁ vodhayati | tena ca svātmadehādito’pi teṣāṁ śrī-
kṛṣṇe premādhikyaṁ dyotyata iti ||94||

praviṣṭe ca vrajapuraṁ vrajapurandaranandane


kalamadhuramuralīravamadhubhiḥ kurvati
sakalalokaśrutisecanakamasecanakamadhurimaṇi racayati samastajana-
jīvanāgamanamiva snehabharanirbharanirbhugnahṛdayābhyāṁ
tanmuralīnādaguṇenākṛṣṭābhyāṁ pitṛbhyāṁ pratolī-talamupasede ||95||

śruti-secanakam iti svārthe kaḥ | asecanakaṁ paramānandakārī madhurimā yasya tasmin—tad


asecanakaṁ tṛpter nāstyanto yasya darśanāt ity amaraḥ | tatra darśanādity upalakṣaṇam
anubhavasyāpi, tathā dīrghāditvam ca kvacid iti taṭ ṭīkākṛtaḥ105 | pratolī rathyā—rathyā pratolī
viśikhā ity amaraḥ ||95||

tadanu danujadamanasahacarāścarāścaragurostasyaiva vatsarāntarakṛtaṁ


kṛtaṁ tadadyatanamiva jānanto'nantottamasantoṣataḥ sva-sva-
jananījananīrajaskīkriyamāṇavapuṣaḥ santo nijagaduḥ—“janani!
jananitāntavismāpakaṁ smāpakaṁ cāsmākamatisāhasapuṣkaraṁ duṣkaraṁ
durāsadaṁ rāsadaṁ karma kṛtavān, asmānapi
viṣamaviṣamahānaladagdhānavidagdhānavilambenaiva jīvayāmāsa ca sa

105 taṭṭīkākṛt [ga]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

caturaśiromaṇiḥ” iti vatsarakṣaṇā vatsarakṣaṇāhitalakṣaṇāḥ śiśavaḥ


sarvamevānupūrvyā kathayāṁbabhūvuḥ ||96||

vatsarāntare kṛtaṁ tat karma aghāsura-vadha-lakṣaṇam | smāpakaṁ ca manda-hāsya-janakaṁ ca |


atisāhasena puṣkaraṁ puṣkalam, ralayoraikyāt | rāso vinodaḥ, vatsaraḥ, kṣaṇavad-yeṣāṁ te vatsa-
rakṣaṇāḥ, vatsānāṁ rakṣaṇe āhita-lakṣaṇā nipuṇāḥ—guṇaiḥ pratīte tu kṛta-lakṣaṇāhita-lakṣaṇau
ity amaraḥ | atra eṣu mātṛbhiḥ śvastanādi-vyavasāyasya praśnaḥ, tāsvebhir api pratyuttareṇa tad
anumodanam, śrī-bhagavat-prabhāveṇa pūrva-svarūpeṣvapi nija-tayaiṣāṁ spūrtir iti jñeyam ||96||

atha ghoṣarājo rājocita-paricchadakaraiḥ paricārakanikaraiḥ


karaikadiśyamānairupacaritaṁ cārucaritaṁ cāruṇākhyaṁ prabhūtanayaṁ
tanayaṁ snānapānāhārādibhirapasāritakhedaṁ khe dandahyamānasya
kharakiraṇasya kiraṇasyandaḥ kathamanenasānena sādhunādhunā
śirīṣakomalavapuṣā sahyata iti jananyānanyātiśayavatsalayā
karatalenāmṛśyamāna-sakalāṅgaṁ viśrāmāya niyojayāmāsa ||97||

kāraikena dakṣiṇa-kareṇa | etad etad evam evaṁ kriyatām iti svayam abhimānena diśyamānair
ājñāpyamānaiḥ, dandahyamānasya atiśayena dāhakasya khara-kiraṇasya sūryasya kiraṇasyando
raśmidhārāpātaḥ | enaḥ pāpam, anenasā agha-rahitena | vastutastu pañcamānyapadārtha-
bahuvrīhiṇā agha-hantryā jananyā kartryā karatalenāmṛśyamānāni sakalānyaṅgāni yasya tam |
kīdṛśā ? na vidyate anyasyāmatiśayo yasyāḥ, tathā-bhūtā cāsau vatsalā ceti tayā ||97||

gatavati bhavana-madhya-madhyavasāya-sahasrairapyanadhigamya-
bhāvalīle'valīlehita-yogīndra-vṛndaduṣkarakaraṇe bhagavati
vrajapurapurandaro'darotsāhasāhasikyavaśo mahiṣyā samaṁ mantrayāmāsa
||98||

kīdṛśe ? avalīlayaiva īhitaṁ kṛtaṁ yogīndra-vṛndair api duṣkaraṁ karaṇaṁ karma brahma-
mohanādi-lakṣaṇaṁ yena tasmin, adareṇa analpena usāhena sāhasikyaṁ sahasā pravartanaṁ tad
vaśaḥ ||98||

“ayi śrīkṛṣṇajanani paricārakādiparicchada iva kṛṣṇasya pṛthagāvāso'pi


kārayitumarhaḥ” | sahasā hasantī sāha—“santīha kati divasā asya jātasya,
nādhunānena dhunānena sakalāṅgatāpaṁ śūnyotsaṅgayā mayā bhavituṁ
śakyate” ||99||

sā yaśodā āha | kīdṛśī ? sahasā hasantī, praśnasyātyantāyogyatvam ananena kṛtahāsā | asya


kṛṣṇasya jātasya sataḥ kati divasāḥ santi te svayaṁ gaṇyantām ity apekṣitasya śeṣasyānuktir
aparyālocita-cikīrṣite tvayi kiṁ pratyuttarayitavyam iti vyajyamānārtha-poṣikā | anena śrī-
kṛṣṇena, adhunā idānīm eva, dhunānena dūrīkurvatā, śūnyotsaṅgyā śunyakroḍayā ||99||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sa covāca vācamatikomalāmamalām—“ayi na jānāsi nāsi


vijñāvijñānāmidamapi kiñcidabhimānasukham, yadapatye jātamātra eva
tadvaibhava-bhavanāya pramodante sampannā hi pitaraḥ | sukhaviśeṣa
evāyam, kathamatra śūnyotsaṅgayā bhavitavyaṁ bhavatyā” iti smitapūrvaṁ
tūṣṇīkayā tayā kṛtānumodano
modanonudyamānamānasastadaparedyurārabhya kṛṣṇārthaṁ
pṛthagevātmapurasadṛśamātmapuralagnameva puraṁ kārayāmāsa ||100||

sampannāḥ dhanādimantaḥ, tūṣṇīkayā maunavatyā | kṛtānumodana iti maunaṁ sammati-


lakṣaṇam ity ukteḥ | modena nonudyamānam atiśayena preryamāṇaṁ mānasaṁ yasya saḥ ||100||

ityānandavṛndāvane kaumāralīlālatāvistāre vatsaka-bakāghāsuravadha-pulinabhojana-


brahmamohano nāma saptamaḥ stavakaḥ ||7||

aṣṭamaḥ stavakaḥ
atha kaumāralīlāṁ tirodhāpya
kramānurodhāpyakramānuttamavayo'vasthāvasthāna-
svīkāreṇāvirbhāvitapaugaṇḍo gaṇḍoḍḍamaratāratāmandahasitāsavaḥ sa
vane
vismṛtadhūlikhelo'likheloḍḍamarakusumakandukakhelāparo'parokṣadhanar
aso rasotsavakaro'vakarojjhitanikhilaguṇaiḥ saha
sahacarairvatsarakṣaṇakṣaṇamapahāya hāyanātīto
dhenupālanalīlālīlāvaṇyamurīcakāra ||1||

atha paugaṇḍa-kaiśora-līle yugapad udgate |


kṛṣṇasya gurubhiḥ kāntāvargair āsvādite kramāt ||
pūrvarāgo vraja-strīṇāṁ kṛṣṇa-janma-tithau mahān |
utsavaḥ kanduka-krīḍā dhenukasya vadho’ṣṭame ||

kramānurodhena āpāḥ prāpyo yaḥ kramaḥ paripāṭī—kramaḥ śaktau paripāṭyām iti viśvaḥ,
tenānuttamāyā aty uttamāyā vayo’vasthāyā avasthiti-svīkāreṇāvirbhāvitaṁ paugaṇḍaṁ yena saḥ
| gaṇḍayoḥ kapolayor uḍḍamaratā unnatis tasyāmāratama-manda-hasitam eva āsavo madhu yatra
saḥ | sa śrī-kṛṣṇaḥ, alīnāṁ bhramarāṇāṁ khelayā uḍḍamarair unnataiḥ kusumair eva kandukaṁ
tat-khelāparaḥ | rasāyāḥ pṛthivyā utsavakaraḥ, avakaro mālinyam, hāyanātīto hāyanān
saṁvatsara-parivatsaredāvatsarānuvatsara-vatsarān pañca atītaḥ ṣaḍ-vatsaravayāḥ | aiśvarya-
pakṣe’pi kālātītaḥ | līlānām ālī śreṇī tasyā lāvaṇyam ||1||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evamasya paugaṇḍe vayasi kaiśoraprāgbhāva iva


kramaviralāyamāṇatāralyatayā prathamārabdhagāmbhīryasvādhyāyamiva
gamanam, śaiśavadaśāsahacarīviraheṇa malinamukhībhāvamanusarantīva
lomalatikā, kva gatamasya bālyacāpalyamiti suhṛdvicchedeneva
kramakṣīyamāṇamavalagnam, kva gatamasya śaiśavatāralyamiti
tadanusandhānadhurandharatayeva cāpalyamabhyasyantī iva nayanakamale,
sukavikāvyamiva asthānasthapadādidūṣaṇarahitamuditam, kiṁ bahunā?
adhimadhudinamanuparvakarburita-navāṅkurakandaladaladrāmaṇīyaka-
navatamālakaḍambaviḍambakam, pratyaṅgaraṅgitaraṅgita-
viśeṣamādhurīdhurīṇamantarutpadyamāna-
madhuparāgamadhuparāgabhāgabhinavakuḍmalībhāvabhāvahitaṁ
kusumamiva, apākaniṣkaṣāyamṛdumadhuralulitaṁ śyāmalatālatāyāḥ kimapi
phalamiva, svayameva ratnāntareṇa parivartita-viśiṣṭa-
ratnāntarāyamāṇairiva lāvaṇyaviśeṣarupacīyamānam, madamudita-
mātaṅgakulamiva sadānavāpīnavakṣobhaṁ
vakṣobhaṅgimasaṅgimadhurimāṁsa-māṁsalatābhyāṁ tadapyanyadiva
pratibhāsamānamasamānamañjulamakhilalokalocanacamatkārakāraṇaṁ
vapurapūrvamiva tadā tadāsīt ||2||

bāla-cāpalyaṁ bālaiḥ saha cāpalyaṁ dhāvana-kūrdanādy upayoti | padādītyādi-śabdāt padaika-


deśaḥ, uditaṁ vākyam | tadā tasya tad api vapur apūrvam ivāsīd ityanvayaḥ | kīdṛśam ? adhi-
madhudinaṁ vasanta-divaseṣu, anuparva parvaṇi parvaṇi, prati-granthi ity arthaḥ | karvuritaiḥ
kirmirāyitair navāṅkura-kandalair dalat prasphuṭaṁ rāmaṇīyakaṁ ramaṇīyatvaṁ yasya tathā-
bhūtasya nava-tamāla-kaḍambasya viḍambakaṁ svaromāvalyādy udgama-śobhayā tiraskārakam
| pratyaṅgam aṅgasyāṅgasya, raṅgī raṅga-sūcako yas taraṅgita-viśeṣas tena yā mādhurī tasyā
dhurīṇaṁ bahana-samartham | taraṅgiteti kyaṅ artha-kvivantād bhāve niṣṭhā, paugaṇḍa-
bhāktve’pi antargata-kaiśora-dharma-sūcakatve dṛṣṭānta—antarutpadyamānābhyāṁ
madhuparāgābhyāṁ makaranda-dhūlibhyāṁ madhupasya bhramarasya rāgaṁ bhajate tathā-
bhūtaṁ ca, abhinavasya kuḍmalībhāvasya bhā kāntis tatrāvahitaṁ sāvadhānam | dārṣṭāntika-
pakṣe madhu ramaṇābhilāṣaḥ, parāgas tad ucita-dhīra-lālityopayoginī ceṣṭā, madhupo’trāṅgaḥ |
utpadyamāneti vartamāna-kālatvaṁ kṣaṇa-kāṇa-vṛddhi-sūcakaṁ | nanu tathāpi prakaṭa-
paugaṇḍa-mātrakatve tasya kathaṁ śṛṅgāritvena saurasyam ? tatrāha—apākam aprāptapākam,
kiṁ ca, niṣkāṣāyaṁ kaṣāya-daśām atikrāntam, mṛdu komalam, madhuraṁ susvādu, lulitaṁ
lobhyam, kim apy anirvācyaṁ phalam iti | tena prathama-paugaṇḍe’py asyātitejasvitvāt
paugaṇḍa-śeṣaṁ prāptam iva prathaka-kauśoraṁ spṛṣṭavad iva vapur abhūd ity arthaḥ |

tad eva spaṣṭayati—ratnāntareṇa bālya-sambandhi-lāvaṇyena parivartitaṁ viśiṣṭa-ratnāntaraṁ


kaiśoravarti-lāvaṇyaṁ tad vad ācaradbhiḥ | dānavāpyā sūcito yo navaḥ kṣobhas tena saha
vartamāna—vāpī tu dīrghikā ity amaraḥ | pakṣe—sadā navā navīnā āpīnasya vakṣaso bhā yatra
tat | vakṣasi bhaṅgimasaṅgī lampaṭatā-sañjako yo madhurimā, asaṁsayoḥ skandhayor māṁsalatā
ca tābhyāṁ—bhaṅgo dhūmyāṭaṣiḍgayoḥ iti viśvaḥ | bhaṅgasya bhāvo bhaṅgimā ṣiḍgatvam ||2||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evamavasare bhagavadupamāsapakṣā māsapakṣānantaraṁ


bhagavadavatārasya yā anudharaṇi
dharaṇidharendraduhitṛsundaratādaratākāriṇyo bhagavataḥ priyatamā
yatamānāstasyaiva nityasaṅgitve'ṅgitve ca prathamarasasya rasasyandarūpā
avateruḥ ||3||

bhagavad upamānāṁ nīla-maṇi-megha-nīlotpalādīnāṁ sapakṣḥ kanaka-vidyuc campakādayo


rūpakādy arthaṁ vartante yāsu tā dharaṇi-dharendra-duhituḥ pārvatyā api sundaratāyāḥ
saundaryasya daratākāriṇyo’lpatā-kāriṇyaḥ, priyatamāḥ śrī-rādhikādyās tasyaiva bhavato nitya-
saṅgitve yatamānāḥ kriyamāṇayatnāḥ prathama-rasasya śṛṅgāra-rasasyāṅgitve mukhyatve
nimitte ca yatamānās tāsāṁ tādṛśīś ceṣṭā vinā tasya maukhyatvam eva mahātmabhir anādṛtaṁ
syād iti | yathoktam—harir eṣas na ced avātariṣya-,nmathurāyāṁ madhurākṣī rādhikā ca |
abhaviṣyad iyaṁ vṛthā visṛṣṭir makarāṅkas tu viśeṣatas tadātra | iti ||3||

tāsāmapi kaumārāpagame ṛjūbhūya vardhitā mañjarīva tiraścīnā dṛṣṭiḥ,


hemantadinamiva kramahīyamānaṁ hasitam, kāvyaguṇaviśeṣa iva
vākyārthe'pi padamātraprayogo vyāhāraḥ, valīkaprāntaniḥsyandī
nirvṛṣṭajaladharajalabindusandoha iva kramamandamandaścaraṇavihāraḥ,
dinalabdhamahāratnamiva janalokanasaṅkocācchannaṁ vakṣaḥ,
arghapātramiva avaguṇṭhanamudrayāvaguṇṭhitamuttamāṅgam,
antarvartiratnaśalākaṁ mṛṇālaśakalamiva kaumārāpagamena niṣkṛṣṭamapi
kayāpi devatayeva juṣṭaṁ mānasam, kaumāraparicitānaparicitāniva viṣayān
kurvāṇaṁ jñānam, āruṇyaṁ karatalayoḥ pīyūṣaraśmitā vadanabimbe,
aṅgārakatā anaṅge, saumyatā dṛṅnipāte, gurutā śroṇau, kāvyatā vacane,
śanaiścaratā caraṇayoḥ, tamastā keśapāśe, ketutvaṁ guṇagaṇeṣviti navaiva
grahā āśrayamiva cakruḥ ||4||

kāvyaguṇeti, tathā coktam—padārthe vākya-racanaṁ vākyārthe ca padābhidhā iti | pada-mātreti,


na tu bālyavadidānīm api vacana-prācuryam ity arthaḥ | yathā sundari ! kamavalokase iti sakhyā
pṛṣṭā susnigdha-nīradaṁ saspṛham īkṣamāṇā kācittāṁ pratyāha—āsecanakam iti—tad
āsecanakaṁ tṛpter nāstyanto yasya darśanāt ity amaraḥ | evaṁ eva vākyartheṣu abhisārikā
kākuda ityādi-pada-mātra-prayogo jñeyaḥ | valīka chadiḥ prānta-deśaḥ, tasyāpi prāntāt, niḥsyandī
kṣaraṇaśīlaḥ | nirvṛṣṭo vṛṣṭiṁ kṛtvā virato jaladharo megho yasya tathā-bhūto jala-vindu-samūha
iva | jana-lokana-saṅkocenaivācchannam, na tu vastrācchannam pai kartuṁ śakyata iti bhāvaḥ |
tathātve ātmano yuvatitva-khyāpane lajjāpātāt, uttamāṅgaṁ śiraḥ, uttamāṅgaṁ śiraḥ śīrṣam ity
amaraḥ, antarvartinī ratnaśalākā yasya tathā-bhūtaṁ mṛṇāla-khaṇḍam iva, mānasam iti manaso
bālya-sūcakaṁ sāralyaṁ prakaṭaṁ lakṣyamāṇam api yauvana-sparṣenāsāralyagarbhaṁ jātam ity
arthaḥ | kaumārasyāpagame virāme viṣayeṇa niṣkṛṣṭam api niṣkārṣam aprāptam api, sandigdham
apīti yāvat | kayāpi kāmonmādāṅkura-rūpayā kaumāre paricitān rathyādhūli-krīḍitādīn viṣayān
aparicitān iva kurvāṇaṁ jānam | anubhāvaśobhā-sampattiṁ varṇayitvā tātkālikīm aṅga-śobhā-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

samṛddhim api varṇayati | āruṇyaṁ raktimā, pakṣe, aruṇaḥ sūryas tasya bhāva āruṇyam |
pīyūṣam amṛtaṁ tad iva surasā raśmayo yatra tat tā, pakṣe, pīyūṣa-raśmiś candraḥ, aṅgāni iyarti
prāpnotīti ṛ gatau ity asmāt ṇvuli aṅgārakaḥ, pakṣe, maṅgala-grahaḥ | saumyateti saumyo vudhe
manojñe syād anugre somadaivate iti viśvaḥ | śanaiḥ śanaiś calata iti śanaiścarau caraṇau, pakṣe,
śanaiścaro mandaḥ | tamo’ndhakāro rāhuś ca, ketuḥ patākā, tan nāmā grahaś ca | atrāṅga-pakṣe
tamas tā ketutvam ity etad-dvayam ācārārthakakvivantottarakartṛ-vācaka-kviv-bhāva-pratyayena
siddham | ataeva ketutvam ity atra dvitakāraka-saṁyogo’stu vā, anaci ca iti dvitvena ca yadā
bhavati hi tāddharmyāt tācchabadam iti lakṣaṇayaiva syetsyasi, alam etāvatā kaṣṭeneti ||4||

kiñca—

caraṇacāñcalyaṁ nayanena, madhyagauravaṁ śroṇībhāreṇa,


jñānatānavamudareṇa, vacanaprācuryaṁ mādhuryeṇa hṛtamiti
śaiśavādhikāre naśyati satyaṅgādīnāṁ paraguṇaviśeṣaluṇṭākatāsīt ||5||

tānavaṁ kṛśatā ||5||

kiñca—

aṇimā madhyame, mahimā śroṇibhāre, laghimā vacasi, prāptirapatrapāyām,


kāmāsāyitā manasi, īśitā lāvaṇye, vaśitā nayanakoṇayoḥ, prākāmyaṁ
mādhurya iti siddhayo'pi tadā tāsu prādurāsan ||6||

aṇorbhāvaḥ aṇimā kārśyam, mahato bhāvo mahimā sthaulyam, laghimā alpatā, kāmāvasāyitā
kandarpa-vyavasāyaḥ, īśitā aiśvaryam, vaśitā vaśīkaraṇam, prākāmyaṁ paripūrṇatā ||6||

yena khalu surabhīkṛtamiva vrajanagaram, rañjitamiva sakalameva


bhuvanam, saṁpāditamiva kusumadhanuṣo januṣaḥ sāphalyam, śodhita iva
śṛṅgārākhyo rasaḥ, mārjitā iva sarve bhāvāḥ, sarasīkṛtamiva līlāvilasitaṁ
śrīkṛṣṇasya, kṛtārthīkṛtamiva kavikulavāṅnirmāṇam, yena ca
tāsāmapi utkalikā utkalikā, manobhūrmanobhūḥ, manoratho manoratho,
ratiratidrāghīyasī, trapātra pāraśūnyā, sādhvasaṁ
sādhvasaṅkocamuccairaratiraratigmā, anutsāho'nutsāho vaimanasyaṁ vai
manasyandukaprāyam ||7||

yenetyādi tāsāṁ sa ko’pi hṛd-vikāraḥ samajanīty anenānvayaḥ | utkalikā utkaṇṭhā, kīdṛśī ? udgatā
kalikaiva yasyās tathā-bhūtā, avahiḥ-prakāśitaguṇety arthaḥ | manobhūḥ kandarpaḥ | kīdṛśaḥ ?
manor bhūmanasyeva bhavati na bahiḥ-prakāśitavyāpāra ity arthaḥ | manorathaḥ śyāma-
sundareṇa saha raṁsyāmahe ity evaṁ lakṣaṇaḥ | mana eva ratho’dhikaraṇaṁ yasya saḥ | atra
trapā lajjā, sādhvasaṁ jana-śaṅkā sādhu yathā syāt tathā na vidyate saṅkoco’lpatā yasya tat,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

paripūrṇam evety arthaḥ | aratir anivṛttiḥ, araṁ drutaṁ tigmā tīkṣṇā, anutsāhaḥ katham-bhūtaḥ ?
nudaṁ khaṇḍanaṁ na sahata iti duścikitsya ity arthaḥ | asūryampaśyā itivat | yad vā, na
utsāho’nutsāha iti nañā paścāt sambandhaḥ | vaimanasyaṁ durmanaskatā, vai niścitaṁ manasi
andukaprāyam—anduko nigaḍo’striyām ity amaraḥ ||7||

yaśca ṣaṣṭikaśāliriva antare paripākaṁ vrajannapi na bahirvikāśī,


parijanairanuyojyamāno'pi nihnūyamānaḥ, rasa iva aśabdavācyaḥ,
mukhyārtha iva kadāpi na lakṣyaḥ, nirūḍhalakṣyārtha iva avyaṅgaḥ,
antarvipūrṇamāno'pi susthiraḥ, udvegajanako'pyanudvegaḥ, sannipātajvara
iva asthisandhyādi-vimardakaraḥ satataṁ tṛṣṇājanakaśca, tāsāṁ sa ko'pi
hṛdvikāraḥ samajani ||8||

yaṣṭikaśāliḥ ṣāṭhīti khyātaṁ dhānyam, anuyojyamānaḥ pṛcchyamānaḥ, praśno’nuyogaḥ pṛcchā ca


ity arthaḥ | aśabda-vācyaḥ śabdenābhidhātum aśakyaḥ, rasasyānubhavaika-gocaratvāt, tathātve
cārasataiva syād dūṣaṇaṁ ca | yathoktam—vyabhicāri-rasasthāyibhāvānāṁ śabdavācyatā iti |
pakṣe, tad vācaka—śabdas tābhir na prayujyate, mukhyārthaḥ saṅketitaḥ | yathā gaṅgādi-
śabdānāṁ prabāhādi-lakṣaṇo’rthaḥ kadāpi na lākṣyaḥ, lakṣaṇā-vṛttigamyo na bhavati | pakṣe,
anyair dustarkyaḥ | avyaṅgyaḥ, na vidyate vyaṅgyaṁ yatra saḥ | kuśalo maṇḍapa ityādau, pakṣe,
tābhir vyañjanayāpi na prakāśyaḥ | na vidyate nut khaṇḍanaṁ yasya tathā-bhūto vego yasya saḥ,
anudvegaḥ—akhaṇḍyavega ity arthaḥ | tṛṣṇā pipāsā sambhogecchā ca ||8||

yastu avipakvamarasabhāvitaṁ tāsāmantaraṁ vaṁśamiva ghuṇaḥ


santatameva nikṛntati ||9||

yastu iti tukāraḥ pūrvato bhinna-kramārthaḥ | tādṛśam antaraṁ prati tasya ghuṇāsādharmyaṁ tu
svarūpa-lakṣaṇam iti jñāpanāya ||9||

tasmin sati lavalīphalapāṇḍaraṁ kapolatalam,


ātapaśuṣyamāṇakisalayamivauṣṭhādharam, sāvaśyāyanīlanalinadalamiva
nayanayugalam, nidāghadinamiva dīrghoṣṇaṁ śvasitam,
ajñajanahṛdayamiva antaḥ-śūnyamavalokananam, ātmārāmaprasthānamiva
uddeśyaśūnyaṁ padaviharaṇam, grahagrastadaśāpanna-janacaritamiva
anasthitaṁ vacanam, niviṇṇajanaśīlamiva
gṛhādikāryaparāṅmukhamavipakva-vyavasitamiti sthite sahajavartī
javartīyo gṛhādiṣu tāsāṁ bhagavati bhāvo bhā-bodhyatayā nava iva
lakṣyamāṇo vakṣyamāṇo yadā nābhūt ,tadāduḥ sahacaryo
duḥsahacaryopacārasañcārasamaye tattaddhṛdayajñatayā jñatayā ca
tamavagamyāpi viśeṣāvagataye gatayeva dhiyā śrīkṛṣṇasya tanumahasaḥ
sādṛśyaṁ dṛśyaṁ vahanti
navendramaṇimayālaṅkaraṇānyalaṅkakaraṇānyathābhāvakārīṇi

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

surañjanānyañjanānyavataṁsīkaraṇārthamānītānyāmoditakuvalayāni
kuvalayāni purataḥ samānīya “priyasakhyaḥ! paśyata śyata
nayanayoranayorasārasyaṁ rasyaṁ kṛṣṇaruciruciraṁ nepathyaṁ pathyaṁ
gaureṣvaṅgeṣu bhavatīnām” iti yadyucire'cireṇa tadā tāni
kṛṣṇāṅgavarṇasadṛśāni dṛśā nibhālya kṛṣṇanāmacaritaṁ nāma caritaṁ
śrutipathe samanubhūya bhūyastvena vipulapulakānyaṅgāni dhautakajjalāni
jalāni vahantīrdṛśo bahiriva niḥsaranti śvasitāni śvasitāni ca dhārayamāṇāsu
rayamāṇāsu ca kāmapi daśāṁ kāmapi kāpi sahacarī carīkarīti sma
praṇayaparihāsamiva ||10||

avaśyāyo nīhāraḥ, dīrghaṁ ca tat uṣṇaṁ ceti dīrghoṣṇam | uddeśya-śunyaṁ gantavya-deśa-


niścayābhāvāt saṁskāra-vaśenety arthaḥ | evam atra [u nī śṛṅgāra-bheda-pra 21] lālasodvega-
jāgaryās tānavaṁ jaḍimātra tu | vaiyagyaṁ vyādhirunmādo moho mṛtyur daśā daśa | iti
pūrvarāgoktā daśā apy ukteṣu yathā-yogaṁ sūcitā vivicya jñeyāḥ | yathānta-vighūrṇety atra
lālasā udvega-janaka iti udvegaḥ, sannipāteti vyādhiḥ, lavalīphaleti punarvyādhiḥ, ajñajaneti
jḍimā, ātmārāṁetyudvegaḥ, graha-grastetyunmādaḥ, nirviṇṇajaneti tānavam, avipakveti mṛter
udarkatājñāpanam | yadi tāsāṁ bhagavati bhāvo bhagavanniṣṭho bhāvo vakṣyamāṇo nābhūt,
mano-madhya evāyam asmābhir nihnavanīyaḥ, katham api sakhībhyo’pi na vaktavya iti
niścito’bhūd ity arthaḥ | katham-bhūto bhāvaḥ ? gṛhādiṣu javartīyo javena vegena ṛtīyā ghṛṇā
yasmāt | na cāyam āgantukaḥ, kintu sahajavartī svābhāvikaḥ, tathāpi bhā kāntis tayā vodhyatayā
jñeyatvena navo navīna iva lakṣyamāṇaḥ | tadā sahacaryo navendra-maṇimayā-laṅkārādīni
purataḥ samānīya adurity anvayaḥ | kadā ? duḥsahāyā asahyāyāścaryāyāḥ pūrvarāgajanyāyā
sthiter ya upacāras tasya sañcāra-samaye jñatayā vidagdhatayā taṁ kṛṣṇa-niṣṭhaṁ bhāvaṁ tābhir
aprakāśitam api avagamyāpi sāmānyākāreṇa jñātvāpi tasya viśeṣasyāvagataye gatayā prāptayeva
dhiyā | tāni sarvāṇi kīdṛśāni ? kṛṣṇasyāṅga-kānter dṛśyaṁ manoramaṁ sādṛśyaṁ bahanti, alam
atiśayena karaṇānāṁ netra-tvagādīndriyāṇām anyathābhāvakārīṇi aśru-romāñcādimattvakārīṇi
āmodita-kuvalayāni suvāsita-bhūmaṇḍalāni, kuvalayāni nīlotpalāni | asārasyaṁ tāpaṁ śyata
dūrīkuruta, śo tanū-karaṇe ity asya rūpam, rasyaṁ rasārham, nepathyaṁ bhūṣaṇam, nāma
prākāśye, śruti-pathe kṛṣṇa-nāma-caritaṁ calitaṁ praviṣṭam ity arthaḥ | anubhūya āsvādya kām
api daśāṁ rayamāṇāsu prāpnuvatīṣu jalāni vahantīr dṛśo dṛṣṭīr bahir-niḥsaranti śasitāni iva bahir
gacchataḥ prāṇān iva śvasitāni śvāsān dhārayamāṇāsu tāsu madhye kām api mukhyām,
carīkarītīti yaṅlug anta-padam ||10||

“āḥ kaṣṭamāli! mālinyaṁ hṛdi me jātam, yadidamañjanamīkṣitameva te


nayanajalajaṁ jalajaṅghālatāstimitamakarot, idamapi
purandaramaṇīndrābharaṇamapi naddhameva vipulapulakamayīṁ cakāra
vapuryaṣṭim, idamapīndīvarajālamanāghrātameva sphītasarasāmiva
gandhavahāṁ gandhavahāṁ saṁpādayāmāsa | nayanādau kṛtāni punaḥ kiṁ
kariṣyantīmānīti mānīti-paro'yaṁ sakhījanaḥ sakhi! sa khidyati khidyati |
tadiha tattvaṁ tattvaṁ kathaya kimeṣāmeva śaktiviśeṣaḥ, kiṁ
bhavatīnāmeva manasaḥ ko'pi vikāraḥ” iti sthite
sarvāsāmevānurāgiṇīnāmūḍhānaḍhānāṁ sarvā eva sahacaryaḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

paramaguṇottarāḥ, yāsāṁ ninditakamalācaraṇāni caraṇāni,


vihataśobhārambhārambhā ūravaḥ, kāmasiṁhāsana-hāsanakārīṇi
śroṇibimbāni, dhikkṛtaḍamarumadhyāni madhyāni, yāsāṁ ca
kucakorakairapi kṛtāni saundaryeṣu viphalāni phalāni dāḍimīlatānām,
daśanavasanairapahṛtaśoṇimasaurabhyādi-bandhujīvāni bandhujīvāni
jātāni, daśanaiḥ parājitāni manoramāṇi māṇikyaśakalāni,
nāsāpuṭairavadhīritā muhuradhomukhakāmeṣudhiradhomukhakāmeṣu
dhiṣaṇā ca kaṭākṣaḥ, nayanairapi tiraskṛtāni
vilasatkālikālindīvarendīvarehitāni
vidhūyamānavadanavidhūyamānavadanalaṅkṛtakamalāni kamalāni, tāstāḥ
svasvayūthapāyūthapāravaśyaṁ gatā gatāśaṅkaṁ tāsāṁ
bhāvaparīkṣaṇakṣaṇavaśā babhūvuḥ ||11||

īkṣitam eva sat añjanaṁ kartṛ, jalena laṅghālatayā ativegena stimitam ārdritam—jaṅghālo’tijavaḥ
ity amaraḥ | apidhvam aparihitam eva sat | gandhavahāṁ nāsām, gandhavahāṁ dūrād eveṣad-
gandhaṁ vahantīṁ satī sphītā phullā cāsau sarasā ceti tathā-bhūtāṁ sampādayāmāsa | atra nāsā-
phullatva-nāsāśravau kṛṣṇāṅga-gandha-sājātyānubhavena jātau | ayaṁ sakhījanaḥ, mā nītiparo na
nītijñaḥ | he sakhi ! sa prasiddho mal lakṣaṇa ity arthaḥ | khidyati khedaṁ prāpnoti | he khidyati !
khit sampadādi kvipā khidaḥ, tāṁ yātī gacchantī prāpnuvatī, tasyāḥ sambodhane he khidyati ! tat
tasmād iva tat prasiddhaṁ tattvaṁ tvaṁ kathaya | ūḍhānāṁ gaupair vyūḍhānāṁ śrī-rādhā-
candrāvalyādīnām, anūḍhānāṁ dhanyādi-kanyānāṁ sarvā eva sahacaryas tāsāṁ bhāva-parīkṣaṇe
kṣaṇavaśāḥ kautuka-vaśā babhūvur ity anvayaḥ | ninditaṁ kamalāyā lakṣmyā api ācaraṇaṁ
svāṅga-prasādhanādi karmayair tāni, etat caraṇasthasvābhāvika-saundaryam api lakṣmyā
bhūṣaṇādi-prasādhita-samastāṅgeṣv api nāstīti bhāvaḥ | na cātra vyatirekālaṅkāreṇa caraṇaiḥ
padma-śobhākṣepa iti śakyate vyākhyātum—agre mukhair eva padma-śobhā-khaṇḍanasya
varṇayiṣyamāṇatvena paunar uktyāpatteḥ | na ca caraṇādi-mukhāntānām aṅgānāṁ pratyekam
upamā-khaṇḍana-prakramasya bhaṅgaḥ—lakṣmī-sarvāṅga-tiraskāri-śobhatvena caraṇānām api
sāmānyākāreṇa tathātvasya bhaṅgyoditatvāt | tathendirā-mṛgya-saundarya-sphurad aṅghri-
nakhāñcaleti mahānubhāva-sarvajña-kavi-cūḍā-maṇi-śrī-mad-rūpa-gosvāmi-varṇita-rādhā-
sārūpyadhāri-viśākhādīnāṁ tathotkarṣasya siddhānta-viruddhatvābhāvena prastutopayogitvāc ca
etad eva sādhu vyākhyānam iti viśeṣaṇa hata-śobhā rambhāṇām ārambho yebhyas te, kāmasya
yat siṁhāsanaṁ tasya hāsanakāriṇīti etat tulyaṁ kāmasya rāja-paṭṭa-bhūta-
siṁhāsanamanyannāstīty atraiva kāmaḥ sāmrājyārthamāsta iti bhāvaḥ | dāḍimīlatānāṁ phalāni
saundaryeṣu viphalāni kṛtānīty anvayaḥ | bandhujīvāni bandhujīva-kusumāni yāsām, daśana-
vasanair apahṛta-śoṇima-saurabhyādi-bandhujīvāni jātānīty anvayaḥ | apahṛta-śoṇimnaḥ
śoṇatvasya saurabhyasya, ādi-śabdāt prakāśasya ca bandhu-rūpo jīva ātmāpi yeṣāṁ tāni |
avadhīritā tiraskṛtā adhomukhī kāmasya iṣudhistūṇaḥ | lajjayā adhomukhasya kāmasya iṣuṣu
śareṣu yā dhiṣaṇā sandhānavatī vuddhiḥ, sā ca kaṭākṣair avadhīritā | viśeśeṇa lasat kaṁ sukhaṁ
yeṣāṁ tathā-bhūtā alayo bhramarā yeṣū teṣāṁ kālīndī-sambandhiśreṣṭhandīvarāṇām īhitāni
vikāśāndolanādīni nayanais tiraskṛtāni | upamānādācāre kyaṅā vidhūyamānair vidhutulyair
vadanair vidhūyamānavat viśeṣeṇa kampyamānānīva khaṇḍyamānānīva vā kamalāni padmāni
jātānīty arthaḥ | ivārthakena vacchabdena sa samāsaḥ | ataeva analaṅkṛtam abhūṣitaṁ kamalaṁ
jalaṁ yebhyas tāni—salilaṁ kamalaṁ jalam ity amaraḥ | yāsāṁ sakhya eva īdṛśa-saundaryāstā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yūthapāḥ kena kavinā varṇayituṁ śakyā iti na tā varṇitā iti dyotitam | sva-sva-yuthapānāṁ yuthe
pāravaśyaṁ vaśatāṁ gatāḥ prāptāḥ ||11||

nityasiddhānāmāsāṁ nityasiddhā nāmāsāmmukhyaṁ nārhati kadācidapi sā


rasarītiḥ | na ca sā vayaḥkṛteti vayaḥ kṛtetikartavyatā ca tasyā iti
kaiśorāgame rāgameduratā ca tāsāṁ na vismayajanikā
janikālasamakālamevājani | kadācidabhivyaktireva kaiśore iti rahasye
rahasyekā kācidamṛtavalliśākhā viśākhā vidagdhabhāvamugdhamadhurā-
madhurākṣaramātmanaḥ priyasakhī rādhāṁ nigadati sma ||

āsāṁ nitya-siddhānāṁ sā rasarītir api nitya-siddhā, kadācid api asāmmukhyaṁ śrī-


kṛṣṇānunmukhatāṁ nārhati, nāma prākāśye | itīty ukta-hetor eva sā rasarītiḥ prākṛtānām iva na ca
vayaḥkṛtā, na ca kaiśoravayoljanitā, tathā tasyā rasarīter itikartavyatā tat tad-vyāpāraś ca na ca
vayaḥkṛtā, na ca kaiśorasyāgame prāpte tāsāṁ rāasya meduratā, anurāgasya niviḍatā na vismaya-
janikā | nitya-siddha-rati-krīḍāvatīnām apyāsāṁ kaiśora eva laukikarītyā kim iti pūrvarāga iti
vidvaj jana-vismayaṁ notpādayatīty arthaḥ | tatra samādhatte—janikāleti | rahasye iti atigopye
siddhāntatattve sthite satīty arthaḥ | rahasi vivikta-deśe, ekā sakhīṣu mukhyā ||

sumukhi kathamakasmādeṣa te hṛdvikāraḥ, praṇayiparijanānāṁ


prāṇasaṁbādhakārī |
samajani janimātreṇaiva yātaśca pākaṁ, tadapi na caturāṇāmapyayaṁ
tarkagamyaḥ ||

pākaṁ vipariṇāmaṁ yātaḥ prāptaḥ ||

yataḥ—

“kva te'dhyayanakautukaṁ kva śuka-śārikādhyāpanā


kva barhinaṭane kṣaṇaṁ kva parivādinīvādanam |
kva hāsaparihāsinī priyasakhījanaiḥ saṁkathā
kimāli vanamālinā tava manomaṇiścoritaḥ” ||12||

katham asāvasita iti cet tatrāha—kva te iti | parivādinī vīṇā ||12||

“naitadasaṁbhāvanīyam | na hi kumudabāndhavamantareṇa kumudvatī


mudvatī bhavitumarhati | tapanamaṇḍalamantareṇa kamalinī
malinībhāvamahatyeva | nāpi svamudi mudiramantareṇa sāraṅgī
sāraṅgītamanyasya manyate, nāpi kusumadhanvānamantareṇa
ratiratiratimatī kvāpi bhavati | na hi jaladharotsaṅgasaṅgamantareṇa

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

saudāminī dāminī bhavitumīṣṭe, na ca madhumāsamantareṇa kvacana


kalakaṇṭhī samutkaṇṭhībhavati | nāpi kamalākaramapahāya salilamātra eva
śobhate rājahaṁsī | na ca balakṣapakṣamantareṇa paripuṣṭimīyate
cāndramasī rekhā | na ca nikaṣapāṣāṇaśakalaṁ vinā nijaguṇamāviṣkaroti
kāñcanī rekhā | na ca vasantamantareṇa parimalamālambate vāsantī | kiṁ
bahunā? candra eva candrikā, ratna eva ratnaprabhā, kusuma eva
mādhvīkadhāreti kimayi! mayi te'palāpaḥ | na khalu maṇivaṇijāmagocaro
maṇerāntaraḥ ko'pi bhāvaḥ | tann'palapanīyamidaṁ panīyamidañjasā” ||13||

mut ānandas tadvatī | nanu śītala-svabhāve kumuda-bāndhave kumudvatī modatāṁ nāma,


kṛṣṇasya tu tathātvam aniścitya kathaṁ prītis tatra kartum ucitā ? bahu-vallabhatvena tatra
kaṭhina-caritatvasyāpi sambhavāt ? tatrāha—tapaneti, kāntasya taikṣṇyaṁ praṇayinyāḥ
sukhāyaiva bhavatīti bhāvaḥ | nanu kathaṁ tatraiva prīter aikāntikatva-vrata-niścayaḥ ? tatrāha—
nāpīti | svasya mudi harṣe sāraṅgī cātakī mudiraṁ meghaṁ vinā anyasya gītaṁ sāraṁ na
manyate | meghe cātakīṇām iva kṛṣṇe gokula-bālānāmautpattika eva tathā bhāva iti bhāvaḥ | nanu
tathāpi megha-cātakyoḥ paraspara-sāpekṣatva-śobhāsād-guṇyābhāvaḥ spaṣṭa eva, vināpi cātakīr
megha-śobhāyā apracyutatva-darśanādityata āha—nāpi kusumeti |

nanu tasyā api tatrāsthairyam eva spaṣṭo doṣa ity atata āha—na ca madhviti | madhumāsaś
caitraiḥ, kala-kaṇṭhī kokilāṅganā, samutkaṇṭhīti cvi-pratyayāntam | atrobhayoḥ paraspara-
sāpekṣatvenaiva śobhāsād-guṇām, kala-kaṇṭhyās tatrāsthair yābhāvas tad-vinā-bhāvastu upamā-
prayojaka-bhūta-taddharmābhāvād eveti na pūrvoktā doṣāḥ |

nanu kala-kaṇthāḥ kaṇṭha-svaraḥ praśasyatāṁ nāma, na tu gātra-saundaryam ityata āha—nāpi


kamaleti | kiṁ ca, prīter yogya-pratiyogi-saṅgasya-bhāvābhāvābhyām eva samṛddhināśāvapīty
atra dṛśṭāntaḥ—na ca balakṣeti | balakṣa-pakṣaṁ śukla-pakṣam, īyata iti īṅ gatau daivādikaḥ |
anyac ca, svaniṣṭha-premādi-mahā-guṇa-parīkṣaṇaṁ ca tādṛśa-pratiyoginyeva, nānyatreti
dṛṣṭantaḥ—na ca nikaṣeti | kiṁ ca, guṇa-nāma-prasiddhyādikaṁ sarvam eva tādṛśa-pratiyogi-
sāhityenaiva prakāśate, nānyathety atra dṛṣṭāntaḥ—na ca vasanteti | parimalam iti guṇaḥ,
vasanto’pi surabhiḥ, vāsantīti nāma, sa cāpi ṛtuṣu śreṣṭha ityādi, tathā paraspara-śobhā-
sāpekṣatvāvinābhāsthairya-saundaryādyāḥ pūrva-pūrva-dṛṣṭānta-niṣṭhā guṇā apy atra varttanta
eva, ity ayam eva mukhyo dṛṣṭhānta ity atraiva paryavasānam iti | dārṣṭāntika-pakṣe’pi
vaidagdhyādinā guṇena tulyāveva rādhā-mādhavau, mādhaveti rādheti tulya-paryāyatvāt
nāmnāpi prasiddhyā ca lokottarayā premṇā ca paraspara-sāpekṣatvadibhiś ceti |

atha tatrāpy atyantaikya-vivikṣayā dharma-dharmi-rūpeṇa paurāṇika-


siddhāntopayogitvācchaktimattārūpeṇa vā sambandhena dṛṣṭāntatrayam tatrāyam | atra candra-
candrikayoḥ sukha-sparśatya tvag indriyagamyā | ratna-ratna-prabhayor darśanīyatā
netrenriyagamyā jāḍyādi106-rāhityena pūrvato’py adhikā | kusuma-mādhvīkadhārayostu
saurasyaṁ saurabhyaṁ sukha-sparśatvaṁ sudarśatvam iti sarvendriya-gamyatvam ity artaiva
śriṣṭhye viśrāntir iti | apalāpaḥ saṁgopanam, apalāpastu nihnavaḥ ity amaraḥ | maṇi-vaṇijām iti
tvat-sādharmyavatyo vayaṁ svānubhavenaiva sarvaṁ jānīma ity arthaḥ | bhāvaḥ svarūpam |
idaṁ hṛd vikāra-cihnam, añjasā sākṣānnāpalapanīyam | anīyā stavyā mit sneho yasyāḥ, he
106 jātyādi [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

panīyamit-sakhi ! snehena mayi sarvam eva kathayeti bhāvaḥ, pana stutau, ñimidā snehane iti
dhātu ||13||

iti taduditoparame parameṇa praṇayena sakalaguṇalalitā lalitā covāca


—“yuktamuktamudārapraṇayadrumaśākhayā viśākhayā, vicitraṁ naitat,
pīyūṣamayūkhenaiva vibhāvarīvibhā varīyasī bhavati | tamantareṇa cakoro
cakorī ca korīkaroti kamaparam” ||14||

vibhāvarṣā rātryā vibhā kāntiḥ | taṁ vinā kā cakorī kamaparamurīkaroti svīkarotīti tava
kāntidāyitvaṁ jīvanadāyitvaṁ ca kevalam ekasya kṛṣṇasyaiva, nānyasyetyekatriva dṛṣṭānta-
dvaya-tātparyam ||14||

ityuktā sāha—

“sāhasamidaṁ bhavatīnāṁ yadidamasambhāvyamapi sambhāvyate |


viśākhā viśākhābhāvaṁ na tyajati, yadiyaṁ mādhavamāsahāyinī”iti ||
15||

iti lalitayoktā sā rādhā āha—viśākhā-bhāvaṁ viśākhā-nakṣatra-svabhāvam, mādhavamāso


vaiśākhaḥ, vaiśākhe mādhavo rādhaḥ ity amaraḥ | taṁ jihīte gachati prāpnotīti grahyādibhyo
ṇiniḥ-vaiśākha-pūrṇimāyāṁ viśākhā-nakṣatra-yogāt | bhaṅgyā tu viśākhā tvaṁ tasmin mādhave
saṅgataiva tiṣṭhasīti mā sva-sadṛśīṁ māṁ jānīhīti narma sūcyate | pakṣe, mādhavasya mā śobhā,
tasyāḥ sahāyinī sahāyavatī tad anukūla-vpāpāra-yuktā | atrādṛṣṭāśruta-care’pi śrī-kṛṣṇe
prathamam asyā rāgaḥ śrī-mad-ujjvala-nīla-maṇi-darśitālpalanāniṣṭha-svarūpād eva, tato
vakṣyamāṇa-prakārād balabhītale darśanādayaṁ sa iti niścaya āsīt | tatas tad anusandhāna-dhṛta-
cittatayānyajana-pariśīlita-tat-prasaṅgaparāmarṣān nāmādijñānam iti vivecanīyam ||15||

taduditānte'tāntena manasā punarlalitāha—“bhāvini! bhāvi niyatameva


bhavati | rādhābhikhye tatra rādhaiva sāhāyyamavalambat-
rādhāviśākhayoraikyāt” ||16||

atāntena praphullenety arthaḥ | tasyāḥ sva-svabhāva-prakāśana-karmaṭha-narmaśravaṇāt | he


bhāvini ! sundari ! bhāvi bhavitavyam | rādhābhikhye rādhānāmni, tatra vaiśākha-māse
tatsanāmnī rādhaiva | nanu kā tatra radhā ? tatrāha—rādhā-viśākhayor kaikyā eka-paryāyatvāt |
tatra viśākhā-nakṣatram eva rādhā ucyate ity arthaḥ | śleṣeṇa, rādhayā abhikhyā śobhā yasya
tasmin śrī-kṛṣṇe—abhikhyā nāma-śobhayoḥ ity amaraḥ ||16||

athāha sā hasāmṛtamadhuram—“lalite! na hyākāśalatā


kāśalatākusumasamānakusumeti śakyate vaktum, tadayi mukhavijitanālīke
nālīkena vitarkeṇa sambhāvanīyo'yaṁ janaḥ” ||17||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

hasāmṛta-madhuraṁ yathā syāt tathā sā rādhā āha—ākāśeti | ākāśalatāyāḥ kīdṛśaṁ kusumam iti
praśne kāśalatāyāḥ kusuma-tulyaṁ tad ity uttaram iva bhavatīnām alīkam ūlake praśne mamāpi
kiṁ tādṛśam uttaram ucitam ity arthaḥ | mukhena vijitaṁ nālīkaṁ kamalaṁ yayā he tathā-bhūte !
alīkena mithyā-bhūtena vitarkeṇa na sambhāvanīyaḥ, ayaṁ mal lakṣaṇo janaḥ ||17||

ityevamavasare svabhāvaśyāmā śyāmā nāma rādhārādhāya


pratidinamevāgamanaśīlā tadāpi tadāpitahṛdayā hṛdayālutayā
tatraivājagāma | āgatāyāṁ ca tasyāmetasyā medurahṛdaḥ kamalamukhyā
mukhyāyā hṛdayamatisnigdhamugdhamuditamāsīt ||18||

svabhāvena śyāmā śīka-kāle bhaved uṣṇā ityādyukta-lakṣaṇā | rādhāyā ārādhanāya, suhṛt-


pakṣatvād upasarpaṇāyety arthaḥ | tathāpi tatraivājagāma | kīdṛśī ? tasyāṁ rādhāyām āpitaṁ
prāpitaṁ samarpitaṁ hṛdayaṁ svamano yayā sā | tatra hetuḥ—hṛdayālutayā sauhārdenety arthaḥ
| etasyā mukhyāyāḥ śrī-rādhāyāḥ ||18||

parasparaṁ militavatīṣu sakalāsu sakalāsu sasmitagāmbhīryāvahitthaṁ


mukhyāha—“kamalamukhyāharasva me vacasi mano manojñe priyasakhi
śyāme dṛśyā me dṛśoḥ karpūravartiriva bhavatī bhavatīha | tadākarṇaya
karṇayaśaskaraṁ kimapi me sakhījana-vacanam” iti sakhyoruditaṁ
kathayati ||19||

sakalāsu kalābhir vaidagdhībhiḥ sahitāsu mukhyā radhā āha | me vacasi mana āharasva
praveśaya | bhavatī mama dṛśyā satī dṛśor netrayoḥ karpūra-vartir iva bhavati ||19||

śyāmaha—“mā hariṇākṣi! sakhījanamabhyasūyatu bhavatī, sakalāsveva


gokulakulalalanāpariṣatsu gokulalalanālalāmabhūtāyāstava
stavanakathāprasaṅge saṅgeyamidaṁ vṛttam | tatsvabhāvo hi bhāvo
himakarakumudinyoriva tasya tava ca jāyamāna eva
sakalagokulanagarīgarīyaḥ saurabhyamabhyāgamayati” ||20||

pariṣat sabhā, lalām abhūtāyā bhūṣaṇa-rūpāyāḥ—lalāmaṁ puccha-puṇḍrāśva-bh;uṣā-


prādhānyaketuṣu ity amaraḥ | saṁgeyaṁ praśaṁsanīyam | svabhāvo hi bhāva ityati-nirupadhitva-
vivakṣayā lakṣaṇā svābhāviko bhāva ity arthaḥ ||20||

mukhyā hasitamukhyāha—“sitamayūkhamukhi! satyameva bhavati


lobhavatī bhavatī ca tasmin jane, yadātmakathāmanyatrāsañjayasi, jayasi
tvaṁ sarvakalayā kathamidamapi sambhāvyate | paśya kā punarahimakaraṁ
himakaraṁ vā kareṇāhartumabhilaṣatu | kā ca kācamaṇinā mahāmaṇiṁ
parivartayitumudyatā bhavatu? kā vā ratnākaravartīni karavartīni
kartumākāṅkṣatu mahāratnāni, kā vā ḍagamagāyamānamaṇivaralobhena

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

phaṇadhara-phaṇadharaṇārthamarthinī bhavatu? kā ca vā kaṇṭhīrava-


kiśorakeśara keśaracanārthamudyatatām? tadalaṁ
pratāritālīkenālīkenāmunā vṛttāntena” ||21||

mukhyā rādhā āha | hasita-mukhī satīti narmārtham sitamayukha-mukhi ! sarvakalayā


sarvāṁśena | pūrvarāga-pākāvasthāyāṁ dainyasyaiva sañcāriṇaḥ prāvalyāt tad anurūpam āha |
tatra prathamaṁ kṛṣṇasyāti-durlabhatāsphurtyā āha—kā punar iti | ahimakaraṁ sūryam,
himakaraṁ candram | śuddha-premṇā durlabho’pi vaśīkartuṁ śakya iti cet tatra sva-premṇo’pi
tathātvābhāvaṁ dainyenaivāha—kā ceti | kā ca nārī kāca-maṇinā sva-niṣṭha-premṇā mahā-
maṇindra-nīla-maṇiṁ śrī-kṛṣṇa-niṣṭha-premāṇaṁ parivartaryayituṁ svakartṛka-premāṇaṁ kṛṣṇe
arpayitvā kṛṣṇa-kartṛka-premāṇam ātmanyarpayitum | atha śrī-kṛṣṇasyākṣayāṇāṁ mahā-guṇānām
ānantyam avakalayyātmanaś ca tad udāharaṇocita-pātratvābhāvam āśaṅkya savicāram āha—kā
vā ratnākareti | na hi ratnākarastha-samasta-ratnāni karatala-mātre māntīti bhjāvaḥ |
atyāyogyatve’pyātmanaḥ kadācid api prāpnum āśaky’pi vastuni sāhasāviskāreṇa kaṣṭam
evodarkaṁ syān na tu sukham iti sabhaya-pradarśanam āha—kā vā ḍagamagāyeti | ḍagamageti
snigdhaujvalyavāci bhāsānukaraṇam | prāyo vīraratāḥ sriyaḥ iti nyāyena kāntasya śauryaṁ
sukham evāvahatīty antarabhilāṣe satyapi ātmano maugdhyamātram āviṣkṛtya kṛṣṇasya cāgha-
vakādyasuramāraṇod daṇḍaprabhāvatāṁ vyañjayantī satrāsaṁ sāntarautsukyaṁ cāha—kā ca veti
| kaṇṭhīrava-kiśorasya keśarairyā keśa-racanā tad artham udyatatām udyamaṁ karoti | atra
samāsād vidheyāṁśāvimarśo yamakānurodhāt ṣoḍhavya iti pratāritā ālī sakhī yena tena
vṛttāntena ||21||

śyāmha—“śyāmāhataṁ te satyameva hṛdayaṁ hṛdayaṁgamenāmunaiva


vacasā ca sātiśayameva vyaktīkṛtam, kṛtaṁ te pratāraṇena” ||22||

śyāmena śrī-kṛiṣṇenāhatam utkaṇṭhotpādanayā bhāvanā-gatena tāḍitam ity arthaḥ | vacasā


dainyavodhakena tad utkarṣa-kathanam eva tava spṛhā-vyañjakam iti bhāvaḥ | tasmāt pratāraṇena
kṛtam, alam ity arthaḥ ||22||

ityuktavatyāmetasyāḥ pratāraṇacāturī cāturībhūtā yadi, tadā


svabhāvabhāvabhāvukasubhagaṁbhāvukamanovṛttitayā
romāñcamāñcanacaṭulakapolapālipālitakajjalajalamiṣeṇa
nayanakamalābhyāmantargataṁ kṛṣṇakāntidravamiva vamantīmaṁ
tīvratarakṛṣṇānurāga-parabhāgaparabhājanabhāvaṁ vyañjayantī jayantīva
vaijayantī sarvasaubhāgya-sampadāṁ sakhījanahṛdayadravāya samajani |
kṣaṇamāśvāsya ca “śyāme! kva me kvaṇatu tādṛśaṁ bhāgadheyabhūṣaṇam,
avadhehi—

atiparama-mahārghyamasya ceto, maṇimatilokamaṇīndravandanīyam |


tṛṇamaṇivadayaṁ mamānurāgaḥ, paripaṇituṁ paṇatāṁ kathaṁ
prayātu” ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

iti roditi ||23||

āturīti cviḥ | svabhāṁ nija-kāntim avati rakṣati rakṣatīti tathā-bhūto yo bhāvo vaddha-mūla ity
arthaḥ | tasya bhāvukena kuśalena subhagambhāvukā mnovṛttir yasyās tattayā hetunā yo
romāñcas tasya mā śobhā tasyā añjanena prāptyā caṭulau śobhanau kapolau tayoḥ pālībhyāṁ
kroḍābhyāṁ pālitaṁ rakṣitaṁ yat kajjala-sambandhi-jalaṁ tanmiṣeṇa tac chalena, caṭulaḥ
sundare cale iti dharaṇiḥ, pāliḥ stryastryaṅkapaṅktiṣu ity amaraḥ | nayana-kamalābhyāṁ tad-
dvārābhyāṁ vamantī udigarantī | tataḥ kim ? tatrāha—tīvrataraḥ paripakvo yaḥ kṛṣṇānurāgas
tena parabhāgaḥ saundaryaṁ tasya para-bhājana-bhāvaṁ śreṣṭha-pātratvaṁ vyañjayantī, ātmana
ity arthaḥ | tataḥ kim ? tatrāha—vaijayantī patākā jayantīva sarvotkarṣeṇa vartamāneva | atilokā
lokam atikrāntā lokottarā maṇīndrās tair api vandanīyaṁ vandanārhaṁ tat-sthānīyam ity arthaḥ |
tṛṇa-maṇis tṛṇākarṣako maṇi-viśeṣaḥ, paripaṇituṁ kretuṁ paṇatāṁ mūlyatām ||23||

śyāmāha—“mā hanta! khedanīyaṁ vāmanayane, naya


netavyatāmasmadvacasi prāmāṇyam | samāśvasihi viśvasihi vigatālīkye
madālivākye, tvadanurāgaratnenaiva tanmanomāṇikyaṁ paricīyate | tathā hi

prasarati sahajāvarohahāne, radhinidhi kaścana vīrudho'varohaḥ |


nidhirapi na sa tena durvidaḥ syāt, kalayati yastamaho sa eva vetti” ||
24||

asmad vacasi prāmāṇyaṁ pradhāna-karma-bhūtam, netavyatāṁ grāhyatām, naya prāpaya | tatra


prāmāṇye tavopādeyatā tiṣṭhatu, na tu heyatety arthaḥ | vigatam ālīkyam alīkatvaṁ mithyātvaṁ
yasya tasmin, mamālīnāṁ sakhīnāṁ vākye | tvad anurāgaratvaṁ tatraiva lagnaṁ sat
tamanorūpaṁ māṇikyaṁ paricinotyevety arthaḥ | atra dṛṣṭāntaḥ—sahajaiva avarohasya śākhā-
jaṭāyā hānis tyāgo yasyās tathā-bhūtāyā api vīrudhaḥ | adhinidhi nidhi-praceṣe avarohaḥ prasarati
—śākhā śiphāvarohaḥ syāt ity amaraḥ | tataś ca sa nidhir api tenāvaroheṇa durvido durjñeyo na
syāt | kutaḥ ? aho āścarye, yo’varoho lambitaḥ san taṁ kalayati gṛhnāti, ataḥ sa eva taṁ nidhiṁ
vetti | atra nidhisthānīyaṁ śrī-kṛṣṇa-manaḥ karma-bhūtam, avaroha-sthānīyas tvad anurāga eva
gṛhnāti, jānāti ca nānya ity anena tvayyākṛṣṭam eva tasyāpi manaḥ sāmprataṁ vartata eveti
vyañjitam | tavāpyayam anurāgo nādhunika eva, kintu adṛṣṭāśruta-care’pi tasmin prāg
evārabhyāsīd ity api vyañjitam ||24||

āhaturubhe viśākhālalite—“lalitekṣaṇe śyāme! purāpi tava tasya ceti


muditamuditamadhunāpi madhunāpihitamiva kiñciducyate | tadayi
madhurahasite! rahasi te kimapi śravaṇapathātithitvamāgatamiva | sāha—
sāhasikyamidaṁ yadahaṁ kathayāmi” ||25||

muditam ānandaḥ, uditam udaya-prāptam | madhunā pihitaṁ madhumiśritam iva vigatālīkye


madāli-vākye iti tathā nidhir api na sa tena durvidaḥ syād ity anena ca surasam ity arthaḥ ||25||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ūbhe āhatuḥ—“śyāme! śapāvahe svaśirasā, rasāntareṇa cedidaṁ bhavati,


tadasaṅkocenālapa, lapanendoste nirmañchanaṁ yāvaḥ” ||26||

ālāpa kathaya, lapanendor mukha-candrasya, ānanaṁ lapanaṁ mukham ity amaraḥ ||26||

atha sā hasantyāha—“santyāyatadhiyo madīyāḥ sahacaryastā ekadā


kadācana vanagamanārambhasambhāvita-veṇu-viṣāṇa-
guñjāśikhaṇḍādibhūṣaṇasambhāraiḥ saha sahacarairagresarastathāvidha-
vividhabhūṣaṇo vrajapurapurandaranandanaḥ puratoraṇataḥ purato
raṇataḥ kanakamaṇimayālaṅkārān
dadhāno'yamadhivalabhītalamadhivalabhītalaṅghitanayanamitastato'valoka
yantī bhavatyoḥ sakhīmākasmikenākuṭilenālokaneneṣattarāṁ tamālokya
tatsamakāla-janita-mandākṣamandākṣamapavartamānāṁ
vartamānāndolitānandollāsa-parābhavena punarapi
vivalitagrīvamālokamānāmākasmikenaivākuṭilena
tadālokanenārdhavartmani nikṛttasya kaṭākṣasya
caramārdhamupasaṁharantīmanapekṣamāṇena pūrvārdhena
chinnaviśikhārdheneva hṛdi viddho niyatiniyogena
nikṛttabhujagīpūrvārdhena daṣṭa iva kāmapi daivopasannāmākasmikī
rujamāsādya sotkaṇṭhaṁ sacamatkāraṁ savismayaṁ paśyan kamapi
priyanarmasahacaraṁ yaduvāca, tadanviṣyamāṇābhyaḥ pañjarato
vicyutābhyaḥ śukībhyaḥ śṛṇvanti sma” ||27||

hasantīti—varṇayiṣyamāṇa-rādhikautsukya-cāpalya-smaraṇāt | vraja-pura-purandara-nandanaḥ
kāmapyākasmikīṁ rujamāsādya kam api priya-narma-sahacaraṁ yad uvāca, tanmadīyāḥ
sahacaryastā anviṣyamāṇābhyaḥ śukībhyaḥ śṛṇvanti smety anvayaḥ | katham-bhūtaḥ sannity
apekṣāyāṁ prathamata eva krameṇa samastodantaṁ vivṛṇvatī viśinaṣṭi—vana-
gamanārambhetyādinā | purasya toraṇato bahir dvārāt puro’gre vartamānaḥ | punaḥ katham-
bhūtaḥ ? raṇataḥ kvaṇato maṇimayālaṅkārān dadhānaḥ, raṇa dhvana śabde śatrantaḥ | ayam iti
vuddhyā prakaṭī-kṛtaṁ tamaṅgulyā darśayāmīveti bhāvaḥ | punaḥ kīdṛśaḥ ? bhavatyoḥ sakhīṁ
varṇyamānalakṣaṇā-mana-pekṣamāṇena kaṭākṣasya pūrvārdhena chinnaśarārdheneva hṛdi
viddhaḥ | kīdṛśīm ? adhivalabhītalaṁ valabhītale | adhivalena adhika-balena bhītena bhayena
laṅghite vyākṣipte107 nayane yatra tathā-bhūtaṁ yathā syāt tathā sa-cakitam ity arthaḥ, itas
tato’valokayantīm—candraśālā ca valabhī syātāṁ prāsāda-mūrdhani iti śrīdharaḥ |
ākasmikenākasmāj jātenālokaneneṣattarāmalpatarāṁ yathā syāt tathā taṁ śrī-kṛṣṇam ālokya tat-
samakālaṁ janitaṁ yanmandākṣaṁ lajjā tena mande vegahīne akṣiṇī netre yatra tad-yathā syāt
tathā, apavartamānāṁ tirobhavantīm—mandākṣaṁ hrīs trapā vrīḍā ity amaraḥ | tataś ca

107 vyāpte [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vartamāno jāyamāna āndolita108 āndolaṁ prāpita ānando yena tathā-bhūtād ullāsādautsukyādayaḥ


parābhavaḥ svadhīratāyā dhvaṁsas tena punar api kim ayaṁ māṁ paśyannasti, hanta hanta gato
vā mriyatāṁ nāma me lajjā yad bhāvi tad-bhavatu, kintu eka-vāram īkṣitavya evāsau iti
cāpalyena vivalita-grīvaṁ grīvā-mukhāpyālokamānām, tataś cākasmikenaiva tad ālokena
kṛṣṇālokenārdha-vartmani nikṛttasya chinnasyeti dvayoḥ parasparaṁ prati tulya-kālam eva
kaṭākṣa-śara-sandhānāt kaṭākṣasya svakṛtasya caramārdham upasaṁharantīm iti
sampurṇasyaivopajihīryāyāṁ satyām api pṛṣṭa-deśārdham eva pūrvārdhasya109 tīkṣṇa-phalikā-
yuktasya kṛṣṇa-kaṭākṣeṇa chinnatvāt | atas tādṛśīṁ tām anapekṣamāṇena daivapreraṇayā |
nikṛttabhujagīti tad viṣasya duḥśaka-pratikāratvāt | atrāyam arthaḥ—māmayaṁ mā paśyatu,
ahantu enam ekavāraṁ paśyāmīti vāñchāyāvalokanārambhe tadaiva śrī-kṛṣṇāvalokanaṁ daivāj
jātam ālakṣya hanta hanta mām ayaṁ dṛṣṭavān eva, tadautsukya-sūcikā me dṛṣṭir iyam etasya
dṛṣṭigatā mā bhavatviti tirodadhatyā etasyāḥ sampūrṇa-dṛṣṭer evopasaṁhārecchā, kintu dṛṣṭeḥ
prathama-bhāgasya prathamam eva kṛṣṇa-dṛṣṭau yogo’bhūd iti na tasyopasaṁhāraḥ śakya iti
paścād-bhāga evopasaṁhṛtaḥ | tathā ekasyāḥ sampūrṇāyā dṛṣṭeḥ pūrvārdhaparārdhayoḥ
prakāśāprakāśau tātkālikyā kṛṣṇa-dṛṣṭyaiva sampāditāviti tayor madhye cheda utprekṣitaḥ | tena
cābhilaṣaṇīyatve’pi tatpaścādbhāgasya kṛṣṇe nāprāptir eva saurasyāt tad utkaṇṭhāvardhinī jāteti ||
27||

yathā—“priyasakha! keyaṁ valabhītalavidyotinī nirmudirā vidyudiva,


nandanavanato nipatya vaḍabhītalamālambamānā bālakalpalatikeva,
trilokīloka-sammohakāriṇī madanaindrajālikasya kuhakakanakapāñcālikeva,
gokulapurādhiṣṭhātṛdevateva, kenāpi paramakalāvatā citrakāreṇa citritā
nibhitticitra-lekheva, gaganasaraso lambamānā hemahaṁsīva,
ākāśakanakaketakīva, kusumadhanuṣo niṣkṛpā kṛpāṇīva, advitīyā dvitīyā
candralekheva, sammohasya mahimavallīva, lāvaṇyasya darpaṇikeva,
mādhuryasya patākikeva, guṇamaṇīndravṛndatejomañjumañjarīva,
saurūpyavihaṅgapuraṭapañjarikeva, kṣaṇamevāvirbhūya tirobhavati |
kimayaṁ me svapnaḥ, kimuta bhrama eva vā, kimuta madīyamanaso
vibhrāmikā kāpi daivī māyā” ||28||

nirmudirā megha-vinābhūtā | vidyud iveti netra-camatkāri-rūpacāk-cikyavatītvena | bāla-


kalpalateti mano-lobhanīya-vastuditsutayā | kuhaketyadṛṣṭāśruta-caratvenāsambhāvya-
saundaryasyākasmād udgamena | tatrāpi svasya kāma-sukham anusmṛtya madanaindreti | tatrāpy
atiśayam ālakṣya sammoheti | naindrajālika-vidyayā svasyāśakyavaśīkāratvaṁ sambhāvyāha—
gokula-pureti | tādṛśa-mukha-netrādyaṅga-sauṣṭavasya vidhātṛsṛṣṭāvasambhāvitatvaṁ niścityāha
—citra-lekheti | tatrāpyatilokottaratām anubhūya paramakalāvateti | kenāpīti viśva-karmato’pi
vailakṣaṇyaṁ dyotitam | nirbhittīti tasyātarkyaśaktitā sūcitā, alaṅkāra-kvaṇitasya
karṇālhādakatām anubhūyāha—hema-haṁsīti | aṅga-saurabhyasya110 mano-vrama-
vyākulīkāritvadig-darśanenāha—kanaka-ketakīti | tad anusmṛtyā kāma-pīḍām anubhūyāha—
kusuma-dhanuṣa iti | tatrāpi cittāhlādakatayā doṣāspṛṣṭatayā dvitīyātithi-candralekheveti |
108 prāndolita [gha]
109 pṛṣṭha-deśārdhasya [kha]
110 saugandhyasya [ka,kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

advitīyā na vidyate sāmyena dvītīyā yasyāḥ sā | tatra hetum ānanda-mūrcchā-janakatvaṁ tasyāḥ


prāha—sammoheti |

athā lāvaṇya-mādhurya-sādguṇya-saundaryāṇām avadhibhūtatvenotprekṣate krameṇa catasṛbhiḥ


| maṇi-darpaṇāyamānatvam aṅgānāṁ lāvaṇyenaiva bhavati | iyaṁ tu sākṣāl lāvaṇyasyaiva
darpaṇiketi | tathā hi tal lakṣaṇam—[u nī 10-28] muktā-phaleṣu chāyāyās taralatvam ivāntarā |
pratibhāti yad aṅgeṣu tal lāvaṇyaṁ vidur vudhāḥ | iti | patākikā utkarṣaparā avadhisūcikā |
saurūpyaṁ saundaryam, tadrūpo bihaṅgaḥ pakṣī asyāṁ pañjarikābhūtāyām eva nivaddhas tiṣṭatīti
tenānyatra na dṛśyata iti bhāvaḥ | yad vā, saurūpyaṁ śobhana-rūpatvaṁ varṇita-dharmāṇāṁ
samastānām eva tat, tenaitan niṣṭhāḥ sarva eva varṇita-gūṇāḥ kvāpi na niḥsṛtā iti bhāvaḥ |
tiṣṭhataś calataś ca me gocāraṇāya sa kathaṁ sambhavediti bhramas tātkālikaḥ, sa cāpi
nirhetukaḥ111 kathaṁ syād iti daivī māyā ||28||

sa āha—“sakhe! sakhedena mā bhavitavyam | iyaṁ hi vārṣabhānavī


navīnaiva sṛṣṭirvedhasaḥ | yāṁ khalu sarvasaubhāgyasārādhikāṁ rādhikāṁ
prāhuḥ” ityukte sati “āṁ jānāmi nāmitasakalasundarīsaundaryagarvāmenāṁ
guṇavatīgaṇagaṇanāprasaṅge prasaṅgeyacaritrāmambayoḥ saṁvāda eva kiṁ
tvadyaiva me nayanapathi pathikeyam” ityavahitthayā
prasaṅgāntaramāpādya hṛdi sañjātavikāro bahiḥ prakṛta iva, anugavīno
navīno naṭanmegha iva, meduraduravagāhanīladhāmā dhāmātiśyāmāyitaṁ
vipinamalañcakāra | tadayi dayite! lalite! nirvyūḍhamubhayoreva manasi
manoratha-mahāṅkureṇa | kāle dvipatrāyitakrameṇa phaladaśāpyasya
sambhāvanīyā ||29||

ambayor iti śrī-yaśodā-rohiṇyoḥ kadācit tathā saṁvādaḥ pūrvam āsīd iti jñāpitam | saṁgeya-
caritrāṁ praśaṁsāhacaritām | avahitthayā ākāra-gopanena112, prasaṅgāntaram iti viramatu tāvad
anuciteyaṁ vārtā, prastutānusaraṇam eva cāru, haṁho sakhāyo’dya kutra vane cikrīḍiṣā
bhavatām, kā vā tatra khelā ? ity evaṁ-lakṣaṇam | anugavīno gavāṁ paścād alaṁgāmī, [pā 5-2-
15] anugvalaṁgāmī iti khaḥ, meduraṁ sāndraṁ snigdhaṁ duravagāhaṁ nīlaṁ dhāma kāntir
yasya saḥ | ekasyaiva manoratha-śākhina ekenaiva mahāṅkureṇa, ubhayor manasi nirvyūḍham
ity anena dvayor manasorapyekatvam eveti dyotitam | ataeva manasīty eka-cacanam | tathā
hyuktaṁ śrīmad ujjvala-nīla-maṇau [sthāyi bhāva-pra 155] rādhāyā bhavataś ca cittajatunī ityādi
||29||

mukhyāha—“śyāme! alīkavādini! virama virama, nāhaṁ kadāpyekākinī


vaḍabhītalamārūḍhā | tannātaḥ paramimaṁ janaṁ laghutarīkartumarhasi,
pādayoste nipatāmi, mā paramapatrapā-pārāvāre pātaya mām” iti
taduditoparame sha—“yadīyamalīkaiva vārtā, tat kathamatrāpatrapā-
pārāvāraḥ? ato nihnūyamāno'pi nihnotuṁ na śakyate svābhāviko hi bhāvaḥ |

111 cāpy anirhetukaḥ [gha]


112 saṁgopanena [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tadidaṁ kṣamyatāṁ me cāpalam | ataḥ paraṁ viśvastā bhava


nijamāgadheya-sampadi” ityevaṁ tadā samastā eva vrajanagare sva-sva-
yūthapābhiḥ samaṁ sva-sva-sakhyaḥ samantata evameva yathāsvaṁ
sarasakathāprasaṅgena śrīkṛṣṇe jātamanurāgaṁ vyañjayanti sma |
nirantaraṁ ca vardhata eva pūrvarāganāṭakapūrvaraṅgaḥ ||30||

pārāvāraḥ samudraḥ ||30||

tathā hi—dhvaja-kamalādi-vilakṣaṇalakṣaṇalakṣitacaraṇacihnamayī pṛthivī,


tatkānti-sakāntataraṇitanayā-salilasalīlāni sakalānyeva salilāni,
tadīyaśyāmalamahomayāni sakalānyeva mahāṁsi, tadgandhavāhinaḥ sarva
eva gandhavāhāḥ, tanmukhacandracandrikādhautamākāśamiti tāsāṁ
sarvāṇyeva bhūtāni taniṣṭhāni jātāni ||31||

athāsāṁ gāḍhāsakti-vyañjakaṁ tanmayatvānusandhānaṁ darśayati—dhvajetyādinā | caraṇa-


cihnamayīti sarveṣām eva pṛthīvīsthānām aṅka-rekhādīnāṁ sva-vuddhyaiva dhvajādi-
sādhāraṇya-kalpanayā tac cihnatvena113 pratītir ity arthaḥ | tat-kāntyā sakāntaṁ tulyaṁ yat
taraṇitanayāyā yamunāyāḥ salilaṁ tena samānā līlā rūpa-vilāso yeṣāṁ tāni ||31||

evaṁ dhyānaikatānatāyāṁ ca tasyāṁ tadrūpameva nayaneṣu, tadadhararasa


eva rasanāsu, tadagandha eva gandhavahāsu, tatsparśa eva tvakṣu,
taddarśanakṣaṇaganaṇāsu saṁkhyā, tadadhikaraṇapremaparīkṣaṇeṣu
parimāṇam, gurujanādivargāt pṛthaktvam, tadākāra eva manasaḥ saṁyogaḥ,
patyādigṛhādvibhāgaḥ, guruparijaneṣu paratvam,
kṛṣṇasambandhiṣvaparatvam, jīvaneṣu gurutvam, cetasi dravatvam, premṇi
snehatvam, śravaṇe tadguṇaśabdaḥ, tatsaṁyogacintāsu buddhiḥ,
tatsaṅgapratyāśāyāmeva sukham,
tadasaṅga eva duḥkham, tadāsattiṣu icchā, gurvādiṣu dveṣaḥ,
kṛṣṇopasarpaṇa eva prayatnaḥ, tadupasattireva dharmaḥ, tadanyathābhāva
eva adharmaḥ, tatpremakaraṇa eva saṁskāraḥ, ityevaṁ sarvāsāṁ
caturviśatireva guṇāstadānīmevaṁvidhā āsan ||32||

evaṁ ca tāsāmanyonyaṁ sarasānulāpaścāsīt, yathā—

“īdṛśā puruṣabhūṣaṇena yā, bhūṣayanti hṛdayaṁ na subhravaḥ |


dhik tadīyakulaśīlayauvanaṁ, dhik tadīyaguṇarūpasampadaḥ ||

113 tac cihnatvenaiva [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evaṁ vaiśeṣika-darśanoktānāṁ pṛthivyādi-dravyāṇāṁ tanmayatvenaiva grahaṇam uktvā | tad


darśanoktānām anyeṣāṁ rūpa-rasādi-caturviṁśati-guṇānām api keṣāñcit tadīyānām api114
keṣāñcit tad anukūlatayaivopādeyatāṁ tāsām āha—dhyānaikatānatāyāṁ
dhyānaikāgramanastāyāṁ satyām ity arthaḥ, ekatāno’nanyavṛttiḥ ity amaraḥ | rasanāsu jihvāsu |
tad adhara-sara iti bhāvanayaiva sākṣād upanata ity arthaḥ | tat-sparśa iti saṁprayoga115-līlādikam
api tathaiva nirvyūḍham eveti dhvanitam116 | tad darśanānantaraṁ vā ye kṣaṇās teṣāṁ gaṇane
saṁkhyā | ekakṣaṇa-mātraṁ śrī-kṛṣṇo mayā dṛṣṭaḥ, kṛṣṇa-drśanānantaraṁ me pañca kṣaṇāḥ
pañca kalpāyamānā vyatītā ity evaṁ tad adhikaraṇe kṛṣṇa-rūpāśrayālambane premā parimāṇaṁ
tolanaṁ lakṣitam | pṛthaktvaṁ tasmād-bhinnatayā ātmanāṁ sthitibhāvanā | ādi-śabdāt tat-
sambandhi-jana-vargād api vibhāgo viśleṣaḥ | ādi-śabdāt śva-śrvādi-gṛhād api, kanyānāntu pitṛ-
gṛhāt | paratvaṁ bahiraṅga-vuddhiḥ śatrutvaṁ vā | aparatvaṁ svīyatvam, gurutvaṁ bhāra-
vuddhiḥ, dravatvam iti dharma-dharmīṇor abhedopacārāt | tad ādhikya-vivakṣayā cetasa eva
dravatvam ity arthaḥ | snehatvaṁ sneha-vācakatvam | kiṁvā, śrī-mad ujjvala-nīla-
maṇyuktānusāreṇa [sthāyibhāva pra 59] premṇa eva kañcid utkarṣaṁ prāptasyaiva snehatvam iti
| āsattiḥ sāmīpyam ||

jīvitaṁ sakhi paṇīkṛtaṁ mayā, kiṁ gurośca suhṛdaśca me bhayam |


labhyate sa yadi kasya vā bhayaṁ, labhyate na yadi kasya vā bhayam ||

yadi na labhyata eva, tarhi tad aprāpti-vedanāturāyā mariṣyantyā mama gurubhayaṁ kiṁ nāmety
arthaḥ ||

kiñca—

māṁ dhavo yadi nihanti hanyatāṁ, bāndhavo yadi jahāti hīyatām |


sādhavo yadi hasanti hasyatāṁ, mādhavaḥ svayamurīkṛto mayā ||

hanyatāṁ hīyatāṁ hasyatām iti trayaṁ bhāva-sādhanam ||

kintu—

vrīḍāṁ viloḍayati luñcati dhairyamārya-bhīti bhinatti parilumpati


cittavṛttim |
nāmaiva yasya kalitaṁ śravaṇopakaṇṭhe, dṛṣṭaḥ sa kiṁ na kurutāṁ
sakhi madvidhānām” ||33||

luñcati apanayati ||33||

114 meva [kha]


115 saṁyoga [kha]
116 dhvanyate [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evaṁ sakalāḥ sa kalānirdhīrdinamukhe mukhena


vidhurīkṛtapīyūṣamayūkhena muralīṁ vādayamāno dayamāno
noditanayanakamalāñcalacañcalacaṭulatayā tata ito nirīkṣaṇena kṣaṇena
vartmani ubhayato'bhayatoṣakarīṣu vīthiṣu nijanijapuragopuragocarān
gokulakulavṛddhānānandavṛndavṛtamanasaḥ kurvannanugavīno navīno naṭa
iva bhavanato vanaṁ vanato bhavanaṁ yadā yāti, yadāyāti ca, tadaiva kāścit
keśaprasādhanasādhanato'kṛtakeśabandhāḥ, kāścidāplavato batodakamapi
nāpasārayantyaḥ, kāścidālijanenāñjanenāñjayatekṣaṇe “madirekṣaṇe!
kṣaṇaṁ virama” iti niṣidhyamānā apyañjitārdhaikanayanāḥ, kāścit
sakhījanenānuraktenālaktenālamārajyamānaikacaraṇāścaraṇābjacihna
naikapārśva eva sopānapadavīmaruṇayantyaḥ,
kāścidekataracaraṇakṛtanūpuratayāratayā viśṛṅkhalaśiñjite bhīsthagitatva-
satvaracalana-cchinnārdhaśṛṅkhalātiviśṛṅkhalārāvāḥ, kāścidardhagrathita-
mekhalāñcalacalanakṛtacaraṇāgramārjanā mṛṇālanālasandānitā
nitāntaviśṛṅkhalagāminyo rājahaṁsya iva mahāguru-gurubhayamadho
nidhāya dhāvamānā gokulakulabālā bālātapavikāśinyaḥ kamalinya iva
vaḍabhītalamārohanti ||34||

evaṁ sa kalā-nidhiḥ śrī-kṛṣṇo dina-mukhe dinādau tadaiva samaya-dvaye gokula-kulā-bālā


balabhītalamārohantīty anvayaḥ | vidhurī-kṛtas tiraskṛtaḥ pīyūṣa-mayukhaś candro yena tena
mukhena muralīṁ vādayamānaḥ | punaḥ katham-bhūtaḥ ? sakalā ukta-lakṣaṇāḥ
svānurāgiṇī117rdayamānaḥ kṛpayan | kena prakāreṇa ? nodite prerite tāḥ prati prasthāpite ye
nayana-kamalayor añcale tayoś cañcala-caṭulatayā, karmadhārayottara-bhāva-pratyayāntatvād
ekatvam, cāñcalya-saundaryābhyām ity arthaḥ, caṭulaḥ sundare cale iti dharaṇiḥ | kṣaṇena
utsavena vīthiṣu mahāvartma-prāntagatāsu pratipura-praveśārtha-padavīṣu nija-nija-purasya sva-
svāvāsasya gopura-gocarān siṁha-dvāre dṛṣṭi-viṣayī-bhūtān | keṣānāṁ prasādhanasya
bhūṣaṇasya yat sādhanaṁ bāla-pāśyāpaṭṭacamarī-mālyādi tasmāt, tat parityajya, lyav lope
pañcamī āplavataḥ snānāt, āplavam aparisamāpyety arthaḥ | ālijanena sakhījanena kartrā,
añjanena kajjalena īkṣaṇe netre añjayatā, he madirekṣaṇe ! kṛṣṇa-nūpura-dhvani-mātreṇaiva
adhairyād aticapala-netre iti bhāvaḥ | atraika-vacanam ekaikāṁ prati ekaikasyāḥ sakhyā ukteḥ |
alaktena yāvakena, alam aty artham, ārajyamāna eka eva caraṇo yāsām | eka-caraṇa eva kṛto
nūpuro yāsāṁ tat tayā | kīdṛśyā ? viśṛṅkhala-śiñjite dvitīya-nūpurābhāvād agrathita-śabde
āratayā, punar api bhiyā guru-jana-bhayena sthagitatvaṁ satvara-calanaṁ ca tābhyāṁ chinnā yā
ardha-śṛṅkhalāpi tayā hetunā pūrvato’pi ati-viśṛṅkhalā ārāvā yāsu tāḥ, ardha-nūpura-
śabdasyābhāvāt118 tad dhvaneḥ pūrvato’pyagrathitatvam ity arthaḥ | ardha-grathitā yā mekhalā
kāñcī tasyā añcalena calane gamana-karmaṇi kṛtaṁ caraṇāgramārjanaṁ yāsāṁ tāḥ | sandānitā
vaddhā | bālātapaḥ prābhātika-sūrya-kiraṇaḥ ||34||

evaṁ ca sati—
117 svānurāgavatī [ka]
118 śabdasyāpy abhāvāt [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ahno madhye hṛdi nivasato mādhavasyāvaloke


nidrāṇāyāḥ kuvalayatateḥ śrīharāṇīkṣaṇāni |
prātaḥ sāyaṁ kalitavalabhījālarandhrāṇi tāsāṁ.
muṣṇantyābhāmahaha vasatāṁ pañjare khañjanānām ||35||

ahno madhya iti—tadā viraha-vaivaśyena tad-dhyāna-niṣṭhatayā īkṣaṇānāṁ mudritatvam, jāla-


randhrāṇi pañjara-sthānīyāni ||35||

evamanūḍhānāmapi nāma pihitamanorathānāṁ dhūlikhelāvadhi


bhagavadbhavanakṛtagatāgatānāṁ gopajātisvabhāvata ṛjumārgasthitatvena
sarvajanagocarāṇāṁ viśeṣato mātāpitṛbhyāmadyatanīyamiti
pratyekamadhigatatayānavalokitadūṣaṇānāṁ svasvavāsanāsanāthena
bhāvipatibhāvena dṛḍhatareṇa nibbhṛtanikhātamahānidhinevāntastṛptatayā
bahistadabhilāṣeṇa duḥsthitavaddṛśyamānānāṁ janānāmiva hṛdayanitiha-
bhāvasarasatayā bahirvyañjitatāṭasthyānāṁ kumārīṇāmayameva naḥ
patirbhāvīti manorathabahanena samayaṁ gamayantīnāṁ dināni
katicidyātāni ||36||

anūḍhānām kanyānām, nāma prākāśye, sva-sva-vāsanayā autpattikyaiva sanāthaḥ saphalo


bhāvipati-bhāvaḥ, asmākaṁ kṛṣṇa eva bhāvī patir iti tasya bhāvena bhāvipatitvena tasmin śrī-
kṛṣṇa eva hṛdaye nihito yo bhāvas tad ucitaḥ premā tena sarasatayāpi bahir vyañjitaṁ tāṭasthām,
gopanārthaṁ tatraudāsīnyaṁ yābhis tāsām | tatra dṛṣṭāntaḥ—nibhṛtam anyajanālakṣitaṁ yathā
syāt tathā, nikhātena khanitvā pṛthivī-madhye sthāpitena | ukta-poṣanyāyenāha—ayam eva na iti
||36||

arthaikadā maṇipañjarataḥ keliśukaṁ niṣkāsya karakamalatale vinidhāya


paripakvadāḍimībījamekaikaṁ cañcūpuṭanikaṭe samarpayantī
kṛṣṇānurāgabharanirbhara-bhajyamānahṛdayatayā “kṛṣṇaṁ vada” iti
muhurabhilāpayantī kamapi paritoṣamāsasāda vṛṣabhānuputrī |
tadantarāntarārūḍhamahānurāganirviṇṇatayā kiñcana padyaṁ hṛdyaṁ
śrāvayitvaiva paṭhati smaḥ yathā—

durāpajanavartinī ratirapatrapā bhūyasī,


gurūktiviṣavarṣaṇairmatiratīva dauḥsthyaṁ gatā |
vapuḥ paravaśaṁ januḥ paramidaṁ kulīnānvaye, na jīvati tathāpi kiṁ
paramadurmaro'yaṁ janaḥ ||37||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kam api paritoṣam iti kṛṣṇa-nāmnaḥ sva-vācya-sādharmyavattva-svarūpatvāt | tad antarā


tanmadhya eva, ayaṁ mal lakṣaṇo janaḥ ||37||

sa ca śukaḥ paramavidagdhaḥ prāgevādhītasakalavidyastadapi padyaṁ


śrāvaṁ śrāvameva kaṇṭhe cakāra | tasminneva samaye svabhāvapakṣimāvena
svātantryamāsādya paripuṣṭo'pi “kṛṣṇa kṛṣṇa” iti taduktaṁ paṭhannapi
tatkarakamalataḥ samuḍḍīya gaganamutpapāta |
anantaramuḍḍayanāpravīṇatayā purabhavanapaṭalāt
purabhavanapaṭalāntaraṁ nipatana krameṇa gokularājakumārasya
bhavanālinde nipatya kalakomalasvareṇa kimapi rañjayan
“durāpajanavartinī ratiḥ” ityādi tadeva padyamagāsīt | tadākarṇya
karṇaramyam “aho! Kimidam” iti savismayakautukam “aye! ko'si kasyāsi”
iti vrajarājakumārastamādātukāmaḥ svayameva
tadabhyāsamabhyāgacchantaṁ “punaḥ paṭhyatām” iti sapraṇayamuvāca | sa
ca tat punaḥ papāṭha ||38||

taṁ śukam, kīdṛśam ? svayam eva tad abhyāsaṁ kṛṣṇa-samīpamābhimukhyenāgacchantaṁ


vastu-śaktyaivākarṣaṇād iti bhāvaḥ ||38||

kṛṣṇa āha—“mahāmedha! me dhanyīkṛtaṁ tvayā śravaṇayugalam,


paramavidvattara! vacasā ca sāmpratam tatastvamatīvadhanyo'si” | sa āha
—“vrajarājanandana! atīva kṛtaghno'yaṁ janaḥ kathaṁ dhanyo'sīti vṛthā
stūyate | yadayam—

gāḍhānurāgabharanirbharabhaṅgurāyāḥ, kṛṣṇeti nāma madhuraṁ


mṛdu pāṭhayantyāḥ |
dhiṅmāmadhanyamaticañcalajātidoṣāda, devyāḥ
karāmburuhakorakataścyuto'smi”||39||

medhā dhāraṇāvatī vuddhiḥ | vacasā ceti cakārāttava svābhāvika-kūjitenāpi | vrajarāja-nandaneti


pūrvaṁ kadācid-valabhītale vanāya gacchantaṁ kṛṣṇam ālokya tena śukena ko’yam iti pṛṣṭayā
viśākhayā vrajarāja-nandano’yam iti paricāyitvāt tasyeti jñeyam ||39||

śrīkṛṣṇaḥ—“aho! mahānurāgavatyāḥ kasyāścit karatalalālito'yaṁ


bhaviṣyati” iti manasi vibhāvya, “aye! kṣaṇamihaiva sthīyatāṁ yāvadahaṁ
tavābhīṣṭamāspadaṁ prāpayāmi” iti karakamalaṁ prasārayāmāsa | sa ca
niḥsādhvasameva tadicchāpratipālana-lālasatayā tatkarakamalamāruroha |
tadevamavasare kaścidurvīgīrvāṇaputraḥ kusumāsavo nāma vaṭuḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śrīkṛṣṇasya hāsapriyasakhaḥ samāgatya “vayasya! mahāvidagdho'yaṁ śukaḥ


kelikautukāya sampatsyate, yatnādayaṁ rakṣaṇīyaḥ” iti dāḍimībījanikareṇa
tamanutarpayati ||40||

urvīgīrvāṇo vipraḥ | hāsa-priya-sakho vidūṣakākhyaḥ ||40||

tatraiva samaye kṛṣṇānurāgabharaparābhava-bhajyamāna-mṛdulāṅgī sā kila


vṛṣabhānuduhitā karatalāduḍḍīya gataṁ taṁ śukaṁ gaveṣayitukāmā
kāmapyanucarīmāha—“madhurike! dhātreyīmimāmādāya gaveṣaya kuto
gatavānayaṁ śukaśāvakaḥ” iti prahitānucarī dhātreyyā saha tata
ito'nveṣayantī daivānnijapuragopuraparisare vasantaṁ vasantaṁ madhuneva
kusumāsavena saha tameva lālayantaṁ layaṁ taṁ gataṁ tasminnevānande
tatparipaṭhita-
padyadvayārthānubhavabhavadatihṛdayagāḍhavedanāvedanāya
janamanyamapaśyantaṁ svahṛdayenaiva saha vicārayantaṁ cārayantaṁ ca
dhyānalabdhāyāṁ tasyāmeva manomanoramaṁ kṛṣṇamālokayāmāsa ||41||

dhātreyīṁ dhātryāḥ putrīm | vasantamṛturājam iva taṁ kṛṣṇam ālokayāmāsa | madhuneva


caitreṇeva | tam eva śukaṁ lālayantam | kṛṣṇa-viśeṣaṇaṁ laya-viśeṣaṇaṁ vā | tena śukena
paripaṭhitaṁ yat padya-dvayaṁ prathamaṁ vṛṣabhānu-sutoktaṁ durāpeti, dvitīyaṁ śukoktaṁ
gāḍhānurāgeti | prathame svānurāgo vyaṅgyaḥ, dvitīye vācyaḥ, tasya padya-
dvayasyārthānubhavena hetunā bhavantī atiśayā yā hṛdaya-gāḍha-vedanā tasyā vedanāya
jñāpanāya ||41||

