You are on page 1of 2

|| śrīvāmana stutiḥ - śrīvāmana purāṇam ||

Sri Vamana Stuti – Sri Vamana Puranam

The following is a rare hymn on on Lord Vamana taken from Vamana Puranam, and
Chapter 29 which explains Lord Vishnu’s greatness.

lomaharṣaṇa uvāca -
devadevo jagadyonir ayonir jagadādijaḥ |
anādir ādi viśvasya vareṇyo varado hariḥ || 1 ||
parāvarāṇāṁ-paramaḥ parāpara-satāṁ-gatiḥ |
prabhuḥ pramāṇaṁ mānānāṁ sapta-loka-gurorguruḥ |
sthitiṁ kartuṁ jagannāthaṁ so'cintyo garbhatāṁ gataḥ || 2 ||
prabhuḥ-prabhūṇāṁ paramaḥ-parāṇāṁ
anādi-madhyo bhagavān anantaḥ |
trailokyamaṁśena sanāthaṁ ekaḥ
kartuṁ mahātmā 'ditijo 'vatīrṇaḥ || 3 ||
na-yasya-rudrā na-ca-padmayonir
nendro na sūryendu marīcimiśrāḥ |
jānanti daityādhipa yatsvarūpaṁ
sa vāsudevaḥ kalayāvatīrṇaḥ || 4 ||
yaṁ-akṣaro-vedavido-vadanti
viśanti-yaṁ-jñāna-vidhūta-pāpāḥ |
yasmin-praviṣṭā-na-punarbhavanti
taṁ-vāsudevaṁ-praṇamāmi-devam || 5 ||
bhūtānyaśeṣāṇī-yato-bhavanti
yathormayas-toyanidher-ajasram |
layaṁ-ca-yasmin-pralaye-prayānti
taṁ-vāsudevaṁ-praṇato'smyacintyam || 6 ||

K. Muralidharan (kmurali_sg@yahoo.com) 1
Sri Vamana Stuti – Sri Vamana Puranam

na-yasya-rūpaṁ na-balaṁ-prabhāvo
na-ca-pratāpaḥ paramasya-puṁsaḥ |
vijñāyate-sarva-pitāmahādyais
taṁ-vāsudevaṁ-praṇamāmi-nityam || 7 ||
rūpasya-cakṣur grahaṇe-tvageṣā
sparśa-grahitrī rasanā rasasya |
ghrāṇaṁ-ca-gandha-grahaṇe niyuktaṁ
na ghrāṇa-cakṣuḥ śravaṇādi tasya || 8 ||
svayaṁprakāśaḥ-paramārthato yaḥ
sarveśvaro veditavyaḥ sa yuktyā |
śakyaṁ tamīḍyaṁ anaghaṁ ca devaṁ
grāhyaṁ nato'haṁ harimīśitāram || 9 ||
yenaika-daṁṣṭreṇa samuddhṛteyaṁ
dharā calā dhārayatīha sarvam |
śete grasitvā sakalaṁ jagad yas
tamīḍyamīśaṁ praṇato'smi viṣṇum || 10 ||
aṁśāvatīrṇena ca yena garbhe
hṛtāni tejāṁsi mahāsurāṇam |
namāmi taṁ devaṁ anantamīśaṁ
aśeṣa saṁsāra-taroḥ-kuṭhāram || 11 ||
devo jagadyoniriyaṁ mahātmā
sa ṣoḍaśāṁśena mahā'surendrāḥ |
surendra-mātur-jaṭharaṁ-praviṣṭo
hṛtāni-vastena-balaṁ-vapūṁṣi || 12 ||

|| iti śrīvāmana-purāṇe śrīvāmanastotraṁ sampūrṇam ||

K. Muralidharan (kmurali_sg@yahoo.com) 2

You might also like