You are on page 1of 4

॥ श्री:॥

॥ गोपिकागीतं ॥

गोप्य ऊचुः ।

जयतत तेऽधिकं कृष्ण जन्मना व्रजुः


श्रयत इन्न्िरा कृष्ण शश्वित्र हि ।
ितयत दृश्यतां कृष्ण हिक्ष तावका-
स्त्वतय ित
ृ ासव: कृष्ण ्वां ववधचन्वते ॥ १॥

शरििाशये कृष्ण सािजातसत ्


सरससजोिर कृष्ण श्रीमषा दृशा ।
सरतनाथ ते कृष्ण अशल्किाससका
वरि तनघ्नतो कृष्ण नेि ककं विुः ॥ २॥

ववषजलाप्ययात ् कृष्ण व्यालराक्षसात ्


वषषमारुतात ् कृष्ण वैद्यतानलात ् ।
वष
ृ मया्मजात ् कृष्ण ववश्वतोभयात ्
ऋषभ ते वयं कृष्ण रक्षक्षता मिुः ॥ ३॥

न खल गोविका कृष्ण नन्िनो भवान ्


अखखलिे हिनां कृष्ण अन्तरा्मदृक् ।
ववखनसाधथषतो कृष्ण ववश्वगप्तये
सख उिे तयवान ् कृष्ण सा्वतां कले ॥ ४॥

ववरधचताभयं कृष्ण वन्ृ ष्णियष ते


चरणमीयषां कृष्ण संसत
ृ ेभय
ष ात ् ।
करसरोरुिं कृष्ण कान्त कामिं
सशरसस िेहि नुः कृष्ण श्रीकरग्रिम ् ॥ ५॥

व्रजजनाततषिन ् कृष्ण वीर योवषतां


तनजजनस्तमय कृष्ण ध्वंसनन्स्तमत ।
भज सखे भवत ् कृष्ण ककङ्कर ुः स्तम नो
जलरुिाननं कृष्ण चारु िशषय ॥ ६॥

प्रणतिे हिनां कृष्ण िािकशषनं


तण
ृ चरानगं कृष्ण श्रीतनकेतनम ् ।
फखणफणाविषतं कृष्ण ते ििांबजं
कृण कचेष नुः कृष्ण कृन्न्ि हृच्छयम ् ॥ ७॥

मिरया धगरा कृष्ण वल्गवाक्यया


बिमनोज्ञया कृष्ण िष्करे क्षण ।
ववधिकर ररमा कृष्ण वीर मह्यती:
अिरसीिना कृष्ण आप्याययस्तव नुः ॥ ८॥

तव कथामत
ृ ं कृष्ण तप्तजीवनं
कववसभर डितं कृष्ण कल्मषाििम ् ।
श्रवणमङ्गलं कृष्ण श्रीमिाततं
भवव गण
ृ न्न्त ते कृष्ण भरू रिा जनाुः ॥ ९॥

प्रिससतं वप्रय कृष्ण प्रेमवीक्षणं


वविरणं च ते कृष्ण ध्यानमङ्गलम ् ।
रिसस संवविो कृष्ण या हृहिस्तिश
ृ ुः
किक नो मनुः कृष्ण क्षोभयन्न्त हि ॥ १०॥

चलसस यद्व्रजात ् कृष्ण चारयन्िशन


ू ्
नसलनसन्िरं कृष्ण नाथ ते ििम ् ।
सशलतण
ृ ाङ्करै ुः कृष्ण सीितीतत नुः
कसललतां मनुः कृष्ण कान्त गच्छतत ॥ ११॥

हिनिररक्षये कृष्ण नीलकन्तलै:


वनरुिाननं कृष्ण बबभ्रिावत
ृ म् ।
घनरजस्तवलं कृष्ण िशषयन्मि:
मनसस नुः स्तमरं वीर यच्छसस ॥ १२॥

प्रणतकामिं कृष्ण िद्मजाधचषतं


िरखणमण्िनं कृष्णध्येयमािहि ।
चरणिङ्कजं कृष्ण शन्तमं च ते
रमण नुः स्ततनेषु कृष्ण अिषयाधििन ् ॥ १३॥

सरतविषनं कृष्ण शोकनाशनं


स्तवररतवेणना कृष्ण सष्ठ चन्बबतम ् ।
इतरराग कृष्ण ववस्तमारणं नण
ृ ां
ववतर वीर न: कृष्ण तेऽिरामत
ृ म ् ॥ १४॥

अटतत यद्भवान ् कृष्ण अन्ह्न काननं


त्रहटयग
ष ायते कृष्ण ्वामिश्यताम ् ।
कहटलकन्तलं कृष्ण श्रीमखं च ते
जि उि क्षतां कृष्ण िक्ष्मकृद्दृशाम ् ॥ १५॥

िततसतान्वय कृष्ण भ्रातब


ृ ान्िवान ्
अततववलङ्घ्य ते कृष्ण अन््यच्यतागताुः ।
गततवविस्ततव कृष्ण उद्गीतमोहिताुः
ककतव योवषतुः कृष्ण कस्त्यजेन्न्नसश ॥ १६॥

रिसस संवविं कृष्ण हृच्छयोियं


प्रिससताननं कृष्ण प्रेमवीक्षणम ् ।
बि
ृ िरुः धश्रयो कृष्ण वीक्ष्य िाम ते
मिरततस्तििृ ा कृष्ण मह्यते मनुः ॥ १७॥

व्रजवनौकसां कृष्ण व्यन्क्तरङ्ग ते


वन्ृ जनिन््यलं कृष्ण ववश्वमङ्गलम ् ।
्यज मनाक् च न: कृष्ण त्व्स्तिि
ृ ा्मनां
स्तवजनहृद्रजां कृष्ण यन्न्नषि
ू नम ् ॥ १८॥

यत्ते सजातचरणाबबरुिं स्ततनेषु


भीताुः शनैुः वप्रय ििीमहि ककषशेष ।
तेनाटवीमटसस तद्व्यथते न ककंन्स्तवत ्
कूिाषहिसभभ्रषमतत िीभषविायषां नुः ॥ १९॥

॥ इतत श्रीमद्भागवत-मिािराणे िारमिं स्तयां संहितायां िशमस्तकन्िे िव


ू ाषिे
रासक्रीिायां गोपिकागीतं नाम एकबत्रंशोऽध्यायुः ॥

You might also like