ālokyopasṛtya ca “jayati jayati śrīvrajarājakumāraḥ, pītāṁśuka! śuka eṣa


maddevyāḥ | tadayaṁ sadayaṁ sarasabhāvena dīyatāmādīyatāmātmano
yaśaḥparimalo vimalo vividha eva te guṇagaṇaḥ, kimaparaṁ bravīmi” ||42||

he pītāṁśuka ! pītāmbara ! ādīyatāṁ gṛhyatām ||42||

kusumāsava āha—“tava devyā ayamiti kimatra nigamanam? nigamanaṁ


nāpi vacaste, yadi bhavati, tadāhūyatām, āhūtaścettava karamārohati, tadā
sambhāvyate tāvakaḥ” iti ||43||

nigamanaṁ jñāpakam ||43||

sāha—“vaṭo! vrajarājakumāra-karakamala-sparśāya ko na spṛhayati,


yadasyāsvādamanubhavantī acetanāpi vaṁśī kadāpi na pariharati,
kimutāyaṁ cetanaḥ pakṣī | tat kumāra! sā no devī śukādigītaguṇacaritaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

prati paramalālasā | tadvinā kṣaṇamapi na nirvṛṇoti | tadayaṁ dīyatām” iti ||


44||

āsvādam anubhavantī acetanāpi vaṁśīty anena svadevyās tatrānurāgo’pi bhaṅgyā abhivyañjitaḥ |


tat tasmāt kumāra ! he yuvarāja kṛṣṇa ! yuvarājastu kumāraḥ ity amaraḥ | śukādīnāṁ gītaṁ ca
prati paramā lālasā yasyāḥ sā | ādi-śabdāt śārikā haṁsāś ca, pakṣe, śukhādibhiḥ, śleṣeṇa vyāsa-
putrādibhir gītāni guṇāś caritāni ca yasya taṁ śrī-kṛṣṇam | tad-vinā tadīyaguṇa-caritaṁ vinā | yad
vā, śukādibhir gītaṁ yad-guṇa-caritaṁ tad-vinā tasya kṛṣṇa-sambandhitvaṁ pratyāsatti-bhaṅgī-
lavdham | atrādi-śabdāt sakhībhiḥ suhṛdbhiś ca ||44||

kusumāsava āha—“bhavati hi, evaṁvidhaguṇaṁ navakīraṁ dhanaṁ na kāḥ


kāmayante?” sāha—“tasyā evāyam, kathamatra kāmanā?” sa āha—“kā te
devī?” sāha—“yathāyaṁ te vayasyo vrajarājasya kasyāpi nandanaḥ, sā ca
tathā nandinī katamasya, tamasya bhavataḥ sākṣāt kiṁ prakhyāpayāmi” ||45||

hi niścitaṁ bhavati, bhavituṁ yujyata evaitad ity arthaḥ | navakīraṁ navīnaṁ śukaṁ dhanaṁ
dhana-rūpaṁ kā na kāmayante, api tu sarvā eveti, prāptistu durghaṭeti bhāvaḥ | pakṣe,
vakīrandhanaṁ pūtanāghātinaṁ kṛṣṇaṁ kā na kāmayante, kintu sarvāḥ kāmayanta evety arthaḥ |
tatra119 evaṁvidha-guṇam iti svavasyapakṣapātitām ālambya tāṁ prati anirvacanīyādbhūta-guṇe
madvayasye bhavad-devyā anurāga ucita eveti tasyā abhinandanam | punaś ca vakīrandhanam iti
tasyāḥ pakṣapātitām ālambya tūṣṇīṁ sthitaṁ savasyaṁ prati etādṛśānurāgavatyam api tasyāṁ
svarāgamanabhivyañjayatas tava strīvadhe’pi bhayaṁ nāsti, yatastvayā prathamam eva sā pūtanā
ghātitaivety upālambhanaṁ dyotitam | ayaṁ śukaḥ, pakṣe, kṛṣṇaḥ | taṁ tasyāḥ pitaraṁ vrajarāja-
tulyam ity arthaḥ | asya dhṛṣṭa-rūpasya bhavata ity arthaḥ | tena sadṛśānvayajātatvenāpi tasyāḥ
śrī-kṛṣṇena saha pratiyogitā samucitaiveti ca sūcitam ||45||

sa āha—“bhavatu, kathamayamasmābhirdātavyaḥ? na corīkṛtya


corīkṛtyamanenānāyi | nānāyitakalālobhavatyo bhavatyo mṛṣā
doṣamāsañjayituṁ bhramanti | daivādayaṁ śaraṇāgataḥ
śaraṇāgatavatsalenāmunārakṣi, rakṣitvā punaḥ kathaṁ dāsyate”
ityevamavasare vrajeśvarī tatrāgatya “vatsa! kathaṁ vilambase?—

annaṁ śītalatāmupaiti niyataścāhārakālo yayau


mātrā bhojitapāyitāstata itaḥ prāptāḥ sakhāyastava |
utkarṇaṁ vivṛtekṣaṇaṁ vivalitagrīvaṁ sa-hambāravaṁ
dhenūnāṁ nicayaśca tāta bhavataḥ panthānamudvīkṣate” ||46||

acoraś coraḥ sampadyate tasya kṛtyam iti cviḥ, tat urīkṛtya aṅgīkṛtya, anena madvayasyena,
ayaṁ śuko na ānāyi, nānītaḥ | nānāyitāsu nānāvadāvarantīṣu kalāsu narma-śilpeṣu lobhavatyaḥ |
doṣamāsañjayitum iti śukānayana-vyājena mad vayasyena saha saṁvadituṁ kañcit kṣaṇaṁ
119 toṣam iti [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vilambya bhaṅgyā dūtyam evāṅgīkṛtya kayācid api saha pravādāntaram apyutthāpayituṁ


bhavatyaḥ śuknuvantīti bhāvaḥ | iyam āśvāsa-bhaṅgyeva, na tu vastuta ākrośaḥ | bhojitapāyitā iti
prathamaṁ bhojitāḥ, tataḥ pāyitāḥ, [pā 2-1-49] pūrvakālaika ityādinā samāsaḥ ||46||

“tadehi, bhojanānantaraṁ bho janānantaraṅgānādāya goṣṭhamāsīda” iti


yadovāca, tadaivopasṛtya kusumāsava āha—“mātarmātaḥ paraṁ
kutukamasti, yadayaṁ śukaḥ śuka iva paramabudhaḥ, budha iva
kalānidhibhūḥ, nidhibhūriva sarvajanāgocaraḥ, cara iva sarvahṛdayāgrahaḥ
dayāgraha iva cetodravāspadam, padamiva vibhaktiyuk, bhaktiyugiva
priyanvadaḥ, vada iva medhāvī, dhāvīva samutkaṇṭhaḥ, kaṇṭha iva
sarvasvarāśrayaḥ, svarāśraya iva sumanāḥ, sumanā iva śāntikamanaḥ, mana
iva durdharaḥ, dhara iva sthiraḥ, sthiracaracamatkārakāraḥ, sahasā saha
sādhūtkaṇṭhayā samuḍḍīya vayasyakare patitaḥ | tadasya
vividhakalāpenālāpenāticamatkṛtamanā manāgatra vayasyo vayasyotena
praṇayena vilalambelaṁ vedanayānayā, kiñca, śuko'yaṁ vayasyena
mādṛśādapyadhikaṁ praṇayapātrīkriyate | tadantarāntarārūḍhamadā
madāsañjitadoṣā gopakumārīyaṁ maddevyāḥ śuko'yamiti vadantī
netumabhilaṣati | tenānayānayāddattamuttaraṁ vayasyaṁ vyathayati” iti |
vrajeśvarī taduktamākarṇya pārśvato vilokya “kathamihaiva madhurikā” iti
sānugrahaṁ kareṇāmṛśati ||47||

bhoḥ kṛṣṇa ! janān sakhīnantaraṅgānādāya goṣṭhaṁ gavāṁ sthānam āsīd prāpnuhi |


śṛṅkhalāmaya-rasanārūpakeṇa śukaṁ varṇayati—śuka iva vaiyāsakir iva, vudha iva caturtha-
graha iva, kalā-nidhiś candra-putraḥ, pakṣe—kalā vaidagdhī saiva nidhistaṁ prāptaḥ, bhū
prāptau kvivantaḥ | nidhi-bhūr nidhi-kṣetram, sarveṣāṁ hṛdayaṁ mana ā samyak gṛhnātīti saḥ,
pakṣe—sarveṣām eva hṛdayasya manasa āgraho yatra saḥ | dayā-rūpo graho dayā-grahaḥ |
vibhaktayaḥ svādayo guṇa-vailakṣaṇya-rūpā vibhāgāś ca | bhakti-yuk bhagavad-bhaktaḥ, vadaḥ
siddhāntavaktā, dhāvī dhāvanaparaḥ, samutkaṇthaḥ samyag udgata uccīkṛtaḥ kaṇṭho yasya saḥ,
pakṣe—samīcīnā utkaṇṭhā adhyayanādi-viṣayā asmāt-sannidhisthiti-viṣayā vā yasya saḥ |
svarāśraya iva svargavāsīva sumanāḥ kovidaḥ, sumanāḥ puṣpam;alatyostridaśe kovide’pi ca iti
viśvaḥ | sumanā iva sādhur iva śāntyā śānti-guṇena kamanaḥ kamanīyaḥ | durdharo dhartum
aśakyaḥ, upameyasyaiva prādhānyāt puṁstvam, dharaḥ parvataḥ | sādhu yathā syāt tathā
utkaṇṭhayā saha vartamānaḥ, yad vā, sādhvī yā utkaṇṭhā tayā vividhāḥ kalāḥ pātīti tathā-
bhūtenālāpena, vayasi pakṣiṇi, otena grathitena praṇayena hetunā vilalambe, premṇā tal
lālanādyarthaṁ vilambitavān ity arthaḥ | ataeva anayā annaṁ śītalatām ityādinā vyañjitayā
vedanayā alam | tad antarā tanmadhya eva, anayāt anītim ālambya, anayā gopa-kumāryā uttaram
iti kartṛpadam ||47||

sā ca sasādhvasabhaktiśraddhaṁ praṇamya “vrajādhīśvari! na mayā


kimapyuktam, maddevyā rādhāyā ayaṁ śukaḥ krīḍopakaraṇam, anena vinā
sā khidyatīti kevalamahamavocam” ||48||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sā ca madhurikā sa-sādhvaseti kadācid-vrajeśvarī mayi120 khidyed iti bhāvanayā sādhvasam,


bhakti-śraddhe tu sāhajikyāveva | rādhāyā ity atra nāma-gopanasyāyuktatvāt ||48||

sā cāha nibhṛtam—“madhurike! tvamadhunā bhavanamanusara, vatse


vanaṁ gatavati mayaivāyaṁ śuko bhavadevyai preṣayitavyaḥ” | madhurikā
ca “yathājñāpayati tatrabhavatī” iti praṇamya niścakrāma | tataḥ sā
vrajeśvarī tanayasya karakamalamādhṛtya “ehi vatsa! Ehi” ityutthāpya
“kusumāsava! śukamenamātmanaiva sāvadhānaṁ rakṣa, bhakṣaya cainaṁ
kanakapuṭikayā ghṛtaudanam” iti yadā nigadati sma, tadā śrīkṛṣṇaḥ
samuvāca—“mayaiva bhojayitavyo'yam” iti karakamalaṁdhṛtaśukaḥ
pītāṁśukaḥ pītāṁ śravaṇapuṭakena tāṁ gāthāmantaramanupaṭhan
taduttararūpaṁ kiñcana padyaṁ śukaṁ śrāvayitvā janāntikaṁ
kusumāsavamāmantrya paṭhati ca—“sakhe! kusumāsava!—

na vanagamane nāpyāsaṅge vayasyagaṇaiḥ samaṁ, na ca muralikānāde modo


na dhenugaṇāvane | imamaśṛṇavaṁ yāvat kīrottamānananiḥsṛtaṁ, kamapi
dayitālāpaṁ gāḍhānurāgabharālasam” ||49||

iti māturanupadaṁ padakamalamādhāya kṣālitapado


bhojanāsanamadhyāsyaḥ bhuñjānaḥ sva-sanmukhe
kanakapuṭikāyāmātmanaiva śrīkarakamalena surabhitaraghṛtāktamodanaṁ
śukamāśayāmāsa ||50||

janāntikam iti tṛtīyajanājñāpyam | śrāvayitveti tat-kaṇṭha-sthīkṛtena punaś ca svabhāvād eva


rādhāgre paṭhiṣyamānena tena padyenaiva svānurāga-vyañjanayā tāmāṣvāsayitum iti bhāvaḥ |
gāḍhanānurāgabhareṇālasam, ālasati prakāśata iti tathā tam, asyāti-gurutvād-voḍhum
asamartham iveti bhāvaḥ ||50||

anantaramācāntaḥ pūrvapūrvadinavadanugavīno jigamiṣuḥ “janani!


jananirapekṣatayā rakṣitavyo'yaṁ śukaḥ” iti sapraṇayaṁ sa praṇijagāda |
tataśca gatavati sati dhenupālanāya vipinamadhyaṁ līlākiśore śrīkṛṣṇe
dhātrīduhitrā rādhāśukaṁ rādhāgṛhe preṣayāmāsa śrīkṛṣṇajananī | tāmatha
karakamalakalitaśukāṁ śrīkṛṣṇajananīdhātreyīmālokya śyāmalayā
sakhībhyāṁ ca saha sahasotthāya “ehya hi” iti sabahumānamāhūya
nijāsanārdhamadhyāropya “bhavati! kuśalaṁ tatrabhavatyāḥ
śrīvrajeśvaryāḥ” iti sapraṇayabhaktiśraddhaṁ nigadati sma vṛṣabhānukiśorī

120 vrajeśvarīm api [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

| sāha—“kalyāṇinaḥ khalu te caraṇāḥ, kintu tavāmunā


śukenāśukenānanditaḥ kumāraḥ kumārayati sma, ciraṁ ruciraṁ rutaṁ
cāśrutya śrutyaparimeyaparitoṣamāsāditavān, ditavān cakṣuṣmatāṁ
tāpatrayaṁ ca | atha tasmin dhenucāraṇāya vanaṁ gatavati tava
tilamātraduḥkhāsahanayānayā samaryādayā dayāvatyā tvayi tvayi kuśale!
kuśaleśamātramapi vilambamakurvāṇayā preṣito'yaṁ khagottamo
vrajeśvaryā” ||51||

śukena kīdṛśena ? āśukena āśu śīghraṁ kaṁ sukhaṁ yasmāt tena | kumāraḥ kṛṣṇaḥ kumārayati
sma, krīḍitavān | ciraṁ ruciraṁ rutaṁ ca ā samyak śrutvā śrutyoḥ karṇayor aparimeyatoṣaṁ
prāptaḥ, ditavān khaṇḍitavāṁś ca | tadā tathā-bhūtotphulla-mukho’bhūd yathā tadānīṁ sa
paśyatāṁ trividha-tāpaṁ khaṇḍitavān ity arthaḥ | anayā śrī-vrajeśvaryā tvati tu dayāvatyā, ayi
sambodhane, he kuśale, kuśaleśo darbha-sambandhī ati-sūkṣmāṁśa-viśeṣas tad atikrame
sūryasya yāvān kālo bhavati tanmātram api ||51||

śyāmāha—“suvadane! vada nedam | iha gokule gopakule


gopanīyamagopanīyaṁ vā yat kiñcana ratnabhūtaṁ bhūtaṁ bhūtaṁsarūpaṁ
tatsakalameva vrajarājanandanasya, nandanasya vihagottamebhyo'pyayaṁ
saubhagavān, bhagavān yamamuṁ kare cakāra | tadayaṁ tasyaiva
khelopakaraṇaṁ karaṇīyaḥ | kintu samprati pratipeṣaṇamasāmpratam |
sāmprataṁ gacchatu bhavatī, paścādgatāgatalalitayā lalitayāyaṁ
dhenvavanato vannato bhavanamāgata eva tasmin vrajeśvarīsamakṣaṁ
samarpaṇīyaḥ” ||52||

śyāmāheti tayā sva-hṛdayasya rādhikā-hṛdayena sahaikya niściyāt | ratna-bhūtaṁ ratna-rūpaṁ


bhuvas taṁsarūpaṁ bhūṣaṇa-rūpaṁ bhūtam abhūt | nandanasya svargodyānasya | bhagavān iti
sakhīṁ prati praṇaya-parihāsa-vyañjanā, yad vā, śrīmān, bhagaṁ śrī-kāma-māhātmya-vīrya-
ratnārkakīrtiṣu ity amaraḥ | asāmpratam anucitam ||52||

mukhyāha—“sumukhyāha sulalitameva śyāmā, tadgamyatām, gamyatāṁ


prāpaya me nativitatīnāmīśvarīcaraṇān” ||53||

sumukhī śyāmā sulalitam evāha | tat tasmāt tvayā gamyatām, īśvarī-caraṇān me mama
nativitatīnāṁ praṇati-samūhāṇāṁ gamyatāṁ prāpaya | nativitatīnām iti kṛtyānāṁ kartari vā iti
ṣaṣṭhī | īśvarī-carānā me natibhir gamyā iti jñāpayety arthaḥ | atra yadi śrī-matyā vrajeśvaryā sva-
putra-saukhyam anapekṣyāpy asmāsu snigdhatayāsmāt-sukham anurundhatyā
preṣito’yamāsmākīnaḥ śukaḥ, tarhyasmābhir api tat-putra-saukhyānumodanenaiva prasādanīyā
sā parama-vatsalā garīyasīti svābhiprāyaṁ jñapitā tayā dhātreyī | vastuto mūlābhiprāyas tvasyāḥ
kṛṣṇa-saṅgatena svīyaśukenaiva sva-saṅgam asukham abhimanyamānāyā mama parama-
vidagdhena śukenaiva tat-prīti-pātrī-bhavatā sarvābhīṣṭaṁ sādhayiṣyate ity eṣo’pi na mukhyaḥ,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kintu premṇo rītir eveyaṁ yat priyatamasya prīty artham evātma-deha-priyavastvādi bhavatīti ||
53||

gatāyāmatha tasyāṁ sā vārṣabhānavī navīnakṛṣṇānurāga-


parabhāgabhāgabhimukhamāgataṁ taṁ vihagottamam “ayi dhanya!
dhanyasi saubhāgyadhanena tvaṁ yadamuṣya durlabhajanasya
sukhākarakarasparśastvayā bho alambhiṁ | alaṁ bhiyābhiyāhi matpāṇau |
bhavantaṁ spṛśantī śaṁ tīvramanubhavāni” iti nītimatī taṁ pāṇau kṛtvā
“kathaya kimākalitam” iti yadā babhāṣe, babhāṣe ca tadā so'pi—

“mayā nigaditaṁ vacaḥ śravaṇavartma yāvadyayau, sa tāvadatiduḥsthito


manasi kaiścanālakṣitaḥ | carannapi nijaiḥ samaṁ hṛdi nigūḍhagāḍhavraṇaḥ,
kiśoravararāvaṇottama ivāniśaṁ śīryati” ||54||

uktaṁ ca sakhāyaṁ lakṣyīkṛtya janāntikam—“sakhe! kusumāsava!—

na vanagamane nāpyāsaṅga vayasyagaṇaiḥ samaṁ, na ca muralikāgāne


modo na dhenugaṇāvane |
imamaśṛṇavaṁ yāvat kīrottamānananiḥsṛtaṁ, kamapi dayitālāpaṁ
gāḍhānurāgabharālasam” ||55||

navīna-kṛṣṇānurāgasya para-bhāgaṁ śobhām utkṛṣṭa-bhāgaṁ vā bhajata iti sā | saubhāgya-


dhanena hetunā tvaṁ dhanī dhanavān asi | sukhākara iti sukha-priyādānulomye iti ḍāc | yad vā,
sukhasyākaro yaḥ karas tasya sparśaḥ | bhiyā alam iti hantāsamīkṣyakāriṇā mayā lālayantyā api
bhavatyāḥ pāṇito jātisvabhāvād uḍḍīya gatvā aparāddham eva121 kathaṁ punas tatraiva
pāṇāvupaviśāmīti bhayaṁ na kartavyam ity arthaḥ | abhiyāhi, ābhimukhyenaiva
matpāṇāvāgaccha | bhavatā nāparāddham, pratyuta mad abhīṣṭam eva sādhitam ity āha—
bhavantam iti | bhavantaṁ spṛśantī satī, tīvraṁ nirbharaṁ śaṁ sukham anubhavāṇīti tvat-
sparśena paramparayā mamāpi tatpāṇisparśābhimāno bhavatviti bhāvaḥ | śravaṇavartmety atra
tasyety anuktiḥ premavaivaśyenaiveti nyūna-padatādoṣo nāsañjanīyaḥ | kaiś ca kair api manasi
duḥsthitaḥ, na ā samyak lakṣitaḥ, īṣat tu catura-janair lakṣita evety arthaḥ | tasyātigāmbhīrye’pi
tādṛśa-tvad viṣayakabhāvasya durgopatvād iti, kathaṁ punas tatraiva pāṇāvupaviśāmīti bhayaṁ
na kartavyam iti | bhavantaṁ spṛśantī satī, tīvraṁ nirbharaṁ śaṁ sukham anubhavānīti
tvatsparśena paramparayā mamāpi tat-pāṇi-sparśābhimāno bhavatviti bhāvaḥ | śravaṇavartmety
atra tasyety anuktiḥ prema-vaivaśyenaiveti nyūna-padatā-doṣo nāsañjanīyaḥ | kaiś ca kair api
manasi duḥsthitaḥ, na ā samyak lakṣitaḥ, īṣat tu catura-janair lakṣita evety arthaḥ |
tasyātigāmbhīrye’pi tādṛśa-tvad viṣayaka-bhāvasya durgopatvād iti bhāvaḥ ||55||

121 aparādha eva kṛtaḥ [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śyāmāha—“mā hasanīyāsmi | samprati pratipannaṁ me vacanaṁ ca


nandayituṁ dayituṁ cārhasi, yadayaṁ dayitālāpamiti dayitātvena
bhavatīmurīcakāra” ||56||

mā hasanīyāsmi, ataḥparam ahaṁ tvāyā hasituṁ na śākyāsmi, me vacanaṁ nandayituṁ dayituṁ


ca kṛpayituṁ ca arhasi, na tu pūrvavan nindituṁ nāpyupa122krama-mātra eva chettum iti bhāvaḥ ||
56||

mukhyāha—“śyāme! śyāmeritaṁ nādhyabodhi, bodhidrumadalodari! mā


parihāsakarma dhāraya, karmadhāraya evāyaṁ na ṣaṣṭhītatpuruṣaḥ | tat
puruṣaḥ sa khalu durlabha eva, kimasambhāvanayānayā māmatilaghūkaroṣi
| bhavatu paramādbhutasya tasya daśā tādṛśīdṛśīṣadbhāgadheye jane
kathamīyate'numīyate nu vā kathaṁ bhavatyā, bhavatyātmasamāpi
samāpitoparodhā parihāse hā! sedhayati kautukam” ||57||

śyāmasya123 īritaṁ vākyaṁ nādhyavodhi, bhavatyā na jñātam | vodhidrumasya aśvatthasya


dalavadudaraṁ yasyā he tathā-bhūte ! iti saundaryeṇaiva mattas tvam adhikā ṛjvī, na tu
vimarśanaipuṇyeneti bhāvaḥ | parihāsa-rūpaṁ karma mā dhāraya, mā kurvity arthaḥ | yato
dayitālāpam ity ayaṁ samāsaḥ karmadhāraya eva, na ṣaṣṭhī-tat-puruṣaḥ | tataś ca dayitaś
cāsāvālāpaś ceti tam | medhāvino’dhīta-śāstrasya śukasyālāpo nisargād eva sakala-lokasya priyo
bhavaty eva, kiṁ punaḥ sadā krīḍāparasya tasyā | anurāga-bharālasam iti aśṛṇavam iti kriyā-
śiśeṣaṇaṁ spaṣṭam eveti tan na vyākhyātam | mayā nigaditaṁ vaca ityādi tu śukakṛtaṁ padyam
apramāṇam eva | tat tasmāddhetoḥ sa khalu puruṣo durlabha eva iti prāktana-madvākyam eva
prāmāṇam, tvad-vacanaṁ tu yukti-cchinnam iti bhāvaḥ | nanu ṣaṣṭhī-tat-puruṣas tvayā kathaṁ
khaṇḍita ity ata āha—bhavatviti | tuṣyatu nyāyena svīkāre bhavatu ṣaṣṭhītat puruṣas tathāpi
paramādbhūtasya tasy atādṛśī bhavatyā vyākhyātā daśā īdṛśi alpabhāgye mal lakṣaṇe jane viṣaye
kathamīyate jñāyate nirdhāryate bhavaty ety arthaḥ | anumānād iti cet, nu praśne, kathaṁ
vānumīyate, tatra tādṛśo hetur ucyatām, sa tu nāstyeva, tasmād aparasyām eva kasyāñcit tathā
sambhaved iti bhāvaḥ | ātmasamā matsamāpi bhavatī | samāpitaḥ samāptīkṛta uparodho yayā sā |
hā khede | parihāse viṣaye kautukaṁ sedhayati, siddhaṁ karoti | yidhu saṁrāddhau ṇyantaḥ | na
tu mad vyathoparodhena vyathitā bhavatī, pratyuta kautukavatī parihasatyeva mām, tasmān
mayānurodhas tava nāstīty arthaḥ ||57||

sāha—“ayi! asamīkṣyabhāṣiṇi! madhurikā te'nucarīti gokule ko na vetti,


seyaṁ yadā madīyadevyāḥ śuko'yamityālalāpa, tadaivāsau
bhavatīmabodhiṣṭa | tadalamatrāsambhāvanayā” iti viśrānto vivādaḥ ||58||

he asamīkṣya-bhāṣiṇi ! aparyālocyaiva sarvaṁ vrūṣe ity arthaḥ | ātmanya-yogyatām adhyāropya


dainyadeveti bhāvaḥ ||58||

122 nātyupa [gha]


123 śyāmena [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

arthaikadā bhagavajjanmatithiratithirabhūdyadi, tadā


mahāmahārambhe'raṁ
bherībhāṅkāralampaṭapaṭahapaṭumardaladalanmuraja-dundubhi-
danmadanmaṅkāra-camatkārakāri-nānādhvanidhvanite, adhvani teṣāṁ
ghoṣajuṣāṁ ghoṣajuṣāṁ samedhamāne medhamāne paramānande,
dvijavṛṣabhasabhodīrita-mantrapūtasalila-paripūritasphaṭika-ghaṭa-
sahasradhā-rā-ghaṭa-sahasra-dhārā-ghaṭamānābhiṣeka-
maṅgalāmaṅgalāvaṇya-lakṣmīṁ
badhāne, dhṛtanavyadivya-pītakośeyapratyudgamanīye pratyudgamanīyena
maṇimaṇḍanamahasā mahasārūpyamahaujjvalye, maṅgalamaṇibandhamaṇi-
bandhavalayopariparicita-haridrākta-sūtreṇa naddhadūrvāṅkure
gorocanārocanāyataviśeṣaka-viśeṣa-kamanīye, jananyā jananyāyavidāṁ
pravarayotsavarayotsavadāmodayā dayāśīlayā śirasi nihitāśīḥ kusumadhānye
sabahumānamāhūtābhirvrajapurapurandhrībhirmaṅgalagānapuraḥsaraṁ
sarantībhiḥ kṛtanīrājane, janena sakalena kṛtakautuka-yautuka-yaugapadye
samanantaramanantarasopakaraṇamodakapāyasāpūpādibhirāhitasauhitye,
hitye sakalajanyānāṁ janyānāṁ premadhāmani, punarapi nīrājite'jite
divyāsanamārūḍhe rūḍheddhamahasi,
mahasiddhinimittamittaralatāsiddhabandhuvarganimantraṇa-vyavahāreṇa
vrajarājamahiṣyā nimantriteṣu vrajapurapurandhrījaneṣu
vadhūjanakumārikājaneṣu ca, vrajarājena nimantriteṣu
dvijavṛṣabheṣusannandopanandaprabhṛti-sakalābhīranikareṣu ca,
sannandādivadhūbhiḥ saha sakalaguṇārohiṇyā rohiṇyā
pācitairnārnāvidhairupakaraṇairāśayituṁ samucita-samaya-samāgame sati
punarapi pratibhavanaṁ tāṁstānānāyayituṁ preṣiteṣu strīpuṁsaparikareṣu,
samāgatānāṁ teṣāṁ sarveṣāṁ madhye yathākramaṁ gopā gopāṅganāśca
paramasukumāraṁ kumāraṁ tamāśīrbhirabhyarcayitumutkaṇṭhamānāḥ
kaṇṭhamānāyya maṇihārān pratyekaṁ pūjayāmāsuḥ ||59||

atha [pañcama-kiraṇe 62,63] svapnād vā śravaṇādvāpi citrāder vāvalokanāt | sākṣād


ākasmikādvāpi darśanād-durlabhe jane || prāktanī ratir udbhūtā ity ādyalaṅkāra-kaustubhokta-
hetu-vaividhyena jāta-pūrvarāgāṇāṁ vividhānām eva tāsāṁ [u nī śṛṅgāra-bheda pra 21] lālasod
vegajāgaryās tānavaṁ jaḍimātre tu | vaiyagryaṁ vyādhir unmādo moho mṛtyu daśā daśa || iti
pūrva-darśita daśa-daśāprāpita-tādṛśa-vipadāṁ sandhukṣaṇārtham iva śubhadaiva-yogād ekasmin
dine sarvāsām eva yugapad eva sākṣad darśana-samīpa-gamanopāyana-pradānādikam api
ghaṭitam ity āha—athaikadeti | tadā mahā-māhārambhe ajite śrī-kṛṣṇe divyāsanam ārūḍhe gopa-
gopāṅgaṇāś ca pratyekaṁ taṁ pūjayāmāsur ity anvayaḥ | mahā-maho mahotsavas tastyārambhe |
kīdṛśe ? araṁ drutam eva bherīṇāṁ bhāṅkāraiḥ lampaṭaiḥ pruḍha-ninadauddhatyavadbhiḥ
paṭahaiḥ paṭuhaiḥ paṭubhir dakṣaiḥ sva-śabdana-cāturyavadbhir mardalair daladbhiḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

prasphuṭatsvanitair murajairdundubhīnāṁ ca dasmad asmakāraiś camatkārakāriṇo ye


nānādhvanayas tair evaṁ dhvanite nānādig-deśa-gatajanān prati vyañjite | tataś cādhvani pathi
ghoṣajuṣāṁ vrajavāsi-strī-puruṣa-sāmānyānāṁ ghoṣajuṣāṁ svīya-nūpurādi-mṛdaṅgādi-śabda-
yuktānāṁ samedhamāne samyag vardhamāne medhamāne parasparaṁ saṅgamavati
paramānande sati | medhṛ saṅgame śānajantaḥ | tataś cājite śrī-kṛṣṇe, prathamaṁ kīdṛśe ? dvija-
vṛṣabhāṇāṁ dvija-śreṣṭhānāṁ sabhābhirudīr itena mantreṇa pūtaiḥ salilaiḥ paripūritā ye sphaṭika-
ghaṭa-sahasradhārā ghaṭāḥ sphaṭikānāṁ ghaṭaṁ ghaṭane śilpa-viśeṣa-vinyāsaṁ sahasradhā
sahasra-prakāraṁ rānti gṛhnānta dhārayantīti somapā-śabdadākārāmbhaḥ | tathā-bhūtair ghaṭair
yā sahrasra-dhārās tābhirghaṭamānenābhiṣekeṇa maṅgalāṁ maṅgala-bhūtām aṅgānāṁ lāvaṇya-
śobhāṁ dadhāne dhārayati sati | tataś cārdra-śuṣka-sūkṣma-śubhra-vastrair gātra-jalāpasaraṇaṁ
jñeyam, tato vastrādiparidhānam | pratyudgamanīye dhautottarīye, tat syād udgamanīyaṁ yad-
dhautayor vastrayor yugam ity amaraḥ | pratyudgamanīyena pratyutkarṣajñeyena maṇi-
maṇḍanānāṁ mahasā kāntyā mahasya utsavasya sārūpyeṇa tulyatvena124 mahat aujjvalyaṁ yasya
tasmin | tataś ca maṅgalānyeva maṇayas teṣāṁ vandho yatra tathā-bhūtasya maṇi-vandhasya
valayopari paricitena haridrākta-sūtreṇa naddhau vaddhau dūrvāṅkurau yatra tasmin | tato
gorocanayā rocanāyatāṁ kāntyā vistṛtaṁ yad viśeṣakaṁ tilakaṁ tena viśeṣataḥ kamanīye |
utsavarayasya utsavavegasya utsava utkṛṣṭaḥ savaḥ prasava utpattis taṁ dadātīti tathā-bhūta
āmoda ānando yasyās tayā kṛtanīrājane kṛta-nirmañchane | tataś ca sarvajane kṛtāni kautukena
yautukāni utsave deyāni vastūni tair yaugapadyaṁ tulya-kālatvaṁ yatra tasmin | tadānīṁ
pūrvapaś cādbhāvamasahamānāḥ sarva eva yugapad eva yautukānyupājahrarity arthaḥ |
anantarasānyupakaraṇāni yeṣāṁ tairmodakādibhir āhitam arpitaṁ sauhityaṁ tṛptir yatra tasmin |
hotye hitahite, tasmai hitam iti yat, yad vā, hitārhe, daṇḍāditvāt yaḥ | sakalānāṁ janyānāṁ
sāmānyataḥ snigdha-vandhūnāṁ tathā janyānāṁ viśeṣato vrajeśvaryāḥ sakhīnāṁ premāspade,
janyāḥ snigdhā varasya ye ity amaraḥ , janyā mātṛvayasyā syāt iti dharaṇiḥ | punar api tāmbula-
prāśanānantaraṁ nīrājite tābhir eva kṛtārātrike ajite śrī-kṛṣṇe iti viśeṣyapadam | rūḍaṁ
prādurbhūtam, iddhaṁ dīptaṁ maho yasya tasmin | mahasya utsavasya siddhi-nimitte
mittaralatayā snehatāralyena siddho vandhu-vargāṇāṁ nimantraṇa-vyavahāras tena | miditi
ñimidā snehane ityasya bhāve kvipā rūpam | tāṁstān purandhrījanādīn dvija-vṛṣabhādīṁś ca
preṣiteṣu strī-puṁsa-parikareṣviti vrajeśvaryā strīparikareṣu vrajarājena tu puṁ-parikareṣviti
yathā-kramaṁ pūrvavajjñeyam | kaṇthamānāya kumārasyaiva kaṇṭhaṁ prāpayya kaṇṭhe
samarpyety arthaḥ ||59||

tadanu śvaśrūnmanyānāmanupadīnā adīnāprapadīnāḥ prapannamālinya-


pratanutaraprāvāravivaravivevrīyamāṇatanakiraṇa-kandalīkāḥ mṛdūtā-
nava-tānavacalacīnāvaguṇṭhana-paṭāñcala-cañcalairantaruditvara-
tvaramāṇa-svabhāva-bhāvapiśunairapi tatkālīnāvahitthayā
nirvikārakuṭilāvalocanairlocanakuvalayalayairapyamukharaiḥ
kharairanurāgaistāḥ kāścana navānurāgiṇyo daivopapanna-sampanna-
saṁstava-stavakita-saubhāgyabhājanatayā janatayā tarkyamāṇayā
paramamahānidhivallabhamānavallabhamānanayā dāyadāyamadadata ||60||

124 tulya-rūpatayā [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha [pañcama-kiraṇe 62,63] svapnād vā śravaṇādvāpi citrāder vāvalokanāt | sākṣād


ākasmikādvāpi darśanād-durlabhe jane || prāktanī ratir udbhūtā ity ādyalaṅkāra-kaustubhokta-
hetu-vaividhyena jāta-pūrvarāgāṇāṁ vividhānām eva tāsāṁ [u nī śṛṅgāra-bheda pra 21] lālasod
vegajāgaryās tānavaṁ jaḍimātre tu | vaiyagryaṁ vyādhir unmādo moho mṛtyu daśā daśa || iti
pūrva-darśita daśa-daśāprāpita-tādṛśa-vipadāṁ sandhukṣaṇārtham iva śubhadaiva-yogād ekasmin
dine sarvāsām eva yugapad eva sākṣad darśana-samīpa-gamanopāyana-pradānādikam api
ghaṭitam ity āha—athaikadeti | tadā mahā-māhārambhe ajite śrī-kṛṣṇe divyāsanam ārūḍhe gopa-
gopāṅgaṇāś ca pratyekaṁ taṁ pūjayāmāsur ity anvayaḥ | mahā-maho mahotsavas tastyārambhe |
kīdṛśe ? araṁ drutam eva bherīṇāṁ bhāṅkāraiḥ lampaṭaiḥ pruḍha-ninadauddhatyavadbhiḥ
paṭahaiḥ paṭuhaiḥ paṭubhir dakṣaiḥ sva-śabdana-cāturyavadbhir mardalair daladbhiḥ
prasphuṭatsvanitair murajairdundubhīnāṁ ca dasmad asmakāraiś camatkārakāriṇo ye
nānādhvanayas tair evaṁ dhvanite nānādig-deśa-gatajanān prati vyañjite | tataś cādhvani pathi
ghoṣajuṣāṁ vrajavāsi-strī-puruṣa-sāmānyānāṁ ghoṣajuṣāṁ svīya-nūpurādi-mṛdaṅgādi-śabda-
yuktānāṁ samedhamāne samyag vardhamāne medhamāne parasparaṁ saṅgamavati
paramānande sati | medhṛ saṅgame śānajantaḥ | tataś cājite śrī-kṛṣṇe, prathamaṁ kīdṛśe ? dvija-
vṛṣabhāṇāṁ dvija-śreṣṭhānāṁ sabhābhirudīr itena mantreṇa pūtaiḥ salilaiḥ paripūritā ye sphaṭika-
ghaṭa-sahasradhārā ghaṭāḥ sphaṭikānāṁ ghaṭaṁ ghaṭane śilpa-viśeṣa-vinyāsaṁ sahasradhā
sahasra-prakāraṁ rānti gṛhnānta dhārayantīti somapā-śabdadākārāmbhaḥ | tathā-bhūtair ghaṭair
yā sahrasra-dhārās tābhirghaṭamānenābhiṣekeṇa maṅgalāṁ maṅgala-bhūtām aṅgānāṁ lāvaṇya-
śobhāṁ dadhāne dhārayati sati | tataś cārdra-śuṣka-sūkṣma-śubhra-vastrair gātra-jalāpasaraṇaṁ
jñeyam, tato vastrādiparidhānam | pratyudgamanīye dhautottarīye, tat syād udgamanīyaṁ yad-
dhautayor vastrayor yugam ity amaraḥ | pratyudgamanīyena pratyutkarṣajñeyena maṇi-
maṇḍanānāṁ mahasā kāntyā mahasya utsavasya sārūpyeṇa tulyatvena125 mahat aujjvalyaṁ yasya
tasmin | tataś ca maṅgalānyeva maṇayas teṣāṁ vandho yatra tathā-bhūtasya maṇi-vandhasya
valayopari paricitena haridrākta-sūtreṇa naddhau vaddhau dūrvāṅkurau yatra tasmin | tato
gorocanayā rocanāyatāṁ kāntyā vistṛtaṁ yad viśeṣakaṁ tilakaṁ tena viśeṣataḥ kamanīye |
utsavarayasya utsavavegasya utsava utkṛṣṭaḥ savaḥ prasava utpattis taṁ dadātīti tathā-bhūta
āmoda ānando yasyās tayā kṛtanīrājane kṛta-nirmañchane | tataś ca sarvajane kṛtāni kautukena
yautukāni utsave deyāni vastūni tair yaugapadyaṁ tulya-kālatvaṁ yatra tasmin | tadānīṁ
pūrvapaś cādbhāvamasahamānāḥ sarva eva yugapad eva yautukānyupājahrarity arthaḥ |
anantarasānyupakaraṇāni yeṣāṁ tairmodakādibhir āhitam arpitaṁ sauhityaṁ tṛptir yatra tasmin |
hotye hitahite, tasmai hitam iti yat, yad vā, hitārhe, daṇḍāditvāt yaḥ | sakalānāṁ janyānāṁ
sāmānyataḥ snigdha-vandhūnāṁ tathā janyānāṁ viśeṣato vrajeśvaryāḥ sakhīnāṁ premāspade,
janyāḥ snigdhā varasya ye ity amaraḥ , janyā mātṛvayasyā syāt iti dharaṇiḥ | punar api tāmbula-
prāśanānantaraṁ nīrājite tābhir eva kṛtārātrike ajite śrī-kṛṣṇe iti viśeṣyapadam | rūḍaṁ
prādurbhūtam, iddhaṁ dīptaṁ maho yasya tasmin | mahasya utsavasya siddhi-nimitte
mittaralatayā snehatāralyena siddho vandhu-vargāṇāṁ nimantraṇa-vyavahāras tena | miditi
ñimidā snehane ityasya bhāve kvipā rūpam | tāṁstān purandhrījanādīn dvija-vṛṣabhādīṁś ca
preṣiteṣu strī-puṁsa-parikareṣviti vrajeśvaryā strīparikareṣu vrajarājena tu puṁ-parikareṣviti
yathā-kramaṁ pūrvavajjñeyam | kaṇthamānāya kumārasyaiva kaṇṭhaṁ prāpayya kaṇṭhe
samarpyety arthaḥ ||60||

evaṁ mātṛṇāmanupadīnāḥ svabhāvapatibhāva-bhāvanā-surabhimanaso


manaso mahotsavamiva taṁ dinaṁ dinaṁ prekṣamāṇā api tatra mahotsave

125 tulya-rūpatayā [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

saviśeṣa-saundaryadaryavagāhanena tadeva prathamamiva dṛśyamānaṁ


dṛśyamānanditanikhilajanapatibhāvakarpūrapūrabhāvitairmanaḥsumanaḥs
usambhāraiḥ svayaṁ vavrira iva kanyā dhanyādikāḥ ||61||

taṁ śrī-kṛṣṇaṁ dinaṁ dinaṁ vyāpya pratidinaṁ prekṣamāṇā ity arthaḥ | [bhā pu 10-21-1]
hemante prathame māsi nanda-vraja-kumārikāḥ ity arthaḥ kanyā-gaṇasya tanmūla-
nagarotpannatvāt mūlata eva kṛṣṇena saha paricayo’stīti śrī-vaiṣṇava-toṣaṇyāṁ vyākhyānāt |
saundaryadarī saundarya-kandarā tasyā avagāhanena locana-dvārā manasaiveti bhāvaḥ | dṛśyaṁ
dṛgbhyāṁ hitaṁ dṛśyamānaṁ pratyakṣīkriyamāṇam, patibhāvena karpūra-pūreṇa bhāvitair
vāsitair mānāṁsyeva sumanāṁsi puṣpāṇi, tānyeva śobhanāḥ sambhārās taiḥ ||61||

evaṁ ca sati samasamavadhānasaṅgopita-sakalākāravikāraviśeṣatayā


viśeṣeṇālakṣyamāṇāsūkṣyamāṇāsūttamena mandākṣeṇa sakalāsveva
navagokulakulalalanāsu ciropasattisattimitahṛdayatayāyatayā
vrajarājakumārasamīpato'patodamutpatya caraṇakamalopari paripatati
patati tasminneva sasambhramaṁ
tadīyatvenādhīyamānabahumānabahulamupasarpantyāṁ vārṣabhānavyāṁ
navyāṁ paṅkajasrajamiva saiveyamiti vibhāvya dṛṣṭimadṛṣṭimadhurāṁ
madhumathano'tha nodayāñcake dayāñcakre ca manovṛttyā ||62||

athātra sāmayikīṁ śrī-kṛṣṇākāṅkṣita-sukha-sādhakatā-vaidagdhīṁ śukasyāha—evaṁ evaṁ satīti


| sakalāsveva gokula-kula-vadhūṣu madhye vārṣabhānavyāṁ rādhāyāṁ madhumathano navyāṁ
paṅkaja-srajam iva dṛṣṭiṁ nodayāṁcakre ity anvaḥ | sakalāsu tāsu kīdṛśīṣu ? samaṁ tulyam eva
yat samyag avadhānaṁ yathā draṣṭuḥ śrī-kṛṣṇasya tad-darśanārtham avadhānam, tathaiva
dṛśyānāṁ tāsāṁ tad-dṛṣṭivāraṇārthaṁ yad avadhānam ity arthaḥ, tena samyag-gopitaḥ sakala
ākāro vikāra-viśeṣaś ca romāñcādir yābhis tāsāṁ bhāvas tat tā tayā hetunā viśeṣeṇālakṣyamāṇāsu
paricetum aśakyāsvity arthaḥ | tatra hetuḥ—uttamena mandākṣeṇa lajjayā ukṣyamāṇāsu
ārdrīkriyamāṇāsu, ukṣa secane dhātuḥ, mandākṣaṁ hrīs trapā ity amaraḥ | vārṣabhānavyāṁ
kīdṛśyām ? tasminn eva prasiddha eva patati śuke pakṣiṇi, patat-patra-rathāṇḍjāḥ ity amaraḥ,
apatodaṁ gata-vyathaṁ yathā syāt tathā, utpatya uḍḍīya caraṇa-kamalopari patati sati
tadīyatvena kṛṣṇa-sambandhitā-prāptatvena hetunā ādhīyamānāt tatrārpapyamāṇāt bahumāṇāt
pracura-sammāt hetor bahulaṁ yathā syāt tathā sa-sambhramam apasarpatyām | tasya śukasya
tasyā eva caraṇa-kamalapatane ko hetur ity apekṣāyām āha—ciropasattiś cirakālaṁ tan nikaṭa-
vāsastata eva hetoḥ sat śobhanaṁ timitaṁ premārdraṁ ca hṛdayaṁ yasya tat tayā | āyatayā
vistṛtayā, na tu sā tasyālpety arthaḥ | tena mahādhīrasyāpi tasya dhṛtilopo nāsam añjasa iti bhāvaḥ
| tataś ca saiva valabhītale dṛṣṭacarī śukasvāminī prasiddhā rādheyam iti vibhāvya dṛṣṭiṁ netraṁ
prerayāmāsa | kīdṛśīm ? adṛṣṭyā darśanena madhurām | sāmmukhyābhāvādarśanam eva tat
śvaśrūjanādīn prati vyajya nibhṛtaṁ nīcair netreṇa svakartṛka-darśana-mādhuryaṁ tu tāṁ
jñāpayāmāsaivety arthaḥ | dayāñcakru iti tad aṅgānāṁ pūrvarāga-janita-kārśyādyanusandhānena
||62||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha nikhilasaubhāgyaśobhāryā bhāryā vrajapurapurandarasya


darasyandamāna-hasitamādhvīkā sādhvī kāsārajamukhīstāḥ sakalāḥ
sutasamīpataḥ svayamānīya yathāyathamupapāditeṣu bhojanasthaleṣu
niveśayāmāsa ||63||

saubhāgya-śobhayā āryā mukhyā | dara īṣat syandamānaṁ hasitam eva mādhvīkaṁ yasyāṁ sā |
tābhir veṣṭitasya putrasya vidyunmaṇḍala-madhyavartino meghasyeva śobhām ālakṣya mat-
putra-vadhva eva etā bhavitum anurūpā iti nirupādhinaivākasmād udgatena tāsu vadhūbhāvena
sā mandaṁ jahāseti bhāvaḥ | kāsārajaṁ kamalam ||63||

tasminneva samaye nirupamagandhamālyādibhinaircikīnicayamabhyarcya


maṇipraghaṇe praghaṇe sarvatobhadrāsarvatobhadrāsane niveśya
dhāvitacaraṇān kanakamayapātrapātrasāṁskaraṇayogyānata eva
tathāvidhapāna-bhojanācamanādi-bhājanairviracitopacārān
dvijavṛṣabhānarghyādinābhyarcya sannandopananda-bhāryābhyāṁ
bhāryābhyāṁ rohiṇyā ca pariveśitānyannapānādīnyāśayitvā sraggandha-
tāmbūla-vāso'laṅkārādinā copacarya jananayana-tāpasaṅkarṣaṇena
saṅkarṣaṇena saha sarvāneva daśaminaḥ śaminastaruṇānapi śiśūnapi
ballavānagrekṛtya rohiṇyā pariveśitamannamaśituṁ vrajarājo yadā
pravavṛte, tadaiva prasṛmaramarakatabhavanamadhyamadhyavasthāpiteṣu
savasaneṣvāsaneṣvāropyamāṇānāmasāmānyānāṁ mānyānāṁ pārśvadvayato
mukhyākrameṇa samupaveśitānāṁ vadhūnāṁ kumārikāṇāṁ ca pratyekaṁ
svayameva pariveṣaṇamācarantī carantīva sukhasamudre
samudrerīyamāṇasmitasudhākaṇam “ayi! na
trapātra pālanīyā” iti pratijanamābhāṣaṇamāṇā yathājoṣamāśayitvā
pratyekamamalatara-vasanamaṇimayālaṅkāramālānulepana-
sindūratāmbūlādibhiryathāyathaṁ sampūjya pūjyacaraṇāsau bhagavatī
saubhagavatīnāṁ mūrdhanyā dhanyā śrīkṛṣṇajananī jananītyā tāḥ samastāḥ
pratyekamāliṅgaya bhavanaṁ preṣayāmāsa ||64||

maṇibhiḥ praghaṇe prakṛṣṭa-niviḍe, praghaṇe alinde | sarvatobhadrāyā gambhāryāḥ sarvato


maṅgalaṁ yad āsanaṁ tatra, gambhārī sarvatobhadrā ity amaraḥ | bhā kāntistayā āryābhyāṁ |
āśayitvā bhojayitvā, daśamino vṛddhān, ataeva śaminaḥ śāntimataḥ, varṣīyān daśamī jñāyān ity
amaraḥ | samut sanandaṁ rerīyamāṇo’tiśayena śravan smita-sudhāyāḥ kaṇo yatra tathā-bhūtaṁ
yathā syāt tathā, ayi putryaḥ ! atra trapā lajjā na pālanīyā, svacchandaṁ bhujyatām ity arthaḥ |
yathājoṣaṁ prīty anusāreṇa, āśayitvā bhojayitvā, bhagavatī śrīmatī ||64||

anantaramavaśiṣṭamatimodanamodanamāpāmaramakhilanagaravāsibhyo
niralasalasanmukhameva vibhajya dattvā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

naṭanartakīvādyapūrakacāraṇamāgadhādibhyo vrajarājena pṛthak


paritoṣitebhyo'pi svayamapi pṛthagamīṣāṁ matisaṅkalpakalpanaṁ
dattavatīti yadi viśrānto mahotsavastadā nityamevameva cedbhavati, tadaiva
nirvṛtiriti manasi vibhāvya kṣaṇaṁ
taduparamaparamaduḥkhānubhavamāsasāda sā dayāluḥ ||65||

atimodanam atisukhadāyinam, odanam annam, cāraṇā nāṭakādy abhinayakāriṇaḥ, māgadha


vaṁśa-śaṁsakāḥ, dayādur iti sakala-jana-sampūrṇa-tṛptyākāṅkṣayā | dhanyo’si bhadrapadamāsa-
samasta-kālo bhadraṁ pade tava yad adya mayānubhūtam | tvaṁ yo na yojayati hā
pratimāsameva dhik taṁ vidhātaram iti prajagāda rādhā ||65||

atha paredyavi kurvan dhenūnāmavanaṁ vanaṁ gato vrajarājakumāraḥ


kumārayan saha sahacaraiḥ kusumakandukakhelāmātatāna | tatra sahacara-
karāvacita-kusumanikara-nirmitairamitairatirucira-
ciravilāsarasopayogibhirindupalalapiṇḍairiva kundakandukairitaretara-
taralatāpannasampannasaṁhananasaṁhananakautukena
kenacidatisanmodamodamānaḥ, kadācidūrdhvodhananena
dyuramaṇīramaṇīyabhāvabhāvanāmiva janayan, kadācana tiryagasanena
digvadhūvṛndasya karṇapūraracanāmiva vidadhāno'nucaraiḥ saha
dhāvamāno mānonnatamanā manāgapi na viśaśrāma ||66||

paredyavi paradivase, paredyavyadyapūrvedyur ityādi nipātanāt siddham | kumārayan krīḍayan |


indupalala-piṇḍaiś candrasya māṁsa-piṇḍair iva kunda-kusuma-kandukaiḥ | itaretaraṁ
parasparaṁ taralatāpanne tāralya-prāpte, sampanne śobhā-sampatti-yukte saṁhanane śarīre, yat
samyak hananaṁ kṣepaṇāghātas tena kautukena, saṁhananaṁ śarīraṁ varma vigrahaḥ ity
amaraḥ | dyuramaṇīnāṁ svargāṅganānāṁ ramaṇīyta-bhāvasya bhāvanām | asmābhiḥ saha
vijihīrṣurevāsmān prati kandukaṁ kṣipatīty evaṁ-lakṣaṇām | tiryagasanena tiryak-kṣepaṇena |
asu kṣepaṇe lyuḍantaḥ | mānaḥ krīḍā-cāturyam, manu jñāne ity asya ghañ antatvāt ghañ, krīḍā
garvo vā tenennataṁ mano yasya saḥ ||66||

kadācicca—

dhāvan kūṇitakoṇaśoṇanayanaṁ dharmadyuteḥ śaṅkayā


helākhelanakautukī vijayate lolālakairbālakaiḥ |
ūrddhvoddhūnitakandukagrahavaśādudvaktramardhaskhalac
cārūṣṇīṣaniveśitottarakaraṁ pronnītapāṇyantaram ||67||

ūrdham utkarṣeṇa dhūnitaṁ cālitaṁ kandukaṁ tasya grahaṇavaśād udvaktraṁ yathā syāt tathā,
ardhaskhalati cāruṇi uṣṇīṣe niveśita uttarakaro vāma-pāṇir yatra tad- yathā syāt tathā |
prakārṣeṇonnītam uccatayā sthāpitam utkṣepaṇavāt pāṇyantaraṁ dakṣiṇa-pāṇir yatra tad- yathā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

syāt tathā | gharmadyuteḥ sūryasya kiraṇa-nipāta-śaṅkayā kuṇitau saṅkucitī-kṛtau koṇau yayos


tathā-bhūte śoṇe nayane yatra tad- yathā syāt tathā, helā-khelana-kautukī dhāvan san vijayate ||
67||

evaṁ gṛhītvā kandukaṁ duravagāhacarite, tasmiṁściraṁ vilasya śramajala-


kaṇabharabharitatayā muktābhiḥ khacitaṁ
śaradamalapūrṇasudhākarabimbamiva vadanamaṇḍalaṁ dadhāne,
viśramaṇāya kasyacana tarutaruṇasya mūlamālambamāne lambamānena
latāpallavena kenāpi vījyamāne, kenāpi nijasicayāñcalena kalpitaṁ
talpamadhiśayāne, kenāpi saṁvāhitacaraṇe sati kṣaṇamanucarāḥ sarva eva
taṁ. pariceruḥ ||68||

tasmin śrī-kṛṣṇe ||68||

ityakhilātmanā śrīkṛṣṇena saha paramadayitā madayitāraḥ .


sakalarasavanto'vanto naicikīnicayaṁ dināni kiyanti gamayāṁbabhūvuramī
sukṛtinaḥ kṛtinaḥ sarve ||69||

akhilānām ātmanā premāspadatvād ātma-bhūtena, madayitāraḥ, madī harṣe ity asmāt ṇyantāt,
kṛṣṇaṁ harṣayanta ity arthaḥ | sakala-rasavanta iti valabhadra-maṇḍalī-bhadrādīnāṁ sakhya-
vātsalya-dāsyāni rasāḥ, suvalojjvalādīnāṁ sakhya-śṛṅgārocita-dāsya-rasau, śrī-dāmādīnāṁ
kevalaṁ sakhya-rasaḥ, raktakādīnāntu kevalaṁ dāsyam iti ||69||

paredyavi dyavi caratsu vṛndārakanikareṣu paśyatsu śyatsu ca nayanatāpaṁ


jātakutūhalā halāyudhānujena sāgrajena sāgrapramodena saha sahacarāḥ
pūrvapūrvadinavat cārayanto rayaṁ toṣasya gatavadgavāṁ nikurambakaṁ
śrīkṛṣṇena tenaiva
vṛndāvanatarulatākhagamṛgamadhuvratavrātasaubhāgyaṁ svaniṣṭhamapi
pūrvajaṁ vyapadiśya diśyamānaṁ śṛṇvanto viharantaśca harantaśca
nayanavatāṁ nayanasantāpaṁ gaganamadhyamadhyavasthite
mayūkhamālini ruciruciravanavihārajātaśramau
śramajalakaṇakamanīyakapolamaṇḍalau
sahodarāvadarāvaruddhālasyalasyamānau
pūrvavadatighanapracchāyatarumūlamālambamānau śramāpanoda-
vinodavividhopacārairupacaritavanto hasanto hāsayantaśca
madhuratarakathābhirathābhininyuḥ praṇayaḍāmbaryam ||70||

akhilānām ātmanā premāspadatvād ātma-bhūtena, madayitāraḥ, madī harṣe ity asmāt ṇyantāt,
kṛṣṇaṁ harṣayanta ity arthaḥ | sakala-rasavanta iti valabhadra-maṇḍalī-bhadrādīnāṁ sakhya-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vātsalya-dāsyāni rasāḥ, suvalojjvalādīnāṁ sakhya-śṛṅgārocita-dāsya-rasau, śrī-dāmādīnāṁ


kevalaṁ sakhya-rasaḥ, raktakādīnāntu kevalaṁ dāsyam iti ||70||

śrīkṛṣṇo'pi kṣaṇaṁ viśramya sahasā sahasādhvasapraṇayamagrajasya


caraṇakamalasaṁvāhanādinā ditatadīyakhedaḥ, sahelakhelollasita-
hasitahata-sakala-sahacara-caramaśramo madhyāhna-tapana-
tāpamavadhūya dhenugaṇānusaraṇakutūhalinā halinā saha
sahajapraṇayamadhuro vanabhuvi viharamāṇaḥ kṣaṇaṁ kṣaṇaṁ vitanute
sma ||71||

saha-sādhvasa-praṇayaṁ sa-sambhrama-prema-gauravasya sādhvasa-gandhitvān apagamāt |


saṁvāhana-kriyāyā viśeṣaṇam idam | ditaḥ khaṇḍitas tadīyaḥ khedo yena saḥ | kṣaṇaṁ vyāpya
kṣaṇam utsavam ||71||

tasminnevāvasare sa rerīyamāṇamadhumadhuraṁ sakala-kalākalāpa-


kauśala-śalanmadhurimā dhuri mānabhṛtāṁ mūrdhanyo dhanyodāracaritaḥ
sabalo balorjitaḥ śrīkṛṣṇaḥ sakhibhiratyūce ||72||

“bho bho rāma! bho bhoḥ kṛṣṇa! mahāprabhāva!


prabhāvadhūtaniviḍatamaskāṇḍaprakāṇḍa! bubhukṣayākṣayājani no
jaṭharayātanā yā tanāvapi no māti | mātidūre dūre sarīsṛpyamāṇaiḥ
saurabhyairabhyedhitaghrāṇāmodamatipākameduraduravāpaphalānāṁ
modaṁ janayati nastālavanaṁ lavanaṁ vināpi kevalāndolenaiva phalāni
nipatiṣyanti | tairasmānāpyāyayitumarhataṁ bhavantau” iti gaditau
ditautkaṇṭhyān vidhātumetān sametān lālasayā taddhenukakṛtāvanaṁ
vanaṁ samupavrajya tacchobhālobhālolanayanau
nayanautkaṇṭhyamavatārayāmāsatuḥ ||73||

saḥ śrī-kṛṣṇaḥ, rerīyamāṇam atiśayasrāvi madhviva madhuraṁ yathā bhavatyevaṁ sakhībhir


abhyūve, ucyate sma | tatra hetuḥ—sakale kalā-kalāpe krīḍā-śilpa-samūhe yat kauśalaṁ
naipuṇyaṁ tenaiva śalan prāpnuvan madhurimā yam, śala hula gatau | idaṁ durlabha-tāla-phala-
bhakṣaṇam apy ekaṁ krīḍā-kautukam iti bhāvaḥ | māna-bhṛtāṁ sammāna-dhāriṇāṁ dhuri
gaṇanāyāṁ mūrdhanya iti tādṛśe prārthanāpi na lāghavāyeti bhāvaḥ | udāra-carita iti
vakāghādyasurān iva126 dhenukam api hantaṁ samartha iti bhāvaḥ ||73||

paripākapiṅgalatāgalatā phalatādavasthyena sthaviṣṭhaskandhadeśā


deśāvacchedacchedarahitā hitālokā lokābhirāmā rāmānujena te
ghanamedurā durāsadāḥ sadāphalāḥ phalāmodamodamānabhuvanajanā

126 dyasurādivat [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

janāgocarāścarācaraguruṇāguruṇā pavamānena
saṭasaṭāyamānadaladaladrāvadrāvakāriṇā coritaphalagandhāstālaviṭapino
dadṛśire dṛśi recitavibhrameṇa | tena “pātayadhvaṁ pātayadhvam” iti
nigaditaistaiḥ puṣṭaloṣṭalolakaratalaiḥ pātyamānānāṁ phalānāmākarṇya
dhvanimadhvani mandraṁ khurakhuraprakṣuṇṇa-
dharaṇidhūlidhoraṇibhirandhakārīkṛtya daśa diśaḥ prakharakharakāyaḥ
paścāttanacaraṇayugalakṣepeṇa nāṭayanniva
bhuvastaṭamūrjatsphūrjadgarjanena tarjayanniva nirjarānapi jarjarīkṛta-
parjanyaghoṣo ghoṣodbhavān bālakānupekṣya rāmakṛṣṇāveva hantukāmaḥ
kāmamabhisasāra sāravān dhenuko nāma daiteyaḥ ||74||

rāmānujena kṛṣṇena te tāla-viṭapinas tāla-vṛkṣā dadṛśire dṛṣṭāḥ | kīdṛśena ? dṛśi dṛṣṭau recitaḥ
saṁpṛkto vilāso yasya, sollāsa-netreṇety arthaḥ | tāla-viṭapinaḥ kīdṛśāḥ ? paripākena
piṅgalatāyāṁ piṅgala-varṇatāyāṁ satyām api agalatā anapagacchatā phalānāṁ tādvasthyena tad
avasthatvena hetunā sthaviṣṭhā atisthulāḥ skandha-deśā yeṣāṁ te | ataeva tatra deśāvacchede
yaśchedo viralatvena chinnatva127-lakṣaṇo’vakās tadrahitāḥ, skanda-deśe’tisthaulyāt paraspara-
milanenāti-niviḍā ekībhūtā ivety arthaḥ | hitaḥ sukhadatvād āloko’pi yeṣāṁ te ghanebhyo
meghebhyo’pi medurāḥ snigdhāḥ, durāsadā duḥkhenāsādy anta iti tathābhūtāḥ | tathā varṇita-
guṇatvaṁ teṣāṁ utprekṣayāpi vyañjayati—carācarāṇāṁ jaṅgama-sthāvarāṇāṁ prāṇatayendriya-
śakty upadeśakatvena guruṇāpi pavamānena vāyunā, śleṣeṇa, gurutvād anyam api
pavitrīkurvatāpyaguruṇā bhavatā caurya-saṅkocānmandībhūtena satā coritaḥ phala-gandho
yeṣāṁ tathā-bhūtāḥ | kīdṛśena ? saṭa-saṭāyamānānāṁ dalānāṁ patrāṇāṁ daladbhiḥ praspuradbhī
rāvaiḥ phutkāra-śabdair iva drāvaṁ palāyanaṁ kartuṁ śīlaṁ yasya tathā-bhūtena | yeṣāṁ
gandham api carācara-gurur api lobhāt tathā bhavaṁś corayati, teṣāṁ phalānāṁ lobhyatvaṁ kiṁ
varṇanīyam iti bhāvaḥ | tena rāmānujena nigaditais taiḥ sakhibhiḥ khurā eva khuraprāḥ khurapā
iti khyātā astra-viśeṣās taiḥ kṣuṇṇāyā daraṇer dhūli-dhoraṇibhir dhūli-śreṇībhir nirjarān devān |
sāravān balavān ||74||

tamāpatantaṁ patantaṁ pataṅgamagnāviva bhūribalo balo'vahelayā


hananāya kṣipyamāṇau paścāttanāvaṅghrīvāmakarāgreṇādhṛtya nabhasi
ghūrṇayitvā, samuttālatālatarau niṣpiṣya tenaika tadvapuṣānāyāsenaiva
phalāni pātayan ghātayāmāsa ||75||

samyag udgatastāra ucca-dhvanir yatra sa cāsau tāla-taruś ceti tasmin, ralayor aikyāt | yad vā,
samuttāle samyag utkaṭe, uttālo hema-kuṇḍe syād-garve128 cottāla utkaṭe iti viśvaḥ ||75||

atha sametāniha nihate'syaivānugāminaḥ kiyato yatodyamān sahodarāveva


saho'darāvevamājaghnatuḥ ||76||

127 chidratva [ka]


128 garbhe [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

iha asmin dhenuke nihate sati sametān sahodarāveva bhrātarau dvāveva | kīdṛśau ? sahasā balena
adarau analpau nirbhayau iti vā | evam anena prakāreṇa ||76||

atha niviḍanipāta-viśīryamāṇa-
paripakvaphalarasakardamadamadamāyamāne
bhuvastale'śīryamāṇānyāpakvāni phalāni yathākāmamavacityāvacitya
kautukataḥ kandukakhelāmeva cakrurna tu bubhujire'jire tadvanasya
rurudhire rudhireṇa teṣāṁ tāni phalānīti nītividaḥ ||77||

āpakvāni īṣat-pakvāni, ataeva aśīryamāṇāni skanda-vṛntād agalanti | na tu bubhujire ity atra hetuḥ
—tasya vanasya ajire prāṅgaṇe’vakāśa iti yāvat | tāni phalāni sarvāṇi rudhireṇa gardabharaktena
rurudhire ruddhānīti apāvitryād iti nīti-vido darma-śāstra-nitijñā rāma-kṛṣṇadayaḥ |
ataevādhunikā api tadīya-bhaktās tāṁ nītiṁ tāla-mātrābhakṣaṇād anusarantīti jñeyam | ataeva
mūle’pi | atha tāla-phalānyādan, manuṣyā gata-sādhvasā ity artha manuṣyās tatyāḥ parvata-
vāsinaḥ pulindādyā hīnajātaya eva, na tu te rāma-kṛṣṇādyā iti vyākhyeyam ||77||

evaṁ tālaphalānāsvādājātasauhityaistadgandhabāndhavya-bandhura-
nāsāpuṭaistaiḥ saha saharāmo dhenūravahāryānāhāryānāgāhya-madhurimā
dhuri mānabhṛtāmādyo mā-dyotita-bhuvanatalo
natalokaśokahānokahānojasvino vṛndāvanasya
pratyekamavalokyābhinandannaparāhṇamālokya vrajābhimukho
mukhodīrita-muralīko'līkonnītamānuṣabhāvo mahānubhāvo mahānuttamaḥ
mānasagaṅgāyā anukūlamanukūlamarutā puraḥ puraḥ pratinīyamāneṣu
dhenukhurakhuralikoddhūta-dhūlinikareṣvanuṣaktānuṣaktākāratayā
lagnena kiyatā gokhurapāṁśunā cocumbyamānacaladalakacārūṣṇīṣaṁ
vadanabimbaṁ priyajananayane nidadhāno dadhāno muralīkalena kalena
vrajanagaranāgarīgarīyomanomāṇikyacauryaṁ
tābhirabhito'dhirūḍhavalabhītalābhiranimiṣanayanapuṭakinī-kusumadala-
puṭakena pepīyamānavadano bhavanamāviveśa śrīkṛṣṇaḥ ||78||

tadanu jananībhyāmutsārita-rajaskamabhimārjita-
tanūdhāvanānantaramabhyaktodvartita-snapita-paridhāpita-bhūṣita-bhojita-
pāyitau sukhaṁ suṣupatuḥ śrīrāma-dāmodarau ||79||

tāla-phalānām anāsvādena hetunā na jātaṁ sauhityaṁ tṛptir yeṣāṁ taiḥ | teṣāṁ gandhasyaiva
vāndhavyena grāhakatvāt bāndhavatayā bandhuraṁ sundaraṁ nāsāpuṭaṁ yeṣāṁ taiḥ bandhuraṁ
sudare’pi ca iti viśvaḥ | anāhāryaḥ, na kutaścid āharaṇīyaḥ, kintu svābhāvika
evānāgāhyo’talasparśo madhurimā mādhurya-samudro yasya saḥ | mānabhṛtāṁ sammāna-
dhāriṇāṁ dhuri gaṇanāyām ādyo mūla-bhūtaḥ | mā śobhā tayā dyotitaṁ bhuvana-talaṁ yena saḥ
| anokahān vṛkṣān, abhinandann iti patra-puṣpa-phala-cchāyādibhiḥ prītidāyitvāt tālān eva tad

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vaiparītyena durgamatvānnindanniti bhāvaḥ | alīkonnītamānuṣabhāva iti mānuṣa-śabdo’yaṁ


rūḍhivṛtyā prākṛta-jīva-viśeṣa-vācī | mahenotsavena na vidyate uttamo yasmāt saḥ | anukūlaṁ
kūle kūle | puro’grataḥ, pura iti dvītīyā-bahuvacanam, purīḥ pratīty arthaḥ | khuralikā abhyāsaḥ |
anuyaktād anuṣaṅgāt hetor anuṣakto’nuruddha ākāro yasya tat tayā hetunā lagnena
cocumbyamānā atiśayena cumbyamānāś calanto’lakāś cūrṇa-kuntalāś cārūṣṇīṣaṁ ca yatra tat |
muralīkalena kīdṛśena ? kalena kaṁ sukhaṁ lāti dadātīti tena | nayanam eva puṭakinī-kusumaṁ
kamala-puṣpaṁ tad eva dala-puṭakaṁ patra-puṭakam, yad vā, tasyaiva dalaṁ patraṁ
netraikadeśas tad eva puṭakaṁ tena ||79||

ityānandavṛndāvane kaiśoralīlālatā-vistāre pūrvānurāgaparabhāgo


nāmāṣṭamaḥ stavakaḥ ||8||

navamaḥ stavakaḥ
arthaikasminnahani vinā rāmeṇa vanamāgate vanamālini cārayati ca
naicikīnicayaṁ kimapi jātamāścaryam | tathāhi—“aho!
ahonāthaduhituracikitsyo hṛdroga iva,
trilokalokasaṁhāraśaktinikṣepasthalamiva kālāgnirudrasya,
utpattibhūmiriva bhayānakarasasya,
aniyojitasāhāyyakārī suhṛdiva mṛtyoḥ, ko'pi kāliyo nāma kādraveyaḥ
pannagavairiṇo bhiyābhiyātastasyā antarhradamadhyāste” ||1||

vraja-vyākulatā nāga-phaṇe nāṭyaṁ tadā nutiḥ |


bandhubhir milanaṁ dāva-mocanaṁ navame kramāt ||

vinā rāmeṇeti—tasminn ahani māsika-tadīya-janma-nakṣatra-prāptau tanmātrā tasya maṅgala-


snapanārthaṁ gṛhaṁ eva rakṣitatvāt | tad eva kālīya-phaṇāṅga-nasāṅga-naṭana-lakṣaṇam
āścaryaṁ varṇayiṣyan prathamaṁ durdamatābhivyañjanāya saparikaraṁ tam eva kālīyam
utprekṣate—aho ityādinā | aho ity āścarye, ahonāthasya sūryasyāpi duhitur iti—ārogyaṁ
bhāskarādicchet iti smṛteḥ, sarva-roga-nihantur api kanyāyā yamunāyā hṛd-rogaḥ | kiṁ ca, rogaḥ
svāśrayam eva hinasti, ayantu sarvam evetyataḥ punar utprekṣate—trilokasya tribhuvanasya
lokānāṁ janānāṁ saṁhāre yā śaktis tasyā nikṣepa-sthānam iva, sā śaktir asmin kālīye eva
kālāgnirudreṇa nikṣiptā vartata ity arthaḥ, lokastu bhuvane jane ity amaraḥ | kim ca, sā saṁhārikā
śaktir api sarveṣāṁ na sarvadā bhaya-pradā, kintu sva-samaye saṁharatimātram, yatas tato’py
adhika-tīkṣṇatvenotprekṣate—utpattīti | na kevalam atibhaya-prada eva, kintu aniyojitaḥ sann api
sāhāyyakārī mṛtyor eva pratidinam eva prāṇino hinasty ayaṁ sarvato’pi vilakṣaṇa ity arthaḥ |
pannaga-vairiṇo garuḍasya bhiyā bhayenābhigatas tasyā ahonātha-duhitur
hṛdayamadhyamadhyāsta ityādi vartamāna-prayogo’tra kaver
antaranubhavasākṣātkārāveśenaiveti jñeyam ||1||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yasya salilāntaritasyāpi viṣasyoṣmaṇā tapyamānaṁ vihāyo vihāyoḍḍīyante


vihagāḥ, yadupari paritaśca nijatanubhasmībhāvabhayena gandhavāho'pi na
vahati, navahatikaraṁ yamasvasā yamasvasādhāraṇaṁ
jaṭharapiṭharapidhāyakaṁ pittagulmamiva mahādāhāvahaṁ vahantī
yadīyaniḥśvasana-śvasana-
mahāvegavegavattarataraṅgāgrajāgratsampākasampākakusumasaṁkāśaviṣa
viṣamajvālājālena lavaṇamahormimālino
mahormimālāśāliniśākālīnalavaṇakāntiviśeṣacākacakyaśakyopamaṁ
pittamiva santataṁ vamati ||2||

tapyamānaṁ dahyamānaṁ vihāya ākāśaṁ vihāya vāmato dakṣiṇato vā tyatkvā viyad-viṣṇu-


padaṁ vā tu puṁsyākāśavihāyasī ity amaraḥ | gandhavāhaḥ pavano na vahatīti ūrdham utthito yo
viṣoṣma-vegas tena prāptāghātatvād129 vahanāśaktir eva tathotprekṣitā | yamasyāpi svasā bhaginī
svayaṁ yamunā | yaṁ navahatikaraṁ nity-navīna-pīḍākaram, asvasādhāraṇaṁ na vidyate svasya
sādhāraṇaḥ samāno yasya tathā-bhūtaṁ kālīyaṁ jaṭharam eva pātrabhedas tasya pidhāyakaṁ tad
avakāśācchādakaṁ pitta-gulmam iva vahantī satī yadīyāni niśvasanāni niśvāsā eva śvasanāh
pavanās teṣaṁ mahatā vegena vegavat tareṣu taraṅgreṣu jāgraṁ prakaṭadyuti-yuktam, samyak
pākaḥ paripāko yasya tathā-bhūtasya sampāka-kusumasya śoṇālu iti khyāta-puṣpasya saṅkāśaṁ
sadṛśaṁ yad viṣaṁ tasya viṣameṇa jvālājālenārciṣāṁ samūhena lavaṇamahormimālino lavaṇa-
samudrasya ūrmimālāṁ taraṅga-śreṇīṁ śalituṁ prāptuṁ śīla myasya tathā-bhūtasya
niśākālīnasya lavaṇa-kānti-viśeṣasya yac cākacikyaṁ tena śakyā upamā yasya tathā bhūtaṁ
pittam iva santataṁ sadā vamati | āragdvadhe rāja-vṛkṣa-sampākacaturaṅgulā ity amaraḥ,
śalahula-patḷ gatau ||2||

sa ca mahāhrado jalapaṭalamapidhāya
samudbhūtābhiryadīyaniśvāsadhūmadhoraṇibhirantaratumīyamāna-
viṣavahnimattayā “jalahrado vahnimān dhūmāt” ityasadanumānamapi
sadanumānatayā pramāṇayati | yasya viṣajvālayālayāya neśate
śatenānṛjvarāṇāṁ jvarāṇāṁ yādāṁsi vinā tadīyodāradāratanayādi ||3||

apidhāya ācchādya, samyag udbhūtābhir ūrdhvaṁ calitābhir dhūmadhoraṇibhir dhūma-śreṇībhir


hetubhiḥ | asad ankumānam iti—vahnyumānatayeti—jala-hradasya vipakṣatā vā kathaṁ
ghaṭatām ubhayor eva sādhyavatvāt130 | tataś ca sarvatra vahnyunumāna-vākye gaṅgā-
pravāhasyaiva vipakṣatvaṁ kalpyam iti bhāvaḥ | yasya kālīyasya viṣajvālayā jarāṇāṁ śatena
hetunā ālayāya nivāsāya neśate, na śaknuvanti | jvārāṇāṁ kīdṛśānāṁ ? anṛjuḥ kuṭilo’ro vego
yeṣāṁ teṣāṁ, yādāṁsi jala-jantavaḥ ity amaraḥ ||3||

tannivāsabhūtabhūtadrohasatramahānalakuṇḍakalpakalpakālapuruṣanābhih
radadeśīya-hradadeśīya-sīmni yadaiva daivavaśato gatā
129 prataptatvāt [kha]
130 sādhvatvāt [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

udanyāyogādanyāyogānyambhāṁsi gāvo gopāśca pibanti sma, tadaiva


śrīkṛṣṇecchāto'cchātodayā apyaprākṛtadehatayāhatayāpi
gatatadyāthātathyena sarve vipadyante smeva ||4||

tan nivāsa-bhūtaṁ131 bhūtadro’satra-rūpaṁ ṣanmahānala-kuṇḍaṁ tat-kalpas tat tulyo yaḥ


kalpakāla-puruṣasya pralaya-kāla-sambandhi-puruṣasya nābhihradas tad deśīyas tat-sadṛśo yo
hradas tad deśīya-sīmni tad deśa-sambandhi-sīmāyām [pā 5-3-67] īṣad asamāptau
kalpavadeśyadeśīyaraḥ iti kalpavdeśīyarau taddhita-pratyayau | dvitīyaḥ klpaḥ pralayavācī,
saṁvartaḥ pralayaḥ kalpaḥ ity abhidhānāt | dvitīyo deśīya iti deśa-sambandhivācī, śiṣika-cha
pratyayāntatvāt | udanyā pipāsā tad-yogāt, udanyā tu pipāsā syāt ity amaraḥ, ambhāṁsi kīdṛśāni ?
anyāyogāni anyasya kāliyanāga-bhinnasya nāsti yogo yatra tāni acchāto na chinna udayo yeṣāṁ
yogo yatra tāni | acchāto na chinna udayo yeṣāṁ tathā-bhūtā api, cho chedane ityasya niṣṭhāyāṁ
rūpam | tatra hetu-bhūtayā aprākṛta-dehatayā cidānandamaya-mūrtitayā, ataevāhatayāpi
anapāstayāpi | śrī-kṛṣṇecchātaḥ śrī-kṛṣṇasyecchāśaktyā tena līlāveśādaniyuktayāpi teṣāṁ śrī-
kṛṣṇa-viṣaya-prema-vardhanārthaṁ vismaya-rasādy arthaṁ ca svayam evodyatatayā hetunā
gatam antarhitaṁ tasyā apṛkakṛtdehatāyā yathā-tathyaṁ yathocita-svabhāvatvaṁ tena vipadyante
sma, ivetyvāstava-vyañjakam ||4||

tadanu danujadamano manovyathāmāsādya sahasāmṛtarasaniḥsyandinā


nayanakamalakoṇena jīvayāmāseva | jīvitāḥ santastato vismitāḥ
smitāmṛtamucaḥ parasparaparamapraṇayatayāyatayā
parasparamāliṅganto'gantoṣamayamiva vindanto mithaḥ samūcire ||5||

sahasā akasmād evāmṛta-rasakṣakṣaraṇaśīleneveti pūrvavat | āyatayā vistṛtayā agataṁ parvataṁ


toṣamayaṁ sukhamayaṁ vidanto labhamānā mithaḥ parasparam ūcire uktāḥ, karma-bhūtāḥ
prathamāntāḥ ||5||

“acireṇa jīvitā vayamamunāto yamunātoyapānato mṛtāḥ pūrvaṁ


yathānaghānaghāsurajaṭharavartino'smān jīvayāmāsa, tadayaṁ
mṛtasañjīvanaḥ ko'pi padārthaḥ” iti saspṛhaṁ śrīkṛṣṇamālokayāmāsuḥ
sakhāyaḥ ||6||

anaghānagharahitān, tathāpy aghāsura-jaṭharāntarvartinaḥ ||6||

śrīkṛṣṇo'pi svanāmnā mitrabhūtāyāḥ kṛṣṇāyā hṛcchodhanārthamiva tasya


kādraveyasya drave yasyan ākāśamukhacumbanārthalambamānalālasayeva
tuṅgimānamānayantamavikaladalakadambaṁ kadambaṁ samāruhya
kuṭilamalakanikaraṁ samūhyāsamūhyātulamahimālamahimānabhaṅgāya
dṛḍhataranibaddhaparikaraḥ karakamalatalenollāsya

131 tasya kāliyasya nivāsa-bhūtaṁ [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

punarapunaravasraṁsamuṣṇīṣapaṭṭamābadhya, mābadhyamānamādhuryo
dhuryo'khilasaubhagadhurandharāṇāṁ, dhuraṁ dharāṇāṁ sthenna āvahan,
prathamakaiśora-subhagavayastayāyastayā mṛdubhāvapuṣi vapuṣi
paricchinne paricchinnetaragarimānagari-mānamardanamādhātukāmo
harṣotkarṣotkamanā manāganucaranikaramālokya “mā
bhetavyamābhetavyayamihaiva dhenusambhālanayā sthātavyam” iti
hasitasitadaśanarucirucirādharamābhāṣya mābhāṣyamāṇaprabhāvo
bhāvonnatadhīradhīrativiṣamaviṣamahānalapacyamānakīlālaṁ kīlālaṅghita-
khacara-bhūcara-bhūtanikaraṁ taṁ
mahāhradamatigabhīramabhīramalaparākramaparākramaṇakuśalatayā
kuśalatayā suruci-rucirapalvalaśakalamiva manyamāno'nyamānotkarṣahārī
dūrataramuḍḍīya jhaṣaṁ jighṛkṣannatitarasvī matsyaraṅka iva tarasā
rasādambhasi nipapāta | tataśca—

niṣpātāvegavigna-dviguṇitalaharījālamūrdhvordhvavṛddhi
prasphārasphema phenasphuradurugaralasphītavisphāyitāmbhaḥ |
āmūlasthūlakūlaṅkaṣatarala-samuttuṅgabhaṅgaprasaṅga
trāsāddūre'pasarpat-paśu-paśupaśiśu kṣubdhatāsīddhradasya ||

śrī-kṛṣṇo’pi kṛṣṇāyā yamunāyā ambhasi nipapātety anvayaḥ | kiṁ kartum ? kādraveyasya


kāliyasya drave vidrava-nimittaṁ dūrīkaraṇe ity arthaḥ | yasyan yatnaṁ kurvan, yasu prayatne
divādiḥ | katham ? kadambaṁ samāruhya | kīdṛśam ? ākāśasya mukha-cumbanārtham iva, agra-
deśasya sparśārtham iva132 lambamānā atidīrghā yā lālasā tayeva, tuṅgimānaṁ tuṅgatvam
ānayantam, ā samyak prāpnuvantam, avikalaṁ tādṛśa-viṣa-jvālayāpy amlānaṁ dala-kadambaṁ
yasya tam, bhāvi-bhagavac caraṇa-sparśa-saubhāgya-prabhāvāt | amṛtamāratā
garutmatākrāntatvādvā [bhā pu 10-16-6—bhā dī] sa eva ekas tattīre’pi na śuṣkaḥ iti śrīdhara-
svāmi-caraṇāḥ | samūhya saṁnahya, ekīkṛṭya vaddhety arthaḥ | na smyag ūhyas tarka-
gamyo’tulo mahimā yasya saḥ | alam atiśayena, aheḥ kāliyasya māna-bhaṅgāya garva-nāśāya na
punaravasraṁsaḥ skhalanaṁ yasmāt tathā syād evaṁ nivadhya | atra sa-netra-camatkārām āha—
mā śobhā tayā vadhyamānaṁ sarvataḥ samāhṛtya nirudhyamānaṁ madhuryaṁ yatra saḥ | tathā-
bhūtasya tasya tādṛśa-vyavasāyena vyākūlī-kṛtaṁ svamanaḥ svayam evāśvāsayann āha—akhila-
saubhaga-dhurandharāṇāṁ dhuryaḥ | saubhagam atra mahāparākramaḥ, sukīrtir yā, bhagaṁ śrī-
kāma-māhātmya-vīrya-yatnārka-kīrtiṣu ity abhidhānāt, tataś ca parākramabhāravatāṁ mahā-
kīrtimatāṁ vā madhye dhuryo’timukhya ity arthaḥ | tādṛśa-kāliyamardanam apāsya īṣatkaram
eva, kā cinteti bhāvaḥ | savismaya-sītkāram āha—prathama-kaiśoram eva subhagaṁ vayo yasya
tasya bhāvas tattā tayā paricchinne vapuṣi dhārāṇāṁ parvatānāṁ stheyaṁ sthairyasya dhuraṁ
bhāram āvahan samyag dhārayan | tādṛśa-vayas tayā kīdṛśyā ? āyas tayā āyāsavatā
prathamakaiśore hi vividha-kautukamaya-ceṣṭitodgamaḥ svabhāvād eva bhavatīty arthaḥ | yasu
prayatne kartṛ-niṣṭhāntaḥ | vapuṣi kīdṛśe ? mṛdubhāvaṁ saukumāryaṁ puṣṇātīti tasmin, komalaṁ
mṛdulaṁ mṛdu ity amaraḥ | ataeva pari sarvato-bhāvena chinna itareṣāṁ garimā gauravaṁ yena

132 śīrṣam iva [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

saḥ | na añcati gacchatīty anak, ariḥ śatraḥ kāliyas tasya mānamardanaṁ garva-cūrṇanam | mā
bhetavyam | kiṁ ca, ābhāyāḥ prabhāyā ito gato vyayo yatra tathā-bhūtaṁ yathā syāt evaṁ
sthātavyam, yatra sthiti-kriyāyāṁ prabhākṣayo nāstīty arthaḥ | mat-kṛte śoko na kārya iti bhāvaḥ |
hasiteti svakleśa-mātrābhāvajñāpanārtham | mā-bhāṣyamāṇo na vāg-gocaraḥ prabhāvo yasya saḥ,
akathya-prabhāva ity arthaḥ | bhāvena śauryeṇonnatā dhīrā niṣkampā dhīryasya saḥ, ataeva taṁ
mahā-hradam atigambhīram api abhīr bhaya-rahitaḥ, amalena parākrameṇa parasya śatror yad
ākramaṇaṁ tatra kuśalatayā dakṣatayā | kuśaṁ jalaṁ tat-sambandhinyā latayā śaivālena
suruciraṁ cirapalvalaśakalaṁ cira-kālīna-kṣudra-saraḥa-khaṇḍam iva manyamānaḥ, kuśam apsu
ca ity amaraḥ | atra kuśalatātvena kālīya utprekṣitaḥ | anyasya mānotkāryau haratīti saḥ |
mahāhradaṁ kīdṛśam api ? ativiṣamaṁ viṣam eva mahānalas tena pacyamānaṁ kīlālaṁ jalaṁ
yatra tam | kīlābhir jvālābhir laṅghito māraṇārthaṁ svajale vegena pātitaḥ kha-carāṇāṁ pakṣiṇāṁ
bhū-carāṇāṁ taṭe mṛgādīnāṁ ca bhūtānāṁ prāṇināṁ nikaro yena tam, vahner dvayor jvālakīlau
ity amaraḥ | atitarasvī vegavattaraḥ | matsyaraṅkaḥ mācharāṅgā iti khyātaḥ pakṣi-viśeṣaḥ |
dṛṣṭānto’yaṁ nirbhayatayā grahaṇa-mātrāṁśa eva jñeyaḥ, rasād aty utsāhavaśād ity arthaḥ tato
hradasya kṣuvdhatā kṣobha āsīd-babhūva | kīdṛśaṁ yatha syāt ? niṣpātasyāvegena samyag-
vegena vignaṁ vikalīkṛtaṁ dviguṇitaṁ ca laharī-jālaṁ taraṅga-samūho yasmāt tat | tathā
ūrdhvordhvam uparyupari vṛddheḥ prasphāro vistāras tasya sphemā bahutvaṁ yatra tat |
uparyupari krameṇa kṣobhasya vṛddhir api bahu-vistṛtāsīd ity arthaḥ | phenais tathā tadānīntanaiḥ
sphurad bhir urugaralaiś ca krameṇa sphītāni vṛddhāni visphāyitāni vivardhitāni cāmbhāṁsi
yasmāt tat tathā | āmūlaṁ mūlam abhivyāpya sthulānāṁ kūlaṅkaṣāṇāṁ kūla-kartanakāriṇāṁ
taralānāṁ capalānāṁ samuttuṅgānām atyuccānāṁ bhaṅgānāṁ taraṅgānāṁ prasaṅgāt
prasattestrāsāt | dūre taṭād api dūre’pasarpantaḥ paśavo gavādyāḥ paṇupa-śiśavaḥ kṛṣṇa-sakhāyaś
ca yatas tat, sarvam etat kṣobha-kriyā-viśeṣaṇam | teṣāṁ tat tacchabdenoktiḥ svabhāvabhīrutva-
vyañjikā ||

kiñca—

pātālodaradaraṇecchayeva majjan, majjānaṁ sphuṭamiva


kampayannahīnām |
āndolaṁ vyatanuta bāhumaṇḍalābhyāṁ, preṅkholadgaralaśikhābhṛto
hradasya ||

daraṇaṁ dalanam, ralayor aikyāt | preṅkholantīṁ calantīṁ garala-śikhāṁ vibhartīti tasya ||

tataśca—

kuto'kasmādasmādṛgaparicito'yaṁ hradapayaḥ
samāndolo dolollaharibharabhīmaḥ samajani |
iti sphāyattarkasmayarasabhṛtā tena phaṇinā
phaṇīndrāṇāṁ tejohara iva maṇīndraḥ sa dadṛśe ||7||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sphāyan vṛddhiṁ gacchan tarko tathā-bhūtaṁ smayarasaṁ vismaya-rasaṁ vibhartīti tena


kāliyena phaṇinā sa śrī-kṛṣṇo maṇīndra indra-nīlākhyaḥ, tatrāpy adbhūtatvaṁ phaṇīndrāṇāṁ
sveṣāṁ tejohara iveti | yad vā, jātyaiva phaṇīndra-tejoharaṇa-śīlaṁ kaścin maṇīndra iti ||7||

tamālocya tamālocyamāna-sādṛśyaṁ dṛśyaṁ nirātaṅkaṁ taṁ kañcana


paramamanohara harantamiva darpaṁ kandarpaṁ kaṁsayantamiva
mādhuryeṇa mādhuryeṇa saprakoparuṣā paruṣāyitamanāḥ prauḍhābhogena
bhogena sa kālīyaḥ kālīyakasurabhiśarīraṁ samaveṣṭayat | bhagavānapi na
pihitaiśvaryaḥ prajagalbhe ||8||

taṁ śrī-kṛṣṇam ālocya sa kāliyo bhogena sva-śarīreṇa samaveṣṭayad ity anvayaḥ | taṁ kīdṛśam ?
tamālena sahocyamānaṁ varṇyamānaṁ sādṛśyaṁ yasya tam | dṛśyaṁ dṛgbhyāṁ hitaṁ vastu-
śakti-svābhāvyenāpi samasta-durita-nāśāt, nirātaṅkaṁ niḥśaṅkaṁ taṁ bahukālato’pi prasiddhaṁ
kañcanānirvacanīyaṁ darpaṁ harantaṁ saṁharantam iva | kandarpaṁ kāmadevam api
mādhuryeṇa kaṁsayantaṁ dhik-kurvantam, kasi hiṁsāyāṁ cārādiḥ | mādhuryeṇa kīdṛśen ? mā
śobhā tasyā dhuryeṇa | atra tamāleti dṛśyam iti parameti kandarpeti ca viśeṣaṇa-catuṣṭayena
tādṛśa-mādhurya-śālinam api nṛśaṁsaḥ kālīyo hiṁsārthaṁ tathā-karod iti | tathā nirātaṅkam iti
darpaṁ harantam iti viśeṣaṇābhyāṁ tādṛśa-prabhāvaśālitvenānubhūyamānam api taṁ tathākarot
sa mahā-murkha iti virodho dyotitaḥ \ tatra samādhatte—sa-prakopeti | prakopo vṛddhiḥ, yathā
pitta prakopo jvara-prakopa iti | sa-prakopayā vardhamānayā ruṣā paruṣāyitamanāḥ kaṭukṛta-
cittaḥ | pauḍha ābhogaḥ paripūrṇatā yasya tena, ābhogaḥ paripūrṇatā ity amaraḥ \ kālīyo
dhīrghamadhyo’pi | kālīyakaṁ kalambaka iti khyātaṁ sugandhikāṣṭham | prajaglbhe
prāgalbhyam akarot ||8||

tamatha mathanamaghasya prāṁśuprāṁśubhareṇa tenaiva kaiśorotsavapuṣā


vapuṣā stokamapi kamapi mahāyāmamiva manyamāno mānoddhataḥ sa
bhogī bhogakāṇḍena prakāṇḍena praveṣṭayannaparyāptamanvabhūt ||9||

taṁ bhagavantam, prāṁśur unnataḥ, prakṛṣṭo’ṁśubharo yatra tena, uccha-prāṁśūnnatodagrāḥ ity


amaraḥ | mahāyāmaṁ mahā-vistāram, mānoddhato garvoddhataḥ, yato bhogī phaṇī, viṣaya-
bhogavāṁ ca ||9||

evamicchayācchayāpannapannagabandhalīlo bhadraśrītarurivāsāvakṣobho
vakṣobhonmiśrayitavyanavyakaustubhastu bhagavān tāvadeva vyalambiṣṭa,
yāvat kartavyaphaṇivaraphaṇāmaṇḍalatāṇḍavāloko lokottaracamatkārī
bhavati anyakāmakhilānāmakhilānāmeva vrajavāsināmiti
ananyadevateṣāmanyadeva teṣāmatha prema vardhayituṁ vardhayituṁ ca
dhairyaṁ tvarāgamanāya rāgamanāyattaṁ ca vilokayitumātaṅkapiśunāmāśu
nāmāriṣṭakalpanāṁ vraje kārayāmāsa ||10||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

acchayā nirmalayā, nātra kuṣuktiḥ133 kalpanīyeti bhāvaḥ prāpta-sarpa-vandha-līlaḥ | bhadra-


