You are on page 1of 57

GRAMMATICAL ANAYSIS OF VAAKYA VRTTIH

Editor : Medhā Michika, AVG, Anaikatti

Published by:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in
śrīmaccha karabhagavatpādācāryaviracitā

% & ' ()%


|| vākyav+tti,||

Study material edited by Medhā Michika

Download from www.arshaavinash.in


Download from www.arshaavinash.in
1

3 4 56 78 9 :; <= >8> = > ?@ A CB


9
? <DE? 9 H 9 ;=
F 3G I = 6DJKL?= ? %M%

sargasthitipralayahetumacintyaśakti
viśveśvara viditaviśvamanantamūrtim|
nirmuktabandhanamapārasukhāmburāśi
śrīvallabha vimalabodhaghana namāmi|| 1||

sarga-sthiti-pralaya-hetum 2/1

acintya-śaktim 2/1 viśva-īśvaram 2/1

vidita-viśvam 2/1 ananta-mūrtim 2/1

nirmukta-bandhanam 2/1

apāra-sukha-ambu-rāśim 2/1

śrī-vallabham 2/1

vimala-bodha-ghanam 2/1

namāmi I/1

Download from www.arshaavinash.in


2

O 53 7 8 P 9 Q8 3 R F S T = C
UV= W ? B
3 XYF= O = ZF[= 5\ J] ^ ?_ %`%

yasya prasādādahameva vi!"urmayyeva sarva


parikalpita ca|ittha vijānāmi sadātmarūpa
tasyā ghripadma pra"ato'smi nityam ||2||

yasya 6/1 prasādāt 5/1

aham 1/1 eva 0 vi!"u( 1/1

mayi 7/1 eva 0 sarvam 1/1 parikalpitam 1/1 ca 0

ittham 0 vijānāmi I/1

sat-ātma-rūpam 2/1

tasya 6/1 a ghri-padmam 2/1

pra"ata( 1/1 asmi I/1 nityam 0

Download from www.arshaavinash.in


3

Fb S3= c) S de fg ?3) C
; 9 3ij=9 F F'
3 K? h <) %k%

tāpatrayārkasa tapta( kaścidudvignamānasa(|


śamādisādhanairyukta( sadguru parip*cchati ||3||

tāpa-traya-arka-sa tapta( 1/1

kaścit 0 udvigna-mānasa(1/1

śama-ādi-sādhanai( 3/3 yukta( 1/1

sat-gurum 2/1 parip*cchati III/1

Download from www.arshaavinash.in


4

m? 9 8 =
38? ?8 ^ no DE? CB
n8 3= pq r8 6= S' F %s%

anāyāsena yenāsmānmucyeya bhavabandhanāt |


tanme sa k!ipya bhagavankevala k*payā vada ||4||

anāyāsena 3/1 yena 3/1

asmāt 5/1 mucyeyam I/1 bhava-bandhanāt 5/1

tat 2/1 me 4/1 sa k!ipya 0

bhagavan S/1

kevalam 2/1 k*payā 3/1 vada II/1

Download from www.arshaavinash.in


5

9
jj C
3u 8 ?v <) 5 C8
U = 9 z%
wx= 3 K ? ? ) y\%

gururuvāca|
sādhvī te vacanavyakti( pratibhāti vadāmi te|
ida taditi vispa!.a sāvadhānamanā( ś*"u||5||

guru( 1/1 uvāca III/1 |

sādhvī 1/1 te 6/1 vacana-vyakti( 1/1 pratibhāti III/1|

vadāmi I/1 te 4/1 |

idam 1/1 tat 1/1 iti 0 vispa!.am 2/1

sāvadhāna-manā( 1/1 ś*"u II/1

Download from www.arshaavinash.in


6

| O &JV= } F X?J)C
~ • = € ?= B
= 9 <3 K? %•%

tattvamasyādivākyottha yajjīvaparamātmano(|
tādātmyavi!aya jñāna tadida muktisādhanam||6||

tat 1/1 tvam 1/1 asi II/1

ādi-vākya-uttham 1/1 yat 1/1

jīva-paramātmano( 6/2 tādātmya-vi!ayam 1/1 jñānam 1/1

tat 1/1 idam 1/1 mukti-sādhanam 1/1

Download from www.arshaavinash.in


7

;ƒ „ C
SJ W ) S) F d X ~= S…= J)C
| O &= S…= † F B
8 %‡%

śi!ya uvāca|
ko jīva( ka( paraścātmā tādātmya vā katha tayo(|
tattvamasyādivākya vā katha tatpratipādayet|| 7||

