You are on page 1of 4

‌​

श्रीमहाकालस्तोत्रम्
Shri Mahakala Stotram

sanskritdocuments.org

April 27, 2019


Shri Mahakala Stotram

श्रीमहाकालस्तोत्रम्

Sanskrit Document Information

Text title : mahAkAlastotram

File name : mahAkAlastotram.itx

Category : shiva

Location : doc_shiva

Latest update : April 27, 2019

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

April 27, 2019

sanskritdocuments.org
Shri Mahakala Stotram

श्रीमहाकालस्तोत्रम्

दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम्।


भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते ॥ १॥
भार्गव उवाच
कल्यन्तकालाग्निसमानभासं चतुर्भुजं कालिकयोपजुष्टम्।
कपलखट्वाङ्गवराभयाढ्यकरं महाकालमनन्तमीडे ॥ २॥
नमः परमरूपाय परामलसुरूपिणे ।
नियतिप्राप्तदेहाय तत्त्वरूपाय ते नमः ॥ ३॥
नमः परमरूपाय परमार्थैकरूपिणे ।
वियन्मायास्वरूपाय भैरवाय नमोऽस्तुते ॥ ४॥
ॐ नमः परमेशाय परतत्त्वार्थदर्शिणे ।
वियन्मायाद्यधीशाय धीविचित्राय शम्भवे ॥ ५॥
त्रिलोकेशाय गूढाय सूक्ष्मायाव्यक्तरूपिणे ।
पराकाष्ठादिरूपाय पराय शम्भवे नमः ॥ ६॥
ॐ नमः कालिकाङ्काय कालाञ्जननिभाय ते ।
जगत्संहारकर्त्रे च महाकालाय ते नमः ॥ ७॥
नम उग्राय देवाय भीमाय भयदायिने ।
महाभयविनाशाय सृष्टिसंहारकारिणे ॥ ८॥
नमः परापरानन्दस्वरूपाय महात्मने ।
परप्रकाशरूपाय प्रकाशानां प्रकाशिने ॥ ९॥
ॐ नमो ध्यानगम्याय योगिहृत्पद्मवासिने ।
वेदतन्त्रार्थगम्याय वेदतन्त्रार्थदर्शिने ॥ १०॥
वेदागमपरामर्शपरमानन्ददायिने ।

1
श्रीमहाकालस्तोत्रम्

तन्त्रवेदान्तवेद्याय शम्भवे विभवे नमः ॥ ११॥


धियां प्रचोदकं यत्तु परमं ज्योतिरुत्तमम्।
तत्प्रेरकाय देवाय परमज्योतिषे नमः ॥ १२॥
गुणाश्रयाय देवाय निर्गुणाय कपर्दिने ।
अतिस्थूलाय देवाय ह्यतिसूक्ष्माय ते नमः ॥ १३॥
त्रिगुणाय त्र्यधीशाय शक्तित्रितयशालिने ।
नमस्त्रिज्योतिषे तुभ्यं त्र्यक्षाय च त्रिमूर्तये ॥ १४॥
इति महाकालस्तोत्रं सम्पूर्णम्।

Shri Mahakala Stotram


pdf was typeset on April 27, 2019

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like