śītaruś candana-vṛkṣaḥ, akṣobhaḥ kṣobha-rahitaḥ, atra kāliya-damana-līlāyāṁ prayojanāntaram
api nigūḍham astīty āha—vakṣaso bhā kāntis tayotkarṣeṇa miśrayitavyo miśrayiṣyamāṇo navyaḥ
kaustubho yena saḥ, stuty anantaraṁ kālīya-patnībhiḥ kaustubha-ratnasyopahārī-kariṣyamāṇatvāt
| yāvati yat-parimāṇake kartavye kāriṣyamāṇe phaṇivarasya phaṇā-maṇḍale tāṇḍavasyāloko
lokottara-camatkārī bhavati, tāvat tat-parimāṇakaṁ bṣlambiṣṭa, vilambamāno babhūvety anvayaḥ
| kṛṣṇasya tuṅgatānusāreṇa tena svatuṅgatāviṣkārāt | keṣāṁ camatkārī ? anyakāmeṣu kṛṣṇa-
bhinna-vastukāmanāyāṁ khilānāṁ nyūnānāṁ rahitānām iti yāvat | akhilānāṁ samastānām iti
hetoḥ | akhilānām ity uktaṁ tatra teṣāṁ nagarasthānāṁ nandādīnāṁ sareṣāṁ katham āgamanaṁ
sambhaved iti tadānīntana-tadṛśecchāśaktyā eva durlakṣaṇaṁ pradarśya vrajān niṣkāsya sarva
eva te svayam ānāyayāmāsire śrīgham evety āha—ananyeti | na anyāṁ devatām apīcchantīti
kvip, teṣāṁ devatāpi yadi putrādi-rūpeṇa svayam āgatya tiṣṭhet, tām api viṣa-hradasthaṁ svaṁ
darśayitvā duḥayiṣyatyeva kevalam ity artha na hi na hi ity āha—anyadeva sarva-vilakṣaṇaṁ
prema vardhayitum | āyatyāṁ sva-prāptyā teṣāṁ paramānanda-sindau majjayiṣyamāṇatvāt |
ataeva dhairyaṁ vardhayituṁ chettum, vardha cchedane caurādikaḥ | rāgam anurāgam,
anāyattam aparādhīnam, ātaṅka-iśunāṁ bhaya-sūcikām, āśu śīghram, nāma prākāṣye, ariṣṭasya
kalpanām ity anena tasyāvāstavatvaṁ vyañjitam—agha-vakādivadha-līlāyām ivātrāpi kṛṣṇasya
sarvathā svastimattvena sthiteḥ ||10||

tāvadevamanukūlamanukūla-viparyasta-prāṇeśa-śrīkṛṣṇotthāna-vilamba-
lambamānamābhīlamābhīlamālambamānāḥ paśavaḥ śiśavaśca śithilajīvanā
vihāyasi ca vihāya sicayakacapracayādi-saṁvaraṇaṁ gīrvāṇā bāṇāhatā iva
marmavyathāpannā hāheti sravadasravadanadhāvanā dhāvanāsamarthā
nidhāya karayugalaṁ mūrdhani dhvanimuktakaṇṭhamubhaye bhayena
śokena kenacidārtāḥ “kaṣṭaṁ bhoḥ kaṣṭaṁ hā hatā hā hatāḥ sma” iti
nirālokaṁ lokaṁ sakalameva vīkṣamāṇā yāvadāsādita-mūrcchāṁ mūcchāṁ
prāpnuvanti sma, tāvadeva
vrajanagarajanagaralodadhinevātikaṣṭenāriṣṭenāvikṛtivikṛtavibhāvakenevāb
hāvi ||11||

tāvad evam anena prakāreṇa kulam anu taṭaṁ lākṣīkṛtya-anukūlasya viparyas taṁ pratikūlaṁ
prāṇeśasya śrī-kṛṣṇasyotthāna-vilambena lambamānaṁ dīrghībhavat ābhīlaṁ kaṣṭam
ālambamānā āśrayantaḥ | kīdṛśam ? ā samyak-prakāreṇa bhiyaṁ lāti dadātīti tat | vihāyasi ākāśe,
ity anusandhānābhāva-vyañjakam | gīrvāṇā devāḥ, sravatā asreṇa vadanānāṁ dhāvanaṁ
prakṣālanaṁ yeṣāṁ te | ubhaye paśavaḥ śiśavaś ca | āsāditā prāptā mūrcchā-samucchrāyo yayā
tām, atimahatīṁ mūrcchām ity arthaḥ, mūrcchā moha-samūrcchayayoḥ iti dhātu-pāṭhāt | vraja-
nagarastha-janeṣu garala-samudreṇeva ariṣṭenābhāvi abhūyata | kīdṛśena ? avikṛtir viśeṣeṇaiva
kriyā-rāhityaṁ niṣceṣṭatvaṁ pralaya iti yāvat | saiva vikṛtiḥ sāttika-vikāro’ṣṭamas tad-
vibhāvakena taj janakeneva ||11||

133 yuktiḥ [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yathā dinakaramukhābhimukha-mukharatā-kharatāra-dhvani-
dhvanitāśivābhiḥ śivābhinirdhūlīdhū-līḍhābhirapi dhūmadhūmalatayā
malīmasatayā saṁvādigavalābhirdigavalābhiḥ,
viḍambitanirmahomaṇināhomaṇinā, kharatarasparśanena sparśanena,
babhūve bhū-vepathunā pṛthunā pṛthageva, paspande
vāmanayanāvāmanayanādi, puṁsāṁ tu vāmanayanādi, ubhayeṣāmeva
vyathamānamānasatvaṁ na sattvaṁ tāvat kamapyanudvegamāśiśrāya ||12||

dinakarasya sūryasya mukhābhimukhāny agre kṛtāni mukhāni teṣāṁ mukharatatyā maukharyeṇa


hetunā yaḥ kharas tāra uccataro dhvanis tena dhanitaṁ vyañjitam aśivam aśubhaṁ yābhis tathā-
bhūtābhiḥ satībhiḥ śivābhiḥ śṛgālair babhūve abhūyata | dhūlīnāṁ dhūḥ kampanaṁ vāyugatyā
calanaṁ tayā yā ṛīḍhā nindyatvenāvajñās tābhyo nirgatābhir api, rīḍhāvamānanāvajñā ity
amaraḥ, ralayor aikyam | sambādi sādṛśyadhāri gavalaṁ māhiṣaṁ śṛṅgaṁ yāsāṁ tābhir digbhir
evāvalābhiḥ strībhiḥ | ahomaṇinā sūryeṇa tathā-bhūtena babhūve | sparśanena pavanena |
bhūvepathunā bhū-kampane pṛthag eveti sarvato’pyādhikyadyotanāya | vāma-nayanānāṁ
nārīṇām, avāmanayanādi dakṣiṇa-nayana-bhujoru, puruṣāṇāṁ tu tad viparyayeṇa vāma-nayana-
bhujoru, ubhayeṣāṁ puṁsāṁ strīṇāṁ ca sattvaṁ prāṇaḥ kamapy anudvegaṁ na āśiśrāya, na
prāpa, kintu sarvam evod vegam ity arthaḥ | sattvaṁ bhāve svabhāve ca vyavasāya-prabhāvayoḥ |
piśācādau guṇe prāṇe vale jantau ca cetasi || ity amara-mālā ||12||

ityevaṁvidha-vividha-viruddhābhāvukabhāvuka-mahātaṅka-
paṅkapaṅkilahṛdaḥ sarva eva ghoṣā ghoṣādhirājena samaṁ samantata
udbhūta-bhūta-viplavamiva manyamānā mānātītaṁ kṛṣṇānubhāvaṁ
hyanubhāvaṁ bhāvaṁ ca nānubhavanta iti taṁ prati śaśaṅkire ||13||

evaṁ-vidhaṁ vividhaṁ yad abhāvukam akuśalaṁ tasya bhā kāntis tasyā āmukena janakena
mahātaskarūpa-paṅkena paṅkilaṁ hṛt yeṣāṁ te, athāvuko janakaḥ ity amaraḥ | ghoṣā gopāḥ,
mānātītaṁ saṁkhyātītaṁ kṛṣṇasyānubhāvaṁ prabhāvaṁ, anubhāvaṁ bhāvaṁ ca anubhūya
anubhūyāpi nānubhavantaḥ | atrādau dhātuḥ sādhanena yujyate, paścād upasargeṇeti-mate
ṇamūlantasya dvitvānantaram upasargayoga iti | taṁ prati śrī-kṛṣṇaṁ prati ||13||

“aho! adya mahābuddhibalena balena vinā vanaṁ


gatavāneko'nekopadravakarāvakarārighoraṁ niragho'raṁ niravadhānaiḥ
śiśubhiḥ paśubhiḥ pathi nābhijñaiḥ saha sa hatāḥ smo na vidmaḥ śiva! śiva!
kiṁ kaṣṭaṁ samajani” iti nītimantaḥ ||14||

kaṁ śaśaṅkira ity atrāha—aho adyeti | valena baladevena | vanaṁ kīdṛśaṁ ?


anekopadravakaro’vakaro deṣo yeṣāṁ tair aribhiḥ śatrubhir ghoram | sa kṛṣṇastu niraghaḥ
kasyāpy aparādhaṁ na karoti, tathāpīty arthaḥ ||14||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tvaritameva yathāvasthitamavasthitamapahāya hāyanordhvamapi


bālakamārabhya sakalā eva vikalā, vikalā eva vivṛddhaśokakṛṣṇavartmanā
kṛṣṇavartmanāmuddeśena kulavadhūsametapurapurandhrībhiḥ samaṁ
vrajeśvarī bālavṛddhataruṇābhīraiḥ saha sahasaṅkarṣaṇo vrajeśvaraśca
tribhuvanavilakṣaṇalakṣaṇabhagavaccaraṇakamalalakṣmānusāreṇa
kātaramanaso manaso'grata eva taṁ deśamāseduḥ | kevalaṁ
sthāvaratayāvaratayā śocantīvātmānamaniśāntāni niśāntāni sthitāni ||15||

avasthitaṁ bhojana-pānādy avasthāṁ tat tac ceṣṭām ity arthaḥ | tatrāpi yathāvasthitaṁ tat tac
ceṣṭānām api tathā tathā bhāvam anatikramya samāptim anapekṣya madhya eva vihāyety arthaḥ |
śoka-kṛṣṇavartmanā śokāgninā—kṛṣṇavartmā śociṣkeśa uṣarvudhaḥ ity amaraḥ | taṁ deśaṁ
kāliya-hṛda-taṭam | sthāvaratayā ātmānam avaratayā avaratvena nikṛṣṭatvena gamanāsāmarthyena
śocantīva | ataeva aniśāntāni, na nitarāṁ śāntāni duḥkha-śāntim aprāptānīty arthaḥ | niśāntāni
gṛhāṇi, niśāntavasty asadanam ity amaraḥ ||15||

evamāgatāśca te taṁ deśaṁ tadeśaṁ tamantareṇa rudataḥ śiśūnapi


paramaśokāturānavalokya praśnamantareṇaivamantareṇaiva
niveditamavagatya śrīkṛṣṇasya viṣahradāplavanaṁ viṣahradāplavanaṁ
kṛtavantamivātmānaṁ taṭasthā eva jānanti sma ||

tadā tasmin kāle īśaṁ śrī-kṛṣṇaṁ tamantareṇa vinā rudataḥ, ataeva kva sa bhavatāṁ prāṇa-
bandhur iti praśnmantareṇa, evaṁ hā hanta viṣahṛade sa praviṣṭa iti tair niveditam apy antareṇa
vinaivāvagatya jñātvā taṭasthāḥ kūlasthā api ||

āpādāgraśiroviṣānalamahomāhātmyadagdhā iva
jvālājālakarālabhasmitahṛdaḥ sarve nipeturbhuvi |
vātyāvartavipāṭitā iva latā nāryo narāśca kṣaṇān
mūlacchedadhutā drumā iva hradaprāntasthalīṁ tastaruḥ ||

hā tāta tātavatsala, kiṁ kṛtamatisāhasaṁ sahasā |


iti vāṣparuddhakaṇṭhaṁ, rudanmumūrcha vrajādhīśaḥ ||

karālaṁ yathā syāt tathā bhasmitaṁ hṛt yeṣāṁ te | tas tarur ācchāditavantaḥ ||

vrajajanapriya vatsa vipadyate, vrajajanastava darśaya sannidhim |


ahaha hā bata hetyanulāpina-stamabhitaḥ patitā bhuvi goduhaḥ ||

he vraja-janasya priya ! bahuvrīhir vā, tava vraja-jano vipadyate mriyate | taṁ nandam abhitaṁ,
goduho vrajarājasya sakhāyaḥ ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

samaduḥkhasukhā vrajeśabhāryāṁ, paritastāṁ patitāḥ sahaiva gopyaḥ


| kurarīmiva śokakarśitāṅgīṁ, vilapantīṁ karuṇasvaraṁ vilepuḥ ||

gopyo vrajeśvaryāḥ sakhyaḥ sama-duḥkha-sukhāḥ, tasyāḥ sukhena sukhinyaḥ, tasyā duḥkhena


duḥkhinya ity arthaḥ | abhitaḥ-paritaḥ-samayā-nikaṣā-hā pratiyogeṣvapi dṛśyate iti dvitīyā ||

navamugdhadṛśaḥ kumārikāśca, prathamānaprathamānurāgabhājaḥ |


skhalitā bhuvi mūrcchayaiva sakhyā, kṛtasāntvā iva no tadā vilepuḥ ||
16||

nava-mugdha-dṛśo vadhvaḥ, yad vā, tathā-bhūtā bhavatyaḥ kumārikāś ceti ca-kārāl lavdhānāṁ
vadhūnām evātra prādhānyamāyātam ||16||

evaṁ tadā tadākārākāritamanastayānastayāprākṛtatayātatayā ca


tathāvidhe'pi śoke jīvitāni vitānita-sthemāni na paraṁ yadi bahirabhūvan,
tadā karuṇavilāpaśabdaguṇaṁ gaganam, aśrunirjharamayo hradataṭaḥ,
niḥsahanipatitaiḥ kalevaraiśchinnalatādrumamayīva dharaṇī, śokamayaḥ
samaya iti sthite kṛṣṇānubhāva-bhāvanākutūhalinā halinā kiñcidūce ||17||

tadā tasmin kāle tasya śrī-kṛṣṇasyākāreṇākṛtyā ākāritānyāhutāni manāṁsi yeṣāṁ teṣāṁ bhāvas
tattā tayā | ataevānanas tayā na astaṁ gatayā, tatra hetuḥ—aprākṛtatayā | sāpi naikāṁśena, kintu
sarvāṁśenaivety āha—ātatayā sampūrṇayā hetunā, tathāvidhe’pi śoke, jīvitāni prāṇāḥ | kīdṛśāni ?
vitānito vistāritaḥ sthemā sthairyaṁ yais tāni | niḥsahaṁ yathā syāt tathā nipatitaiḥ |
kṛṣṇasyānubhāvasya prābhāvasya bhāvanā anusandhānaṁ tenaiva kutūhalavateti tasya pragāḍha-
premāveśa-tirohitaiśvarya-jñānatve’pi tadānīm aiśvarya-śaktyā manasi svayam eva sphuritaṁ
śrī-man-nandādīnāṁ sarveṣāṁ kiñcit sandhukṣaṇa-prāpaṇārtham iti jñeyam ||17||

“haṁho tāta! tātapyamāna-mānasatayā samedhamānena mānena śokena


svadehaḥ khedayitavyo dayitavyo'yaṁ kṛṣṇasya” ||18||

tātapy amānam atiśayena taptaṁ bhavati mānasaṁ yasmāt tasya bhāvas tattā tayā samyag
edhamānena vardhamānena śokena svadeho na khedayitavyaḥ, yato’yaṁ dayitavyaḥ
kṛṣṇenānukampanīyaḥ ||18||

“bho mātarmātaḥparaṁ vilapa, lapanaṁ me nirdhāraya, dhāraya dhṛtim,


bho bhoḥ paurajānapadāḥ! vipadāviṣkaraṇena māparaṁ paraṁ
santāpamāptumarhata” ||19||

lapanaṁ vacanam ||19||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“asya hi madavarajasya madavarajasya śauryasya mahimānaṁ hi


mānandavardhanaṁ bhavanto jānanti, jānāmyahameva kevalam,
kevalambantāmamaraparivṛḍhā api yallavāvabodham” ||20||

madavarajasya matkaniṣṭhasya śauryasya mahimānāṁ bhavanto hi niścitaṁ mā jānanti, na


jānanti | kīdṛśam ? ānanda-vardhanam | śauryasya kīdṛśasya ? madavarāt mahāhaṅkārājjātasya |
asyāgre ko varākaḥ kāliya iti bhāvaḥ | amara-parivṛḍhā deva-śreṣṭhā api ke tāvad-yasya mahimno
lavasyāpy avavodhaṁ jñānam avalambantāṁ prāpnuvanta ||20||

“bodhaṁ prāpnuta, īṣatkaraḥ khalvayamanena punnāgena nāgenasya


parābhavaḥ | nāḍagenaparābhavaḥ pavanena kartuṁ śakyate | na
mayūkhamālimālinyaṁ tamasā kartuṁ prabhūyate | na ca samūho
mahānalasya nalasya vanena nirvāpyate | kimasya makarakuṇḍalinaḥ
kuṇḍalinaḥ kṣudratamādbhayasambhāvanam | tadadhunā
santāpamupaśyata, paśyata bhujaṅgāpasadamamumamuktaśauryo
muktaprāṇamiva kṛtvā samutthitaprāyo'yamabhiprāyo'yamabhimato mama
niścīyatām” ||21||

punnāgena puruṣa-kuñjareṇa śrī-kṛṣṇena, nāgenasya nāgānāminasya mukhyasya kāliyasya


parābhavaḥ | nanu kāliyo’pi-mahā-śauryavān atikruraś ca ? satyam, tathāpi śrī-kṛṣṇaṁ
parābhavitum asau na śaknotīti sadṛṣṭāntam āha—nāgenasya na agenasya parvata-mukhyasya
parābhavaḥ, śaila-vṛkṣau nagāvagau ity amaraḥ | na kevalṁ parābhava-śaktir eva, kintu
mahātejasvinaḥ sānnidhyamātreṇaiva tat-pratikūlasya nāśa eva syād ity āha—na mayūkheti |
mayukhamālī sūryaḥ | na ca nāśa-mātra eva viśrāntiḥ, pratyuta tata eva tejasām apy upacaya eva
mahān syād ity āha—na ca smaūha iti | na ca nirvāpyate, pratyuta svaṁ bhasmīkārayitum
ativardhiṣṇūkriyate iti bhāvaḥ | makara-kuṇḍalinaḥ kṛṣṇasya, kuṇḍalinaḥ sarpāt, upaśyata dūrī-
kuruta, śo tanukaraṇe ity asya rūpam ||21||

ityuktavati bhagavati bhagaṇapatidhavale bale saparijana-


janakajananījananīrandhraśokakātaratāmanumāya māyayā sammohita-
sakalasurāsurādiloko lokottaragurutaraprabhāvo bhāvodhojjvalaḥ
prakaṭitapuruparākramaḥ kramavarīvṛdhyamānavego
mattakuṇḍalikuṇḍalitastimira-taru-kāṇḍagataścandramā iva
hradodarato'daratoṣapeśalasmitamunmamajja namajjanasukhākaraḥ
śrīkṛṣṇaḥ ||22||

bhaṁ nakṣatram, tad-gaṇapatiś candraḥ | tathā-vidhe’pi tasmin kāliyasya tadānīntana-


svadaurātmya-prakaṭane hetuḥ—yogyatāyāṁ hetuḥ—lokottareti | vakāghādy asura-vadha-
sūcitaṁ mahā-prabhāvaṁ tasya tadā tān smārayāmāseti bhāvaḥ | bhā deha-kāntiḥ, vodhaḥ sva-
vikramānubhavaḥ, tābhyām ujjvalo bahir antaḥ—praphulla ity arthaḥ | atra prakaṭita-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

puruparākramo bhāvaughojjvalaḥ kramavarīvṛdhyamānavega iti viśeṣaṇatrayeṇa


parvatamayūkhamālimahānaleti dṛṣṭānta-traya-dharmāḥ krameṇa vivṛtāḥ | mattasya muṇḍalinaḥ
kāliya-nāgasya kuṇḍalitaṁ kuṇḍalākṛtiveṣṭanaṁ yatra saḥ | adareṇa analpena toṣeṇa harṣeṇa
peśalaṁ sundaraṁ smitaṁ yatra tad-yathā syāt tathā, unmamajja utthitavān, namatāṁ bhaktānāṁ
janānāṁ sukhākaraḥ ||22||

atha tadaiva devatasadasi—

bhaṁ bhaṁ bhaṁ bhamiti babhūva śaṅkhaghoṣo, duṁ duṁ duṁ


dumiti ca dundubhipraṇādaḥ |
gīrvāṇā garimagabhīrabhūribherī-bhāṅkāraiḥ śrutipathapothino
babhūvuḥ ||23||

garimṇā gabhīrair bhūribherīṇāṁ bhāṅkāraiḥ śruti-pathasya pothinaḥ kunthanavantaḥ, puthi


kunthane iti vopadevaḥ ||23||

tatastatena tena pramodanādena nādena saha sahasā samakālameva


labdhajīvitā iva vipannāḥ, pramodeneva karagrāhamutthāpitāḥ
pitāmahādibhirabhinandyasaubhāgyā bhāgyātirekabhājo. vrajarājādayaḥ |
tamati-tīkṣṇaṇatīkṣṇaka-kālaṁ karālatara-phaṇaphaṇadviṣaphenaphenila-
mukhavivarajvalajjvālājālajālaghuvisphuliṅgaliṅgakamahābhayam,
śatamūrdhānamūrdhvānaddhamaṇiśatamayūkhanicaya-kha-nicayana-
caturamadhomukha-taptatarāmbarīṣa-nivirīṣa-nirjāta-jātavedaḥ-kaṇa-
sadṛṇadṛśamavadodhūyamānāyata-yatana-dviśatarasanā-
sanāthamukhodaram, khodaraṁ lelihānamivātimadaṁ kāliyanāgamālokya
jātamātramānandakandalaṁ dalantamapi bhūyo bhūyobhirbhayaḥ
śoṣayanto muhuratoṣayanto hṛdayaṁ ca jīvitāvāsabalade baladevasya
vacasyapi na viśvasanto niḥśvasanto nitāntaṁ dīrghamuṣṇaṁ muṣṇanta iva
svayaṁ svameva dhairyaṁ punarapi samupasannāṁ
pramohāvasthāmanavasthāmanavadhīrayantīmālambituṁ yadaiva
pravavṛtire, tadaiva śokasaṅkarṣaṇena saṅkarṣaṇena kimapi nigadatā
sarasataraṁ sa rasataraṅgato raṅgato bhujaṅgamotsaṅga-saṅgatamātmānaṁ
śithilīkṛtya phaṇaphaṇāyamāna-phaṇāyamānamanāḥ phaṇaśata-maṇiśata-
kiraṇa-mañjarījarījṛmbhyamāṇa-mahāmahovallikānanavijigāhayiṣayā
samutpatan samut patanniva phaṇamaṇḍalamārohannavarajo varajoṣo
darśayāmbabhūve ||24||

tatena vistṛtena | pramodanāṁ dadātīti tena nādena saha samakālam eva lavdhajīvitā iti
tādṛśanādo’pi pūrvaṁ naṣṭa ivāsīditi bhāvaḥ | vrajarājādayas tam atimadaṁ kāliya-nāgam ālokya

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

punar api samupasannāṁ pramohāvasthām ālam ālamvituṁ yadaiva pravavṛtire, tadaiva


saṅkarṣaṇena kim api nigadatā avarajaḥ kṛṣṇo darśayām babhūve ity anvayaḥ | taṁ kīdṛśam ?
atitīkṣṇaṁ tīkṣṇakaṁ lohā-viśeṣam iva kālaṁ kāla-varṇam, viṣābhimaraloheṣu tīkṣṇam ity
amaraḥ | karālatarebhyo’tibhīṣaṇebhyaḥ phaṇebhyaḥ phaṇatāṁ nirgacchatāṁ viṣāṇāṁ phenaiḥ
phenilāni yāni mukhāni teṣāṁ vivareṣu jvalato jvālājālāt jātā alaghavo visphuliṅgā eva liṅgāni
jñāpakā yasya tathā | bhūtaṁ mahā-bhayaṁ yatra yasmād vā taṁ tādṛśa-mahā-bhaya-rūpam iti
vā-phaṇad iti phaṇa gatau iti śatrantaḥ | śata-mūrdhānaṁ śata-saṁkhya-mastakam | etac ca
prādhānyāpekṣayā | yathoktam [bhā pu 10-16-28] yad-yac chiro na namate’ṅga-śataika-śīrṣṇaḥ
iti | vastutatastu sahasra-phaṇa evāsau, yathoktam [bhā pu 10-16-30] tac citra-tāṇḍava-virugṇa-
phaṇā-sahasraḥ iti | ūrdha-deśe asamyak-prakāreṇa naddhasya vaddhasya maṇi-śatasya
mayūkha-nicayaiḥ kiraṇa-samūhair eva khasya ākāśasya nitarāṁ cayane ākṛṣya grahaṇe caturam,
adhaḥsthitāni mukhānyeva taptatarāṇy ambarīṣāṇi bharjana-pātrāṇi tebhyo nivirīṣāṁ niviḍaṁ
yathā syāt tathā nirjātasya niḥsaṁśayaṁ jātasya jātavedaso vahneḥ kaṇair eva sadṛśyo dṛśo
netrāṇi yasya tam, avadodhūyamānā atiśayena calantya āyatā dīrghāyatanā darśanārthaṁ
kṛtayatnā dviśatarasanā ekaika-murkhe dve dve jihve iti niyamena yā dviśata-saṁkhya-jihvās
tābhiḥ sanāthāni mukhānām udarāṇi vivarāṇi yasya tam, khasya ākāśasyodaraṁ madhyam,
lelihānaṁ punaḥ-unar lihantam, jāta-mātraṁ śrī-kṛṣṇa-mukha-śobhā-darśanād ānanda-
kandalamānandāṅkuram—kandalaṁ tu kapāle syād uparāge navāṅkure iti viśvaḥ, dalantaṁ
prasphuṭantam api, bhūyaḥ punaḥ kāliyanāgālokanād-bhūyobhir bahutarair bhayaiḥ śoṣayantaḥ
śuṣkī-kurvantaḥ, jīvitasya jīvanasyāśvāsa-rūpaṁ valaṁ dadātīti tasmin, pramohovasthāṁ
mūrcchām, kīdṛśīm ? anavasthāmanavasthānam, anavadhīrayantīṁ navajānantīṁ puṣyantīm ity
arthaḥ, yad vā, anavadhi avadhiśūnyaṁ yathā syāt tathā, anavasthāmīrayantīm, śoka-
saṅkarṣaṇena śokanāśakena, avarajaḥ svānujaḥ śrī-kṛṣṇo darśayāmāse, tān pratīty arthaḥ |
sarasataraṁ yathā syāt tathā sa kṛṣṇo rasataraṅgato jala-taraṅgāt raṅgato raṅgeṇa
bhujañgamotsaṅge saṅgatamātmānaṁ śithilīkṛtya samutpatan, ka iva samutpatan ? samut harṣa-
yuktaḥ patan pakṣīva, patat-patra-rathāṇḍajāḥ ity amaraḥ | tataś ca phaṇa-phaṇāyamāneṣu sahasā
vṛddhiśīleṣu phaṇeṣu ayamānaṁ nṛtyārthaṁ gacchat mano yasya saḥ | phaṇa-phaṇeti sahasā
vṛddhi-praphullatānukaraṇam | kim artham ? phaṇānāṁ śate maṇi-śatasya kiraṇa-mañjurībhir
jarījṛmbhyamāṇā atiśayena prakāśyamānā mahā-mahovallyo mahātejomaya-latās tāsāṁ
kānanasya vigāhanecchayā, varo mukhyo joṣaḥ prītir yatha saḥ ||24||

“bho bhoḥ! dṛśyatāṁ dṛśyatāṁ gato'yamañjana-snigdho bhujaṅga-daśana-


daṁśana-lagna-viṣama-viṣa-mahānala-sphuliṅgakaṇa-
cākacakyāśakyopamamaṇimaya-sakalālaṅkaraṇo'laṅkaraṇocitavikramaḥ,
kramavarīvṛdhyamānāvamānāvahatabhujaga-bhoga-veṣṭana-śithilakaca-
kalāpālaka-nikaroṣṇīṣapītavasanavanamālāmālālitavigraho
vigrahopayuktatayā punarapi dṛḍhabaddhaparikaraḥ,
parikarasukhadidṛkṣayā kṣayāya phaṇamaṇimahaso
mahasosūyamānamahaso nijakalevarasya varasya prabhayā bhayākrānteva
nirvāpiteṣu phaṇamaṇimahaḥsu sukhamidānīṁ dṛśyatāṁ madvacasaśca
tattvamanubhūyatām | bhūyatāṁ ca paramānandavattayā vismṛtavaikalyaiḥ
kalyaikakalyāṇaiḥ” iti vismaya-smaya-śabalena balena nigaditā
ditākhilaśokāḥ sarva eva ghoṣajuṣo juṣotphullanayanā nayanānandakandaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śrīkṛṣṇamālokayanto lokayanto'pi bhayānakamahīndraṁ yugapadeva pade


vardhamānamānandabharayoḥ śābalyaṁ bhajante sma ||25||

dṛśyatāṁ darśanārhatāṁ gataḥ prāptāḥ | bhujaṅgasya daśanair dantair daśane lagnaṁ viṣamaṁ
viṣam eva mahānalasya sphuliṅga-kaṇas tasya cākacakyenāśakyopamaṁ nirupamaṁ
maṇimayaṁ sakalam alaṅkaraṇam alaṅkāro yasya saḥ, alam atiśayena karaṇānāṁ bhujādīnām
ucito vikramo yatra saḥ, yad vā, karaṇe kārye viṣaye yukta-vikramaḥ | krameṇa
varīvṛdhyamāno’tiśayena vardhamāno’vamānas tiraskāras tenaivāvahataṁ dūrībhūtaṁ yad
bhujagasya mahā-bhogena vṛhad ābhogena bhogena śarīreṇa veṣṭanaṁ tena hetunā śithilāḥ,
kacakalāpaś ca alaka-nikaraś ca uṣṇīṣaś ca pītavasanaṁ ca vanamālā ca tair eva mā śobhā tayā
lalito lalitīkṛto vigraho deho yasya saḥ, vigrahopayuktatayā nṛtyam iṣeṇa kāliya-śirasi pāda-
prahāra-pradānecchayā dṛḍhaṁ vaddhaḥ parikaraṁ paricchado yena saḥ, bhavet parikaro vṛnde
parivāra-vivekayoḥ | ārambha-gātrikāvandhaparyaṅkeṣu paricchide || ityjayaḥ | phaṇānāṁ maṇi-
mahaso maṇitejasaḥ kṣayāya ca vaddha-parikaraḥ, ataeva mahena ninartiṣotsavena
sosūyamānam atiśayena prādur bhavet maha kiraṇo yasya tathā-bhūtasya kalevarasya prabhayā
kāntyā nirvāpiteṣu | tatra hetum utprekṣate—bhayākrāntyeveti | kṛṣṇa-gātra-tejasā maṇitejāṁsi
bhītāni jātāni, ataeva tena nirvāitānīty arthaḥ | vastutastu mahā-tejaso’gre kṣudra-tejas tirodhatta
eva | ataeva yuṣmābhir vismṛta-vaikalair bhūyatām, vaikalyam api smṛti-pathe mā tiṣṭhatvity
arthaḥ | kīdṛśaiḥ ? kalyaṁ samarthaṁ nirāmayaṁ va ekaṁ mukhyaṁkalyāṇaṁ bhāgyātirekād-
yeṣāṁ tai, kalyau sajjanirāmayau ity amaraḥ | iti vismayasmayābhyāmdbhuta-hāsyarasābhyāṁ
śavalena karvuritena baladevenoktāḥ santaḥ khaṇḍita-samasta-śokāḥ, ataeva yuṣā prītyā
utphulla-netrāḥ, yuṣī prīti-sevanayoḥ bhāvakvivantaḥ | yugapadeva pade sthāne viṣaye śrī-kṛṣṇa-
drśanenānando vardhate, kāliya-darśanena bhayam iti ||25||

atha śrīkṛṣṇo'pi taṭasthānataṭasthānatimamatayā matayā tān karuṇāpāṅgena


kṛpāṅgena kṛtārthīkurvannakhilasurakinnaranarasiddhasiddhasanmāno
mānonnato natoddhārakaḥ phaṇamaṇḍalaraṅgabhuvi
ninartiṣuryadi manaḥ sahacarīcarīkarīti sma, tadaiva vibudhā vibudhā
gandharvavidyādharāpsarasāṁ sarasāṁ goṣṭhīmāracayya
mṛdumṛdaṅgamuraja-paṇava-paṇa-bahulanṛtyasāhāyyasampādanāya
samavatiṣṭhante sma ||26||

taṭasthān kūla-sthān, matayā yuktayā atimamatayā atiśayamamatvena hetunāṭasthānanudāsīnān,


tān vrajavāsinaḥ karuṇāpāṅgena karuṇenāpāṅgena karuṇa-rasamaya-kaṭākṣeṇety arthaḥ | kṛpā
dayaiva aṅgaṁ yatra tathā-bhūtena kṛtārthīkurvan san ninartiṣurṣadi mana eva sahacarīkaroti sma
—nṛtyāṅgānāṁ vādya-gītādīnām apekṣitatve’pi tatrānyasya praveśāśakteḥ | sva-mānasam eva
mārdaṅgikāditvena sthāpitaṁ tathā-bhūtam api sahacaraṁ svasaṅga-saṅgatam atiśayenākarodity
arthaḥ | sahacarīti abhūta-tadbhāve cviḥ | nanvevam api kathaṁ nṛtya-siddhiḥ ? tatrāha—
akhilānāṁ surādīnāṁ siddha eva sammāno nṛtya-sādhuvādo yatra saḥ | tatra hetuḥ—mānena
nāṭya-śilpajñānenonnataḥ | na kevalam etāvattvam eva, kintu natoddhārako natānāṁ bhaktānāṁ
sva-prabhuṁ tathā-bhūtam ālokya bhaya-vihvalānāṁ tasmād uddhāra-karttā | ataeva vivudhā
devāḥ, vivudhā viśiṣṭa-paṇḍitāḥ, tadānīntana-vyavasāyaucitya-jñānāt | mṛdaṅgādibhiḥ paṇa-
bahulasya stuti-bahulasya nṛtyasya sāhāyyaṁ sampādayitum ||26||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

samanantaramanantarahasi nikhilakalāsaubhagavati bhagavati


karkaśamārgarītyā dākṣiṇātyaprabandhabandhamanusarati
gandharvādayo'pi caccatpuṭacācapuṭatālau
gurulaghuplutadrutadrutārdhavirāmarāmaṇīyakavidāṁ variṣṭhaiḥ saśabda-
niḥśabdādibhedavicāracāturīgariṣṭhaistāladhāribhirudghāṭayāmāsuḥ ||

yathā—

thaiyātathatathathaiyā-thaithaithaiyātatheti gandharvāḥ |
tālaṁ pāṭhaṁ vādana-mārebhira uccakaurmuditāḥ ||

anantarahasi aparimita-rahasye, raho’tiguhye surate iti viśvaḥ, yad vā, anantarasya śeṣa-nāgasya
rahasya-rūpe | ataḥ kāliya-phaṇopari nṛtye ko vismaya iti bhāvaḥ ||

udghāṭayanti śabdaṁ, tālaṁ pāṭhaṁ ca te yathā virudam |


ayamapi tathaiva nṛtyati, phaṇinaḥ phaṇataḥ phaṇāntaraṁ gacchan ||

yathā-virudaṁ caṇḍattamañjaryādi-lakṣaṇaṁ virudam anatikramya ||

nijakalpitayā gatyā, nṛtyati kṛṣṇo yathā svairī |


na tadanurūpaṁ gātuṁ, vādayituṁ paṭhitumapyamī śekuḥ ||

eko nṛtyannatha phaṇipateḥ śīrṣataḥ śīrṣṇi gacchan


svenāklṛptāṁ vadanavidhunodghāṭayan śabdamālām |
ghāte ghāte caraṇakamalāghātabhaṅgyonnamantaṁ
śīrṇaṁ kṛtvā namayati phaṇaṁ paṇḍitastāṇḍaveśaḥ ||

amī gandharvādayaḥ ||
ghāte ghāte prathighātam eva svena vadana-vidhunā sva-mukha-candreṇa ||

drāṁ drāṁ drāṁ dṛmidṛmithoṅgathoṅgathoṅgi-


tyuttālaprasṛmaratālapāṭhagatyā |
vinyasyannadayamudārapādapadmaṁ, babhrāje
phaṇiphaṇaraṅgabhaṅgaraṅgī ||27||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

adayaṁ nirdayaṁ yathā bhavaty evaṁ pāda-padmaṁ vinyasyan san vabhrāje bhrājate sma |
śaṅkuśarāvaghaṭopari paripāṭībhir naṭanti śailuṣāḥ, iti tān aticikramiṣuḥ phaṇi-phaṇan anu
narīnṛtyaty asau kṛṣṇaḥ ||27||

athaivaṁ śrīkṛṣṇasya nijagativiśeṣamanukartumaśaknuvanto'vanto


vrīḍāmāyatamānā yatamānā api gandharvā apsarasaśca yadi na prabhavanti
sma, tadāmī harṣotkarṣotkamanasaḥ svātantryeṇaiva nanṛturjaguśca ||28||

vrīḍāmavantaḥ pālayataḥ prāpnuvanta ity arthaḥ | atra hetuḥ—āyatamānā vistṛta-garvāḥ,


yatamānā yatnavanto’pi ||28||

atha tumuleṣu divi dundubhiduṅkāreṣu, ghanagabhīreṣu bherībhāṅkāreṣu,


svabhāvasukhareṣu munigaṇastavaneṣu, nipatantīṣu ca nandanavanakusuma-
vṛṣṭiṣu, bahuvidhamedhamāneṣu ca diviṣadāṁ ghoṣavāsināṁ ca pramodeṣu,
vibudhadruhāṁ ca vaimanasyeṣu, tāṇḍavacaṇḍimānamārabdhavataḥ
śrīvanamālino
nirdayanirbharavinyasyamānacaraṇakamalāghātakhedakhinnatayā
pratiphaṇaṁ vamadasṛgdhāramābhugnanayanamatiśīryadbhogamākulatayā
mriyamāṇamiva tamāśīviṣapati patiṁ vilokya viṣaṇṇahṛdo
hṛdopanīyāpatyāni patyā nidhanaṁ gacchateva sakātaryaṁ mamatayā
nirīkṣamāṇāstena cātiśayadodūyamānamānasāḥ “na sāmprataṁ
bhagavadanugrahamṛte mṛterasya nirāsakaṁ vartate” iti manasi vibhāvya
bhāvyanukampāṁ bhagavato'bhikāṅkṣantyastadvanitā nitāntaśoka-
karṣitatvena tyakta-sādhvasaṁ sādhvasaṁhitalajjaṁ
bhagavatsavidhamabhyāgatya saśoka-kātaryaṁ kalamadhuraṁ stuvanti sma
||29||

vivudha-druhām asurāṇāṁ vaimanasyeṣu edhamāneṣu nirdayaṁ nirbharaṁ ca yathā syāt tathā


vinyasyamānayoś caraṇa-kamalayor āghāta-khedena khinnatayā vamanti mukhāni asṛgdhārāṁ
yasya tam, mukhānītyasya vṛttāvantarbhāvaḥ, jahac chabdaḥ svārthaṁ yatra sā jahat-svārthā
lakṣaṇeti yāvat | āśiviṣapatiṁ sarparājam, patiṁ sva-bhartāram | kīdṛśyaḥ ? patyā kāliyena
nidhanaṁ mṛtyuṁ prāpnuvatā nirīkṣyamāṇās tena hetunā atiśayena dodūyamānaṁ punaḥ-punar
upatapyamānaṁ mānasaṁ yāsāṁ tāḥ | bhāvyanukampāṁ bhāvinīm anukampām, sādhu yathā
syāt tathā, na saṁhitā na vaddhā lajjā yatra tad- yathā syāt tathā ||29||

“jaya jaya deva! devaghaṭāmukuṭamahāmārakata! katamadasti bhavataḥ


paraṁ paraṁbrahma brahma-śitikaṇṭha-kaṇṭharatnāyamānaguṇaratnākara!
ratnākaratanayā-kara-lālitaṁ tava pādāmbhoja bhojaṁ bhojameva
mānasamukhena sukhena suyoginaḥ paramahaṁsā haṁsā iva

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kṣīranīrayornīramiva puruṣārtha-sārtha-
mukhyamapavargamapavargayogyaṁ kurvanti” ||30||

he deva ! jaya jaya | nanu kim aham indrandrādi-devānām ekatamo’smi ? tatra na hi na hītyāhuḥ
—deva-ghaṭati | sarvadevārādhyo nārāyaṇas tvam iti bhāvaḥ | nanu keṣāñcinmate para-brahmaṇa
eva sarvataḥ śraiṣṭhyaṁ śrūyate ? tatrāhuḥ—bhavataḥ paraṁ tvatto’nyabhūtaṁ paraṁ brahma
katamat ? tvam eva para-brahmety arthaḥ | nanu tat tu nirguṇatvena prasiddham, ahantu saguṇa
eva tad vipatītaḥ ? tatrāhuḥu—brahma-śitikaṇṭhayor vidhibhavayoḥ kaṇṭhe ratnāyamānānāṁ
guṇa-ratnānāṁ guṇa-mukhyānām ākara ! he khani-rūpa ! ratnaṁ sva-jāti-śreṣṭhe’pi ity amaraḥ |
bhagavad-guṇānām aprākṛtatvāt tvam eva nirguṇaṁ brahmety arthaḥ | prākṛtatve tābhyām
ādareṇa kīrtanīyatvaṁ na syād iti bhāvaḥ | tatra satāṁ pravṛttim api pramāṇayati—ratnākareti |
bhojaṁ bhojam, āsvādyāsvādya, mānasaṁ mana eva mukhaṁ tenāpavargaṁ mokṣam api
apavarga-yogyaṁ tyāgārhaṁ kurvanti, tvad aṅghri-cintanāsvādena brahma-jñāna-sādhyasya
mokṣasyā-rocakatve kṛte brahmato’pi tvanmāhātmyaṁ pratyutādhikam evāvasīyata iti bhāvaḥ ||
30||

“kurvantike śravasorasmannivedanaṁ vedanantṛka!


saccidānandaghanavigraha! vigrahamātrakṣapita-sarva-dānava! sarvadā
nava! navavyūhapara! paramapuruṣa! ruṣamapahara” ||31||

ataḥ śravasoḥ karṇayor antike asmannivedanṁ kuru | vedo’pi nantā natikartā yasya | yathā vedaḥ
praṇamyaiva tvāṁ svatātparyam avadhāpayati, tathā vayam api nivedayāma iti bhāvaḥ | nanu
keṣāñcinmate vedā nirākāraparā eva ? tatrāhuḥ—sac cid iti | tan mate’pi tavāprākṛtatvāt nirguṇa
eva nirākāro’pi tvam eveti bhāvaḥ | kathaṁ tarhi devakyām arvācīna iva jāto’smi ? tatrāhuḥ—
vigraha-mātreṇaiva kṣapitāḥ saṁhṛtā sarve dānavā yena | bhū-bhāra-saṁhāraṇārthaṁ kṛpayaiva
tvam āvirbhūto’sītyato na tvam arvācīnaḥ, kintu purāṇa-puruṣottama eveti bhāvaḥ | kiṁ ca,
vigītaṁ purātanatvaṁ tvayi nāstītyāhuḥ—sarvadā eva nava ! navīna ! nitya-navīnatvenaiva tava
purāṇatvam iti bhāvaḥ134 | tad eva vivṛṇvanti—he nava-vyūhapara ! yathoktaṁ sāttva-tantre—
catvāro vāsudevādyā nārāyaṇa-nṛsiṁhakau | hayagrīvo māhākroḍo brahmā ceti navoditāḥ || iti |
ato he parama-puruṣa ! ruṣaṁ duṣṭa-nigrahārthām apy apahara ||31||

“tvamabhinavāsudevo vāsudevo'si, tvamakhilatāpasaṅkarṣaṇaḥ


saṅkarṣaṇaśca, tvamakhilaghoṣavāsināṁ premapradyumnaḥ pradyumnaśca,
tvamātmamāyayā niruddho'niruddho'si, tvamakhiladevatātmā batātmā
vrajavāsinām | prasīda sīdatyayaṁ phaṇipatiḥ” ||32||

vyūhān eva mukhyān spaṣṭī-kurvanti | abhinavo’sūnāṁ prāṇānāṁ devaḥ prāṇanātho’sīty arthaḥ |


premaiva prakṛṣ;taṁ dyumnaṁ dhanaṁ yatra saḥ, dyumnamartharaivibhavā api ity amaraḥ |
ātma-māyayā yogamāyayā niruddhaḥ, anyair ajñeya-tattvatvāt | nanvevaṁ-bhūto’smi cinmac
caraṇa-sparśo bhāgyam eva, kim iti viṣīdatha ? tatrāhuḥ—phaṇipatiḥ sarpa-mukhyaḥ, atitāmasa-
jātitvāt tat-sva-bhāgyān abhijña iti bhāvaḥ ||32||

134 tattvam [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“asya rasyatamaṁ sukṛtaṁ kṛtaṁ kiyadvāsti, yena te'sura-surakinnara-


nararṣi-devarṣigaṇavandyamānamātmārāmarāmaṇīyakahatasamādhi-
samādhidurlabhaṁ caraṇakamalaṁ kamalaṅkaroti yadidaṁ
tadanāyāsenāsakau sakautukanaṭanāṭanāhitaṁ pratiphaṇamevameva
bibharti” ||33||

tat punar asmābhis tvanubhūyata evety āhuḥ—asyeti | ātmārāmāṇāṁ rāmaṇīyakaṁ


ramaṇīyatvaṁ yataḥ, hataḥ samyagādhirmanovyathā yataḥ, sa ca sa ca yaḥ samādhis tatrāpi
durlabham | yad idaṁ kaṁ sukhamam alam aty arthaṁ karoti, yad vā, kaṁ janamalaṅkaroti,
kintu, na kama apīti punar durlabhatvam | sakautukaṁ yat naṭanam aṭanaṁ ca tābhyām āhitam
arpitam, yad vā, samyak hitam ||33||

“bho atītaguṇatraya! guṇatrayakṛto'yaṁ prapañcaḥ svayameva bhavatā


bhavatāpahārakeṇa nikhilamanaḥ śodhanasattvena sattvena pālyate,
anukṛtakapikacchūrajasā rajasā sṛjyate, avadhīritaniviḍatamasā tamasā
saṁhriyate, nāmamātramatra mahābhuja! garuḍāsana-kamalāsana-
vṛṣāsanānām” ||34||

nanu kim ityevam ādriyate, duṣṭo’yaṁ mayā nigrahītavya eva ? tatra duṣṭatā-śiṣṭatayos
tyāgopādāne tvat paratantrāṇāṁ jīvānāṁ svato na sambhavata iti vaktuṁ tasya
niratiśayairśvaryaṁ vivṛṇvantya āhuḥ—bho atīteti | bhavatāpahārakeṇāpi bhavatā135 pālyata iti
virodhaḥ | nikhilānāṁ manaḥ-śodhane manaḥ śodhayituṁ sattvaṁ sattā136 yasya tena sattvena,
anukṛtaṁ sadṛśīkṛtaṁ kapi-kacchūrajaḥ kaṇḍūrācūrṇaṁ yena tena | kapikacchūrālakuṣīti,
pāścātya-deśe kauṁca iti khyātā, kapi-kacchūś ca markaṭī ity amaraḥ ||34||

“kiñca, niṣkiñcanapriy ! guṇatāratamyena jīvatāratamye na jīvaḥ


svaguṇaguṇadoṣau hātumarhati | tenāsya tamojanitayā tamojanitayā
khalatayā khalatayā tulyaṁ saujanyam, janyaṁ tena kadarthayati |
tavaiveyaṁ māyā mā yāpayituṁ śakyate | vilokyate vilodavasitānāmīdṛśyeva
rītiḥ” ||35||

svasya guṇaiḥ sattvādibhiḥ, guṇa-doṣyau śiṣṭatāduṣṭate | tenāsya kāliyasya tamojānatayā tāmasa-


janmatvena, khalatayā khalatvena hetunā | kīdṛśyā tamojanitayā ? tamasā krodhenotpāditayā,
khalatayā ākāśalatayā tulyaṁ saujanyam, asambhavam evety arthaḥ | janyaṁ jana-hitam | yadi
daṇḍenāpi na svabhāva-parityāgaḥ, tataḥ kiṁ daṇḍenety āhuḥ—tavaiveti | vilodavasitānāṁ
vivara-gṛhāṇām—gṛha-gehodavasitam ity amaraḥ ||35||

135 bhavaḥ [gha]


136 sattā vidyamāno’haṁ [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“tenāyaṁ nāparādhyati, rādhyatikaruṇarase prabhavati bhavati bhavati ka


upekṣyaḥ | samadṛśastava śastabahulaḥ sama eva sarvaḥ panthāḥ, kuru
kṛpāmaram, pāmaraṁ jīvamamuṁ jīvanena na mocayitumarhasi” ||36||

kiṁ ca, tvayi punar asāvanukampya eva bhavitum arhati, na tu daṇḍya ity āhauḥ—rādhī siddha
evātikaruṇa-raso yatra tasmin | na cānyeṣām iva kṛpāyām asāmarthyam ity āhuḥu—prabhavati
prabhaviṣṇau, bhavati tvayi | daṇḍānugrahayoḥ prati-kūlatvānukūlatvābhyāṁ pratītayor api
tvatkartṛkatvād yady api tulyatvam eva, etādṛśa-daṇḍasyāpi śubhodarkatvāt, tathāpy
asminnatimūḍheḥ kṛpā-pakṣa evocita ity āśayenāhuḥ—sameti | śastavahulo maṇgala-pracuraḥ,
sarvaḥ panthāḥ, daṇḍaś ca nigrahaś ca, kṛpāṁ kuru, araṁ śīghram ||36||

“yaṁ bhagavantaṁ bhavantaṁ bhava-kamalā-kamalāsana-prabhṛtayo'pi


yatayo'pi yatamānā hṛdāpi dāpitāvadhānā na veditumarhanti, tamasāvati
tamasāvatiṣṭhamānagariṣṭhamānagarimapuṣṭamatiḥ kathaṁ vidāṅkarotu” ||
37||

mām eva jñāpayitum aham eva prabhāvam āviṣkṛtya daṇḍayāmīti cedata āhuḥ—yam iti | hṛdā
cittena prayojaka-kartrā dāpitam avadhānaṁ yebhya te | taṁ bhavantam asau kāliyaḥ, ati-tamasā
hetunāvatiṣṭhamānasya sadā tiṣṭhato gariṣṭhasya mānasya garvasya137 garimṇā gauraveṇa puṣṭā138
matir yasya saḥ | vidāṅkarotu jānātu ||37||

“tava helākṛtanaṭanaṭanaṭanatkārivedanāvedanābhibhūto'yaṁ mahāsāro'pi


ropitahṛnmarmavraṇa iva śvāsamātrāvaśiṣṭo'śiṣṭo'pi mahāprāṇo hā!
prāṇojjhito na bhavatu” ||38||

kāruṇyam utpādayantyaḥ sadainyaṁ tarjanyā darśayantya āhuḥ—helayā kṛtenāpi naṭanena


hetunā yā ṭana-ṭanatkāriṇī vedanā pīḍā tasyā devanenānubhavenābhibhūto’yaṁ mahā-sāro’pi
mahā-balo’pi mahā-prāṇaḥ prāṇitvāṁśena tu mahā-nevety arthaḥ ||38||

“kṣamyatāmayamaparādhaḥ, mā vaidhavyamastu, patidānaṁ no


vidhīyatām” iti kātarataragadgadagadanaparāṇāmahi-mahilānāṁ
tadanugrahagrahaṇagrahilānāṁ
kalakomalamalarahitahitakākulapitamākarṇya jātānugraho bhagavān
śithilīkṛtakṛtakanigraho vigalitaroṣodayo dayoddhuramanā manāvihasya
madhumadhurataramuvāca ||39||

asmat-sambandhenāpyeṣa rakṣyatām ity āhuḥ—mā vaidhavya mastvityuktvāpi patidānaṁ no


vidhīyatām iti vadantīnām ayam abhiprāyaḥ—yady api tvāṁ sadā bhajantīnām asmākaṁ tvad
vahir muhenānena patyā alam eva, tathāpi vaidhavye’pi strītvād asvātantryeṇāsmākaṁ punaḥ
137 duṣṭa-garvasya [gha]
138 duṣṭā [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kenāpi valinānyena sarpeṇāvaśyam ākraṁsyamānatvāt, tasyāpi tvad vahir mukhatvāviśeṣāt,


pratyuta aupatatyajugupsātaś cāyam eva tvac caraṇa-sparśa-janita-bhāgyaḥ patirvaraṁ tiṣṭhatviti
| ataeva hi duṣṭasya patyur bhagavat-kariṣyamāṇa-śāstim evechantīnāṁ prathamam
anupasarpaṇam, samprati tu tasya śaraṇāgati-lakṣaṇa-bhaktiṁ jātām anumāya hṛṣyantīnāṁ tatra
prītir iti | yad uktam [bhā pu 10-16-30] tamaraṇaṁ śaraṇaṁ jagāma iti | śrī-bhakti-rasāmṛta-
sindhāvapi dāsa-bhakta-prastāve [3-2-23] śaraṇyāḥ kāliya-jarāsandha-vaddha-nṛpādayaḥ iti |
ahima-hilānāṁ sarpa-sundarīṇāṁ kṛtaka-nigrahaḥ kṛtrima-daṇḍaḥ | manāg-vihasyeti tāsām api
tathā-bhakti-niṣṭhānubhavāt ||39||

“mā bhaiṣṭa bho mā bhaiṣṭa | mama virato'yaṁ toyaṁ labdhveva mahānalo


bhavatīnāṁ vacanenānenāneko'pi ko'pi kopaḥ, tadayaṁ pannago na gocaro
bhaviṣyati mṛtyoḥ | tasmādayaṁ mamemamākrīḍamapahāya yata
evāgatastatraiva pratiyātu | yā tu madīyacaraṇacihnacārulakṣmīrasya
rasyatamottamāṅgasaṅginī, tāmālokayato garuḍādapi na bhayam” iti
bhagavaduktyuparame parameṇāśvāsena nirvṛtahṛdayo
hṛdayobhārabhugnamiva yadāsīt, tadatilaghu laghu manyamāno'māno'yaṁ
phaṇipatiḥ sabhayabhaktiśraddhamāha ||40||

aneko’pi pracuro’pi ko’pi anirvacanīyaḥ kopaḥ, śleṣeṇa—na ekaḥ, na mukhyaḥ—kṛtaka-nigraha


iti pūrvokteḥ, eke mukhyānyakevalāḥ ity amaraḥ | ākrīḍyate’treti ākrīḍaṁ hradam, yad vā,
vṛndāvanam | uttaramāṅga-saṅginī śirovartinī | ayasāṁ loha-piṇḍānāṁ bhāreṇeva bhugnaṁ sva-
mṛtyu-śaṅkayā rugṇaṁ hṛt manaḥ, tad atilaghu, bhagavad āśvāsena tad-bhārāpagamāllghu śrī-
ghram eva, amāno gata-garvaḥ ||40||

“bho bhagavan! prabhavato bhavato bhuvīyamāvirbhūtirbhūtikṛte


sādhūnāmasādhūnāmabhibhavāya | bhavāya bhavyānāṁ bhavyānāṁ
bhaktānāṁ cācandrabhāskaraṁ bhāskarambitamanovinodāya, vinodāya ca
paramāśubhānāmāśubhānāmudayāya” ||41||

bhūti-kṛte sampattyai, bhavyānāṁ maṅgalānāṁ bhavāya utpattyai | bhavyānāṁ bhāvinām—[pā


3-4-68] bhavyageya ityādinā kartari ya-pratyaḥ | bhāsā kāntyā karambitānāṁ manasāṁ
vinodāyānandāya paramāśubhānām aty amaṅgalānāṁ viśeṣeṇa nodāya dūrīkaraṇāya, ataevāśu
śrīghraṁ bhānāṁ prakāśānām udayāyodgamāya ||41||

“dayāyatana! taducito'yaṁ toyaṁ te krīḍocitaṁ dūṣayato mama


nigraho'nugrahaścānuttamaścātaḥ ko'paraḥ? koparasato nṛtyatastava
sakalamaṅgalāspada-padakamala-lakṣmalakṣmībhara-bharitā me yadamī,
phaṇamaṇḍalāḥ, tadadya balānujānujānīhi, bhavadājñayā ramāramaṇa
ramaṇakameva dvīpamanuyāmi | yāmiha durdaivato daivatottama! tava
caraṇakamalayoranītimakaravaṁ makarabandhurakuṇḍala! tāṁ kṣamasva”
iti | divyāmbaravaramaṇigaṇagaṇanapihita-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

svarūpahitasvarūpakaustubhamuktāhāropahāropanayana-puraḥsaraṁ
kṛtapraṇāmaḥ saparikaro niścakrāma ||42||

dayāyatana ! he dayā-mandira ! makarākṛtinī bandhure sundare kuṇḍale yasya | divyāmbarāṇi ca


varamaṇigaṇeṣu madhye gaṇanena yathānye maṇayas tathāyam apyeko maṇir ity evaṁ-
lakṣaṇena kāliya-kartṛka-vimarśena pihitam ācchāditaṁ svarūpaṁ yasya, tathā-bhūtaś cāsau hita-
svarūpaś ca hita-dhana-rūpaś ca yaḥ kaustubhaḥ sa ca mukhāhārāś ca teṣām upahārāṇām
upanayanaṁ samīpe prāpaṇam eva puraḥsaraṁ yatra, tad yathā syāt tathā kṛta-praṇāmaḥ | etad
upahārīkaraṇaṁ ca kāliyasya sva-preyasīdvāraiva | yad uktaṁ śrī-gaṇoddeśa-dīpikāyām—
[pariśiṣṭe 129] kaustubhākhyo maṇir yena praviśya hṛdamauragam | kāliya-preyasī-vṛnda-hasyair
ātmopahāritaḥ || iti ||42||

niṣkrānte ca tasmin sadya eva pīyūṣayūṣavadatimadhurasādhurasā babhūva


sā hradapayaḥpaṭalī, paṭalīlayāvadhīrita-taḍidvalayo valayojjvalakaraḥ sa ca
vrajarājakumāraḥ kūlamuttīrya tīryamāṇa-
bhayakautukacamatkārānandaśābalyasamudraṁ samudraṁhasā pitaraṁ
mātaraṁ mānyānanyānapi ghoṣavṛddhānṛddhānṛtena tena paramādareṇa
praṇamya mātāpitṛbhyāṁ tairapi vrajapurandhrībhiḥ paramakutūhalinā
halinā cāliṅgitaḥ, paramānurāgiṇībhirvadhūbhiḥ kanyābhiśca
sānurāgaparabhāga-parabhāgadheya-madhuramīkṣyamāṇa īkṣamāṇaśca tāḥ,
tathaiva ciramabhito'bhitoṣavaśaṁvadābhirdhenubhirapi sāsraireva
nayanapuṭaiḥ pīyamāna iva, praphullābhirghrāyamāṇa iva, rasajñābhī
rasajñābhī rabhasena lihyamāna iva, kalagadgadena hambāraveṇa
sapraṇayamanāmayaṁ pṛcchyamāna iva, pratyekameva sakhīnāliliṅga ||43||

paṭalīlayā tadānīṁ labdha-vastradyuti-vilāsenāvadhīr itaṁ tiraskṛtaṁ vidyud valayaṁ


taḍinmaṇḍalaṁ yena saḥ, tīryamāṇo na punastīrṇaḥ, vādhitānuvṛttinyāyāt | bhayādīnāṁ śāvalya-
rūpaḥ samudro yena tam, tatra bhayaṁ kāliya-darśanena, kautukaṁ deva-vādyādyanubhavena,
camatkāraḥ sarpa-phaṇopari nṛtyāvakalanena, ānandaḥ śrī-mukha-phullatānumita-
duḥkhābhāvena, samut sānandaṁ yathā syāt tathā, raṁhasā vegenaṛddhān samṛddhān, tena tat-
kāloditena ṛtena satyena niṣkaitavena | anurāgasya parabhāgena utkarṣeṇa hetunā yat paraṁ
śreṣṭhaṁ bhāgadheyaṁ bhāgyaṁ tena sahitaṁ ca tat, ataeva madhuraṁ ceti tad-yathā syād evam
| rasajñābhir jihvābhiḥ, rasajñābhī rasa-vijñābhiḥ, rabhasena harṣeṇa ||43||

ityevamāmodamānairbandhubhirāmodyamāne viśrāmyati bhagavati


vrajavāsaramaṇe vāsaramaṇeruparāmamālokya vrajarājo jarājoṣamiva taṁ
vāsarasya manyamāno “mā no'dya vāsagamanaṁ bhavitumarhati” iti vicārya
sarvāneva nidideśa deśa-kālocitaṁ kimapi, yathā—“bho bhoḥ!
samupasanneyaṁ śarvarī śarvarītiriva viṣamadarśanā tamobahulā ugrā ca,
tadihaivādya vastavyam, stavyaṁ cedaṁ hradataṭamupapāditaṁ ditaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

garalānalajvalitamanena kalyāṇinā vatsena | tadidaṁ


hradakūlamanukūlamanusṛtya yāminīṁ yāpayāma” iti taduditamākalayya
sarva eva mumudire, mudirendrarucaḥ kamanīyakiśorasya
rasyatamābhilaṣaṇīyatama-darśana-saulabhya-labhyamāna-mānasavikāra-
kāraṇotkalikākaṇḍū-kaṇḍūlatākṣaṇanirvāpaṇakṛte viśeṣato'nurāgiṇyo
mugdharamaṇyaḥ kanyakāśca ||44||

āmodamānair hṛṣyadbhiḥ, āmodyamāne kriyamāṇānande sati bhagavati | kīdṛśe ? vraja-


vāsaramaṇe, vrajaṁ vāsena ramayatīti tasmin | vāsaramaṇeḥ sūryasyoparāmamastībhāvam,
vāsarasya divasasya jarājoṣam iva jarā-prāptim iva tamuparāmaṁ manyamānaḥ | no’smākam
adya vāsagamanaṁ mā bhavitum arhati | śarvarī rātriḥ | sarvasya rudrasya rītir iva | stavyaṁ
stavanārham, yato garalānalasya jvalitaṁ jvalanam, ditaṁ khaṇḍitam | mumudire ānanditā
vabhūvuḥ | anurāgiṇyo viśeṣato mumudira ity anuṣaṅgaḥ | kutaḥ ? mudirendraruco mehhottama-
tulya-varṇasya kṛṣṇasya rasyatamam atiśayāsvādyam abhilaṣaṇīyatamaṁ yad-darśanaṁ tasya
saulabhyatadānīṁ vāraṇābhāvāt sulabhatvaṁ tena labhyamānas tadaiva prāpyamāṇo mānaso
vikāra eva kāraṇaṁ yasyāḥ sotkālikā utkaṇṭhaiva kaṇḍūr vyādhi-viśeṣas tasyā yā kaṇḍūlateti
sidhnādilajantāttal ||44||

tadevaṁ śrīkṛṣṇaṁ madhyamadhyavasthāpya tamabhito'bhito


vrajarājādayaḥ, kvacana sakhāyaḥ, kvacana vrajeśvarīprabhṛtayaḥ, kvacana
mātṛnikaṭasthāḥ kumāryaḥ, kvacana śvaśrūnikaṭasthā vadhvaśca,
paritastadbahirapi cāparāstadbahirapi cāparāḥ, tadbahirapi dhenavaḥ,
savidhe navaḥ sa vividhāstradhārigaṇo yāsām ||45||

kumārīṇāṁ vadhūnāṁ ca prathama-maṇḍale sthitir vrajeśvarī-sāhityam anurundhatīnāṁ


mātṝṇāṁ śvaśrūṇāṁ ca saṅgānurodhena daivād eva phalitā | tad vahir dvitīya-maṇḍale cāparāḥ,
tvarthe cakāraḥ, aparāstu gopā anurāgi-gopī-patismanyādaya ity arthaḥ | aparā iti pūrva-
arāvaretyādinā sarvanām asaṁjñā-vikalpāt | tad vhir api tṛtīya-maṇḍale cāpaṁ rānti gṛhnantīti
dhanuṣpāṇayaḥ sarva-rakṣakā ity arthaḥ | tad-vahiś caturthe maṇḍale dhenavo gāvaḥ | yāsāṁ
savidhe nikaṭe pañcame maṇḍale sa mahā-śauryeṇa prasiddho vividhāstradhāniṇāṁ gaṇaḥ
samūhaḥ ||45||

iti maṇḍalī vyūhya vividha-vicitra-caritra-cārimagarima-kāliyamardanalīlā-


kathānukathanena niśārdhaṁ gamayatāmayatāmatha nidrāmapi
strīpuṁsānāṁ madhye devopasāditena tena rasamayena samayena
śrīkṛṣṇamukhacandramabādhameva sānurāgamanimeṣamīkṣamāṇānāṁ
vadhūnāṁ kumārikāṇāṁ ca cākṣuṣe mānase ca bhoge nirbharaṁ nirvahati
sati mukhyānāṁ candrāvalīprabhṛtīnāṁ cātiśāyini nayanotsave
pūrvamevāṅkuritapremamanorathayoratha yogamākasmikaṁ tamāsādya
parasparadidṛkṣā-sadṛkṣāsamutkaṇṭhā samutkaṇṭhā samutpanīpadyate sma

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yadi, tadaivākasmikamabhimukhīnamubhayoreva cāturakṣikamakṣi-kamala-


khelanamāsīt ||

vividhasya citra-caritrasya cārimā cārutvaṁ garimā gurutvaṁ tābhyāṁ kāliya-mardanasya līlā-


kathāyā anukathanena niśārdhaṁ gamayatām, athānantaraṁ nidrāmayatāṁ gacchatām, i gatau
śatrantaḥ | nirvahati nirvāhaṁ prāpnuvati sati | darśana-sāmye’pi tāsāṁ madhye
candrāvalyādīnām atiśayinīti prematāratamyenotsavatāratamyāt, tvarthe cakāraḥ | tatrāpi rādhāyā
asamordhva-prema-mahimnā sarvātiśayimanonetrotsavadāyitvaṁ cāha—pūrvam evāṅkuritaḥ
premṇi paraspara-prema-viṣaye manoratho yayos tayor adhunā tvasau pallavitatva-puṣpitatvam
avāpya sahasā phalito’pīti bhāvaḥ | paraspara-didṛkṣayā sadṛkṣā sadṛśī anurūpā samyag utkaṇṭhā
yady atiśayena samutpannā | nīg vañcusraṁsvityādinā nīgāgamaḥ | kīdṛśī ? samut saharṣāḥ
samyag utthito vā kaṇtho yasyāṁ sā | cāturakṣikaṁ caturṣvakṣiṣveva bhavam, iti adhyātmāditvāt
ṭhañ | akṣi-kamalānām eva khelanam ity ubhayatrāpi nirdhāraṇam | abhimukhīn sammukhīnam ||

tadyathā—

rādhāloke prasarati harerdolito dṛṣṭipātaḥ


pucchāghātādiva madirayorvepitāmbhojarājī |
kṛṣṇāloke sati mukulitā rādhikāyāḥ kaṭākṣāḥ
padmāghātādiva ratipateḥ prāptabhaṅgāḥ pṛṣatkāḥ ||46||

madirayoḥ khañjanayoḥ, pucchāghātādity anena prathamaṁ rādhā-kartṛka āloko’pāṅgābhyām


eveti jñāpitam | vepitāmbhojarājīti tataś ca kṛṣṇa-locana-dvayasya niraṅkuśatvena
samuditasyaiva yugapad eva bahūnāṁ vyāpārāṇām autsukyena janitānāṁ kamalaupamyāt, tata
śa tathā-bhūte kṛṣṇa-loke sati mukulitā iti sahasā lajjopagamāt, pṛṣātkā vāṇās te’pi nīlotpala-rūpā
eva | prāptabhaṅgā iti teṣāṁ netra-prānta-mātra-vyāpārarūpatvena kṣīṇatvādiveti punar
utprekṣāpi dhvanitā iti ||46||

evaṁ muhūrtaṁ mūrtaṁ mūrcchantamiva tamanurāga-


sumanaḥparāgapaṭalāndhakāramanubhavatostayoścandrāvalīprabhṛtiṣvapi
kṛṣṇaṁ vārṣabhānavyāṁ navyāṁ ratimudvahantamanumāntīṣu
sakalāsvaparāsu nidrāmupagacchantīṣu keṣucidapi mithaḥ
kṛṣṇakathākathanenaiva jāgratsu “bho bho atyāhitamatyāhitam”
ityahitasūcakaḥ kaṣṭataraḥ ko'pi kalakalaḥ samullalāsa ||47||

muhūrtaṁ vyāpya mūrcchantaṁ vistāraṁ prāpnuvantam iva, mūrcchā moha-samucchrāyayoḥ iti


dhātuḥ | anurāga eva sumanaḥ puṣpaṁ tasya parāga-paṭalair andhakārām—tadānīm ānanda-
mūrcchāyā manonayanācchādanāt | anubhavatoḥ satoṣ tayo rādhā-kṛṣṇayoḥ |
anumāntīṣvanumānaṁ kurvatīṣu satīṣu, atyāhitaṁ mahābhītiḥ ity amaraḥ ||47||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tamākarṇya samākulībhūya bhūyaśaḥ parityakta-śayanāsūtkarṇamabhito


nirīkṣamāṇāsu dhenuṣu “kiṁ bhoḥ kiṁ kim” iti
sātaṅkamāpṛcchamāneṣvacchamāneṣvanyonyaṁ pradhāneṣu huṁ humiti
nidrātaḥ samuttiṣṭhatsu nidrāṇeṣu, sacakitaṁ śrīkṛṣṇamālokamānāsu
kulavadhūṣu kulakanyāsu ca tāsāṁ bhayavihvalatāmālokya “mā bhetavyaṁ
mā bhetavyam” iti sapraṇayagāmbhīryamāśvāsayati ca
śrīvrajapurandaranandane kecidevaṁ vitarkayāmāsuḥ ||

āpṛcchamāneṣviti [pā vārtika 909] āṅi nu-pracchyoḥ ityātmanepadam | accho nirmalo māno
jñānaṁ vastuparāmarśo yeṣāṁ teṣu | bhaya-vihvalatā cāsāṁ na svāniṣṭaśaṅkayā, kintvasmat-
prāṇa-koṭi-nirmañchanīyacaraṇa-nakhāgrametam asmat-kāntaṁ vādhiṣyate | davāgnir iti
bhāvanayaiva, evam agre’pi nandādiṣv api jñeyam ||

“kiṁ kāliyaḥ punarasau taṭavartmanaiti,


labdhāpamānajanitātiśayaprakopaḥ |
kiṁ nūccakairmadapayojharadhautagaṇḍa-śailaṁ kuto'pi
vanavāraṇayūthameti” ||48||

dhūmasya śyāmalimānam ālokya prathamaṁ saṁśerate—kiṁ kāliya iti | mada-payasāṁ jharair


dhautau gaṇḍāviva śailau yasya tat ||48||

iti vitarkayatsu janacayeṣu “bho bho nirupāyo'pāyojjhito'yaṁ dāvānalo


dāvānalaḥ” iti punarudghuṣṭamatikaṣṭataramākarṇya vrajeśvaraḥ satrāsaṁ
kāliyamardanamupagamya sahasā gargoditamanusmṛtya “bho vatsa!
paritrāyatāṁ paritrāyatāmeṣa
nirupāyāpāyāraṇyamahāvahnistvadekanāthaṁ samastameva vrajaṁ
dahannupaiti | nahi bhavantamantareṇāsyopaśamaḥ, śamanyathā ca na
vartate vināsya śamanam” ||49||

nirupāyo’yaṁ nivāraṇopāya-śūnyaḥ, apāyojmitaḥ svayaṁ ca nāśa-rahitaḥ | gargoditam—[bhā pu


10-8-16] anena sarva-durgāṇi yūyam añjas tariṣyatha iti | nirupāyo’pāyo nāśo yasya tathā-
bhūto’raṇyam ahāvahniḥ | tasyāṁ rātrau viṣa-saṁsarga-śaṅkayā hrada-taṭa-nikaṭaṁ parityajya
kuḍumāre iti loka-prasiddha-pradeśe vihita-sthitvena yanunā-jalānayana-śakteḥ, tasya mahā-
vahner api sarvata āvṛtyaivotpatiṣṇutvena dṛśyamānatvān nirgamāśakteś ca | śaṁ kalyāṇam ||49||

iti saparijana-janaka-jananī-prabhṛti-samasta-bandhujana-
vyākulatāmālokya “mā bhetavyam” ityagrata upasṛtya yadyapi |
vanāntaravannāntaravartidavadavathu vṛndāvanam, tathāpi
sarvacamatkārakāralīlāhetoḥ svecchyaiva samāpāditamiva ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

agrata upasṛtya mādhavo davadahanaṁ dadarśety anvayaḥ | antarvatī daradavathur yasya tathā-
bhūtaṁ vṛndābanaṁ yady api na bhavati | phaṇimūrdhani nartitvā, jagad vilakṣaṇam
ajijñāpattaruṇīḥ | svasya prabhāvam atulaṁ, kalāsu pāṇḍity atyādhikam || patyādyāvaraṇān nija-
saṅgaṁ durghaṭam amuḥ parāmṛśatīḥ | davaśamanenākalayad-durghaṭa-ghaṭanā-paṭīyasīṁ
śaktim ||

śuṣke sarvāṅgalagnaṁ śvasati tarugaṇe caccaṭādhvānaghoraṁ


ploṣantaṁ patramātraṁ tṛṇatatimabhitastatkṣaṇādbhasmayantam |
trasyadbhirnyaṅkuraṅkuprabhṛtimṛgakulairvīkṣitaṁ dhāvamānair
dūrādabhraṁlihāgraṁ davadahanamatho mādhavaḥ saṁdadarśa ||50||

śuṣke tarugaṇe atha ca śvasati antarjīvati patra-mātraṁ ploṣantaṁ dahantam, na tu skandha-


śākhādikam, ativarṣīyas tena sāramayatvād antaḥsarasatvāc ca | aśuṣke taruṇa-taru-gaṇe tu na
kiñcid apkiti bhāvaḥ | abhramākāśaṁ loḍhi, agraṁ jihvopamaśikhā yasya tam ||50||

“sambhavyatha vyathayā bandhujanakadanamanena vinamanena vihāyolihā


mahādhūmadhūmadhvajena | niṣpatrā niṣpatrākaroti taruśreṇī,
bhayasamutkarṇā karṇābhīlaṁ karoti kākuravairiyaṁ ca dhenuvitatiḥ,
vitatiriyaṁ ca samuḍḍīnā dhūmalekhābhirandhībhavati | sādhvasākulaṁ
kulaṁ ca hariṇānāṁ kāndiśīkaṁ samajani, tat kiṁ karomi ||

sambhavītyādi śrī-kṛṣṇasya svagataṁ vākyam | mahā-dhūmena dhūmadhvajena mahnināneva vīn


pakṣiṇo namayati pātayatīti tena | bandhujanakadanaṁ vyathayā sambhavi sambhavatyevety
arthaḥ | niṣpatrā bhasmī-bhūta-dalā taru-śreṇī niṣpatrā-karoti kāruṇyotpādanādativyathayatīty
arthaḥ, [pā 5-4-61] sapatra-niṣpatrād ativyathane iti ḍāc | karṇābhīlaṁ karṇayoḥ kaṣṭam | vīnāṁ
pakṣiṇāṁ tatiḥ śreṇī, kāndiśīko bhaya-drutaḥ ity amaraḥ ||

sambhāvyā na payodavṛṣṭiradhunā nadyāḥ payaḥsecanair


naivāsyopaśamo na cāpasaraṇe deśaśca kālaśca naḥ |
ityācintayataḥ svayaṁ bhagavataḥ prādurbhavantyaiśvarī
śaktiḥ kācana taṁ śikhāsu kacavaddhṛtvā nimeṣāt papau” ||51||

taṁ dava-dahanaṁ śikhāsu hetiṣu kacavat kaceṣviva, [pā 5-1-116] tatra tasyaiva iti vatiḥ ||51||

“tataśca daridrāṇāṁ manoratha ivotpadyamāna eva praṇaṣṭaḥ,


hatabhāgyānāṁ vaibhavodaya ivābhujyamāna eva tatkālavigalitaḥ, vaidyuto
vahniriva na cirasthāyī, svapnadṛṣṭa iva, bhramopagata iva,
aindrajālikodīrita iva, na dṛśyamāno vanavahnirakhilajana-lajanakārī
babhūva | kimasmābhiḥ pramattairivālapitaṁ kuto vanāgniḥ” iti ||52||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

manorathasya punar utpattiśaṅkayā anyathopamimīte139--vaibhavodaya iti | tatrāpy atiśaighryeṇa


vigalane dṛṣṭāntaḥ—vaidyāto vahnir iti | tatrāṇām apy ukta-dṛṣṭāntānāṁ satyatvād dārṣṭāntikasya
tu mithyātvenaiva tairāyatyām anubhūtatvād anya-dṛṣṭānta-tatram āha | tatra svapnasyāpi
siddhādiṣu kvacit satyatvam āśaṅkyāha—aindrajālika iti | lajanaṁ lajjā | athā bhagavad-
dṛṣṭikāruṇyā-mṛta-vṛṣṭyaiva tṛṇa-gulma-vṛkṣādayaḥ pūrvavad eva sahasaivābhūvann iti vahni-
cihnasya kasyāpy adarśanād vismitā āhuḥ—kim asmābhir ityādi ||52||

atha vibhātāyāṁ vibhāvaryāṁ varyāṁ śriyaṁ dadhānena


bahuvidhabahulalīlādhānena svakulabhūṣaṇena sudhāsāreṇa sāreṇeva
sarvasaubhāgyānāṁ svajaneṣvāhitanayena tanayena saha sa ha
vrajapurapurandaro'darodīrṇapramodaḥ pramodayaṁ pramodayaṁśca
vrajapuraṁ vrajapuravāsibhiḥ samaṁ samupasasāda ||53||

bahudhā bahu-prakāreṇa, bahula-līlā dadhāti dhārayatīti nandyādi lyuḥ | tena sudhāyā āsāreṇa
dhārā-sampāta-rūpeṇa saha sa vrajarājaḥ, ha sphuṭam, adaro’nalpa udīrṇaḥ pramodo yasya saḥ,
pramāyāḥ pramāṇyasyodayo yathā bhavaty evaṁ pramodayan, gargaproktamāhātmyedghoṣeṇety
arthaḥ, yad vā, pramāyāḥ prakṛṣṭa-śobhāyā udayo yatra tad vraja-puram ||53||

tenātha vrajanagarī nātha-vrajana-garīyasīṁ rujamādadhānā


proṣitabhartṛkeva tāṁ rajanīṁ gamitavatī rāgamitavatī rājantaṁ punarapi
pūrvamiva ||54||

nāthasya śrī-nandasya vrajanena garīyasīṁ gurutarāṁ rujaṁ pīḍām ā samyag dadhānā dhārayantī
| atha tena nāthasyāgamanena punar api pūrvam iva rājantaṁ rāgam itavatī prāptavatī ||54||

ityānandavṛndāvane kaiśoralīlālatāvistāre kāliyadamano nāma


navamaḥ stavakaḥ ||9||

daśamaḥ stavakaḥ
atha punaraharaharupacīyamāna-mānasa-vikāra-kāraṇaraṇa-
raṇakaśūnyahṛdayā hṛdayādhināthasya tasyāṅga-saṅga-
sambhāvanopāyamapāyamandamanucintayantyo
manorathārūḍhamanorathā rūḍhabhāvasyāpi tasya
duravagāhamano'vagāhamanojasā manojasāhāyyena jānantyo'pi na

139 pamīyate [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pratītimupayāntyo'pi hitaṁ pihitaṁ kurvatyo nijamabhiprāyaṁ saha


sahacarībhiḥ sakalā eva nijanijautkaṇṭhyaṁ vāgviṣayīcakruḥ ||1||

daśame rādhikā prāpa kṛṣṇa-pāṇi-kṛtāṁ srajam |


kṛṣṇo’pi rādhikā-pāṇi-kṛta-pākānnabhojanam ||

raṇaraṇakaṁ kāma-cintā, mana eva raths tatraivāṛūḍhaḥ, na tu bahiḥ prakaṭo manoratho yāsāṁ
tāḥ, rūḍha-bhāvasya jāta-pūrvānurāgasyāpi tasyā śrī-kṛṣṇasya duravagāhasya manaso’va gāham,
anojasā na tu ojvasā na vuddhivalena, kintu manojasya kandarpasyaiva sāhāyyena hitaṁ nijam
abhiprāyaṁ kṛṣṇena saha hanta raṁsye ity evaṁ-lākṣaṇaṁ pihitam ācchāditaṁ kurvantyo’pi ||1||

tatra candrāvalī balīyasā manorāgeṇa sodvegaṁ mukhavijita-padmāṁ


padmāṁ nāma sakhīmuvāca—

“kiṁ gauri gāḍhaguruṇā gurugauraveṇa, kiṁ nindayā bata


nanānduramandayā naḥ |
kiṁ jvālayā khalagiro garalopamāyāḥ, śyāmena me hṛdatiraktamakāri
pītam” ||2||

nanānduḥ patyur bhaginyāḥ, me pītaṁ hṛt hṛdayam atiraktam akārīti virodhaḥ, tatrāpi śyāmenety
ativirodhaḥ | na hi śyāmalimnaiva raktimā kartuṁ śakyate, śrī-kṛṣṇena mama manaḥ
svānuraktaṁ kṛtam iti tattvārthaḥ ||2||

tāmāha padmā—“padmākṣi! yāvadvārṣabhānavī navīnānurāgavati prāgavati


prāyikīṁ ratiṁ tatra na prasajjyati, tāvat kṛtābhiyogena yogena tena saha te
yathā bhūyate, tathā mayā samayāsattyā vidheyam, savidhe'yaṁ sa yathā
tava svayaṁ samupaiti” ||3||

navīnānurāgavati śrī-kṛṣṇe prāk prathamaṁ prāyikīṁ ratimavati rakṣati yāvat, kintu na prasajyati
saṅgaṁ na prāpnoti, tāvat tena śrī-kṛṣṇena saha kṛto’bhiyogaḥ phala-siddhir yatra tena te tava
yogena saṅgena yathā bhūyate, tathā samayasyāsatyā śrīghreṇaivety arthaḥ | so’yaṁ śrī-kṛṣṇas
tava savidhe nikaṭe yathā svayaṁ samupaiti, tataś ca tayā saha janiṣyamāṇāt saṅgāt pūrvam eva
tvat saṅge jāte tāmasau vismariṣyamāṇāt saṅgāt pūrvam eva tvat-saṅge jāte tāmasau
vismariṣyatīti bhāvaḥ ||3||

“kintu vrajarājasutasya tasya svabhāvo hi bhāvo hita ūhitastasyāṁ tasyāṁ


tamyāmeva hradataṭanikaṭe” iti tāmāśvāsya tathaiva sma ceṣṭate, ceṣṭateyaṁ
tasminneva karmaṇi tasyāḥ pravīṇatāsīt ||4||

nanu tasyāmayamaty anurakto lakṣitaḥ, kathaṁ kṛtamatsaṅga eva tāṁ vismariṣyatīti ? tatrāha—
kintviti | bhāvaḥ prema, svabhāvaḥ svasya bhāṁ kāntim avatīti saḥ, hito hitamaya ūhitas tarkitas

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tasyāṁ rādhāyāṁ kintu tasyāṁ tasyām eva | kāliya-damana-dina-rātryaveva, na tu tvayīva sarva-


divasa iti bhāvaḥ | iti ceṣṭate sma, aceṣṭa | iṣṭatā ceyaṁ tasyāḥ ||4||

athaivamutkaṇṭhābharādhikāṁ rādhikā vijane nijanenijyamāna-sauhṛda-


sahacarībhiḥ saha sahamānāmamānāmanurāgavyathāṁ kimapi
cintayantīmakasmādupagatāpagatākhilāvakarā karākalitabakulamālā
bakulamālākhyasaṁkhyanvitā śyāmā nijagāda ||5||

nijāś ca tā nenijyamāna-sauhṛdā atiśuddha-saukhyāś ceti tābhiḥ sahacarībhi-lalitādibhiḥ saha,


amānām aparimāṇām ||5||

“ayi vārṣabhānavi! na vinā bhavatīmiha gokule kule ca |


kulalalanālalāmabhūtānāṁ bhūtānāṁ saubhāgyasampadaṁ kā vahati”
||6||

lalāma-bhūtānāṁ tilaka-rūpāṇāṁ śreṣṭha-yuvatīnāṁ kula ity arthaḥ | bhūtānāṁ saubhāgya-


sampadaṁ prāṇi-mātra-kartṛka-prītim ||6||

“yadavadhāritaṁ tasminnahani haniṣyamāṇa-pramadohena rasadohena


rasavatīhṛdayākarṣaṇāṅkuśena nirīkṣaṇena kṣaṇena mūrtimateva yadasau
vrajarājakumāro māroddhatahṛdaya iva cakorako rajanīnāthamiva
bhavadāsyaṁ dhayati sma” ||7||

bhūtānām iti kiyad ādhikyam, yataḥ sarva-saubhāgya-sampannidheḥ śrī-kṛṣṇasyāpi cetaḥ


samākarṣasīty āha—tasminnahanīti | ahodina-vāsarādi-śabdānām ahorātra-vācitvāt140 kāliya-
damana-divasīya-rajanyāṁ yanmāyāvadhāritam, kena cihnena ? hariṣyamāṇo gaṁsyamānaḥ
pramadasya ūho yasmāt tathā-bhūtena nirīkṣaṇena yad ukttarakālam ānandasya tarko vyakto
bhavatīty arthaḥ | hanter gamanārthatvād-gamanasyāpy atra vyañjanārthatvād-yamakānurodhād
asamarthatā-doṣaḥ soḍhavyaḥ, yad vā, haniṣyamāṇo nāśaṁ prāpsān pramadānāṁ gopīnām ūhas
tarko yatra tena, tadānīm anurāgasya cākṣuṣatvāt na punas tarko bhaviṣyatīty arthaḥ | punaḥ
kīdṛśena ? rasaṁ dogdhi pūrayatīti tena, kṣaṇenotsavena, dhayati sma, apivat ||7||

“tadadhunā tasyānurāgapātraṁ tvamityavagatam |


gataṁ ca me'mānasyam, mānasyaṁ sārasyaṁ ca me samajani” ||8||

amānasyaṁ duḥkham, pīḍā vyathā duḥkhamamānasyam ity amaraḥ | mānasyaṁ manasi jātam,
sārasyaṁ sarasatā ||8||

sāha—“sāhasakāriṇi! kimevaṁ pralapasi?—

140 rātra-mātra-vācitvāt [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sā kāli kāliyariporanurāgapātraṁ, yā gokule kulajanairanumātumarhā


|
indurvinā kumudinīṁ svayamujjihīte, nenduṁ vinā kumudinī
vikacatvameti” ||9||

āli ! sakhi ! sā kā ? kula-janaiḥ kulavatītibhiḥ ||9||

“tannūnamakhilāṅganānāṁ sa evānurāgapātraṁ na tasya kāpi | śyāmāha—


māhara madvacasi sandeham, dehaṁ ca mā khedaya, dayasva
nijasaubhāgyaṁ prati, pratijānīhi sa hi mamaiva” iti ||10||

mad vacasi sandehaṁ mā āhara, mā ānaya ||10||

lalitovāca—“vācaniko'yamāśvāsaḥ, kiṁvā yathārthaḥ” iti | tayā punarūce


—“lalite! pṛccha bakulamālikāṁ matsahacarīm” ||11||

vācaniko vacana-mātra-bhavaḥ ||11||

lalitāha—“bakulamālike! he māli! kevalamasmākamanurodhenaiva


kathanīyam” | bakulamālāha—“bakulamālā hariṣyati khalviyaṁ te
sandeham, tathāpi kiñcidākarṇyatāṁ karṇyatāṁ yadvahati | ekasmin samaye
sa mayekṣitaḥ paramasukhavardhanasya govardhanasya gocaraḥ, carati
naicikīnicaye tadanupadīne'dīne sahacaracaye narmadānucaratayā sa
rasasamudraḥ, samudra iva gaṁbhīro bhīrodhakaḥ, kusumita-bakula-pāli-
pālitaṁ vipinamadhyamadhyavasthāya lalitena galitena
gambhīragandhabhṛtā bhṛtātiśociṣā kusumena sumena
mālyamālyatimanoharaṁ nirmimāṇaḥ, ālokya ca taṁ sahasā saha
sādhvasena latāviṭapenātmānamapavārya vāryamāṇadhairyayā
karakalitadevīśukena kusumāsavena navena narmadena sakhyā sa
khyāpitavārṣabhānavīnavīnānurāgadarśanakālatrayakathaḥ kathamapi
samākalita-gāmbhīryaḥ śīryamāṇa iva mayā cirameva nibhṛtaṁ nyabhāli,
bhālitāhaṁ na kenāpi” ||12||

mā niṣedhe | āli ! he sakhi ! kevalam | vakulasya mālā mālyam, karṇyatāṁ karṇa-hitatvam,


samayā nikaṭa evekṣitaḥ, samayāntikam adhyayoḥ ity amaraḥ, narmadaḥ parihāsadāyī anucaro
yasya stasya bhāvas tattā tayā, pakṣe, narmadā sa prasiddho rasasya jalasya samudraḥ,
samudrasya saritpatitvena sannāyakatayā tad anucaratvāropaḥ, bhīrodhako nirbhayaḥ,
kusumitānāṁ vakula-vṛkṣāṇāṁ pālibhiḥ śreṇībhiḥ pālitam iti tat-prādhānya-tātparyakam,
mālyaṁ srajam, āli ! he sakhi ! atimanoharam, apavārya tirodhāpya, vārṣamāṇa mnivartyamānāṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

dhairyaṁ yasyāḥ, capala-bhāvenety arthaḥ, tathā-bhūtayā mayā sa śrī-kṛṣṇo nyabhāli, saviśeṣaṁ


dṛṣṭaḥ | ahaṁ tu kenāpi na bhālitā, na praty abhijñātā | kare kalito gṛhito devyā rādhāyāḥ śuko
yena tena khyāpitā prastutā, vārṣabhānavyā navīnānurāgasya darśanaṁ yatra tathā-bhūtasya kāla-
trayasya kathā yena saḥ—vanagamana-samaye janma-dinotsave kāliya-damana-divasīya-rātrau
ca darśanāt ||12||

tataḥ kusumāsavena kusumāsavena sadṛśayā girā kiñcidaprastutaṁ


prastutam—“vayasya! iyamiyaṁ svakaragumphitā bakulamālā mā
lāghavamāsādayitumarhati | tadimāṁ tasyai upahārīkṛtya hārīkṛtyavasthāṁ
prāpaya” iti vadati sati sa tilamātraṁ smitvā “vayasya! kathametat
sampadyatāṁ gadyatāṁ gaganakusumamālayā gaganamaṇḍanamiva” iti
yadaivaṁ nijagāda nijagāda-vaiyarthyanirākaraṇāya karaṇāyattapāṭavo'pi
kṣaṇaṁ citralikhita iva tasthau kusumāsavaḥ ||13||

hārīkṛty avasthāṁ hārīkaraṇa-daśām, abhūta-tadbhāve cviḥ | iyaṁ mālā tasyāḥ kaṇṭhe hāratvena
kalpitā bhavatviti vākyārthaḥ | paramānurāgiṇyā tayā śuṣkāpīyaṁ mālā pratidinam eva sva-
kāṇṭhe hāra iva141 dhārayiṣyatīti hāra-śabda-tātparyam | bhaṅgyā tu hārīkṛti-rūpām avasthāṁ
prāpayeti tvat-kaṇṭhe aham api tvayā hārīkṛtaḥ syām iti jñāpayety arthaḥ | sampadyatāṁ
ghaṭatām, gadhyatāṁ kathaya gagana-puṣpa-mālayā gaganasya maṇḍanam iveti tad-yathā
manaḥ-kalpanām antareṇa kāryato na ghaṭate, tathaivaitad iti tasyā goṣṭham adhyo’sthitatvād
asmākaṁ madhye kenāpi gantum aśakyatvāt samprati mama tu tato dūravane sthitatvāt,
puṣpamālāś ca cirakālasthāyitvāsambhavāc ceti bhāvaḥ | nijagādasya nija-vacanasya
vyarthatānirasanāya, gadir ghañantaḥ, karaṇāyattaṁ vuddhyadhīnaṁ pāṭavaṁ vāk-cāturyaṁ
yasya so’pi prativaktuṁ samartho’pīty arthaḥ ||13||

tatsamakālamakālavātyeva padmā samupasannavatī navatīvratarotkaṇṭhayā


mayā samayā samutpannamanorathayaiva śrūyate kusumāsavastadā
yadavādīt ||14||

samayā nikaṭe ||14||

“ayi! kāsi? kāsitacaturimaṇi maṇiriva vīkṣyase | kiṁ prayojanaṁ vijanaṁ


vipinaṁ carasi? rasikaśekharasya rasyatamacaritasya madvayasyasya purato
niḥsādhvasaṁ sādhvasaṅkalitatrapātra pālayasi kiṁ caraṇavihāram” iti
tadvacanoparame parameṇa chadmanā padmanābhasya purata eva sā kimapi
prāstauṣīt ||15||

kāsi kā bhavasi | kāsite sandīpite caturimaṇi cāturye viṣaye maṇir iva sādhu yathā syāt tathā na
saṁkalitā na saṁgṛhītā trapā yayā tathā-bhūtā satī atra pālayasi rakṣasi, karoṣīti yāvat ||15||

141 hāram iva [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“ayi! candrāvalyā valyāmodakarīṇāṁ sahacarīṇāṁ sahagā padmā nāmāham,


tayā khalu guṇagauryā gauryā eva pūjanārthaṁ kusumānyavacetumiha
prahitā hi tādṛśāni kusumānyaparatra na labhyante labhyaṁ te vipina eva tat
saulabhyamiti bakulakulamevādau viceyamityatrāgatā” ||16||

guṇair gauryā viśuddhayā, gauro’ruṇe site pīte viśuddhe cābhidheyavat iti medinī | aparatra
vanādau na labhyante, te tava vipine eva teṣāṁ kusumānāṁ saulabhyaṁ sulabhatvaṁ labhyaṁ
lavdhuṁ śakyam ||16||

kusumāsava āha—“prasiddhaiva sā gaurī gaurīpūjanapareti, kintu


śraddhāgauravādeva devatātuṣṭiriti sā kathaṁ nāgatā?” sāha—“sāhasika!
sādhūktam, kintu—

yasmin kṣaṇe hradataṭīmadhivartamānā, hā hanta kṛṣṇabhujagaṁ


sahasā dadarśa |
ārabhya taṁ kṣaṇamaho adhunāpi cittaṁ, tasyā dunoti bata
tadviṣabādhayeva” ||17||

kṛṣṇa-bhujagaṁ kāliya-sarpam, pakṣe, kṛṣṇa eva bhujagas tama—kāma-viṣa-sañcāraṇāt,


dunotyupataptaṁ bhavati ||17||

sa āha—“tadbādhāśamanopāyo mano'pāyo yadi bhavati, tadaiva bhāvī” |


sāha—“mano'pāyakāraṇameva mṛgayāmahe” | sa āha—“tadatidurlabham” |
sāha—“uccarautkaṇṭhyasya kiṁ durlabham?” sa āha—“bādhitametat sati
manasi hyautkaṇṭhyam, kathamautkaṇṭhyana mano'pāyopalambhaḥ?” sāha
—“mano'pāyastasyā vṛtta eva, manohareṇa kenāpi manaso haraṇāt,
tathāpyautkaṇṭhyamiti vicitram” | sa āha—“manoharamanusandhehi” | sāha
—“samprati bakulamālyameva, yadidaṁ gaurīkaṇṭhaṁ rañjayiṣyati” ||18||

mano’pāyo manaso’pāyo’pagamaḥ, kṛṣṇa-bhujaga-smṛtyāsaktaṁ manaś cedapagacchati


tadaivety arthaḥ, tad atidurlabham iti, bhujaga-pakṣe, tasyā bhīrusvabhāvatvād-bhayāsaktamano
nāpayāsyaty eva | kṛṣṇa-pakṣe, paramānurāgiṇyās tasyāḥ kṛṣṇāsaktaṁ manastu nitarām | uccair
autkaṇṭhyasyeti—[pā 2-3-69] na lokāvyayaniṣṭhā ityādinā kartari ṣaṣṭhī-niṣedhād atra kartaryeva
sambandhi-vivakṣayā ṣaṣṭhī | asyā jātamautkaṇṭhyam eva manaso’pāyaṁ lapsyata ity arthaḥ—
viraha-taptasya manaso mūrcchāyā laya-darśanāt | vādhitam iti autkaṇṭhyam eva manaso’pāyaṁ
prāpsyatīti bhavatyoktam, tatra manaso’pāya-samakālamevautkaṇṭhyasyāpyapāyāt tat-prāpti-
kartṛtvam, autkaṇṭhasya tadānīṁ kha-puṣpāyitasya katham astvity arthaḥ vakula-mālyam eveti
sākṣāt-kṛṣṇollekhasyārasyatvāt tena mālyena ca candrāvalīm āśvāsayitum avahitthaiveyam | ataḥ
sampratīty uktyā kṛṣṇa datta-mālya-lakṣaṇā tasyāś citte viśrambhamāṇāpyapaścāt saṅgamayituṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tanmanoharaṁ śrī-kṛṣṇam etam anusandhāsyāmyeveti dyotitam | gaurī durgā, pakṣe, candrāvalī ||


18||

kṛṣṇa āha—“vayasya! catureyaṁ yadanayaiva bakulamālayā gaurīpūjāṁ


kārayituṁ kāmayate, prathanapariśramaviśramavidhiṁ ca” ||19||

gaurīti durgā, pakṣe, candrāvalīm iti | candrāvalī-pakṣe mām iti prayojya-karma unneyam |
grathana-pariśramasya viśrāma-vidhiṁ kāmayata ity asyānuṣaṅgaḥ ||19||

kusumāsava āha—“ayi sāhasini! priyavayasyasya


nijakaṇṭhābharaṇocitāmenāṁ bakulamālikāṁ kathamanyā labdhumarhati?
tadimānyagrathitānyevāvacitya nīyantām” | sāha—“sāhasaṁ me
kathamevam | me vañcayasi vā kathamevam? yadi kumārasya rasyaprasādo
bhavettadā svayameva dadātu” ||20||

sāhasaṁ me katham evam ity ekaṁ vākyam | me mama vañcayasi, vañcanāṁ karoṣi vā, katham
evam anena prakāreṇety aparam | kumārasya yuvarājasya, yuvarājastu kumāraḥ ity amaraḥ ||20||

kṛṣṇa āha—“vayasya! samucitamuktamanayā, taddīyantāṁ kusumāni


svayameva | yarthabhireṣā svasakhīṁ toṣayati, nirvahati ca gaurīpūjanam” iti
taduditānte'tāntena manasā dattāni kusumāni gṛhītvā sā gatavatī ||21||

gaurī-pūjanam iti pūrvavat śleṣas tena svānurāgo’pi yathā-kathañcid-vyañjita iti ||21||

tava tīvrataratapaḥ-prabhāveṇa tataḥ kusumāsavenoktam—“vayasya!


iyamiva yadi vārṣabhānavyā navyālīnāṁ madhye kāpyadhunā dhunāneva te
hṛttāpamihopasīdati, tadaiṣā mālā mā lāghavamupaiti” ityākarṇya
niḥsādhvasameva tadanākarṇitamabhinayantī patita-
kusumāvacayanacchalenākasmikīvāhamupasannā | tadanu tathaiva
māmavalokya kusumāsava eva “kāsi tvam”
iti māmavādīt, tadāśukena śukena samuktam—“haṁso! rādhāsuhṛdaḥ
śyāmāyāḥ sakhīyaṁ bakulamālā nāma bakulamālānirmāṇahetorimāni
kusumānyācinoti” | sa āha—“mālayā'syāḥ kiṁ prayojanam, janaṁ janameva
bakulakusumāni taralayanti gokulabālāḥ, saṅkoco'pi copitastābhiḥ” ||22||

āśu śīghram, kaṁ sukhaṁ yasmāt tena śukena | copito dūrīkṛtaḥ, cupa mandāyāṁ gatau ityasya
rūpam ||22||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śukenoktam—“eṣā bakulamālā bakulamālāmāracayya guṇaśyāmāyai


śyāmāyai nijasakhyai dāsyati | sā ca maddevyai iti tasyā maryādā” ||23||

maddevyai rādhāyai ||23||

kusumāsavenoktam—“vayasya! maduktikalpalatikā phalonmukhīva jātā” |


śukenoktam—“amoghā hi brāhmaṇavāṇī | tadimāmāhūya dīyatāṁ
bakulamālā, yathaināmiyameva tāṁ prāpayati” | tadanu danujadamano
manojñataradaśanakiraṇakandalīvyājahāro vyājahārocitaṁ kimapi
—“kathamiyamāgamiṣyati hāsapaṭorvaṭorvacasā, sahajagarvavatyo hi
gokulakulabālāstadayi dayita! vihagottama! svadevīpakṣapātena pakṣapātena
svayamevāsyāḥ savidhamupasarpatu bhavān |
svabhāvakalakomalenāmalenānena bhavato vacasā neṣyatyasau bakulamālā
bakulamālām” ityukta eva vihagarājo madabhyāsamabhyāsasāda ||24||

manojñataro daśanānāṁ dantānāṁ kiraṇa-kandalyā kānti-śreṇyā vyājena chalena hāro yasya saḥ,
ity apahnuty-alaṅkāreṇa manda-hāso dyotitaḥ | vyājahāra ivāca | svadevyāḥ pakṣa-pātena
sāhāyyena hetunā | pakṣayor garutoāḥ pātena cālanena | vihagarājaḥ śukaḥ ||24||

āsādya ca “bakulamāle! māṁ paricinoṣi, cinoṣi kiṁ bakulakusumāni? ehi


vrajarājakumārasavidham, ahaṁ te tatkaragumphitāṁ srajaṁ dāpayiṣyāmi,
kimetāvatādhikenāvacayanapariśrameṇa” | mayoktam—“ayi
śukakulāvataṁsa! saṁsargajāḥ kila doṣaguṇā iti satya eva vyāhāraḥ |
yadiyaṁ te svabhāvalampaṭasya pītapaṭasya pītamadhurasasyeva
samadasyāsaṅgena bhinnaiva matiranubhūyate | kva nu dṛṣṭaṁ bhavatā
kulakumāryaḥ parapuruṣadattāṁ mālāmurīkurvanti” ||25||

pitaṁ madhu raso yena tasyeva ||25||

śukenoktam—“ayi! paramapuruṣa evāyaṁ na hi parapuruṣaḥ | mayoktam—


puruṣa evāyaṁ kathaṁ paramapuruṣa ityucyate?” tenoktam—“nātra
sandhiranusandheyaḥ kimapi vācālatālatāvistāreṇa, tat karmadhārayaparaṁ
padametaddurlabham” iti tatkathācāturyeṇaiva jitāhaṁ mātaḥ paraṁ
mātaḥ! paramparāgataṁ vāmyamakaravam | makarabandhurakuṇḍalasya
tasyābhyāsamabhyāsamaham ||26||

sandhir makārākārayoḥ sva-pratibhā-kalpitayoḥ saṁśleṣa ity arthaḥ | pakṣe, api praśne, atra śrī-
kṛṣṇe sandhiḥ kiṁ na anusandheyaḥ ? api tvanusandhātuṁ yogya evety arthaḥ | ataeva tat karma

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

madukta-mālā-grahaṇa-lakṣaṇaṁ dhāraya svīkuru | etat padam, eṣa vyavasāyo durlabha ity


arthaḥ | mā niṣedhe, ataparaṁ tad anantaraṁ parasparāprāptaṁ vāmyaṁ mākaram, na kṛtavaty
asmi | atrāṅitā mā-śabdena yoga ity aḍāgamaniṣedhābhāvaḥ | mātar iti autsukya-vaiklavyādibhiḥ
sakhīṁ praty api strīṇāṁ tac chabda-sambodhanaṁ jāty uktir eva | abhyāsaṁ nikaṭam | abhāsam
ity abhipūrvasyās terlaṅi-rūpam ||26||

tataśca dvijatvena parasparamatisnigdhayorāvayoḥ priyarāvayoḥ


priyasuhṛdoḥ kusumāsava-śukayoruparodhena virodhena virahitaṁ
“ciratarānurāgiṇyai śuka devyai svakarakamalāmodamedurā durāsadā
śriyo'pi bakulamālā bakulamālādvārā prāpaṇīyā, saphalīkartavyaṁ ca
nijaśilpakauśalam” iti kusumāsavena gadito dāmodaro daroditavepathunā
kiyadudīrṇadharmajalakaṇamedureṇa karakamalenollāsya mūrtāṁ
nijapraṇayamādhurīmiva bakulamālāmenāṁ darahasita-sudhāleśapeśalaṁ
vadanasudhākaramavahitthayā manmukhābhimukhīkṛtya kṛtyakovido
mama kare sasparśaṁ samarpayāmāsa | mayā ca mūrtaṁ surabhitamaṁ
tadīyaṁ hṛdayamiva kare nidhāya mālyamidaṁ kṛtārthayeva samāgatya
maddevyai sarvamāmūlataḥ kathayitvā samarpitam | “sā ceyaṁ maddevī
tvaritamevādāya samāgatā” iti kathitavatyāṁ bakulamālāyāṁ tāṁ
bakulamālāṁ śyāmā rādhāyāḥ kaṇṭhavartinīṁ karoti sma ||27||

āvayoruparodheneti nāyakasya prakaṭam abhyarthanā-doṣa-bhaṅgārtham avahithā | ataeva


virodhena virahitaṁ yathā syād ity anyathā āvāṁ tvayā virudhyamānau syāva iti |atato nāsti tava
doṣa-leśa iti bhāvaḥ | ullāsya utthāpya, sasparśam iti mālā-sampradāna-bhūtāyā rādhāyāḥ
karasparśotsukyaṁ svasya sūcayati | tadīyaṁ hṛdayam iveti tasmāt dhṛdaya-rūpam idaṁ rādhā-
hṛadaye śīghraṁ saṅgamayeti svadevīṁ prati nivedana-bhaṅgī vakula-mālāṁ vakula-srajam ||27||

tadanu vārṣabhānavī navīnaghanamedurasya rasyatamaṁ sparśamiva tasya


tasyāḥ srajaḥ sparśamupalabhya labhyamānāmodena
pulakakulakarambitakapolaphalakamalakakulāskandimandāśrumandākṣala
kṣmībharabharitamīṣadānatavadanakamalamamalataradarahasita-
sudhādhauta-madhurādharakiśalayamānandasandohamanubhavantī
tamatirayaṁ tirayantī ca suhṛjjanasya cāparicitāṁ kāmapi daśāmāsādya
bakulamālāmāliliṅga | lalitāha—“śyāme! bakulamālayorna kevalaṁ nāmataḥ
sāmyam, na kevalaṁ guṇataśca, api tu saubhāgyenāpi | tathā hi—

kṛṣṇakarasparśajuṣau, rādhākaṇṭhopakaṇṭhasaṁsakte |
guṇavatyau sukumāre, suparimale dve bakulamāle ||”

śyāmāha—“lalite! laliteyaṁ te bhaṇitiḥ” iti ||28||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vipakṣīya-sakhīṁ yācamānāmānāyya lāghavam | suhṛt-pakṣa-sakhīṁ yā ca mānaṁ mānaṁ


pradāya tam || kāntaṁ mālārtha-mālāpamudrāmudrāmaṇīyakam | vijñāya rādhikā prāpa prema-
sārādhikaṁ daśām || pulaka-kulaiḥ karambitaṁ yuktaṁ kapola-phalakaṁ yatra tad yathā syāt
tathā, alaka-kulāskandhi alaka-kulāplāvi mandam aśru yatra tat, tataś ca prema-prākaṭye
mandākṣaṁ lajjā tasya śobhātiśayena bharitam, anubhavantī āsvādayantī prathamaṁ tatas
tamānanda-sandoham atirayam ativegaṁ tirayantī tiraskurvatī ca, āyatyāṁ mūrchodayāt ||28||

athaivameva samaye vṛṣabhānunā bhānunā sadṛśamahasā mahasārasyena


nayavinayavidagdhatāpūrvakamapūrvakamanīyatākakṛtasaparivāravāravra
jarājanimantraṇamantraṇatayā
surasatāparipākapākakauśalaśalaccāturyaturyadaśāmiva svaduhitaraṁ
hitarañjanakarīṁ tāmeva sakhījanasukhārādhāṁ rādhāṁ samānetuṁ
prahitā hitā sucaritā sucaritā nāma tasyā eva dhātreyī samājagāma ||29||

atha tādṛśaṁ kṛṣṇasyānurāgamātmani sambhāvitavatyā dhṛtāśvāsāyāḥ punar ati-vivṛddha-tad


darśanokaṇṭhāyās tasyāḥ kim api svābhimatārtha-sampādi sotsavam eva tad darśanaṁ daivanaiva
tad avasare phalitam ity āha—atthaivam ityādinā | vṛṣabhānunā tāṁ rādhāṁ samānetuṁ prahitā
preritā tasyā dhātreyī samājagāmety anvayaḥ | mahasārasyenotsavasarasatayāpūrvā kamanīyatā
yatra tad yathā bhavaty evaṁ kṛtam, saparivārasya parivāra-samūha-sahitasya vrajarājasya
nimantraṇe mantraṇaṁ yuktir yena tasya bhāvas tattā tayā surasatāyāḥ saurasyasya paripāko
yatra tathā-bhūte pāke yat kauśalaṁ naipuṇyaṁ tatra śalataḥ pratikṣaṇam udgacchataś cāturyasya
turya-daśāṁ caturthīṁ kakṣāṁ mūrtimatīm ivety arthaḥ | atra pāka-karmaṇi durvāsaso munīndrāl
lavdhavarāyāḥ kvāpi divase pitṛ-sadanāntare eva bālya-khelā-veśenaiva kṛtapākāyās tataḥ
svasakhībhyaḥ pariveṣayantyāḥ kautukena tatrāgatāyai salālana-prapañcaṁ tad annaṁ
yācamānāyai svamātre ca sasmitaṁ vibhajantyās tasyās tat pāka-kauśalaṁ parasparātaḥ
śrāvitasya vṛṣabhānor autsukyena tad aparatra kvāpi divase tat pakvānnamalakṣitaṁ bhuñjānasya
sa-camatkāraṁ lokottara-camatkāratayā tad āsvādam anubhavas tadānīm evāhe ! etad annaṁ
matsakha-śrī-vraja-rājaś cet kadādid upabhuṅkte142, matprāṇa-koṭilālyatamaḥ śrī-kṛṣṇaś ca,
tadaiva me manaso nirvṛtir iti utpannamanorathasya tasyāyāṁ samaye mahotsavārambha iti
jñeyam ||29||

āgatya ca sakalamevānupūrvyā saṁśrāvya “guravo'pi te kṛtānujñāḥ, nu


jñāpanāpekṣālikṣālitāste, tadalaṁ vilambena, lambe na
bhavadgamanamanavekṣya | śyāme! tvamapi tenādiṣṭā
sālīkālīkālasyamapahāya sahaivānayā nayāsāditasaujanyā janyāya
bhaviṣyasīti | viśākhe! guṇalalitayā lalitayā saha svamapi bhaviṣyasi” iti
tadvacanoparame parameṇa harṣeṇa lalitā samabhāṣata ||30||

te tava guravaḥ śvaśrū-śvaśurādayaḥ, kṛtā anujñā pitṛgeyaṁ gacchatviti sammatir yais te | nanu
tathāpi svakartṛka-vijñāpanaṁ teṣu mamocitam ? tatrāha—nu bho jñāpana-hetor apekṣālau
142 yuṅkte [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

apekṣa-samūhe viṣaye kṣālitāḥ śodhitās te tvāṁ prati teṣāṁ manakhkāluṣyābhāvāt tvaj-


jāpanāpekṣayālam ity arthaḥ | he śyāme ! tena śrī-vṛṣabhānunā tvam apyādiṣṭā, atas tvad-
gamanamanālokyāhaṁ na lmbe, na gacchāmi | sālīkā sakhī-sahitā eva alīkālasyaṁ
mithyālasyam, janyāya hitāya janyo vara-vadhūjñāti-priya-bhṛty ahiteṣu ca iti viśvaḥ ||30||

“sucarite! kathamayamākasmiko nimantraṇamahotsavaḥ?” sucaritāha


—“nāyamākasmikaḥ śrīkṛṣṇajanmatithiratithirabhūdyadā, tadā vrajarājena
sarve nimantritā yadyāsan, tasminnevāhani piturasyā rasyā manovṛttirabhūt,
mayāpi sadāraḥ sakumāraḥ saparivāraśca ghoṣādhīśo dhīśobhano
yathākālaṁ nimantrayitavya iti ciramanoratharathasamārūḍho rūḍho'yaṁ
mahotsavaḥ sampatsyate” iti | śyāmāha—“guṇasārādhike! rādhike!
mahadevevaṁ kautukaṁ kau tu kaṁ na rañjayiṣyati, tadavalokanīyametat |
viśeṣataśca pitṛpādānāmājñā, tadutthīyatām” iti sarvā eva
vṛṣabhānubhavanaṁ bhānubhavanaṁ yadi samājagmuḥ, samājagmuṣī tadā
tatra mūrtimatīva mahotsavaśrīḥ ||31||

bhā śobhā, tasyā anubhavanam anubhavo yatra tat ||31||

āgatāsu tāsu pitā sutāmabhāṣata—“svāgataṁ vatse! sukhaṁ vardhate” | atha


kṛtavandanāṁ mūrdhānamāghrāya punaruvāca ||

sukham iti katṛ-padam ||

“pākena kauśalavatā kamanīyatāyāḥ, kalyāṇi pāṇikamalaṁ saphalīkuruṣva |


ghoṣeśvaraḥ sadayitaḥ sasutaḥ sarāmaḥ, śvo'smadgṛhe yadaśitā sa
nimantrito'sti” ||32||

kamanīyatāyā yat kauśalaṁ tadvatā, pākena pacanakriyayā pāṇi-kamalaṁ saphalīkuru, aśitā


bhoktā ||32||

lalitāha—“tāta! kimu citamucitameva tadupakaraṇam” | sa āha—“ciracitāni


racitāni ca vividhakauśalena sakalānyevopakaraṇāni karaṇāniyamyāni
kautukena na kena, na kevalamadyaiva, tadālokayantu śubhavatyo bhavatyo
bhavanaṁ praviśya, sampannamasampannamapi ca vilokyapadārthaṁ
vilokya padārthaṁ yamanyamiṣṭatamaṁ tamañjasā ca kathayantu” iti ||33||

tasya pākasyopakaraṇaṁ kiṁ citaṁ prastutam, u praśne | ciracitāni bahu-dinata eva prastutī-
kṛtāni, na kevalam adyaiva, kiṁ ca, na kena kautukena, api tu sarveṇaiva, racitāni kalpitāni,
karaṇair indriyair aniyamyāni, anantatvād-vaktuṁ draṣṭuṁ grahītum api samyaktayāśakyānīti
tāsāṁ pākotsāho vardhitaḥ | padārtham uktam adravyaṁ sampannam asampannaṁ vāpi vilokya

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yamanyam iṣṭatamaṁ vilokya padārthaṁ viśiṣṭa-lokārhadi-vyavastu ālokayantu,


tatropayuktatvena paryālocayantu, tamapy añjasā śīghram eva kathayantu, tataś cādhunaivāhaṁ
tamācinomīti bhāvaḥ ||33||

sakalāḥ sakalāstadvacanavirāme'virāmeṇa harṣeṇa


bhuvanakamanīyatāsadanaṁ sadanaṁ praviśya pramodajanayitrīṁ
janayitrīṁ ca praṇamya sakalāmeva sāmagrīmagrīyāṁ śampāsampātanibhā
nibhālayāmāsuḥ ||34||

sakalāḥ pākādi-śilpavatyaḥ, mānaḥ pūjā, sva-sva-premānurūpa-kaṭākṣa-kuvalayārpaṇādi-rūpa-


lakṣaṇā yasya tam ||34||

atha dhenugaṇāvanato vanato nivartamānaṁ navartamānaṁ narakaripuṁ


karipuṅgavagāminaṁ tanayamāsādya vrajeśājeśādinutakīrtiḥ samadhu
madhuramuvāca ||35||

“vatsa! vatsarāvadhi-samupacita-manorathena samupasanna-vṛṣabhānunā


vṛṣabhānunāsi śvo nimantrito mantrito'nucaranikarādgṛhītamantreṇa,
tatpraṇayāya śvaḥśreyase śvaḥśreyasena bhavitavyam | sahacarā eva
pālayiṣyanti savidhe'nugaṇaṁ dhenugaṇam | tadavanāya vanāya na bhavatā
gantavyam” iti nigadito mātrā mātrāhīnakaruṇaḥ “kathamaho! bho janani!
bhojananimittaṁ sahacarānantareṇaikākinā bhavitavyaṁ mayā tadalaṁ me
nimantraṇena” iti yadi yadidamūce kṛtanayastanayastadā tajjananīti parā
jananītiparācacakṣe ||36||

vṛṣabhānu śvo nimantrito’si kīdṛśena ? samupasannā vṛṣāṇāṁ puṅgavānāṁ bhānavaḥ kiraṇā


yasyatena | ati143gosamṛddhimattvād asmat tulyenety arthaḥ | mantrito mantri-rūpād anucara-
samūhād-gṛhīto mantro mantraṇaṁ yena tena | atas tatpraṇayāya tasya praṇayaṁ saphalayituṁ,
praṇayāya kīdṛśāya ? śreyase śreṣṭhāya, śvaḥ paredyavi, śvaḥ-śreyasena kalyāṇavatā vatsena,
ṣvaśreyasaṁ śivaṁ bhadram ity amaraḥ | savidhe vrajasya nikaṭa eva, anugaṇaṁ pratiyutham
eva, mātrayā iyattayā hīnā karuṇā yasya saḥ, bho janani ! he mātaḥ yad idaṁ yadetadūce, vrūñ
vyaktāyāṁ vāci ityasya rūpam | tadā yasya jananī yaśodā, iti vakṣyamāṇa-vākyam, kīdṛśī ? parā
śreṣṭhā, jananītiparā lokarītijñā, ācacakṣe utkavatī ||36||

“tāta! tātapyamāna-mānasena na bhāvyam | sahaja-sahacarapraṇayaṁ


praṇayasi yadyevaṁ tadā saha sahacarairevāvasthātavyam” iti nigadito
ditopadravo nikhilabhuvanasya vanasya vihāre bhāvini mano nivartayāmāsa,
vartayāmāsa ca vṛṣabhānunā svātmajāpācite svātmajāpācitena praṇayena
sārasyam ||37||
143 aneka [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

nikhila-bhuvanasya ditaḥ khaṇḍita upadravo yena, tasyāpāyaṁ manas tāpaḥ kathaṁ tiṣṭhatviti
bhāvaḥ | vṛṣabhānunā prayojaka-kartrā svātmajayā svaduhitrā pācite kāritapāke’nnādivastuni
praṇayena premṇā sārasyaṁ sarāgatāṁ vartayāmāsa | praṇayena kīdṛśen ? svasyātmani manasi
jāpair japai rādhā-rūpa-guṇa-nāmādyāvṛttimayair ācitena vardhitena ||37||

atha niśānte niśānte pramodena samāgatā vṛṣabhānorbhānoriva ghṛṇayo


ghṛṇayopacitāpacitāvatinamrāḥ, purandhrayo randhrayogahīnāṁ
vācamabhāṣanta—“avadhīyatāṁ vrajeśvari! bhavatyā svārthasārādhikā
rādhikājanakasya vāgīśayā, vāgīśayāpi stotumaśakyāni te
vatsalatālatāprasūnāni sucaritāni, tenādya tu dyatu bhavatī
bhavatīvrayātanāṁ haribhaktiriva madgehāpadaṁ padaṁ dhārayantī rayaṁ
tīvramāsādya sapatya-patyaparijanā sāpatyarohiṇī-sahitā, hitāya tāyatāmayi
mayi karuṇā ca tvayeti | kiñca, samastāḥ samastānyevābhyaṅgodvartana-
snānādīni karmāṇi mamaiva vastye'vastyeyānīti tvaritamevāgantumarhanti”
||38||

niśānte prātaḥ prakaraṇād vrajeśvaryā gṛham, niśānta-vastyasadanam ity amaraḥ, vṛṣabhānoḥ


purandhraya āgatāḥ | kīdṛśya ? bhānoḥ sūryasya ghṛṇayaḥ kiraṇā iva, tataś ca ghṛṇayā kṛpayā
hetunā vrajeśvarī-kartṛkāyām upacitāpacitau pravṛddha-pūjāyāṁ viṣaye lajjayātinamrāḥ | sūrya-
ghṛṇayo’pi prātar gṛham āgatā atinamrā gṛhiṇyā praṇatyādinā pūjyante, randra-yogahīnāṁ
chidra-samparka-rahitāṁ niṣkaitavām ity arthaḥ | bhavatyā īśayā īśvaryā rādhikā-janakasya
rāgavadhīyatām | kīdṛśī ? svasya artha-sāreṇa prayojana-mukhyenādhikā, vāgīśayā sarasvatyā,
tenādya tu-adyaiva, dyatu khaṇḍayatu, rayaṁ tīvram atiśayaṁ vegamāsādya, patya-patya-
parijanaiḥ sahitā, tāyatāṁ tanyatām | samastāḥ sarvā eva tvadādyāḥ, tvaritaṁ
snānādyakṛtyaivāganturm arhanti | yataḥ samastānyevetyādi | mamaiva vastye gṛhe’vasteyayāni
samudāyenaivānuṣṭheyāni, styai śabda-saṁghātayoḥ iti dhātvarthasyaikāṁśena sambandhāt ||38||

āha vrajeśvaryāśvaryāḥ! yadidaṁ vinayamāhātmyaṁ tene, teneha vayaṁ


sarva eva jitāḥ | tadayi! gamyatām, gamyatāṁ pariharatā haratā ca
mano'smākaṁ tasya vinayena nayena ca yathānideśaṁ karavāmeti ||39||

āha vrajeśvarī, āśu śīghram, he aryāḥ ! ādarabhāṣayā he svāminya ity arthaḥ | yad vā, [bhā pu 10-
28-21] vārtā-caturvidhā tatra vayaṁ govṛttayo’niśam iti śrī-bhagavad vākyānusāreṇa
tatratyagopānāṁ sarveṣām eva vaiśyatvāt he vaiśyāḥ ! ity arthaḥ,syādaryaḥ svāmi-vaiśyayoḥ ity
amaraḥ, tene vistṛtavān | uktam evārthaṁ puṣṇaty āha—nayena ca nītyā ca | kīdṛśena ?
gamyatāṁ gamyatvaṁ pariharatā tyajatā agamyena, agādheneti144 yāvat ||39||

atha vṛṣabhānunā bhānunāthitaghoṣādhīśānurūpacārūpacāramabhita


upacitīkṛtya kṛtyakovidatayā tadāgamanāpekṣaṇakṣaṇavaśena
144 asādhyeneti [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

purato'raṇapuratoraṇato raṇatkiṅkiṇījāla-mālinyāṁ mālinyāṁśenāpi


rahitāyāṁ hitāyāṁ śreṇībaddhapūrṇakalasa-lasannavakiśalaya-
savṛntamaṅgalanārinārikelaphalaphaladamandadīpaśikhāyāṁ viśikhāyām,
viśiṣyobhayato'bhayato ropita-
saphalapūgatarupūgataruṇarambhāstambhāstaṁgamitabhāskarakaranikare'
dhvani dhvanitamṛdumṛdaṅgapaṇavādipaṇavādi-vāditracitre mitrehite pathi
nihitekṣaṇena kṣaṇena saha sahacara-gaṇena gaṇena iva bhuvanamaṅgalasya
bhuvanamaṅgalasyamānorucārucāmīkaravāsasā taḍinmayīkurvanniva
nivahībhūta-nāgarimagarimagābhīryagābhīryabhimatāspadaṁ padaṁ bhuvi
dhārayan, śrīvrajarājakiśorastadanu sakalaparivāravāraparivāritā
vāritākhilakhalīkārā vrajarājamahiṣī ca, tadanu
vrajapurapurandaro'darodbhūta-bhūtalasaubhāgyasāra iva saparijano
janollāsakārī ca dadṛśe ||40||

vṛṣabhānuna pathinihitekṣaṇena vrajarāja-kiśoraḥ kṣaṇena dadṛśa ity anvayaḥ | bhānor iṣṭa-devāt


sakāśānnāthitaṁ sampādayeti prārthitaṁ ghoṣādhīśasyānurūpaṁ yogyaṁ cārumupacāram, yad
vā, bhā kāntis tayānunayena nāthito māṁ svīkurvati prārthito yo ghoṣādhīśas tasyānurūpam |
purato’grataḥ, araṇam āśraya-bhūtaṁ yat puraṁtasya toraṇato vahir dvāram ārabhya viśikhāyāṁ
grāma-madhya-mārge vṛhan mārge’dhvani tasyā upavartmanyekasmin sthitvā mitrehite mitrasya
vrajarājasyehitaṁ gamana-vyāpāro yatra tasmin pathi kadā āgamiṣyatīty utkaṇṭhayā
nihitekṣaṇena vṛṣabhānunā prathamaṁ kṛṣṇo dadṛśa iti yojanā | viśikhāyāṁ kīdṛśyām ? raṇato
dhanataḥ kiṅkiṇījālasya mālā vartate yasyās tasyām |śreṇivaddheṣu pūrṇa-kalaseṣu lasanti
śobhamānāni nava-kiśalayāni ca, savṛntāni vṛnta-sahitāni, maṅgalaṁ nṛṇanti upayuñjanti, nṝ
naye grahyādi, maṅgalanārīṇi yāni nārikela-phalāni tāni ca taiḥ phalanty upakaraṇa-śobhayā
niṣpadyamānā āmandā dīpa-śikhā ca yasyāṁ tasyām, adhvani tad avāntara-vartmani, kīdṛśe ?
ubhayataḥ pārśvadvaye, abhayataḥ vrajapates tatraḥ tathā sammati-prarthanām antareṇy api
sauhārdavalādbhayābhāvata ity arthaḥ | ropitaiḥ saphala-pūgataru-pūgaiḥ phalavad-guvāka-
vṛkṣa-samūhaiḥ, taruṇarambhāṇāṁ stambaiś cāstaṁ gamito’staṁ prāpito bhāskarasya kiraṇa-
samūho yatra tasmin, śākhā-niviḍatayā sūryātapa-praveśābhāvād ity arthaḥ, pūgas tu kramuke
vṛnde iti medinī | astamiti māntāvyayam | dhvanitānāṁ mṛdu-mṛdaṅga-paṇavādīnāṁ paṇavādi
stutivādayuktaṁ yad-vāditraṁ tena citre | śrī-kṛṣṇādyāgamana-śobhārthaṁ vṛṣabhānunaiva
prathamam eva tad-vartmani prasthāpitaṁ vādyaṁ tat-saṅgīti jñeyam | kṣaṇena kṣaṇamātreṇa
bhuvanānāṁ maṅgalasya ye gaṇās teṣām inaḥ śreṣṭhaḥ, aṅge gātre lasyamānena dīptimatoruṇā
cārucāmīkaravāsasā bhuvanaṁ vidyunmayī-kurvanniva | nivahī-bhūtasya nāgarimṇo
nāgaratvasya garimṇā gurutayā gāmbhīryaṁ gabhīratvaṁ tad-gacchantyāsvādyatvena
prāpnuvanti yā ābhīryo gopyas tāsām abhimatāspadaṁ vāñchanīyam | parivārāṇāṁ vāraiḥ
samūhaiḥ parivāritā parivṛtīkṛtā, khalīkāraḥ paiśūnyam, tanmūlakatvāt doṣā akhilā eva khaīkārās
te vāritā yayā sā ||40||

dṛṣṭvā ca satvaramabhivrajatā vrajatārakeśaṁ sukeśaṁ suṣṭhu


keśavamāliṅgya tau dampatī patī ghoṣanivāsināṁ sabahumānamānamatā
svapuraṁ praveśayāmbabhūvāte ||41||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vrajasya tārakeśaṁ candram, ānamatā sakhyarītyā īṣannamatā ||41||

praveśya ca tān yathāsthānasthānapi sampādya pādyaprabhṛtibhirabhyarcya


yathāyogaṁ sakalakriyopacārakaiḥ paricārakaiḥ
strīpuṁsajanairādareṇādareṇābhisampāditairabhyaṅgodvartana-
snapanādyupakaraṇaiḥ karaṇaikanipuṇaḥ punaḥ sa yathākramaṁ
snānādikaṁ nirvāhya rūpānurūpānusampādita-
varāmbarābharaṇagandhānulepanaprasādhana-sādhanavirāme'virāmeṇa
pramodena pākabhavanamadhyamadhyabhipraveśayāmāsa
vrajapuraparameśvarīm | yatra parameśvarīva svayaṁ svayantrita-rūpa-
guṇa-mādhurīdhurīṇā pacatitarāmatitarāmavadhānena ||42||

yaythā-sthāna-sthān strī-puruṣocita-shāneṣu sthitān sampādya kṛtvā, strī-puṁsa-janair


yathācitam, strīṇām abhyaṅgādibhiḥ snānādikaṁ strījanaiḥ puṁsāntu puruṣa-janair nivāhyety
arthaḥ | adareṇa niḥsaṅkocena, ādareṇa premamayenety arthaḥ, karaṇaika-nipuṇaḥ kāryaika-
pravīṇaḥ sa vṛṣabhānuḥ, prasādhana-sādhanam alaṅkāra-paridhānam | svayaṁ parameśvarīva
sākṣān mahālakṣmyariva, iva laukikarātimanusṛtyoktam | siddhāntarītyā tu tasyā api
paramāṁśinyā rādhāyās tayā sahopamākiñcitkaraiva ||42||

tayā vanditātha sā nijakulaśrīyaśodā śrīyaśodā snehaśraddhābaddhā


bahutarataralamanā manāgvihasyāha—“vatse! yadyapi ramaṇīmaṇīcārimaṇi
cārimaṇikalpeyaṁ pākakalā, tathāpi kusumakomalāṅgyāstavāyamatibhāro
bhāropāyaiva nitarāmabhūt | tadavalokayāmi kiṁ kiṁ pācitamasti” iti tayā
nigaditā ditākhilapariśramā trapācitaṁ pācitaṁ sakalameva saḥ
darśayāmāsa ||43||

tayā rādhāyā nija-kulasya śriyaṁ yaśaśa ca dadātīti sā, snehaḥ svaniṣṭhaḥ, śraddhā tan niṣṭhā
tābhyāṁ vaddhā, ataeva bahutaram ullāsādhikyena taralaṁ mano yasyāḥ sā prāha |
ramaṇīmaṇīnāṁ cārimaṇi cārutve prāśastye nimitte cāriṇī sañcaraṇaśīla cāsau maṇi-kalpā
maṇḍana-ratna-tulyā ceti seyaṁ pāka-kalā pacana-śilpam, uttamāṅganānāṁ pāka-kauśalam eva
ratnālaṅkāra ity arthaḥ | tathāpi kusumād api komalam amalam aṅgaṁ yasyās tasyās
tavāyamatibhāra etadīyaḥ śramaḥ soḍhum aśakya ity arthaḥ | tathāpi bhā śobhā tasyā
āropāyotpadanāya | kiṁ pācitam iti tvan mātrā prayojaka-kartryā, tvayā tu prayojya-kartryety
arthaḥ | trapayā lajjayā ācitaṁ saṁgṛhītam, yad vā, trapāṇām ācitaṁ samūho yatra tad-yathā
bhavatyevam iti kriyā-viśeṣaṇam, ācitaḥ saṁgṛhīte’pi vṛnde’pi syātriliṅkaḥ iti medinī ||43||

dṛṣṭvā ca vrajeśvarī saurūpya-saurabhya-saulabhya-


labhyamānapākaparipākasādguṇyā guṇyāmodakāriṇī sā tarasā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

taralitahṛdayā dayāvatī pacantīmeva tāmāliṅgya “vatse! sādhu te


dhutekṣaṇākṣaṇā suparipākapākakalā” iti nitarāmabhinananda ||44||

saurūpya-saurabhyayoḥ saulabhyena sulabhatvena labhyamānam anubhūyamānam, pākasya


paripāke sād-guṇyaṁ sad-guṇatā yayā sā, guṇinaṁ guṇavantam āmodam ānandaṁ kartuṁ śīlaṁ
yasyāḥ sā pākalā ||44||

śyāmālalitādibhirvanditānanditānanenduratha tā api parirabhyaṁ


saurabhyasaukumāryavatīstā evāha—“ayi śyāme! ayi lalite! ayi viśākhe!
sādhu vaḥ parasparaparamasauhṛdānubandho bandhormānasahārī
mānasahā rītiriyamṛttamānām”, iti tāḥ sarvā abhinandya samīpasthāṁ
rādhādibhiḥ sakalābhiḥ sakalābhirabhivanditāṁ rohiṇīmabhāṣata ||45||

ānandita utphulla ānanendur yasyāḥ sā, saurabhyeti saurabhya-saukumārye


āliṅganenaivānubhavantī satīty arthaḥ | mānasahā mānaṁ sammānaṁ sahata iti mānasahā,
sakalābhiḥ kalāsahitābhiḥ ||45||

“ayi balabhadrajanani! bhadrajananivahapūjyeyamāsāṁ parasparaprītiḥ |


api ca iyaṁ hi rādhā medurā me'durāsadā manasastadiyaṁ sambhāvyate—

nandanalateva bhūmau, candanalatikeva rūpamalayasya |


vṛṣabhānoriva sukṛtaṁ, khaniranirūpyeva guṇamaṇīndrāṇām” ||46||

medurā snigdhā, me mama manaso na durāsadā, manasi svayaṁ sphuratīty arthaḥ | śeṣe ṣaṣṭhī |
nandanalateti manaso’bhilāsā-pūrtyā rūpamalaya-sambandhinī candana-latikeveti nayana-
ghrāṇatvacām api, vṛṣabhānoḥ sukṛtam iti svakula-yaśaḥkair avacandrikātvena, guṇa-
maṇīndrāṇāṁ khanir iti trijagad virala-pratiyogikātvena ||46||

sā pratyuvāca—“śrīkṛṣṇamātaḥ! mātaḥ paramasyāḥ sambhāvanīyamasti |


kiñca—

nandano vrajapaterguṇasindhurnandinī ca sumukhī vṛṣabhānoḥ |


toṣaheturayi ghoṣapuraśrī-kaṇṭhabhūṣaṇamidaṁ maṇiyugmam” ||47||

mā asti, vrajapater nandanaḥ kṛṣṇaḥ, sumukhī rādhā, toṣa-hetur bandhūnāṁ draṣṭṛ-śrotṛ-


mātrāṇāṁ vā, śrīḥ śobhā sampattir vā ||47||

tatrape tatra peśalāṅgī rādhā | śyāmādayaśca rādhāmukhamavalokya manāg


vihasya manasā manasāhuḥ—“ayi! devi! tavedaṁ
vacanamasmākamabhīṣṭabodhanyāsi, dhanyāsi bho dhanyāsi, vṛṣṭirhi

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

niḥsandehamāpyā dehamāpyāyayati nidāghoṣṇam | yadidaṁ


ghoṣapuraśrīkaṇṭhabhūṣaṇamidaṁ
maṇiyugmamityekādhikaraṇakaraṇapratipādakaṁ vaco'viprakṛṣṭaṁ
prakṛṣṭamarthaṁ bodhayati,
ghoṣapuraśrīkaṇṭhamaulimaṇimaṇḍanayugmamityanukteratisulalitametat” ||
48||

tatrape nijaślāghāyāṁ lajjate sma, rādhā-mukham ālokyeti ślokārtha-bhaṅgyā lavdha145m asmac


carvaṇayā kim apy abhīṣṭārtha-sūcakaṁ vastu kim iyaṁ manasā āsvādayati, na veti etat
parīkṣaṇārtham | tataś ca manāg vihasyeti tanmukhasya tadā sa-lajjatve’py antaḥ-sa-kautukatvaṁ
durlakṣam api sahasaivālakṣya dhiyā tadāsvādam evānubhavantīṁ tām anumāya tata eva sveṣām
api jātasyollāsasya jñāpanāya, manasā manaseti vāpsā, pratisvamity arthaḥ | devi ! he śrī-rahiṇi !
tava vacanaṁ śloka-rūpam, kīdṛśam ? asmākam abhīṣṭaṁ vodham anubhavaṁ nyasyati
samarpayatīti tat, āpyā jalamayī, yad vā, prāptuṁ yogyā | niḥsandeham ityāpyāyatīti kriyā-
viśeṣaṇam | yamakānurodhād vyavahitānvayaḥ soḍhavyaḥ | dehaṁ kīdṛśam ? nidāghenoṣṇaṁ
taptam | ekasminn evādhikaraṇe karaṇaṁ vyāpāra-sāmānyaṁ pratipādayati jñāpayatīti tat—
ekasminn eva kaṇṭhe maṇi-yugmasya guṇavaddhatayā sthiti-dīptimilanādi-vyāpāra-darśaṇāt | tad
upameyayo rādhā-kṛṣṇayor apy ekatraiva prema-guṇa-vaddhayor milana-vilāsādi-maṅgala-
rūpam aviprakṛṣṭam arthaḥ vodhayati | bhavanmukha-nisṛte vacasi bhavatyāparāmṛṣṭo’pyayam
artho’smān āśvāsayituṁ daivodīrita ivāvirbhūta iti bhāvaḥ | na ca śloka-pūrter anyathāśakyatvād
uktam idam iti vācyam ity āha—ghoṣesi ||48||

atha kṛṣṇajananī jananīrājitacaraṇā vṛṣabhānugṛhiṇīṁ bhānugṛhiṇīṁ


saṁjñāmiva saṁjñāmiva mūrtimatīṁ svakulaśrīkīrtidāṁ śrīkīrtidāṁ
samāhūyāliṅgya cāha—ayi! kathamiyaṁ tamiyantamatikhedaṁ prāpitā? yaḥ
khalu prauḍhagṛhiṇījanocito nocito hi navamālikāyāḥ kāyāpakarṣaḥ
kṛśānutāpena, kṛśānutāpena nāsi ||49||

mūrtimatīṁ saṁjñāṁ cetanām iva, saṁjñā syāc cetanā nāma hastādyaiś cārtha-sūcanā ity amaraḥ
| iyaṁ rādhā, taṁ prasiddham, iyantam etāvantaṁ khedaṁ prāpitā, yaḥ khedaḥ, kṛśānutāpena
vahnijvālayā, atastvam anutāpena kṛśa nāsi, na bhavasīti sa-praṇayeṣyaḥ praśnaḥ ||49||

sāha—“sāhasikyamevaitanme vrajeśvari! satyameva vyāharasi | rasikeyaṁ


pākakarmaṇi svabhāvata eva, viśeṣato'śeṣatoṣaprado'yamadyatano maho
mahodāraḥ sadāraḥ sasuto yatra bhoktā ghoṣādhīśo dhīśobhāvatīyaṁ
svayameva sādarādarānandena pravartitāste pākakarmaṇi ||

sā vṛṣabhānu-gṛhiṇī āha, maho mahotsavaḥ, adarā-nandenānalpaharṣeṇa ||

145 bhaṅgyopalavdha [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiñca—

yathā tatheyaṁ pacatu svabhāvaḥ, kaścidguṇo'syāḥ karapallave'sti |


saurūpya-saurasya-supārimalya-vattā yataḥ pākamupaiti pāke” ||50||

tad eka-hetutādhikya-pratipatty arthaṁ hetu-hetumator abhedopacāraḥ, svabhāvād evotpanno


guṇa ity arthaḥ, yad vā, sva-śobhā-rakṣakaḥ, yato yena karapallavena pāke pāka-karmaṇi
saurūpyādimattā pākaṁ pariṇāmam utkarṣam upaiti | supārimalyam ity uttarapadasya cety
uttarapada-vṛddhiḥ ||50||

“tenāsyā janakena kenacit kautukena nirbandhaḥ kṛtaḥ, kintu


praṇayarasavatyantare rasavatyantareṇa bhūyate, tatra bhūyāneva pāko
jātaḥ | ko jātaḥ puruṣo'tra nārī vā nātmānamadya kṛtārthaṁ manyate | kintu
tatrabhavatyā bhavatyā svayamabhibhāvikayā bhūyatāṁ yathā
yathollāsamañjasā samañjasāni sakalāni sauṣṭhavāni bhavanti” iti
tadvacanoparame parameśvarī vrajasya sasmitaṁ samūce—“ayi! yathāvat
sādaraṁ vatsādaraṁ yat papāca, tatsakalaṁ sakalaṁ rohiṇī pariveṣayatu”
ityarddhokte sā punarāha ||51||

praṇaya-rasavati ! he prema-rasa-yukte vrajeśvari ! antare bahiḥ-prakoṣṭhe,


rasavatyantareṇāparayā rasavatyā bhūyate—antaram avakāśāvadhi paridhānāntardhibhedatād
arthye | chidrātmīya-vinā-bahir avasara-madhye’ntarātmani ca || ity amaraḥ, abhibhāvikayā
sarvādhiṣṭhātryā, parameśvarī yaśodā | yathāvad-yathāyuktam, sādaraṁ yathā syāt tathā, vatsā
rādhikā yat papāca, tat sakalaṁ samastam, sakalaṁ saśilpaṁ yathā syāt tathā, adaraṁ niḥśaṅkaṁ
ca yathā syāt tathā, rohiṇī pariveṣayatu | rādhāyās tu anabhyas tatac chilpatvāt, ataeva tatra
janiṣyamāṇa-saṅkocatvāc ca | saprati tannātīva upayujyata iti bhāvaḥ | arddhokta ity anyat
sarvaṁ śyāmādyā iti śeṣaḥ sthitaḥ ||51||

“ghoṣeśvari! puṇḍarīkakuvalayasukumārābhyāṁ kumārābhyāṁ


rāmakṛṣṇābhyāṁ saha ghoṣarājāya jāyayā ca tasya saha śubhavatyā
bhavatyā sakalaguṇarohiṇyai rohiṇyai ca vatsaiveyaṁ pariveṣayatu |
śrīkṛṣṇasahacaranikarebhyaḥ kare'bhyastalāghavāstalāghavā śyāmā lalitā vā
lalitābālyasakhyā pariveṣayitrī” ||52||

tasya jāyayā bhavatyā saha rohiṇyai ityanvayaḥ | rohiṇyā gauravam atra vayovṛddhyā bhojane
yojitam | yad uktaṁ śrī-gaṇoddeśa-dīpikāyām [32] rohiṇī vṛhad asvāsya iti | kare pāṇau
pariśeṣaṇaṁ pratyabhyastaṁ lāghavaṁ yayā sā | nanu kṛṣāna-sahacarā api kṛṣṇavad evādaraṇīyā
bhavantīti ? tatrāha—astaṁ luptam eva lāghavaṁ nyūnatvaṁ yasyāṁ sā śyāmā lalitā vāpi rādhā-
samaivety arthaḥ | atastayā kṛte’pi pariśeṣaṇe na teṣām anādaraḥ syād iti bhāvaḥ | sāmye hetuḥ—
lalitam āvālyaṁ vālyam abhivyāpyaiva sakhyaṁ yasyāḥ sā ||52||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

etadākarṇya tadā karṇyamapyavahitthayātha yāpayantī


mandamadhurasmita-snapitādharakiśalayasalayasamudīrṇaṁ kimapi
vacastadātmajātmajāḍyamabhinayantī nayaṁ tīvramiva sauhṛdyasya
hṛdyasyantī nīcairmātaraṁ nijagāda—“ahamiva nikhilasaubhagavatībhyāṁ
bhagavatībhyāṁ vrajeśvarībhyāmābhyāmābhyātmanā pariveṣayiṣye |
śyāmaiva navaravahiravahitā hitāyātmanaḥ pariveṣayitrī” iti ||53||

karṇyaṁ karṇābhyāṁ hitam apy etad ākarṇya, avahitthayā ākāra-gopanena | atha anantaraṁ
yāpayantī, etad ātmani na praveśayantī, na mānayantīti yāvat | adhara-kiśalaye salayaṁ yathā
syāt tathā samudīrṇamadharapallava-saṁśleṣa-sahitam eva niḥsṛtam, na tu vahir atipravyaktam
ity arthaḥ—layo vināśe saṁśleṣe iti medinī, tadātmajā tasyāḥ putrī radhā ātmano jāḍyam
abhinayantī sauhṛdasya sakhyasya tīvraṁ nayaṁ nītiṁ hṛdi sakhyā hṛdaye asyantī nikṣipantī |
ābhyām ātmanā ā īṣad abhyām āturatvaṁ saṅkoco yasya tenātmanā ābhām antargṛha-madhye
eva pariveṣayiṣye āturo’bhyam ito’bhyāntaḥ ity amaraḥ | anyebhyo vahirūpaviṣṭebhyaḥ
pariveṣaṇe tu mahān eva saṅkoco me bhaviṣyatīti bhāvaḥ | evātmano mṛdutvam evābhivyajya
śyāmāyāḥ prākharyaṁ vyañjayantī punaḥ svaṁ madhyātve eva paryavasāyayati—śyāmaiveti |
navara iti kevalārtham avyayam | vahir alindam adhyāsīnebhya ity arthaḥ | avahitā sāvadhānā,
hitāyātmana ity anyathā prākharyakhyāter vaiyarthyāpattyā sakhībhir eṣā hasiṣyata eveti narma
vyañjitam ||53||

parasparasamānamānasabhāvabhāvabodhavibudhā śyāmāha—“mā
hariṇanayane! nayaneyametat, saiva pariveṣaṇe bhavatu yattā, yattātena
nimantritā amī amīvaharā harādaya iva” ||54||

parasparam ātmanoḥ sanānastulya eva mānaso bhāvas tasya bhā śobhā tasyā avavodhe tat-
siddhyarthaka-vāk-cāturya-jñāne vivudhā paṇḍitā, naye nītau, neyam upādeyam | yattā yatna
vatī, yasyās tātenāmī nimantritāḥ, amīvaharāḥ pāpanāśina ity upamānasya viśeṣaṇam | harādayo
maheśādaya ivety anena yattāteneti prāpta-vṛṣabhānu-padasya parasparita-rūpakālaṅkāreṇa
tejasvi-sūryārthakatve śreṣṭha-bhānuneva vṛṣabhānunā, maheṣādaya iva nandādayo’mī
nimantritā ity arthyo vyañjitaḥ ||54||

atha tamāśrutya śrutyatirasadaṁ kutukarasadaṁ kutukakalahaṁ


kalahaṁsikayoriva tayorjātakautukā kau tu kāmapi prītimāgatā
vātsalyasampadvrajeśvarī vrajeśvarī jagāda—“ayi śubhavatyau! bhavatyau
mā bhaiṣṭāmiṣṭāmimāṁ nītiṁ vāṁ bravīmi | ubhe eva
yugapadiṣṭayopadiṣṭayottamayā diśā mayādiśā śikṣite
pariveṣayitumarhatam” ||55||

tayo rādhā-śyāmayoḥ, mayā upadiṣṭayā iṣṭayā diśā śikṣite satyau yuvām | mayā kīdṛśyā ? ādiśatīti
ādhik, tayā ||55||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

iti bahirbhūya bhūyasi maṇipraghaṇe praghaṇe akrameṇa pātitāḥ


sarvatobhadrāḥ sarvatobhadrāḥ pīṭhapaṅktayo viśadasamañjayājñayā
krameṇa tayā punaḥ pātayāmbabhūvire ||56||

maṇi-praghaṇe ratna-niviḍe, praghaṇe alinde, sarvatobhadrāḥ sarvato bhadram upaveśa-sukhaṁ


yāsu tāḥ, sarvatobhadrā gambhārīdārumayyaḥ, tayā vrajeśvaryā | kīdṛśyā ? viśadā nirmalā
samañjā kīrtir yasyās tayā | ājñayā nideśena ||56||

evamāstīrṇasitasūkṣmavasaneṣvāsanaiṣvāhitakramamupaviṣṭasya
ghoṣendrasya sāndrasya sādhunā snehena dakṣiṇe sphaṭikendrābhirāmo
rāmo vāmato vāmatonmīlannīlamaṇīndraruciruciraḥ kṛṣṇastasya ca savye
pīnāvaṭurvaṭuḥ kusumāsavaḥ sabahumānamupaveśito dvijatvena, tadvāmato
matottamakramabandhāḥ subalādayaḥ priyasahacarā iti krameṇa
kṛtāsanaparigrahe'grahetāviva ghoṣasampadāṁ
padāmbujadhāvanapūrvakamapūrvakamanīyādare vrajapurapurandare
darahitahitasmite, kutuhalini halini ca, tadanu tadanuje danujendradamane
ca, śukasahacare dvijabālake bālakelinarmasakhe ca, praṇayavasubalādau
subalādau sakhigaṇe ca, vrajarājabhāryayā bhāryayā samāhūyamānā
māhūyamānapadāgrakamaleva vārṣabhānavī navīnabhaktiśraddhābaddhā
bahumānapurassaraṁ purassarañjanīyavātsalyāya vrajarājāya
jāyamānamude pariveṣayāñcakāra, śyāmā tu rāmāya ||57||

sādhunā svamaryādena snehena, sāndrasya niviḍasya, vāmato vāma-pārśve, vāmatayā


śobhanatayā, unmīlata udbhāsamānāt nīla-maṇīndrād api rucyā kāntyā ruciraḥ sundaraḥ, pīnā
puṣṭā avaṭur ghātā yasya saḥ | tad vāmataḥ suvalādayaś ceti—iti krameṇopaveśitā iti vibhakti-
vipariṇāmenānuṣaṅgāḥ | tataś ca padāmbuja-dhāvana-pūrvakaṁ vraja-pura-purandare kṛtāsana-
parigrahe sati | kīdṛśe ? ghoṣa-sampadām agrahetau mukhakāraṇa-bhūte | svaparikara-śobhām
ālokya dara īṣad īhitaṁ ceṣṭitaṁ vyāpāro yatra tac ca tat hitaṁ sarvajanollāsakaṁ ca smitaṁ
yasya tasmin | praṇaya eva vasu dhanam, tad eva valādi balam āyuryaśaś ca yasya tasmin | bhā
śobhā tayā āryayā śreṣṭhayā, yad vā, kānisvāminyā, syādarghaḥ svāmivaiśyasyoḥ ity amaraḥ | mā
śobhā, tayā hūyamānaṁ pūjārtham iva dīyamānaṁ padāgre kamalaṁ yasyāḥ sā, juhoter dāna-
mātrārthakatvasyāpi dhātupāṭhe dṛśyatvāt | puraḥ prathamaṁ sarañjanīya-vātsalyā-sahitāya,
ataeva jāyamānā mut prītir yasya tasmai ||57||

tadanu tadanujapariveṣaṇasamaye “vārṣabhānavi! na vinā bhavatī śyāmā


pariveṣayitumarhati, tava nedīyāṁsaṁ śrīkṛṣṇaṁ tvameva pariveṣaya” iti
vrajeśvaryaiva nigaditā ditāgrahagrahaparibhavā
cirānurāgaparabhāgaparābhūtena manasā darakarakampakaṁ
paramasabhena prasabhena prasaṁvṛgvatī pariveṣayāñcakāra ||58||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tad anujaḥ śrī-kṛṣṇaḥ, nedīyāṁsam atinikaṭavartinam, vrajeśvaryaiva nigaditeti146 lajjārīty


anusṛtyā svātantryarūpo doṣoḥ nirastaḥ | āgraha eva graho duṣpariharatvāt, tena yaḥ paribhavaḥ
svaviṣayako lajjādi-dhvaṁsaka-cāpalyābhivyaktiḥ sa ditaḥ khaṇḍhito yasyāḥ, parabhāga utkṛṣṭo
bhāgaḥ pariṇato’śa ity arthaḥ | dareṇa sādhvasena karakampamamīṣat kara-kampam, alpārthe
kaḥ, prasabhena haṭhena, kīdṛśena ? paramaś cāsau sabhaḥ sadīptiś ca tena | baladeva-dakṣiṇataḥ
samupariṣṭebhyaḥ śrīdāma-subhadra-maṇḍalī bhadrādibhyas tu śyāmā krameṇa
pariveṣayāñcakāreti jñeyam ||58||

punarvrajeśvaryaivokte ubhe eva kusumāsavādi-sakalasahacarebhyo yadi


pariveṣayāñcakrutuḥ, tadā kusumāsavaḥ sabahumānamātmānaṁ
ślāghayāmāsa—“aho! vayamapi bhūsuravṛṣabhā
vṛṣabhānutanayākaratunnenānnenānena paripūtāḥ smaḥ | yadiyaṁ paramā
ramādevīva sākṣāt, etatsādṛśyaṁ kāpa kva, pakvamanayāśnate
bhojanāntaraṁ bho janāntaraṁ na rociṣyate, rociṣya! te vyasya” iti
kramagatyāsāditavārṣabhānavīnavīnapariveṣaṇe prahasanamādhurīdhurīṇe
vaṭāvaṭāṭyamānataraṅge jalpati sāvahitthaṁ kṛtakṛtakakopaḥ śrīkṛṣṇa uvāca
—“vācāla! vāc'lamanayā prahasanamātramātrayā, mā viṣvaṇa” ||59||

bhūsura-vṛṣabhā vipra-śreṣṭhya api | nanu viprāṇām api bhavatāṁ gopa-kanyāpakvenānnena


kutaḥ pāvitryam ? tatrāha—yad iyam iti | etasyāḥ sādṛśyaṁ kā nārī kva deśe kāle vā āpa prāpa ?
abhinayena sākṣād evānubhāvayannāha—anayā pakvam aśnate bhuñjānāya te tubhyaṁ
bhojanāntaram, [pā 3-3-113] kṛtyalyuṭo bahulam iti karmaṇi lyuṭā bhojyāntaram ity arthaḥ | bho
iti sambodhane | janāntaraṁ gopījanāntaraṁ na rociṣyate, kintu rādhaiveti tu kṛṣṇaika-vedyo
rahaso’rthaḥ | tataś ca tayā pakvasya tad annasya kārmaṇatvam api vyañjitam | he rociṣya ! rociṣi
svasya prakāśe vartamāna ! tatra bhavārthe digāditvād yat | tvayāpyetanmayeva prakāśyocyatām
iti bhāvaḥ | atra rociṣyety āmantrita-padasya [pā 8-1-72] āmantritaṁ purvam avidyamānavat ity
asad vattve’pi rociṣyate iti kriyāpadād uttarastho yuṣmadaḥ parikalpa-te-ādeśaḥ sarvadā rakṣa
deva naḥ itivat | prahasana-mātram eva mātraṁ vittaṁ yasyās tayā vācā, mātrā karṇa-
vibhūyāyāṁ vitte māne’vadhāraṇe iti medinī | mā visvana mā jalpeti dantyasakāro’yam, [pā 8-3-
69] veś ca svanaḥ bhojanārthakasyaiva ṣatvavidheḥ ||59||

sa āha—“kiṁ bhoktavyaṁ mūkavadanena vadanena? sahasreṇaiva


vadanānāṁ vadanānāñcanīyamidaṁ bhoktuṁ vyākhyātuṁ ca kiṁ śakyate” ||
60||

vadanānāṁ mukhānāṁ sahasreṇaiva yad vadanaṁ kathanaṁ tenāpi nāñcanīyaṁ neṣat pūjayituṁ
śakyam ity arthaḥ ||62||

śuko'pyāśukopyācañcadavaṭurvaṭukṛṣṇayormadhyavartī kṛṣṇadattaṁ
kṛtāmodanamodanamaśnan kiñcidvivakṣuriva yadyudgrīva āsīt, tadā

146 gaditeti [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vrajeśvaryāha—“dvijottama! kathaya kiṁ kathanīyam” iti | vaṭurāha—“adya


dvijottamo'smi” | sāha—“śukaṁ pṛcchāmi” ||61||

śuko’pi kiñcid vivakṣur ivedgrīva āsīt ? kīdṛśaḥ ? āśukopinī śīghrakopa-vyañjikā ācañcantī īṣac
cañcalā avaṭur ghātā yasya saḥ, avaṭur ghāṭā kṛkāṭikā ity amaraḥ ||61||

śuka āha—“aye dvijakumāra! mā racaya vacaścāturīm, tvamasi matto'pi


matto'pihitaṁvadano vada no'param | vrajarājakumārasya mārasyaceṣṭitena
bhūyatām | kica, ramāto'pi paramā, kimu tayopamīyate,
tannirābādho'parādho'parāhatastava cābhūt” ityākalayya vrajarāja ūce
—“kvatyo'yaṁ mahāvijñaḥ pakṣo” | vrajeśvarī pūrvavṛttaṁ kathayati ||62||

apihita-vadano’nargala-mukhaḥ, no vada mā vada, tvayā arasya ceṣṭitena mā bhūyatām | ramā


lakṣmīḥ, ato’pi rādhāto’pi paramā śreṣṭhā, devatātvād iti bhāvaḥ | ata iyaṁ rādhā tayā saha kimu
kasmād upamīyate | tat tasmāt tavāparādho’bhūt, nirāvādho durvāraḥ, yato’parāhataḥ, na
parābhūtaḥ | ayam artho vrajeśvarī-prabhṛtibhir avagatas tanmahima-siddhāntānāveśāt | kintu
ramāto lakṣmīto’pīyaṁ rādhā parameti siddhāntopayogivastv arthaḥ | tava ceti cakārāt
pūrvasyāṁ vyākhyāyām upameyatvenopayojitāyā rādhāyā apy uttarasyāṁ śrotur mamāpīti |
kvatyaḥ kiṁdeśa-bhavaḥ ||62||

sa punarāha—“tat kathamanenātmadevyāḥ samutkarṣeṇa mutkarṣeṇa


bhūyate?” sāha—“deva! devatayā tayā sahopamānena mānena samutkarṣa
ityaparādhāśaṅkayā rādhāśaṅkayāpi mamatayā matayā
cintayannidamuktavān” ||63||

samyag utkarṣeṇa hetunā, mutkarṣeṇānandāpagamavatā | anenopamānena mā samutkarṣaḥ, na


ādhikyaṁ bhavati, ayogyatvāt | rādhā-śaṅgayeti—are ! māmakenāpi tvayā tadānīṁ kim iti praty
uttaraṁ na dattam ityāyatyāṁ rādhā-kartṛkopālambha-śaṅkayā ||63||

atha bhavanāntareṇāntareṇālāpaṁ pariveṣayitryostayorvyāvahāsī hāsīdyadi,


tadā mukhyā hasanmukhyāha—“sanmukhi! śyāme!
dvijaḍimbhayorvācālatālatāpāśeneva baddhāsmi, tvameva pariveṣaya”
ityāvṛttipariveṣaṇāya yadi mukhyābhimukhyābhihatāśāsīttadā vrajeśvarī
bhavanāntaraṁ praviśya svayameva sumukhīmabhimukhīcakāra ||64||

bhavanāntareṇa bhavana-madhyena, antareṇālāpam, ālāpaṁ vinaiva, tayoḥ rādhā-śyāmayor


vyāvahāsī parasparaṁ hāsyam, ha spaṣṭam | atra bhavanāntareṇa ity asyādhikaraṇatve’pi
yamakānurodhāt karaṇatva-vivakṣayā tṛtīyā—vāvahāsīkriyāṁ prati gurujana-vyavadhānadāyino
bhavanāntarasya sādhakatamatvāt | sammukhi ! he sundara-mukhi ! dvija-ḍimbayoḥ
kusumāsava-śukayoḥ | mukhyā rādhā, ābhimukhye’bhihatā naṣṭā āśā yasyāḥ sā ||64||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tatastathā pūrvakramākramānusāreṇa pariveṣayantyau te avalokya


vrajeśvaryāha manasā—“dvijaśiśoratistavena jātāpatrapeyaṁ vyutkrameṇa
pariveṣayati, samuciteyamāmuṣyaputrikā, māmuṣya putrikā tvamasi putri!
satyamāha vaṭū ratnākaraputrikaivāsi” iti sasnehamabhinandantī
prakāśamāha—“vatse! yathākramameva pariveṣayatu śubhavatī bhavatī” iti
tadājñayā sā tathaiva vidadhe ||65||

pūrvakramasyākramānusāreṇa pūrva-paripāṭyā bhinnakramam anusṛtyety arthaḥ | rādhāyā iyaṁ


samucitām uṣyaputrikā āmuṣyaputrītvaṁ vṛṣabhānuputrītvam iti yāvat sad abhijātāyā eva sva-
ślāghāyāṁ lajjā bhavati, na tu sarvasya eveti bhāvaḥ | amuṣya-putryā bhāva āmuṣya-putrikā,
manojñādiḥ, [pā vā 3898] āmuṣyāyaṇām uṣya-putrikā ityādinā ṣaṣṭhyā aluk | tad guṇānāṁ
lokottaratām anubhūyāha—he putri ! rādhe ! āmuṣya vṛṣabhānoḥ putrikā tvaṁ mā asi, na
bhavasi, kintu ratnākarasya putrikā lakṣmīḥ, saivāsi ||65||

evaṁ sarasahāsa-parihāsa-paritoṣeṇa tatpākaparipāka-


pariniṣṭhitasauṣṭhavānumodena modena bhujñānasya vrajarājasya te
temanādiṣu ṣaḍeva rasā varasāratāmāseduḥ, tathā rāmādeḥ
sakalasahacaragaṇasyāpi ||

tasyā rādhāyāḥ pākasya pacanakriyāyāḥ paripāke pariniṣṭhitaṁ yat sauṣṭhavaṁ tasyānumodanena


| te’nirvacanīyāḥ, temanādiṣu vyaṅjanādiṣu, varasāratāṁ praśaṁsanīyasārabhāgatvam ||

śrīkṛṣṇasya tu—

samaśnatastasya tayaiva pācitaṁ, tayaiva devyā pariveṣitaṁ ca tat |


parasparāntargatabhāvagandhinā, rasāntareṇātirasatvamāyayau ||66||

bhāvaḥ śṛṅgāraḥ, rasāntareṇa gāḍhānurāgeṇa ||66||

evameṣāmaśanoparame parameṇa pramodena varāmbarāṅgāda-kaṅkaṇādi-


bhūṣaṇamālāmālālepana-panana-tāmbūlādibhirarcitānāṁ svayameva
vṛṣabhānunānunītānāṁ bhavati viśrāme,
bhavanamadhyamadhyavatiṣṭhamāne gariṣṭhamāne garimagāmbhīryavatyau
śrīkṛṣṇarāmajananyau vārṣabhānavyā navyāmodayā dayāvatyau
pariveṣyamāṇamiṣyamāṇamiṣṭamiṣṭaṁ bhuñjāne tarasā rasāsvādamugdhe
anyonyamabhāṣetām—“sādhvasau sādhvasaudāsyena
vācoyuktipaṭurvaṭurāha—bhojanāntaraṁ bho janāntaraṁ na rociṣya te
rociṣya te vayasya” iti ||67||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mālā srak, mālā śreṇī, lepanaṁ candanādi-pralepaḥ, pananaṁ stutiḥ, iṣṭam īpsitam, kiṣṭam
iṣyamāṇaṁ tadānīm abhilasyamāṇaṁ vācā prārthyamānam iti vā, sādhvase bhaye yat audāsyaṁ
tena niḥśaṅkatayety arthaḥ ||67||

tato vrajeśvaryāha—“tadayi dayitehite! vārṣabhānavi! na vinā


bhavatpakvamanyapakvamataḥ paraṁ paraṁ nāmodiṣyate, modiṣyate ca
mamātmajaḥ, taditaḥ prāguravo guravo hi te hitena vacasā
mayānurodhayitavyā rodhayitavyā ca teṣāmananumatiḥ, yathā lābhavatī
bhavatī kṛṣṇārthameva me vastye'vastyeyasauhṛdā hṛdā sarasena paktrī
bhavitrī” ||68||

dayitaṁ priyamīhitaṁ ceṣṭitaṁ yasyā he tathā-bhūte ! dayite vallabhe śrī-kṛṣṇe evaīhitam īhā
abhilāso vā yasyā iti tu sarasvatī-prayukto’rthaḥ | paraṁ rocakatvenotkṛṣṭaṁ nāmodiṣyate,
nānumodiṣyate, arocakatvam eva maṁsyata ity arthaḥ | tataś ca na modiṣyate, na mudaṁ
prāpsyati | tat tasmāt, ito’taḥ paraṁ prāk prathamam eva te tava uravo mukhyā guravaḥ
śvaśurādayaḥ, hi niścitaṁ hitena vacasā sāmo pāyenānuirodhayitavyā vaśīkartavyāḥ | tataś
cānanumatiranājñā | yathālābhavatīti pratidinaṁ tubhyaṁ vastrālaṅkārādi-pradānena dānopāyaś
ca teṣu kārya iti | kṛṣārtham eva, na tvasmad ādyartham iti pariśramābhāvaś ca tanmātaraṁ prati
sūcitaḥ | me mama vastye gṛhe, avastyeyaṁ puñjībhavitum arhaṁ sauhṛdaṁ yasyāḥ sā ||68||

tadākarṇya tajjananyāha—“vrajādhīśvari! dhīśvari! madvidhānām, taveyaṁ


bhāratī bhāratī evāsyāścarīkarīti, rītivido'tra tuṣyantyeva |
tenāharaharatiraṁhasā tat sampādayiṣyati | bhavanniśānte niśānte satyeva
yāsyati | bhavatprasādato vrajaloko lokottaratayā jarījṛmbhyate, na
kālacakrato'pi tvaṅgati, tvaṁ gatirasmākam” iti | tadavadhi
tadavadhiṣaṇāmatāgatābhyāṁ nirastasādhvasā sādhvasāvāsattimatī babhūva
||69||

he madvidhānām api dhiyāṁ vuddhīnām īśvari ! taveyaṁ bhāvatī vāṇī kartrī asyā rādhāyā bhā
śobhā ratiḥ prītiś ca te dve eva carīkarīti, atiśayena kurute | aharahaḥ praty aham
atiraṁhasātivegena tat pacana-karma | bhavan niśānte bhavatyā gṛhe, niśāyā ante saty eva prātar
eva | na tvaṅgati, na kampate, tvagi kampane ity asya rūpam | tad avadhi tadānīm ārabhya, tad
avadhiṣaṇā tasyā mātuṣ teṣāṁ śvaśrvādi-gurujanānāṁ vāvadhiṣaṇā sammatis tayā gatāgatābhyā
vrajeśvarī-gṛha-gamanāgamanābhyaṁ sādhu yathā syāt tathāsau rādhā āsattimatī kānta-samīpa-
praptyā tad darśanādilābhavatīty arthaḥ ||69||

evaṁ prakārāntareṇa hṛtkārāntareṇa


hṛccauravannivadhyamānagokulacandrā
candrāvalyādigokulakulalalanāvalirvalitadṛḍhāsattisattimitahṛdayā
hṛdayādhināthasya tasyāṅgasaṅgarasabhājanatāsabhājanatāratamyena

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

taratamāyamānāṁ kusumāharaṇacchalato'cchalatodyānamāsādya
māsādyamānamānavapuṣo'vapuṣo viśikhaśikharāviddhamānasā
korakadaśāmapahāya hāyanamadhya eva
kuḍmaladaśāmāpannamatisampannamatisaṁstavamanurāgakusumamabhisa
urabharabhasaṁ bibhrāṇābhrāṇāmabhinavānāṁ kāntikāntena kāntena tena
samaṁ samantato rajyantyapi tasminneva nikhalajanasuhṛdi hṛdi jāgarūke
nikhilavrajajanapremāspade'padeśarāhityenaiva prema
dadhānairgurubhirapyātmasādhāraṇyena
nirupahitahitarāgabharāgataniṣkaṣāyabhāvairakṛtadoṣasambhāvanā
vanābhisaraṇenāpi nāpidhīyamānacāpalā manorathaṁ saphalayati sma ||70||

svapāṇi-kṛta-pākānnāsvādine preyase’nvahaṁ svādharāmṛtamādhurya-ditsāpyasyā vyavardhata |


athopariṣṭāt varṇayiṣyamāṇāt śrī-rādhānava-saṅgamāt pūrvam eva tanmādhuryasya
sarvātiśayitānubhāvanārthaṁ śrī-kṛṣṇasya candrāvalyādi-saṅgo’bhūd ity āha—evam ityādinā |
canrāvalyādi-gokula-kula-lalanāvaliḥ kusumāharaṇacchato’cchalatodyānam āsādya samantatas
tena kāntena samaṁ rajyantī mano-rathaṁ saphalayati smety anvayaḥ | kīdṛśī ? hṛd eva kārā
vandhanāgāraṁ tasyā antareṇa madhyena, hṛc cauravat cittaratnataskara iva nitarāṁ vadhyamāno
gokula-candro yayā sā valitayā pravalayā dṛḍhayā niścalayā āsattyā kānta-sānnidhyena sat
śobhanaṁ yathā syāt tathā, timitam ārdrībhūtaṁ hṛdayaṁ yasyāḥ sā | punaḥ kīdṛśa ? abhi
sarvataḥ saurabhasya āmodasya rabhaso vego yatra tat, anurāga-kusumaṁ koraka-daśām
apahāya tyaktvā hāyana-madhye varṣa-madhya eva kuḍmala-daśām āpannaṁ vibhraṇā | koraka-
kuḍmalayor vikāśa-vikāśonmukhatvābhyāṁ bhedaḥ | koraka-daśām api kīdṛśīm ? tasya
kṛṣṇasyāṅga-saṅga eva rasas tasya bhājanatāyāṁ pātratve sabhājanam utkarṣaḥ, tasya
tāratamyena taratamāyamānām, kṛṣāṅga-saṅga-yogyvatve kasyāścit-kṛṣṭatarāṁ kasyāścid
utkṛṣṭatamāṁ prematāratamyādity arthaḥ | acchā nirmalā latā yatra tac ca udyānaṁ ca tat mā
yauvana-sampattis tayā sādyamānaṁ prāpyamāṇaṁ mānavaṁ manuṣya-mātraṁ puṣṇātīti
tasyāvapuṣo’naṅgasya | abhrāṇāṁ meghānāṁ kāntito’pi kāntena kamanīyena tena kāntena
prasiddha-preyasā samaṁ saha rajyanty api, anurāgaṁ kurvaty api | gurubhiḥ śvaśrvādibhir api
na kṛtā doṣasya sambhāvanā yasyā sā, anyajanais tu naiva kṛtety artra kiṁ citraṁ iti bhāvaḥ |
tatra hetuḥ—tasminn eva śrī-kṛṣṇa eva ātma-sādhāraṇyena hetunā nirupahita upādhi-śūnyaḥ,
svabhāvenaivodita iti yāvat | hitaḥ svānukulo yo rāgabharaḥ premātiśayas tenāgato niṣkaṣāyo
doṣānusandhāna-śūnyo bhāvo yeṣāṁ taiḥ | na hyātmani doṣa dṛṣṭiḥ kasyāpi bhavatīti bhāvaḥ |
tathātvam api tādṛśānām eva sambhavati, na sarveṣām ity āha—apadeśarāhityena niśchalatvena
niṣkaitavatayeti yāvat | na ca vrajavāsinā mpremṇi kiñcid-daurlabham ity āha—nikhila iti | na ca
tatra yatnaleśāpekṣāpīty āha—hṛdyeva jāgaruka iti | tataś ca vanābhisāreṇāpi nāpidhīyamānaṁ
gurujana-vāraṇātiśayābhāvenācchādyamānaṁ cāpalaṁ yasyāḥ sā ||70||

evaṁ tāsāṁ nityasiddhānāṁ lakṣmīto'pi śreyasīnāṁ preyasīnāṁ


premasāṅkocyasamūḍhāmūḍhāmatiṁ yaiva yogamāyā
svamāyāsvacchandatayā samapādi, saiva mānanāgurūṇāṁ gurūṇāṁ
patinmanyānāmanyānāmanyā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

nārīstattatpraticchāyārūpācchāyārūpākṛtitulyāśca
bibhratāmaviṣayaṁcakāra tāsāṁ kṛṣṇena saha saṅgamam ||71||

nanu tarhi laukikarītim evānusṛtānāṁ śvaśrvādi-gurujanānāṁ vanagatāsv api sva-sva-vadhūṣu


doṣānāsañjane kīdṛśa-bhāvanayā samādhānam ? tatrāha—evam ityādi | yaiva yogamāyā-
ūḍhāmatiṁ parair dūḍhāḥ parakīyā eva vayam iti bhāvanāṁ rasapuṣṭy arthaṁ tāsāṁ samapāt |
iha gokule rakṣitavati saiva tāsāṁ kṛṣṇena saha saṅgamaṁ guruṇām aviṣayaṁ ca cakārety
anvayaḥ | ūḍhāmatiṁ kīdṛśīm ? premasāṅkocyāni durlabhatvādi-bhāvanayotṇthāvṛddhyādīni taiḥ
samūḍhāṁ pūjitām | etad artham eva yogamāyayā tāsāṁ parakīyātva-kalpanaṁ nitya-preyasīnām
api sarvadātanam eva | tathā coktam—[u nī haripriyā-pra 21] yatra niṣedha-viśeṣaḥ,
sudurlabhatvaṁ ca yanmṛgākṣīṇām | tatraiva nāgarāṇāṁ, nirbharamāsajjate hṛdayam || iti |
mānanayā vayamāsāṁ śvaśravādaya ity abhimānena gurūṇāṁ vṛhatāṁ gurūṇāṁ śvaśrādi-
gurusāmānyānām, patismanyānāṁ mānanā-mātreṇaiva patitvavatām | kīdṛśānām ? tat tat
praticchāyāgūpas tāsāṁ tāsāṁ prati-vimba-rūpā māyikīranyā nārī-vibhratāṁ sva-sva-gṛha eva
dhārayatāṁ puṣṇatāṁ vā, chāyā kāntiḥ, cakārāt kadācit kṛṣṇe kiñcid asūyayā rasa-puṣṭy arthaṁ
na ca vibhratām api | [arthāt tāsām abhisṛty vilāsādiṣu vilambādau jāte sati yogamāyayā sarvaṁ
samādhīyate, kadācin na samādhīyate ca rasapoṣāyaiva, vidagdhamādhavādiṣu tathā dṛṣṭheḥ] ||
71||

iti sāmañjasye jāte sati vrajeśayorapyajeśayorapyabhinandanīyacaritasya


tasya vitatanayasya tanayasya kusumaśaraśaraṇyatāyaśore'pi
kaiśore'pihitavatsalatālatābandhena tadiva kamanīyatāyāḥ paugaṁ
ḍamaratvaṁ paugaṇḍamaratvaṁ ca muñcadiva jānatorna
toyajākṣībhistābhiḥ saha sahasā saṅgo'saṅgopanīyo'pi sambhāvanāviṣaya eva
babhūva ||72||

evaṁ tatra tatra yogamāyayaiva sarva-samādhānam ity uktvā śrī-nanda-yaśodayoḥ śrī-kṛṣṇa-


pritros tvanyathaiva samādhānaṁ susiddham evāstīty āha—ajeśayor brahma-śivayoḥ |
kusumaśarasya kandarpasya, paraṇyatā-rūpaṁ yaśo rāti gṛhnātīti tathā-bhūte’pi kaiśore
apihitenācchannena prakaṭenaiva vatsalatā-latāvandhena hetunā tad iva
prāgārabhyānubhūyamānam iva | kamanīyatāyāḥ paugaṁ pūgaḥ samūhastato’pi samūhārthe’ṇā
pūga-vṛndam ity arthaḥ, pūgaḥ syāt kramuke vṛnde iti medinī | tathā tat-kṛtaṁ ḍamaratvaṁ
ḍāmvaryam, tathā tayordayoḥ kāraṇa-bhūtaṁ paugaṇḍaṁ vayaś ca, etatrayam, tathā tayor
dvayaḥ kāraṇa-bhūtaṁ paugaṇḍaṁ vayaś ca, etatrayam | aratvaṁ śīghratvaṁ muñcat tyajad iva
jānatoḥ | asmat putrasya kṛṣṇasya paugaṇḍaṁ vayastat-kṛta-kamanīyatvādikaṁ ca śīghraṁ
nāpagacchati, kintu bahu-dina-paryantaṁ sthāsyatyeveti manasyanubhūya vicārayator ity arthaḥ |
etad artham eva kṛṣṇasya paugaṇḍe vayasyeva kaiśorāvirbhāva pitroḥ paugaṇda-mātra-grahaṇāya
preyasīnāṁ tu kaiśora-mātra-grahaṇāyeti | tataś ca tābhiḥ saha tanayasya tasya saṅgaḥ
sahasākasmāt saṅgopayitum aśakyo’pi na sambhāvanāyā viṣaya eva vabhūvety anvayaḥ ||72||

api tu, vastumahimnā hi mnāyata eva tāsu snuṣāsambandha eva


niḥsambandha eva niḥsahaḥ | kimaho! mahāvaibhavaṁ svabhāvaśakteriti
sthitiḥ ||73||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

hi niścitam, vrajeśayos tāsu snuṣā-sambandho vadhū-vuddhir vastumahimnaiva mnāyate svayam


evābhyasyamāno bhavatīty arthaḥ, mnā abhyāse kara-kartari rūpam, niḥsambandhaḥ sambandha-
śūnya eva | niḥsaho durvāraḥ, sthir maryādā, sthitiḥ striyām avasthāne maryādāyāṁ ca sīmani iti
medinī ||73||

ityānandavṛndāvane kaiśoralīlālatāvistāre nimantraṇa-svīkārakautuko


nāma daśamaḥ stavakraḥ ||10||

ekādaśaḥ stavakaḥ
evaṁ punaranyedyuranye dyumaṇipratīkāśayostayoḥ sahodarayoḥ
sahodarayorvanavinode sahasahacarayornidāghasamaye
samayamānabhāṇḍīraṁ bhāṇḍīrabaṭamāseduṣonirdāghasamayocitā yarhi
vilāsāḥ prādurāsan, tarhi taraṇikiraṇanikarakarālatayā pathi pathi
nakhampacā dharaṇidhūlayo
vihāramaṇigiriguhākuharaniḥsarannirjharajharābhireva nirvāpyante |
vāpyantevāsibhistattarala-taralaharikākaṇabhara-bharamantharairaneka-
pītakapītanakusuma-makarandatundilairnidāghadāhapramañcanaiḥ
prabhañjanareva pīyante dharmasalilāni;
niviḍataraviṭapavitānapaṭalairviṭapibhireva nirvāpyante taraṇikiraṇāḥ | tata
itaśca kusumita-kuñjakuṭīradvāri malayajarasavāripūrapūrita-jalayantrāḥ
surabhiśītalasalilakalasalasatparisarā vasudhāsudhāyamāna-surasa-
rasālaprapāṇakarasādi-prapāḥ prapālayantībhirvanadevatābhireva
nirasyante pipāsāvasādāḥ kṛṣṇasahacarāṇām ||1||

grīṣma-pralamba-vadha-dāva-vimocanāni
sāhāhnayāna-sukhadohaghanoditāni |
śrī-rādhikārata-śarannava-veṇu-gītā-
nyekādaśe stavaka eva hi varṇitāni ||

atha ghana-rasamaya-samaya eva yogye śrī-rādhā-nava-saṅgama-sudhārasāplavanaṁ śrī-


kṛṣṇasya vaktuṁ pramathaṁ tad aṅga-saṅga-tasyautkaṇṭhyasyaiva tadātanasamayasyāpi
santāpakatvaṁ yuktam eveti vyañjayan tam eva nidāghartuṁ tad ucityaś ca sarāmasya tasya līlā
varṇayitum ārabhate—evam iti | anyedyuranyasmin divase tayo rāma-kṛṣṇayor anye vilāso yarhi
prādur āsan, tarhi taraṇi-kiraṇetyādisthair nirvāpyanta ityādi-kriyā-padaiḥ sambandhaḥ |
dyumaṇi-pratīkāśayoḥ sūrya-tulyayoḥ sahodarayor bhrātroḥ, sahadarayoḥ—utpūrvasya ṛ gatau
ity asya pcādyaci, sahodgamavatority arthaḥ, yad vā, sahasā valenādarayor analpayor iti bhāvi-
pralamba-vadhārtha-rāma-parākramaḥ sūcitaḥ | nidāgha-samaye samyagayamānā saṅgatā bhā
kāntis tasyā aṇḍīraṁ prakṛṣṭa-puṁstvayuktam, upārjaka-puruṣāyitam ity arthaḥ, [pā 5-2-111]
kāṇḍāṇḍādīr annīracau iti īraca, aṇḍīraḥ puruṣe śakte iti viśvaḥ, nakhān pacanti tāpayanti

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

nakhampacāḥ, [pā 3-2-34] mitanakhe ca iti ṛc, nirjhara-jharayor vṛhattvālpatvābhyāṁ bhedaḥ


kalpāḥ, vāripravāhe nirjharo jharaḥ ity amaraḥ | striyāṁ ca jharety api jharītyapīti taṭṭīkā |
vāpīnām antevāsibhiḥ śiṣyaiḥ, tābhyo’dhītyeva lavdhatadīyaśaity avidyair ity arthaḥ—
chātrāntevāsinau śiṣyau ity amaraḥ | tad eva spaṣṭayati—tāsāṁ vāpīnāṁ taralatara-lahari-kāṇām
aticañcalormiṇāṁ kaṇabharasya kaṇātiśayasya bhareṇa mantharair iti śaityamāndye vyañjite,
bharo’tiśayabhārayoḥ, iti medinī | anekeṣāṁ bahūnāṁ pīta-varṇānāṁ kapītana-kusumānāṁ
śirīṣa-puṣpāṇāṁ makaranena tundilaiḥ pūṣṭair iti māndya-saurabhye—śirīṣastu kapītanaḥ ity
amaraḥ | nidāgha-dāhasya prabhañjanaiḥ praśama-kartṛbhiḥ, prabhañjanaiḥ pavanaiḥ, vitānaḥ
cādoyā iti khyātaḥ, vasudhāyāṁ pṛthivyāṁ sudhāmānasyāmṛta-tulyasya surasarasālasya su-
svādu-pakvāmra-phalasya prakṛṣṭa-pānaka-rasa eva ādir yeṣām teṣāṁ prapāḥ, ādi-śabdāt
sitopalāpānakarasaś ca, prapā pānīyaśalikā ity amaraḥ ||1||

navavikacavicakilamālikākalitakaṇṭhābharaṇāḥ śirīṣakusuma-
sumañjulakarṇāvataṁsāḥ sphuṭakuṭajasrajāsṛṣṭakacaracanāḥ sakalā eva
ballavakiśorā ghanataraviṭapikulatalacchāyāmadhyamadhyāsya
girivaradroṇiṣu nirjharajalaprapātameduratara-yavasasamāsvāda-tṛptatayā
sukhasuptāsu dhenuṣu sahodarābhyāṁ rāma-dāmodarābhyāṁ
khelāmārebhire ||2||

vikaca-vicakilāni praphulla-mallikā-puṣpāṇi, yavasaṁ tṛṇam ||2||

kecana madhurakalaṁ gāyanti, kecana vādayante, kecana nṛtyanti, kadācana


rāmo nṛtyati, kṛṣṇo muralīṁ vādayate gāyati ca, kadācana kṛṣṇo nṛtyati,
rāmo gāyati sahacarāśca; evaṁ khelatsu bālakeṣu kalamadhuraṁ
madhurañjivacāḥ kṛṣṇastānatha nijagāda ||3||

kala-madhuram iti paunar uktyaṁ nāśaṅkyam, dhanurjyādivat atrādhikya-pratipatty artham iti |


madhuno’pi rañji rañjakaṁ vaco yasya saḥ ||3||

“haṁho bhrātaraḥ! viramata bho nṛtyagītabāditrataḥ, khelāntaramadhunā


kalpayāmaḥ” | te'pyūcuḥ—“amī vayamupasīdāmo dāmodara! kiṁ tat” iti | sa
ūce—“bho bho dvidhā bhavanto bhavanto balamānabalaṁ balaṁ
kecanānugacchantu, kecana mām” iti nirṇīya balabalamatha nijabalaṁ
nijabalaṁ ca jayaparājayaparāṇāṁ skandhārohapūrvakaṁ nirvāhya
vāhyavāhakatāpaṇapaṇanaṁ hāṭaka-paṭena kapaṭena (svaṁ) parājitya
śrīdāmodareṇa śrīdāmodareṇa jagadudahatāpi skandhanohe | nohena tasya
caritamavagamyate ||4||

balasya baladevasya balaṁ tad anugāmisenātvena kalpitaṁ sakhi-vṛndam, nijasya balaṁ ca |


kidṛśam ? nitarāṁ javaṁ vegavattaratvaṁ lātīti tat | jaya-parājaya-parāṇāṁ krameṇa
bāhyavāhakatārūpasya paṇasya paṇanaṁ vyavahṛtiṁ nirvāhya niṣpādya skandhāroheti jaya-
pakṣe kevalādārohateḥ parājaya-pakṣe tu ṇyantād-ghañā rūpaṁ jñeyam | tataś cāyaṁ vākyārthaḥ
| jayaparāḥ skandham ārohanto vāhyāḥ syuḥ parājayaparaiḥ, parājaya-parāstu skandham

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ārohayamāṇā bāhakāḥ syur iti | hāṭaka-paṭena pītāmbareṇa śrīdāmā ūhe—iti śrīdmāmno


mahimātiśayaḥ vyañjitaḥ | nanu jagadīśvarasya keyaṁ viparyayacaryā ? tatrāha—noheneti | na
tarkeṇa, kintu prema-paripāṭī-vijñatayety arthaḥ ||4||

asminneva kāle kālena grasto'grastotraḥ sakaladaityānāmātmasaṅgopālo


gopālocitaveṣaṁ vidhāya svayameva parājitya rājityamanaḥsaṅkarṣaṇaṁ
saṅkarṣaṇaṁ kapaṭī paṭīradhavalaṁ skandhe nidhāya dhāvan nidhimiva
coraścorayannamaryādī maryādīkṛta-tarutalamullaṅghya
mullaṅghyamānamanāstamapovāha ||5||

kāle samaye, kālena mṛtyunā grastaḥ, atiśaighyadyotanāya bhūta-nirdeśa upacārāt | ko’sau


sakala-daityānām apy agre stotraṁ baliṣṭhatvena yasya saḥ, pralamba uty agre tan nāma-
nirukteḥ, tathāpi kṛṣṇabhītyātmanaḥ saṁgopaṁ saṁgopanamālāti saṁgṛhnātīti saḥ, tathāpi
kṛṣṇasya mahāsattvatām anumāya taṁ tyaktvā parājayena rāmam ākraṣṭukāmaḥ147 kṛṣṇa-
pakṣīyo’bhūd iti jñeyam | parājitya svayam eva parājito bhūtvety arthaḥ | rājito dīptas tasya
bhāvo rājityaṁ dīptiḥ śobhā, tayā manaḥ saṁkarṣatīti tam | tadnīm atyadhikā rāmasya śobhābhūd
iti bhāvaḥ | paṭīradhavalaṁ candana-gauraṁ mudā matkāryaṁ siddham iti harṣeṇa
laṅghyamānaṁ mano yasya saḥ | apovāha vahannapasasāra ||5||

vāhakamaryādātikramavikramavismitaḥ smitapūrvaṁ sa ca sacamatkāraṁ


kapaṭamanujamanujamājuhāva—“bho dāmodara! modarayeṇa
māmayamāmaya unmādaka iva mano manorama! ramamāṇa! harati |
taditaḥ paraṁ kiṁ karavāmahe maheccha! he chavila! vilambaṁ mā kuru,
kuru samucitamupadeśam” iti tadvacanoparame parameṇa kautukena
bhagavānavādīt—“kimapratibhayā pratibhayākrānto'si, nijavikramamāhara,
hara cāsya jīvitam” iti samukto'samuktoyatoyadasvaram ||6||

sa ca saṅkarṣaṇaḥ kapaṭenaiva manujaṁ jīva-rūpam iti [bhā pu 10-87-20] nṛgatiṁ vivicya


kavayaḥ iti vedastutau nṛparyāyasya jīva-vācitvena vyākyānāt | anujaṁ śrī-kṛṣṇam, modarayeṇa
nija-harṣa-vegena, māṁ haraty unmādaka āmayo vyādhir mana iveti vyāpādanārtha-haraṇe
dṛṣṭāntaḥ, he ramamāṇeti adhunāpi kiṁ krīḍayasīti148 bhāvaḥ | maheccha ! he amoghecchāśaktika
! kautukenety aṁśakalayaiva sarvajagat-saṁhāra-kartur apy asya bhayaṁ līlāveśād iti | iti
samuktaḥ samyag uktaḥ, mocanaṁ muk tayā vartamānaṁ samuk, na samuk toyaṁ yasya tasya
toyad asya meghasya svara iva svaro yatra tad-yathā bhavati tathā, sajala-jalada-svaram ity
arthaḥ ||6||

svaraṁhasā girivara-pakṣa-bhidura-bhidurasodarādarāghāta-
ghuṣṭimuṣṭimudgareṇa muṇḍapiṇḍakhaṇḍakhaṇḍīkaraṇacaṇḍena
yamasadanaṁ prahīyamāṇaṁ hīyamānaṁ jīvitena tamatha
madhumathanāgrajaḥ sampādayāmāsa, dayāmāsa māṇvapi yadi tadā

147 māhartumākaḥ [ka]


148 krīḍasīti [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

prāṇaprayāṇataḥ prāgeva sa tathātmaśarīraṁ prathayāmāsa yathā


tadaṁsāvasthānakutūhalī halī karpūradhavalo'valokyate sma
janairdharaṇimadhyamadhyavasthitaṁ candramaṇḍalamaṇḍalagnamiva
jāyamānam ||7||

atha madhumathanāgrajaḥ śrī-baladevas taṁ-jīvitena hīyamānaṁ tyajyamānamataeva yama-


sadanaṁ prati prahīyamāṇaṁ prasthāpyamānaṁ sampādayāmāsa cakāra | kena ? girivara-
pakṣāṇāṁ bhidurasya bhedakasya bhidurasya vajrasya sodaraś cāsāvadarā analpā āghāta-ghuṣṭir
āghāta-śabdo yasya tathā-bhūto muṣṭim udgaraś ceti tena | atra gurumatsaracchidurayā iti māgha-
darśanāt, karīndra-darpacchiduram iti pāṇini-kṛta-jāmbavatī-vijaya-darśanāt, saṁsāra-
vandhacchidurān dvijātīn iti vyoṣa-darśanāc ca—bhidicchidyoḥ karma-kartayabhidhānam ity
asya prāyikatva-vyākhyānāt kartayeva kurc pratyayaḥ, kuliśaṁ bhiduraṁ paviḥ ity amaraḥ | kim
ca, aṇv api alpam api mā dayāmāsa, na dayate sma | dharaṇimadhyam adhi dharaṇi-madhya
evāvasthitaṁ candra-maṇḍalaṁ tadānīm aṇḍe brahmāṇḍa-kaṭāhasyoparitanabhittau lagnaṁ tad
bhāgasyaivāṇḍatvābhivyañjaka-lakṣaṇatva-darśanāt tatraivāṇḍa-śabda-prayogaḥ ||7||

atha tasya nirupamopadeho deho


nirargalagalagalāyamānagalacchoṇitaśoṇitaḥ sahajadhūmadhūmalo
raktasandhyāghanasandhyāghanaścaramācala
ivāmūlamaulimilitakusumāśokāśokākulo vindhya iva bhūmau nipapāta,
papāta ca gaganato natottamāṅgānāmuttamāṅgānāmutsavāmodena
stutivṛndārakāṇāṁ vṛndārakāṇāṁ karakuḍmalagalitā prasūnavṛṣṭiḥ ||8||

nirupama upadeho vṛddhir yasya saḥ, diha upacaye iti dhātoḥ, nirargalaṁ nirodha-rahitaṁ yathā
bhavaty evaṁ149 galagalāyamānaṁ ca yathā syād evaṁ galatā śoṇitena rudhireṇa śoṇitaḥ
śoṇīkṛtaḥ, svarūpatastu dhūmavat dhūmala-varṇaḥ | tataś ca rakta-varṇasya sandhyā-kāla-
ghanasya sandhinā milanena āghanaḥ samyak niviḍaś caramācalo’staśailaḥ, asya śilāmayatvena
svarūpato dhūmalatayoś catayāgantukenāruṇimnā ca sty api sārūpye kvāpi patanāśravaṇād
anyathopamimīte—āmūleti | āmūlaṁ mauli-mūlam ārabhyāgraparyantaṁ militāni kusumāni
yeṣāṁ tathā-bhūtā aśokā yatra sa cāsau ā samyak śokākulaś ceti saḥ | sva-guror
agastyasyājñānurodhena merujayodyamabhaṅgānāt śokas tataḥ pātaś ca purāṇa-prasiddhaḥ |
natottamāṅgānāṁ bhaktyā nata-śirasā-mutsavāmodenotsavānandena hetunottamāṅgānāṁ
kuṅkumādi-liptatvena sundara-gātrāṇām | stutau stuti-nimitte vṛndaṁ samūhamiyrati
prāpnuvantīti teṣāṁ militībhūya stotra-parāṇām ity arthaḥ | yad vā, stuti-viṣaye
vṛndasyārakāṇām, artterjñānāthatvena kartuṁ vijñām ity arthaḥ | yad vā, stuti-viṣaye
vṛndārakāṇāṁ śreṣṭhānām, vṛndārakaḥ sure puṁsi manojña-śreṣṭhayostriṣu iti medinī ||8||

evamuttālatālāṅke tālāṅkena nihate paramamāyābalāvalambe pralambe


prasiddhāsure sureśādinutyabhirāmo rāmo'sau nāmāntaraṁ
nāmāntaraṁhaḥsaṅghasaṁhananakaraṁ pralambaghna iti tadaṅgīcakāra ||
9||

149 syād ity evaṁ [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

uttālatām autkaṇṭhyamālāti gṛhnātīty uttāla-tālo’ṅkaś cihnaṁ yasya tasmin pralambe tālāṅkena


rāmeṇa nihate sati, uttālo hema-kuṇḍe syād-garbhe cottāla utkaṭe iti viśvaḥ | pralambaghna iti
nāmāntaraṁ nāma prākāśye aṅgīcakāra | kīdṛśam ? anta-raṁhaḥ-saṅghasyāntaḥkaraṇa-āpa-
samūhasya saṁhanana-karam | atrāṁhaso varṇa-deśanādau dṛṣṭenosmavattvena saṅghasya tu ka-
varga-caturthavattvena punaḥ saṁhananety asyoṣmavattvenāpy anuprāso nānupapannaḥ—
hakāra-ghakārayos tulya-sthānātvād ekatva-vuddheḥ, śīghramṁhovighātaṁ balivañcana-
ghorāṅgriraṁhaḥsaṁghaṁ nihantu vaḥ ityādi sūrya-śatakādi-darśanāt ||9||

athaivamakhilabālabāndhavaiḥ sadāmodareṇa dāmodareṇa


cābhinandito'ditollāso hāsohāsosūyamāna-mānasa-smayaḥ khelāto viramya
ramyacaritena śrīkṛṣṇena saha sahacaraiśna
niviḍaśobhābhāṇḍībhāṇḍīramūlamāsādya viśaśrāma ||10||

athāsau rāmo viśaśrāma | sadā satataṁ modareṇa ānandadāyinābhinanditaḥ, sādhu kṛtaṁ sādhu
kṛtam iti sat kṛtaḥ, aditollāso’khaṇḍitollāsaḥ, hāso harṣa-janyaḥ svaniṣṭhaḥ, uhā vismaya-janyā
anyadīyās tābhyāṁ sosūyamānaḥ punaḥ punar udbhavana-mānasaḥ smayo mado yasya saḥ |
śobhābhāṇḍam asyāstīti śobhā-bhāṇḍī ||10||

viśrāmyatsu śrīrāmadāmodarādiṣu śrīdāma-sudāma-subalādi-sakala-


gopālabālakeṣu ca dhenavo navonmiṣitayavasamāna-yavasamānarāhitya-
sauhitya-saurasyena tadanukūla-yamunākūlanikaṭakaṭana-
lālasatayāvibhīṣikāṭavi-bhīṣikāṭavīṁ daivavaśata āseduḥ ||11||

navonmiṣitair yavaiḥ samānānāṁ sadṛśānāṁ yavasānāṁ tṛṇānāṁ māna-rāhitya-


sauhityasaurasyena hetunā mānasya parimāṇasyopamāyā vā rāhityaṁ rahitatā yatra tat,
aparimitaṁ nirupamaṁ vety arthaḥ | tathā-bhūtaṁ sauhityaṁ tṛptir yasmāt tathā-bhūtena
saurasyena surasatayā, sauhityaṁ tarpaṇaṁ tṛptiḥ ity amaraḥ | tad anukūlasya tādṛśa-
tṛṇāsvādānukūlasya yamunākūlasya nikaṭe kaṭana-lālasatayā gamanābhilāṣeṇa daivavaśāsd
iṣīkāṭavīmāseduḥ prāpuḥ | kīdṛśaṁ yathā bhavati tathāvibhīṣikā abhaya-pradānam, arthāt
kṛṣṇena, tasyā āṭo’ṭanaṁ sañcāras tena vibhi vigata-bhayaṁ syāt tathā, yad vā vibhīṣikāyāṁ
bhaya-pradāne’ṭāḥ sahasotpatanto ye vayaḥ pakṣiṇas tebhya eva bhīr yatra, na tvanyatas tad-
yathā syāt tathā, kiṁvā, aṭavyā eva viśeṣaṇam ||11||

tataśca dhenūnāmanūnāmadṛṣṭimavagatya sāśaṅkamanasaḥ kamana-


sahacarācarācaraguruṇāruṇābjanayanena tena natena
karuṇāmṛtasrotasāsrotasātaṅkākṣāḥ samūcire'cireṇā'nyonyam ||12||

na ūnām anūnāṁ sampūrṇām ity arthaḥ | adṛṣṭim adarśanam, kamanā abhirūpāś ca te sahacarāś
ceti te, kamanaḥ kārmuke kāme’bhirūpe’śokapādape iti medinī, tena kṛṣṇena saha karuṇāmṛta-
srotasā natena namrīkṛtenāsreṇāśruṇā ute grathite sātaṅke sabhaye akṣiṇī yeṣāṁ te ||12||

bho bhoḥ savayasaḥ! savayasaḥ samṛgasya vanasyāsya madhye kevalaṁ ke


balam | na khalu bhītirnaicikī naicīkīnām | tat kathamāsāṁ mā sāmprataṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kācidapi dṛśyate | tadavakalayadhvaṁ ka-laya-dhvaṁso yāvanna bhavatīti ca


kṛṣṇabhāratyā bhāratyālulitayā sarva eva bālakā
bālakāntaghāsaghāsalakṣmānusāreṇa
khurakhuraprakṣuṇṇakṣmātalatalanena tadanusandhānadhurandharā
dharāmātastarustarugulmavīrunnikarakarambitagahanagahanasthalīṣu
vicinvanto'nvantoditvaraśaṅkāḥ śaṁ kātarā iva yadā na bhejuḥ, tadā
tvīṣikāṭavyaṁ kāṭavyaṁ davadavathukṛtaṁ vīkṣya kṛṣṇanāthā apyanāthā
apyayamāseduṣya ivāpasṛtisṛtimapaśyantyaḥ śyantyaśca jīvitāśāṁ
sāśrumukhyo’bhimukhyo'bhita eva kṛṣṇāvalokanamarthamarthayamānā
mānāpahārahatā iva dhenavo yatrāvatiṣṭhante sma ||13||

savayasaḥ ! he vayasyāḥ savayasaḥ pakṣi-gaṇa-sahitasya samṛgasya hariṇādi-sahitasya


vanasyāsya madhye kevalaṁ ke sukhe eva valam, ataeva naicikīnāṁ mukhyagavīnāṁ tāsāṁ
naicikī alpāpi bhītir na, vinayāditvāt svārthe ṭhak, alpe nīcair mahaty ucchaiḥ ity amaraḥ | āsāṁ
madhye kācid api mā dṛśyate | tat tasmād avakalayadhvam, sarvatra vicārayata | kasya sukhasya
layaḥ saṁśleṣaḥ, tasya dhvaṁso viśleṣaḥ sukha-vigamo yāvan na bhavatīty arthaḥ, layo vināśe
saṁśleṣe sāmye taur yatrikasya ca iti medinī, kṛṣṇa-bhāvatyā ceti bho bhoḥ ityārabhya sarveṣāṁ
tat kathām ārabhya kṛṣṇasyaiva bhāratīti | kīdṛśyā ? bhā śobhā tayā sahitā ratiḥ prītis
tayālulitayākhaṇḍitayā | bālānāṁ navānāṁ kāntānāṁ kamanīyānāṁ ghāsānāṁ tṛṇānāṁ ghāsa-
lakṣmādana-cihnaḥ tad anusāreṇa khurā eva khuraprā vāṇās taiḥ kṣuṇṇasya kṣmātalasya talanena
pratiṣṭhayā dharāṁ pṛthvīmātas tarur vyāpnuvanti sma, stṛñ ācchādane, gahanasya vanasya
gahana-sthalīṣu durgasthāneṣu, gahanaṁ durgakānanayor api iti medinī | anu anantaram,
ante’nveṣaṇāsamāptau uditvaraśaṅkā jāta-bhayāḥ santo yadā śaṁ sukhaṁ na bhejuḥ | tadā yatra
dhenavo’vatiṣṭhante, tad anusandhānam avajānantaḥ, taṁ śrī-kṛṣṇaṁ punar āsādya duḥkhitāḥ
santaḥ sarve na kācid api dṛṣṭā dhenur iti yady ūcire, tadaiva sa śrī-kṛṣṇas tā dhetūḥ pratyekaṁ
nāma-grāham ājuhāvety anvayaḥ | dhenavaḥ kīdṛśyaḥ ? īṣikāṭavyam īṣikāṭavībhavaṁ
davadavathukṛtaṁ dāvānala-tāpa-janitaṁ kāṭavyaṁ kaṭutvaṁ vīkṣya kṛṣṇa-nāthā api anāthā apy
ayaṁ nāśamāseduṣyaḥ prāptavatya ivāpasṛtiṣṛtiṁ palāyana-mārgam apaśyantyaḥ | atra kāṭavyam
iti padasyāślīlatā-doṣa īṣikāṭavyam iti yamako-payogipadadṛṣṭyā soḍhavyaḥ | evaṁ pūrvatrāpi |
kiñcātra varṇanīyatveneṣikāṭavīcaritasyaiva prastutatvād aślīlam ayasyāpi tat-padasya tu
sarvathaivollaṅghayitum aśakyatvāt, pratyata yamaka-bhaṅgyā samādhānam eva | tataś ca jīvite
āśām api śyantyo’lpayantyaḥ, abhimukhyo yūthaśa eva śokānumodanārthaṁ samāna-mukhyaṁ
ity arthaḥ | tataś ca mānāpahāre vuddhināśas tena iva | māna iti mana jñāje ghañantaḥ ||13||

tadanusandhānamajānanto'nantodbhūtacintāścintāmaṇimivāśrita-
manorathasiddheranugata-saṅkalpakalpadrumamiva
svajanakāmakāmadhenumiva taṁ punarāsādya narāsādyadarśanaṁ
narākṛtiparaṁ brahma duḥkhitāḥ santo na kācidapi dṛṣṭā dhenuriti
yadyūcire'cireṇa, tadaiva daivatakulamukuṭamahāmārakato mahāmārakato
bhayāttā gā nivivartayiṣuḥ sa svayamupasṛtya sṛtyanusāreṇa
ghanaghaṭāgabhīrasvaraṁ svaraṁhasā drāghīyaḥ plutamāplutaṁ kṛtvā
sudhayeva nāmagrāhaṁ pratyekamājuhāva ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

na vidyate’nto nāśo yasya tathā-bhūtaṁ yathā syāt tathā, udbhūtā cintā yeṣāṁ te,
cintāmaṇyādīnāṁ svakāmeṣv abhīṣṭadāyitve’pi niṣkāmeṣu saundaryacchāya—payaḥ
pradāyitvam iva kṛṣṇasya teṣu svābhāvika-saundaryādivarṣitvam, narair apyāsādyaṁ prāpyaṁ
darśanaṁ yasyeti, cintāmaṇyādito’pi kṛpālutva-guṇotkarṣaḥ | ūcire, sakhyarītyā vārtāṁ
jñāpayāmāsur ity arthaḥ | na tu cintāmaṇyādiṣu iva prastuta-dhenu-prāptiṁ prārthayāmāsur iti
bhāvaḥ | tā dhenūrbhayān nivartayitum icchuḥ | kīdṛśāt ? mahāmārakato mahāmṛtyukarāt sṛty
anusāreṇa vartmānusṛtyā, drāghīyaḥ plutam, atyuccaṁ kṛtvā sudhayāmṛtenāplutaṁ vyāptam iva
kṛtvā nāma-grāhaṁ nā gṛhītvā, [pā 3-4-58] nāmnyā diśi-grahoḥ iti ṇamul ||

yathā—

mukte nandini candinīndutilake kastūri karpūrike


piṅge raṅgiṇi dhūmale dhavalike kiñjalkike raṅgiṇi |
śyāme ketaki candrike śabalike kāśmīrike campike
hīhīhīti tatāna tānamadhuraṁ gānaṁ muralyā hariḥ ||14||

mukta ityādi varṇākṛti-gandhādi-sāmyena saṁjñā | raṅgiṇīty artha-bhedāt saṁjñā-bhedaḥ | ekatra


muralyādi-nāda-śravaṇāt raṅga ānandas tad-yuktā, paratra sundara-varṇa-yukteti ||14||

tamatha bimbādharamadhumadhuraṁ muralīkalamākarṇya


karṇyamamṛtamiva ciracintyamānakṛṣṇavartmā kṛṣṇavartmānupātato
jīvanāvanāśayā śayārūḍhaviśvāsāśvāsāditamodāpi davadavathunā
pṛthunāpṛtā samupasapitumasamarthā samarthāmiva pratyuttarataralatayā
gadgadagadanagabhīrabhīrasvarāṁ hambāhambāvācaṁ vācaṁ vācaṁ
vācaṁyamānāṁ daśamināṁ śamināṁ ca manovaco'gocaraṁ gocaraṁ
gokulavāsināntaṁ prīṇayāmāsa govṛndārikāvitatiḥ ||15||

govṛnḍarikāvitatiḥ śreṣṭha-go-samūhaḥ, taṁ muralī-kalam ākarṇya praty uttarataralatayā


samarthām iva hambā hambā vācaṁ jāty anurūpa-tādṛśa-sva-sva-vākyaṁ vācaṁ vācam uktvā
uktvā taṁ śrī-kṛṣṇaṁ prīṇayāmāsa | kīdṛśī ? ciraṁ cintyamānaṁ kṛṣṇasya vartmayayā sā,
kṛṣṇavartmā vahnis tasyānupātas tat-kartṛkānugamāt jīvanasyāvanaṁ rakṣaṇaṁ tasyāśayā
āśaye’ntaḥkaraṇe ārūḍho viśvāso yasyāḥ sā, āśu śīghram āsāditaḥ prāpto modo yayā tathā
bhūtāpi samupasarpitum asamarthā | kutaḥ ? pṛthunā davadavathunā davatāpenāpṛtā vyāptā |
hambā hambā vācaṁ kīdṛśīm ? gadgada-gadanena gabhīrāṁ bhiyamīrayati svaro yasyāṁ tām |
taṁ kīdṛśam ? vācaṁyamināṁ maunavatām, kim ajñatayā ? nahi nahi, daśamīnāṁ jyāyasāṁ
purātanatvena parama-vijñānām ity arthaḥ, varṣīyān daśamī jñāyān ity amaraḥ | kutaḥ ? śamināṁ
śāntimatāṁ manaso vacasaś cāgocaraṁ na viṣayam150 ||15||

samākalite'tha tasmin dhenughoṣa ghoṣeśvaranandano nananda


nonasaṁmadā madāvilavilasadantarā
dantarāmaṇīyakajhakajhakāyamānasittahasitahatāndhakārā iva

150 aviṣayam [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

harṣotkarṣotkamanaso na sosūcyante sma kaṁ vānandaṁ kutūhalinā halinā


saha sahacarāśca ||16||

dhenūnāṁ ghoṣe śabde nananda, ity asya vacana-vipariṇāmena sahacarāś ca nanandur iti |
kīdṛśāḥ ? na ūnaḥ sampūrṇa eva sammado harṣo yeṣāṁ te, niṣedhārthaka-nakāreṇa samāsaḥ,
ataeva madāvilaṁ mad avyāptaṁ vilasad antaraṁ mano yeṣāṁ te, ataeva dantānāṁ
rāmaṇīyakena ramanīyatvena jhaka-jhakāyamānaṁ yat sita-hasitaṁ tena hato’ndhakāro vana-
gahvaragato’pi yais te kaṁ vānandaṁ na sosūcyante sma, atiśayena nāsūcayan | atrānandam ity
anena nonasammadā iti nanandur ity ābhyāṁ cārthapaunar uktyamānandātiśaya-vivakṣayā na
doṣāyeti ||16||

atha tenaiva dhvaninādhvanirṇāyakena kṛṣṇe caraṇasañcaraṇasaṁjātatvare


tatvare sarva eva yadi tadaiva daivavaśādavasādaśīrṇotsāhā iva
dāvadāvatāpeneṣikāvanagatā gatāvanā iva dhenuḥ sabalo'valokya hā! kaṣṭaṁ
kaṣṭaṅkitavānīdṛśīṁ vipattimāsāmāsādyamāna-mṛtyupathānāmiti
sañcintayan kātaratara-cakita-cakitarahita-hitavilocana-vilocanaprāntena
sravadasravadanābhistābhirabhito nudyamānamānasābhiravalokyamāno
mānojjhitakaruṇonnāhagāhamānamānaso dviguṇite duḥkhe'duḥ khe'pi
carantyo dāhaṁ yadi davadavakīlāḥ kīlāladakīlālairapi
śamayitumaśakyāstadā pūrvavadapūrvavadanabimbastatkālopanatayā
svabhāvaiśvaryaśaktyā tamanalaṁ na laṅghanīyamapi
pipāsayiṣuranacarānavādīt ||17||

tenaiva hambā-hambāmayena dhvaninā śabdenādhvanirṇāyakena vartmaniścāyakena caraṇayoḥ


sañcaraṇasya sañjātā tvarā yasya tathā-bhūte kṛṣṇe sati sarva eva prakaraṇāt sahacara-gaṇas
tatvare tvarāṁ cakāra yadi, tadaiva sa śrī-kṛṣṇo dāvadāvatāpena vana-vahni-jvālayā gatāvanā
gatarakṣakā dhenūr avalokya tamanalaṁ pipāsayiṣur anucarānavādīdity anvayaḥ | davadāvau
vanāraṇya-vahnī ity amaraḥ | dhenūḥ kīdṛśīḥ ?daivavaśād avaśādena duḥkhena śīrṇa utsāho
yāsāṁ tāḥ, śadḷ śātane ity asya ghañā avaśādas tālavya-madhyo’pi dṛṣṭaḥ | savalo baladeva-
sahitaḥ, ṭaṅkitavān cihnitavān, ṭaki lakṣaṇe iti dhātoḥ, kātarataram atikātaraṁ cakitaṁ trastaṁ
cakita-rahitam atṛptam, caka tṛptau iti dhātoḥ | hitam anukūlaṁ vilocanaṁ darśanaṁ yasya tathā-
bhūtasya vilocanasya prāntena tābhir avalokyamānaḥ | prāntenety anyabhāgānām
aśrudāvadhūmādibhir vyākulatvād iti bhāvaḥ | nudyamānaṁ kṛṣṇa-sannidhau preryamāṇaṁ
mānasam eva yābhis tābhiḥ | tataś ca mānojhitaṁ parimāṇātītaṁ karuṇonnāhaṁ kṛpā-vistāraṁ
gāhamānam avagāhamānaṁ mānasaṁ mano yasya saḥ, tataś ca duḥkhe dviguṇite sati khe’pi
ākāśe’pi carantya utpatantyo davadavakīlā vanāgni-jvālā yadi dāhamadurdattavatyaḥ | kīdṛśyaḥ ?
kīlāladā jaladās teṣām api kīlālair jalair nirvāpayitum aśakyā | na laṅghanīyaṁ durvāṣam api
aiśvarya-śaktyā prayojya-kartryā pipāsayiṣuḥ, pānaṁ kārayitum icchuḥ | atra [34śa-ślo]
kuvalaya-yuvatīnāṁ lehayann akṣi-bhṛṅgaiḥ, kuvalaya-dala-lakṣmī-laṅgimāḥ svāṅga-bhāsaḥ
ityādi dānakeli-kaumudyādi-darśanāt | pāna-lehana-bhakṣaṇānāṁ tulya-paryāyatvabhāvāc ca, [pā
1-4-52] gativyuddha-pratyavasānārtha ityādinā pivatyādīnāṁ prayojya-kartur na nitya-
karmatvāmacchantīti ||17||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“bho bhoḥ nayanāni pidadhvaṁ modadhvaṁ mocayadhvaṁ ca mohaṁ ca” iti


| tathā nayanāni pidadhāneṣu dadhāneṣu ca vismayaṁ lambālakeṣu bālakeṣu
komalakamalakalikākāreṇa karatalena gaṇḍūṣīkṛtya kṛtyaviśārade
śāradenduvadane sudhāsudhārāvantamivānalaṁ pipāsati sati
vrajarājatanaye nayena tasyaivaiśvaryaśaktyā prakaṭībhūya svayamevāsau
pape'papeśalatā na kutrāpi tasyāḥ ||18||

sudhāsudhārāvantam iti tat-pāṇipatana-samaye’nalasyāpi sudhā-sambandhi-śobhana-dhārā-


yuktatvam aślīlatā-doṣa-nivṛtty arthaṁ yuktam eva | prakaṭī-bhūya pṛtha pracaṇḍa-mūrtiṁ
dhṛtvāsāvanalaḥ pape pītaḥ | apapeśalatā adakṣatā, dakṣe tu catura-peśala ity amaraḥ |
atrānalasyāmṛtatve sati tat-pāṇe’py anaucityābhāve’py anurāgārdracitta-bhaktānāṁ tad-duḥsaha-
duḥkhadameveti na sākṣāt śrī-mukhāvjena pānam iti | ataeva [bhā 10-19-12] pītvā mukhena tān
kṛcchrād-yogādhīśo vyamocayat iti mūlapadye’pi mukhe netyasyopāyenety ayam artho jñeya |
mukhaṁ niḥsaraṇe vaktre prārambhopāyayor api iti medinī ||18||

anyo hi ghanarasado rasadohenaiva sadā bata! dāvatanūnapātamantaṁ


nayati, eṣa hi dhanarasado narasadotthabhavadavadavathuṁ
karuṇotkaṭākṣaḥ kaṭākṣamātreṇaiva yo harati, tasya kimidaṁ citraṁ
yadimaṁ kṣudradavaṁ davaṁ sakalasaubhagavatyā bhagavatyā
nijaśaktidevyā śamayāñcakre, śamayāñcakre ca tasya nijagokula-gokulamiti ||
19||

anyo hi ghana-rasado megho rasadohena laja-pūreṇa dāvasya vanasya tanūnapād-vahnis


tamantaṁ nāśaṁ nayati | tanūnapāt iti śatrantam, jvalano jātavedās tanṛnapāt ity amaraḥ |
narāṇāṁ sadotthasya srvadodbavato bhavadavasya saṁsārārāgne davathuṁ tāpaṁ harati nāśayati
| kṣudro dava upatāpo yasmāt taṁ davaṁ vana-vahniṁ śamayāśckre nāśayāmāsa | tataś ca tasya
śrī-kṛṣṇasya nija-gokulasya sva-vrajasya gokulaṁ go-samūhaḥ śaṁ kalyāṇamayāñcakre prāpa,
aya gatau [pā 3-1-37] dayāyāsaś ca iti ām ||19||

nāpīdaṁ citraṁ yadakhaṇḍe mahasi mahasiddhikāriṇi bakāriṇi


bahulaprabhāve prabhāveśmani khaṇḍamaho maho
davadahanāpadeśamapadeśabhāvamiha vihatamityatra na kovidaḥ ko vidaḥ
sārasyamabhinayati | ato yaiḥ kṛtaṁ namo'ghāraye na moghā rayeṇa kālasya
teṣāṁ janirbhavatīti ||20||

tadā svaḥ-sadāṁ sadāndoladānandanandadātmanāmabhito'bhitaḥ


praṇāmāñjalayo jalayoniyoniprabhṛtīnāṁ
nandanakusumāñjalibhiralibhiravalambyamānaidivaḥ
kajjalāśrujalāśrutipaṭalairiva nipatanti sma ||21||

tadeva daivatavṛndavandanamanumodayalā modayatā ca tenaiva sagopago-


paraḥśatavargamṁ succhāyācchāyātaśaityaguṇe

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bhāṇḍīratarutale'lakṣitamātmayogena saṅgamayya “mayyato vayasyā


vikirata samprati pratipannārthā dṛṣṭīḥ” iti nigaditā ditākṣimudrā
mudrāmaṇīyakena “aho! kimayamasmākamunmādaḥ svapno vā, kva gato
davānalo na lokyate lakṣaṇamapyasya kimapi, kva vā sāiṭavī, gāvo vayamapi
bhāṇḍīramūla eva smaḥ” ityativismitāste vidadhire ||22||

atha sā naicikīvitatiḥ pramadavilasatkānanā kānanānale praśānte śāntena


manasā sampadamadasampadyamānāsrastimitavilocanairlocanaiḥ pibantīva
sapraṇītapraṇayarasanābhirapi rasanābhirapi lihantīva
pramodabharavikasanāsikābhirnāsikābhirjighrantīva paramapremāspadaṁ
padaṁ gopendratanayaṁ kṛtanayaṁ kṛpāmayamabhito'bhisarpati sma |
tadanu karuṇākomalenāmalenāruṇena
karatalenāṅgamabhiparāmṛśannekaikameva balati praṇayasaurabhe
saurabheyīrabhiprīṇayāmāsa ||23||

atha nidāghadhāmani dhāmanivaho nikhilajanatāpado janatāpadogha iva ya


āsīt, tamavahārya hāryanuṣṇabhāvaṁ gate bhāvaṅgateritadarśanīyatve
khacaramacaramagirikandarādarāvaroharohadākāṅkṣe sati,
śītalībhūtabhūtale prabaladāhajvarasaṁjvarasaṁtyāgasusparśe janaśarīra
iva vigatamahoṣmaṇi | vimalakamaleṣu kamaleṣu kamalākarāṇām,
kamalākarāṇāṁ satatāvagāha-sarasairhasarasaikanipuṇa-śirīṣanivirīṣa-
vicyotanmakarandadhurvahairgandhavahairgandhasamandhitapuṣpandhaya
irabhitaḥ sevyamāne divasāvasāne
kalitakalamuralīdhvaniradhvaniratadṛṣṭīrgṛṣṭīrgṛhābhimukhīḥ kārayiṣyan
sahabalo'valokya nidāghadivasapariṇāmarāmaṇīyakatāṁ saha sahacaraiḥ
salīlasalilāvagāha-duravagāha-suśrīkaḥ śrīkamalanayano
nayanotsavībhaviṣyan vrajabhuvāmanukūlenānukūlenāmalajalāśayānāṁ
pavamānena pavamānena tadaṅgasaṅgataḥ puraḥpuraḥ-
sāritairgokhurareṇubhiraṇubhirabhimṛśyamānāṁ śukāntakāntakuntala-
cūrṇakuntala-cūrṇadhavaloṣṇīṣo vanataru vīrudhāmaniśanavavayasāṁ
vayasāṁ tadavalokamṛgāṇāṁ mṛgāṇāṁ ca bhavadvirahaduḥkhana-duḥkha-
namitahṛdā kāku-kalakalakulākulāyamānamānasastadāśvāsanādena nādena
muralyāḥ sarasayannamūnamūḍhamanaso manasollasitena yadi vipinato
bahirājagāma, tadā vipinapinaddhanīlamaṇimālāmālābhramarā
bhramarāvalirānukūlyasamīraṇena samīraṇena dhūyamāneva puṣkare
puṣkarekṣaṇasaurabhe rabhasenāndheva kiyaddūramanuvavrāja ||24||

aiśvarya-śakti-prākaṭyam api loka-dṛṣṭyaiva līlā-saundaryārtham eva | tattva-dṛṣṭyā tu tad api


piṣṭa-peṣāyita151m evety āha—nāpīti | idam api na citram | kiṁ tat ? yad-yasmād akhaṇḍe

151 peṣita [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

paripūrṇamahasi, tejasīti paripūrṇa-brahmatvaṁ maha-siddhikāriṇi vakārīṇīti tatrāpi sa-


viśeṣatvena madhura-līlāmayatvam | bahula-prabhāva iti tathāpy anācchāditam eva
bhagavattvaṁ vyañjitam | tad evaṁ prabhāṇāṁ vaiṣṇava-mate uktānāṁ brahmatvādīnāṁ tejasām
api veśmany adhikaraṇa-rūpe tasmin | aho āścaryam ! dava-dahanacchalaṁ khaṇḍaṁ
mahaḥprākṛtam eva tejo vihataṁ naṣṭam | tat kīdṛśam ? apade svāśraya-bhinne eva viṣaye
īśabhāva aiśvaryaṁ yasya, na tu sākṣāt tasminneveti sāmānya-tejaḥkaṇasyānyadāhakasyāpi
mahāgni-puñje laya-darśanāt, [gī 15-12] yac candramasi yac cāgnau tat tejo viddhi māmakam iti
prākṛta-tat tejasām apyāśrayatvam uktam eva | iti hetoḥ, atra śrī-kṛṣṇe kaḥ kovidaḥ kaḥ paṇḍito
vido vuddheḥ sārasya sarasatāṁ nābhinayati, api tu sarva eva | ato’ghāraye śrī-kṛṣṇāya yair
namaskāra-mātraṁ kṛtam,

[===105 peges ===]teṣāṁ tad viraha-saṁyoga-janya-duḥkha-sukha-vivekaḥ kathaṁ


sambhavet ? tatrāha—amūḍhamanasaḥ, vṛndāvanīyatvād iti bhāvaḥ | vipinena pinaddhā
maṇḍanatvena dhṛtā nīlamaṇīnāṁ mālābhiḥ samūhair yā mālā tasyā bhramaṁ saiveyam iti
vuddhiṁ rāti dadātīti sā, ānukūlyasyānukūlatāyāḥ samīraṇena samyak prerakeṇa samīraṇena
vāyunā dhūyamāneva khaṇḍāmāneva | nanvevaṁ cet katham atyāgraheṇa tamanuvavrāja ?
tatrāha—puṣkarekṣaṇasya śrī-kṛṣṇasya saurabhe’ṅga-gandhe puṣkale mahati viṣaye rabhasena
harṣeṇāndhā iva ||24||

atha puraḥ puraḥ-padavī davīyasīti drutataraṁ tataraṁhasā calati


bhavanaviṣayakutūhalini halini sahajapramadamadamantharagāmitayā
mitayā padavihāralīlayābhisaraṇamārabhamāṇo rabhamāṇo
vividhasaubhagaśriyamudāramādhuryo ramādhuryo madakalakalabha iva
vrajarājakumāraḥ kumārayanneva kiyadantarito'ntarito'nurāgaṁ
priyasahacarairdarśyamāna-puravalabhīrbalabhīhrāsaniḥsaṅkocaṁ
vilokayāmāsa ||25||

puro'gre, puraḥ padavī puryā mārgaḥ, davīyasī dūrataretī hetoḥ, drutataraṁ yathā syāt tathā
tataraṁhasā visṛta-vegena calati | kutaḥ ? bhavana-viṣaya eva kutūhala-yukte halini sati, vividha-
saubhaga-sampattiṁ rabhamāṇo labhamānaḥ, ralayor aikyāt | madakalo mattaḥ kalabhaḥ
kariśāvaka iva ramādhuryaḥ sampattibhārarān | kumārayann eva kiyad antaritaḥ kiyan mātraṁ
vyavahitaḥ sannanurāgaṁ premāṇam, antarito’ntaḥkaraṇe prāptaḥ, iṇ gatau ity asya niṣṭhāntasya
rūpam, purāṇāṁ valabhīś candraśālikāḥ, candraśālā ca valabhī syātāṁ prāsāda-mūrdhani iti
śrīdharaḥ, valān nijāgrajād-bhiyo hrāsena hetunā niḥsaṅkocaṁ yathā syāt tathā, etad
abhipretyaiva tena prathamata eva tat-saṅgato vicyutam iti ||25||

tāsu samārūḍhānāṁ rūḍhānāṁ praṇayadhurayā madhurayā madirākṣīṇāṁ


vadanamaṇḍalaiḥ pūrṇacandraparamparāparāciteva samajani gaganavīthī,
nayanairapi nīlarājīvarājībahuleva diksarasī, vapuṣkalābhiḥ
puṣkalābhirvitaḍitvattaḍitvadiva nabhomaṇḍalam, maṇibhūṣaṇamarīci-vīci-
vīthibhirapi nirabhrākhaṇḍalākhaṇḍalālityadhanūrājirājitamiva vyoma,
bhrataraṅgairapi nabhaḥsmitakusumavīrudhārudhāmalināmābhayā malinā

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mābhayānāmapi digabalānām, kiṁ bahunā? lāvaṇyāmṛtarasavāhinyo


vāhinyo'bhavan praṇālyaśca ||26||

tāsu valabhīṣu, praṇayadhurayā prema-bhāreṇaiva rūḍhānāṁ prasiddhānām, rūḍhaṁ jāte’ti-


prasiddhe ca iti medinī, pūrṇa-candrāṇāṁ paramparābhiḥ parācitā sarvato vyāptā | rājīvarājī
kamala-śreṇī, vapuṣāṁ kalābhir aṁśair avayavair ity arthaḥ, puṣkalābhiḥ śreṣṭhābhir vigatas
taḍitvān megho yatra tan nirmeghāni yānyākhaṇḍalasyendrasyākhaṇḍalālityāni pūrṇa-
mādhuryāṇi dhanūṁṣi teṣāṁ rājibhiḥ śreṇībhī rājitaṁ dīptam, nabhasi niḥsṛtaṁ tāsāṁ smitam
eva kusuma-vīrudhā, halantād-bhāgurimate ṭāp, tāṁ rundhantīti tathā teṣām alināmābhayā kāntyā
dig avalānāṁ dik-sndarīṇām api mā śobhā malinā samajanīti pūrveṇaiva sambandhaḥ | alināṁ
kīdṛśānām ? abhayānāṁ bhramaṇe niḥsaṅkocānām, bāhinyo nadyaḥ ||26||

evaṁ samutkaṇṭhāsamutkaṇṭhāstā api sukaṇṭhyaḥ kaṇṭhyamapi na kurvanti


yaṁ tamanurāgarasaṁ garasannibhamiva hṛdi vahantyo divasamativāhya
vāhyavṛttirahitāḥ sthitāḥ ||27||

tadānīntasya tāsāṁ tādṛśa-bhāvasyaucityam eva vaktuṁ tat-pūrvakālavartinī duḥkhadaśāṁ tāsām


āha—samyag utkaṇṭhatayaiva samut āśā-mātra-hetkukānandajavāṣparodhāt saharṣaḥ kaṇṭho
yāsāṁ tāḥ, taṁ prasiddham anurāga-rasaṁ gara-sannibhaṁ viṣatulyaṁ hṛdaye’pi vahantyo yaṁ
garaṁ kaṇtyaṁ kaṇthārham api na kurvanti, sāmānyato janā ity arthaḥ | kevalaṁ rudra eva
yogeśvaraḥ kaṇṭhyaṁ karotīti bhāvaḥ ||27||

divasāvasānamālokya kṛṣṇadidṛkṣayākṣayāśāpāśāpāditajīvanabandhā navaṁ


dhāma meghamecakaṁ mecakaṁ ca kañcanoṣṇīṣapārśve dadhānasya
tasyaiva dūrādyadi dadṛśuḥ, tadā netrāñjalibhiḥ papuriva puri
baddhadṛśastasya śastasyandi taddhāma dorbhyāṁ parirebhire'bhita iva
rasanābhiriva lelihyante sma, hyante sma niṣpandā
gaganabhitticitralekhālekhā iva babhūvuḥ ||28||

tasyaiva kṛṣṇasyaiva navaṁ dhāma svarūpaṁ dūrād yadi dadṛśuḥ | kīdṛśam ? medhād api
mecakaṁ śyāmalam | tasya kīdṛśasya ? kañcanāpūrvaṁ mecakaṁ candrakam uṣṇīṣa-pārśve
dadhānasyoṣṇīṣasya vāmato vakrimṇā mastakordhva eva pārśvaṁ tiṣṭhati, tatraiva
candrakārpaṇam, yad vā, uparibhāgo’pi pārśve-śabdena kvacid ucyata eva | tad dhāma papuriṣa |
tasya kīdṛśasya ? puri tac candraśālikāvati nivāse vaddha-dṛśaḥ praviṣṭa152-dṛṣṭeḥ | dhāma
kīdṛśam ? śastaṁ yathā syāt tathā, syandate sravatīti dhāmno’mṛtatvaṁ vyañjitam | lolihyante
sma, atiśayena līḍhavatyaḥ | hi niściye, ante’vasāne tu niṣpandāḥ jāḍyabhāvodayāt | smeti tvarthe
yamaka-pūraṇārtham ||28||

tataśca kajjalamiva nayanayorindīvaramiva śravasorindranīlamaṇihāra iva


vakṣasaḥ kastūrikānulepanamiva sarvāṅgasya sa tāsāmabhavat | asminneva
samaye priyanarmasahacaraḥ sa ha caramapākapraṇayaḥ
saparihāsahāsakalayā kiñcidavādīt ||29||
152 pranunna- [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

carama-pākaḥ pariṇāmo yasya, sa cāsau praṇayaś ceti | tathā tena parihāsena saha vartamānā yā
hāsakalā tayā ||29||

“priyavayasya! vayasyadhikāyamāne mānena nayanenādbhutaṁ


kimavalokyate, yadayaṁ bhavānaṁśumālī vanaparisare, purato'mūḥ
praṇayaprasarājīvinyo rājīvinyo vaḍabhīsthalagatatayā gaganamadhyasthā
iva, bhavānakhilaguṇanidhiḥ kalānidhiḥ kalāmāvahatyadhastāt purata iyaṁ
ca kumudvatī mudvatī bhavatyūrdhvamiti mahat kautukaṁ kau tu kaṁ na
rañjayati, jayati cedaṁ camatkārakārakaṁ kimapi, vidhikṛte'dhikṛte
kimāścaryam” iti chalena gokulakulalalanāmukhyāṁ vārṣabhānavīṁ
paricāyayāmāsa ||30||

adhikāyamāne vayasi sati | anena nayanena kim-bhūtaṁ māvalokyate ? api tu sarvam evālokyata
iti | aṁśumāli sūryaḥ, kānti-samūhavāṁ ca, vanasya jalasya kānanasya ca parisare, praṇayasya
prasaraṁ samūham ā samyag jīvayituṁ śīlaṁ yāsāṁ tāḥ, yad vā, tamājīvanti jīvikātvena tam eva
āśrayantīti tāḥ, rājīvinyaḥ kamalinyaḥ | sūryo jale, padmāni gagane ity āścaryam |
mudvatyānanda-vikāśavatī, vidhikṛte vidhātṛ-racite, adhikṛte’dhikāre, kim āścaryam, tat kṛta-
niyama-vaiparītya-darśanāt ||30||

tadanu tāsu tasyāṁ cāhitanayano


nayanotsavakaro'vakarojjhitapraṇayakusumasumahāsaurabha-
rabhasarāgaparabhāgabhāgantarāṇāṁ tāsāmapi hṛdayaṁ sahadayaṁ suṣṭhu
nijahṛdayena sadayena sadyo vinimayanniva
nivahadanurāgasudhāpravāhayā vāhayāmāsa
dinakṛtavicchedacchedakṛdapāṅgalakṣmītaraṅga-paramparayā ||

tāsu sarvāsu gopīṣu, tasyāṁ śrī-rādhikāyāṁ ca āhita-nayano’pita-netraḥ, ayaṁ śrī-kṛṣṇaḥ, tāsāṁ


hṛdayaṁ nija-hṛdayena saha sadayena śobhana-śubhāvaha-vidhinā vinimayann iva
parivartayitum, ayaḥ śubhāvaho vidhiḥ ity amaraḥ | dinakṛtasya vicchedasya cheda-kṛto’pāṅga-
lakṣmyās taraṅga-paramparayā prathamaṁ tābhiḥ kṛtayā, samprati tāsāṁ hṛdayaṁ paścāt svenāpi
kṛtayā tāḥ prati svasyāpi hṛdayaṁ yugapadevobhayato dhārayā vāhayāmāsa | tāsām apīty api—
śabdād-vinimayannityataś cāyam ākṣepalavdha evārthaḥ | kīdṛśyā ? nitarāṁ vahann anurāga-
sudhāyāḥ pravāho yasyāṁ tayā | tāsāṁ kīdṛśīnām ? avakarojhitaḥ praṇaya upādi-rahitaṁ
sakhyaṁ tad eva kusumaṁ tasya sumahā-saurabhasya rabhaso vegaś ca rāgaparabhāgo’nurāga-
paramotkarṣaś ca tau bhajate’ntaraṁ yāsāṁ tāsāṁ, yato’yaṁ suhṛd vandhuḥ, bandhutvocitam
eva hṛdaya-parivartaman iti bhāvaḥ ||

atha—

agre dhūlibharo gavāṁ kharakhurakṣuṇṇaḥ kṣamāyāstato


hambetyuccagabhīracāruninadastāsāmatho maṇḍalam |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tasyānte muralīravastadanu ca preṅkholi nīlaṁ mahaḥ


paścāt kṛṣṇa iti kramādvrajapurīpatyorabhūdgocaraḥ ||

atha-śabdo rasāntara-varṇanārambhārthaḥ | kṣamāyāḥ pṛthivyā dhūlibharaḥ, vraja-purīpatyor


nanda-yaśodayoḥ ||

api ca—

dhenūnāmatha vatsavatsalatayā jātatvarāmūdhasā


māhārasya ca gauravāllaghutarāmābibhratīnāṁ gatim |
śrīkṛṣṇasya vilāsaveṇuninadairāmodaghūrṇaddṛśāṁ
hambetiśrutiramyagadgadagirāṁ śreṇī vrajaṁ prāviśat ||31||

jātatvarāṁ laghutarām iti gates tvarālāghavābhyāṁ samām eva gatiṁ vibhratīnām ity arthaḥ |
hambeti śruti-ramyā gadgada-giro yāsāṁ tāsām ||31||

evaṁ śrīvanamālino goṣu goṣu ca kiraṇamālino'pi caraṇasañcaraṇa-


sampādita-dharaṇipavanāsu nijanilayaṁ gatāsu tāsu
śrīkṛṣṇekṣaṇakṣaṇajanitakautukena kenacidatho kṛṣṇasahacara-jananījana-
nīrājyamānasaṅgā vrajarājavanitā javanitāntasatvaracaraṇavihārā
go'vanavanavihārāgocaraṁ gocarīkṛtya kṛtyanabhijñeva
tamātmajamātmajanavatsalamāliṅgya lalitagopuraṁ puraṁ praveśayāmāsa
||32||

kiraṇa-mālinaḥ sūryasyāpi goṣu raśmiṣu caraṇānāṁ khura-rūpa-padānāṁ sañcāreṇa sampāditaṁ


kṛtaṁ dharaṇyāḥ pavanaṁ pavitryaṁ yābhis tāsu, pakṣe caraṇaṁ śauta-smārta-dharmācaraṇaṁ
tasya sañcāreṇa sampāditaṁ dharaṇerdharaṇistha-sarva-janasya pavanaṁ pāvitryaṁ yābhis tāsu
—sūrya-kiraṇodgame saty eva sarva-dharma-pravṛtteḥ | nija nilayaṁ sva-sva-gṛham, pakṣe,
nitarāṁ janair udbhavasya layaṁ nāśam, śrī-kṛṣṇasyekṣaṇaṁ darśanam eva kṣaṇa utsavas tasmāj
janitena, kṛṣṇa-sahacarāṇāṁ jananī-janair nīrājyamānaḥ saṅgo yasyāḥ sā, javena vegena
nityntasatvaro’tiśayatvarāyuktaś caraṇa-vihāraḥ pādanyāso yasyāḥ sā, tamātmajaṁ gavāma-vane
pālane yo vana-vihāro vane krīḍanaṁ tena hetunāgocaraṁ parokṣī-bhūtaṁ gocarī-kṛtya sākṣāt-
kṛtyānanda-vihvalatayā kṛty anabhijñeva dalitaṁ gopuraṁ siṁha-dvāraṁ yasya tat ||32||

tataśca sahaivāgatā vāgatāralyena mandamadhuraṁ madhurañji gadanto


dantojjvalakiraṇadhautādharāḥ svasvajananījananīyamānā api bālakā
bālakāntasāhacaryacaryayāryayā nitāntasauhṛdā hṛdātisarasena vrajeśvarī
śrāvayāmāsuḥ—“amba! kiṁ kathanīyamadyatanamāścaryamāścaryatāṁ
kena tat, yadeṣa balabhadro
bhadrajjvalavikramo'kramoḍhakhelārasamātmasaṅgopagopatanayākāramas
uramasurahitaṁ cakāra | eṣa ca tava suto vasuto'suto'pi sutoṣakaro'smākaṁ
sakalāriṣṭahantā hantātikarālaṁ dāvadāvamakhilagodhananidhananiyataṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kimāpapau, kimāpa pauṣkalyaṁ vāksiddhirevāsya, yayā nāśaṁ gato'sau śaṁ


gato'sau ca saurabheyīgaṇaḥ” ||33||

vācāmatāralyena gāmbhīryeṇety arthaḥ | madhu-rañji madhuto’pi rañjakaṁ yathā bhavaty evam,


vālā komalā kāntā kamanīyā sahacarasya bhāvaḥ sāhacaryaṁ sakhyaṁ tasya yā caryā ācaraṇaṁ
tayā āryayā śreṣṭhayā tādṛśa-sakhya-bhāvā-caraṇena hetunety arthaḥ | nitāntaṁ sauhṛdaṁ
sohārdaṁ yeṣāṁ te, hṛdā naṣā | āḥ kena tat karma-carṣatām, ācaryatāṁ kriyatām iti yāvat | ā iti
dāvānala-pānādi-kaṣṭam anusmṛtya pīḍārthe yuktam, yad vā, nanu rāma-kṛṣṇayor yat-kiñcid api
karma nityam eva yaṁ bālyād evāścaryam āścaryam iti vadathaiva | tatra ā iti padena
kopamabhivyajyāhur iti, āstu syāt kopa-pīḍayoḥ ity amaraḥ | na krameṇoḍhaḥ khelā-raso yena
tam, bāhaka-maryādātikramāt, na cātra śaiśava-cāpalyam eva hetur mantavyaḥ, yata ātmanaḥ
saṁgopaḥ samyag gopanaṁ yasmāt tathā-bhūto gopa-tanayasyākāra ivākāro yasya tam, asuraṁ
daityam, asubhiḥ prāṇaiś ca suṣṭhu toṣaṁ karotīti saḥ, hanta vismaye, atikarālaṁ dāvadāvaṁ
vanāgniṁ kimāpapau, samyak pītavan ? kiṁvā vāk-siddhir evāsya pauṣkalyaṁ puṣṭim āpa
prāptā, śaṁ kalyāṇam ||33||

iti gateṣu teṣu niśāntaṁ niśāntaṁ mūrtimadina sakalasukhānāṁ


samanantaramanantarabhasaṁ svatanayaṁ maṇimaṅgaladīpena nīrājya
rājyamānavapuṣaṁ svamahasā mahasādhukāriṇi svasadane
sadanekalakṣmiṇi vātsalyasnutapayodharā payodharāṅkuramiva
karakamalena karakamalamādhṛtya dhṛtyanavasthitā praveśayāmāsa ||34||

teṣu niśāntaṁ gṛha gateṣu satsu svatanayaṁ nīrājya | kīdṛśam ? sakala-sukhānāṁ mūrtimad iva
niśāntaṁ sadana-rūpam | svamahasā svakāntyā rājyamāna-vapuṣaṁ dīpyamāna-śarīram, dhṛtau
dhairye’navasthitā niṣṭhā-rahitā, snehataralety arthaḥ ||34||

tataśca sāyaṁtano yadi tanorunmārjanādi-kriyākalāpaḥ


kalāpaṇḍitarbālaparicārakairakaitavapraṇayaśraddhābaddhāvadātahṛdayai
rnirvāhitaḥ, tadā kṛtāhāro hārollasadvakṣāḥ
paṭakapaṭakamanīyasthirataḍillekhaḥ śrīkhaṇḍakhaṇḍālepa-vyapadeśadeśa-
kālātīta-himanīmānīyamānaparabhāgaḥ
kaustubhamaṇirājavyājavyāsajyamānādyumaṇimaṇḍalaḥ
kuṇḍalayugalacchācchanmacchavigurugurubhārgavo
vadanamaṇḍalamiṣaśaranniśāniśātaniśākaraḥ
sitoṣṇīṣakaitavamadamadakalakalahaṁso dhārādhara iva
nikhilajananidāghasamayasamayamānoṣṇatāpahārī hārīhito hitoditena
priyanarmasuhṛdā hṛdā mūrtimateva samarpyamāṇaṁ
ghanasārasāratāmbūlamabhyavaharana haran sakalajanamano
mano'tītamadhurimā dhuri
mānabhṛtāmagraṇīrmaṇipādūpādūrīkṛtadharaṇitalāsparśo mandatara-
spandamāna-pavamāna-spandānumeyaparimeyaparimeya-
parivītapītavasano bahiretya puratoraṇe toraṇena sulalite

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

nidāghaniśāniśābhilaṣaṇīya-
niśākarakaranikaraniravakarakarpūradhūlidhūlidhavalitaṁ valitaṁ
nayanasukhapradeśaṁ pradeśaṁ paritaḥ
śaśadharakāntakāntaśilāsyandasalilaśīkaranikaranirbharapūropavanapavanī
bījanotsavapuṣā vapuṣā vijitagaurīgurupaugaṇḍagaṇḍalaulasamūhena
candrikāruciruciratayā kevalabaladanupamālimālinyaviṣā viṣāṇanikareṇaiva
lakṣyamāṇenokṣyamāṇenottamasukharasaiḥ sukhaśayitena tena gavāṁ
nikurambeṇa ramaṇīyāsūllasatpuragopuragocaramaṇicchaviśikhāsu
viśikhāsu padakamalamādadhāno vadhāno'bhitaśca nayanakamalaṁ
kamalaṁ na kurvan kvacana sāyaṁdohadohadapare sakalābhīre
sakalābhīredhyamāṇo rasakalābhireva
revatīramaṇānujo'nujoṣamatikautukena yadi dogdhumārebhe mārebhena
mṛdyamānā rājīvarājīva tadā tadākarṇya
gokulakulalalanātatiravadhīritagurubalabhikā valabhikāroharohadutsāhā
sāhāyyāya manomadanena madanena dattakarāvalambālaṁ
bālahariṇanayanavibhramairnayanavibhramairindīvaravaravipinamayīcakā
ra nabhaḥ ||35||

tataś ca sāyantana unmārjanādi-kriyākalāpo yadi bāla-paricārakair nirvāhitaḥ, tadā kṛtāhārādiḥ


san bahir etya sukhaśayitena gavāṁ nikurambeṇa ramaṇīyāsu viśikhāsu padakamalam
ādadhānaḥ | sakalābhīre sāyaṁdoha-dohapare satī revatīramaṇānujaḥ kenacana kautukena yadi
dogdhum ārebhe, tadā tadākarṇya gokula-lalanātatir nayana-vibhramair indīvara-
vipinamayīcakāra nabha ity anvayaḥ | akaitavaḥ praṇayaś ca tad uditā śraddhā ca dāsa-bhāvocitā
tābhyāṁ vaddham avadātaṁ śuddhaṁ hṛdayaṁ yeṣāṁ taiḥ | hārollasad vakṣā iti hārāṇāṁ
nakṣatra-paṁktitvaṁ vaka-paṁktitvaṁ vā vyañjanāgamyam—tasya
dhārādharatvenopamānasyamānatvāt | śrī-khaṇḍa-khaṇḍālepasya vyapadeśena chalena deśa-
kālātītā tad deśa-samaya-durlabhā himānī hima-saṁhatir eva tasyā mā śobhā tayā nīyamānaḥ
prāpyamāṇaḥ parabhāgaḥ śobhā yasya saḥ, vartamāna-nirdeśena prāpter avicchedāt śobhāyāḥ
pratikṣaṇa-nava-navatvaṁ dyotitam | vyāsajyamāneti tācchīlye cānaśantaṁ vartamānatvaṁ
pūrvavat | kuṇḍala-yugalasya chadmanā chavi-guru-kāntyādhikau guru-bhārgavau vṛhaspati-
śukrau yatra saḥ, vadana-manṇḍalamiṣeṇa śaranniśāyāṁ nitarāṁ śataṁ sukhaṁ yasmāt tādṛśo
niśākaro yatra saḥ, nidāgha-samaye samyagayamānāmārgacchantīm uṣṇatām apahartuṁ śīlaṁ
yasya saḥ | hārīhito madhura-caritaḥ, hitoditena svābhīṣṭa-rūpahitavādinā, tac ca sundarī-jana-
mohanādikam eva jñeyam | hṛdā manasā, mūrtimateti dehenaiva bhedo manasā tvaikyam eveti
vivakṣitam | māna-bhṛtāṁ sammānadhāriṇāṁ dhuri gaṇane’graṇīḥ | maṇi-pāduḥ maṇimaya-
pādukā pāde yasya saḥ | puratoraṇe siṁha-dvāre toraṇena vandana-mālayā sulalite, nidāgha-
niśāyam aniśaṁ nirantaram abhilaṣaṇīyo yo niśākarasya kara-nikaraḥ kiraṇa-samūhaḥ, sa ca,
karpūrasya dhūlir iva yā dhūliḥ sā ca, tābhyāṁ dhavalitam | nayana-sukhaṁ pradiśatīti tathā taṁ
pradeśaṁ sthala-viśeṣaṁ paritas tasya samantataḥ, paritaḥ-śabda-yoge dvitīyā | sukha-śatitena
gavāṁ nikurambakeṇa ramaṇīyāsu viśikhāsu puravartmasu pada-kamalam ādadhāno’rpayan |
gavāṁ nikuramvakeṇa katham-bhūtena ? śaśadhara-kāntaś candra-kāntas tan nāmnī yā kāntaśilā
kānti-yukta-prastaras tataḥ syandante sravanti yāni salilāni teṣāṁ śīkara-nikarasya kaṇa-
samūhasya nirbhato’tiśayo yatra sa cāsau puropavana-samvandhi-pavanaś ceti tena tad vījanam,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tat-kartṛkaṁ vījanam ity arthaḥ | tataevotsava-puṣotsava-poṣakeṇa vapuṣā viśeṣeṇa jitā


gaurīguror himālayasyāpi paugaṇḍa-yuktā gaṇḍa-śaila-samūhā yena tena paugaṇḍaṁ kaiśorāt
prāg avasthā, tad yukta-gaṇḍa-śailā iti madhya-pade-lopi-samāsaḥ | kevalaṁ balatām
anupamānāmalīnāṁ bhramarāṇām api mālinyaṁ sva-saundaryeṇa tiraskāraṁ veveṣṭīti tathā tena,
viṣḷ vyāptau kvivantaḥ | evaṁ-bhūtena viṣāṇa-nikareṇa śṛṅga-samūhenaiva lakṣyamāṇena gāva
evaityāḥ, na tu candrikā iti jñāpyamānena | ukṣyamāṇena sicyamānena, ullasantyaḥ pura-gopure
puradvāre gocarā viṣayī-bhūtā yā maṇayas tāsāṁ chavi-śikhāḥ kānty agrāṇi yāsu tāsu | kvacana
viṣaye kaṁ sukham alam atiśayena na kurvan, api tu sarvatreti balabhyārūḍhāyāṁ yuvatī-
śreṇyāṁ dṛṣṭi-kṣepaḥ sūcitaḥ | dohadam icchā, sakalābhiḥ sarvābhiḥ, rasakalābhī rasa-
vaidagdhībhī revyamāṇo vyāpyamānaḥ, revṛṅ plutau plutir vyāptiḥ, anuroṣam anuprīti | māraḥ
kāma evebhas tena mṛdyamānā pīḍyamānā rājīvarājī kamala śreṇī | balaṁ ca bhīś ca tad valabhi,
avadhīritaṁ tiraskṛtaṁ guru-sambandhi valabhi yayā sā, ataeva balabhikāyāś candraśālikāyā
ārohe rohan prādurbhavann utsāho yasyāḥ sā, mano madayati mattaṁ karotīti tathā tena dattaḥ
karāvalamba iva yasyāḥ sā | bāla-hariṇo hariṇa-śāvakas tasya nayanayor vibhrama iva vibhramo
yeṣu taiḥ | vibhramo vilāsaḥ, nayana-vibhramair locana-viśiṣṭa-bhramaṇaiḥ ||35||

evamamūstadvadanasudhākarasudhākaratoyāṁ
nayanaśapharavadhūravadhūya svayamabhito'bhitoṣeṇa
nipatantīrnivārayituṁ yadi na śekustadā nayanasukhaduhaṁ taṁ duhantaṁ
gāmavalokayāñcakruḥ ||36||

amūrlalanās tasya śrī-kṛṣṇasya vadana-sudhākarasya sudhaiva karatoyā nadī-viśeṣas tāṁ prati


nipatantīr avadhūyāvadhūtā bhūtvā svayam eva, na tu tābhiḥ preritāḥ | taṁ śrī-kṛṣṇaṁ kīdṛśam ?
nayana-mukhaṁ dogdhi pūrayatīti tathā tam ||36||

tadgodohanasya nirāvilasitaṁ vilasitaṁ kimare'mareśā api vaktuṁ


śaknuvanti, laghīyāṁso hi nabhasaṅgamā na bhasaṅgamāya prabhavanti,
tathāpi kavirvarāko varākopena rasanālobhena varṇayati ||

nirāvilaṁ nirmalaṁ sitaṁ vyavasitaṁ yatra tat, vilasitaṁ vilāsam, amareśā brahmādayo’pi,
nabhaḥ-saṅgamāḥ pakṣiṇaḥ, bhaṁ nakṣatraṁ tasya saṅgamāya na prabhavanti | varaḥ śreṣṭha
ākopo durdamatvaṁ yasya tādṛśena rasanālobheneti svadainyaṁ vyañjayantam api tam eva
stāvayati tasya sarasvatī | yathā varaṁ śreṣṭham eva ā samyak kāyati śabdāyate iti tathā rasanā
āsvādas tallobhena ||

tathā hi—

pādāgre kṛtapādukaṁ trikasamullāsollasatpārṣṇikaṁ


madhye nyasya ghaṭīṁ paṭonnamanataḥ prodyattviṣorjānunoḥ |
gotundavyatiṣaṅga-sundaradarakṣobhaślathoṣṇīṣakaṁ
pāṇibhyāṁ kramakuḍmalāṅgulipuṭaṁ gāṁ dogdhi dugdhaṁ hariḥ ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

trikasya pṛṣṭha-daṇḍādhobhāgasya samullāsena samyag uccīkaraṇenollasantau uttiṣṭhanau pārṣṇī


yatra tad-yathā syāt tathā, jānunor madhye ghaṭīṁ nyasya | kīdṛśayoḥ ? paṭasya pītāṁbarasya
unnamanata utkarṣaṇād dhetoḥ prodyantī tviṭ kāntir yayoḥ | gotundasya gokukṣer vyatisaṅgena
paraspara-milanena sundaraṁ darakṣobham īṣad ucchalitaṁ daraślatham īṣacchithila-vandhaṁ
coṣṇīṣaṁ yatra tad-yathā syāt tathā ||

api ca—

agramaṅguṣṭhatarjanyorundayitvā payaḥkaṇaiḥ |
krameṇa gostanaṁ kṣīramapi kṣaradacakṣarat ||

undayitvā ārdrayitvā, kṣarad api dugdhaṁ go-stanaṁ kṣārayāmāsa ||

tathā hi—

vatsādapyadhikapriyo bhagavataḥ pāṇyambujasparśana


snehasrāvi-payaḥpayodharapuṭā gaurduhyamānā svayam |
dhārābhiḥ sugamīraghoṣagahanāmāpūrya sā dohanīṁ
dohanyantarameti yāvadavanīṁ tāvat samāpupluvat ||37||

adhikaṁ prīṇātīty adhika-pras tasya pāṇyambuja-sparśanena yaḥ snehas tenaiva srāvi payo
yasmin tathā-bhūtaṁ payodhara-puṭaṁ yasyāḥ sā | dohanyantaraṁ karma-bhūtaṁ yāvad eti,
svapayasā pūrayitavyatvena prāpnoti ||37||

evaṁ tadavekṣaṇakṣaṇaparavaśānāṁ tāsāṁ valabhīgatānāṁ


bhīgatānāndolenāpi samutkalikayā samutkalikayā
cañcalenāñcalenākṣnāmīkṣamāṇānāṁ manorathamanorathasahasraṇāpi
durvahaṁ janayāmāsa ||38||

tad avekṣaṇe yaḥ kṣaṇa utsavas tatparavaśānāṁ tad adhīnānām āndolaḥ kampaḥ, anāndolo
niṣkampatvam, bhiyā guru-bhayena gato naṣṭo yo’nāndolas tenāpi guru-bhaya-janita-sa-
kampatvenāpīty arthaḥ | samutkalikayā samutkaṇṭhayā mudāṁ kalayā saha vartamānayā, akṣṇāṁ
cañcalenāñcalenekṣamāṇānāṁ manoratham, anasāṁ śakaṭānāṁ rathānāṁ ca sahasreṇāpi
durvahaṁ janayāmāsa | cakāreti tadānīṁ tasyāti-vṛddhyā parimāṇādhikyaṁ dyotitam ||38||

tatra kāsāñcana kāñcanakāntalatākārāṇāṁ nijasahacarījanaiḥ saha


sahajasauhārdādasambhrameṇa bhrameṇa cāskhalataḥ khalaptaśca na
bhedyādātmahṛdayaṁ sadayaṁ sarasaṁ ca prakāśayantīnāṁ saṁlāpa āsīt ||
39||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sahaja-sauhārdāt katham-bhūtāt ? bhrameṇa ca bhrāntyāpi askthalataḥ sthalana-śūnyāt, khalataś


ca khalair api na bhedyāt, na bhettuṁ śakyāt | apy arthe cakāra-dvayaṁ yamakarakṣārtham,
saṁlāpo bhāṣaṇaṁ mithaḥ ity amaraḥ ||39||

“ayi sahacari! caritamiva me nayananirmāṇena, yadambudhararucirasya


rucirasya cirasya rasyatamā pīyate, kintu kariṣyāmo vapuridaṁ puri
dandahyamānamavaśyametena vaśyametena nānākalākalāpavattayā,
tatreyaṁ me yuktiyuk tigmā matirunmīlati, kelilatike'limantareṇa kamalinī
malinībhāvamāyāti | tadayi paramāṅgane! paramāṅgane'smadīye samāne
samānetavyo'yam, paśya mama mantrakauśalam” iti | sāha—“kathamiva?”
punareṣāha—“sahacari! śrūyatām” ||

caritam iva caritārthī-bhūtam iva | yad yasmād ambudharād api rucirasya sundarasyāsya ruciḥ
kāntiḥ, cirasya ciraṁ vyāpya rasyatamātiśayāsvādyā pīyate | vapur idam iti vāma-tarjanyā svaṁ
darśayanty evāha—pūri pūra-madhye dandahyamānaṁ guru-jana-saṁgharṣavaśād-garhita-dāha-
yuktam, bhāva-garhāyāṁ yaṅ | avaśyametena śrī-kṛṣṇena vaśyaṁ vaśīkartuṁ yogyaṁ
kariṣyāmaḥ | etena katham-bhūtena ? nānā-kalā-kalāpavattayaitena ā samyak-prakāreṇa itena
prāptena, iyaṁ tigmā tīkṣaṇā matir vuddhiḥ | yuktiṁ yunaktīti yuktiyuk, nanvatra katham
atyāgrahaḥ ? tatrāha—he kelilatike ! iti sakhī-nāmnā sambodhanam | aliṁ bhramaram, antareṇa
vinā he paramāṅgane śreṣṭha-sundari ! paramāṅgane sreṣṭha-prāṅgaṇe ||

pure prāyo'smākaṁ prathamavayaso durdamatayā


na duhyante gāvaḥ prasabhamabhayaiḥ kairapi janaiḥ |
ato dohābhāvādbhavati vihate gavyavibhave
gurūṇāṁ hṛdyomni jvalati nitarāṁ tāpatapanaḥ ||40||

gavyavibhave dohābhādvihate bhavati sati ||40||

sāha—“tataḥ kim?” eṣāha—

“tvayaite vaktavyāḥ kamalamukhi mukhyā hi guravaḥ


kathaṁ gā vyarthatvaṁ gamayatha vṛthā dohanamṛte |
yadāloke sadyo dadhati sukhadohyatvamapi tāḥ
sudurdāntā yatnādupanayata taṁ dogdhu sa imāḥ” ||

gā dhenūr vyarthatvaṁ niṣphalatvam, yad āloke yasya go-dohana-karmety arthaḥ ||

tadā tairākhyeyaṁ kva sa kathaya ko'sāviti tato


bhavatyākhyātavyaṁ sumukhi yadidaṁ dṛśyata iha |
tatastatrodyogaṁ sakhi racayitā'sau gurujanaḥ
svakāryeṣu prājño bhavati na kadāpyeva vimukhaḥ ||41||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha caturā sāha


—“turāsāhamadhivrajapuṭabhedanamādhivrajapuṭabhedanamānandakāraṇ
aṁ kāraṇaṁ na karoti, taducitamevaitat, kintvayaṁ
pitroratrorarīkṛtādhīnatayā dhīnatayāpi vartamāno na
svātantryamāviṣkaroti” | iyamāhā—“alamanayānayānukūlavārtayā, vārtayā
tu yuktyā bhūyate | śrūyatām—

vrajasya duḥkhe ca sukhe ca tatphala-prabhogabhājāviva vatsalatvataḥ


|
śrutvoditaṁ madgurubhirvrajeśvarī, tatkālamenaṁ viniyojayiṣyataḥ” ||
42||

adhivraja-puṭa-bhedanaṁ vrapattane turāsāham indraṁ kṛṣṇaṁ kāraṇaṁ śaraṇaṁ na karoti ?


kintu sarvā eva, ity āsāṁ tadbhogyatva-vyañjanayāpsaras tvaṁ dyotitam, pattanaṁ puṭa-
bhedanam ity amaraḥ | katham-bhūtam ? ādhivrajasya mano-vyathā-samūhasya puṭa-
bhedanakaram | urarīkṛtāṅgīkṛtā yā pitror adhīnatā tayā, dhīnatayāpi dhiyā vuddhyā inatayā
prabhutvenāpi vartamānaḥ | anayor anītis tad anukūlayā vārtayānayālam, yuktyā tu bhuyate,
yuktis tu vartata evety arthaḥ | kīdṛśyā ? vārtayārugṇayā pravalayety arthaḥ, vārtaṁ phalgunya-
roge ca triṣu ity amaraḥ | tat-phalasya duḥkha-sukha-phalasya prabhogaṁ prakṛṣṭaṁ bhogaṁ
bhajete ātmanyabhimanyete iti tathā tau | kutaḥ ? vatsalatvato vraja-janaṁ prati vātsalyāt
kāruṇyotpādakādity arthaḥ | ato mad-gurubhir uktaṁ vacaḥ śrutvā parakīyam upakāram api
svīyam iva matvety arthaḥ ||42||

athaivamanyonyakautukakathāprasaṅgaraṅgeṇa rasamayaṁ samayaṁ


gamayantīṣu tāsu kṛtalīlādoho'līlā-dohocitayācito vanamālayālayāya calitaḥ ||
43||

vanamālayā ācito vṛtaḥ | kīdṛśyā ? alīnāṁ bhramarāṇām ilā giras tāsāṁ dohaḥ prapūraṇaṁ tad
ucitayā tat-samavetayā, uca samavāye iti dhātoḥ, bhūgovācas tviḍā ilā ity amaraḥ ||43||

calatā calatārānukārahāreṇa hāreṇa vilasadurā durākramaśrīḥ parito


nayanakamala-vyāpāreṇāpāreṇānandākūpāreṇa plāvayanniva
vrajanagaranāgarīgarīyogurugauravagrāhagrāhatuḍitahṛttaḍāgānavahelayāl
ayāntikamāsasāda ||44||

hāreṇa vilasat śobhamānam ūro vakṣo yasya saḥ, hāreṇa kīdṛśena ? calatā cañcalena, calānāṁ
tārāṇāṁ nakṣatrāṇām anukāraṁ sādṛśyaṁ haratīti karmaṇyan tena | ānandākūpāreṇa harṣa-
samudreṇa plāvayann iva, atiparipūrṇān kurvann iva | kān ? vraja-nagaranāgarīṇāṁ garīyo
gurutaraṁ yad-guru-gauravaṁ tad eva grāho hiṁsra-jala-jantu-bhedas tasya grāheṇa grahaṇena
tuḍitāḥ khaṇḍitāś ca te hṛt tadāgāś ceti tān, tuḍ bhedane iti dhātuḥ, ālayāntikaṁ sva-gṛha-
samīpam | tanmukhaṁ praty abhimukhenābhisāro gamanaṁ tatra sārasyena sarasatayā
nirnimeṣāṇi harṣodrekeṇa vismṛta-nimeṣāṇi ||44||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tāsāṁ ca nayanakamalāni yāvadālokaṁ lokaṁ vilaṅghya


tanmukhābhimukhābhisārasārasyena nirnimeṣāṇi jātāni, anālokaṁ prāpya
prāpyakāritvaniyamena punarnivṛttānīva, manāṁsi tu lalitavilasitena tena
sahaiva sukhaśayane tasyaiva suṣupuḥ ||45||

anālokaṁ prāpyeti tasyātidūragatvād iti bhāvaḥ | prāpyakāritveti sarveṣām evendriyāṇāṁ


niyamaḥ prāpyakāritvam eva, tac ca prāpta eva sva-sva-viṣaye sva-sva-kṛti-sāmarthyaṁ na
tvaprāpte’pīty arthakam | tena nivṛttānīveti svābhīṣṭa-viṣālābhena tato’nyatra
tvarocakatvenaivāpravṛttyā nimīlitānīva jātānīty arthaḥ | manāṁsi tviti manasāṁ tu darśana-
śravaṇa-pratiyogi-mātra eva viṣaye sva-sva-kṛti-sāmarthya-niyamo na tvapṛapta-prāptatā-vicāra
iti tu-kāra-vyāñjito’rthaḥ ||45||

evamahani haniṣyadbhāvakarālabhāvakarāla-viyogavedanā-
vedanāsthānābhāvādātmano marmaṇi marmaṇi sañcāriṇī viṣavisarpajvāleva
yātanā yā tanāvunmīlati, tāṁ khalu divasāvasāna-
tatsamāgamāgantukadarśanena
nidāghapradoṣadoṣarāhityaidhitaśobhaśobhamāna-tadbahirvihāradarśanena
ca nirvāpayanti tadanurāgiṇyaḥ ||46||

naidāghika-līlām upasaṁharati | ahani divase haniṣyad-bhāvo haniṣyattā tayā yāḥ karālabhās


tīkṣaṇa-kiraṇās tābhir avakaraṁ doṣamālāti gṛhnātīty avakarālo yo viyogas tato yā vedanā pīḍā
tasyā vedanā jñāpanaṁ tatra sthānābhāvāt parama-preṣṭha-sakhīnāṁ tat-sthānatvayogyatāyāṁ
satyām api dhīrā bhava eṣa milita-prāya eva te preyān iti vṛthāśvāsasya tat-kariṣyamāṇatām
āśaṅkya mad-duḥkhametā api yathātathyena na praty abhijānantīti mananena tāsv api
tatrāsambhāvanāta iti yā yātanā pīḍā tanau dehe unmīlati, divasāvasāne tasya śrī-kṛṣṇasya
samāgamād dhetor āgantukaṁ darśanaṁ tena nidāgha-pradoṣasya doṣa-rāhityenaidhitā vardhitā
śobhā yathās tathā-bhūtaṁ śobhamānasya tad vahir vihārasya yad darśanaṁ tena ceti dvividha-
darśanasya sudhā-sekatvaṁ vyañjitam ||46||

evaṁ punaraharaharahataparākramaḥ kramavivardhamānakautuko


dhenugaṇāvane vane viharan nidāghasamayaṁ vyatīyāya ||47||

vyatīyāya vyatikrāntavān ||47||

tataśca tataścaritamādhuryamahimnā
madhuritabhuvanatalo'vanatalokarasadālokaḥ saha sahacaraiḥ. kutūhalinā
halinā ca dhenugaṇāvanāya vanāya gacchannicchannijakautukakhelāṁ khe
lāñchitajaladāṅkurāṁ kurāñjanyakāriṇīṁ caraṇaparicaraṇaparibhāvanayā
bhāva-nayābhyāmupacitāṁ dāsīvadāsīvanaparāṁ
paricaryāyāścakitacakitadaronmīlaccapalācapalākṣīm, daradalita-
lalitamālatikālatikā-kusumasumadhura-mālabhāriṇīṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

meduraduravāpaśobhakadamba-kadambaka-vipulapulakadhāriṇīṁ
laghulaghuvigalajjaladajaladarabindunikarāśrusnigdhamugdhadiṅmukhāṁ
kusumabharabharita-kakubhāval-ivalita-gandhavaha-lalita-niḥśvāsām,
sarasatara-taraṅgita-madamayūra-vikaca-kalāpa-kacakalāpaśobhitāṁ
taralatara-lalita-visakaṇṭhikā-muktākaṇṭhikāmuktāmabhitaḥ
sañcaradindragopago-padayāvakara-cihnāṁ marakatamaṇimañjarī-
jṛmbhamāṇatā-hāri-hārita-nava-yavasa-yavasarasarasātala-talpām, rasada-
rasadabda-śabdamadhuratara-kaṇṭhanādāmatighanāyamānavanarāji-
rājinaṁ nīlimānameva nīlamaṁśukamaṁśukamanīyaṁ
vasānāmavasānāmalasarasāṁ tarolamba-rolambaghaṭā-
kaṭākṣapātāmavanīpa-nīpaparāga-parāgatādhivāsāṁ prāvṛṣeṇyāṁ
lakṣmīmālokayāmāsa ||48||

atha krama-prāptāṁ prāvṛṣikīṁ līlāṁ varṇayituṁ prathamaṁ tām eva varṇayati | tataś ca
nidāgha-samayānantaraṁ caritasya mādhurya-mahimnā tato vistṛtaḥ | khe ākāśa-darpaṇe
lāñchitaś cihnito deha-varṇa eva jaladāṅkuro yasyās tām iti samāse upameya-lopaḥ | tāṁ
prāvṛṣeṇyāṁ lakṣmīmālokayāmāsety anvayaḥ | kīdṛśīm ? koḥ pṛthivyā rāñjanyaṁ kartuṁ śīlaṁ
yasyās tām, rañjeḥ kartṛ-sādhana-lyu-pratyayāntād-bhāve ghañi rūpam | caraṇayoḥ paricaraṇaṁ
sevā tasya pari sarvatobhāvena bhāvanayā bhāvanayā bhāvaḥ prema nayo nītis tābhyām
upacitām, dāsīvat dāsīm iva paricaryāyā āsaīvanaṁ samyag granthanaṁ tat-parām, cakita-
cakitaṁ yathā syāt tathā sambhramād iva dara īṣad unmīlantyau capale digdvayāvirbhad-
vidyutāveva capale cañale akṣiṇī yasyās tām, vidyuc cañcalā capalāpi ca ity amaraḥ |
mālabhāriṇīm iti iṣṭakeṣīketyādinā hrasvaḥ | meduraṁ snigdhaṁ duravāpa-śobhaṁ durlabha-
śobhā-yuktaṁ yat kadamba-kadambakaṁ kadamba-kusuma-vṛndaṁ tad eva vipulāni pulakāni
tāni harṣād iva dhartuṁ śīlaṁ yasyās tām, laghu-laghu vigalanto jalada-sambandhi-jalānāṁ dara-
vindu-nikarā evānandabharā daśrūṇi taiḥ snigdhaṁ mugdhaṁ manoharaṁ cadig-rūpa-mukhaṁ
yasyās tām, kusumabhara-bharitāyāḥ kakubhāvaler arjuna-vṛkṣa-samūhād-valito gandhavahaḥ
sugandha-pavana eva lalito niśvāso yasyās tām, kakubho’rjunaḥ ity amaraḥ | sarasataraṁ
taraṅgitaṁ nāṭya-janyaṁ yeṣāṁ teṣāṁ matta-mayūrāṇāṁ vikacāḥ praphullāḥ kalāpāḥ śikhaṇḍā
eva kaca-kalāpaḥ keśa-sāmūhas tena śobhitām | taralatarāticapalā lalitā visakaṇṭhikā vaka-
paṁktaya eva muktā-kaṇṭhikāḥ protam uktāmaya-kaṇṭhikās tābhirāmuktāṁ pinaddhām, āmuktaḥ
pratimuktaś ca pinaddhaś cāpi naddhavat ity amaraḥ | kaṇṭhikā kāṁṭhīti khyātā | abhitaḥ
sañcaratām ndra-gopānāṁ vuḍana iti khyātāruṇa-varṇa-sūkṣma-kīṭānāṁ gāvo raśmaya eva
padayor yāvaka-cihnaḥ yasyās tām, marakata-maṇi-mañjaryā jarījṛmbhyamāṇatām, ati-prakāśaṁ
hartuṁ śīlaṁ yeṣāṁ tathā-bhūtā hāritā hārid varṇā navā navīnā yavasā ghāsā eva rūpa-sādṛśyād-
yavās taiḥ sarasaṁ rasātalaṁ bhūtalam eva talpaṁ yasyās tām | rasadasya rasa-varṣiṇo
rasadabdasya lasanmeghasya śabdha eva madhurataraḥ kaṇṭhanādo yasyās tām | rasad iti ralayor
aikyāt, rasa śabde ity asya śatrantatvena vyākhyāyām artha-paurar uktyaṁ syāt |
atighanāyamānāsvati-megha-tulyāsu vanarājiṣu rājīnaṁ dīptiśīlaṁ nīlimānaṁ guṇam eva nīlam
aṁśukaṁ vastraṁ vasānaṁ paridadhānam, avasāne pariṇāme’py amalāṁ sarasāñceti
vanitāntara-vailakṣaṇyam api dhvanitam | tarasā lambante iti tarolambā ye rolambā bhramarās
teṣāṁ ghaṭaiva kaṭākṣapāto yasyās tām | avanīṁ pivati grasati vyāpnotīti yāvat | pāti ācchādya
rakṣatīti vā | avanīpo yo nīpa-parāgas tenaiva parāgataḥ prāpto’dhivāsaḥ sugandhī-karaṇaṁ
yasyās tāṁ prāvṛṣeṇyāṁ varyodbhavāṁ lakṣmīṁ śobhāvām ||48||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tataśca samucitamauṣadhamiva nidāghatapanatapana-taptajīvajīva-


nikarasya rasyatamena kālabhiṣajā cikitsitaṁ vicikitsitaṁ vihāya
hāyanamadhye sa eva samayo rasamayo ramyaśceti sakalaireva niraṇāyi ||49||

nidāghatapano grīṣma-kālina-sūryas tasya tapanaṁ tāpas tena tapto jīvo jīvanaṁ yasya tathā-
bhūtasya jīvanikarasya jantu-samūhasya samūcitam auṣadham iva rasyatamena rase’ti-nipuṇena,
[pā 4-4-98] tatra sādhu iti yat | kāla eva bhiṣak vaidyas tena cikitsitam, vicikitsitaṁ sandehaṁ
tyaktvā, vicitsā tu saṁśayaḥ ity amaraḥ ||49||

tataśca, ucchvasitamiva dharaṇyā, ullasitamiva dharaṇiruhaiḥ, meduritamiva


gaganatalena, ākṛṣṭa iva digvratativrātaḥ, nidrita iva vāsaramaṇiḥ, proṣita
iva santāpaḥ, garvitamiva mayūraiḥ, ānanditamiva dātyūhaiḥ, sarasitamiva
cātakaiḥ, hasitamiva kadambaiḥ, āliptamiva
mṛgamadairjagadaṇḍabhāṇḍavivaram, snātā iva girayaḥ, dhautā iva
vanavīthayaḥ māṁsalatayā luptānīva pulināsthīni taraṅgiṇīnām,
nistaraṅgaraṅgāṇi kuraṅgayūthāni, nātidūracārīṇi godhanāni ||50||

vāsara-maṇiḥ sūryaḥ | taraṅgiṇīnāṁ nadīnāṁ pulināny evāsthīni, tāni jalāvṛtāni vīkṣyotprekṣate


—māṁsalatayeti | nistaraṅga-raṅgāṇīti—īṣīkā-vīraṇādyāvṛta-pradeśeṣu niṣpratyūha-
kūrdanāvakāśasyālabhyamāntatvāt | yad vā, vanadāva-jvālādi-śānter niḥśeṣa-taraṅgatvaṁ
raṅgāṇāṁ nātidūre iti yatra kutrāpi ghāsa-bāhulyāt ||50||

kiṁ bahunā? vrajapurapurandarakiśorasya ca rasyacaritāsīdasau


varṣāsamayalakṣmīḥ ||51||

carāro’py arthe ||51||

yatra teṣu teṣu divaseṣu atisaulabhya-labhyamāna-śubhagandha-gandhatṛṇa-


lava-lavana-masamasāyamānaravaravaṇa-daśanaiḥ śanaiḥ
śanaiścaraṇasañcaraṇa-sañcīyamāna-māntharyaḥ
sahajamaśakadaṁśadaṁśaviraheṇa kevala-balamānaruciratā-ciratāyai
vilasadacchapucchapaṭāndoladoladbāladhilalitaiḥ
kṣaṇamātrsañcārajanitodarambharitayā bharitayā
tṛṇāvanālandhiyādhiyāpitaviśrāmābhilāṣairnaicikīnicayairmeduraduravaśād
aduravaśādaśādaharitapradeśamadhyamadhyavasthāya
bhagavadabhimukhaṁ mukhaṁ vidhāya
romanthamantharamalasalasadādaradaraghūrṇamānacaṭulekṣaṇakṣaṇadaiḥ
kṣaṇadairyeṇa yadi sukhaṁ śayitumārebhe, tadāḥ saha
sahacarabālakairbālakairavasitahasitahatatamāḥ
kandukīkṛtanavakadambakorako racitakandukakhelālasaḥ khe

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

lālasalasadamaranagara-
nāgarīgarīyodidṛkṣāvaikalyakalyatāyāmanugrahāgrahāttasarasatayātatayā
tata ito megharevāntarāntarāyatāmapahāya svavaśakalitaśakalitabhāvena
yadi tasthe, tadāntarāvisṛmara-bhānu-bhānujālajālasya-lasyamānaḥ
śramajala-śīkarakarambitavadanabimbo bimbojjvalamadhurādharo
dharorasi kandukākhelāso viramya ramya-tarutaruṇamūlamalaṅkurvan,
punarapi ghanībhūta-ghanaghaṭā-ghaṭitaghanasāra-trasareṇukalpa-
ghanarasabindunā tatamālamālatikālatikā-kusumagandhabāhena
gandhabāhena sevyamāno'dhyamānottama-madhura-līlāvaliḥ, valita-
lalitāṅgatayāgatayātiparabhāga-bhāgadheyaṁ gocāraṇa-
lakuṭikāpuṭikāpurobhāgāparvārjita-vāmakakṣatalo'kṣatalobhanīyaśobhaḥ
surucira-vāmajaṅghopari-parigamita-dakṣiṇamahojaṅghālajaṅghālato
nijavilāsamiva bahudhaivataṁ saparahitaṁ manomallāraṁ mallāraṁ
rāgamālapanmuralīralīlayā layābhirāmeṇa gānena vanaparisarataḥ
parisarataḥ kuraṅganikurānutkaṇṭhayan kaṇṭhayannavavanamālo
dhenugaṇamapyutkarṇayannākarṇayannātmasahacaradattaśrutiṁ śrutiṁ
nidadhe ||52||

naicikīyūthair yadi sukhaṁ śayitum ārebhe, tadā taruṇa-tarū-mūlam alaṅkurvan sa kṛṣṇo


mallāraṁ rāgam ālapan śrutiṁ nidadhe ity anvayaḥ | naicikī-yūthaiḥ kīdṛśaiḥ ? prathamaṁ tāvad
ati-saulabhyena hetunā labhyamānāṁ śubha-gandhānāṁ gandha-tṛṇāṁ gandhela iti153 pāścātya-
khyāta-ghāsa-viśeṣāṇāṁ lavena līlayā lavanaṁ chedanaṁ tatra yo masamasāyamāno ravas
tenaiva ravaṇā dhvanimanto daśanā dantā yeṣāṁ taiḥ, lavo leśe vilāse ca iti viśvaḥ |
tṛṇacchedadhvanir eva daśaneṣvapyupacāryate | tataś ca ekataiva bahu-tṛṇa-prāptyā śanaiḥ
śanairś caraṇānāṁ sañcaraṇaṁ sañcāras tena sañcīyamānaṁ māntharyaṁ yeṣāṁ taiḥ | tatra ca
śrī-vṛndāvana-sād-guṇyāt sahajenaiva maśakānāṁ daṁśānāṁ ca daṁśanasya viraheṇa kevalaṁ
valamānā yā ruciratā pracuraṁ saundaryaṁ tasya ciratāyai cirasamaya-sthityai vilasato’cchasya
nirmalasya puccha-puṭasyāndolād eva dolatā cañcalena vāladhinā lalitaiḥ | tataś ca kṣṇa-mātra-
sañcāreṇaiva janitā yā udarambharitodara-pūrtis tayā hetunā tṛṇādane tṛṇa-bhakṣaṇe’laṁdhīḥ
spṛhā-śūnyatā tayā bharitayā paripūritayā hetunādhiyāpitaḥ prāpito viśrāmābhilāṣo yais taiḥ |
tataś ca meduraḥ snigdhaś ca, athaś durgato’va samantāt śādaḥ paṅko yatra sa ca, ataeva durgato
nirasto’vaśadaḥ khede yasmāt sa ca | śādā nava-tṛṇāni tair haritaś ca yaḥ prakṛṣṭo deśas tasya
madhya-mādhyavasthāya, śādo jambāla-śampayoḥ ity amaraḥ | alasaṁ ca tat lasan ādaro
vyajyamāno yatra tac ca dara īṣat ghūrṇamānaṁ ca yac caṭulaṁ sundaram īkṣaṇam avalokanaṁ
tena kṣaṇadaiḥ śrī-kṛṣṇotsavadāyibhiḥ | racitāyāṁ kanduka-khelāyāṁ laso raso yasya saḥ, ralayor
aikyāt | khe svarge lālasātiśaya-spṛhāvatyo lasantyo yā amara-nagara-nāgaryas tāsāṁ garīyasī yā
didṛkṣā taddhetukasya vaikalyasya kalyatāyāṁ pravalatāyāṁ satyām, kalyau saj janirāmayau ity
amaraḥ, lālasa iti spṛhārthaka laser yaṅantāt pacādyaci rūpam | chāyāṁ nija-strī-caṭulālasānāṁ,
madena kiñcic catulālasānām iti māgha-yamaka-dṛṣṭes tasya dantyāntatvam apīṣṭam |
anugrahasyāgraheṇāt tā gṛhītā yā sarasatā tayā ātatayā visṛtatayā hetunā meghair eva kartṛbhiḥ,
antarā madhyo’ntarāyatāṁ tad darśana-vyavadhānatām apahāya tyaktvā yad itaste | kena
prakāreṇa ? svavaśaṁ svādhīnam eva kalitaṁ vyāpāro yatra tena śakalita-bhāvena khaṇḍatva-

153 gāndhela iti [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

rūpeṇa | tadānantarā madhya eva visṛmaraṁ prasaraṇa-śīlaṁ bhāmoḥ sūryasya bhānujālaṁ


kiraṇa-samūhas tajjena tasmāj jātena, tasyāsahyatvād ālasyena lasyamānaḥ śiliṣyamāṇo dharor
asi bhūtala-madhye kanduka-khelāto virato bhūtvā ramyaṁ snigdhacchāyaṁ taru-taruṇasya
vṛkṣa-varyasya mūlamalaṅkurvan | prāvṛṭ-kaṭhina-sūrya-kiraṇā meghair amara-nāgarī-
pakṣapātibhir yadi na vyavadhīyante sma, tadā śrama-jaletyādi lakṣaṇaṁ tātkālikaṁ sva-vadana-
saundaryaṁ tāḥ kṣaṇa-mātram eva darśayitvā taru-talam āgamya tad dṛṣṭitaḥ svayam eva
vyavaho’bhūd iveti bhāvaḥ | gandhavāhena pavanena | kīdṛśena ? ghanībhṛtābhir niviḍībhūtābhir
ghana-ghaṭābhir ghaṭitā niṣpāditā ghanasāratrasareṇu-kalpāḥ karpūra-kaṇatulyā ghanarasa-
vinduvo yatra tenetiśaityam, jala-vindubhārod vahana-pariśrameṇaiva drautyābhāvān māndhyaṁ
vyañjita-sambhāvanāgamyam | tatā vistṛtā mālā śreṇī yāsāṁ tāsāṁ mālatikā-latikānāṁ kusuma-
gandhaṁ vahatīti tena, ti saugandhya154muktam | avyamānā rakṣyamāṇā uttamā madhurā līlāvalir
yena saḥ | valitā suvinyastā lalitāṅgatā manoharāṅga-bhaṅgī tayā | kadṛśyā ? atiparabhāgasya ati-
saundaryasya bhāgadheyaṁ bhāgam āgatayā prāptayā, bhāgadheyaṁ mataṁ bhāgye bhāga-
pratyuṣayoḥ pumān iti medinī | gocāraṇa-sambandhinyā lakuṭikāyāḥ purobhāge’pavarjitaṁ
dattaṁ vāma-kakṣatalaṁ yasya saḥ, dānaparyāye apavarjanam aṁhatiḥ ity amaraḥ | ataeva
tādṛśyā bhaṅgyākṣatā paripūrṇā lobhanīyā śobhā yasya saḥ, dakṣiṇā mahojaṅghālā paripūrṇā
lobhanīyā śobhā yasya saḥ, dakṣīṇā mahojaṅghālā tejovega-dhāriṇī jaṅghālatā yasya saḥ, vilāsa-
pakṣe, bahudhaiva bahu-prakāreṇaiva taṁ prasiddhaṁ mallāram, pakṣe, bahavo dhaivatasvarā
yatra tam, dhaivatāṁśa-grahanyāso mallāraḥ saḥ parivarjitaḥ iti tal lakṣaṇāt | pareṣāṁ hityena
saha vartamānaṁ ṣaḍja-pañcama-rahitaṁ ca | ṣaḍjasya mūrdhanyāditve’pi tasya dantyasakāreṇa
saṅgketo gāna-śastre prasiddhaḥ, ṣaḍjo dantyādir api ity amara-ṭīkā cānusārya vā | mana eva
mallaḥ, durgrāhyatvāt, tamapyārāti gṛhnāti vaśīkarotīty ubhayathāpi tulyārthaḥ | muralīmīrayati
tathā-bhāve pravartayati yā līlā tayā | vanasya parisarataḥ parisare pari-sarvataḥ sarato bhramataḥ
kaṇṭhaṁ yatī prāpnuvatī navā vanamālā yasya saḥ ||52||

tadā tadākarṇanakarṇa-namadamṛtadhārāpātapāta-mahimanyasubhṛtāṁ
subhṛtāṁ karaṇavyāpāra-pāraprāptiṁ kārayati rayatigmatayā
pramadaghanānāṁ ghanānāṁ harṣāśrudrava iva durnivārā jalasrutiryadi
samajani, tadā tamāsāraṁ
kamaṭhapṛṣṭhakāṭhinyadharadharaṇitalakalpitatalpatayālpatayāpi na
jātapaṅkilatayā kila tayā nodvegakaraṁ gurutarāhāroṣṇatāśamanatayā
śamanatayā tanvātanvānandaparayā sehe sehehita-bhagavadālokā lokātītā
gavāṁ śreṇī ||53||

tad ākarṇanaṁ tacchravaṇam eva karṇayor namantyā amṛta-dhārāyāḥ pātaḥ patanaṁ tena pāto
rakṣito yo mahimā tasmin, asubhṛtāṁ prāṇināṁ karaṇa-vyāpārasyendriya-ceṣṭāyāḥ pāra-prāptiṁ
kārayati sati | pramadena harṣeṇa ghanānāṁ niviḍānāṁ ghanānāṁ meghānām api rayatigmatayā
vegānāṁ tīkṣatvena harṣāśrudrava iva jala-srutir jalakṣaṇam | sā gavāṁ śreṇī tamāsāraṁ
sehe’sahata | alpatayāsārasyādhikyābhāvena ca nod vegakaram, gratyuta gurutarāhārahetukāyā
uṣṇatāyāḥ śamanatayā praśamakatvena śaṁ sukha-rūpam eva, ataevānatayā akuñcitayā tanvā,
arālaṁ vṛjinaṁ jikṣa mūrtimat kuñcitaṁ natam ity amaraḥ | atanvānandaparayānalpa-harṣaparayā
| sā prasiddhā iha vṛṣṭi-samaye’pi īhito bhagavad āloko yayā sā ||53||

154 enāti-saugandhya-[kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tataśca, tamālokya lokya-sahacaranikareṇa kareṇa sarasamūrdhvanitāni tāni


mūrdhani tāni tāni nijanijacelāñcalāni taiḥ śrīkṛṣṇasyaiva
niṣkapaṭapaṭamaṇḍapatāmāpadya sapadyasamañjasamiva
vigaladambudharāmbu dharāyāmeva pātayāmāse, māsevyamānasya
vyamānasya vapurupari ||54||

tamāsāram ālokya śrī-kṛṣṇasya mūrdhani mastake tāni tāni prasiddhāni nija-nija-celāñcalāni


sarasaṁ yathā syāt tathā ūrdhve mastakordhva-deśe nitānitāni nitarāṁ vistāritāni | tatas taiś
celāñcalaiḥ kartṛbhir niṣkapaṭaṁ nirvyājam eva paṭa-maṇḍapatvam āpadya prāpya sapadi tat-
kṣaṇam evāmbudharāmbu megha-sambandhi-jalaṁ dharāyāṁ pṛthivyām eva pātayāmāse, na tu
tasya mūrdhanīty arthaḥ | śrī-kṛṣṇasya katham-bhūtasya ? vapur upari mā vasana-sambandhinī
śobhā tayā sevyamānasya, yad vā, vapur upari niṣkapaṭa-paṭa-maṇḍapatām āpadyotyeva
sambandhanīyam | vyāmānasya vigatāvamānasya, yad vā, dharāyām eva pātayāmāse, mā tasya
vapur upari | kutaḥ ? sevyamānasya | tad api kutaḥ ? vyamānasyāvamāna-rahito hi sevārha eveti
bhāvaḥ ||54||

puruparitoṣeṇa ca jagade—“jagadekavallabha! svabhāvo'yaṁ


mallārarāgasyāparāgasyāparokṣa eva yadasya jaladharāgamakāni gamakāni
| kintu nīravanīravarṣa-vyapadeśarodanakāritā kāritā bhavadgāna-
kauśalenaiva | tadalaṁ gānakalayā kalayāmo na ghanāghanācchanne
dinakarakaranikare dinamaryādā maryādāraka! capalameva
calāmo'calāmodameduraṁ durantaṁ te muralīkalakulaṁ viramatu viramatu
ca dhārādharadhārā, dharaṇitalatalpādutthāpayāmo gāḥ” ||55||

tataḥ puru-paritoṣeṇa pracurānandena sahacara-nikareṇa jagade uktaḥ śrī-kṛṣṇa ity arthaḥ | kiṁ
tat ? he jagad ekavallabha ! viśveṣām ekapriya ! asya mallāra-rāgasyāyaṁ sva-bhāvo’parokṣaḥ |
sākṣād eva katham-bhūtaḥ ? aparāk na parā añcatīti aparāk, prakṛṣṭa ity arthaḥ | jaladharāṇām
āgamana-mātrasyaiva prayojakatvaṁ tad-gamakānāṁ prasiddhaṁ kintu nīravaṁ niḥśabdhaṁ
yathā bhavaty evam | nīravarṣaṇasya vyapadeśena chadena rodanaṁ kartuṁ śīlaṁ yeṣāṁ teṣāṁ
bhāvas tattā sā tu bhavat-kartṛkena gāna-kauśalenaiva kāritā utpāditā | gāna-kalayā gāna-
śilpenālam | kutaḥ ? dinakarasya kara-nikare ghanāghanair ācchanne sati dina-maryādā na
kalayāmaḥ, na jānīmaḥ, varṣukābdā ghanāghanā ity amaraḥ | he maryā dāraka ! marī mārī, tasyā
dāraka khaṇḍaka ! yad vā, maryādāmiyartīti tathā-vidha ! capalaṁ tūrṇam eva calāmo
gacchāmaḥ, acalāmodena sthirānandena meduraṁ snigdham ||55||

iti
sahacarakṛtasarasarabhasaparihāsahāsapeśalavadanavidhuravidhuramahā
mahāmadhuro viracitavaṁśīdhvānamadhvānamabhisārayan dhenugaṇaṁ
diśi vidiśi vihitavilokano lokanonūhyamānacarito dhanamahasā
mahasādareṇeva nirudhyamānaprasārasārasyaiḥ kuvalayavalaya-
mahāmārakata-katamapramukhamukhamoṭanakarairaṅgataraṅgataralatā
samadhikocchadbhirativismayadhāmabhirdhāmabhiranyādṛśya iva

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

dṛśyamāno'mānodāraśrīḥ sajaladharajaladharaṇitala-
calanacalanabāladhīnāṁ kharakhurakhuraprakṣodenāpi
noddhūlitadhūlīnāṁ dhenūnāṁ gaṇamanu manujākṛtibrahmatayā
matayākhyātaḥ khyātaḥ parāgataparāgoparāgo nīlasarojastoma iva dvitīya
iva mahīmahīyaḥsaubhāgyarūpī rūpī ghanarasadaḥ
pīnāpīnābhogabhāravivaśatayā
mandamandamalasamalasamupavrajantīrvrajantīvratayā cālayituṁ
tvarāvyañjakena rakṣakena raṁhasā veṇuninadasya dhenurnodayannadūre
puraśriyaṁ dadarśa ||56||

tataḥ puru-paritoṣeṇa pracurānandena sahacara-nikareṇa jagade uktaḥ śrī-kṛṣṇa ity arthaḥ | kiṁ
tat ? he jagad ekavallabha ! viśveṣām ekapriya ! asya mallāra-rāgasyāyaṁ sva-bhāvo’parokṣaḥ |
sākṣād eva katham-bhūtaḥ ? aparāk na parā añcatīti aparāk, prakṛṣṭa ity arthaḥ | jaladharāṇām
āgamana-mātrasyaiva prayojakatvaṁ tad-gamakānāṁ prasiddhaṁ kintu nīravaṁ niḥśabdhaṁ
yathā bhavaty evam | nīravarṣaṇasya vyapadeśena chadena rodanaṁ kartuṁ śīlaṁ yeṣāṁ teṣāṁ
bhāvas tattā sā tu bhavat-kartṛkena gāna-kauśalenaiva kāritā utpāditā | gāna-kalayā gāna-
śilpenālam | kutaḥ ? dinakarasya kara-nikare ghanāghanair ācchanne sati dina-maryādā na
kalayāmaḥ, na jānīmaḥ, varṣukābdā ghanāghanā ity amaraḥ | he maryā dāraka ! marī mārī, tasyā
dāraka khaṇḍaka ! yad vā, maryādāmiyartīti tathā-vidha ! capalaṁ tūrṇam eva calāmo
gacchāmaḥ, acalāmodena sthirānandena meduraṁ snigdham ||56||

sā hi āsāra-sārasalilaiḥ snāteva, meghamaho-mahojjvala-nīlaśāṭikayāśāṭikayā


kayācana samāvṛtāvayaveva, pratibhavana-paṭala-paṭala-paṭalaparigata-
madamedurakalāpikalāpi-kalāpairāyatāyataiḥ
snānatimitamamitamatighanaṁ keśapāśaṁ prasārya śoṣayantīva,
ghanamuktapratīcīmukhasandhyārāgasandhyārāgapratibimbabimbaprabhā
dūrasindūraśobhāla-bhālasthaleva samanukṛta-gavākṣa-gavākṣa-
nikurambeṇa śrīkṛṣṇarūpa-saundaryānayana-catura-nayana-
caturaśītisahasraṇeva, sukṛtasukṛtapākalabdheneva paśyantīva,
ghanamahonnatyā nirātapatākānta-patākānta-karakiśalayairiva
kṛṣṇāgamanasukhamullāsayantī lāsayantīva mano manorathākrāntam,
paritaḥ paritasthuṣāṁ nirvṛṣṭe'pi ghane sambhūya bhūyaśa
upacitānāmavanīrāṇāṁ nīrāṇāṁ rucijitakarpūra-reṇu-reṇukā-
daladelabālukāparimala-bālukā-parimilananiṣpaṅkayāpaṅkayā
praṇālikālikāsu pravahantyā dhārayā rayātirekeṇāgacchantīnāṁ
dhenūnāmakaitavāṁ śraddhāmādhāya yatamānevāsīccaraṇadhāvanāya
bhavanāya bhavantīnām ||57||

sā hi puraśrī prathama-māsārasāra-salilaiḥ snāteva āsīt | tato megha ityādi-lakṣaṇā ivāsīd iti prati-
viśeṣāṇānantaramatha-saundaryārtham āsīd iti kriyāpadasyāvṛttyā sambandhaḥ | megham aho
megha-kāntis tad eva mahaty ujjvala-nīlaśāṭikā tayā kīdṛśyā ? āśā diśo’ṭati vyāpnotīti tayā |
bhavana paṭalānāṁ gṛhacchadiṣāṁ paṭale paṭale prati-samūhe eva parigatāś ca te madena

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

medurāṁ snigdhāṁ kalāṁ nitya-śilpam āptuṁ prāptuṁ śīlaṁ yeṣāṁ te ca ye kalāpino mayurās
teṣāṁ kalāpaiḥ śikhaṇḍair āyatāyatair atidhīrghaiḥ | snānena timitam ārdritam | ghanair meghair
muktā tyaktā pratīcī paścima-dik tasyā mukha-sandau āragati samyak lagatīti tathā-bhūto yaḥ
sandhyā-rāgaḥ sandhyā-kālīna-raktimā tasya prativimbaḥ sphāṭikāṭṭādigataḥ, sa eva vimba-
prabhāṁ dūrayati tiraskaroti tādṛśaṁ sinduram | yad vā, vimba-prabhayā vimba-phala-
kāntyādūram upamayā sannikṛṣṭaṁ ca tat sinduraṁ ceti tacchobhālaṁ tacchobhāgrāhi bhāla-
sthalaṁ lalāṭa-pradeśo yasyāḥ sā |
evaṁ krameṇa sāyaṁ-snāna-vastra-paridhāna-keśa-śoṣaṇa-sindura-prasādhanaiḥ sannāyikā-
bhāva abhivyajya tasyāḥ śrī-kṛṣṇa-viṣayaka-gāḍhānurāgam apy anubhāva-mukhena dyotayan
viśinaṣṭi-samanukṛta-gavākṣeṇa gonayanākāreṇa gavākṣa-nikurambeṇa jāla-samūhena śrī-kṛṣṇa-
sambandhi-rūpa-saundaryasyānayane caturaṁ dakṣaṁ yannayanānāṁ caturaśīti-sahasraṁ tena
paśyantīva | caturaśīti-sahasram ity asaṁkhyatā-tātparyeṇa yamakānurodhād evoktam | nanu
tasyāḥ katham evaṁ nayana-bāhulyam ? tatrāha—sukṛteti | [bhā pu 4-20-28] vidhatsva
karṇāyutam eṣa me varaḥ itivad-darśanā-tṛptyā nayana-bāhulyārthaṁ suṣṭhu kṛtāni yāni sukṛtāni
puṇyāni teṣāṁ pākena pariṇatyā lavdhenava | ghanasya meghasya mahonnatyā yā nirātapatā
ātapa-rāhityaṁ tayā kāntā ramyāḥ patākāntāḥ patākā-grāṇyeva karakisalayāni taiḥ |
manorathenākrāntaṁ mano lāsayantīva nartayantīva |

atha gopālasya tasya prītakāmyayevāsyā gavāṁ sevā-paripāṭīm āha—parita iti | praṇālikāśreṇīṣu


pravahantyā nīrāṇāṁ dhārayā āgacchantīnāṁ dhenūnāṁ caraṇadhāvanāya pāda-prakṣālanāya
yatamānā yatnavatīvāsīt | nīrāṇāṁ katham-bhūtānām ? nirvṛṣṭe’pi vṛṣṭito virate’pi sati ghane
meghe paritaḥ samantād aṭṭālikā-pṛṣṭhādiṣu paritasthuṣāṁ prathamam itas tataḥ sthitavatām, tataś
ca sambhūya militvā bhūyaśaḥ punaḥ-punar apyupacitānām upacayaṁ prāptānāṁ satām
avanīrāṇām, avanīṁ bhūtalaṁ rānti ūrdhato nipatya gṛhnānti prāpnuvantīti yāvat, teṣāṁ dhārayā |
katham-bhūtayā ? ruciḥ kāntī rocakatvaṁ ca, tābhyāṁ jitāḥ, karpūra-reṇavo yayā sā cāsau
reṇukā-dala-dela-vālukāparimalā ceti, reṇukā ca dalantī sphuṭantī ela-vālukā ca tayoḥ parimalo
yasyāṁ tathā-bhūtā ca yā bālukā tasyāḥ parimilanena sammilanena niṣpaṅkayā paṅka-rahitayā,
hareṇureṇukā kauntī, ela-vālukamaileyam iti cāmaraḥ | ete sugandhalate saurabhyārthamaṭṭa-
pṛṣṭha-sandhi-prāṅgaṇa koṇādiṣvāropite jñeye | apaṅkayā paṅkaṁ pāpaṁ tadrahitayeti sāmānya-
dṛṣṭyā praṇālikā-prasaktam apāvitryaṁ vāritam, bhavanāya bhavanaṁ praveṣṭuṁ bhavantīnāṁ
vartamānānām ||57||

atha manmathamathanakṛdbahuśobho bahuśo bhodāraviśālagośāla-


gocarīkṛtagonikaro gonikaroddha tatimirapaṭala-paṭa-laḥ
svabhavanacatvara-svaramāṇātirnijanijabhavanaṁ prati pratijanaṁ visarjya
sarjyamānaviraharaṁhasā virasamanaso vayasyabālakān samāne
vayasyabālakān samānena praṇayanirīkṣaṇena kṣaṇena paritoṣya ca
bhavanodaraṁ vinodaraṁ vividha-bhoga-sampadā nabhoga
sampadānarthyakāriṇyā sampraviṣṭaḥ
pūrvapūrvadinebhyo'pyatiśayitenāśanapānādikauśalena
yathāyathamupacaritaścaritacaṭulayā prasvā prasvāpitaśca
karpūrapūrabalakṣe balakṣemakāriṇā
sakalaparimalavatāmalavatāmupadadhānena komalimnālimnāta-parisareṇa
surabhitamenopadhānena śobhamāne śayanatale niśāmanaiṣīt ||58||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

bahvī śobhā yasya saḥ, bhā kāntis tayodāraṁ ca tad-viśāla-gośālaṁ ceti | tad-gauḥ kāntis tasyā
nikareṇoddhūtaṁ timira-paṭalaṁ yena tathā-bhūtaṁ paṭaṁ lāti paridhatte iti tathā saḥ,
sarjyamānasyopārjyamānasya virahasya raṁhasā vegena, sarja arjane iti dhātuḥ | samāne tulye
vayasi nimitte avālaṁ navālaṁ kintu prauḍham eva kaṁ sukhaṁ yebhyas tān, bhavanodaraṁ
gṛha-madhyam | kīdṛśam ? nabhogāyāḥ svargagatāyā api sampada ānatthyaṁ vaiyarthyaṁ tat
kartuṁ śīlaṁ yasyās tayā prasvā mātrā prasvāpitaḥ śāyitaḥ | kīdṛśyā ? carite caritre caṭulayā
śobhanayā | śayana-tale kīdṛśe ? karpūra-pūravadvalakṣe dhavale, upadhānena śobhamāne |
kīdṛśena ? balakṣemakāriṇeti tasya maṇi-mantrauṣadha-garbhitatvaṁ sūcitam | komalimnā
tadādhikya-prati-patty arthaṁ dharma-dharmiṇor abhedopacāraḥ | sakala-parimalavatāṁ
samasta-surabhidravyāṇām, alavatāṁ pracuratām akhaṇḍhatāṁ vopadadhānenādhikyena
dhārayatā, ataevālibhir mnāto’bhyastaḥ parisaro yasya tena ||58||

evamitaḥ paramitaḥ paramutkarṣa mutkarṣaṁ kurvāṇāṁ prāṇasakhīnāṁ


pramohaparamparāṁ parāṁ prādurbhāvayan
bhāvayannikhilakuṭumbanikurambamapyupaśamopāyamapāyakātaramapar
icīyamānaḥ sa kṛṣṇānurāgamahānalo na lokena
kenacidapyanubhūtacarajvālo jājvalyamānatāmavāpa yadi, tadā taṁ
nirvāpayitumiva priyasahacarīnikareṇājasraṁ
sravadbhirasranirjharaistiraskṛtatadānīntana-
jaladharadhārairabhiṣicyamānasicayāvṛtāṅgī vārṣabhānavī
navīnavipadvṛndamāseduṣī viduṣī na paramupāyamāśābandhamapi
śithilayantī layaṁ tīvramupayāsyantī bahirvṛttiṁ visasmāra,
smāraśarāghātaghanaghūrṇāghanaghūrṇāyamāna-digvanitānitānita-
rasamaye samaye ||59||

athopariṣṭād-rādhā-nava-saṅgamaṁ varṇayiṣyan nidānīm asyāḥ pūrva-rāga-pākāvasthāmanya-


vailakṣaṇyena parama-kāṣṭhām āptām abhivyañjayati | itaḥparaṁ kṛṣṇānurāga-mahānalo yadi
jājvalyamānatāmavāpa, tadā vārṣabhānavī bahirvṛttiṁ visasmārety anvayaḥ | kṛṣṇānurāga-
mahānalaḥ katham-bhūtaḥ ? paramadhikam utkarṣam itaḥ prāptaḥ | tataś cāsyāḥ
pramo’paramparāṁ mūrchāparamparāṁ prādurbhāvayan janayan | kīdṛśīm ? prāṇa-sakhīnāṁ
mutkarṣamānandasya karṣaṇaṁ nāśaṁ kurvāṇāṁ bhāvayan, kathaṁ jīviṣyatīty upaśampāyam
auṣadhādikaṁ cintayan, yatas tair aparicīyamāno vyādhigrahāveśādivuddhyaiva kathañcil
lakṣyamāṇa ity arthaḥ | kenacid apy anya-gopījanenāpi nānubhūtacarī nopalavdha-pūrvā jvālā
yasya saḥ | asranirjharaiḥ kīdṛśaiḥ ? tirasmṛtā tadānīntanī jaladharasyāpi dhārā yais tair
abhiṣicyamānena sicayena vastreṇāvṛtam aṅgaṁ yasyāḥ sā | āseduṣī prāptavatī | kathañcin
mūrchābhaṅge sati paramupāyaṁ kṛṣṇāṅga-saṅgād anyaṁ pratīkāraṁ na viduṣī, na mānayantīty
arthaḥ | tasya duṣprāpatāṁ parāmṛṣya prāṇa-rakṣakam āśāvandham atiśithilayantī saṁmocayantī
| kutaḥ ? daśamīṁ daśāmārurukṣurlayaṁ nāśamupa nikaṭa eva yāsyantī | bahirvṛttim indriyāṇāṁ
vahir vyāpāraṁ vismāra vismṛtavatī | smāraśarasyāghātena ghanā niviḍā ghūrṇā ca yasyāḥ sā |
ghanair meghair hetubhir ghūrṇāyamāṇābhiḥ saṁbhukta-kāntāvan mudrita-vuddhīnāṁ sakhīnāṁ
kṣaṇam api tāṁ tyaktum aśaknuvatīnāṁ kṛṣṇe dūtyādi-prakriyāpi nābhūdato yogamāyayaiva
sarvasādhāman iti vakṣyati ||59||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kṛṣṇo'pi tadavadhi labdha-tadanurāgabādhayā rādhayā


svahṛdayamandiramadhyamadhyāsīnaynayā saha saharṣasantataṁ
santatamantareva ramamāṇo'pi vātsalyādirasajuṣāṁ sajuṣāṁ pitrādīnāṁ
sannidhau tathāvidha-tattatsukhaprakāśaśaktyaiva
bahirvṛttimapyanubhāvyamāno'mānodāralīlo vilalāsa ||60||

lavdhā tasya kṛṣṇasyānurāgavādhā yayā tayānayā rādhayā saharṣa-santataṁ saharṣa-vistāraṁ


yathā bhavaty evaṁ santataṁ nirantaram eva, antareva mano-madhya eva vātsalya-sakhya-
dāsya-rasa-sevināṁ tat tad-rasāśrayāṇāṁ pitrādīnāṁ nandādi-śrīdāmādi-raktakādīnāṁ sajuṣāṁ
juṭ prītis tat-sahitānāṁ sva-sva-rasocita-premavatāmity arthaḥ | tathā-vidhaṁ sva-sva-rasopayogi
tat tat sukhaṁ kṛṣṇa-darśanādau prematāratamyena taratamāyamānaṁ sukhaṁ tasya prakāśo
yatas tayā svabhāva-śaktyaiva teṣāṁ premānurodhena bahirvṛttiṁ lālanāvakāśa-pradāna-
kandukādi-krīḍāveśa-paricaryānumodanādim, na vidyate mānastattvato jñānaṁ yasyās tathā-
bhūtodārā mahatī līlā yasya saḥ, atarkodāracarya ity arthaḥ ||60||

athāpareṣvapi divaseṣu dhanasamaya-samayamāna-mānanīya-saubhageṣu


maṇigaṇagovardhanasya govardhanasya girivarasya rasyatamāsūpatyakāsu
tyakāsu paurapauravasurabhiṣu surabhiṣu carantīṣu tasyaiva
kṣitigharacūḍāmaṇīndrasya cūḍāmaṇīndra-syandamāna-rucidhārādhara-
dhārādhara-jala-dhārādharagandhaśilāgarta-parisara-saradvisara-
sarasaśilā-siṁhāsanakṛtāsanaḥ sphaṭikagaṇḍaśailaśailajaniṣaṇṇa-
jaladanikarakarakarṣaṇajātakautukaistadudaradara-
samunmīladacirarociṣāṁ rociṣāṁ paṭalena ruṣā paruṣāpacikīrṣayā
kṛtanayanavaikṛtyeneva bhiyābhiyāpitaśaṅkaiḥ parāvṛtya vṛtyaparāvṛtaiḥ
punarapi dhartumudyatairmudyatairupasarpadbhiḥ punarapi
tadūrjitagarjitagarimṇā palāyamānaiḥ punarapi capalatayā latayā
tāḍayitumupasarpadbhistadudgīrṇanīranīrandhraśīkaranikaranirbharaphūt
kāraparāhataiḥ sahacarairhasyamānaḥ kadāpi dāpitasukhastaireva bahudhā
bahudhātu-śakala-kalanena
kṛtavividharāgaparabhāgaparabhāgyenākalpena, kadācana ca,
naṭadbhiritastatastaireva janitasārasyaḥ sārasyado rasyorasyota-lakṣmī-
lakṣmā lakṣmīlakṣmādharavihārī
ghanasamayasukhāpasukhāpattikāriphalamūlakanda-kandalitānandaḥ
sakhibhireva tattadabhito'bhitoṣeṇāhṛtya
śraddhābaddhāvatpraṇayamahimnā hi mnāpitatattadaśano
daśanojjvalarucāsitena hasitena haramāṇo giricarāṇāmakhila-sattvānāṁ
mano manojñaistaireva
karatala-labhya-pūgataru-pūga-taruṇaphalamāmūla-dalitadalita-
jāmbūnadābhatāmbūlavallīdaladaladatijīrṇa-surabhi-
śilācūrṇacūrṇasametaṁ karpūrakadalīkāṇḍa-niryāsa-vāsitaṁ
tāmbūlamupakalpya paricaryamāṇo vijahāra ||61||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha tan navasaṅgamasaṅgamakatvena varṣā-samasyaivātiyogyatāṁ dyotayan punar api tad


vilāsaṁ varṇayati—atheti | sahacarair upacaryamāṇo vijahārety anvayaḥ | ghana-samaye
meghāgamakāle samya gayamānaṁ samāgacchaṁ mānanīyaṁ saubhagaṁ yeṣāṁ teṣu divaseṣu
maṇi-gaṇair gavāṁ kāntīnāṁ vardhanaṁ yasya tasya govardhanasyopatyakāsu nikaṭa-bhūmiṣu
tyakāsu tāsu, akajantatyad-śabda-rūpam | paurāṇāṁ sagandha-tṛṇānāṁ gauraveṇa purutayā
prācuryeṇa hetunā surabhiṣu sugandhāsu surabhiṣu dhenuṣu carantīṣu satīṣu | cūḍāsu ye
manīndrāḥ kamalrāgādayas tebhyaḥ syandamānāṁ kṣarantīm iva rucidhārāṁ kāntidhārāṁ
dharantīti tathā-bhūtā yā dhārādhara155jalanāṁ megha-vṛṣṭa-jalānāṁ yā dhārās tā dharanti ye
gandhaśilāgarttāḥ sugandha-śilāmaya-vivarāṇi teṣāṁ tathā-bhūtāḥ sarasāḥ śilā eva siṁhāsanāni
tatra kṛtāsanaḥ | tataḥ sahacarair hāsyamānaḥ, katham-bhūtaiḥ ? sphaṭika-gaṇḍa-śaileṣu yāni
śailajāni śilājatūni tatra niṣaṇṇānām upaviṣṭānāṁ jalada-nikarāṇāṁ kareṇa karadhṛta-dīrgha-
lakuṭena vā yat karṣaṇam ākarṣaṇaṁ tatra jata-kautukais tatas tad udarato dara īṣad unmīlantīnām
acirarociṣāṁ vidyutāṁ rociṣāṁ dīptīnāṁ paṭalenābhiyāpita-śaṅkaiḥ prāpita-sādhvasaiḥ | paṭalena
kīdṛśeṇa ? ruṣā krodhena paruṣaṁ yathā bhavaty evam apacikīrṣayāpakartum icchayā kṛtaṁ
nayana-vaikṛtyaṁ netravikṛtibhāvo yena teneva | tataś ca bhiyā parāvṛtyā ita ita āgacchata iti
pārṣṇigrāhatayā varaṇenāparair api vayasyair āvṛtaiḥ | tataś ca lavdhasāhasair dhartum
udyamavadbhir mudā tadāveśānandena yatair vaśīkṛtaiḥ | dāpitaṁ sukham, arthān meghair eva
sahacarebhyo yena saḥ | bahuvidhānāṁ dhātu156-khaṇḍānāṁ kalanenānayanena, tataś ca kṛtasya
vividhai rāgaiḥ parabhāgasya śobhayā’pi paraṁ bhāgyaṁ kṛṣṇena svīkārād-yatra tathā-
bhūtenākalpena veṣeṇa | sārasyadaḥ sārajavaḥ, sthira-harṣa-janya-vega ity arthaḥ | rasyaṁ yaduro
vakṣas tatra ā utaṁ samyak prathitam iva lakṣmī-lakṣma yasya saḥ | lakṣmīle śrīle śrīmati
kṣmādhare govardhana-parvate vihārī viharaṇa-śīlaḥ | ghana-samaye prāvṛṣi sukhāpāṁ sulabhāṁ
sukhāpattiṁ sukha-praptiṁ kartuṁ śīlaṁ yeṣāṁ taiḥ, phala-mūla-kandaiḥ
kandalitānando’ṅkurita-harṣaḥ | kanda-mūlayor vartula-dīrghatvābhyāṁ bhedaḥ | śraddhayā
vaddhaṁ vandhama157vataḥ pālayataḥ praṇayasya mahimnā hi niścitaṁ mnāpita tat tad aśano
nirvāhita-tat tad-bhojanaḥ | akhila-sattvānāṁ sarva-prāṇināṁ manojñaiḥ śrī-kṛṣṇābhiruci-vijñais
taiḥ sahacarair eva tāmbūlam upakalpya paricaryamāṇaḥ | tāmbūlam eva kīdṛśam ? karatalenaiva
labhyaṁ pūga-taru pūgānāṁ guvākak-vṛkṣa-samūhānāṁ taruṇaṁ puṣṭaṁ phalaṁ yatra tat tathā
āmūlaṁ mūlam abhivyāpya dalitā jātadalā cāsau dalitaṁ cūrṇitaṁ yaj jāmbūnadaṁ kanakaṁ
tadābhā ceti tathā-bhūtā yā tāmbūla-vallī tasyā dalaṁ parṇam, tathā dalantyās truṭantyā
atijīrṇāyāḥ surabhiśilāyāś cūrṇaṁ kṣoda eva cūrṇaṁ tābhyāṁ sametam | dala vidāraṇe ity asya
troṭanam apy arthaḥ pacer viklitti-vikledanavajjñeyaḥ ||61||

yadi kadācittatraiva varṣati mudiro mudi rocamānastadā


sadānandadānandakandakandarāmandiramāsādya ramāsādyamāne
tasyodare darahita-nayanāñcalārpaṇo darpaṇodarasannibhe
sannibhendrakalabha ivopaviśya samayaṁ gamayati, tadā ta eva
sahacarāścarācara-manoharasya tasya purataḥ paraspara-parama-khelā-
kolāhala-halahalārāve pratiravaravaṇatayādarīkṛtayā darīkṛtayā
kautukaparamparayāparayā punarapi savistāratāradūṅkārakāriṇaḥ

155 jaladhara [gha]


156 bahu-dhātu [ka]
157 bandhanam [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

punarapi tathāpratidhvani-svanitāyāṁ tasyāṁ punarapi


tato'dhikacītkārakāraṇatayānavasthānavasthānatvena dūṣaṇe'pi śiśutayā
bhūṣaṇāyamānatāmevāsādya śrīkṛṣṇaṁ ramayāmāsuḥ ||62||

sadaivānandatāṁ samṛddhyatām, ānandānāṁ kandaṁ mūlaṁ yatra tathā-bhūtaṁ kandarā-


mandiram, ramayā śriyā āsādyamāne sevyamāne, san sundara ibhendra-śāvaka iva |
pratiravaravaṇatayā pratiravaṁ pratidhvaniṁ rautīti tat tayā | kīdṛśyā ? adarīkṛtayānalpīkṛtayā
darī kandaras tayā kṛtayā niṣpāditayā tayā hetunā yāparānyā kautuka-parasparā tayā, punar api
savistāramatyāyataṁ tāram aty uccaṁ duṅkāraṁ ko’pi re kiṁ vadasi re ityādyākrośa-śabdhaṁ
kartuṁ śīlaṁ yeṣāṁ te | asyāṁ darghāṁ punar api tathā pratidhvaninā dhanitāyāṁ satyāṁ,
anavasthā-niṣṭhāyāḥ paryāptyabhāvaḥ, tasyā navīna-sthānatvenottamāśrayatvena ||62||

kadācidapi nipatati bahiḥ prāvṛṭaśriyo hāma iva karakākadambe


drutavidrutavihārā avanatakandharā
dharātalanihitanayanāstadānayanāstadākṣiṇyamavacitya kare kṛtvā
śrīkṛṣṇacaraṇāntike nikṣipanti ||63||

karakādambe varṣopala-samūhe vahir nipatati sati drutaṁ śīghraṁ eva vidruta-vihārā vigata-
khelās teṣām ānayane’staṁ nikṣiptaṁ dākṣiṇyaṁ svācchandyaṁ yatra tad-yathā bhavaty evaṁ
niḥkṣipanti—dakṣiṇo dakṣiṇodbhūta-saralacchandavartiṣu iti medinī ||63||

nivṛṣṭe tu ghane kandarato'daratoṣeṇa bahirbhūya bhūya upari


giriśikharasya khara-syada-jalada-jala-daretara-kṣālite
camūruvadhūjanācchapucchapuṭa-mārjite kastūrīhariṇataruṇīmadagandhini
marakataśilāśakale'śakalendusundaramukhaḥ sukhāvasthitaḥ | sthita eva
parito'paritoṣaharaḥ svāṁ tanumiva ghanamahasā mahasāreṇa
dūrādavibhajyamānāvayavāṁ madakala-jhāṅkara-mukhara-madhupa-rāga-
madhuparāga-priyakapriyakamālāṁ vilasacchrīvatsa-gocāra-cārava-
bhūyiṣṭhāṁ pītabhāsvadaṁśukāṁ sarasarabhasahariṇīnayanāṁ
camatkārakāriṇī hāriṇīṁ lulita-lalita-lambamāna-supallava-pañcaśākhāṁ
vanarājimālokamānaḥ paritaścaritaścamatkārakāraṇena
marakatāṅkurāyamāṇa-saugandhika-gandhikattṛṇa-
ghanamedurāmanimnoccabhāva-bhā-bahulāmapagata-bhānu-bhānu-
śītalatalaparisarāmabhito valayākāradūrāvasthitavanarājikṛta-veṣṭanatayā
parasparalagnāmiva balajjvalanapidhānavāsaramaṇikuṇḍalāṁ gāṁ dyāṁ ca
samabhāsamālokayannatidhanyatamaiḥ saha sahacaraiḥ sa hariḥ ||64||

adaratoṣeṇānalpa-harṣeṇa kharasyadais tīkṣṇa-vegair jalada-jalair daretaramadaram analpaṁ


yathā syāt tathā kṣālite, aśakalenduḥ pūrṇa-candraḥ | sa hariḥ svāṁ tanum iva
vanarājimālokamānas tathā gāṁ dyāṁ ca samabhāsam ālokayan, śavali ! kāli ! dhavale !—ityādi
nāma-grāhaṁ158 yadi samājuhāva, tadā girivarasyopatyakāṁ tāḥ samīyur ity anvayaḥ | ghana-
158 nāma-grāhaṁ grāhaṁ [ka,kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mahasā niviḍa-kāntyā, pakṣe, megha-tejasā hetunā dūrād dūrato’vibhajyamānā vibhaktatayā na


lakṣyamāṇā avayavā yasyās tām, madakalānāṁ madotkaṭānām ataeva jhaṅkāra-mukharāṇāṁ
madhupāṇāṁ rāgo’nurāgo yatra sa cāsau madhunā parāgeṇa ca priyaṁ kaṁ sukhaṁ yataḥ sā ceti
tathā-bhūtā priyakamālā kadamba-srak, pakṣe, kadamba-śreṇī yasyāṁ tām, vilasataḥ śrīvatsasya
cihna-viśedṣasya gocāro raśmi-sañcaraṇaṁ tena yaccāravaṁ cārutvaṁ tena bhūyiṣṭhāṁ
bahulatamām, pakṣe, vilasacchrī-yuktānāṁ vatsānāṁ gavāṁ ca cārasya yac cārutvaṁ tena
bhūyiṣṭhām, pītaṁ pītavarṇaṁ bhāsvat tejasvi aṁśukamambaraṁ yasyās tām, pakṣe, pītā nigīrṇā
bhāsvataḥ sūryasyāṁśavo yayā tām, ghana-mahasety anuvṛtteḥ | sarasarabhasā rasa-vega-sahitā
hariṇī-nayanā gopyo yasyāṁ tām, pakṣe, sarasarabhasāni hariṇīnāṁ nayanāni yasyāṁ tām,
hāriṇīṁ hāravatīṁ manohāriṇīṁ ca lulito mṛdulo lalito lambamānaḥ supallava iva pañca-śākhaḥ
pāṇir yasyāṁ tām, pakṣe, tādṛśa supallavānāṁ pañco vistāro yāsu tathā-bhūtāḥ śākhā yasyāṁ
tām | camatkārāṇāṁ kāraṇena kartrā calitaḥ prāptaś camatkāra-hetūnāmāspada-bhūta ity arthaḥ |
dyāmākāśaṁ gāṁ pṛthvīṁ ca | kīdṛśīm ? marakatāṅkurāyamāṇāni saugandhika-gandhīni katṛṇāni
gandha-tṛṇānīva ye ghanā meghās tair medurām, pakṣe, tādṛśa kattṛṇair ghanā niviḍā cāsau
medurā snigdhā ceti tām, saugandhikaṁ tu kahlāram ity amaraḥ | na nimnoccabhāvo yasyāḥ sā
cāsau bhā kāntis tayā balā ceti tām, apagatā apasṛtā bhānoḥ sūryasya bhānavo’ṁśavo yataḥ sā
cāsau, ataeva śitalas talaparisaro yasāḥ sā cetitām, valajjalanaṁ pidhānaṁ yasya tathā-bhūto
vāsaramaṇiḥ sūrya eva kūṇḍalaṁ yasyās tām, jala-pidhāna iti caurādikaḥ, pakṣe, valan jalānāṁ
nava āsara āsaraṇaṁ yeṣu tathā-bhūtāni maṇimayāni kuṇḍāni jalāśayān lātīti tathā tām ||64||

atha tatra girivaraparisare na ko'pi kañcidadhika ūnaṁ


sarasatarasaugandhikagandhi-tṛṇe tṛṇeḍhi paśuḥ paśumiti nirātaṅkatayā
tṛṇāsvāda-lālase'nālasenābhito yathecchaṁ gate naicikī-nicaye
karakisalayasalayadhūyamānapītacelāñcalacālanena
sapatākanīlamaṇistambha iva nikhilasaubhāgyalakṣmīvilāsagṛhārambhasya
sudhārasāplutāplutadīrghadīrghagambhīrataravikasvarasvarasaubhāgyadhv
anibhṛtā nibhṛtākṣaraṁ śabali! kāli! dhavale! ityādi nāma nāmagrāhaṁ
grāhaṁ yadi samājuhāva, tadā yugapadeva tṛṇagulmādi-viśālabhañjikāḥ
śālamañjikā ivaika-sūtragumphitāḥ, āpīnāpīnābhogabhugnagatayo'pi
drutagatayo drutacetaso hambeti-gadgada-gadanaparāḥ parāhatā iva
mantrabalena dhāvamānāstāḥ punastasyaiva kṛpāloḥ kṛpālolamanaso “mā
dhāvata mā dhāvata” iti kalakomaladhvanimadhvani madhuramākarṇya
nirāyāsaṁ dhāvantyo'vantyo bhagavadājñāmiva samakālameva girivarasya
drutamupatyakāmupa tyakāḥ samīyuḥ ||65||

adaratoṣeṇānalpa-harṣeṇa kharasyadais tīkṣṇa-vegair jalada-jalair daretaramadaram analpaṁ


yathā syāt tathā kṣālite, aśakalenduḥ pūrṇa-candraḥ | sa hariḥ svāṁ tanum iva
vanarājimālokamānas tathā gāṁ dyāṁ ca samabhāsam ālokayan, śavali ! kāli ! dhavale !—ityādi
nāma-grāhaṁ159 yadi samājuhāva, tadā girivarasyopatyakāṁ tāḥ samīyur ity anvayaḥ | ghana-
mahasā niviḍa-kāntyā, pakṣe, megha-tejasā hetunā dūrād dūrato’vibhajyamānā vibhaktatayā na
lakṣyamāṇā avayavā yasyās tām, madakalānāṁ madotkaṭānām ataeva jhaṅkāra-mukharāṇāṁ
madhupāṇāṁ rāgo’nurāgo yatra sa cāsau madhunā parāgeṇa ca priyaṁ kaṁ sukhaṁ yataḥ sā ceti

159 nāma-grāhaṁ grāhaṁ [ka,kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tathā-bhūtā priyakamālā kadamba-srak, pakṣe, kadamba-śreṇī yasyāṁ tām, vilasataḥ śrīvatsasya


cihna-viśedṣasya gocāro raśmi-sañcaraṇaṁ tena yaccāravaṁ cārutvaṁ tena bhūyiṣṭhāṁ
bahulatamām, pakṣe, vilasacchrī-yuktānāṁ vatsānāṁ gavāṁ ca cārasya yac cārutvaṁ tena
bhūyiṣṭhām, pītaṁ pītavarṇaṁ bhāsvat tejasvi aṁśukamambaraṁ yasyās tām, pakṣe, pītā nigīrṇā
bhāsvataḥ sūryasyāṁśavo yayā tām, ghana-mahasety anuvṛtteḥ | sarasarabhasā rasa-vega-sahitā
hariṇī-nayanā gopyo yasyāṁ tām, pakṣe, sarasarabhasāni hariṇīnāṁ nayanāni yasyāṁ tām,
hāriṇīṁ hāravatīṁ manohāriṇīṁ ca lulito mṛdulo lalito lambamānaḥ supallava iva pañca-śākhaḥ
pāṇir yasyāṁ tām, pakṣe, tādṛśa supallavānāṁ pañco vistāro yāsu tathā-bhūtāḥ śākhā yasyāṁ
tām | camatkārāṇāṁ kāraṇena kartrā calitaḥ prāptaś camatkāra-hetūnāmāspada-bhūta ity arthaḥ |
dyāmākāśaṁ gāṁ pṛthvīṁ ca | kīdṛśīm ? marakatāṅkurāyamāṇāni saugandhika-gandhīni katṛṇāni
gandha-tṛṇānīva ye ghanā meghās tair medurām, pakṣe, tādṛśa kattṛṇair ghanā niviḍā cāsau
medurā snigdhā ceti tām, saugandhikaṁ tu kahlāram ity amaraḥ | na nimnoccabhāvo yasyāḥ sā
cāsau bhā kāntis tayā balā ceti tām, apagatā apasṛtā bhānoḥ sūryasya bhānavo’ṁśavo yataḥ sā
cāsau, ataeva śitalas talaparisaro yasāḥ sā cetitām, valajjalanaṁ pidhānaṁ yasya tathā-bhūto
vāsaramaṇiḥ sūrya eva kūṇḍalaṁ yasyās tām, jala-pidhāna iti caurādikaḥ, pakṣe, valan jalānāṁ
nava āsara āsaraṇaṁ yeṣu tathā-bhūtāni maṇimayāni kuṇḍāni jalāśayān lātīti tathā tām ||65||

tadā kūjitamuralīko'līkojjhitasauhṛdaiḥ saha sahacarairgirivarato'varato


līlāto'līlāto'lasamavataran girivaravanacāri-khaga-mṛgādi-nikhila-
jīvanikāya-kāyato mana ivāvatārayāmāsa ||66||

girivarato govardhanataḥ, līlāto līlāyāḥ, avarato virata ity arthaḥ | alīlāto’līnāmilā giro’bhinandya,
lyav lope pañcamī | alasaṁ yathā syād evam avataran, avarata iti jīvanikāyakāyata ity asya
viśeṣaṇam, ralayor aikyāt, avalāt kṛṣṇena sahāvataritum asamarthād ity arthaḥ, yad vā, avarataḥ
sahāvataraṇa-bhāgya-lābhena nikṛṣṭādity arthaḥ | mana iveti manasastanmayatvād utprekṣā ||66||

evamaharaharahatakautuke varṣāvilāse gocā gocāraṇa-raṇanmañju-mañjīra-


maṇimañjarīnikareṇa mañjulayoḥ padapaṅkajayoḥ paṅkajayoddhura-
rajasorajasoma-somaśekhara-śekharamaṇimañjarī-rañjitayornyāsenādhvani-
dhvaja-kamalādi-lakṣmalakṣmaṇena bhūrasi rasikatā-sikatā-rucire'cireṇa
tadbharavipatrāḥ patrāvalīrnirmimāṇo girivaravarasānucaraḥ sānucaraḥ
sagodhano bhavanamājagāma ||67||

varṣā-vilāsa-varṇanam upasaṁharati—evam iti | pada-paṅkajayor nyāsena bhūrasi bhūvakṣasi


patrāvalīṁ nirmimāṇaḥ sānucaro bhavanam ājagāma | pada-paṅkajayoḥ kīdṛśayoḥ ? paṅkaṁ
pāpaṁ tasya jaye uddhūraṁ samarthaṁ rajo yayos tayoḥ, ajaś ca umā-sahitaḥ soma-śekharo
maheśaś ca tayoḥ, praṇatikāle śekharastha-maṇi-mañjaryā rañjitayoḥ, yad uktam [bhā pu 10-35-
22] vandyamāna-caraṇaḥ pathi vṛddhaiḥ iti | nyāsena katham-bhūtena ? gāmañcatīti goṅ tena
gocā, gavānugenety arthaḥ | adhvani vartmani jāyamānair dhvaja-kamalādibhir lakṣmabhiś
cihnair lakṣmaṇena sa-śrīkena, rāma-bhrātari pṁsi syāt saśrīke tvabhidheyavat iti medinī |
bhūrasi kīdṛśe ? rasikatā sarasatvaṁ sikatā vālukā tābhyāṁ rucire | patrāvalīḥ kīdṛśīḥ ? tasyā
bhuvo bhararūpā aghavakādayas tat-kṛtāṁ vipadaṁ vipattiṁ trāyante iti tathā tāḥ | girivarasya
sānau caratīti tathā saḥ ||67||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

evamasminneva jaladagame jaladāgame śobhāyāminīṣu yāminīṣu prasahya


sāhyamānāmanurāgabādhāmanirākaraṇīyāvegāmantare vahantīnāṁ
gokulakulajānāṁ rādhādīnāmadīnāmalaparimalāṁ pūrvarāgatāmapahāya
sukṛtaparipākāt pākāt pākāntaramāsādya madhurāṁ kāmadhurāṁ kāmapi
satatamavatāvatāritākhilasaubhaga-līlena śrīkṛṣṇena samaṁ samantatastu
bhūyo bhūyo’gamāśyā yogamāyā bhagavatī yojayantī saphalayati ||68||

atha śrī-rādhā-nava-saṅgamaṁ varṇayiṣyan tat-sarva-samādhāyikāyā yogamāyāyāḥ prakriyā-


paripāṭīm āha—evam iti | jalasya dā dānaṁ tayāgame loka-sañcārābhāvād ucita-samaye ity
arthaḥ | śobhāyāminīṣu śobhayā āyāmavatīṣu yāminīṣv anuvāgavādhāmantare vahantīnāṁ
rādhādīnāṁ kām api kāmadhurāṁ kāmabhāraṁ yogamāyā saphalayati | katham-bhūtā satī ? śrī-
kṛṣṇena samaṁ tā yojayantī satī, kāmadhūrāṁ kīdṛśīm ? pūrva-rāgatāṁ pūrva-rāgatvaṁ
svarūpam apahāya tyaktvā sukṛta-paripākād-bhāgyātirekāt pākāt pākāntaraṁ pariṇāmād api
pariṇāmāntaraṁ prāpya madhurāṁ jātām ity arthaḥ | prāptāṁ kriyām apekṣya pūrva-kāle ktvā |
satatamavatā svarūpa-guṇa-mādhurya-niḥkṣepeṇa pālayateti kṛṣṇenety asya viśeṣaṇam | bhūyo
bhūyaḥ punaḥ punar apy agavo durgamo’yaḥ śubhāvaho vidhir yasyāḥ sā ||68||

na taccitramasyāḥ kāvarā varākī citralekhā lekhādhināthādi-


duṣpraveśapuraniruddhamaniruddhamabhyāsādayāmāsa
māsakatipayagamyamadhvānamadhvānamevābhilaṅghya janānīkṣaṇena
kṣaṇena nijasakhyai ||69||

kā nikṛṣṭā avarā nyūnā | lekhādhinātha indraḥ | adhvānaṁ niḥśabdam evābhilaṅghya kṣaṇena


kṣaṇa-mātreṇaiva nija-sakhyai ūṣāyai janānāṁ tatrāniruddhasya ita ūṣāyā api parivāra-160
rakṣakādīnām, anīkṣaṇenāvalokanam apy atikramyety arthaḥ ||69||

iyaṁ tu bhagavato mahāyogavato mahāyogaśaktistāsāṁ patinmanyānāmanyā


nārīstatpraticchāyāśchāyārūpā rūpākṛtibhistattatsamānāḥ samānāyya
nityasiddha-śrīkṛṣṇapreyasī-svarūpeṇa rūpeṇa
sahāvatīrṇānāmāsāmaniyojita-dūtībhāvaṁ bhāvaṁ bhāvaṁ
kṛṣṇāṅgasaṅgamaṅgalāya tāḥ sakalāḥ sakalā yathāsamayaṁ yadupaneṣyati,
tatra kaḥ sandeha iti siddhāntasiddhāṁ tadubhayoḥ keli ke limpanti na
vaidagdhyādivilāsaviśeṣāḥ ||70||

kā nikṛṣṭā avarā nyūnā | lekhādhinātha indraḥ | adhvānaṁ niḥśabdam evābhilaṅghya kṣaṇena


kṣaṇa-mātreṇaiva nija-sakhyai ūṣāyai janānāṁ tatrāniruddhasya ita ūṣāyā api parivāra-161
rakṣakādīnām, anīkṣaṇenāvalokanam apy atikramyety arthaḥ ||70||

saviśeṣā hi lokottaratā kottara-tāratamyakāriṇī bhavati, yadiyaṁ kelikalā

160 parīvāri-dāra-[ka]
161 parīvāri-dāra-[ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kalāvato rādhāmādhavayorvayo'kṛtā nityasiddhatvāt | vātsalyarasajuṣāṁ


sajuṣāṁ sadyastanastanandhayavat kṛṣṇe ratimudvahatāṁ hatāṁhasāṁ
keṣāñcidyadagocarastaddhi teṣāṁ tathāvidha-rasasvarasa-svabhāvo na tatra
yogamāyāmāyāvaibhavamiti ||71||

lokottavatā kelir ity arthaḥ | kaṁ tad uttaraṁ tat-pradhānaṁ yat tāratamyaṁ tat-kāriṇī bhavati |
lokottaratāyā vaiśiṣṭya-tāratamyenaiva sukhatāratamyaṁ syād ity arthaḥ | yad yasmād iyaṁ kelir
vayo’kṛtā vayasā na kṛtā prākṛta-lokānām iva yauganotpāditā na bhavatīti pūrvarāgārambhe
prapañcitam eva | sajuṣāṁ sa-premṇām, prīty arthaka-juṣerbhāva-kvipā rūpam | tathā-vidhasya
rasasya svo’sādhāraṇo raso valaṁ tasya svabhāvaḥ, śṛṅgārādau drave vīrye deha-dhātuṣu pārade
rasaḥ iti viśvaḥ ||71||

tathā sati kasyāmapīkṣaṇakṣaṇadāyāṁ śubhalakṣaṇakṣaṇadāyāṁ


saubhāgyarasokṣaṇadāyāṁ kṣaṇadāyāṁ niviḍatama-tamālamālayeva
mudiramālayā śyāmalīkṛtāyāṁ prathamābhisāra-sārasyabhāga-parabhāga-
bhāganucarībhirabhirasyamānā yogamāyayaiva
darśitenādhvanādhvanāvuparate cirānuraktidūtikayā kayācana purogāminyā
purogāminyāya-sāhasa-hariṣyamāṇakṛṣṇayākṛṣyamāṇā nīlanicola-
coladhāriṇī mṛganābhiliptā nābhilitā
stambhajambālajambālamāntharyamāsādayatā sādhvasena “kutaḥ kva
yāmi” iti svayamapyajānatī na tīvratarataralatāṁ cātmano nindantī
tadupagamagamaka-vilakṣaṇa-lakṣaṇa-śubhalakṣaṇa-kṛtakṣaṇasya. kṛṣṇasya
ca tasyāśca manasā manasaiva kṛtaṁ saṅketa-ketanaṁ
makaraketanacetanayā paricāyitaṁ paricāyitaṁ ca sā vārṣabhānavī navīna-
saṅgarasasarasa-saralahṛdayā hṛdayādhināthākṛṣṭahṛdayābhisasāra ||

kasyām api kṣaṇadāyāṁ rajanyāṁ sā vārṣabhānavī abhisasāra | kīdṛśyām ? īkṣaṇayo kṣaṇadāyām


utsavadāyinyām, śubha-lakṣaṇo yaḥ kṣaṇaḥ kāla-viśeṣas tacchodhikāyāṁ tenaiva dā śodhanaṁ
vā yasyās tasyām, daip śodhane saubhāgya-rasasya ukṣaṇam abhiṣekas tad-dāyinyāma |
prathamābhisāre yaḥ sārasya bhāgaḥ sarasatva-rūpo’ṁśas tena parabhāgaṁ saundarya bhajatīti
tathā sā | adhvānā pathādhvanau śabde uparate śānte sati cirānuraktir eva dūtikā
tayevākṛṣyamāṇā | kīdṛśyā ? purogāminyā agragāminyā, rādhā-gatir anurāgānusāriṇyeveti
dyotitam | purogāmināgrabhāvinā nyāyya-sāhasena kṛṣṇa-sukhaikatātparyaka-rati-
prāgalbhāgamakena hariṣyamāṇo vaśīkariṣyamāṇaḥ kṛṣṇo yasyāṁ yayā vā tayā | nicolaḥ
pracchada-paṭaḥ, colaḥ kañculikā, stambhas taddhatā sa eva jambālaḥ paṅkaṁ tajjaṁ tad
udbhavaṁ bālamāntharyaṁ prathama-mantharatām āsādayatā sādhvasena nābhiliptā, abhisāre
stavdhatākāriṇyā śaṅkayā rahitety arthaḥ | svayam apy ajānatīti—prema-vaivaśyenaiva tad
ācarantīty arthaḥ | bahir dūty asaṅketa-parasmapa-sammativārtājñāna-vinā-bhūto’pāyaṁ
prathamābhisāro bhagad icchā-śaktivaśāt tat-prauḍhānurāgasyānya-nirapekṣatva-
pradarśanāyaiveti bhāvaḥ | tīvratarāṁ taralatāṁ tāralyam api na nindantī preṣṭha-saṅga-sukha-
prāpti-bhāvanayeti bhāvaḥ | tasyā rādhāyā upagama upasarpaṇaṁ tasya gamakaṁ sūcakaṁ
vilakṣaṇaṁ lakṣaṇaṁ yatrā tathā-bhūte śubha-kṣaṇe maṅgala-samaye kṛtaḥ kṣaṇaḥ
svābhisārotsavo yena tasya śrī-kṛṣṇasya tasyāḥ śrī-rādhāyāś ca manasā manasaiveti he priye tatra

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kuñja-mandire’dyābhisṛtya bhavatyā bhavitavyam iti dhānārūḍhām eva rādhāṁ prati kṛṣṇasya


saṅketaḥ | tathaiva taṁ pratyasyā api sa jñeyaḥ | dhyānenaiva kṛtaḥ saḥ, na tu prakaṭam iti tu
viveko dyayor api nāstīti jñeyam | sakhyādīnām api rādhāsaṅgamārthaṁ dūtyakriyā tad anurāga-
kathanaṁ vaśīkāras tat-sammatyā-nayanaṁ tad daśākathanam ityādikam api dhyānenaiva
tathaivābhūd iti jñeyam | anyathā tasyābhisāras tasyās tadānīṁ tābhir niṣidhyetaiveti bhāvaḥ |
etac ca sarvam anurāgijana-mātrāṇāṁ svecchākṛta-dhānasyāpi satyatva-pradarśanārtham iti |
makaraketanasya premātmaka-kandarpasya cetanayā saṁvidā paricāyitaṁ kṛta-paricayam, yataḥ
paricāyitaṁ pradarśitaṁ ca, cāṣṛ pūjā-niśāmanayo ||

tataśca—

ūrustambhe priyasahacarīdattahastāvalambā
syande'srāṇāṁ padaviharaṇe vartmano vittiśūnyā |
kampenālīkarakisalayaṁ kampayantīti kṛcchrā
dāyātāpi priyagṛhamaho hanta nirgantumaicchat ||

asrāṇāṁ syane kṣaraṇe sati, pada-biharaṇe gamane vartmaṇo vitti-śūnyā vartma-jñāna-rahitā ||

kiñca—

tvarayati sakhīvṛnde māndyaṁ haṭhādavalambate


calati yadi vā kiñcidbhūyastarāṁ vinivartate |
api hṛdi samutkaṇṭhe vāmyaṁ muhurbahirīhate
prakṛtikuṭilāḥ kāmaṁ vāmā navāḥ kila kiṁ punaḥ ||

tvarayati samīpa-gamanārthaṁ tvarāṁ kurvati sati, samutkaṇṭhe samyag utkaṇṭhyāvaty api


hṛdaye ||

tataśca—

praṇayasahacarībhiḥ prārthanācāṭuvādaiḥ, prasabharabhasayā ca


prāpitā kāntageham |
aparicitarataśrīsaṅgamānādarāya, vyatanuta tanumadhyā hī-
sakhīsanniyogam ||

adyaiva kevalam ekavāram eva nija-sparśa-sukha-mātram amuṣmai vitareti prārthanā mā


paramanyedyurasyāntikaṁ kadāpi tvāṁ prahiṇma iti sa-śapatham uktvā dayāvati ! rādhe asya
vyākulatāṁ vīkṣya kṣaṇaṁ prasīda ityādi cāṭu-prasabha-rabhasayā haṭhavegena, rabhasā
śabdaṣṭāvanto’pi koṣe dṛṣṭaḥ | aparicitā yā rataśrīḥ surata-sampattis tat-kartṛke saṅgame’nādarāya
tvām avagantuṁ hrīr lajjaiva sakhī tasyāḥ sanniyogam uttamājñāṁ vyatanuta, sāṅgīkāraṁ
vismṛtavatī | ayaṁ bhāvaḥ—rataśriyam etāmahaṁ na paricinomi, tathāpi etā matsakhyas tat-
saṅgamārtham eva māṁ prahiṇvanti, tasmād ahaṁ sāmprataṁ mad anukūlāṁ lajjām eva
sakhītvena vṛṇomi, tan nideśenaiva rataśriyamanādṛtya svavāmyam āviṣkaromīti ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tataśca—

gacchantīṣu sakhīṣu gantumanasaḥ kṛṣṇena pāṇau dhṛte


tasya sparśarasādasāri manasā tasyāḥ sthitau cet spṛhā |
mā yāteti mano'nulāpapiśunairbhrūbhaṅgakairvāritāḥ
prāptāśvāsatayaiva kelibhavanadvāryeva sakhyo'bhavan ||

gantumanso nirgantukāmāyās tasyāḥ pāṇau kṛṣṇena dṛte sati tasya sparśavaśāt preṣṭhasya sparśa-
sukham anubhūya tasyā manasāsthitau cet yadi spṛhā asāri prāptā, tadā nirgamā-śaktau sva-
hasta-rodham eva hetuṁ jñāpayantyās tasyā mā yāteti he sakhyaḥ ! mām asya haste nikṣipya mā
bahir gacchateti yo mano’nulāpo manasaiva punaḥ punar bhāṣaṇaṁ tasya piśunaiḥ sūcakaiḥ,
anulāpo muhur bhāsā ity amaraḥ | prāptāśvāsatayaiveti kṛṣṇa-kartṛka-hasta-rodhe tasyāḥ sva-
doṣa-pidhāyinīṁ spṛhām anumāyeti bhāvaḥ | tathāpi kiñcid vāmyasāhāyyāya bhavanasya
dvāryeva, na tvantaḥ ||

tataśca—

kṛṣṇe paśyati locane mukulayatyāpṛcchati svāgataṁ


tūṣṇīmeva śṛṇoti saṁspṛśati ca svairaṁ parāvartate |
na trāsādavahitthayā na ca na tadvyājena vāmyena vā
bālānāmabhilāṣavatyapi hṛdi prāyaḥ svabhāvo hi saḥ ||

locane sva-netre mukulayati mudrayati—āṅi nu-pracchyoḥ ity ākrośānujñayor evābhidhānāt


nātmanepadam | śuṇoti, na tu prativakti | sṁspṛśati nirgama-śaṅkayā vāma-pāṇinā dhṛta-dakṣiṇa-
hastāyā eva tasyāḥ kañculikādikaṁ dakṣiṇena pāṇinā spṛśati sati parāvartate, tad asahiṣṇutayeva
kiñcit svavalam āviṣkṛtya vighaṭṭata ity arthaḥ | na trāsād iti tad virodhino harṣasya prāvalya-
darśanāt | avahitthayeti—vuddhi-pūrvakatvābhāvenaiva sahasaiva tat tac ceṣṭodgateḥ | na
vyājeneti prayojanāntara-sāpekṣatvānupalambhāt | vāmyenety asammatiṁ vahir avyajyāpi tatra
rasavādhanatvāṁśānāviṣkārāt | prāya iti tādṛśa-sannāyikānām eva, na tu sarvāsām iti ||

tataśca—

upanamayati yadyat prātikūlyaṁ natāṅgī, prabhavati kila tattat


kṛṣṇakautūhalāya |
rasayati hi padārtho durlabhastāvadeva, vyabhicarati tadīyaṁ
durlabhatvaṁ na yāvat ||

rasayatīti—yadi prākṛtasyāpi padārthasya rasavattva-durlabhatāyāṁ satyāṁ tadā kiṁ punar


aprākṛtasya sukhaikamayasyāsya padārthasya sulabhatve’pi sadā rasayato durlabhatāyām ity
abhiprāyaḥ ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiñca—

āliṅgituṁ kṛtamatau dayite nataśrūrutthāya gantumabhilaṣyati


kelitalpāt |
bālā tathāpyajani tasya manaḥprasāde, sānnidhyameva hi
maṇestamaso'pahatyai ||

natabhrūḥ kuṭila-bhrūḥ ||

evaṁ ca sati—

nālīnāṁ śapathairharenunaya-vyāhāramantraiśca no
kandarpasya ca naiva vaibhavavato bāṇena yannirmame |
vidyuddāmaghaṭākaṭākṣa-kaṭubhiḥ krodhorjitairjitair
ekā prauḍhasakhīva kaṇṭhamanayattāṁ tasya kādambinī ||72||

ālīnāṁ śapathair iti—haṭhini rādhe ! yadyataḥ paraṁ vāmā bhavasi, tad asmākaṁ śirasāṁ
śapatho’stu te iti | anunaya iti—priyatame ! smara-garalena jājvalyamāna-hṛdayo’smi, kṣaṇaṁ
parirambha-sudhayā jīvaya māma iti | mantrair iti—tataś ca vicitra-candana-kañculikādikaṁ
nirmāya kauśalena tvām api vismāpayāpi, alam atra nepathya-bhaṅga-vaimanasya-vyañjanayā
ity āmantraṇaiḥ | kadambinī megha-mālā ||72||

tataśca, paramadurāsadatvena rāsadatvena cāpi manasā na


sādhayitumarhamiharhāmakasmāt kasmādapi kenāpi kare nihitāṁ hitāṁ
sudhākarakalāmiva, akṛtakāmanāmanāghrātāṁ madhukareṇa kareṇa
samākraṣṭumaśakyāmaśakyāpavāraṇāṁ
parimalamalaghīyāṁsamādadhānāṁ mādadhānāṁ kāmapi surataru-
kusumamālāmālāpamantareṇāpi kenāpi kaṇṭhe nihitāmiva,
paramāhlādarabhasādhārāṁ dhārāṁ sudhārasasyeva kenāpi nāpi lapitvā
vakṣasi nikṣiptāmiva, akapaṭapaṭadati-sādhvasa-
sādhvasadabhikṣobhalulitāmadhikaṇṭhamanutkaṇṭhamanāyattivaśāt
kṛtāvalambāmalaṁ vāmalakṣmīkena
bhujavalayena javalayena taṁ samayamārabhya parirabhya paritasthuṣā
vrajarājayuvarājena rarāje, na rasādaparaṁ paraṁ vivide ca ||73||

tataś ca tāṁ parirabhya paritasthuṣā vraja-rāja-yuvarājena rarāje ity anvayaḥ | parama-


durāsadatvenātiduṣprāpatvena | rāsadatvena rāsaṁ rasa-samūhaḥ, svārthe aṇi, rasa eva vā
rasanaṁ rāsa āsvādanaṁ vā | tad dāyitvena manasāpi sādhayitum upārjayituṁ nārhāṁ na
yogyām, aty asambhave vastuni manorathasyāpāgateḥ | arhāṁ mānanīyām, akasmād atarkitam
eva | kasmād apy anirvācyāddhetoḥ | sudhākara-kalām iti—vaikalya-timira-dhvaṁsitvena cetaś
candrakānta-drāvakatvena kāma-saṁjvaropaśamakatvena sāhajika-saundaryeṇa cotprkṣā | na kṛtā
kenāpi kāmanā yasyām iti | kalpa-taru-pakṣe—adattakāmatvena paripūrṇasārām, rādhā-pakṣe,

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

spaṣṭam eva | madhukareṇānāghrātām iti parāga-makarandābhyām avicyutām ity arthaḥ | pakṣe,


tasyāḥ patiṣmanyenānanubhūta-mādhuryakalām | samākraṣṭum aśakyām ity atibhāgya-lavdhām
ity arthaḥ | pakṣe, patim manyasya karasparśa-mātreṇāpy aśakyām | apavāraṇam ācchādanam,
parimalam āmodam, mādo harṣas tasya dhānām arpayitrīm, sura-taru-kusuma-mālām ity akhila-
vāñchita-sampādakatvena sukha-sparśadatvena vyajyamānāliṅganasauṣṭhava-sabhājanatvena
viśiṣṭa-saundaryādhāyakatvena ca | ālāpam arpaṇa-vākyam | paramālhādasya rabhasaṁ vegam ā
samyag dhārayatīti svārthaṇyantāt pacādy ac, tām | sudhārām iti niratiśayāsvādādhāyakatvena
vaiparītyena yan nāma162-ghaṭakākṣara-dvaya-vācyatvena ca | akapaṭaṁ nirvyājam eva paṭatā
bhīrutayā prāpnuvatātisādhvasena hetunā sādhu yathā syāt tathāsadbhis trāsa-janyatvād abhadrair
mithyā-bhūtair vābhikṣobhair lalitāṁ marditām | ataevānāyattir anadhīnatā tad vaśād apy
utkaṇṭhām adhikaṇṭhaṁ kaṇṭhe kṛto’valambo yayā tām | alam aty artham | vāmā manojñā
lakṣmīḥ śobhā yasya tena bhuja-maṇḍalena | kīdṛśena ? javasya vegasya layo milanaṁ yatra tena
| rasādānandajāḍyād aparamanyat na vivide, na jñāyate sma ||73||

tāmatha kṛṣṇena saha sahacaryo hasitotkaṭāḥ kaṭākṣa-vikṣepeṇa paśyantyaḥ


śyantyaśca svamamānasyaṁ mānasyaṁ cābhilāṣaṁ saphalamiva manyamānā
mānātītasanmānanayā jaladharorjitagarjita-garimāṇaṁ svasakhīṁ
śrāvayitvā śrāvayitvā sasaṅkocaṁ pūjayāmāsuḥ ||74||

svamamānasyaṁ sukhaṁ śyantaḥ khaṇḍayantyaḥ | manasi bhavaṁ manase hitaṁ vā mānasyam,


mānaṁ parimāṇaṁ tad atītayāparimitayā sammānanayā sva-saṅkocaṁ śrāvayitvā gamayitvā, śru
gatau tālavyādir api ||74||

“dhanyo'si ghanarasada! rasada evāsi, tvamucita eva, citaḥ | evamasya tava


varṇamitrasya mitrasya navakamalinīvṛndārikāvṛndānāṁ maitrīkaraṇena,
yadiyaṁ me durārādhāmedurā rādhā huṅkāramātreṇaiva kṛṣṇakaṇṭhaṁ
prāpitāsti bhavatāvatā paramasaubhāgyam” iti sakhījana-
sotprāsaprāsaviddhahṛdayeva bhayoparame parameṇāgraheṇa taduraso
rasodadherivāpi bahirbubhūṣayā bhūṣayāmāsa yadi svamātmānam, tadā
prasabhena sabhena grahaviśeṣeṇāśeṣeṇāmodena kṛṣṇena ca
tasyāścitritalatopavanānīva na jātapatrāṅkuramaṅgāni kapolacumbanāni,
yamunājalānīva kajjalaśobhāglānikarāṇi nayanacumbanāni, bhaktirasa-
rasika-hṛdayamiva samakṣatayāvakarāgamadharapānam, dvitīyā
himakaralekheva alakṣyamāṇalāñchanā daśana-nakhapada-padavī,
supratiṣṭhitaśivaliṅgasanmānanamiva sadāmodakara-kamalapūjana-janita-
parabhāgaṁ stanayugaparāmarśanam, śuktisaṁpuṭā
ivākṣuṇṇamuktāvalīkāḥ parirambhāḥ, viṣamaviṣadharīdhāraṇamiva
sāhasamātrapratipādakaṁ romalatāpariśīlanam, tīrthasalilamiva
sparśamātreṇaiva kṛtārthanmanyatākāri nābhihradaparisarakarapradānam,
gokṣa iva paramaduḥśako nīvimokṣaśca kṛtāni ||75||

162 tan nāma [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tava varṇa-mitrasyāsya naitrīkaraṇena kartrā tvaṁ cito vyāptaḥ—citaṁ channe triṣu iti medinī |
kamalinī-vṛndārikāḥ śreṣṭha-kamalāni śreṣṭha-sundaryaś ca | vṛndāraka-nāga-kuñjaraiḥ
pūjyamānam iti samāsaḥ | mitrasya sūryasya sakhyuś ca | mameyaṁ sakhī rādhā | me iti jātyā
eka-vacanam | durārādhā duḥsādhyā, kutaḥ ? amedurā—avacaskaratvāt kaṭhorety arthaḥ | tataḥ sā
tad uraso vahir vubhūṣayā vāmyāviṣkāreṇa yadi svamātmānaṁ bhūṣayāmāsa, tadā kṛṣṇena
prasabhena haṭhena tasyāḥ kapola-cumbanādīni kṛtānīty anvayaḥ | prāsaḥ kuntanāmāstra-bhedaḥ
| sabhena sadīptinā, graha-viśeṣeṇa surata-tantrokta-veṇī-civukādi-dhṛti-viśeṣeṇa | aśeṣeṇa
sampūrṇena | na jātaḥ patrāṇām aṅkurāṇāṁ bhaṅgo yatra tāni | pakṣe, patrāṅkura ākalpa-bhedaḥ |
mugdhā-lakṣaṇa-nāyikāyām atibhīrutva-svabhāvāyāṁ prathama-sambhogasya tathaucityāt, tasyā
madhyā-pragalbhayor iva sambhoga-gāḍhatvā-sahiṣṇutvāt | kajjala-śobhāyā glānikarāṇi, pakṣe,
aglānikarāṇi | samakṣatayā pratyakṣatayaiva, avakarair doṣair agamagamyam—gamer ḍaḥ
karmaṇy api bāhulyāt | yad vā, avakarān na gacchati na prāpnotīti tathā | pakṣe, samyag akṣato
yāvakarāgo’pi yatra tat | lāñchanaṁ kalaṅkaṁ cihnaṁ ca | adhare daśanasya stanayor na
kharāṇāṁ yat padaṁ cihnaṁ tasya padavī paddhatiḥ | sadāmodakaraiḥ kamalair yat pūjanam,
pakṣe, sadāmodaṁ yat kara-kamalaṁ tena pūjanaṁ sparśas tenaiva janitaḥ parabhāgaḥ śobhā
yasya tat | akṣuṇṇā anapanītā, pakṣe, acchinnā muktāvalī yeṣu te | romalatā-pariśīlanaṁ stanādha
ārabhya romāvalī-vartmanā kara-cālanam | kṛtānīti kṛtaś ca kṛtāś ca kṛtaṁ ca kṛtāni,
napuṁsakama-napuṁsakena ityādinā napuṁsakatvam ||75||

tatastasyā api brahmava neti neti niṣedhasiddhaṁ vacanaṁ, taḍiddāmeva


utpadyaiva līyamānaṁ kaṭākṣavikṣepaṇaṁ, girinirjharajalamiva
utsavāhitādarāsravat vilokitam, govardhanasānava iva
svana-vācāla-maṇi-kaṭakāḥ karakampāḥ, varṣāśikharova abhaṅgura-
payodharaḥ pratiparirambhaḥ, malayānila iva mṛduspandaḥ,
vasantadinakarātapa iva daragharmakīlālaḥ, kisalayakalāpa iva
mṛdulīlākarakampaḥ, taḍāga iva vipulakabhaṅgaśca dehaḥ samajani ||76||

neti netīti ratārambhe | kaṭākṣeti kiñcid asahiṣṇutā-vyañjanāya | utsavetyādi rata-madhye utse


prasravaṇe vāhitaṁ ca tat adara analpaṁ yathā syāt tathā sravac ceti tat | utsaḥ prasravaṇam ity
amaraḥ | pakṣe, utsavena ratotsavenāhitam arpitam | adarāsraman alpāsraṁ tad vat tad-yuktam,
kaṭakaṁ girinitambo valayaṁ ca | prati-parirambhaḥ śrī-rādhā-kartrīkaḥ, mṛduspanda ityādi
ratopānte | mṛduspando manda-gatiḥ, jātastambhabhāvaś ca | daragharmakīlāla īṣad-gharma-jla-
kaṇako jāta-sveda-bhāvaś ca | mṛdu-līlānāṁ vilāsānām ākaro yena tathā-bḥutaḥ kampo yatra saḥ,
pakṣe, mṛdu-līlayā kara-kampo hastagata-kampa-bhāvo yatra saḥ, vipulaḥ kasya jalasya bhaṅgas
taraṅgo yatra saḥ, pakṣe, viśiṣṭau pulaka-svara-bhaṅgau yatra saḥ ||76||

tataśca dūrādālokayantīnāmālīnāmālīnānāṁ dvāropakaṇṭhe kaṇṭhe-gṛhītāṁ


kṛṣṇena tāṁ natāṁ hrībhareṇa nirbhareṇa nirbhātāṁ priyavayasyāṁ
vayasyāñjasyena nūtanatayā
pragāḍharasāsahe'vasthitāmanavasthitāmanavadhānaparāṁ priyatamāgrahe
graheṇa kenāpyabhibhūtāmiva kaścidālāpa āsoditaretaram ||

dvārasya upakaṇṭhe samīpe ā īṣat līnānāṁ nihnutavatīnāṁ tāṁ rādhā hrībhareṇa lajjātiśayena
natāṁ kuñcanaparām, vayasi nava-yauvane, añcjasety asya bhāva āñjasyaṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tenānavadhānaparāmānandamattām, priyatamasyāgrahe ramaṇāgrahe sati ativāmya-sādhakena


kenāpi graheṇa parākrāntām iva ||

yathā—

“ayamayaṁ sakhi bhāti kiśorayonarvakiśoravaraḥ suratotsavaḥ |


ayamiha pratipattivimūḍhatāṁ, gata iva pratibhāti manobhavaḥ ||

suratotsavo’pi nava-kiśoravaraḥ prāpta-prathama-yauvanārambha-mātraḥ | atas


tādṛśamanobhavo’pi pratipatti-vimūḍhatām iva gataḥ ānanda-jāḍyaṁ prāpta iva ||

asyāstu—

ciramanoratha eva cirāt phalan, phalabhareṇa mano vyathayanniva |


ahaha duḥsaha eva bhavatyaho, sukhatayāpi ca duḥkhatayāpi ca” ||77||

sukhatayāpīti phalan san, duḥkhatayāpīti pūrva-daśāyām aphalan san, ataḥ sadaiva duḥsaha
evaiṣa bhavatī ty arthaḥ ||77||

tataśca svakṛtāpasaraṇa-raṇa-śramādeva prabala-balamānaśvāsāṁ


śithilakacahastāṁ hastāmbujena dadhatīṁ ślathamānāṁ nīvīṁ nīvīṁ yathā
śruṭitaikāvalikāvalikāmastavyastāmiva satṛṣṇenāpi kṛṣṇenāpi
kṛtaratoparameṇa parameṇa praṇayena nibaddha keśapāśe pāśena
nibaddhāyāṁ nīvau, prathite ca tāre hāre, hāpite ca
karakamalenāmalenāmbuni gharmaje, narmajena vacasā
sarasīkriyamāṇāmavalokya sahacaryaḥ saha caryayā
praṇayasmitanirīkṣaṇarūpayā kṣaṇarūpayā kṛṣṇakathayā purata upatasthire
||78||

svenaiva kṛtam apasaraṇaṁ parājitya palāyanam iva yatra tathā-bhūte raṇe surata-saṁgrāme yaḥ
śramas tasmāt | kaca-hastaḥ keśa-samūhaḥ, pāśaḥ pakṣaś ca kalāpārthāḥ kacāt paraḥ ity amaraḥ |
nīvīṁ yathā mūla-dhanam iva, strī-kaṭī-vastra-vandhe’pi nīvī paripaṇe’pi ca ity amaraḥ | kruṭitā
ekāvalīnāmāvalī śreṇī yasyās tām, ubhayatraiva priyatvād anukampāyāṁ ka-pratyayaḥ |
kṛṣṇenāpi kṛṣa-śabdaś ca sattārtho ṇaś cānandaḥ, ity arthavaśād ānanda-pradenāpi tāre
muktāmaye gharmaje’mbuni kara-kamalena hāpite dūrī-kṛte sati praṇayādi-rūpayā caryayā
ācaraṇena kṣaṇa-rūpayotsava-bhūtayā ||78||

sthireva kiñcidatha sā didhumukhī natamukhī na tadānanāni paśyantī


paśyantī ca bhrūkuṭikuṭilena kaṭākṣeṇāntarāntarā tābhirathoce—“ehi sakhi!
gṛhaṁ yāmo, yāmo hyavaśiṣyate, śiṣyateha viramatu ratikalāgurorasya
gurorasyarahasyaśikṣāyām, kimaparaṁ vilambase, lambase vā na kathaṁ
kelitalpāt” iti saparihāsahāsabhāṣiṇīḥ svasakhīḥ kapaṭa-paṭadbhrūkuṭi-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kuṭilākṣamalasalasatā bhujāmṛṇālena keśakalāpa-saurabhya-garbhakeṇa


garbhakeṇa tāḍayantīḍayantī ca svalāvaṇyaviśeṣamaśeṣamanārataṁ
kṛṣṇasya manasā na sārasyamucā kṛtakṛtakaruṣā paruṣāpi
paramasarasamanā manāk smitvā “asmi svādṛśīnāmīdṛśīnāmīhitakāpaṭya-
nāṭyanāyikā-krīḍāśālabhañjikā, bhañjikā svādhīnatāyāḥ kilāhaṁ yadā
yadālapatha vipatha-viśiṣṭapathayoratha yogyaṁtadeva devatāvākyamiva
karavāṇi, kimiti māṁ samprati sampratipattimūḍhāṁ kurutha | kayā
vātrāgataṁ kayā vā nāgamyate” iti komalālāpena yadi kiñciduktavatī, tadā
tadākarṇanenāpūrveṇa
santāpacchiduraduravāpamodameduraduravasthitamanāḥ kṛṣṇaḥ
“śubhavatīnāṁ bhavatīnāṁ prasādataḥ sādataḥ kilāhaṁ vimukto'syā vacana-
sudhā-sudhārāpariśīlanena” iti vadana pāritoṣikamiva tābhyo janaṁ janaṁ
prati pratipannapraṇayaḥ praṇayati sma pariṣvaṅgaṁ yadi, tadā tadālocya
cetasā cetasārasyā vacasā ca sā parihāsavatā savatā pīyūṣaśīkarāniva kimapi
mandamadhuraṁ madhurañji nijagāda—“adhunā galitahṛdūṣaṇā
dūṣaṇābhāvavatyo bhavatyo bhavanti nāparaṁ parihasiṣyanti” iti ||79||

tāsām ānanāni na paśyantī | kutaḥ ? namra-mukhī, prāpta-sambhogatvena salajjety arthaḥ | antarā


antarā paśyantī ca | bhrūkuṭi-kuṭileneti bhavatībhir evāsya haste valān nikṣiptāyā mama satīvrata-
dhvaṁsanaṁ kṛtam iti bhāvaḥ | yāmaḥ praharaḥ, śiṣyatā śiṣyatvam, gurā udyamena, gurī udyame
bhāve kvip | urasyam urasi bhavaṁ yad-rahasyam āliṅgana-praty āliṅganādi tasya śikṣāyām |
kapaṭena paṭhantyā prāpnuvatyā bhrū-kuṭyā kuṭile akṣiṇī yatra tad yathā syād evam,
keśakalāpasya saurabhyaṁ garbhe yasya tena garbhakeṇa mālyena, keśa-madhye tu garbhakaḥ
ity amaraḥ | kṛṣṇasya manasā prayojya-kartrā īḍayantī stāvayantī svalāvaṇya-viśeṣam, tadānīṁ
sakhī-tāḍan-ceṣṭottham aśeṣaṁ sampūrṇam | na sārasyamucā sarasatām amuñcantyā kṛtayā
kṛtrima-rūṣā paruṣā kaṭhorāpi | krīḍāśāla-bhañjikā khelana-puttalikā asmi | svādhīnatāyāḥ
svātantryasya bhañjikā svayam eva nāśa-kartrī | kuta etadityata āha-yadeti | santāpānāṁ chiduro
duravāpo durlabhaś ca moda yasya saḥ | sādataḥ santāpāt | cetasā ca manasāpi, itasārasyā
prāptarasā, vacasā ca vākyenāpi sā rādhā | kīdṛśena ? pīyūṣa-śīkarān sarvatotpādayatā, ṣu
prasavaiśvaryayoḥ iti bhauvādiko’yam | ūṣaṇaṁ pīḍā, ūṣa rujāyām galita-manaḥ-pīḍā ity arthaḥ ||
79||

tāśca kṛṣṇāṅgasaṅgamanirvṛtinirvṛtibhājo nijasakhīsukhasamīkṣaṇa-


samanubhūtamapi bhūtamapi vartamānamiva punarātmānubhavena
vidāñcakruḥ ||80||

kṛṣṇāṅga-saṅgamena nirvṛtir ānandaḥ, tasyā nirvṛtir anāvaraṇaṁ tadbhājaḥ, bhūtam apy atītam
api vartamānam iveti īdṛśaṁ sukham etanmatsakhī evādhunāpi prāpnotvity āśāstir dyotitā ||80||

atha sā vibhāvarī vibhā-varīyasī bhūtvāpi yāmā yāmāvaśeṣatayaiva sadoṣā


doṣākhyāmapi samāsasāda, sasādatayā yatastāḥ priyasakhīmādāya
kṛṣṇabhavanāgnijabhavanaṁ samāseduḥ ||81||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vibhāvarī rātrīḥ, vibhayā kāntyā varīyasī śreṣṭhā bhūtvāpi yāmasyaika-prahara-


mātrasyaivāyāmo’vaśeṣo yasyās tat tayāsadoṣā doṣa-yuktā doṣākhyāṁ doṣeti nāma | yato hetos
tāḥ sakhyaḥ sasādatayā sāvasādatvena ||81||

atha vibhātāyāṁ vibhāvaryāṁ vibhāvaryāṁ śyāmāmāgatāṁ vīkṣya


vīkṣyamāṇenātmano'nyabhāvena vismitāṁ
smitāṁśudhautādharāmadhomukhī vidhumukhī vidhuritā hriyā yadi
babhūva, tadā śyāmāpi māpitamāpita-navara-navaramaṇīya-kṛṣṇāṅgasaṅga-
saṅgata-pārabhāgyāpārabhāgyāmbhodhimātmānameva jānatī na tīvraṁ
kimapi papraccha ||82||

śyāmāṁ kīdṛśīm ? vibhayā varṣām | māpitaṁ mānaṁ mā pramā, tāmāpitam | navaraṁ kevalam,
navaramanīyasya kṛṣṇasyāṅga-saṅgāt saṅgataṁ militaṁ pārabhāgyaṁ parabhāgo yayā saḥ,
cāturvarṇyāditvāt svārthe ṣṇyañ, na tīvraṁ komalam ity arthaḥ ||82||

“ayi! kasmādakasmādasmadālokena lokena nānubhūtāṁ


bhūtāṇḍavakāriṇīmiva daśāṁ vadhatyā vilakṣaṇa-lakṣaṇayāpatrapayā
kalākalāpavicakṣaṇe! cakṣaṇe tava hṛdayam ||

asmad ālokena sataivāpatrapayā lajjayā tava hṛdayaṁ cakṣaṇe, kṣaṇu hiṁsāyām hiṁsāyāṁ
grasto babhūvety arthaḥ | kīdṛśā ? bhuvaḥ pṛthvīsthaloka-mātrasyaiva tāṇḍavakāriṇīṁ harṣa-
nāṭyakārayitrīm iva daśāṁ dadhatyā dhārayantyā | tatra hetur-garbha-sambodhanam—he
kalākalāpa-vicakṣaṇe ! iti ||

kiñca—

alasavalitamaṅgaṁ svāvasādaṁ vyanakti, glapitamiva mṛṇālīkandalaṁ


dordvayaṁ te |
daśanavasanametannīrasaṁ gaṇḍapālī, lulitalalitapatrā prakramaḥ
kastavaiṣaḥ ||

nīrasaṁ nīrāgam ||

kiñca—

abhinavalatikeva vātarugṇā, navanalinīva mataṅgajena bhugnā |


mṛdutaranavamālikeva dhūtā, madamadhupena vilakṣyase tvamadya ||

vātarugṇetyaṅga-vinyāsānām astavyastatā mlānatā ca | mataṅgajena bhugneti daśana-


nakhakṣatādi | mada-madhupena dhūteti svanāyaka-sākṣāt sambhoga-kautukaṁ sūcitam ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

api ciramabhilaṣyamāṇa eva, praṇayini ko'pi sudurlabho hi labdhaḥ |


atha kathamiyamanyathāsmadādeḥ, phalitavatī sakhi
bhāgyakalpavallī” ||83||

phalitavatīti kṛṣṇena tava sambhoga eva tasyāḥ phalam, tac cānubhava-sākṣātkāritvāt pratyakṣaṁ
jātam ity arthaḥ | kalpavallīty akhila-vāñchita-pūraṇāt ||83||

iti praṇayaraṁhasādarasādara-sāhasasādhuvādena
pṛcchyamānācchyamānāyya manasi na siddhakapaṭā paṭāntena
mukhamāvṛtya sā daravismitaṁ sādaravismitaṁ nijagāda—“śyāme! Kiṁ
bravīmi—

kvāhaṁ sthitā kva calitā kva ca vā sa panthā, nītāsmi kena nalinākṣi


tadīyapārśvam |
kiṁ vā babhūva mayi tatra sametavatyāṁ, jānāmyahaṁ yadi tadā
bhavatī na vetti ||

phalitavatīti kṛṣṇena tava sambhoga eva tasyāḥ phalam, tac cānubhava-sākṣātkāritvāt pratyakṣaṁ
jātam ity arthaḥ | kalpavallīty akhila-vāñchita-pūraṇāt ||

kiñca—

vyāpāro manasaśca yatra na gataḥ sambhāvanābhāvato


yat svapnaḥ kimayendrajālamathavā bhrāntiḥ sudīrghaiva me |
tat kiṁ hlādi kimārtidaṁ kimu bhayaṁ kiṁvā na tannāpi tac
ceto vidrutikārakaṁ ca manaso mūrcchākaraṁ cābhavat” ||84||

asambhāvita-vastu-darśana-liṅgenāha—svapna iti | tasyāpi jāgaraṇa-daśānutpattim āśaṅky āha—


undra-jālam iti | tasyāpi cirāsthāyitvam āśaṅky āha—sudīrghā bhrāntir iti—tad atisurata-ceṣṭitaṁ
hriyā spaṣṭaṁ vaktum aśakteḥ | kiṁ hlādi āhlādakam, paurva-kālika-nikhila-duḥkha-praśamana-
pūrvaka-nistula-sukhadatvenānubhavāt | kim ārtidaṁ pīḍādāyi auttarakālikyā mahotkaṇṭhāyāḥ
kāraṇa-bhūtatvenādhunā vicārato duḥkha-datvenaivānubhūtatvāt | kiṁvā ubhayam
āhlādārtyordāyakam—tadānīm apy aparimita-sukhānubhava-tad utkaṇṭhānubhavayor durvāratvāt
| na tan nāpi tan na hlādi nāpyārtidañcety arthaḥ | tadaivāpy utkaṇṭhā-bāhulyena
hlādāṁśāvaraṇāt, hlāda-bāhulyena cotkaṇṭhāvaraṇādity evaṁ ca nirvaktum aśaknuvatī kevalam
anubhava-mātram āha—ceta iti ||84||

atha saparihāsaṁ hāsaṁ hāsamevāha śyāmā—“śyāmābjanayane!


nayaneyametat | tathā hi—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kelī-kalādhyayanakauśalamekadaiva, na syādataḥ kimapi no bhavatī viveda |


bhūyastataḥ sakhi vilāsaguroḥ sakāśād-yatnādadhīṣva yadi vijñatamāsi
bhūṣṇuḥ” ||85||

hāsaṁ hāsaṁ hasitvā hasitvā | naye nītau neyaṁ netum arham, etad vacanaṁ nyāyyam evety
arthaḥ | no viveda, nājñāsīt | bhūṣṇur bhavitrī ||85||

atha saubhāgyasārādhikā sā rādhikā sarasataraṁ sataraṅga-raṅgavatīva


kiñciduvāca—

“mātaḥ paraṁ sumukhi yāmi tadīya-pārśvaṁ, dūrādasau


nayanavartmani vartanīyaḥ |
adhyetu nāma bhavatī tata eva tatte, pāṇḍityameva manaso rasadaṁ
mama syāt” ||86||

sataraṅga-raṅgavatīveti śyāmā parihāsa-sudhāṁśūdayam upalabhya tasyā raṅga-sindhur


ucchalita ivety arthaḥ | asau nayana-vartmataḥ sakāśān nivartanīyaḥ, tato vilāsa-guroḥ sakāśāt |
tat tasmād-bhavaty evādhyetusmaratu, punaḥ-punar āvṛttyābhyasyatvity arthaḥ | ika smaraṇe ity
asya rūpam | tataś ca vismaraṇaśīlāyā mama tenāpi punar api tādavasthām eva bhaviṣyati | ato
bhavatyā medhāvinyā eva tatrādhikāra iti bhāvaḥ | tataś ca te tavaiva pāṇḍityaṁ mama manaso
rasadaṁ syāt | sauhārdādaikyād eveti bhāvaḥ ||86||

tadā tadācakṣāṇāyāḥ saparihasita-hasita-sita-kiraṇa-jyotsnāsnapite


daśanavāsasi lalitā lalitākṣaraṁ nijagāda—“ucitaṁ citaṁ hi tatrabhavatyā
bhavatyā rasapāṭhopadeśena ||

tat prativacanam ācakṣāṇāyāḥ kathayantyās tasyāḥ sa-parihasitaṁ yad dhasitaṁ parihāsa-sahitaṁ


yad dhasitaṁ hāsyaṁ tad eva sita-kiraṇaś candras tasya jyotsnayā snapite sati daśana-vāsasi
adhare lalitā nijagāda rādhāṁ pratīty arthaḥ | ucitaṁ citaṁ yogyam eva prastutam ity arthaḥ ||

kñca—

śiṣyāyitaṁ prathamamatra yayā tadīyabhaṅge prayātu paṭhituṁ


kathamanyaśiṣyā |
tenānayā saha kṛśodari dīrghameva-madhyetumarhasi vilāsaguruṁ
tametya” ||87||

tadīya-bhaṅge tat-kartṛke bhaṅge sati svādhāyanasyety arthaḥ | anyā cāsau śiyyā cetyanyaśiṣyā,
anayā śyāmayā ||87||

ityetasminneva kālɛkāleritāṁ vātyāmivāgatāṁ kaṭūkṛtānanāṁ


nanāndaramabhivīkṣya sarvāsu cakitāsu tāsu pratibhā-pratibhāsamāneva

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

lalitaiva “śiṣyāyitaṁ prathamam” ityādi-


pādatrayānantaramanantarabhasādevam “adhyetumarhasi vidhāya
gurūpasattim” iti yadā papāṭha, pāṭhasvaramupaśrutya sā sukharā
sukharāgamāsāmālokya vitarkayantī nijagāda—“lalite! kiṁ śikṣayasi?” ||88||

na vidyate’nto nāśo yasya tathā-bhūtād-rabhasād-bhayenāpānaṣṭa-pāṭha-svara-vegādity arthaḥ |


sukha-rātitīkṣṇa-svabhāvā | sukha-rāgaṁ sukhā-saktim ||88||

sāha—“gurūpasattim” | sāpyāha—“śiṣyāyitaṁ prathamamityādeḥ ko'rthaḥ?”


sāha—“prathamamanayā gurujanena yaduktaṁ tadgṛhītvaiva bhaṅgo dattaḥ
| ekākisādhyaṁ na tadityanayā sārdhaṁ tadadhyetumarhasi” ityuktam ||89||

gurujanena hitopadeṣṭṛ-śvaśrvādi-purandhrījanena | bhaṅga iti bhañjana-kriyāpekṣayaiva karma-


kartṛkatve kta-pratyayaḥ ||89||

sāpyathāha—“lalit ! kathamadhunā paralokālokāya samudyuktāsi?”


śyāmāha—“ābālyamevaiṣā paralokāya samudyuktā ca | tat
kathamadhunetyucyate?” ||90||

paralokālokāya para-puruṣa-darśanāya, paralokāya sva-dharma-prāpya-svargādi-lokāya, samut


sānandā, yuktā vivekavatī ||90||

sāha—“śyāme! na jānāsi śyāmānurāgiṇyaḥ khalvetāḥ” | śyāmāha—“ayi!


suprasiddhamevaitadābālyamevaitāsāṁ mayyanurāgitvam” | sāha—“śyāme!
kṛṣṇapakṣapātikalāḥ sakalāḥ sarvadaitāḥ” | śyāmāha—“nāpyetat, na hi
kṛṣṇapakṣapātinyaḥ kalāḥ sarvadā citrabhāsvarāḥ svarāgatā iva śobhante” |
sāha—“kṛṣṇavartmagāḥ kilaitāḥ” | śyāmāha—“kva tāvadatra kṛṣṇavarrmā,
sa tu kāliyadamanarajanyāmeva prabuddha āsīt” ||91||

mayy anurāgitvam iti śyāmāyāṁ mayy anurāgiṇya ity eva tac chabda-vyutpattir vodhitā |
kṛṣṇasya pakṣapātinī kalā śilpaṁ yāsāṁ tāḥ | kṛṣṇa-pakṣo yaḥ śukla-pakṣetaras tatpātinyaḥ kalāś
candra-sambandhinya iti kṛṣṇa-pakṣapāti-kalā-padasyārthaḥ | sarvadā citra-bhāsvarāś
citrakāntimayya iti sarvadaitā ity asyārthaḥ—citraṁ kirmīra-kalmāśaśavalaitāś ca karvure ity
amaraḥ | svarebhyaḥ ṣaḍjādibhya āgatāḥ kalā madhurāsphuṭa-dhvanaya iva te yathā sarvadā
citra-bhāsvarāḥ śobhante, tathā neti | kṛṣṇa-vartmagāḥ kṛṣṇasya vartmagāminyas tasmaiḥ sva-
sambhogadānārtham iti bhāvaḥ | kṛṣṇa-vartmā vahnis tatra gamanam | adya kathamāsāṁ
vravīṣītibhāvaḥ ||91||

sāha—“śyāme! māṁ parīkṣase? pītāmbarānurāgiṇyo hyetāḥ” | śyāmāha


—“mā haṭhakāriṇyevaṁ vādīḥ | pratyakṣaviruddhametat |
nīlāruṇāmbarapriyāḥ khalvimāḥ” | sāha—“śyāme! vrajarājatanaye

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

śraddhābaddhā bahudhaivaitāḥ pratīyantām” | śyāmāha—“atyalīkamevaitat |


vrajastha-rājatasya naye kathamamūḥ śraddhālavaḥ?” ||92||

vrajarājasya tanaye kṛṣṇe ramaṇārthaṁ yā śraddhā tayā vaddhāḥ | vrajastheti—vrajasya rājatam,


rajatasya vikāraḥ samūho vā tasya naye grahaṇe ||92||

sāha—“hariṇāpahṛtamānasā hyatāḥ” | śyāmāha—“kva tāvadatra hariṇaḥ |


tadvācāle! vācā lelihyase vaidagdhyam, na tu te tadasti, tadvirama virama” ||
93||

he vācāle ! vācā vākyena, tad-vaidagdhyam ||93||

sāha—“śyāme! tavaiva vaidagdhī dagdhīkaroti me manaḥ | tat kathaya


kathamaparāparāharvilakṣaṇalakṣaṇamasyā vapuridaṁ rādhāyāḥ? ||

aparasmād aparasmād ahno vilakṣaṇaṁ lakṣaṇaṁ yasya tat ||

śyāmāha—

saubhāgyadaṁ mṛgadṛśāṁ śaśikhaṇḍamauli, yaddaivataṁ


prathamavarṇavihīnamekam |
ārādhanāya kila tasya dhṛtavrateyaṁ, mlānaṁ tataḥ
kusumakomalamaṅgamasyāḥ” ||94||

śaśinaḥ khaṇḍaṁ maulau yasya tat | kīdṛśam ? prathaṁ candra-śekharatvena khyātam | avarṇa
ākṣepas tena vihīnam, avarṇyakṣepanirvāda ity amaraḥ | prathamena varṇena śakāreṇa vihīnam
iti vāstavo’rthaḥ ||94||

sāha—“kva sā devatā?” śyāmāha—“ajñe! sādhunā sādhunā bhāvena


manomayyeva; mayyeva viśvastā satī mānyathā śaṅkiṣṭhāḥ” ||95||

sā devatā, adhunā idānīm ||95||

ityevaṁ satyevaṁ sa rasamayaḥ samayaḥ samapādi yadi, tadā


vadanavijitacandrā candrāvalirapi nijavayasyābhirabhinava-
vayasyābhirabhinavarāgavatībhireva nijakalākalāpaprakhyāpanena
kṛṣṇāṅgasaṅgasaṅgararaṅgamaṅgalābhyāsamabhyāsamāsādya sādyamānaṁ
yadi cakāra, vicakāra vividha | eva tadā kulajā-
kulajātiśīlādyanapekṣayākṣayāmodakaraḥ ko'pi madhurarasamayaḥ
samayamānasaṅkocaḥ sakalasakalakamalamukhīnāṁ ca ||96||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

abhinava-vayasi kaiśore ābhirnija-vayasyābhiḥ sāhābhyāsamāsādya nikaṭaṁ prāpya sādyamānaṁ


vyajyamānaṁ yadi cakāra, tadā ko’py anirvācyo vividho vicakāra, vikāro
romāñcādyanubhāvo’bhūd ity arthaḥ | katham-bhūtaḥ ? kulajā-sambandhināṁ kulādīnām
anapekṣayākṣayam āmodam ānandaṁ karotīti saḥ | kulādi-nairapekṣyād eva samyagayamānaḥ
saṅkoco yatra saḥ | evaṁ candrāvaler yathāyam uktas tathānyāsām api jñātavya ity āha—sakaleti
| sakalānāṁ sarvāsām eva kalā-sahita-kamala-mukhīnāṁ ca ||96||

evaṁ jaladasamaye rasamaye rasiko rasikorasi kovidaḥ kalākalāpe sa khalu


vrajapurapurandaranandano ramate smaramate sma ||97||

upa-saṁharati—sa śrī-kṛṣṇo rasikānāṁ gopīnām urasi svayaṁ ca rasikaḥ, smaramate kāma-


tantra-mate ramate sma, aramata | yataḥ kalā-kalāpe kovidaḥ paṇḍitaḥ ||97||

tataśca tasmin śrīkṛṣṇa ātiṣṭhadgu tiṣṭhadgurugauravo gurujanāntikameva


tiṣṭhati dinandinamāyatīgavamāyatīgabandhunikaraiḥ samaṁ vanādāyāti,
yāti sma varṣāsamayaḥ ||98||

tatra kāla-vibhāgam āha—tasmin jalada-samaye, ā-tiṣṭhadgu guru-janāntikaṁ tiṣṭhati tiṣṭhanti


gāvo yasmin taṁ kālam abhivyāpya, prātar ity arthaḥ | yatas tiṣṭhad-guru-gauravas tiṣṭhanti
gurūṇāṁ mātā-pitrādīnāṁ gauravāṇi svalālana pradāna sammānanādi-lakṣaṇāni yatra saḥ | dinaṁ
dinaṁ prati-dinaṁ tathā āyatīgavam, āyatya āgacchantyo gāvo yatra tasminn āyatīgavam,
tiṣṭhadgu-prabhṛtitvāt sādhutvam | āyatyām uttarakāle āyati-dīrghā vā yā īrlakṣmīs tāṁ
gacchantīti tathā te ca bandhu-nikarāś ca taiḥ samaṁ sahāyāti gṛham, āyatis tu striyāṁ dairghye
ācārāgāmi-kālayoḥ iti medinī | tena madhyāhna-niśithādau ramaṇam iti ||98||

tataścaivaṁ vilasati sati sakalasaubhagavati bhagavati nijasevoparame


parame duḥkhe'duḥ khe bhaṅgamiva samantata eva jaladāḥ ||99||

nija-sevāyā uparame sati parame duḥkhe jāte khe ākāśe bhaṅgamivādurdattavantaḥ ||99||

tataścāsanne'sanne nijasevāsamaye “mayeha sevanīyaḥ”


ityutkaṇṭhayotkamanā iva vikasadadvadanasārasā sā rasādiva vimalakāsārā
kāsārāpāyasīmantitajambālābālāmodamedurahaṁsahaṁsakā kalakūjita-
sārasa-sārasanā daladindīvaravaralocanā śaravadhūḥ samupasasāda ||100||

tataś ca nija-sevā-samaye āsanne sati | kīdṛśe ? asanne’viśīrṇe sa śrī-kṛṣṇo mayā iha vṛndāvane
sevanīyaḥ sva-samṛddhyā santoṣaṇīya ity utkaṇṭhayotkam utkṛṣṭaṁ kaṁ sukhaṁ yatra tathā-
bhūtaṁ mano yasyāḥ seva śarad-vadhūḥ sam upasasāda | kīdṛśī ? vikasad-vadana-sārasaṁ
mukha-padmaṁ yasyāḥ sā, pakṣe, vikasad vadanāḥ sārasāḥ pakṣiṇo yasyāṁ sā | sā iti chedaḥ,
rasād anurāgād iva vimalo nirmalaḥ kasya sukhasyāsāro yasyāṁ sā, pakṣe, rasaṁ varṣā-vṛṣṭaṁ
jalaṁ prāpy eva vīn pakṣiṇo malanti dhārayantīti tathā-bhūtāḥ kāsārāḥ sarāṁsi yasyāṁ sā, mala
malla dhāraṇe pacādyac | kasya jalasyārārāpāye sati āsārāṁśa-nāśe vā sati sīmantitaḥ sīmantī-
bhūto jambālo paṅko yasyāḥ sā, avālaiḥ prauḍhair āmodair medurāḥ snigdhā haṁsā eva

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

haṁsakaḥ pāda-kaṭako yasyāḥ sā, kalaṁ kūjitaṁ yeṣāṁ te sārasā eva sārasanaṁ kāñci yasyāḥ sā
||100||

tataśca prakṣālitaghanajambālamiva nabhastalam, sujanamanāṁsīva


suprasannāni salilāni, uttamaślokaślokā iva labdhavikāśāḥ kāśāḥ, niśāniśāta
iva niśākaraḥ, kṛtodvartanānīva nakṣatrāṇi,
vikasitasaptacchadāmodamedurā vanaśrīḥ, apagatamānakāluṣyāḥ pramadā
iva kramahrasatkamalā dhavalā balāhakatatīḥ,
sitasūkṣmasicayavitatīvitatīkṛtyeva varṣāsārasārasyāpasāraṇe vitate dyotate
dhoramaṇī tapasvinī ||101||

uttama-ślokasya bhāgavataḥ ślokā yaśāṁsi, niśayā śāṇa-sthānīyayā niśātas tejita iva, niśita-
kṣṇuta-śātāni tejite ity amaraḥ | saptacchadaḥ chāittana iti khyātaḥ, śatapanā iti pāścāttye ca
khyātaḥ | dyaur eva ramaṇī tapasvinī satī dyotate | kadā ? varṣābhavenāsāreṇa sārasya sarasataiva
sarāgatā tasyāpasāraṇe vitate vistṛte sati, śṛṅgārādau viṣe vīrye guṇe rāge drave rasaḥ ity amaraḥ |
vīta-rāgocitaṁ paridhānīyam āha—balāhakatatīr megha-śreṇīr eva sita-sūkṣma-vastratatīr vitatī-
kṛtya vistārya | balāhakatatīḥ kathambhūtāḥ ? gatamāna-kruryāḥ pramadā iva krameṇa hrasanti
hrāsavanti kamalāni muha-rodhaka-mālinyāni jalāni ca yāsāṁ tāḥ, sukha-śirṣa-jaleṣu kam iti
viśvaḥ, salilaṁ kamalam jalam ity amaraḥ ||101||

api ca, taraṅgiṇīnāṁ raṅgiṇīnāṁ varṣāsakhīvirahato


hatodakaprācuryādapyakulyānāṁ kulyānāṁ śreṇaya iva bahiravalokyante
pulinavīthayaḥ, kiṁvā svacchatayaiva tāsāṁ bahiḥ prakāśitāḥ śuddhā
hṛdvṛttaya iva ||102||

taraṅgiṇīnāṁ nadīnāṁ hataṁ yad udakasya prācuryaṁ tasmād dhetor apy akulyānāṁ kṣudra-
nadītvam aprāptānām, kulyālpā kṛtrimā sarit ity amaraḥ | pulina-vīthayaḥ kulyānāṁ śreṇaya iva
asthnāṁ samūha iva, kīkasaṁ kulyam asthi ca ity amaraḥ pulinānāṁ śvetimnā kadācid
aślīlatvaṁ vyajyateti punar anyathotprekṣate—kiṁ veti ||102||

sulalitalekhānāṁ lekhānāṁ ca manoharāṇāṁ


caratāmanukūlamanukūlagirāṁ girāṁ devyā ca kathayitumaśakyaśriyāṁ
madakalakalahaṁsa-sārasārasa-sarasa-manoratha-ratha-caraṇa-kurara-
kahvakāraṇḍavādīnāṁ caraṇacihnacitritāni saikatāni, amala-kamala-
kahlāra-hallaka-hallīśakopadeśa-peśalastaralataralalita-taraṅga-śīkara-
nikara-nirbhara-mantharo mantharo janamanasāmaja-namana-
sāmagrīsamaveta iva samupasannasamīraṇaḥ samīraṇaśceti ||103||

sulalitā lekhā śreṇī cañcu-caraṇa-kalpitā rekhā vā yeṣāṁ teṣāṁ lekhānāṁ ca devānām api,
diviṣado lekhāḥ ity amaraḥ | anukūlaṁ kūle kūle caratām, madakalā mattāḥ kala-haṁsāś ca sārāḥ
śreṣṭhāḥ sārasāś ca saraso manoratho yeṣāṁ te, ratha-caraṇāś cakravākāś ca nikṛṣṭatvād aprāpta-
viśeṣaṇāḥ kurar ādayaś ca teṣām, kahvo vakaḥ, kāraṇḍavas tad-bhedaḥ | nirmalānāṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kamalādīnāṁ hallīśakasya nāṭya-śiṣeṣyopadeśe peśalo dakṣaḥ | ataeva taralatarāṇāṁ lalita-


taraṅgāṇāṁ śikara-nikarasya niḥśeṣabhareṇa mantharo manda-gatiḥ | ataeva saugandhya-śaityam
āndyair janamanasāṁ manthaṁ manthanaṁ rāti dadātīti saḥ, ajasya śrī-kṛṣṇasya namanaṁ
namaskāras tasya yā sāmagrī rikta-hastena vandanam ayuktam iti hallīśakam upadiśya lavdhā
dakṣiṇā-rūpā parāga-śīkarādi tayā samaveta iva | ataeva samupasannaṁ samyagīraṇaṁ praveśo
yasya saḥ ||103||

tatra sakalavilakṣaṇalakṣaṇasametāyāmupetāyāmupetya vanaparisaraṁ


viratajaladharāgamaṁ rāgamañjula-
medurādurālokalokaramaṇīyamahasārasyadena syadena
dhenūnāmanusṛtimāsādya saha sahacaraiḥ khelatā latātaruvīthivīthiṣu
sarvadābalākāmadena kāmadena
vilolavikasitavimalaparimalapriyakamālena
madakalakalāpikalāpibarhabhūṣaṇena kanakanikaṣakaṣaṇavasanavidyutā
vidyutābhirāmeṇa muralīdhvani-stanita-paramparayā parayā
madamayūramaṇḍalīmabhito nartayatārtayatā ca khagamṛgāvaliṁ
nirjharayatā rayatādavasthyena girikandarato daratoyaṁ
sarasayatāyatāyatena sārasyena tarulatāḥ saritāṁ ca
sthagitapravāhatayāhatayā jātapūreṇāmbupūreṇāmbujavanīmutsārayatā
sārayatā ca pulinavīthīḥ, paritaśca śyāmalatayā śyāmalatayā harito
nivṛttyāgateneva punarapi jaladasamayena rasamayena ratipradena
vrajamṛganayanāpāṅgaśaraditena śaradi tena ṛtusandhiriva kārayāmāse ||
104||

atha tatra bhagavato vilāsaṁ varṇayiṣyan tat-sambandhena śarado’pi śobhā-vailakṣaṇyam āha—


tatreti | tatra śaradi vana-parisaram upetya khelatā tena śrī-kṛṣṇena ṛtvor varṣā-śaradoḥ sandhir
iva kārayāmāsa ity anvayaḥ | upetyāyām upasannāyām, syādena vegena | katham-bhūtena ?
rāgeṇānurāgeṇa mañjulānāṁ medurāṇāṁ snigdhānām ataevādurālokānām adurdaśānāṁ tan
nikaṭavartinām ity arthaḥ | tādṛśa-lokānāṁ ramaṇīyo yo mahas tādṛśa-darśanotsavas tena
sārasyadāyinā | anusṛtim anugatim āsādya prāpya | latā-tarūṇāṁ vīthayaḥ śreṇayas tāsāṁ vīthiṣu
padavīṣu | varṣā-lakṣaṇa-vyaktyarthaṁ śrī-kṛṣṇaṁ jalada-samaya-rūpatvena viśinaṣṭi |
sarvadāvalānāṁ ramaṇīnāṁ kāmadena kandarpa-samarpakeṇa, pakṣe, valākāyā vaka-paṁkter
mado mattatā yatas tena kāmadena sukhadena, pakṣe, kāmoddīpakena | priyakamālā kadamba-
srak kadamba-paṁktiś ca | madakalā mattāś ca te kalāṁ nṛtyādi-vaidagdhīm āptuṁ prāptuṁ
śīlaṁ yeṣāṁ tathā-bhūtāś ca ye kalāpinas teṣāṁ varhaṁ śikhaṇḍo bhūṣaṇaṁ śiro’vataṁso yasya
tena, pakṣe, teṣāṁ varhaṁ bhūṣayatīti tena—varṣāsveva tacchobhodayāt | kanaka-nikaṣaṁ
nikaṣa-parīkṣitaṁ svarṇa kaṣati sva-śobhayā tiraskarotīti tad vasanam eva vidyud-yatra tena |
viśiṣṭayā dyutā dīptyābhirāmeṇa | stanitaṁ megha-garjanam, ārtayatā muhur āsvādane-nāpy
atṛptaṁ kurvatā girikandarataḥ prasṛtaṁ daratoyam alpajalam api | rayasya vegasya
tādavasthatvaṁ yathā vega āgatas tathaiva sthitaḥ, na tu prasṛta iti tad avasthatvaṁ nispandatvam
ity arthaḥ | tena hetunā nirjharayatā nirjharaṁ kurvatā, jāḍyena paritaḥ prasaraṇābhāvāt, parvatāt
srutvā ekatra sthite bahujale nirjharaḥ ity amara-ṭīkā, āyatāyatena dīrgha-dīrghena sārasyena
drautya-parasparayety arthaḥ | saritāṁ nadīnāṁ sthagita-pravāhatayā hetunā paritaḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

prasaraṇābhāvād ambu-pureṇa pūrvataḥ prasṛta-jala-pravāheṇa jātaḥ pūraḥ pūraṇaṁ


tenāmbujavanīmutsārayatā jala-vṛddhy anusāreṇa vardhanādurdhvamutthāpayatety arthaḥ |
ahatayeti sthagita-pravāhatayetyasya viśeṣaṇam, aparās tayety arthaḥ | pulina-vīthīś ca sārayatā
jala-vṛddhyaiva luptāḥ kurvatety arthaḥ | sṛ gatau ṇyantaḥ | gatatvam atra luptatvam | sarvatraiva
muralī-dhvanis tanitaparasparayety ayaṁ hetur anuvartyaḥ | varṣā-lākṣaṇaṁ ca spaṣṭam |
śyāmalatayā nijasyāmalimnā paritaś ca haritaḥ sarvā diśaḥ śyāmalayatā śyamala-varṇāḥ kurvatā |
tataś ca jalada-samayena nivṛtyāpi punar āgatenevety utprekṣā vrajasya mṛga-nayanānāṁ
hariṇākṣīṇām apāṅgaśarairditena khaṇḍitena ||104||

atha kasminnapi divase—

cikuranikaracañcaccārubarhāvataṁsaḥ, śravasi dadhadudejatkuṇḍale


karṇikāram |
kanakakapiśavāsā vaijayantīṁ dadhāno, nyaviśata naṭarājaśrīḥ sa
vṛndāvanāntaḥ ||

veṇu-vādana-vilāsocita-veśaṁ taṁ varṇayati—cikura-nikareti | cūḍā-sūcanam, [139śa ślo] cūḍā-


cumbita-candrakau iti vakṣate ca | vaijayantīṁ pañca-varṇamayīṁ mālām ||

caraṇakamalacihnairaṅkuśāmbhoja-vajra-
prabhṛtibhiraticitraiścitrayan kṣauṇivakṣaḥ |
adharakisalayāgre veṇumādhāya dhīraṁ, vyatanuta śaradarhaṁ
mālavaśrīpragānam ||

dhīram acapalam, śleṣeṇa veṇor api tacchiṣyatayaiva gāne pāṇḍityam iva jātam ity utprekṣā ca
vyañjitā ||

kiñca—

bimbādharāruṇakarāṅgulikāntipūraiḥ, pūrṇodarāntavivareṇa bahiḥ


saradbhiḥ |
sā mālavaśriyamiva pratilaṅghya kāmaṁ, rāgāvalīṁ tanumatīṁ
vamatīva vaṁśī ||

vimbādharasyāruṇakarāṅgulīnāṁ ca kānti-prabāhaiḥ svayaṁ pūrṇā satī sā vaṁśī udarasyāntar


vivareṇa tatra mātumasambhavād iva bahiḥ prasaradbhis tairmālavaśriyaṁ prastutam eka-
mātraṁ rāgaṁ pratilaṅghyeva kāmaṁ yatheṣṭaṁ rāgāvalīṁ rāga-śreṇīṁ tanumatīṁ murtimatīṁ
satīṁ vamatīva ||

kiñca—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sphuratādharapallavena mandaṁ, vikasadbhirdaśanāṁśubhiḥ smitena


|
ramaṇīmukhasaubhagaṁ prapede, muralīrandhramanena
cumbyamānam ||105||

muralyā randram, anena śrī-kṛṣṇena cumbyamānaṁ sat ramaṇyā mukhasya saubhagaṁ prapede
prāpa | tatra kṛṣṇa-niṣṭham anubhāva-sārūpyam eva liṅgam āha—sphuratetyādi ||105||

kiñca, yeyaṁ muralī—

sarandhrā nīrandhrā bhavati mukharāgairmadhupateḥ


kaṭhorā sārasyaṁ gamayati kaṭhorāntaramapi |
atūṣṇīkā tūṣṇīkayati mṛga-pakṣi-prabhṛtikaṁ
svayaṁ vaṁśe jātā vikalayati sadvaṁśajavadhūḥ ||

vikalayati vyākulīk-karoti ||

kiñca—

svayaṁ śūnyāpyantarbahu vahati rāgavyatikaraṁ,


dadhātyekaṁ parva prakaṭayati parvāṇi śataśaḥ |
kalān dhatte ramyān vikalayati sarvaṁ jagadaho
murārervaṁśīyaṁ jaḍayati samullāsayati ca ||

kalān madhurāsphuṭa-nādān ||

kiñca—

kalo yasyāḥ sūkṣmo vilasati visārī tribhuvane


viśatyantaḥ-śrotraṁ sakalatanupīḍāṁ racayati |
rasaṁ nānākāraṁ sahajamadhuro'pyeṣa tanute
kadācit pīyūṣaṁ vitarati kadācidviṣamapi ||

nānākāraṁ kāntādīnāṁ yathāsvaṁ sthāyibhāvānugataṁ pīyūṣaṁ saṁyoge, viṣaṁ vicchede ||

ambhaḥ stambhayati drutaṁ dravayati drāgadrimadriṁ dravan


śuṣkānapyavanīruhaḥ kisalayatyāmūlamunmūlitān |
brahmānandalayaṁ gatānapi munīnuccaiḥ samuccāṭaya
tyāścaryasya nidhānameṣa jayati śrīkṛṣṇaveṇudhvaniḥ ||106||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiṁ ca, dharma-viparyayavattvena vastujātam anubhāvayatīty āha—ambha iti | stambhayatīti


stambho’dri-dharmaḥ, adrimadriṁ prati-parvataṁ dravan gacchan san, dravayatīti drautya
ambho-darmaḥ—ity evam ||106||

tamāsvādyasvādyamāsvādya mādyanta iva dyanta iva sakalasantāpaṁ


sthāvaratāmāpurasthāvarāḥ purasthā varāḥ sīmantinyaśca
gaṇaśo'gaṇaśobhābharanirvyūḍhānurāgaparabhāgaparabhāgadheyadheyasa
uśīlyāḥ parasparaṁ samavāsanāḥ samavāsanāthita-parama-sauhṛdā hṛdā
parirabhya rabhyamāṇamānasavikārāstameva vaṁśīkalamuddiśya
muddiśyamānakalapadāḥ padārthabhūta-śrīkṛṣṇaguṇagaṇagaṇanakalayā
kalayāmāsurdinasamāpanam ||

tathā hi—

kiṁ brūmo'kṣimato'kṣisaubhagamaho yadrāma-dāmodarau


vṛndāraṇyavihāriṇāvabhavatāṁ gocāraṇe gocarau |
snigdhāpāṅgataraṅgariṅgitakṛpātuṅgīkṛtānandakhū
veṇudhvānavidhānadhūnitadharādhairyāvahāryaśriyau ||

taṁ veṇu-dhvanim, āsvādya-svādyaṁ āsvādeṣu madhye suṣṭhu ādyaṁ mukhyam āsvādya tan
mādhuryam anubhūya mādyanta ivānandamattā bhavanta iva, atava sakala-santāpaṁ dyanta iva
khaṇḍayanta iva, asthāvarāḥ pakṣi-mṛgādayaḥ sthāvaratāṁ tadīya-dāḍya-dharmam āpuḥ prāpuḥ |
tathā purasthā vraja-pure sthitā varāḥ śreṣṭhāḥ sīmantinyaḥ saundaryas tu gaṇaśaḥ prati-yūtham
evāgaṇo’gaṇyaḥ śobhābhavo yatra tad-yathā syāt tathā, niḥśeṣeṇa vyūḍho yo’nurāga-parabhāgaḥ
premotkarṣaḥ, tataeva yat paraṁ śreṣṭhaṁ bhāgadheyaṁ bhāgyaṁ tasmād eva dheyaṁ
dhāraṇārhaṁ sauśīlyaṁ yāsāṁ tāḥ | samavāsanās tulyavāsanāḥ, ataeva paraspara-rocaka-
svabhāvatvād eva samavāsā ekasthānāsthitayaś ca tāḥ | nāthitaṁ prārthitaṁ parama-
sauhṛdamnyonyaṁ yābhis tathā-bhūtāś ceti tāḥ | mudānandena diśyamānāni nirdiśyamānāni
kalāni madhurāṇi padāni kiṁ vrūmaḥ ityādi sup tiṅanta-vṛndāni yābhis tāḥ kalayāmāsūś cakruḥ ||

cūḍācumbitacandrakau vilasitāvālolayā mālayā


dīvyaddivyatamālapatraracanāvatyujjvalau dhātubhiḥ |
pratyaṅgaṁ kṛtamaṇḍanau stavakibhiścitrairlatākhaṇḍakai
stanvāte nayanotsavaṁ naṭavarau raṅgapraviṣṭāviva ||

tamāla-patraṁ tilakam, dhātubhir manaḥ-śilādibhiḥ, tathā [bhā pu 10-21-8] cūta-pravāla iti ||

dhanyā dhayanti mukhapaṅkajamasya dṛgbhyāṁ, cumbanti tat kimapi


dhanyatarāsta eke |
te nāma ke muralikā-paripītaśeṣaṁ, ye'syādharaṁ sumukhi
dhanyatamāḥ pibanti ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

anyāḥ prakaṭam evotkaṇṭhamānāḥ niḥśaṅkā evāhuḥ—asya śrī-kṛṣṇasya, dhayanti pivanti


dṛgbhyāṁ dūrata eva paśyanti-mātram ity arthaḥ—tan mukha-paṅkajaṁ cumbanti dṛgbhyām ity
asyānanuvṛtteḥ, na tu sva-mukhenaivety arthaḥ | eke mukhyā janās te te nāma ke iti na teṣāṁ
saubhāgyaṁ vaktuṁ śaknomīty arthaḥ | he sumukhi ! sakhi ! iti tvadādikā vayaṁ śobhana-
mukha-dhāriṇyo’pi tad aprāptyā viphala-mukhya eveti bhāvaḥ ||

dhanyāsi bho murali yat paripīyamānā, śyāmena


taddaśanacandrikayāsi digdhā |
snigdhā satī maṇitavat kalakūjitāni, santanvatī bhuvanamuttaralīkaroṣi
||107||

nanu śaśvad-vihāriṇi ! prati-dinam eva tena kāntena tathā divyanti tarhi tvam eva
dhanyatamāsīti ? tathāha—tatrānurāga-pauḍhimnā tasya muhur anubhūtatve’py ananubhūtatvam
ananenālīkavādini ! kadā me tathā saubhāgyaṁ jātam iti tatrautsukām eva vyañjayantī tat-
sambandhavatīṁ mūralīm eva sambodhya stauti—dhanyāsīti | maṇitaṁ surata-dhvaniḥ ||

teṣāṁ vā daśanānāṁ kimābhirūpyaṁ nirūpayāmaḥ, tathā hi—

pāpacyamānadaradāḍimabījarājī, rājīvamadhyamayi cedurarīkaroti |


indūdaraṁ viśati cet kuruvinda-paṅktirdantāvaliḥ kila tadasya tulāṁ
bibharti ||

daśana-candrikayāsi digdhā ity anusmṛtaṁ tad daśana-saundaryaṁ viśeṣeṇāha—teṣāṁ veti ||

atyantasāhasavatī muralī yadeṣā, kṛṣṇādharaṁ pibati yaḥ


parakīyapeyaḥ |
kiṁ saubhagaṁ tadanayātani yena ratnaṁ, yatnaṁ vināpi purataḥ
svayameti yasyāḥ ||

atha tatra tasyai kācidīrṣyantīva tat-saubhāgyam abhinandati—atyanteti | yaḥ kṛṣṇādhāraḥ


parakīyapeyaḥ sājātyena gopikānāṁ eva pānārha ity arthaḥ, atani vyastāri | tathā ca [bhā pu 10-
21-9] gopyaḥ kim acaradayam ityādi ||

yatpītaśeṣarasaśīkarasamprayogānnadyaḥ
praphullakamalāvalilomaharṣāḥ | stabhananti ruddhatarasastaravaḥ
prasūna-mādhvīkalocanajalāḥ parito rudanti ||

yasyāḥ pīta-śeṣo yo rasas tasya śīkarasyāpi saṁprayogāt muralī-vādanānantara-


snānāvagāhanādibhir adhare pravāha-saṁyogāt ruddhata-raso ruddha-vegās taravas tat
tattīrasthās taj jalaṁ mūla-dvāreṇākarṣantaḥ paramparayā tat-prāpty abhimānavanta iti bhāvaḥ |
tathā ca [bhā pu 10-21-9] yad avaśiṣṭa-rasam ityādi ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

dhanyā jayatyayi mahī mahitā mahimnā, kṛṣṇasya yaccaraṇacihna-


vicitravakṣāḥ |
vaṁśīravāmṛtarasaiḥ sarasāntareva, yājasrameva
yavasāṅkuraromaharṣā ||

yasyāḥ pīta-śeṣo yo rasas tasya śīkarasyāpi saṁprayogāt muralī-vādanānantara-


snānāvagāhanādibhir adhare pravāha-saṁyogāt ruddhata-raso ruddha-vegās taravas tat
tattīrasthās taj jalaṁ mūla-dvāreṇākarṣantaḥ paramparayā tat-prāpty abhimānavanta iti bhāvaḥ |
tathā ca [bhā pu 10-21-9] yad avaśiṣṭa-rasam ityādi ||

vṛndāvanasya mahimā na hi mādṛśīnāṁ, gamyo yadatra


murabhinmuralīraveṇa | svāntaṁ vilāsya mṛdulāsyamayurmayūrāḥ,
spandaṁ jahustarulatā marutā hatāśca ||

murabhidaḥ śrī-kṛṣṇasya mudirākṛter muralī-nāda-rūpa-garjanenāṣuḥ prāpuḥ, marutāhatāś cālitā


api, tathā ca [bhā pu 10-21-10] vṛndāvanaṁ sakhi bhuvaḥ iti | tataś ca adrisāmbavaratānya-
samasta-satvam iti dṛṣṭyā taru-latā-śabdena tatrasthā vihagādayo lakṣyanta iti ||

kiṁ duścaraṁ caritamāli tapo mṛgībhiḥ, paśyanti yāḥ


samuralīkalamāsyamasya |
akṣaṇoḥ prakāmakamanīyaguṇatvamāsāṁ, mā sāmprataṁ bhavati
samprati sampratīhi ||

anyā sva-darśanautkyaṁ sakyām abhivyañjayanty āha—kim iti | māsāmprataṁ nāyogyaṁ


sampratīdānīm eva sampratīhi samyak pratītiṁ yāhi | tathāhi [bhā pu 10-21-11] dhanyāḥ sma
mūḍha-gatayaḥ iti ||

saubhāgyabhāgiyamaho sakhi kṛṣṇasārī, sārīkaroti nayane saha-


kṛṣṇasārā |
vaṁśīninādamakarandabharaṁ dadhānaṁ,
kṛṣṇāsyapaṅkajamaśaṅkitamāpibantī ||

tāsveva kāñcin nikaṭavartinīm ālakṣyoktapeṣanyāyenāha—sārī-karotīti cvi-pratyayāt, itaḥ-


purvaṁ nayane śreṣṭhe nābhūtāṁ ity arthaḥ | saha-kṛṣṇasāreti kṛṣṇa eva sāro yasyety anvartha-
nāmatvaṁ tasyocitam eva, mat-patis tu tad viparīta-dharmātiduṣṭo veti bhāvaḥ | aśaṅkitam iti
ahaṁ tu sāyaṁ vrajāgatam api taṁ patyādi-śaṅkayā na samyak paśyāmīti bhāvaḥ ||

dhanyā vimānavanitā janitānurāgā, drāgāttagāḍharatibhiḥ patibhiḥ


parītāḥ |
līlākalakvaṇitaveṇumavekṣya kṛṣṇaṁ,
dhairyādathāvaruruhurmumuhurmuhuśca ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

na ca svapati-sahitāyā eva mṛgyāḥ kṛṣṇe’nurāgaḥ paśutvena viśeṣa-vivekābhād iti vācyam, yataḥ


ke vā vidagdha-śiromaṇayo’pi janāḥ kṛṣṇe nānurajyantīty aprastuta-praśaṁsayā kācid āha—
dhanyeti | vimāna-varitā vimāna-cāriṇyo devāṅganāḥ, śleṣeṇa tāsām api mānaṁ veṇunādo
lumped eva, asmākantu kā katheti bhāvaḥ | janitānurāgā iti tā eva vanitā-pada-vācyatām arhanti,
nānyā iti bhāvaḥ | vanitā janitāty arthānurāgāyāṁ ca yoṣiti ity abhidhānāt | tathā ca [bhā pu 10-
21-12] kṛṣṇaṁ nirīkṣya iti ||

visraṁsamānacikurāḥ ślathamānanīvyo, devyo dhṛtivyasanato nikhilā


divīva |
āripsyamānamamaradrumapuṣpavarṣaṁ, vismṛtya hanta
vavṛṣurnayanāmbha eva ||

divīva nabhasi vartamānā eva ||

ardhāvalīḍhayavasāṅkuraśobhidantāḥ,
sotkaṇṭhamunmiṣitanetramudīrṇakarṇam |
citrārpitā iva patantamivāmṛtaughaṁ, veṇudhvaniṁ śrutipuṭe
gamayanti gāvaḥ ||

anyā tu veṇu-mādhuryaṁ prāṇi-mātrāṇām api mudā cittākarṣakam iti vadantī premasāmānya-


rītim ālambya vijātīya-bhāvavatīr api gās tatra prastauti—ardhāvalīḍheti | tathā ca [bhā pu 10-21-
13] gāvaś ca kṛṣṇa-mukha-nirgata iti ||

cūṣanti cūcukamaho na na santyajanti, vatsā nayanti na payaḥkavalaṁ


galādhaḥ |
vaṁśīkalāhṛtahṛdāṁ sakhi naicikīnāṁ, snehasnutastanaraso
dharayaiva pītaḥ ||

kim ca, āhāra-vihāra-mātra-prasaktānāṁ vatsānām api tatra mahān pramodaya iti saśītkāram āha
—cūṣantīti | na cūṣanti, na ca saṁtyajanti | nanu tarhi vatsāgraham antareṇa tan mātaro’pi kiṁ
prasavanti ? tatrāha—vaṁśīkaleti | dharayaiva bhūmyaiva, tathā ca [bhā pu 10-21-13] śāvāḥ
snuta-stanapayaḥ-kavalāḥ iti ||

vaṁśīkalaṁ kalayato'sya nipīya dṛgbhyāṁ, rūpāmṛtaṁ punaramuṣya


rasānubhūtyā |
dhyāyanti mīlitadṛśaḥ sakhi baddhamaunaṁ, baddhāsanaṁ munaya
eva patattriṇo'mī ||

aparā ca tiraścāṁ madhyopy aticapalānāṁ pakṣiṇām api mahā-dhīra-mukhya-cihnam ālakṣya


kiñcid anumimānā savismayam āha—vaṁśī-kalam iti | kalayato dhārayataḥ, asya kṛṣṇasya, tathā
ca [bhā pu 10-21-14] prāyo vatāmba munayaḥ iti ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

na spandate sakhi na rauti na vīkṣate'nyannānyacchṛṇoti na jighatsati


pakṣisaṅghaḥ |
romāñcavāniva mudā garutaṁ dhunāno, vaṁśīkalāsvadanameva
paraṁ karoti ||

premānubhāva-viśeṣasyaiva munitva-gamakatām apy āha—na spandata iti |


stambhākhyo’nubhāva eva samādhi-lakṣaṇa-gamakaḥ, na rautītyādibhiś caturbhir
viṣayāntarārocakatvam eva vāgādīndriya-pratyāhārajñāpakam, romāñcavān ity ubhayatra bhakti-
sūcakam, tad-rāhitye sati munitvasyāpi vaiphalya-jñāpanāya na jighatsati, na bhoktum icchati |
garutaṁ pakṣam ||

sraste rathāṅgakalahaṁsavicitracele,
pravyaktasaikatanitambamudīrṇaphenam |
āvartavartitaghanabhramibhiḥ samīyepasmāra eva
muralīninadairnadībhiḥ ||

tad evaṁ muralyāḥ sarveṣv api raseṣv apy uddīpakatve śṛṅgāre tvati-vaiśiṣṭyena tat kathayantī
svīyaṁ bhāvam eva vyācakṣāṇā kācid acetanā’pi nadīṁ prastauti—sraste iti | rathāṅgāḥ
kalahaṁsāś caiva vicitraṁ celaṁ paridhānīya-vastraṁ tasmin sraste sati teṣām api bhāva-
vaivaśyena pulinād vahiḥpradeśāntarluṭhanāt pravyaktaṁ saikataṁ sikatāmaya-pulinam eva yena
tad-yathā syād evam | apasmāro’tra kāmaśarāghāta-janito vyādi-viśeṣa eva samīye saṁprāptaḥ ||

vīcīkaraiḥ sarasijāñjalimarpayantyaḥ, kṛṣṇāṅghripaṅkajayugaṁ


bahumānayantyaḥ |
sacchīkaraiḥ śiśirayanti rasena vaṁśī-nādaprahṛṣṭamanasaḥ sakhi
śaivalinyaḥ ||

śaivalinyo nadyaḥ, tathā ca [bhā pu 10-21-15] nadyas tadā tad upadhārya iti ||

ācchādayan śaradaśītakarasya tāpaṁ, chatrāyitaḥ


svavapuṣāyamacetano'pi |
saṁsarpati pratipathaṁ paritaḥ prasarpan, maitrīṁ vibhāvayati
megharucīha meghaḥ ||

evaṁ nadyo yathā nāyikātvābhimānavatyo nija-sacchīkarādibhis tasya bhūtala-gata-tāpaṁ


kāmayantyaḥ sevante, tathā megho’pi sakhyābhimānena nabhas talagataṁ tāpaṁ śamayan
sevyamāno lakṣyate, ataḥ ke vā tad dāsyaṁ na kurvanti, kevalaṁ vayam eva tatra vañcitā ity
abhivyañjayantī kācid āha—ācchādayann iti | śarada-śitakarasya śārada-sūryasya meghasyeva
ruk kāntir yasya tasminn iti sāvarṇyam eva maitrī-hetuḥ, tathā jagat tāpa-śamakatvādikaṁ ca
jñeyam | iha śrī-kṛṣṇe ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

karpūrapūraparamāṇusamena vārāṁ, śītena śīkarabhareṇa visāriṇāṁ


yaḥ |
gocāraṇaśramamapākurute'nugāyam, vaṁśīmamuṣya ghana eva
nisargabandhuḥ ||

yaḥ kṛṣṇaḥ, amuṣya śrī-kṛṣṇasya, tathā ca [bhā pu 10-21-16] dṛṣṭvātape iti ||

snigdheṣu śādvalataleṣu padāravinda-syandīni


vallabhatamākucakuṅkumāni |
vakṣoruheṣu ca mukheṣu ca rūṣayantyo, dhanyāḥ pulindasudṛśaḥ
surasā bhavanti ||

hantaiva sarva-jagad eva prāpta-kṛṣṇa-mādhuryārṇavānuśīlanatayā dhanyaṁ kevalam ekaivāhaṁ


tatra vañciteti sarva-mukhyatamā kāpi sadā bhoge’pi tad-gandha-mātrādhārastutiraty ujjvala-
nīla-maṇi-lakṣita-mādana-bhāvodayenāha—singdheṣv iti | atra yady api vallabhatamā svayam
eva, tathāpy anurāgasyāti-pauḍhimnā svasya tathātvānanubhavād apareti bhāvanāpadāravindāt
syandinīti rati-samaye lagnānyāsannity arthaḥ | rūṣayantyo limpayantyaḥ | vakṣoruheṣviti tac
caraṇārpaṇasyaivābhimānaḥ, mukheṣviti tat-saurabhyalobhapāravaśyena ||

hantādhikāryanadhikāritayā na bhedaḥ, sarvābhilāṣasadane


madhurimṇi tasya |
yuktaṁ pulindasudṛśo yadihānuraktā, rāgasya ca prakaṭane
hyayameva mārgaḥ ||

adhikāryan adhikāritayeti svasyāpi tatra yogyatā-sthāpanenāśvāsanaṁ yuktam ity atra hetuḥ—


sarvābhilāṣeti | rāgasya prakaṭana iti svasyāyogyatve jñāte’pi lobhas tu bhavad eveti bhāvaḥ |
tathā ca [bhā pu 10-21-17] pūrṇāḥ pulindyaḥ iti ||

yaḥ kandakandarapayaḥphaladhāturāgaiḥ, krīḍopayogibhirasau


bhajate'nuvelam |
govardhano girivaraḥ sa hi mādhavasya, līlāsakhaśca sakhi
bhāgavatottamaśca ||

pulindī-prastāvenānusmṛtaṁ tadāspadasya śrī-govardhanasya bhūri-saubhagaṁ varṇayantī


bhaṅgyā tatraiva svābhisārotsukyam api sakhīṣv abhivyañjayanty āha—yaḥ kandeti | līlā-sakhaś
ceti kandarādīnāṁ krīḍopayogitvāt sakhyam, bhāgavatottamaś ceti kandapaḥ-phala-dhātvādy
upacāraiḥ paricaraṇād-dāsyam ||

yasyāśrayaṁ kṛtavatā sakhi baddhatṛṣṇaḥ, kṛṣṇastanotyabhimataṁ


matametadeva |
śreṣaḥ sisādhayiṣavo na vinā sahāyaṁ, yogyāśca tadghaṭayituṁ kuśalā
bhavanti ||108||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vaiṣṇavottamānuvṛttyaiva viṣṇoḥ prāptir iti siddhāntayantīva tatra śrī-govardhanānuvṛttes tu


sākṣāt kṛṣṇavaśīkāritva-lakṣaṇam ati-vaiśiṣṭyam ānayantī tatraiva svasyā api saṁjigamiṣāṁ
prāṇa-sakhyāṁ sūcayanty āha—yasyeti | matametad eveti sātvata-tantra-prāmāṇyād apīti bhāvaḥ
| yogyāś ca yogyā api, tathā ca [bhā pu 10-21-18] hantāyam adriravalāḥ ityādi | pūrvāhnādau
paroḍhānāmālāpam anurāgajam | samāpya pūrva-rāgotthamanūḍhānāmathāha tam || nanvetābhir
vrajasthābhiḥ kṛṣṇe vana-vihāriṇi | nadī-megha-pulindyādes tathā bhāvas tadātmajaḥ || jātaḥ
kathaṁ śṛṇu paūḍha-bhaktasyāpy amale hṛdi | ṛtam eva sphuratyāsāṁ mūrta-premṇāntu kiṁ
punaḥ ||108||

athātimānavatayā navatayā ca sadā sadākṣiṇyaṁ balavatā batānurāgeṇa


paramadhanyā dhanyādayaḥ kulakanyāḥ kulakanyāyavido'pi vido'pi na
gocaramutkalikāmutkalikāmiva bibhratyo'bhratyoghe mandākṣasya
mandākṣasyadāḥ paramparaṁ paramparāprāptaprāktana-praṇayena
samāliṅgantyaḥ samabhāṣanta ||

vaiṣṇavottamānuvṛttyaiva viṣṇoḥ prāptir iti siddhāntayantīva tatra śrī-govardhanānuvṛttes tu


sākṣāt kṛṣṇavaśīkāritva-lakṣaṇam ati-vaiśiṣṭyam ānayantī tatraiva svasyā api saṁjigamiṣāṁ
prāṇa-sakhyāṁ sūcayanty āha—yasyeti | matametad eveti sātvata-tantra-prāmāṇyād apīti bhāvaḥ
| yogyāś ca yogyā api, tathā ca [bhā pu 10-21-18] hantāyam adriravalāḥ ityādi | pūrvāhnādau
paroḍhānāmālāpam anurāgajam | samāpya pūrva-rāgotthamanūḍhānāmathāha tam || nanvetābhir
vrajasthābhiḥ kṛṣṇe vana-vihāriṇi | nadī-megha-pulindyādes tathā bhāvas tadātmajaḥ || jātaḥ
kathaṁ śṛṇu paūḍha-bhaktasyāpy amale hṛdi | ṛtam eva sphuratyāsāṁ mūrta-premṇāntu kiṁ
punaḥ ||

vaṁśīkalaḥ kila hareḥ sakhi siddhavīryo, vastusvabhāvaparivṛttikaro hi


mantraḥ | niścetanatvamudapādi sacetanānāṁ,
yaccetanatvamupapannamacetanānām ||109||

udpādi utpādayāmāsa | vaṁśī-kalaḥ kartā, tathā yadyato vaṁśī-kalāt ||109||

dṛśyatāñca tadetat—

stabhananti hanta hariṇāśca gavāṁ gaṇāśca, vṛkṣaukasaśca saritaśca


jalecarāśca |
bhūmībhṛtaśca sakhi bhūmiruhaśca bhūśca, snihyanti ca prakaṭayanti
ca romaharṣam ||

tad etaṁ svabhāva-parivartanaṁ dṛśyatām iti dūravṛttam api tat tat sarvaṁ sākṣāt-kriyamāṇam
ivābhiprayanti—stabhnantīti | hariṇādīnāṁ pañcānāṁ jaṅgamānāṁ stambhaḥ sthāvara-dharmaḥ,
tathā bhūmi-bhṛdādīnāṁ trayāṇāṁ sthāvarāṇāṁ snehāśrupāta-roma-harṣau jaṅgama-dharmau |
vṛkṣaukasaḥ pakṣiṇaḥ, jalecarā mīnādayaḥ, bhūmi-bhṛtaḥ śailāḥ | sarvatra cakārā bhāvodaye
sarveṣām eva prādhānya-sūcakāḥ | śailānāṁ bhuvaś ca tṛṇādyaṅkurodgama-nirjharādibhyāṁ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pulakāśrupātau | vṛkṣāṇāntu mukulodgama makarandābhyāṁ | tathā ca [bhā pu 10-21-19]


aspandanaṁ gatimatām iti ||

yaṁ kālakūṭamiva kālakaraṁ karālaṁ, kālena kāliyaripuḥ kalayāñcakāra |


taṁ kāli kālayatu kelimatī kulīnā, vaṁśīkalaṁ kila kulasya kalaṅkakīlam ||
110||

nanvas tu nāma hariṇādīnāṁ tiraścām alpadhiyāṁ tathā bhūbhṛdādīnāṁ ca tato’pi jñānābhāvān


nyūna-koṭau rekhāṇāṁ tathātvaṁ doṣānādhāyakam eva | kiṁ ca, viśiṣṭa-parāmarśaśāli-nṛjātiśv
api kula-kumāryas tu sva-dharma-rakṣārtham api yatnato dhṛtim ālamberanneveti tatra sa-
vicāram āhuḥ—yam iti | kālena kaiśora-prāptyā yaṁ vaśīkalaṁ kalāyāñcakārābhyastavān,
kāliyaripuḥ kāla-kūṭa-mūla-khaṇḍako’pi kāla-kūṭam iva kālakaraṁ mṛti-paryanta-daśā-
prāpakam, ataeva karālaṁ ghoram | he āli ! sakhi ! taṁ kā kulīnāpi kālayatu vārayatu, pratyuta
kelimatī satīti kelīnāṁ bhāvitve’pi tatra niścaya-dārḍhyenaiva nitya-yogārthakam atupā
tadausukyasyāpi kāntyā tṛptiṁ vibhāvfya dhṛtim ālambatām ity arthaḥ | vayaṁ tu tad
aprāptimurmurajvālitā eviti bhāvaḥ ||110||

smarata smarataralamānasaṁ mānasampattisamadaṁ samadaṁ


dahyamānena hṛdayena hṛdayenamatiruciraṁ rucirañjita-
sakalabhuvanatalaṁ vanatalaṁ gatamagatamahotsavaṁ vrajarājanandanam
||

atha [gī 2-62] dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate iti tatva-śāstrokta-dṛṣṭyā tat-prāpti-
sādhanaṁ tad-dhyānam eveti niścinvantyas tad eva sauhārdena svīyāḥ prati vida dhānā ivāhuḥ—
smarateti | mānasya srva-jana-kṛtasyādarasya sampattyā samadaṁ prastutatvād aucityena
vyañjita-veṇu-gāna-garvaṁ samena sarvāsām asmākam aikamatyā tulyena tat-prāptyabhāvād
dandahyamānena hṛdayena manasā smarata | kīdṛśam ? hṛdayenaṁ hṛdaya-nātham | agatotsavaṁ
nitya-mahotsava-yuktam ||

susnigdhadīrghaghanakuñcitakeśapāśaṁ,
mandabhramadbhramarakāvalibhavyamālam |
subhrūlataṁ svalakamunnatacārunāsaṁ, ghrayaṁ bhaviṣyati kadāsya
tadāsyapadmam ||

ataeva samaraṇārtham ivākeśam ācaraṇāvjaṁ mukha-mukhyāṅgaṁ sanijābhilāṣodgāraṁ


varṇayanti—susnigdheti | bhramarakā lalāṭālakā ||

kiñca—

mādhuryasindhumadhi yasya bhavennipāta-stat kevalaṁ


madhurimāṇamurīkaroti |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

uṣṇīṣa-sīmani sahelagatā murārergocchandarajjurapi majjati


ramyatāyām ||

gavāṁ chanda-rajjuḥ pāda-vandhana-rajjuḥ, sā ca pīta-paṭṭa sūtramayī mukhālambita-carmagrā


jñeyā ||

kiñca—

ratnollasanmakarakuṇḍalatāṇḍavena, bibhrājamānatamamasya
kapolabimbam |
tāmbūlagandhiradanacchadabandhujīvairdhanyāḥ paraṁ pramuditāḥ
paripūjayanti ||

tāmūla-gandhīti tat-pūjana-sādhana-tādṛśa-puṣpāṇām etad eva saugandhyam iti bhāvaḥ ||

kiñca—

śrīvatsakaustubha-ramāvanamālikānāṁ, lakṣmībhareṇa parayāpi ca


hārabhāsā |
vibhrājamānapariṇāhamamuṣya vakṣaḥ, kā nāma dhāmanayanecchati
na praveṣṭum ||

parṇāho viśālatā ||

kiñca—

jānudvayīlavaṇimāmṛtamuddidhīrṣaḥ,
pārśvasthayormadamanobhavanāgayūnoḥ |
śuṇḍādvayīva bhujayordvitayīyamasya, kasyā viloḍayati hanta na
hṛttaḍāgam ||

jānudvayīti bhujayor ājānulambitatvenāgrābhyāṁ svata eva tat-sparśas tathātvenotprekṣitaḥ ||

kiñca—

āvellitaṁ suvalitāvalibhirvalībhirmuṣṭiprameyamapi puṣṭamivaujasā


yat |
lagnaṁ muhastadavalagnamamuṣya no'ntarhā hanta tat kṛśamidaṁ ca
kṛśīkaroti ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

suvalitā āvalir yāṣaṁ tābhir valībhir āvellitam āveṣṭitam, yad vā, pūraka recaka
śvāsānurodhenāvellitam īṣat kampitam, ojasā balena tad avalagnaṁ madhya-bhāgo no’smākam
antarmanasi lagnaṁ sat kṛśam apy antaḥ kṛśī-karoti, autkaṇṭhyātmaka tāḍaneneti bhāvaḥ | yad
vā, svayaṁ kṛśam api sadanyad api kṛśaṁ karoti ||

kiñca—

lāvaṇyakalpatarukoṭarakalpanābhīniryattanubhramararājirivonmukhī
yam |
romāvalirmalinimānamaho vahantī, hā hanta kālabhujagīva dadaṁśa
hunnaḥ ||

lāvaṇya-kalpataroḥ koṭara-kalpā yā nābhis tato niryatī nirgacchantī tanuḥ sūkṣmā bhramara-rājir


iva malinimānaṁ vahantī romāvalir unmukhī satī tadīya-hṛdaya-paryantaṁ gacchanty api
no’smākam eva hṛdayaṁ kāla-bhugagīva dadaṁśa ||

kiñca—

śoṇāravindaracinindakamaṅghriyugmaṁ, vajrāṅkuśadhvajasaroruha-
lakṣmalakṣmi |
mañjīraratnakiraṇollasadaṅgulīkaṁ, vakṣastaṭomahaha bhūṣayitā
kadā nu ||111||

vajvrādibhir lakṣmabhir lakṣmīḥ śobhā yasya tat, aṅghri-yugmaṁ kartṛ, vakṣas taṭīm ity asya
pūrva-ślokasthena na iti padenānuṣaṅgaḥ, bhūṣayitā bhūṣayiṣyati ||111||

ityevamutkaṇṭhamānāḥ kaṇṭhamānāyya jīvitamiva tā etā etā


ivānurāgaparabhāgeṇa kathaṁ kathañciccharadaṁ gamayitvā
taraṅgamayitvātarañcotsāhasya sāhasyarayaṁ gatā ahahemaṁ taṁ
hemantaṁ samāseduḥ ||112||

jīvitaṁ jīvanaṁ kaṇṭhamānāyya kaṇṭha-gata-prāṇā ivety arthaḥ | evaṁ pūrvarāge daśamyā


daśāyāḥ prāg-bhāva-prāptir uktā, kevalam āśayaiva niruddha-jīvitā iti bhāvaḥ |
anurāgaparabhāgena mahā-premotkarṣeṇa tāḥ prasiddhā etā gopa-kanyā etā
ivānyatraupamyābhāvād ananvayālaṅkāro’yam, tad apy utsāhasyātaraṁ dustaraṁ
taraṅgamayitvā prāpya, sahasety asya bhāvaḥ sāhasyaṁ tasya rayaṁ vegaṁ gatāḥ kātyāyany
arcana-vratārtham ity arthaḥ | ahaheti sukumārīṇām api tādṛśaṁ tapa iti khede | taṁ prasiddham
imaṁ tathā bhāvodayena sākṣād ivopasannaṁ hemantaṁ tannāmartuṁ prāpuḥ ||112||

tataśca mūlamilita-darapariśiṣṭa-viśiṣṭavikacasaugandhika-gandhika-
pipāsayeva namra-kamra-kapiśapiśaṅga-kaṇiśaśāliśālikṣetrasya,
darāṅkurita-niryavasa-yava-sahita-godhūma-dhūmalitodārakedāra-

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kevalabalamānaśobhasya,
meduratarakustumburustambaruciramadhurāmadhurāvaneḥ,
susnigdhavāstukavāstukasya, dikṣu dikṣu baladikṣubalajabalajanita-
lakṣmīkasya, sahaso māsasya śasyasampattiprathame prathame'pi
svabhāvasiddhā bhāvasiddhāvutkaṇṭhayāpitajīvitā iva
sādhakābhimānajuṣo'mānajuṣo vihitasaṅgopanā gopanāthatanayo
nayopapannaḥ “patirno bhūyāt” iti saṅkalpya sahomāse
sahomāsevanamārebhire ||113||

tataś ca sahaso māsasya hemantartoḥ prathame sahomāse mārga-śīrṣamāsi sahamilitā eva tāḥ
prasiddhā dhanyādikanyā umāyāḥ sevanam ārebhire ity anvayaḥ | saho valiṣṭhe’pi ca mārga-
śirṣa-hemantayoś cāpi sahāḥ pradiṣṭaḥ iti viśvaḥ | māsa-śabdena ṛtvabhidhānam upacārāt tad
avayavatvād-yamakā-śobhārtham, yad vā, sahaso māsasyeti vyadhikaraṇa-ṣaṣṭhyau, tataś ca
sahaso hemanta-ṛtor māsasya madhye yaḥ sahomāsas tatrety arthaḥ | kīdṛśasya ? mūle militaṁ
mūla-mātra-lagnaṁ dara-pariśiṣṭam īṣad avaśiṣṭam, vikaca-saugandhaka-gandhi praphulla-
kahlāra-tulya-gandhaṁ kaṁ jalaṁ tasya pipāsayeva tat-pātum icchayeva namrā natāḥ kamrāḥ
kamanīyāḥ kapiśa-piśaṅga-kaṇiśa-śālino jāti-bhedena kapiśa-varṇa-piśaṅga-varṇa-mañjarī-yuktā
ye śālayo dhānyāni teṣāṁ yatra tasya | tarāṅkuritair jātālpāṅkurair niryavasair nistṛṇair yavasa-
sahita-godhūmair dhūmalitā dhūmala-varṇī-kṛtā ye udārakedārā vṛhat-kṣetrāṇi tair eva kevalaṁ
balamānā śobhā yasya tasya, kūstumburūṇāṁ dhanyākānāṁ stambair gucchai rucirās tat
sāhityena śobhā yā madhurā madhurikā mahurīti prasiddhās tābhir madhurā mādhuryavatī avaniḥ
pṛthvī yatas tasya | susnigdhāni vāstukāni vāstu-bhūmayo yais tāni, vāstukāni śāka-viśeṣā yatra
tasya, dikṣu dikṣu valanti ikṣuvalajānīkṣukṣetrāṇi tair valenaiva janitotpāditā lakṣmīḥ śobhā
yasya tasya | sahomāse kīdṛśe ? śasya-sampattyā prathā khyātā mā śobhā yasya tasmin |
svabhāva-siddā api nitya-siddhā api bhāva-siddho kṛṣṇa-kāntvātva-rūpo yo bhāvas tasya siddhi-
nimitte sādhakābhimānajuṣaḥ, amānā aparimāṇā juṭ prītir yāsāṁ tāḥ ||113||

ityānandavṛndāvane kaiśoralīlālatāvistāre ṛtuvihāre rādhānavasaṅgamo


nāmaikādaśaḥ stavakaḥ ||11||

dvādaśaḥ stavakaḥ
atha yadaharevārabhya
tādṛśasaṅkalpalatāsaṅkalpalatākusumasumanoharāṇāmāsāmāsāditasāmañja
syo’vyāpāro'pārotkaṇṭhayā samajani, tadahareva viśiṣṭa-patilābhena
hṛdayaśaṅkulabālānāṁ śaṅkulabālānāṁ samucitamiti vicārayantau tāsāṁ
pratyekaṁ mātāpitarau mā tāpitarau babhūvatuḥ | pratyuta
tadanukūlavyāpāra-pāraṇāye kuśalināvāstām ||1||

dvādaśe yasya saṅgāyānacu rāryāṁ kumārikā |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

sa tāsāṁ paridhānīya-vāsāṁsyapy aharaddhariḥ ||

tādṛśaḥ saṅkalpaḥ gopanāthatanayaḥ patirno bhūyāt ity ukta-lakṣaṇaḥ, sa eva latā, śloeṣāt
paramparita-rūpeṇa saṅkalpalataiva samyak kalpalatā vāñchitārtha-saḍhaktvāt, tasyāḥ kusumair
bhāviphaladyotakair lakṣaṇa-viśeṣyaiḥ suṣṭhu manoharāṇāṁ prāptāśvāsatayā stimita-cittatvena
lokair lakṣyamāṇānām ity arthaḥ | kusuma-sumana iti punar uktavadābhāsālaṅkāro’yam | tad
ahareviti kāla-karmaṇi dvitīyā | viśiṣṭa-patilābhena kula-bālānāṁ kula-kanyakānāṁ samucitaṁ
śaṁ sukham iti vicārayantau satnau hṛdaye śaṅkulā autkaṇṭhya-lakṣaṇa-kīla-grāhiṇyaś ca tā
bālāḥ prāpta-prapthama-kaiśorāvasthāś ceti tāsāṁ mātā-pitarau jananī-janakau mā tāpitarau
nātiśayena tāpavantau vabhūvatur ity anvayaḥ | matvarthakeṇi-pratyayāntāt tarap pratyayaḥ |
pāraṇāyai pāra-prāptaye, pāratīra karma-samāptau iti dhātoḥ ||1||

tathā sati tāsāṁ mātrā mātrādhikena snehena “paramaramaṇīyā te


tanuvratatī vratatīkṣnatāṁ soḍhumasāmprataṁ sāmprataṁ
kathametādṛśamutsāhamutsāhamutsāhasena dadhatyā duṣkaraṁ karma
karmaṭhatāśūnyatayānanyatayānadhikāriṇyā tvayā kariṣyate” iti pratyekaṁ
pratisiddhānāmaddhā nāma śraddhā śuddhāśu varīvṛddhyata eva sma ||2||

kiṁ ca, tāsāṁ pratyekaṁ mātrā jananyā mātrādhikena parimāṇādhikena snehena prati-siddhānām
apy addhā nāma śraddhā varī vṛdhyate smaiva, atiśayenāvardhata eva | mātrā karṇa-vibhūṣāyāṁ
vitte māne paricchade iti medinī | tat-pratiṣedha-vākyam āha—parametyādi | te tava tanuvratatī
dehalatā vratasya tīkṣṇatāṁ taj janitaṁ duḥkhaṁ soḍhum asāmpratam ayogyā, ataeva sāmpratam
idānīm etādṛśīṁ nija-tat-prauḍhi-lakṣaṇāṁ mudaṁ harṣaṁ sahate iti karmaṇyaṇ, tādṛśam
utsāham adhyavasāyam, utsāhasena uccaiḥ sāhasena dadhatyā dhārayantyā tvayā duṣkaraṁ
karma kathaṁ kariṣyate ? duṣkarate hetuḥ—karmaṭhatā-śūnyatayā vrate tava karmaṭhatā na
lakṣyate ity arthaḥ | tatrāpy ananyatayā pūrva-pūrvābhir īḍṛśa-vratasyānācaraṇād iti bhāvaḥ |
ataevānadhikāriṇyā ||2||

tataśca tāsāṁ mātaraḥ papracchuḥ—“putryaḥ! kimumā, kimumādhavaḥ,


kimu mādhavaḥ, kiṁ kamalā kamalāsano vā, kā devatā vatārādhanīyā
bhavatībhiḥ, kīdṛśaṁ vārādhanam, dhanaṁ vā kiyadupayogi, ko'tra vācāryo
vācāryo vihita ityakhilaṁ vicārya naḥ kathayata” iti ||3||

tataś ca tāsāṁ tan niścaya-dārḍhya-jñānānantaram, umā gaurī umāyā dhavaḥ śaṅkaro mādhavo
lakṣmī-kāntaḥ, kamalā lakṣmīḥ kamalāsano brahmā, bata anukampāyām, upayoginaivedyādāvity
arthaḥ | ācārya upadeṣṭā | kīdṛśaḥ ? vācā vedādi-mantra-vākyena163 āryo vijñaḥ ||3||

tāsāṁ nigadite vidite vitarkanirāśāya sva-tātparyaparyavasānasya tā api


savinayamūcuḥ—“janani! jananiyamo'yameva—yatra yāvadyasya śraddhā
baddhā bahutarā bhavati, sā tasya tāvadeva devatā, teneha
tene'hamumāmeva devatāṁ mana evācāryaṁ cāryaṁ tadupadiṣṭaṁ diṣṭaṁ

163 vedādi-vākyena [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

nastathāvidhaṁ janayiṣyate, nayiṣyate ca pāramadhvanaḥ, tena guruṇā


svapnenāsvapnenādiṣṭo mantra eva no'rthasādhakaḥ” iti ||4||

iti tāsāṁ mātṝṇāṁ nigadite bhāṣite vidite jñāte sati tāḥ putryo’pi ūcuḥ | katham ? sveṣāṁ
yātparyasya yat paryavasānāṁ patibhāvena śrī-kṛṣṇa-saṅga-prāpti-rūpaṁ tasya yo vitarkas tan
nirāsāya pratyuttara-pradānaṁ vinā saśaṅkābhir mātṛbhiḥ sadā dṛḍhānusandhāna-parābhis tad api
kadācid vitarkyetaiva vety arthaḥ | tā ūcur iti—tāsu ekasyā mukhyāyāḥ, eka-vacane’pi bahu-
vacanaṁ sarvāsāmaikamatyāt | ataevāgre tena ity eka-vacanam api | yad vā, sva-sva-mātaraṁ
prati tā ekaikaśa ūcur iti | ataeva he janani ity eka-vacanam | tena hetunā iha umām eva devatām,
ahaṁ tene sakāmārcane vistṛtavaty asmi, liḍādīnāṁ bhūtasāmānye eva bhūri-prayoga-
darśanānnātra parokṣāparokṣa-vivekaḥ | ācāryaṁ ca ācāryam api mana eva āryaṁ śreṣṭhaṁ tad
upadiṣṭaṁ tasopadeśa eva no’smākaṁ tathā-vidhaṁ diṣṭam adṛṣṭaṁ janayiṣyate, tac cādhvano
vrata-rūpavart’manaḥ pāraṁ phala-sthānaṁ nayiṣyate neṣyati, naya prāpaṇe ityātmanepadino
rūpam | tena mano-rūpeṇa guruṇā mantraḥ svapnena ādiṣṭaḥ | nanu svapnaḥ svapnopama
evāprāmāṇyāt ? maivam, asvapnena jāgaraṇa-nirviśeṣeṇety arthaḥ | yad vā, asvapnena
jāgaraṇena cākasmād eva hṛdi sphuraṇād iti bhāvaḥ ||4||

tataśca tābhiranivartyānāṁ tāsāṁ tadeva nirdhārya


dhāryamāṇotkalikayālikayā kṛtānukūlyānāṁ śubhe'hani
haniṣyamāṇāntarāye hṛtpramodarasasandohaviṣyaṁ haviṣyaṁ samārabhya
kṛtavratodyamānāṁ babhūvustāmbūlābhāvena svabhāvabhābahulatayā
varṣājaladhautāni navāśokadalānīva daśanavasanāni,
pratyahamabhyaṅgamabhyaṅgarāhityena paruṣatayā
ketakīdalapāṇḍurāṇyaṅgakāni, tathā niḥsnehatayāhatayā
nirviṇṇajanamanāṁsīva rūkṣāṇi cikura-nikurambāṇi tathā
sakṛdadanatayānatayā tanavo'pi tanavo'pihitaruco'dvitīyāyā dvitīyāyāḥ
śaśikalāyāḥ saubhāgyahāriṇyo hāriṇyo'pi yadi punarajani rajanivirāmastadā
bhūśayanāḥ śayanādutthitāḥ satyaḥ kṛṣṇāśayā śayālutā-viraheṇa
vikaṣākaṣāyavadaruṇanayanā nayanādidhāvanaṁ vidhāya rāgānaktaṁ
naktantanavasanaṁ nirasya rasyatamaṁ vasanāntaraṁ paridhāya
vigatavaikalyaṁ pratikalyaṁ
pratipatsyamānayamunāplavaplavamānamānasāḥ
samanantaramanantarahasā pūrvasaṁvādenākāraṇakāraṇābhāve'pi militvā
“āli! tvāmapekṣya vartāmahe mahecche tvaritamehi” iti vilambamānāṁ prati
pratipadyamānamānanāgiraḥ, tadanu parasparaparamapremṇeva
viṣaktavisalatāvalivalitalalita-lakṣmaṇā
dharaṇitalasañcāricārimabharapragāḍhāḥ kamalinya iva,
itaretarataralaśākhāśākhākamanaṁ kiñcana kāñcanakāntalatodyānamiva
jaṅgamaṁ, nijanija-capalatāvalepalepanāya paraspara-
gumphanakṣaṇaprabhāḥ kṣaṇaprabhāvitabhūtalāvatārāḥ kṣaṇaprabhā iva
gṛhītabhujavalayā, valayāvalininada-
nirjitamadakalakalaviṅkajhaṅkaraṇamāndolitakarāḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

karālatarataraṇikiraṇairyathā kamalinīmalinībhāvo na bhavati,


tathāharaharatijarījṛmbhyamāṇakṛṣṇatṛṣṇāparibhavenāpi vilasanmukhyo,
mukhyottamakalpakalpanāsaṁbhṛtadevīpūjāsambhārabhāramaṇīyapāṇibhir
anucarībhiranugamyamānāḥ, caturmukhamukhalekhalekhāmukha-
mukharita-hariguṇaguṇanajhaṅkārakāraṇa-
daravivṛtamukhakamalāmodapramoda-
prapatadalikulātirekarekaṇakaṇatkūṇanakamanīyanayanāñcalaṁ
bhavikavikasvarasvarasaubhāgyaṁ parivādinīparivādi
nīrandhramṛdulataraṁ gāyantyo laghutaram, tamonudyanudyati
timiranudo'patyatāyāmapi timiradhārādhārāyamāṇāyāḥ
sakalatāpopaśamanānujātāyāḥ śamanānujātāyāḥ rodho
rodhopaśamapūrvameva samājagmuḥ ||5||

tābhir mātṛbhir anivartyānāṁ vratān nivartayitum aśakyānāṁ tāsāṁ kumārīṇām


utkalikayotkaṇṭhayālikayā sānukampa-sakhyā haniṣyamānā naṣṭīkariṣyamāṇā antarāyā vighnā
yena, tathā-bhūte’hani hṛt-pramoda-rasānāṁ sandohasya sandohe vā yā viḍ vyāptiḥ, viṣḷ vyāptau
tasyāṁ sādhuḥ, sādhvarthe ya-pratyayaḥ | sva-bhāvenaiva bhā-bahulatayā kānti-bāhulyena
tāmbūla-rasānāvṛtatvād aty aruṇimodgamād iti bhāvaḥ | abhyaṅgam aṅgaṁ lakṣymī-kṛtyā
bhyaṅga-rāhityena tailābhyañjanābhāvena | niḥsnehatayā niṣmprematayā nis tailatvena ca |
kīdṛśyā ? vairāgya-siddhyartham vratasya sāṅgatā-siddhy arthaṁ cāhatayā bhramād apy anaṣṭayā
| atra yady api tāsām aṅgāni keśāś ca tailābhyaṅgābhāve’pi svabhāvād evātisnigdhāni, tad api
premavatāṁ draṣṭṛjanānāṁ rūkṣatāsambhāvanayaiva rūkṣāṇyuktāni, yathā putra-dehaṁ puṣṭam
api paśyantyā mātrā mat-putra-deho’yaṁ kṣudhā kṣāma iti saṁbhāvyate | sakṛd adanatayeti
kartari lyu-pratyayāntād-bhāva-pratyayaḥ puṁvattvam | kīdṛśyāḥ ? anatayā pūrvavad-dṛḍha-
tayety arthaḥ | tanavo’pi dehā api tanavaḥ kṛśāḥ, apihita-rucaś channakāntayaḥ, yad vā,
bhāgurimatenākāralope nañā anācchanna-kāntayaḥ śrī-kṛṣṇa-saṅga-praptyāśāvalād iti bhāvaḥ,
kiṁvā, tanavo’pi kṛśā api tanavo hitarucaḥ kṛṣṇāṅga-saṅgamopayogi-kāntaya ity arthaḥ
advitīyāyā ekasyā eva dvitīyāyās titheḥ sambandhinyāḥ śaśikalāyāḥ saubhāgya-hāriṇyaḥ, sarva-
jana-kāruṇya-janaka-kārśyād iti bhāvaḥ | advitīyāyā iti tasyā dvītīyātithi-sāhitye kiñcit-kalā-
puṣṭiḥ sambhaved iti hāriṇyo’pi hāravatyo’pi hārakāntyā sad vitīyāpi advitīyā-śaśi-kalāyāḥ
saubhāgya-hāriṇya iti virodhaḥ ||

evaṁ vratinīrvarṇayitvā tac ceṣṭā vivṛṇvan āha—yadīti | rajani-virāmo yady ajani jātas tadā
śamanānujātāyā yamunāyā rodhaḥ pulinaṁ samā-jagmur ity anvayaḥ164 | śayālutā svābhāvikī
nidrā, tad viraheṇa vikasā mañjiṣṭhā, mañjiṣṭhā vikasā jiṅgī ity amaraḥ, tasyā rāgeṇa raktimnā
anaktaṁ na mrakṣitam, śvetam ity arthaḥ | rasyatamaṁ sādhavya-saubhāgya-vyañjakam,
aruṇādi-varṇam ity arthaḥ | pratikalyaṁ prati-prātaḥ prati-patsyamānena bhāvinā yamunāyām
āplavena snānena plavamānam ārdrībhavan mānasaṁ yāsāṁ tāḥ, anantara-hasātigopyena
raho’tiguhye surate iti viśvaḥ | pūrva-saṁvādena pūrvadina-sāyaṁ-samaye saṁhatya śvaḥ prātar
evaṁ kariṣyāmahe iti saṅketenaiva hetunā ākāraṇa-kāraṇābhāve’pi āhvānahetvabhāve’pi sati,
hūtir ākāraṇāhvānam ity amaraḥ | militvā saṁmīlya, he āli ! he sakhi ! parasparaṁ gṛhīta-bhuja-
valayāś calantīs tā utprekṣate | parasparaṁ yaḥ paramaḥ premā tenaiva viṣaktāḥ parasparaṁ
militā visalatāvalayo mṛṇāla-latā-śreṇayas tābhir eva valitaṁ yal lalitaṁ lakṣma cihnaṁ tena
164 rity arthaḥ [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kamalinya iva | kiṁ ca, dharaṇi-tale sañcāriṇyaś ca tāścārimabhareṇa cārutvātiśayena pragāḍhāś


ceti tathā-bhūtā ityāścaryam | atra sāvarṇānupalambha iti punar utprekṣate—itaretaraṁ tarala-
śākhānāṁ yaḥ śākho vyāptiḥ, śākhṛ vyāptau ghñantaḥ, tenākamanaṁ samyak śobhanaṁ
kiñcanādbutaṁ kāñcanasya kanakasya latodyānam, atrāpi jagat tamo-haraṇa-parama-camatkāri-
prabhā-nivahālābha iti punar apy utprekṣate—nija-nija-capalatāyāḥ prati-sva-
cāpalyasyāvalepenāhaṅkāreṇa lepanāya pralepārthaṁ parasparaṁ prasañjanārtham iti yāvat,
parasparaṁ gumphinyaḥ paraspara-granthana-parāḥ kṣaṇa-rūpā utsavamayyaḥ prabhā yāsāṁ tāḥ,
kṣaṇād eva prakarṣeṇa bhāvitaḥ kṛto bhūtale’vatāra āvirbhāvo yābhis tathā-bhūtāḥ, kṣaṇa-prabhā
iva vidyuta iva | valayāvalininadena nirjitaṁ mada-kalasya mattasya kala-viṅkasya caṭakasya
jhaṅkaraṇaṁ jhaṅkāro yatra tad yathā syāt tathāndolitakarāḥ | kṛṣṇasya tṛṣṇā-rūpeṇa
paribhavenetiso’pi kṛṣṇenaiva prayuktaḥ kaṭutara-svatejo-viśeṣa eveti dṛṣṭānta-saṅgatiḥ | mukhyā
yā uttama-kalpasya kalpanā, tathā saṁbhṛtā ye devī-pūjā-sambhārāḥ puṣpa-dhūpa-dīpa-
naivedyādayaḥ, teṣāṁ bhā kāntis tayā ramanīyāḥ pāṇayo yāsāṁ tābhiḥ | catur-mukho brahmā,
tan mukhās tadādayo lekhā devās teṣāṁ lekhāḥ śreṇyas tāsāṁ mukhair mukharitā ye hariguṇās
teṣāṁ guṇanaṁ kīrtanāmantraṇaṁ tasya jhaṅkāra-kāraṇāj jhaṅkāra-hetor daramīṣad-vivṛtaṁ yan
mukha-kamalaṁ tasyāmodān nirgacchataḥ sugandhād dhetoḥ pramodena prapatatām alikūlānām
atirekāt rekaṇaṁ śaṅkā tena hetunā kaṇat prakāśamānaṁ kūṇanaṁ saṅkocas tena kamanīyaṁ
nayanāñcalaṁ yatra tad yathā syāt tathā, rekṛ śaṅkāyām, kaṇī dīptau, kūṇa saṅkoce iti dhātavaḥ |
bhavikaṁ maṅgalamayaṁ vikasvarasya svarasyāpi saubhāgyaṁ yatra tad yathā syāt tathā |
parivādinī vīṇā, tām api parivadituṁ tiraskartuṁ śīlaṁ yasya tad yathā syāt tathā, nīrandhraṁ
niviḍaṁ ca tat mṛdulaṁ komalaṁ ceti tat, gāna-kriyā-viśeṣaṇa-pañcakam | tamonude sūrye
anudyati na udayati sat śamanānujātāyā yamunāyā rodhaḥ pulinaṁ samājagmuḥ | rodhaḥ snehāt
pitrādikṛta-vāraṇaṁ tad upaśama-pūrvakam | śamanānujātāyāḥ kīdṛśyāḥ ? timiraṁ nudati
dūrīkarotīti timiranut sūryaḥ, tasyāpatyatāyāṁ satyām api timira-dhārāyā ādhāro’dhikaraṇaṁ tad
vadācarantyāḥ, sakalānāṁ tāpānām upacamanam anu paścāj jātaṁ snānādyanantarotpannaṁ
bhavati yatas tasyāḥ ||5||

sā ca taraṅgiṇī raṅgiṇīva tāsāṁ śrīnandanandanaṁ patitvena


labdhumicchūnāṁ micchūnāṁ śraddhāmaddhā mahatīmālokya
sabahumānamāgacchatāgacchateti taralatarataraṅgakarairāliliṅgiṣuriva
tattatcaraṇasañcaraṇaraṇatkalahaṁsaka-śaṅkaraṇakolāhalairjhaṭiti jhaṭiti
kṛtvā samuḍḍīyamānānāṁ jalaśakunānāmālāpena yathābhimatasiddhimiva
sūcayantīrayantī ramaṇīyamādaramiva vihagamithunasya niśāvirahasya
rahasyamutpādayitumudyadaruṇakiraṇāhatahatanidravisinīkusumanayanāñ
calaiḥ sasnehamālokayāmāsa ||6||

taraṅgiṇī yamunā, midā snehena, krimidā snehane, prema-pariṇāma-viśeṣeṇa śūnāṁ vṛddhām,


ṭuośvi gati-vṛddhyoḥ | addhā sākṣād eva | tāsāṁ tāsāṁ caraṇānāṁ sañcaraṇai raṇatāṁ
śabdāyamānānāṁ kala-haṁsakānāṁ śobhana-pādakaṭakānāṁ saṁhatānāṁ jhāṅkāra-kolāhalair
jala-śakunānāṁ jalacara-pakṣiṇām ādaram ivadaramayaṁ vākyam iva īrayantīva | vihaga-
mithunasya cakravāka-dvayasya niśāyāṁ viraho yasya tasya rahasyaṁ suratamaya-saṅgam,
raho’tiguhye surate iti viśvaḥ | utpādayitum udyato’ruṇasya sūryasya kiraṇānām āhatam āghātas
tena hatā nidrā yasya tatm visinī-kusumaṁ kamala-puṣpam eva nayanaṁ tasyāñcalaiḥ ||6||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tāśca tadā vilambaṁ soḍhumanīśā nīśāramapahāya


sumahimahimakaṇāsāramapi sāramapihitaṁ hitaṁ tanvānaṁ
tanvānandaparayaiva sahamānā mānātītotkalikayālikayā samameva
darakamprakaṁ pracaladadharakiśalaya-laya-vikasita-sita-daśana-
sañcāricārima-śītkārasatkṛta-madhuratara-hāsamitaretarekṣaṇa-
kṣaṇakautukamākuñcita-kalevaraṁ citakale varaṁ vratarase taraseha
samādaraṁ vahantyo bhagavatīṁ kālindīmabhivandya tadambhasi
snātumavateruḥ, avatīrya cāgaṇita-śītabhīti yathāvidhi vidhīyamānasnānāḥ
samutsāhasāhasamuditāḥ samuditāstīraṁ samutteruḥ ||7||

nīśāraṁ śita-prāvaraṇa-vastram, śobhano mahimā tapaḥ-prāpakatva-lakṣaṇo yeṣāṁ teṣāṁ


himakaṇānām āsāramapyānandaparayaiva tanvā sahamānāḥ | kīdṛśam ? sāraṁ śreṣṭhaṁ hitam
apihitam anāvṛtaṁ prakaṭam eva sat tanvānaṁ vistārayantam, yad vā, apihitam ācchannaṁ
prāpyamāṇasya śrī-kṛṣṇa-saṅga-rūpahitasya janair ajñeyatvāt | mānaṁ parimāṇaṁ tad
atikrāntayotkalikayā snānotkaṇṭhayā hetunā ālikayā sakhyā samam | dara īṣat kampraṁ kampa-
yuktaṁ kaṁ śiro yatra tad yathā syāt tathā pracalataḥ prakarṣeṇa kampamānasyādhara-
kisalayasya layānnāṭyād-vikasiteṣu sita-daśaṇeṣu sañcārī, cārimṇā cārutayā yaḥ śitkāras tena
satkṛte madhuro hāso yatra tat | hāse hetuḥ—itaretareti | paraspara-sva-sādharmya-darśanam eva
hāsyodgamakam iti bhāvaḥ | nanu kimetāvatā śita-sahanena ? iha vrata-rase varaṁ śreṣṭhaṁ
samādara vahantyaḥ | katham-bhūte ? citā sañcitā kalā śilpaṁ snānādi-samasta-vratāṅga-
kauśalaṁ yatra tasmin | samyag utsāhād eva śītādi-duḥkha-sahiṣṇutāyāṁ sāhasaṁ tena muditāḥ
samuditāḥ sammilitā eva ||7||

snānasamuttīrṇānāṁ muttīrṇā nāñjasā jāyate sma yadi tāsāṁ tadā


yamunāṅgasaṅgasambādhena cārudatīnāṁ rudatīnāṁ
tanurucāmaśrabindava iva sesicyamāna-sicayanicayā gātrasalilapṛṣatāḥ
pṛṣatākṣīṇāmakṣīṇā mahītalaṁ petuḥ, ye khalu
lāvaṇyāmṛtasārabindavo'ravindabodhakara-kanyākanyāyavāsagamita-
vayasāṁ vayasāṁ gaṇena suciramanvamīyanta ||8||

snāna-samuttīrṇānāṁ snānāt samyag utthitānāṁ tāsāṁ mut manaḥ-prasādamayī prītir añjasā


śighraṁ yadi tīrṇā na jāyate sma, apāratvāt tābhir evety arthaḥ, tadā cārudatīnāṁ tāsāṁ
pṛṣatākṣīṇāṁ hariṇa-nayanānāṁ gātrataḥ salila-pṛṣatāḥ snāna-jala-vindavo’kṣīṇā vahutarā
mahītalaṁ petuḥ—pṛṣataiṇaryarohitāś camaro mṛgāḥ, pṛṣanti-vindu-pṛṣatāḥ ity amaraḥ | katham-
bhūtāḥ ? sesicyamānaḥ punaḥ punaḥ sicyamānaḥ sicaya-nicayo vastra-samūho yais te |
tānevotprekṣate—tanurucām aṅga-kāntīnām aśru-vindava iva kena hetunā yamunāyā aṅga-
saṅgena jalāntaḥ-praveśena yaḥ samyag-vādhas tena | yamunāyāḥ śyāmatvāt prati-kūla-
kāntibhyaḥ prāptāghātatvenety arthaḥ | aravindasya kamalasya vodhakaraḥ sūryas tasya kanyā
yumunā, tasyāḥ ke jale yo nyāyavāso nyāya-prāptā vasatis tenaiva gamitāni yāpitāni vayāṁsi
bālyādīni yais teṣāṁ vayasāṁ pakṣiṇāṁ gaṇena vṛndena etānālokayadbhiḥ pakṣibhir api tathā
mādhuryānubhavas tat pūrvajanma-madhye kadāpi na lavdha iti bhāvaḥ ||8||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tadā ca sahajavairavairasyamapahāya dayodayottaralābhiḥ kaumudībhiriva


mudībhiriva mūrtābhiḥ pratibhayāpratibhayā rudatīriva timiratatī
ratatīvrasalilaniḥsyandāḥ kavarīrvarīyasīrmārjanena mārjanena
salilaniḥsāreṇa sāreṇa lālayantībhiriva śobhābhareṇa
punarābhirābhirāmyakāmyakārtasvarakāntakāntibhirāsede kāpi
mādhuryasya parā kāṣṭhā ||9||

atha sva-sva-kavarīr mārjayantīs tā utprekṣate—sahajam autpattikam api vairajanita-vairasyam


apahāya tyaktvā, pratyuta dayāyā udaya udgamas tenaivottaralābhiḥ kaumudībhir jyotsnābhir iva
| evaṁ kāyaniṣṭhaṁ guṇaṁ varṇayitvā mano-niṣṭham api guṇaṁ varṇayann eva vairatyāge’pi
kāraṇam āha—mudībhir iveti | mudā mānandānām ībhir lakṣmībhir iva mūrtābhir murtimatībhiḥ
| pratibhayaṁ bhītis tena yāpratibhā kartavyāsphuraṇaṁ tayā rudatīr iva timirāṇāṁ tatīḥ śreṇīḥ,
rato’bhiratas tīvraḥ salila-niḥsyando’śrupāta-rūpo yāsu tāḥ kavarīḥ, salilānāṁ niḥsāro
niḥsāraṇaṁ tad rūpeṇa mārjanena vātsalyāl lālayantībhir iva | ataeva vastra-khaṇṭhena kṛtāśru-
jalāpasāraṇānām āśvāsitānāṁ tāsāṁ rodana-nivṛttir abhūd iti bhāvaḥ | mārjanena katham-bhūtena
? mā śobhā tasyā arjanaṁ lābho yatas teneti, pratyuta tāsāṁ harṣa evābhūd iti bhāvaḥ | tathā-
bhūtābhirābhiḥ kumārībhiḥ | ābhirāmyam abhirāmatā tenāpi kāmyā kārtasvarāt kanakād api
ramyā kāntir yāsāṁ tābhiḥ, kāpi parā kāṣṭhā ko’pi parama utkarṣa āsede prāptā ||9||

tadanu ca vinivāritavāritanulatāḥ
kṛṣṇagānagānandamādhurīdhurīṇamukhakamalāḥ kamalāto'pi
saubhagavatyo bhagavatyotaprotarāgāḥ pratyudgamanīyamudgamanīyamut
paridadhuḥ ||10||

viśeṣeṇa nivāritāni vārīṇi yābhyas tathā-bhūtās tanulatā yāsāṁ tāḥ, kṛṣṇasya gāna-gato ya
ānandas tenaiva mādhurī-dhurīṇāni mādhurya-bhāravāhakāni mukha-kamalāni yāsāṁ tāḥ, praty
udgamanīyaṁ dhauta-vastra-yugmam, tat syād udgamanīyaṁ yad-dhautayor vastrayor yugam ity
amaraḥ, udgamanīyā vratopayogipāvitrya-dṛṣṭyā udgamavatī mut prītir yasmiṁ tat ||10||

tathā ca sati parigṛhītāṁśukāntāṁśukāntāṁ mārjitakeśakalāpāṁ


kalāpāṇḍityavatīṁ saikataṁ katamadupeyuṣīṁ sampādita-
sāmagryasāmagrayavadhānaparāṁ daraśītaśītalatājanita-
śītkāracāruvadanakamalaparisarasaradalipakṣavātavātūlatātūlatāntabhruva
ṁ kumārikāśreṇīṁ yamunātāto'pi sutāto'pi sutarāṁ vātsalyapātrīṁ
kaduṣṇena mṛdunā śītopaśamakareṇa kareṇa lālayannudiyāya ||11||

parigṛhītānām aṁśukānām antā añcalāni, teṣāṁ ye’ṁśavaḥ kanaka-rasa-sambandhi-kiraṇās taiḥ


kāntām, saikata sikatāmayam, katamat pulinam upeyuṣīṁ prāptavatīm, sampāditaṁ sāmagryaṁ
samagratākhaṇḍatvaṁ yasyās tathā-bhūtā yā sāmagrī pūjopayogi-dravyāṇi tatrāvadhāna-parām,
kadācit patadbhiḥ pakṣibhir upahanyeta veti śaṅkayā | daraśitasyālpaśītasyaiva yā śītalatā
vapuṣāṁ saukumāryāt prātaḥ-snānān abhyāsāc ca yat śītadāyitvaṁ taj janitena śītkāreṇa cārūṇāṁ
vadana-kamalānāṁ parisare saratāṁ saurabhaṁ prāpya gacchatām alīnāṁ yaḥ pakṣa-sambandhī
vātas tasya vātulatayā vātā-sahiṣṇutayā tūlavattāntā bhīti-capalā bhruvo yasyās tām, vātulaḥ

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pūṁsi vātyāyām api vātāsahe triṣu ity amaraḥ | yamunātāto’pi sūryo’pi sutāto’pi sutābhyo’pi ||
11||

tataśca jalacaracaraṇacihnānupahate'hate ca janāntareṇāntareṇānilaṁ


kutracana karpūradhavale'valeparahite hite puline punarapi
nijanijakarakamala-pariśodhite pūjanasāmagrīmagrīyāmavatārya
vatāryacaritāstāḥ kila kokilakomalavacaso racanārasikatābhiḥ
sikatābhirbhagavadumāmūrtiṁ
nirmimitsavaḥ parasparamabhāṣanta—“sahacari! caritamidaṁ na
kadācidasmābhiradhunā dhunānā sambhramaṁ bhramaṁ ca kā nāma
kuśalā kuśalānāmapi kuśale'sminna pravartatām | kiñca, kimekaikaśaḥ
kimuta yugapadarcanīyā kātyāyanī, kātyāyanīrasatā yathā na bhavati,
tathaiva vidhīyatām, dhīyatāṁ śraddhāṁ vidhāya niścīyatāṁ ca” iti
kayācidukte punaranyā ūcuḥ—“militvāli! tvādṛśībhirīdṛśībhirīśvarī pūjyā na
punarekaikaśo'nekaśo'nekaśobhā bhaviṣyati” iti sakalā evaṁ sakalā
evamatimadhuramadhuraṁ kṛṣṇaguṇagānamaṅgalamārabhya
saurabhyasaubhāgyakusumāñjaliṁ vikīrya śucitarasikatāḥ samabhyarcya
bhagavadumādevyā mūrtiṁ nirmātumārebhire ||12||

anilam antareṇa pavanena vinā, janāntareṇāhate, kintu anilenaiva hate, pratyuta ṛjū-kṛte iti
bhāvaḥ | avalepaḥ phenādi-kalka-pralepas tadrahite, agrīyām uttamām, avatārya sthāpitvā,
racanāyāṁ rasikatā yāsu tathā-bhūtābhiḥ sikatābhir vālukābhiḥ | na caritaṁ na kṛtam, idaṁ
kātyāyany arcana-vrataṁ tathāpi kuśalāḥ svārtha-caturā kā nāma bhramaṁ bhāntiṁ
sambhramam āvegaṁ ca dhunānā dūrī-kurvatī satī kuśalānām api kuśale maṅgalānām api
maṅgale’smin karmaṇi na pravartatām, kintu pravartata eva | kasya sukhasyātyāyena atyayeva yā
nīrasatā sammatyabhāva-hetuka-vairasyaṁ sā yathā na bhavati | dhīyatāṁ dhiyā vuddhyā yatāṁ
saṁyatām | he āli ! tvādṛśībhir militvaiveśvarī pūjñā | milane hetuḥ—īdṛśībhiḥ paraspara-
sauhārdavatībhiḥ | ato nātra vairasyaṁ bhāvīti bhāvaḥ | na tu ekaikaśa ekaikayā paryāyeṇety
arthaḥ | vilambena sarvāsāṁ mukha-kālālābhād iti bhāvaḥ | ataevānekaśo’nekābhir vahvībhir
anekā śobhā bhaviṣyatīti | sakalāḥ pūjana-śilpavatyaḥ ||12||

ārambhamātra eva sā bhagavatī sikatāmayatāmayamāneva svayameva


svayameva mūrtimatī yadyajaniṣṭa, tadaiva tā aho ahobhirbahulairapyevaṁ
na śaknuvanti yannirmātuṁ tadidaṁ kṣaṇena kṣaṇena saha susampannamiti
hṛtprasādasādanena devīprasādasādanaṁ jātamiti manyamānā mānādhikāṁ
cittavṛttimeva pramāṇīcakruḥ ||13||

svayam eva suṣṭhu ayaṁ śubhāvahaṁ vidhiṁ mayate pūjā-parivartaneneva dadātīti sā yathā,
meṅ pratidāne kṣaṇena saha utsavena saha | sādanaṁ prāptiḥ ||13||

tataśca abhito'bhitoṣatastāmeva devīmupasevitumanaso manaso'pyagocareṇa


bhāvena bhāvena vaśaṁvadā vadāvadatvamapahāya vāgyatā yatātmāno

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yamunāsalilamāhṛtya pūjopakaraṇāni karaṇāniyamyāni sannihitāni vidhāya,


nidhāya nidhimiva hṛdaye śrīkṛṣṇam, vidhivadvihitapādadhāvanācamanā,
manāgālambitavasanāsanāḥ samānamānasatvena sattvena
maunāvasthāvasthāne'pi samānamānasālāpāḥ
samānanirbāhyabāhyavyavahārāśca bhagavatīmarcayitumārebhire ||14||

bhāvena prmṇā, bhāvena bhā kāntis tāmavati rakṣatīti tena vaśaṁvadāḥ parasparaṁ
vaśavartinyaḥ, vadāvadatvaṁ vacana-prativacanādi-kartṛtvam, pūjopakaraṇāṇi dhūpa-dīpa-
naivedyādīni, karaṇena vāg indriyeṇāniyamyāni varṇayitum aśakyāni sannihitāni vidhāya-hasta-
prāpti-deśe sthāpayitvety arthaḥ | pūjā-samāpti-aparyantam āsana-bhaṅgasyānaucityād iti bhāvaḥ
| manāg iti prauḍha-pādatva-doṣa nirasanārthaṁ bhūmispṛṣṭa-caraṇaika-deśā ity arthaḥ | sattvena
sattva-guṇena hetunā maunāvasthayāvasthitāvapi ||14||

tatra prathamaṁ prathamañjasājasādhāraṇyena tasyāmeva saikatyāṁ


kātyāyanīmūrtau manasā manasaiva sakalāḥ kalāvatyaḥ samānamānasatayā
ekarūpameva tadā tadāvāhanaṁ vidadhati sma ||

prathaṁ khyātam, añjasā sākṣāt | aja-sādhāraṇyena ajanyavastu-tulyatvena saikatyām


evasikatāvikāra-bhūtāyām eva, akṛtrimatayā nitya-siddhvatva-mananenety arthaḥ | manasā
manasaiva, na tu mantra-varṇān spaṣṭam uccāryeti bhāvaḥ ||

yathā—

ihāgacchāgaccha devi sannidhānamihācara |


kṛṣṇasya sannidhānaṁ naḥ prāpayasva namo namaḥ ||15||

kṛṣṇa-sannidhānaṁ no’smān prāpayasveti | ajāṁ grāmaṁ prāpayetivat saptamy artha eva


paryāptiḥ, tataś ca tvam atraiva kṛṣṇo’py asmāsu sannihito bhavatvity arthaḥ | pūrvasya
sādhanatvam uttarasya phalatvam iti | evam agre’pi ||15||

ityāvāhya bāhyavṛttirahitā avahitā avanatā natāṅgyaḥ punastathaiva


vimalamāsanamāsanamagrato'gratoṣeṇa samupanīya panīyatamaṁ
pūrvavanmanasaiva nivedayāmāsuḥ—

“āsyatāmiha bho devi divyamāsanamiṣyatām |


asmākamaṅkaparyaṅkaṁ kṛṣṇāsanamudīraya” ||16||

vimalā mā śobhā tasyā āsanaṁ sthitir yatra tathā-bhūtam āsanam, panīyatamamatistavyam, paṇa
stutau pana ca iti dantyatvam api ||16||

ityāsanaṁ sanandanīyādaramadaramodena samarpya svāgataṁ papracchuḥ


PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“svāgataṁ tava he devi svagataṁ te nivedyate |


kṛpayā kārayāsmākaṁ svāgataṁ kṛṣṇamantike” ||17||

nandanīyenābhinanydyena ādareṇa saha vartamānaṁ yathā syāt evam |


adaramodenānalpānandena svagatam aprakāśitaṁ yathā syāt tathā, citta-vṛttyaiva svāgataṁ
nivedya ity arthaḥ | asmākam antike kṛṣṇaṁ suṣṭhu āgataṁ kāraya smpādaya, yad vā, kṛṣṇaṁ
prayojya-kartāram, asmākaṁ svāgataṁ kāraya, kṛṣṇo’smān svāgataṁ pṛcchatvity arthaḥ | ataeva
vakṣyati [bhā pu 10-23-25] svāgataṁ vo mahā-bhāgāḥ ityādi ||17||

iti svāgatamasvāgatamahāparitoṣeṇa pṛṣṭvā samucitacita-


tattaddravyabhavyabharmabhājanasthamupapādya pādyamapi tathaiva
nivedayāñcakrire ||

asuṣu prāṇeṣvāgato yo mahān paritoṣas tena pṛṣṭvā | samyag ucitaiś citair ekīkṛtais tat tad-
dravyaiḥ pādyopayogi-śyāmākādi-vastubhir bhavyaṁ maṅkala-bhūtaṁ yad-bharma-bhājanaṁ
kanaka-pātraṁ tatrastham upapādya kṛtvā, pādyaṁ pādāya vāriṇi ity amaraḥ ||

upapādyamidaṁ pādyaṁ pādayorabhivādyayoḥ |


kṛṣṇaprasvedapādyaṁ naḥ śiśirīkurutāmuraḥ |
sampādyatāmanādye naḥ kṛṣṇasyādya samāgamaḥ ||18||

he anādye ! durge ! no’smabhyaṁ kṛṣṇasya samāgamaḥ sampādyatāṁ dīyatām ||18||

iti pādyaṁ nivedya vedyarahitā vidhivadāhṛta-


tadupayuktayuktatamadravyānarghamarghamarghayāmāsuḥ ||

vedyena jñātum arheṇa pūjā-vidhādinā rahitā api vidhivad iti virodhaḥ, yad vā, vedya-rahitā
jñātum aśakyā anyair ajñeya-svarūpā iti yāvat | tad upa-yuktair arghopayogibhir vādibhir
yuktatamaiḥ paramocitair dravayair nimittair anargham, argho mūlyaṁ tacchūnyama,
arghayāmāsur niveddayāmāsuḥ ||

yathā—

“apyarghitaughairarghyā tvaṁ tubhyamrgho’yamarghitaḥ |


mahārghaḥ śrīkṛṣṇasaṅgaḥ kriyatāṁ svargha eva naḥ” ||19||

arghitaughaiḥ pūjita-samūhair devādibhir apy arghyā pūjñā, arghito niveditaḥ, mahārgho bahu-
mūlāḥ, svarghaḥ sulabhaḥ ||19||

ityarghaṁ nivedya
kamanīyamācamanīyamācaritavidhividhānamarpayāmāsuḥ | yathā—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“idamācamanīyaṁ te kamanīyamupāhṛtam |
kṛṣṇasyācamanīyaṁ tvamānayāsmākamānanam” ||20||

kṛṣṇasyācamanīyatvaṁ kṛṣṇenāsvādyatvam, ānaya prāpaya ||20||

ityācamanīyaṁ nivedya ghṛta-dadhi-madhumadhuraṁ


madhuparkamarpayāmāsuḥ | yathā—

“madhuro madhuparkaste mukhasamparkamāpitaḥ |


kuru kṛṣṇādharapuṭīmadhuparkakṣamā hi naḥ” ||21||

kṛṣṇasyādharapuṭyā yan madhu tasya parke sammelane kṣamā yogyā no’smān kuru, yad vā,
kṛṣṇasyādharapūṭy eva madhuparkas tatra tad āsvādane kṣamā yogyāḥ ||21||

iti madhuparkaṁ nivedya vedyavalagnā lagnā iva santoṣa-samādhau


samādhautahṛdayāḥ premarasena punaḥ
punarācamanīyamupakalpayāmāsuḥ | yathā—

“punarācamanīyaṁ te kamanīyamidaṁ punaḥ |


punarācamanīyaṁ bhoḥ kṛṣṇasyānanamastu naḥ” ||22||

vedivad avalagnaṁ madhya-deśo yāsāṁ tāḥ, vediḥ striyām aṅguli-mudrāyām iti medinī,
madhyamaṁ cāvalagnaṁ ca ity amaraḥ | pūrvaṁ kṛṣṇenācamanīyam asmad ānanam astviti
prārthitam idānīṁ punas tada anantaraṁ śrī-kṛṣṇānaṁ no’smākam asmābhir ācamanīyam astviti
praty adhara-pānābhilāṣaḥ ||22||

iti punarācamanīyakamupakalpya saurabharabhasa-vaśīkṛtagandhavahaṁ


gandhavahaṁ vināpi vismāpakatve sakalohitamatilohitamatilobhanīyaṁ
balavaccārimaṇi maṇipuṭake samupapāditamabhyaṅgayogyaṁ tailamagrata
upanīya—

“devi divyamidaṁ tailamabhyaṅgārthamurīkuru |


abhyaṅgamaṅgaṁ kṛṣṇasya raṅgādaṅgāni naḥ kuru” ||23||

gandhavahaṁ pavanaṁ vināpi saurabha-vegena vaśīkṛtā gandhavahā nāsikā yena tat,


vismāpakatve vismayotpādakatve sakalair eva ūhitaṁ tarktitaṁ nāsā-tvag indriyayor
atilobhanīyam | balavāṁś cārimā cārutvaṁ yatra tādṛśe maṇi-sampuṭe | kṛṣṇasyāṅgam aṅgamabhi
prati-gātraṁ lakṣī-kṛtya no’smākam aṅgāni kuru, mad vakṣaḥ kapolādibhir asmākaṁ kuca-
gaṇḍādīni yojyantām ity arthaḥ ||23||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

ityabhyaṅgaṁ vinivedya niviḍataramudvartanīyamudvartanīyamapi


gandhacūrṇaṁ tūrṇaṁ tūpakalpayāmāsuḥ | yathā—

“udvartanīyaṁ te dattaṁ gandhacūrṇamidaṁ mṛdu |


udvartanīyaṁ no duḥkhaṁ tvayā kṛṣṇāṅgasaṅgataḥ” ||24||

niviḍatarābhir mudbhir ānandair vartanīyaṁ bhavitavyaṁ yatra tat | kṛṣṇāṅa-saṅgataḥ


kṛṣṇasyāṅga-saṅgaṁ prāpayya no’smākaṁ duḥkham udvartanīyam utpāṭanīyam ||24||

atha ghanasārasāravāsitaṁ sujātarūpajātarūpaghaṭīsaṁbhṛtaṁ


snānīyamānīya mānatāmupapādya pūrvavadyathā—

“karpūrapūrasaurabhyaṁ devi snānīyamarpitam |


kṛṣṇāṅgasaṅgasudhayā kṛpayā snapayāśu naḥ” ||25||

ghanasārasāreṇa śreṣṭha-karpūreṇa vāsitaṁ sugandhitaṁ sujātaṁ rūpaṁ saundaryaṁ yatra tasya


jāta-rūpasya kanakasya ghaṭyāṁ saṁbhṛtam | pūrvavad iti upakalpayāmāsur ity asyānuvṛtti-
jñāpanam ||25||

atha suvihitākuñcanaparipāṭikāṁ śāṭikāṁ śātakumbhasūtrakṛtāṁ


kṛtāñjalipuṭaṁ puraskṛtya pūrvavat ||

suṣṭhu vihitā ākuñcanasya samyak kuñcitī-karaṇasya paripāṭi yasyāṁ tām ||

“he devi paridhehīdaṁ kanakāṁśukamaṁśukam |


kṛṣṇāṁśukenāṁśukāni parivartaya no'mbike” ||26||

kanakānām aṁśavaḥ kiraṇā yasmiṁs tad aṁśaukaṁ vastram ||26||

atha nānāmaṇimayanirāmayanirāmaṇīyakamalaṅkāramalaṅkārayitvā
samānītaṁ pūrvavat—

“ratnālaṅkaraṇairebhirbhava bhāvinyalaṅkṛtā |
kṛṣṇāṅgasaṅgasudhayā kārayāsmānalaṅkṛtāḥ” ||27||

nānā-māṇimayaṁ ca tan nirāmayāṇi nirmalāni nitarāṁ rāmaṇīyakāni ramaṇīyatvāni yasya tathā-


bhūtaṁ ceti tat, alaṅkāraṁ kaṭaka-kuṇḍalādi-kamalam aty arthaṁ kārayitvā nipuṇa-svarṇakāra-
sthāne ity arthaḥ ||27||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha samupacita-kastūrīkastūrīkṛta-karpūrapūraḥ
sarasatarāgurugururgandhasāra-gandhasāraḥ sadanulepapaṅkaḥ
paṅkajanayanābhirābhirābhimukhyamānāyi, tata idamūce ca—

“anulepanametatte devi divyamupāhṛtam |


kṛṣṇānulepasaurabhyaiḥ surabhīkārayasva naḥ” ||28||

ābhiḥ paṅkaja-nayanābhiḥ sad anulepa-paṅko devyā ābhimukhyamānāyi | katham-bhūtaḥ ?


samupacitā kastūrī mṛga-mado yatra saḥ | tukāro yamakārthaḥ | urīkṛto’ṅgīkṛtaḥ karpūra-pūro
yena saḥ | sarasatarair agurubhir guruḥ śreṣṭhaḥ, gandhasārasya candanasya gandhena sāraḥ
śreṣṭhaḥ ||28||

atha gandhavahānandi-gandhavahānanditagandhaṁ gandhaṁ samupanīya


panīyamūcuḥ—

“gandhairgandhavahānandī devi gandho'yamarpitaḥ |


kṛṣṇāṅgagandhenāsmākamaṅgāni surabhīkuru” ||29||

gadhavahāṁ nāsikām ānandayituṁ sukhayituṁ śīlaṁ yasya tathā-bhūto gandhavahena pavanena


ā samyak-prakāreṇa nanditaḥ samṛddhī-kṛto gandho yasya tam, panīyaṁ praśaṁsārham ||29||

atha vṛndāvanastha-ṣaḍṛtukālīnāni madhuparāga-madhu-parāgarañjīni


kusumāni puraḥ sampādya—

“idaṁ vṛndāvanodbhūtaṁ prasūnaṁ devi gṛhyatām |


radaprasūnaḥ kṛṣṇasya pūjitāḥ santu no'dharāḥ” ||30||

madhupānāṁ bhramarāṇāṁ rāgo yatra tena, madhunā parāgeṇa ca rañjīni rañjakāni | prasūnam iti
jātāvekatvam | radā dantā eva prasūnāni kunda-puṣpāṇi taiḥ ||30||

atha
surabhitarakālāgurugurutaraguggulugulucchāmṛṇālaprabhṛtibhṛtisugandhit
aṁ dhūpadhūmamagrata upakalpya—

“sugandhirdhupadhūmo'yaṁ dhūpaste devi kalpitaḥ |


dhūpitā bhava naścittaṁ dhūpitaṁ śītalīkuru” ||31||

gulucchaḥ stavakaḥ, amṛṇālaṁ vīraṇa-mūlam, mūle’syośiram astriyām | lāmajjakaṁ laghulayam


amṛṇālam, ity amaraḥ | tat-prabhṛtīnāṁ tadādīnāṁ vastūnāṁ bhṛtyā dhṛtyā sugandhitam |
dhuvanaṁ dhūstāṁ pātīti dhūpaḥ sakampa ity arthaḥ | dhūpitā bhava, dīptimatī bhava, dhūpa
dīptau | no’smākaṁ dhūpitaṁ cittaṁ santaptaṁ manaḥ, tapa dhūpa santāpe iti dhātoḥ ||31||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

atha prājyaprājyakarpūrativartivartitaṁ dīpamagre nidhāya pūrvavat—

“karpūravarti-surabhirdevi dīpo'yamarpitaḥ |
kṛṣṇakaustubhadīpena dīptaṁ nastādurogṛham” ||32||

prājyaṁ pracuraṁ prājyaṁ prakṛṣṭaṁ ghṛtaṁ yatra tathā-bhūtā yā karpūravartis tayā vartitam
utpāditam ity arthaḥ ||32||

atha madhuramadhurasarasitasitasitāsitātapataṇḍulasārdrakasasaindhava-
dhavalamudgamudgavidalakadalaka-nārikela-keladamala-parimala-
ghanaghanasārasāra-sarasatarāpūpa-pūpaśāṅkula-
kulalasadakhaṇḍakhaṇḍalaḍḍukavalamānamānasāmodaka-
modakasaurabharabhasanirapāyapāyasa-pakvānna-dadhipayaḥ-prabhṛti
naivedyamupakalpya—

“niravadyaṁ devi hṛdyaṁ naivedyamupayujyatām |


sampādayasva kṛṣṇasya naivedyaṁ no navaṁ vayaḥ” ||33||

madhurā ca sā madhuno rasena rasitā ca sitāsitā śveta-śarkarā tayā sitā vaddhā atāpa-taṇḍulā
aprāpta-pāka-taṇḍulāś ca tathā sārdrakāṇi ārdraka-khaṇḍa-sahitāni sasaindavāni salavaṇāni
dhavala-varṇāni mudgānyānanda-prāpakāṇi mudgavidalāni ca tathā kadalakāni ca nārikelāni
kelatā utsarpatā amala-parimalena ghanasya sāndrasya ghanasārasya karpūrasya yaḥ sāraḥ
sārabhāgas tena sarasatarā apūpāś ca, kelṛ gatau dhātu | pūḥ pāvitryaṁ tāṁ pāntīti tāni śāṣkulāni
śaṣkulī-sambandhīni kulāni vṛndāni ca lasadbhir akhaṇḍair akhaṇḍitaiḥ khaṇḍa-laḍḍukair
valamānāni pravalāni mānasā-modakāni citta-harṣakāṇi modakāni ca saurabhasya rabhasair
vegair nirapāyāḥ pāyasāś ca pakvānnāni ca dadhi-payaḥ-prabhṛtīni ca yatra tat ||33||

iti naivedyaṁ nivedya (bhā.pu. 10.22.4)—

kātyāyani mahāmāye mahāyoginyadhīśvari |


nandagopasutaṁ devi patiṁ me kuru te namaḥ ||34||

kātyāyanīti śleṣeṇa kasya kṛṣṇāṅga-saṅgātmaka-sukhasya ati atiśayena āyani ! he prāpayitri !


tathā he mahāmāye ! mahosyotsavasya amo niṣparimāṇa āyo yataḥ, he tathā-bhūte ! mahā-
yoginīti tena nanda-gopa-sutena saha yogo’pi tvayaiva śighraṁ svayaṁ sampādyaḥ, na tu
pitrādi-vyavadhānopadraveṇa kāla-vilambaḥ kāryaḥ—kāla-vilambasyāsahyatvād iti bhāvaḥ |
ataeva kurviti padam | anyathā kārayety upanyastaṁ syāt | adhīśvarīti tatra sāmarthādyotakam165
||34||

165 dyotanam [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

iti mantramupāṁśu pāṁśulatāviraheṇa binduvisarga-visargamativāraṁ


jepuḥ | japitvā tu yatheṣṭamācamanīyānantaraṁ tāmbūlapūlakamupakalpya

“sailālavaṅga-karpūraṁ tāmbūlamidamaśyatām |
kṛṣṇāsya-tāmbūlarasairadharāḥ santu no'ruṇāḥ” ||35||

upāṁśu yathā syāt tathā jepuḥ, śanair uccārayen mantramīṣadoṣṭhau pracālayet | kañcic chabdaṁ
svayaṁ vidyādyupāṁśuḥ sa prakīrtitaḥ || ityāgamoktarītyā pāṁśulatā-viraheṇoccāraṇaṁ yatra tat
| ativāraṁ bahuvāram ||35||

iti tāmbūlaṁ samarpya nīrājayāmāsuḥ; yathā—

“nīrājayāmi tvāṁ dīpastavakena maheśvari |


nīrājitāni kṛṣṇasya tviṣāṅgāni bhavantu naḥ” ||36||

jīrājītāni niḥśeṣeṇa rājitāni dīptāni ||36||

iti nīrājya manorājyarājyabhilāṣalāṣakauśalaśalattaralatayā


daṇḍavannipatya tuṣṭuvuḥ ||

mana eva rājyaṁ tatra rājituṁ śilam asya tathā-bhūto yo’bhilāsas tena lāṣa-kauśalaṁ śilpa-
cāturyama, laṣa śilpa-yoge tenaiva śalantī milantī yā taralatā tayā ||

“amba herambamātastvāṁ stotuṁ stokamapīśvaraḥ |


na tvadīśo na prajeśo na vāgīśo'pare kutaḥ ||”

tvadīśo mahā-devo māhātmyena, prajeṣo brahmā aiśvaryeṇa, vāgīśo vācaṣpatiḥ pāṇḍityena ||

rasanādeva rasanākaṇḍūkhaṇḍanataḥ param |


vayaṁ tathāpi stumahe'stu maheśvari te kṛpā ||

rasanād eva āsvādād eva, khaṇḍanato hetos te tava kṛpāstu ||

prabhaviṣṇormahāviṣṇoryogaśaktistvamuttamā |
bhāsi kartumakartuṁ cānyathā kartumapīśvarī ||

tvameva tuṣṭiḥ puṣṭiśca tvaṁ śāntiḥ kṣāntireva ca |


tvamavidyā ca vidyā ca bandhamokṣakarī nṛṇām ||

yoga-śaktir yogamāyākhyā śaktiḥ ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

mātaḥ sarvāṇi sarvāṇi jaganti tvadapāṅgataḥ |


unmīlanti nimīlanti bhavanti vibhavanti ca ||

gaurīva sarvāntaḥpura-pradhāna-bhṛtā iti vāsava-dattā-śleṣa-darśanān mahādeva-vācī sarva-


śabdo dantyādir api, tataś ca he sarvāṇi ! śambhu-patni ! unmīlanti jāyante, nimīlanti naśyanti,
bhavanti sattānāṁ prāpnuvanti, vibhavanti samṛdhyanti ||

sarvamaṅgalamūrdhanye mūrdhanyeva divaukasām |


tavājñā ca samajñā ca rājahaṁsīva rājate ||

samajñā kīrtīḥ ||

parāt paratare kṛṣṇapare paramavaiṣṇavi |


paropakāraparame parameśvari te namaḥ ||

kṛṣṇa īśvaraḥ paraḥ śreṣṭhaḥ sevyatvena yasyāḥ, vastvarthas tu spaṣṭa eva ||

manojñāsi manojñāsi tvaṁ sarvasyaiva dehinaḥ |


dehi naḥ patirūpeṇa devi gopendranandanam ||37||

manojñā śreṣṭhā asi, yataḥ sarvasyaiva mano jānāsīti manojñā, ataevāsman mano-rucy
anusāreṇaivābhīṣṭaṁ sampādanīyam iti bhāvaḥ | tathaiva spaṣṭam āhuḥ—dehīti, tvam eva
svayaṁ dehi, na tu pitrādayo dadatviti [bhā pu 10-22-4] patiṁ me kuru te namaḥ iti pūrvavat |
tvad arcanasyāsmad abhipretaitat-phalakatve kathañcit tairjñāte kumārīṇām asmākaṁ lajjā syād
iti te jānastv api naiveti bhāvaḥ | tathā tvanabhirucis tāsāṁ śrī-rādhādi-saubhāgya-dṛṣṭyā
parakīyāsv eva kṛṣṇasyābhirucyādhikya-sambhāvanānumānād iti jñeyam ||37||

iti stutvā cirataraṁ rucirataraṁ rucyanurūpaṁ devīṁ praṇamya


yamunāyāmeva visarjayāmāsuḥ | evamevamaharaharahatotkaṇṭhāḥ
kaṇṭhābharaṇīkṛta-kṛṣṇaguṇagaṇāḥ kramadhamānamānavalivalitayā
saparyayā paryayāvinābhāvena bhāvena bhagavatīmambikāṁ
prasādayantyaḥ sādayantyaśca hṛtprasāda māsameva taṁ
katipayadināvaśiṣṭaṁ kārayāmāsuḥ ||38||

krameṇaidhamāno vardhamāno mānaḥ pūjā tathā valiḥ pūjopayogyupahāraś ca tābhyāṁ valitayā


vardhitayā saparyayā paricaryayā paryayo viparyayā-bhāvaḥ | sāhajikyaṁ tasya na vinā-bhāvo
yatra tenātisthireṇaiva bhāvenety arthaḥ | katipaya-dināvaśiṣṭaṁ māsam eva vāpy āmbikāṁ
prasādayantyo hṛt cittam api sādayantyas tasyai prāpayantyaḥ satyastaṁ prasiddhaṁ prasādam
ambikāṁ kārayāmāsuḥ | tāsāṁ tādṛśa-bhaktyā vaśī-bhūtaiva devī prasādam akarod ityaṇyanta-
vākyam ||38||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

na hi tathāvidhavividhaviśiṣṭasiddhasaubhāgyavatīnāṁ yogyavatīnāṁ
yogamāyādidevatāntarārādhanadhanasāpekṣā manorathasiddhayaḥ ||39||

atra vastuta-tastvu-dṛṣṭyaivāśaṅkāṁ pariharann āha—na hīti | yogyā nara-līlatvenocitā vatir


yācanaṁ yāsāṁ tāḥ, vanuyācane ktinnantaḥ | devatāntarārādhanam eva dhanaṁ tat-sāpekṣā
manoratha-siddhayo na hi, kintu nitya-siddha-preyasī-bhāvānām eva tāsāṁ loka-vallīleyam iti
bhāvaḥ ||39||

tena ca tāvataiva vataivamasau bhagavatī saubhagavatī pariśrameṇa


vaśaṁvadāvadātahṛdayā dayālutamatayā matayā ca
suprasannāsannābhimatadāyinī pratijanaṁ manasi prādurbabhūva ||40||

matayā ucitayā | āsannasyābhimatasya vāñchitasya dāyinī ||40||

prādurbhūya bhūyasādareṇaiva “ayi śubhavatyo bhavatyo


bhagavadratidevatā devatāntaramārādhayituṁ nārhanti, na hi lakṣmīkā
lakṣmīkāmanayā anyadevatāmārādhayanti tathāpi vaḥ
kevalabalamānotkaṇṭhākaṇṭhābharaṇamidaṁ mamāpi
yaśobhāraśobhāracanamevedambho dambhojjhitaṁ madupasarpaṇaṁ
tenāciratayaiva ruciratayaiva kṛṣṇāsattyā bhavitavyam | ataḥ paraṁ
tapaḥkaraṇato viramata” iti nigadyaiva sarvāsāmantaratastirobabhūveti
tāsāmanubhavaḥ samutpanopadyate sma ||41||

bhagavadrater api devatās tat-prāpty artham anyair devādibhir apyārādhyā ity arthaḥ | lakṣmīkā
lakṣmyāpi ikaṁ kāmanā-sukhaṁ yāsu tāḥ—vijihīrṣe tvayā sārdhaṁ166 gopī-rūpeti sāvravīt iti
[628] śrī-saṁkṣepa bhāgavatāmṛta-dhṛta-lakṣmī-vacanāt, i khede paruṣoktau ca kāmadeve
tvanavyam tathā sukha-śirṣa-jaleṣu kam iti ca viśvaḥ | yaśobhārasya bhā śobhā tasyā racanam,
bho iti sambodhanam, dambhojhitaṁ niṣkapaṭam | samutpanīpadyate sma, atiśayenotpannaḥ ||41||

tatsākṣi vāmākṣibhujoru paspande'paspandeneva suhṛdā hṛdāpi niravasādaṁ


prasādaṁ pragatenāśvāsyamānāḥ karatalagaṁ ratalagaṁ manorathaphalaṁ
jātamiveti matvāpi tā māsaprapūramevaṁ karaṇīyamiti niraṇaiṣuḥ ||42||

tasya tādṛśānubhavasya sākṣi sūcakam, vāmākṣibhujorviti prāṇy aṅgatvād dvandvaikyam,


apaspandenāpagataspandena niścalenātisusthireṇeti yāvat, rataṁ śrī-kṛṣṇena saha ramaṇaṁ
lagayati yojayatīti ratalagam, tāḥ kumāryo māsaṁ pra-pūrayatveti dvitīyāyāṁ iti ṇamul |
niraṇaiṣur nirṇayaṁ kṛtavatyaḥ ||42||

anantaraṁ māsāvasānadine dineśa uditavati ditavati


kamalinīmudrāmudrāmaṇīyakena kenacidāvṛttāstāḥ pūrvato'pi bahuguṇena
bahuguṇena sambhāreṇa bhāreṇa devī pūjayitvā jayitvādatiśayapramodāḥ
166 goṣṭhe ity api pāṭhaḥ |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

pramodāratayā vrataṁ samāpya samāpyamānatapaḥ-phalamiva svaṁ svaṁ


jānatyo natyotkarṣaharṣavaśāt parasparamabhiṣekārthaṁ kutukālikāli
kālindīṁ jigāhiṣavaḥ prāgeva kātyāyanyā
kātyāyanyāyaprasādīkṛtakṛtaketaracitrapaṭapaṭalasya jalāvilībhāva-śaṅkayā
kayāpi deśācāracāraveṇa ca tadeva paṭapaṭalamanukūle kūle niḥkṣipya salile
salīlamavalalambire ||43||

kamalinyā mudrāṁ mudritatvaṁ ditavati khaṇḍitavati mudām ānandānāṁ rāmaṇīyakena


ramyatvena vahu-guṇena śata-sahasrordhva-saṁkhyāvatā bahu-guṇena carvya-coṣyāditva-guṇa-
yuktena bhā kāntis tāṁ rāti gṛhnātīti tena | pramā prakṛṣṭā śobhā tasyā udāratayā mahattvena, yad
vā pramāyāṁ pūjā-sambhāra-pramāṇe audāryeṇa, na tu kārpaṇyena, natyā parasparaṁ
namaskāreṇotkarṣo harṣaś ca tadvaśāt kutukānām āliḥ śreṇir yāsāṁ tāḥ, kutukālikā ālayaḥ
sakhyo yatra tad yathā bhavaty evaṁ jigāhiṣavaḥ kātyāyanyā dugayā kasya sukhasyātiśayo ya
āyo vṛddhis tatra yo nyāya aucityaṁ tena prasādī-kṛtānāṁ kṛta-ketaram akṛtrimaṁ tantrottham
eva citraṁ yeṣu tathā-bhūtānāṁ paṭānāṁ kauśeya-vastrāṇāṁ paṭalasya samūhasya jale
āvilībhāvasya mālinyasya śaṅkayā deśācāreṇa hetunā cāravaṁ cārutvam eva, tena hetuneti
vigānā bhāvaś coktaḥ ||43||

avalambya parasparaparamakautuhalahalanalūlitalalitalasanmanaso
dinakarakarakarambitatayā nātiśītabhītāḥ kṣaṇaṁ viharamāṇāśca rājante
sma ||44||

parasparaṁ parama-kautuhalena halanaṁ karṣaṇam, hala vilekhane ity asmāt | tena lulitaṁ
saṁghṛṣtaṁ lalitaṁ lasat-kānti-yuktaṁ mano yāsāṁ tāḥ ||44||

etasminneva divase prāgeva


niyatavicāracārasthalamukhābhisaraṇaraṇadanākulakhagakulākulāyamāne
nabhasi divasamukhe
mukhendusudhāsudhāvitamuralīko'līkojjhitapraṇayairbalādibhiḥ
priyasakhairbalavati nirābādhe'nudhenugaṇaṁ sañcārasukhe yogeśvareśvaro
vrataratakanyāratakanyāyalabdhapremavaśyo'vaśyo'vaśyo
dāsyatattadutkaṇṭhābharaḥ kaṇṭhāmaraṇīkṛta-tattadguṇagaṇo
gocāraṇasukhaṁ vayasyagaṇasaṅgasukhaṁ ca vihāya
hāyanāvadhivivardhitāpūrvapūrvarāgāṇāṁ
tāsāmutkalikāmutkalikāvikāśonmukhīkaraṇāya saṁgānavigānaviraheṇa
prādurbhāvāvadhi samutpannatattvajñānairivānandapṛthukaiḥ pṛthukaiḥ
krīḍāśālabhañjikākṛtibhī ramyāśayaiḥ sa khalu vrajarājakiśoro
balasubalasudāmādibhirapyalakṣitaḥ kātyāyanyā bhāralāghavaṁ tāsāṁ ca
saubhāgyabhāragauravaṁ svasya vaidagdhyabhāraprakaṭanaṁ kariṣyann
tata evālakṣitamājagāma ||45||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

prāg eva pūrvadina eva niyato vicāraḥ śvo’tra amūtra cariṣyāmaḥ ity evaṁ-lakṣaṇo yatra tathā-
bhūtasya cārasthalasya mukhe’bhisaraṇe raṇadbhir avyākulair khagakulair ākulāyamāne sati
nabhasi | tathā dhenu-gaṇam anu lakṣī-kṛtya sañcāra-mukhe ca valavati sati | vrataratābhiḥ
kanyābhī ratakāt preṣṭha-niṣṭha-ramaṇa-sukhāt hetor nyāya-lavdho yaḥ premā tena vaśyaḥ |
avaśya svatantro’pi, avaśyam eva udāsya utkṣepayituṁ dūrīkartuṁ yogyas tāsāṁ sa
utkaṇṭhābhāro yena saḥ lumpedavaśyamaḥ kṛtye iti malopaḥ | utkalikā utkaṇṭhā tata eva yā
mudāṁ kalikā sva-drśanena janiṣyamāṇa ānandakorakas tasyā vikāśonmukhīkaraṇāya tāṁ
vikasanonmukhī-kartum ity arthaḥ | saṁgānaṁ guṇa-dṛṣṭiḥ, vigānaṁ doṣa-dṛṣṭiḥ167 | ānandena
pṛthukaiḥ pracuraiḥ, pṛthukair bālakaiḥ, tena sva-preyasīnāṁ tāsāṁ nagnatve tair dṛṣṭe’pi na
kṣatiḥ, atrāpi168 saṅgānetyādi-viśeṣaṇa-traya-vaiśiṣṭye nitarām eva | śala-bhañjikā puttalikā ||45||

āgatya cāsau, kṛṣṇo'pi rakto rakto'pi na calohitaḥ, na calo hitaśca calohitaśca


hitaparo'pi na hi taparaḥ ||

raktastāsvanurāgī, kartari niṣṭhā | rakto’pi rajyate’treti raktaḥ, adhikaraṇe niṣṭhā, tāsām anurāga-
viṣayo’pīty arthaḥ | na calam ūhitaṁ tarkyo yasya saḥ, na calo na cañcalo hitaḥ suhṛc ca |
calamuhitamardanaṁ yataḥ sa calohitaḥ, uhir tvarde ūhiṅ tarke iti vopadevaḥ | hita-ari’pi
upakārako’pi na hi naiva taparaḥ, tapas tāpas taṁ rāti dadātīti saḥ, virodha-pakṣaḥ spaṣṭa eva ||

baddhā keśān yamitaparidhirnūpure mūkayitvā, vāraṁ vāraṁ


parijanakathāṁ vārayan bhrūvijṛmbhaiḥ | nyañcatkāyaścakitanayano
gopayannaṅgamaṅgairgūḍhasmero vasanamaharacchaurirābhīrikāṇām ||46||

yamito vaddhā saṁyatī-kṛtaḥ paridhir lambamāna-paridhāna-vastraṁ yena saḥ ||46||

ātmānaṁ corīkṛtya corīkṛtya tāralyaṁ sāralyaṁ sādhvīyastvaṁ duravagāha-


gabhīro'bhīrojasāpahṛtya sakalāni dukūlāni—

ācchādya gātraiḥ sahasāmbarāṇi, mūkīkṛtāśeṣavayasyavargaḥ |


śanaiḥ śanairnīpabhujādhirūḍha-stadābhimukhyaṁ harirullalāsa ||47||

tāsām ābhimukhyaṁ yathā syāt tatheti tṣāṁ pratyaṅga-darśanārthaṁ narma-saṁvādārthaṁ ca ||


47||

tadanu tā nutāḥ saubhāgyalakṣmyā salilāduttitīrṣavo nirdakūle kūle kṛtālokā


lokātītāścakitamidamātarkayāmāsuḥ—“aho kimidaṁ
kenāpyapahṛtamambaramambaramaṇikaraṁ vinā karambinā kenāpi nātra
bhūyate | bhūyateha kevalaṁ ke balantīnāṁ vihagarājīnāṁ padarājī, tadaho
kayāpi devatayā bata yāpitāni kutrāpi no vasanāni, yaddevatāyā eva
dharaṇitalatalanābhāvāt padapadavilokanābhāvaḥ” ||48||

167 doṣa-darśanaṁ [gha]


168 tatrāpi [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tāḥ kumāryaḥ, nutāḥ | ambara-maṇiḥ sūryas tasya karaṁ kiraṇaṁ vinā kavambiṇā saṁyoginā | ke
jale valantīnāṁ pravalānāṁ vihagarājīnāṁ padarājī cihna-śreṇī, iha pradeśe, bhūṣatā bhuvi yatata
iti pacādyac | talanaṁ pratiṣṭhāṁ, pada-padaṁ caraṇa-cihnam ||48||

iti cakita-cañcalāñcalākṣamabhito'bhito vilokamānānāmānānāvidhavitarkaṁ


cintayantīnāmapāṅgataraṅgā
mihiraduhituruparyuparyutphālapharapharāyamāṇasapharavadhūśreṇaya
iva madamudita-caladalidalitavismāpitakuvalayakuvalayadalānīva vā paritaḥ
paritastarire diśāṁ mukhāniḥ ||49||

ānānāvidhatarkaṁ vividha-vitarka-paryantam, mada-muditaiś caladbhir alibhiḥ


kanīnikāsthānīyair dalitāni sammarditāni vismāpita-bhū-maṇḍalāni yaistāni kuvalaya-dalāni
nīlotpala-patrāṇīva, paritastarire iti stṛñ ācchādane vyāptavanta ity arthaḥ | śaphara-vadhū-
śreṇaya iti prathamam akasmād aticakita-saṁvignatayā sampūrṇā-pāṅgānām evāticāñclye
dṛṣṭāntaḥ | mada-mudita-caladalīti tad anantaraṁ kiñcid vicāraparatayā tad aṁśatārakā-mātrā-
cāpalye iti ||49||

tataścātiśayavaikalyena vai kalyena bhūyata iti sakaruṇāruṇāpāṅgo'pāṁ


gocarībhūtā bhūtāpahārī hārī tāḥ kulamārikāḥ sukumārikāḥ
sulalitamadhumadhuravikasvarasvara-svaraparicita-sudhāsudhāvitāmuvāca
vācamatirasaparihāsahāsapeśalaṁ hāsayannapi
pṛthupṛthukavayasyagaṇamatipriyapriyaka-
tarutaruṇaskandhāroharohatparabhāgo'parabhāgojaḥpaṭaloddhūtaravikiraṇ
aḥ śrīvrajarājayuvarājaḥ ||50||

atiśaya-vaikalyena vai niścitaṁ kalyena pravalena jāyate iti hetoḥ, kalyau sajjanirāmayau ity
amaraḥ | tāḥ kula-kumārikāḥ prati vrajarāja-yuvarājo vācam uvācety anvayaḥ169 | tāḥ kīdṛśī ?
apāṁ jalānāṁ gocarī-bhūtā jala-madhyasthā ity arthaḥ | kāruṇye hetuḥ—bhuvaḥ pṛthivīstha-
mātrasyāpi tāpahārī, kimuta tāsām | hārī hāravān | vācaṁ kīdṛśīm ? sulalitāṁ madhuro’pi
madhuro vikasvaraḥ svaro yasyāṁ tām, svaḥ svargo’pi aparicitayā sudhayā sudhayā suṣṭhu
dhāvitāṁ kṣālitām iva | rohatparabhāga utpadyamāna-śobhaḥ, na paraṁ bhajate aparabhāk,
svādhīna ity arthaḥ | yata ojaḥ-paṭalena tejo-vṛndena tiraskṛta-sūrya-kiraṇa iti tat tad anīti-
karmaṇi deśādhyakṣād api nirbhayatva-vyañjanārtham ||50||

bho bho māśaṅkanakananīyatāparāṁ tāparāṁ kuruta


manovṛttimātmanīnāmayamahamahantāṁ kutukarasamayaṁ samayaṁ
prāpya kurvāṇo līlālobhavatīnāṁ bhavatīnāṁ gatamlānyaṁśukānyaṁśukāni
nijahāra | nijahāramupahārīkṛtya sarasamita evāgatya gatyanavasādena
militā ekaikaśo'thavā nijanijāmbarāṇi varāṇi samādadhvaṁ mādadhvaṁsena
||51||
169 muvācy arthaḥ [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

āśaṅkanasya āśaṅkāyā yā kananīyatā dīptatā yat-parām, kanī dīptau | ataeva tāparāṁ tāpa-pradāṁ
mano-vṛttiṁ mā kuruta, kintu ayam aham ahaṁ tāṁ bhavatīnāṁ mano-vṛttim ātmanīnām ātmane
hitāṁ kurvāṇaḥ kartum aṁśukāni nijahāra, hṛtavān asmi | kīdṛśāṇi ? gatā mlānir yeṣāṁ tathā-
bhūtā aṁśavaḥ kiraṇā yeṣāṁ tāni | samādadhva gṛhnīta, mādo mattatā-garvas tasya dhvaṁsena
tāṁ vihāyety arthaḥ ||51||

atha kātyāyanīvrata-vratateriva phale duṣpace pacelimatāmivāgatya galite


prakaṭa-saurabha-rabhasaṁ tasya rasamiva tat kṛṣṇasya salobha-
vyāharaṇaṁ bhavyāharaṇaṁ haraṇamiva vratakarmasamāpteḥ
śravaṇapuṭakena pītvā pītvā ca
vratapariśramapāramasamayasamayamānamāśālatāviśālatāvi
saubhāgyaphalamiva tamambaravaracoramupaghnamupadhnatya
ivāsakṛddarakuḍanalitalalitalakṣmapakṣmapatanacañcalāñcalābhinītamandā
kṣamandākṣatalakṣmīkenāpāṅgena samutkarṣaharṣahaṭhākṛṣṭamanaso'pi
dārudāruṇayā tayaivāpatrapayāpayāpitaharṣacihnā
apratibhāpratibhāsamānasamānasādhvasāḥ
sādhvasādhitaśītabhayamākaṇṭhameva salilamavalalambire'laṁ viremuśca
kṣaṇamuttarataḥ ||52||

duṣpace anyair duḥśakyapāke, pacelimatāṁ svayam eva pakvatām, karma-kartari kerlimaraḥ |


tasya phalasya salobha-vyāharaṇaṁ lobha-sūcaka-vākyaṁ vrata-karma-samāpter bhavyāharaṇaṁ
maṅgala-prāpakaṁ haraṇaṁ yautuka-vastu, bhāvukaṁ bhavikaṁ bhavya ity amaraḥ | haraṇaṁ
yautuka-dravyam iti medinī | vrata-pariśramasya pāram itvā prāpya |
tamambaravaracoramapāṅgenopaghnatya iveti apāṅgaśyāmarṣābhināyakatvam api sūcitam | taṁ
katham-bhūtam iva ? asamaye’pi samyagayamānaṁ svayam āgacchat saubhāgya-rūpaṁ phalam
iva | tad api kīdṛśam ? āśaiva latā tasyā viśālatāyā vīḥ prajananaṁ yatas tat, vī prajanana-kānti-
gatiṣu upaghnam āśrayam, [pā 3-3-85] upaghna āśraye iti pāṇini-sūtram | apāṅgena kīdṛśena ?
darakuḍmalitābhyām īṣatkuḍmalāyamānābhyāṁ lalitaṁ lakṣma yatra tad- yathā syāt tathā
pakṣmapatanena cañcalābhyām añcalābhyām abhinītaṁ yan mandākṣaṁ lajjā tena mandā punaḥ
punar evākṣatāpratihatā lakṣmīḥ śobhā yatra tena, mando’tīkṣṇe ca mūrkhe ca iti medinī |
samyag utkarṣo yasya tathā-bhūtena harṣeṇa haṭhād ākṛṣṭa-vittā avalalambire’valambitavatyaḥ |
uttarataḥ praty uttara-dānād apy alam atiśayena viremur viratāḥ ||52||

parasparāṁ parāñcitānanāḥ satyo'satyordakamiva taṁ vyāhāraṁ vidatyaḥ


sudatyaḥ “subhagatvamuttaraṁ dehi tvamuttaraṁ dehi tvamuttaram” iti
nibhṛtamevocurna tu kāpi kutukāduttaramadāt ||53||

parasparām iti strī-napuṁsakayoḥ supa ām veti smṛtiḥ iti ām, parāñcitānanā lajjānata-mukhyaḥ,
na stya udarka uttara-phalaṁ yasya tathā-bhūtaṁ vyāhāraṁ kṛṣṇa-vākyam iti praty uttare datte
sati na vastra-prāpti-sambhāvanā | subhagatvena saubhāgyena hetunā mut ānandas tayā
taro’bhibhavo yatra tad yathā syāt tathā dehi, tṝ tare abhibhave plutyām iti kalpadrumaḥ |
nibhṛtam eva nīcair eva parasparām ūcuḥ ||53||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tadevamabhitaḥ kṛtacakitekṣaṇaṁ kṣaṇaṁ nirvacanaracanaramyatamaṁ


tāsāṁ vadanakulamavācālacālacaturacañcarīkaṁ daravikāsaṁ
daravindadaravindavṛndamiva magnanālaṁ nālaṁ cakāra yamunāyāḥ kimu
kamanīyatām ||54||

avācālau cālane caturau cañcarīkau bhramarau yatra tat, dara īṣad vikāsaṁ vindat prāpnuvad
aravinda-vṛndam iti | atra cañcarīkayor nirvacanatvenaivāravinda-vṛndam api nirvacanam iti
tādṛśa-vadana-kula-sādharmyam asya siddham | kimu nālañcakāra ? apitu alaṅcakāraiva ||54||

evamanuttaramanuttaraṅgitadṛśāṁ cirasamayarasamayatāṁ
vrajadarasatāmevotpādayatīti purogāṁ
rogāntaravadupadravakarīmapatrapāmatra pārayitvā madhuratarataralita-
pakṣmalakṣmīlakṣmīladakṣikamalamatisakalasakalasarasasasambhrama-
vinayānunayānuttamaṁnuttamandākṣamati-
darahasitasitadantakāntikāntikalabdhimadhura-madhurimābdhi-lahari
harimabhāṣanta ||55||

noccais taraṅgitā dṛśo yābhis tāsām | evam anuttaraṁ praty uttarābhāvaḥ, cirasamayaṁ vyāpya
rasamayatāṁ vrajat sat arasatāṁ sārasyā-bhāvam eva vastu-vicārata utpādayatīti hetor harim
abhāṣantety anvayaḥ | nanu lajjāvatīnāṁ kula-kumārikāṇāṁ katham etat sambhavet ? ityata āha
—purogāmagravartinīṁ patrapāṁ lajjāṁ pārayitvā samāpya, pāra tīra karma-samāptau |
madhurataraṁ yathā syāt tathā, taralitaiḥ pakṣmabhir lakṣmīṁ śobhāṁ lāti gṛhnāti tathā-bhūtaṁ
kṣmīlat sanimeṣam akṣi-kamalaṁ yatra tad yathā syāt tathā, mīla kṣmīla nimeṣaṇe | atisakalaṁ
sarvam atikrāntam, kayā śobhayā ? ityata āha sakalaṁ kalā vaidagdhī tat-sūcakaṁ sarasam
arūkṣaṁ sasambhama-sūcakaṁ vinayānunayābhyāṁ praśraya-prasādanābhyām anuttamaṁ
śreṣṭhaṁ nuttamandākṣaṁ prerita-lajjaṁ tac ca tac ca yathā syāt tathā, tatra vaidagdhyādi-
sūcanaṁ mahecchetyādibhir viśeṣaṇair yathāyathaṁ jñeyam | atidara atyalpena hasitena sitasya
dantasya kāntīnāṁ kasya jalasyāntika-lavdhyā nikaṭa-prāptyā tatra prati-vimbitatvān madhurā
madhurimāvdhilaharī yatra tad yathā syāt tathā, abhāṣanya vyaktam avruvan ||55||

“āṁ jānīmahe maheccha! tvāṁ gokulamahīmahendrasya vitatanayaṁ


tanayaṁ praguṇaguṇaratnaratnākaraṁ
karambitakaruṇātaraṅgamavanīmaṅgalamaṅgalakṣmībhareṇa vitanvānaṁ
tanvānandamayyā sakalalokalocanarocanarociṣaṁ vrajānandanaṁ
dakṣiṇamakṣīṇasamajñāsamajñānamajñānahantāraṁ hantāraṁ
kathamanayamanaya imamatimahīyāṁsaṁ mahīyāṁ sampādayati
tatrabhavān bhavān durnītihāniṁ hā nindyamidamācaritaṁ | caritaṁ
kimaho, mahonnatakulakumārikāmārikā devateva tevate vateyaṁ te rītiḥ,
yadamūni naḥ samīcīnāni cīnāni jahāra, hā rasikateyaṁ te'yaṁ na
janayiṣyate, paraṁ tvapayaśa eva | bho vrajaślāghya! vraja ślāghyatām, dehi
tāvadasmākamambarāṇi, varāṇi santu te viśadāni yaśāṁsi” ||56||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

aṅga-lakṣmībhareṇa avanyā maṅgalaṁ vitanvānaṁ vistārayantam, ānandamayyā tanvā dehena


vrajānandanam170, dakṣiṇaṁ saralam, akṣīṇayā sampūrṇayā samajñayā kīrtā samaṁ tulyam eva
jñānaṁ śastra-śāstrāstādi-pāṇḍityaṁ yasya tamajñānahantāram, anyasmai api tādṛśa-jñāna-
dāyakam ity arthaḥ | vitatanayam ityādibhir navabhir viśeṣaṇais tat-pratirūpam anītiṁ praguṇa-
dūṣaṇaṁ śītārtakanyāsvakāruṇyaṁ nagnikā didṛkṣā-rūpam amāṅgalyaṁ kanyā-gaṇa-
kaṭukaṭākṣa-viṣayī-bhāvaṁ duḥkhadatvam | adākṣiṇyaṁ duṣkīrtim, avijñatvam ajñāna-vistāraṁ
ca krameṇābhivyajñāpi komala-mudrayā spaṣṭam apy āhuḥ | hanta khede, araṁ śīghram, imam
anayam anītim, kathaṁ tvam anayo gṛhītavān asi, nīño laṅ-madhyama-puruṣaika-vacanam |
anayaṁ kīdṛśam ? atimahīyāṁsam ativṛhattaram | mahīyāṁ mahyai pṛthivyai hitāṁ durnīti-
hāniṁ bhavān sampādayati, tasmai hitam iti chaḥ | hā pīḍāyām, nindyaṁ caritam idaṁ kim aho
kim artham ācaritam ? nanu kim atra nindanaṁ sambhāvitam ? tad āhuḥ—kula-kumārikā ity
anukampāyāṁ kaḥ, mahonnatā vratodyāpanotsavāsaktāḥ, ataeva anukampyāḥ, kula-kumārīr
mārayatīti sā devateva iyaṁ te tava rītis tevate dīvyati, tevṛ devane | bteti khede | cīnāni vastrāṇi,
hā iti śoke | te taveyaṁ rasikatā ayaṁ śubhāvaha-vidhiṁ na janayiṣyate | ślāghyatāṁ
ślāghyatvaṁ vraja prāpnuhi ||56||

atha sa punarāha tāḥ punarāhatāḥ vrīḍabhāreṇa kurvan—“ayi


nālīkamukhyo nāulīkamukhyoktiraham, kadācana
vacanavatāmayamayathārtha eva vyavahāro hāropeṇa yadayāthātathyā
tathyāyate bhaṇitiḥ, mama tu vacanāmṛtamṛtameveti suprasiddhamevaitat,
parihāsenāpi hitaṁ nāpihitaṁ karomi satyam, viśeṣatastu
vratavatībhirbhavatībhirbhavati na bhavyaḥ parihāsaḥ, sahasā saha
sādhuvādena yaduktamihāgatya nīyantāṁ varāṇyambarāṇyañjaseti tanna
kadāpi mithyā bhavitumarhati” ||57||

tāḥ prati sa śrī-kṛṣṇa āha, vrīḍa-bhāreṇa lajjātiśayenāhatāḥ prāptāghātās tāḥ, kurvan kartum ity
arthaḥ | nālika-mukhyaḥ ! he kamala-mukhyaḥ ! alīka-mukhyā mithyā-pradhānā uktir yasya
tathā-bhūto nāham, vacanavatāṁ janānāṁ kaddācit kvacid ayathārtho mithyā-bhūta eva
vyavahāro bhavati | kutaḥ ? yato’yāthātathā mithyā-bhūtaiva bhaṇitiḥ, ha sphuṭam, āropeṇa
satyatvāropaṇaiva kadācana tathyāyate, te mikhyā-bhūtam api sva-vacanaṁ satyam iva
pratyāyantīty arthaḥ | apihitam ācchāditaṁ na karomi ||57||

punarnijagadustāḥ—“dustāpahara! hanta hantaradharmasya dharmasya


kimaho panyānaṁ nārohasi, hasitenāpi santo naivaṁ nigadanti,
dantivaragāmin! bhavanti hi bhavantaḥ kila sahajadayālavo, dayālavo'pi
kimasmāsu nāsti paraduḥkhamananubhavatāṁ bhavatām” ||58||

he adharmasya hantaḥ ||58||

170 vrajānandadaṁ [gha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

yadasmākamatihimamahimamayūkhatanayāmbho'vagāhamānānāṁ
pṛthuvepathumatīnāṁ matīnāṁ vaikalyaṁ kalyaṁ bhavatīti na
vidāṅkurvanti bhavantaḥ ||59||

ahima-mayukhaḥ sūryas tat tanayā yanumā tasyā ambho jalam atihimam, vaikalyaṁ
vyākulatvam, kalyaṁ samarthaṁ na vidāṅkurvantu, na jānanti, na vicārayantīty arthaḥ ||59||

tadaho varamiha mihiraduhitari hitaricyamānāḥ sumahimahimapayasi


mriyāmahe'yāmahe na vivastrā vastrāsakāriṇāmantikamayaṁ hi
kulajākulajātisvabhāvo bhāvo'yaṁ te khalu dṛṣṭaḥ ||60||

tadvirama ciramacikkaṇakvaṇan ! praṇamāmo mā mohaya vacasā ca


sādhuparihāsaviśārada! śāradaśaśivāñchitāsya-dāsya! dāsya eva te vayamimā
mimāna iva no mano yadā yadājñāpayasi, tadeva karavāmahai
mahaiśvaryamidaṁ hīyatāṁ hīyatāṁ dharmaśaraṇiḥ | rasaparihāsāmṛtasya
mā prahīyatāṁ prahīyatāṁ no'rucīra cīranicayaḥ śiśubhireva revaṇānarhaiḥ
||61||

acikkaṇa-kvaṇna ! he rūkṣavādini ! vacasā ca vākyenāpi ma mohaya, kiṁ punaḥ karmaṇā |


śarada-śaśināpi vāñchitamāsyasya mukhasya dāsyaṁ yasya he tathā-bhūteti tādṛśa-mukhād
amṛta-rūpaṁ priyam eva vākyaṁ niḥsartur marhatīti bhāvaḥ | no’smākaṁ mano mimāna iva
parimātuṁ parīkṣitum evety arthaḥ | hetau śānac | idaṁ vastrādāna-rūpaṁ mahaiśvaryaṁ
hīyatāṁ tyajyatām, ohāk tyāte, hi niścitam, īyatām anuvidhīyatām, dharmasya śaraṇir māgaḥ | iṅ
gatau | mā grahīyatāṁ mā kūpāyatām, pūṁsyevāndhuḥ prahiḥ kūpaḥ ity amaraḥ | cīra-nicayaḥ
prahīyatāṁ preṣyatām, he arucira ! asmākam arucimarocakam eva īrayasi ācarasi, tat kim artham
eveti bhāvaḥ | śiśubhir eva dvāra-bhūtaiḥ, na tu svayam evāgaty aty arthaḥ | kutaḥ ?
revaṇānarhaiḥ, revaṇaṁ śaṅkā revṛ śaṅkāyām tad anarhaiḥ, śiśutvādeṣu lajjānutpattyā viśvastā
bhavema, tvayi tu naiva tatheti bhāvaḥ ||61||

iti sāmabhirāsāmabhirāmoktau viratāyāmanyāścaturanmanyāśca


turaṅgavadanā vikasvara-svaraparivādi-parivādinīkalakaṇṭhasvarāḥ
svarāgaprākaṭyena saprāgalbhyamūcire'cireṇa—“aho kaṣṭaṁ kaṣṭayatu
dharmapatham, gokulanagarī garīyasānyāyenaivaṁ nā kadāpi nākadāpihitā,
anyāye sati tadapasārārthaṁ sārārthaṁ yasmai nivediṣyate, sa evānyāyakārī,
kā rītirabhūdasmin
vrajanagare, vrajanagarendranandana vasanāni cenna dadāsi,
dāsikāyamānābhyo nastadā vrajarājāya jāyamānayānayāsūyayā
nivedanīyam” ||62||

iti sāmabhiḥ prīti-lakṣaṇair upāyair abhirāmāyāṁ ramyāyām uktau vāci viratāyāṁ satyām,
anyābhaya-pradarśana-rūpaṁ bheda-lakṣaṇam upāyam ālambamānā ūcire | caturaṅga-vadanāś
caturaṅgasenāvanniḥśaṅka-mukhyaḥ, śleṣeṇa turaṅa-vadanāḥ, mūrtāḥ kinnarya evety arthaḥ |

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

vikasvaraṁ svaraṁ parivadituṁ śīlam asyāḥ sā parivādinī vīṇā tasyāḥ kala iva kaṇṭha-svaro
yāsāṁ tāḥ | ṭaṅkayatu nirvadhnātu niścinotu vā | gokula-nagarī evaṁ garīyasānyāyena kadāpi
nāpihitā nācchāditā, abhāve nahya no nāpi ity amaraḥ | kīdṛśī ? nākaṁ svargaṁ dyati tiraskaroti,
tato’pi sundarīti bhāvaḥ | yad vā, na akaṁ duḥkhaṁ dadātīti sā | jāyamānayā tavānayaceṣṭitena
hetunādhunaivotpadyamānayā ||62||

punarasakau rasakautukī smitavyājahāro vyājahārocitaṁ kimapi—“etadayi


dayitamuditamuditamuditarathākartuṁ nārhatha | yadi bhavata mama
dāsyo madāsyoditaṁ vā kariṣyatha, taducitamupacitamupadhirahitaṁ hitaṁ
khalvidaṁ mama vacanaṁ kathaṁ na pālyate? na hīśvarasya
rasyamarasyaṁ vā vacaḥ khaṇḍayanti dāsyo'dāsyo vā kaḥ
padārthastāsāmīśvarāya? tenobhayathaivāgatya nīyatāṁ vasanakulam, na
kulaṁ kalaṅkanīyam, no cedahaṁ na dadāni, kupitena kiṁ rājñā vājñā
bādhiṣyate” ||63||

asakau kṛṣṇas tābhir ajñatābhi-prāyakatvāt, ajñātārthe akac, smitam eva vakṣasi dyotamānaṁ
sad-vyājena hāro yasya saḥ vyājahāra ivāca | ayīti sambodane, etad dayitaṁ priyam, uditaṁ
vyākyam | kīdṛśam ? uditamut uditā mut prītir yatas tat | itarathā kartuṁ prathākhyātum |
madāsyoditaṁ man mukha-vākyam, adāsyo’deyaḥ, dāsṛ dāne | ubhayathā sva-mukha-svīkṛtena
mad dāsyena mad vākya-paripālanena vā hetunety arthaḥ | tena rājñā mat-pitrā mayi parama-
vatsalena kiṁ vā vādhiṣyate ? na vādhiṣyata eveti | he ajñāḥ etad api na jānītheti bhāvaḥ ||63||

iti sanirbandhaṁ kṛṣṇasya tadānīntana-vyāhāraṁ navyā hāraṁ hāraṁ


śravaṇapuṭakena kenacicciracitena praṇayena nayasanābhinābhilaṣaṇīya-
durlabhajana-bhajana-bhājanasabhājanasarasena “nātaḥ paraṁ helanīyaṁ
durlabhajanoditaṁ no ditaṁ ca bhavati” iti vicārayatā rayatāralyavatā
vatāntareṇa kupitāmapi tāmanuraktasakhīmiva hriyaṁ cānapekṣya
parasparaṁ paraṁ nirvivāda-saṁvāda-sambaddha-hṛdayā yugapadeva tā
devatā iva yamunājalādhiṣṭhātryaḥ kūlamanukūlamanu
samutthātumupacakramire ||

navyā navīnā gopa-kumāryaḥ, hāraṁ hāraṁ hṛtvā hṛtvā gṛhītvā gṛhītvety arthaḥ | naya-sanābhinā
samūcita-nītisodareṇa ciracitena bahu-dina-sañcitenābhilaṣaṇīyaṁ vāñchanīyaṁ yad-durlabha-
janasya śrī-kṛṣṇasya bhajanaṁ tad bhājayatīti tac ca tat sabhājanena ślāghayā sarasaṁ ceti | tena
tathā-bhūtena praṇayeṇa hetunā durlabhajanasyoditaṁ vākyam, ataḥparaṁ na helanīyaṁ no nāpi
ditaṁ khaṇḍhitaṁ ca bhavati, dāsyo bhavema, tavoditaṁ ca karavāmeti svayam evoktavatīnām
asmākam adhunā yogya-praty uttarābhāvād apīti bhāvaḥ | iti vicārayatā antareṇa manasā
anukūlaṁ kūlaṁ taṭam anu lakṣī-kṛtya samutthātum ārebhire | antareṇa kīdṛśena ? rayaḥ prema-
vegas tenaiva tāralyaṁ cāpalyaṁ tad vatā, ciraṁ dhairyaṁ kartum aśaknuvatety arthaḥ | vateti
vismaye, lajjāto’pi prema-vegasya prāvalyadyotanāya | anurakta-sakhīm iveti upekṣitāyās
tiraskṛtāyā api tasyāḥ svatyāgāsambhavāt ||

yathā—

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

skandhadvandvādurasi lulitairāyataiḥ keśapāśair


ūrustambhāvadhinipatitaiśchādayantī puro'ṅgam |
bālāmālā mihiraduhituḥ prottatārānukūlaṁ
gāḍhāśliṣṭā timiranikaraiścandrikāmaṇḍalīva ||

lulitair mṛdulitaiḥ, āyatair dīrghaiḥ, ūru eva stambhau sthuṇe tāvabhivyāpya, jānu-paryantam ity
arthaḥ | puro’ṅgamagragātram | bālānāṁ mālā śreṇī ||

kiñca—

svīyā śrīrnayaneṣu yautukatayā nīlotpalairapitā


haṁsībhirvyadhitaupaḍhaukanamiva prasthānalīlāyitam |
saundaryaṁ ca susaurabhaṁ ca kamalaistāsāṁ mukheṣvāhitaṁ
kālindīpayasaḥ prayāṇasamaye pūjeva sarvaiḥ kṛtā ||

saundaryaṁ ca susaurabhyaṁ cety artha pūrvavat, yautukaupaḍhaukanādyut prekṣaṇa-


viśeṣānuktyā bhagna-prakramākhyo deṣo nāśaṅkanīyaḥ | pūrvair ubhayair ekaika-vastu-pradānāt
tathoktiḥ | kamalais tu saundaryasya saurabhyasya cakārābhyāṁ mṛdutva-praphullatvayoś ca
pradānāt sarvasvārpaṇam eva kṛta, sarvasvārpaṇasya tu yautuka-dānatvāvyavahārāt tathānuktir
iti vyākhyānāt ||

kiñca—

hriyā śītenāpi vyaraci ciramāndyaṁ caraṇayor


mudā vātenāpi vyatani tuhināḍhyena pulakaḥ |
hriyautkaṇṭhyanāpi prasabhamaviśeṣaṁ balavatā
samātene'nyonyaṁ sphuṭamagatigatyoriva raṇaḥ ||

tuhināḍhyena hima-kaṇa-yuktena vātena hriyā lajjayautkaṇṭhyena ca yathā-krama-gati-gatyor


nimittayor anyonyaṁ raṇaḥ samyagātene vyastāri | aviśeṣaṁ balavateti dvayor viśeṣaṇam, tac ca
prathamam evāyatyām autkaṇṭhyasyaivādhikavalatvaṁ gatyā lakṣitam iti jñeyam ||

kiñca—

kiñciddūramupetya hanta sahasā vrīḍāsakhītarjanā


danyonyaṁ sarasopahāsa-piśunastāsāṁ vacovigrahaḥ |
tvaṁ yāhi prathamaṁ prayātu bhavatī yāhi tvamekākinī
gaccha tvaṁ vraja tanvi yātu bhavatītyekāntakānto'bhavat ||

kiñcid-dūraṁ nābhidaghna-jalal-pradeśam ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kiñca—

saubhāgyena parasparaṁ balavatā tulyena tulyaṁ tadā


kṛṣṭānāṁ nahi tatra kācana yayau no kāpi tasthau pathi |
sarvā eva natānanā drutahṛdo mandākṣamandotsavāḥ |
kiñcinnyañcadudañcadañcaladṛśaḥ kṛcchraṇa tatrāyayuḥ ||64||

parasparaṁ tulyena samānena balavatā saubhāgyena tulyam anurūpam eva yathā syāt tathā tena
kṛṣṇenākṛṣṭānāṁ tāsāṁ madhye kācana kāpi na yayau na tasthau ca | kiṁ ca, sarvā evetyādi |
druta-hṛdaḥ prema-viklinna-manasaḥ ||64||

evaṁ samīpamupasannānāṁ sannānāṁ hrībhareṇa kāsāñcit


purogāṇāmaṅgairantaritāṅgīnartāṅgīnaryanakoṇenālakṣya savailakṣya-
savaidagdhyaṁ sa rasikaśekharaḥ
kharataramanorāgaparabhāgaparabhājanaṁ janaṁ janaṁ prati pratijagāda
—“kathamayi mayi kṛtasādhvasāḥ sādhvasārasyena puraḥ
paścādbhāvenānavasthitāvasthitāḥ kathaṁ vātmānaṁ gopāyitumarhiṣyatha |
unnatarūpa-tarūpari paritasthuṣā mayā samayā sakalāḥ kalāvatyo
bhadreṇaiva vīkṣyante, tat kimanayānayānubandhaparayā pratāraṇayā?
tadadhunā sādhunāsādhvasena śreṇībhūya bhūyasīṁ śreṇīṁ
dadhatyo'vasthātumarhanti, tathā kṛte prakṛte prayojane vāsograhaṇe'pi
kauśalyaṁ kau śalyaṁ tadeva yadantaraṅgajanaraṅgajanakaṁ na bhavatīti
madvacasā ca sāmprataṁ vāso gṛhīta” iti | tadā tadākarṇya
karṇyamatirasāyanaṁ matirasāya nandadapi purogatānāṁ samānabhāvena
samānabhāvena tadā tadājñānurūpameva yathāyathaṁ śreṇībhūya tasthuḥ ||
65||

hriyo lajjāyā bhareṇa bhāreṇa sannānāṁ viṣaṇṇānāṁ purogānām agra-gāminīnāṁ kāsāñcid


aṅgair evāntaritāṅgīrācchādita-gātrīḥ savailakṣyaṁ savismayaṁ savaidagdhyaṁ ca yathā syāt
tathā, yamakānurodhāt dvandvaikyam | kharatarasyāti-tīkṣṇasya manaso’nurāgasya parabhāgaḥ
saundaryaṁ tasya para-bhājanaṁ śreṣṭhaṁ pātram, anavasthitam avyavasthitam avasthitaṁ
sthitir yāsāṁ tāḥ, unnata-rūpasyāty uccākṛtes taror upari, śleṣeṇa, unnataṁ rūpaṁ saundaryaṁ
tad eva tarus tasyopari paritasthuṣā sthitavatā sarva-saundarya-guṇasyāpi cūḍāmaṇinety arthaḥ |
tena tāsāṁ pralobhanamayaṁ svayaṁdaudyaṁ vyañjitam | samayā nikaṭa eva | asādhvasena
niḥsaṅkocena tathā kṛte tathāvasthāne kṛte sati, kuśalasya bhāvaḥ kauśalyaṁ cāturyam | anyathā
vyavahita-gātrīṇāṁ paścād vartitvādvāsaso grahaṇe paridhāne ca kṛccram eveti bhāvaḥ | kau
pṛthivyāṁ tad eva śalyaṁ tad vacaḥ karṇyaṁ karṇābhyāṁ hitam, mater vuddheḥ, rasāya
svādārthaṁ nandad api samṛddhimac ca, purogatānāṁ samāna-bhāvena ca tulyākāratvena māna
ādaro bhāvaḥ prema tābhyāṁ sahitena ||65||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tathā sthitāsu tāsu suprītamanā manāgvihasya skandhe nihita-tattadambaraḥ


pītāmbaraḥ pītākhilakumārīvadana iva dṛśā dṛśāmabhirāmaḥ punarāha tā
hatā mandākṣeṇa—“ayi viruddhametat—

visrastakīrṇacikuratvamidaṁ hyalakṣmī-lakṣma vratasthitajanasya tu


nindyamuccaiḥ |
sāmānyalokasavidhe'pi vimuktakeśā, nārhanti gantumanu
mānyajanaṁ punaḥ kim” ||66||

mandākṣeṇa lajjayā hastās tāḥ punar āha | mānyajanam ādaraṇīya-janam, anu lakṣīkṛtya, tasya
nikaṭa ity arthaḥ ||66||

“hanta bhoḥ sukeśyaḥ! ke śyanti svahitam, anibaddhāḥ keśā nākeśānāmapi


lakṣmīḥ kṣmīlayanti, tadayi vadananinditarākeśāḥ keśān badhnīta” ||67||

ke janāḥ svasya hitaṁ śyanti nāśayanti | nākeśānāṁ svargapatīnām api kṣīyanti mudrayanti ,
rākeśaś candraḥ ||67||

iti samāśrutya śrutyatiramyaṁ śamitātaṅkaṁ taṁ kañjanayanasya vyāhāraṁ


sakalāḥ sakalākauśalaṁ śalantyastrapājalanidhau nidhautabhāvāḥ
samākuñcitorucitorurāmaṇīyakamadhidharaṇiraṇita-
haṁsakakalahaṁsakakalahānuraktaraktacaraṇakamalapārṣṇiyugaloparipari
pātita-jānuyugalamupaviśya
calavalayajhaṅkārakāraṇakarṇāmodakarābhyāṁ
karābhyāmadarasamunnamitābhyāṁ madarasamunnamitābhyāṁ
daravikasaduraso rasollāsitamānasāḥ keśakalāpaṁ kalāpaṇḍitatayā
babandhuḥ ||68||

sakalākauśalam iti vyāhāra-viśeṣaṇam | trapājalanidhau śalantyo gacchantyaḥ, tatraiva nidhauta-


bhāvā atiśayena kṣālita-svarūpāḥ, nimajjyotthitā ity arthaḥ | samyag ākuñcitābhyām urubhyāṁ
citamānītam uru adhikaṁ rāmanīyakaṁ yatra tad-yathā syat tathā, adhidharaṇi dharaṇyāṁ raṇito
dhvani-yukto haṁsakaḥ pāda-kaṭaka eva kala-haṁsakas tasya kalahe anuraktayor anurāgiṇo
raktayor aruṇayoś caraṇa-kamalayoḥ pārṣṇi-yugalasyopari paripātitaṁ sa hata-jānu-yugalaṁ
yatra yad yathā syāt tathā upaviśya, atra keśa-bandhane lajjayā śreṇī-bhāvam apahāya punar apy
agrapaścād bhāvasthitim aṅgīkurvāṇānāṁ tāsāṁ yaḥ śreṇy agravartinyaḥ171 kuñcita-nicīna-
saṁhatajānu-yugalopari nihita-kaphoṇi yugalam upaviviśus tāsām eva pārṣṇi-yugopari172
pṛṣṭhavartinyas tādṛśa-jānu-yugalaṁ nidadhur iti jñeyam | anyathā sva-sva-pārṣṇi-yugopari
nihita-jānu-yugatvena saukhāsanatayopaveśe jaghana-prāntodghāṭanaṁ syāt | calānāṁ
balāyānāṁ jhaṅkāra eva kāraṇaṁ yasya tathā-bhūtam, kṛṣṇasya karṇayor āmodaṁ kuruta iti

171 agravartinyaḥ [ka,kha]


172 yugalopari [ka]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

tābhyāṁ karābhyām adaram analpaṁ samunnamitābhyāṁ madarasaṁ harṣa-rasam


unnamārdramitābhyāṁ romāñca-cihnena prāptābhyām ity arthaḥ ||68||

bandhuratha tāsāṁ punarapi nijagāda nijagādapratipālanatastutoṣa ca


toṣacapalaḥ—“hanta bhoḥ purato mānyasya mānyasya
samupaveśo'bhiśobhitāmupaiti, bhavatyo yadyapi na sāmānyā mā
nyāyastadapi madagrato vaḥ samupaveśanam | taduttiṣṭhantu tiṣṭhantu ca
macchāsane'cchāsane'sminnopaviśyatām” iti punarasya rasyatamamuktaṁ
muktaṁ vadanacandramasaḥ pīyūṣayūṣamiva śravaṇanirvyathanena
nirvyathanena nipīya jātasādhvasāḥ sādhvasādhu-vicāra-viraheṇaiva sahasā
sahasādaratayā jānuni jānu nidhāya
parasparāsaktakarakamalapihitorumūlamāmūlamālambamānāvaroharohad
atirāmaṇīyakā maṇīyakānanalatā iva kiñcidānatāḥ samuttasthuḥ ||69||

nijasya gādo vacanaṁ tasya pratipālanād dhetos tuṣṭas tataś ca toṣa-capala ānandenāsthiro’bhūt |
mānyasādaraṇīyasya puroto’nyasya amānyasya janasya upaveśo mā abhiśobhitām upaiti, na
śobhate | mā nyāyo’nyāyaḥ | asminncchāsane nirmalāsane, śravaṇa-nirvyathanena
karṇacchidreṇa, cridraṁ nirvyathanaṁ rokam ity amaraḥ, vyathanasyāty antābhāvo
nirvyathanaṁ tena nipīya āmūlaṁ mūla-samīpa-paryantam, ā īṣal lambamānābhyām
avarohābhyāṁ rohadutpadyamānam atirāmaṇīyakaṁ yāsāṁ tāḥ, maṇīya maṇimayyaḥ ānanalatā
iva ||69||

punaruvāca vācamatisarasāṁ sa rasāñcitamanā manāgvihasya—“hanta bhoḥ


kumāryo māryopasevanocitaṁ citaṁ vaścaritam, na khalu vrataparāḥ
parāstadukūlatayānukūlatayānugamya jaladukūlatāṁ kūlatāṇḍavitadṛśaḥ
khelitumarhanti | nagnatayā salilāvataraṇe taraṇedurhitari saliladevatā
vatātiśayahelitā bhavati | devatāhelā he lālasāvirodhinī ca, tadidamāgo mā
gocarībhūtaṁ vaḥ | vrataphalaphalanāya yadi vo durlabhāya labhāyatā
bhavatīcchāyāstadā tadāgaḥkṣamāpaṇāya paṇāyantām, asti nirapāya upāya
uttamastatra kaścit” iti niśamya śamyavasthāmāpannena hṛdā suhṛdā
sukhadena saha sahasā hariṇanayanā vyacīcaran ||

meti niṣedhe | āryāṇāṁ śiṣṭānām upasevanocitam anusaraṇa-yogyaṁ vo yuṣmākaṁ citaṁ


samuditaṁ caritaṁ na bhavati | anukūlatayā ānukūlyena jala-dukūlatāṁ ljalaṁ dukūlaṁ yāsāṁ
tathā-bhūtatvam, anugamya prāpya | taraṇer duhitari yanunāyām, helā avajña, he iti sambodhane,
lālasā kāmanā vo yuṣmākam āgo’parādho mā gocarī-bhūtaṁ na viṣayī-bhūtam | nanu tarhi
samprati kiṁ vidheyam ? tatāha—vrata-phalasya phalanāya niṣpattaye phala niṣpattau |
kidṛśāya ? durlabhāya, icchāyā labhā lābhā āyatā adhikā bhavati, labheḥ ṣittvādāṅaḥ, vrata-phala-
niṣpatty arthaḥṁ yad icchām adhikaṁ prāpnuthety arthaḥ | śamināṁ śāntānām avasthāṁ
prāptena sva-pauḍhināśāt prāpta-daunyenety arthaḥ | hṛdā manasā saha vyacīcaran
parāmamarśuḥ | sukhadedna suhṛdā anārjavatyāgādanukūla-priya-suhṛd rūpeṇety arthaḥ ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“yadyajjagāda tadihākaravāma vāmaḥ, kiṁvā paraṁ vadati tannahi


hanta vidmaḥ |
naiva kriyeta yadi tadvratasādhyabādhā-bhītiṁ pradarśayati hā
kimihācarāmaḥ” ||70||

vāmāḥ prati-kūla-ceṣṭitaḥ kṛṣṇaḥ | vratasya sādhyaṁ phalaṁ tatra vādhā-rūpāṁ bhītiṁ ||70||

iti kṣaṇamitaretarekṣaṇasakṣaṇasacakitaṁ śaṅkāpaṅkāpaṅgumanaso na


soḍhavyamanyat soḍhavyaṁ vā kimapīti sandihānā hānādāna-vyasaninyo
babhūvuḥ ||71||

itaretarekṣaṇaṁ sva-paravicāra-saṁvedanārthaṁ paraspara-kṛta-dṛṣṭikaṁ sakṣaṇaṁ preṣṭhasya


tādṛśāgraha-dṛṣṭyā sotsavaṁ sacakitaṁ hanta kiṁ bhaviṣyati iti satras taṁ tac ca tac ceti
dvandvaikyam | śaṅkaiva paṅkas tena ā samyak paṅgu pravṛty asamarthaṁ mano yāsāṁ tāḥ
hānādāne tadājñāyās tyāga-svīkārau eva vyasane vipattī tad vatyo babhūvuḥ ||71||

tāsāṁ tādṛśāṁ dṛśāṁ kātaryaṁ samālokya


samālokyavadanaśrīmālinyānmanoglāniṁ cānumāyāmāyāmevāśritya sa
punarāha ||

samam akuṭilam ālokyaṁ dīpti-yogyaṁ tad vadanaṁ tasya śriyaḥ śobhāyā mālinyād dhetoḥ,
ālokau darśanoddyotau ity amaraḥ | arhārthe yat | amāyāmakaitavam ||

“āśaṅkācakitacakorakānticoraiḥ, paśyantyo'kṣibhirabhitaḥ
parasparāsyam |
kiṁ bālāḥ kalayatha karkaśān vitarkān, śrūyantāṁ
kaluṣamuṣo'smadīyavācaḥ” ||72||

kaluṣaṁ vrata-vaiguṇya-rūpaṁ pāpaṁ muṣṇanti nāśayantīti tāḥ ||72||

vinodakaṁ vinodakaṁ bhavati kiṁ pipāsāyāḥ, sāyāhnaṁ ca vinā na bhavati


ko'pi samayo nidāghavāsarasya rasyaḥ, tanmadupadeśo bhavatīnāṁ kāryaḥ ||

udakaṁ jalaṁ vināpi pipāsāyās tṛṣṇāyā vinodakaṁ nirāsakaṁ kiñcid asti kim ? nāsty eva | yatra
pipāsā tatrodake prātikūlyam ayuktam iva mayi spṛhāvatīnāṁ bhavatīnāṁ vratinīnāṁ
madrocaka-kṛtyānācaraṇa-rūpaṁ prāti-kūlyaṁ mayy anucitam eveti bhāvaḥ | nanu kula-
bālikānāṁ lajjā-nirmūlanenāty anta-viḍambanam eva smprati te rocakam, tat kathaṁ kartuṁ
śakyate ? rocakāntaram ucyatāṁ yad vayam anutiṣṭhema ? tatrāha—sāyāhnaṁ vinā nidāgha-
vāsarasya ko’pi samayo’parāhnādir na rasyaḥ, tathā taṁ vinā katham apy uṣmā na nivartate,
tathaiva bhavatīnāṁ prakaṭam eva sarvāṅga-darśanaṁ vinā mamāgraho na nivartiṣyata eveti
bhāvaḥ ||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

“aṁhaḥ-saṅgha-kṣapaṇapaṇano mahyameva praṇāmaḥ


kalyāṇānāmapi janayitā śraddhayā kalpyamānaḥ |
ūrdhve mūrdhnāmṛjutaratanūvallayo hanta tasmā
daddhā baddhāñjali vidadhatāṁ subhravo'smatpraṇāmam” ||

evaṁ rahasyaṁ sva-cikīrṣitam artham apadeśenaiva vyañjanayā vodhayitvā prakaṭam apy


aparādha-rūpaṁ miṣam ālambya vyavatiṣṭhamāna āha—aṁha iti | aṁhaḥ-saṁṅghānāṁ
kṣapaṇam eva paṇanaṁ paṇaḥ phalaṁ yasya saḥ | kiṁ ca, śraddhayā kalpyamānaḥ san
kalyāṇānāṁ vahutaram aṅgalasvābhīṣṭānām api janayitā utpādako bhavati | tatas tāḥ pañcāṅga-
pramāṇāmaṁ vidhitsatīr āśaṅkya svābhīṣṭāvirodhinīṁ tat-paripāṭīṁ svayam abhinayena
śikṣayann āha—mūrdhnāṁ mastakānām ūrdhve sīmanta-pradeśe vaddho’ñjalir yatra tad-yathā
syāt tathā asmat-pramaṇāṁ vidadhatāṁ kurvantu | subhruva ity asya viśeṣyatvāt prathama-
puruṣaḥ | tathāpi kuñcitāṅgatvaṁ sambhāvyāha-ṛjutara-tanu-vallya iti ||

tataśca—

hriyaṁ kṛtvā paścāt priyatamagiro'gre vidadhatī


svalāvaṇyaṁ kṛtvā vasanamakhilāṅgāvaraṇakam |
ṛjūbhūya sthitvā daramukulitākṣī karapuṭīṁ
śiro'gre bibhrāṇā hariṇanayanāśreṇiranamat ||73||

daram ukulitākṣīti hantāsmākam ūru-mūlasya kīdṛśatvaṁ vā khalvanena dṛṣṭam abhūd ity


ālokanārtham atilajjayāpi netrayoḥ samyaṅ-mudraṇābhāvaḥ ||73||

atha yathānideśaṁ vihitācaraṇaprapañcāḥ pañcālikā dāravīriva nāṭyamānā


nāṭyamānāśayaḥ śayakuśeśayaśayasakalavasanaḥ sanamramukhīstāḥ prati
prītamanā manāgvihasitasitasudhāsudhāvitādharaḥ pratyekameva
praṇayarasotkaṭākṣaḥ kaṭākṣakalayā nirīkṣya nijagāda—“prīto'haṁ vaḥ
sādhunādhunā nirvyalokena kenacidbhāvena bhāvena, tadunnīyatāṁ
karakamalaṁ, nīyatāṁ karakamalaṁ kartumucitarāgaṁ vasanakulaṁ
paridhīyatāmupari dhīyatāmucitacitaparitoṣāṇāṁ manovṛttiḥ” ||74||

dāravīḥ kāṣṭamayīḥ pañcāliāḥ puttalikā iva nāṭyamānāḥ, nṛtyaṁ kāryamāṇāḥ | sa kīdṛśaḥ ? nāṭye
nartanāyāṁ māno jñānaṁ yasya tathā-bhūta āśayo’ntaḥkaraṇaṁ yasya saḥ, nartayituṁ
vicakṣaṇadhīrity arthaḥ | śayaḥ pāṇir eva kuśeśayaṁ kamalaṁ tatra śerate iti śayakuśeśayaśayāni
sakala-vasanāni yasya tathā-bhūtaḥ, vastrāṇi dātuṁ skandhato haste dadhāna ity arthaḥ | pañca-
śākhaḥ śayaḥ pāṇiḥ ity amaraḥ | praṇaya-rasena utkaṭam akṣam antaḥkaraṇaṁ yasya saḥ,
premārdra-citta ity arthaḥ | bhāṁ śobhām avati puṣṇātīti bhāvas tena | vasana-kulaṁ nīyatāṁ
tataś ca paridhīyatām | katham-bhūtam ? karakaṁ dāḍima-puṣpam api alaṅkartum ucito rāga
āruṇyaṁ yasya tat, samau karaka-dāḍimau ity amaraḥ | ucitānāṁ yogyānāṁ cita-paritoṣāṇāṁ
samūḍānandānām upari manovṛttir dhīyatām arpyatām, nija-bhāvocita-sukha-sindhu-magna-
cetaso bhavatety arthaḥ ||74||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

iti nigadya tathā samunnītakarakamalābhyaḥ


kamalābhyadhikasaubhagābhyo nijakarakamalena pratijanaṁ tathā
samīcīnāni cīnāni samarpayāmāsa, yathā yathāsvameva tadā tadāpurna
khalu viparyayaḥ paryayate sma ||75||

cīnāni vastrāṇi tathā tena prakāreṇa samarpayāmāsa, yathā yathāsvaṁ nija-nijam eva tat tad
vasanam āpuḥ prāptavatyaḥ | viparyayaḥ pari sarvato-bhāvena na ayate sma, na prāpto’bhūt,
kintvekāṁśenaiva | tatra prathamaṁ kañculikāṁ dattvā tām eva sa-sambhramam antarīyatayā
parihitavatībhyo’ntarīyāṁ śāṭikāṁ ca dadāviti bhāvaḥ ||75||

tataśca tāḥ svaṁ svaṁ lalitāṁśukamaśukamaṅgalatāmaṅgalatāyāṁ


mūrtimatyāmiva saṁgamayya madanapatākinīpatākinīrajanīrājaya iva
jayanti sma ||76||

lalitāṁśavaḥ kiraṇā yasyās tad aṁśukaṁ vastram, aṅgam eva latā saiva maṅgalatā mūrtimatī
tasyāṁ saṅgamayya yojayitvā jayanti sma, sarvotkarṣaṁ prāpuḥ | madanasya kandarpasya
patākinī saubhāgyavatī tat-priyā ratis tasyāḥ krīḍārthaṁ patākinyaḥ patākā-dhāriṇyaḥ kamalinī-
śreṇaya iva, patākā vaijayantyāṁ ca saubhāgyāṅkadhvaje’pi ca iti viśvaḥ ||76||

atha śrīkṛṣṇakarakamalaparimalaparipūrṇāmodāni pūrṇāmodā nivīya


vasanāni sanā nirmalāni
sādaradaramandākṣamandākṣatāgravilokanakanatkanakakamalānanāstadaṅ
gasaṅgasambhāvabhāvitā iva pulakakulakañcukitatanavo
navonmīladānandaniḥspandaniḥsparśapariṣvaṅgamaṅgalamivānubhavantya
ḥ kṣaṇamavatasthire sthireṇa praṇayabhareṇa | sa ca na jugopa
goparājayuvarājo gāmbhīryam, yadataḥ paraṁ
paramakomalatāmalatādhautahṛdayaḥ sadayaṁ samuvāca ||

pūrṇāmodāḥ pūrṇānandavatyaḥ, nivīya paridhāya, sanā sadā nirmalāni, sanā nitye ity amaraḥ |
sādaraṁ yathā syat tathā daramandākṣeṇa īṣal lajjayā mandam ākṣatam īṣat-khataṁ yad atgra-
vilikanaṁ sammukha-darśanaṁ tena kanat śobhamānaṁ kanaka-kamala-tulyamānanaṁ yāsāṁ
taḥ, tad aṅga-saṅgi-vasana-saṅgād eva tad aṅga-saṅgasya sad-bhāveneva bhāvitā vāsitā iva |
navonmīladbhir ānandair niḥspandaḥ spanda-rahito niḥsparśaḥ sparśa-vinā-bhūta eva
pariṣvaṅgas tad drūpaṁ maṅgalam | parama-komalatayā yā amalatā nairmalyaṁ tayā
kṣālitamanāḥ ||

“ayaṁ vaḥ saṅkalpaḥ prathama iva kalpakṣitiruhaḥ


prarohaḥ prāgeva vyajani mama cittasya viṣayaḥ |
idānīṁ tadvṛddhaiḥ vyaraci vividheyaṁ viracanā
parīkṣā ca premṇo vyatani bhavatīnāṁ nirupadheḥ” ||77||

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

kalpa-ksiti-ruha iti madabhīṣṭasyāpi sādhakatvāt mac citta-viṣayaḥ prāg eva vyajani abhūt | iyaṁ
viracanā vividhahaṭha-nideśamayī, nirupadher upadhi-śūnyasya ||77||

yanmadabhihitamabhi hitamakāri hṛdayam, na kāpi vāmatā matāsīdvaḥ,


tadayaṁ vo manorathaḥ sādhu nādhunātanatvameti, vāsanāsanātanatvena
saha pūrvapūrvasiddha eva, tadayaṁ nityaḥ satyaḥ sarasaśca | sādhāraṇyena
mamāśyaṁ svabhāvaḥ | tathā hi—

“sthavīyasyānande mayi vinihitaṁ dhautahṛdayair


na rāgaṁ rāgatvāśrayamapi karomi kṣaṇamapi |
paraṁ tu svānandāmṛtamayatayā taṁ pravidadhe
na hi svacchandaujā bhavati rasakūpo'nyarasabhāk” ||78||

hṛdayam abhi manmano’bhi lakṣi-kṛtya mad abhihitaṁ hitam akāri, vo yuṣmākaṁ vāmatāpi
amatā asmatā abhūt, tata eva hetor asau manorathaḥ sādhu yathā syāt tathā adhunā tanatvaṁ na
prāpnoti, kintu nitya-sidhatvam evety arthaḥ | ayaṁ mano-rathaḥ satyo niṣkaitavaḥ sarasaḥ
premamayaḥ | sthavīyasi parama-mahati ānande tat-svarūpe rāgaṁ spṛhāṁ kāmam iti yāvat, taṁ
rāgaṁ svānandāmṛtamayatayā mat-sukhāmṛta-tātparyakatvena vidadhe karomi, āśraya-sukha-
tātparyakatvena premamayatayaiva phalatīty arthaḥ | svac chandaujāḥ svatantra-prabhāvo173
rasasya pāradasya kupo’nya rasaṁ na bhajata iti yo’nyo rasas tatra nikṣipto bhavati, sa svarūpaṁ
vihāya tasya rūpatāṁ prāpnoti, lavaṇākaravad ity arthaḥ ||78||

“bhavatīnāṁ tu svabhāvasiddhānāmaddhā nāma svabhāvo'yaṁ bhāvo


yaṁ śrīrapi prārthayate |
sāmānyānāmapi mayi parame rasasindhau kāmādyā nāṅkurāyante, na
kvathitā na ca bhṛṣṭā yavādayo hanta bījanti” ||79||

addhā sākṣāt, nāma prākāśye, bhāvo dīptidhārī, yaṁ svabhāvam, vījanti vījānīvācaranti ||79||

iti sarasatara-taralatālatākusumamiva parimalamalanamanoharaṁ


priyatama-vacanāmṛtamṛtameva manyamānā
mānātītaharṣotkarṣotkamanaso manaso drutasyeva śīkara-
nirgamamivānandāśru-kaṇa-niḥsyandamabhinayantyo niruttarameva
kiñcidākuñcitekṣaṇaṁ kṣaṇaṁ tasthuḥ ||80||

sarasatarāṁ yā taralatā premārdratayā gāmbhīryābhāvaḥ, saiva latā tasyā kusumam, aṅga-saṅga-


rūpa-phala-kāraṇatvāt parimalaḥ karṇa-rocakatvaṁ tasya malanena dhāraṇena manoharam | ṛtaṁ
satyam ||80||

tadanuttamapraṇayakalākalālāpakaṇṭhīḥ kalakaṇṭhīriva
śiśirasamayāvasānasānandatayā kaṇṭhagumphitakūjitā jitāriratha
173 svabhāvo [kha]

PAGE
\*
śrī ānanda-vṛndāvana-campūḥ

punarālalāpa—“ayi vrajata vrajatalamāgāminīḥ kṣaṇadāḥ kṣaṇadāḥ samayā


mayā saha rantavyam, siddhā eva bhavatyaḥ, stobhavatyaḥ stokamapi mā
bhavantu” iti labdhāśvāsāḥ śvāsāniladhūtādharakisalayaṁ salayaṁ
daladindīvaravaravarṣaṇamiva kaṭākṣāpātapātaparamparāṁ tadupari
parikalpya kṛcchraṇaiva vrajaṁ vrajanti sma ||81||

anuttama-praṇaya-kalayā kalaṁ madhurāsphuṭam ālapatīti sa kaṇṭho yāsāṁ tāḥ kala-kaṣṭhīḥ


kokilastrīḥ, kaṇṭhe gumphitaṁ grathitaṁ kūjitaṁ yābhis tāḥ, tena ayi vacanaṁ kiṁsvidā-
karṇayasi, kiñcit pratyuttaram api dehi, ayi nāmatra prabhavāni, tvam utkaṇṭhase cet tvam
niḥsandehaṁ pṛcchetyādi tāsāṁ nīcaiḥ paraspasaṅkathanam api saṁjñā-bahulaṁ samabhūd iti
vyañjitam | jitāriḥ śrī-kṛṣṇaḥ | samayā nikaṭa eva, salayaṁ saśleṣaṁ kaṭākṣāṇām āpātapātas tat-
kālapātanaṁ tasya parasparām, āpātas tadātve patane’pi ca iti viśvaḥ ||81||

ityānandavṛndāvane kaiśoralīlālatāvistāre vastrāpaharaṇaṁ


nāma dvādaśaḥ stavakaḥ ||12||

PAGE
\*

You might also like