śi!ya( 1/1 uvāca III/1 |

ka( 1/1 jīva( 1/1 |

ka( 1/1 para( 1/1 ca 0 ātmā 1/1 |

tādātmyam 1/1 vā 0 katham 0 tayo( 6/2 |

tat 1/1 tvam 1/1 asi II/1 ādi-vākyam 1/1 vā 0 katham 0 |

tat 2/1 pratipādayet III/1

Download from www.arshaavinash.in


8

9
jj C
mb ‰A ) 3 K ?= SJ]ŠJ W ‹ 8 7C
‹= F' 3 = SJ]7= ‰Œ h 3 ? 3=; )%•%

gururuvāca|
atra brūma( samādhāna ko’nyo jīvastvameva hi| yastva
p*cchasi mā ko'ha brahmaivāsi na sa śaya(||8||

guru( 1/1 uvāca III/1 |

atra 0 brūma( I/3 samādhānam 2/1

ka( 1/1 anya( 1/1 jīva( 1/1 tvam 1/1 eva 0 hi 0 |

ya( 1/1 tvam 1/1 p*cchasi II/1 mām 2/1

ka( 1/1 aham 1/1

brahma 1/1 eva 0 asi II/1

na 0 sa śaya( 1/1

Download from www.arshaavinash.in


9

;ƒ „ C
F … 8 W? ?• F •9‘ CB
m7= ‰Œ8 & …R 5 F•8 S…= %’%

śi!ya uvāca|
padārthameva jānāmi nādyāpi bhagavansphu.am| aha
brahmeti vākyārtha pratipadye katha vada|| 9||

śi!ya( 1/1 uvāca III/1 |

pada-artham 2/1 eva 0 jānāmi I/1

na 0 adya 0 api 0 bhagavan S/1 sphu.am 2/1

aham 1/1 brahma 1/1 iti 0 vākya-artham 2/1

pratipadye I/1 katham 0

vada II/1

Download from www.arshaavinash.in


10

9
jj C
3_ 7 ?b € ?= ? h • C8
78 )9 F …DJKJ 7 &… 8 7%M”%

gururuvāca|
satyamāha bhavānatra vijñāna naiva vidyate| hetu(
padārthabodho hi vākyārthāvagateriha||10||

guru( 1/1 uvāca III/1 |

satyam 2/1 āha III/1 bhavān 1/1

atra 0 vijñānam 1/1 naiva 0 vidyate III/1

hetu( 1/1 pada-artha-bodha( 1/1 hi 0

vākya-artha-avagate( 6/1 iha 0

Download from www.arshaavinash.in


11

m@)S \ f' (3 p h Š •7)C


–?—YF) 3_) 3 r= ? X ?= 5F•38%MM%

anta(kara"atadv*ttisāk!icaitanyavigraha(|
ānandarūpa( satya( sanki nātmāna prapadyase||11||

anta(kara"a-tat-v*tti-sāk!i-caitanya-vigraha( 1/1

ānanda-rūpa( 1/1 satya( 1/1 san 1/1

kim 0 na 0 ātmānam 2/1 prapadyase II/1

Download from www.arshaavinash.in


12

3_ ?—˜YF= K 3 p\= DJK •7 CB


@ X ?_= _™ 78 = K B
%M`%

satyānandasvarūpa dhīsāk!i"a bodhavigraham|


cintayātmatayā nitya tyaktvā dehādigā dhiyam||12||

satya-ānanda-svarūpam 2/1

dhī-sāk!i"am 2/1

bodha-vigraham 2/1

cintaya II/1

ātmatayā 3/1

nityam 2/1

tyaktvā 0 deha-ādi-gām 2/1 dhiyam 2/1

Download from www.arshaavinash.in


13

YF Š ) Fš›œ J ? X L‘ CB
7 A S • ž S9Ÿ B
%Mk%

rūpādimānyata( pi"3astato nātmā gha.ādivat|


viyadādimahābhūtavikāratvācca kumbhavat||13||

rūpa-ādimān 1/1 yata( 0

pi"3a( 1/1 tata( 0 na 0 ātmā 1/1 gha.a-ādivat 0

viyad-ādi-mahā-bhūta-vikāratvāt 5/1 ca 0 kumbhavat 0

Download from www.arshaavinash.in


14

m? X Fš›J] 9 78 D9 6 n )C
<
S 6S p X ?= 5 F %Ms%

anātmā yadi pi"3o’yamuktahetubalānmata(|


karāmalakavatsāk!ādātmāna pratipādaya||14||

anātmā 1/1 yadi 0 pi"3a( 1/1 ayam 1/1

ukta-hetu-balāt 5/1 mata( 1/1 |

kara-āmalakavat 0 sāk!āt 0

ātmānam 2/1 pratipādaya II/1

Download from www.arshaavinash.in


15

L‘¡x L‘ ¢£) 3 … ? L‘J … C


78 ¡x … 78 J ? 7 _ K %Mz%

gha.adra!.ā gha.ādbhinna( sarvathā na gha.o yathā|


dehadra!.ā tathā deho nāhamityavadhāraya||15||

gha.a-dra!.ā 1/1 gha.āt 5/1 bhinna( 1/1

sarvathā 0 na 0 gha.a( 1/1 yathā 0

deha-dra!.ā 1/1 tathā 0 deha( 1/1 na 0 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


16

¤ ¥ ¦§ 7 ¥ \ ? d?C9
?J D 9 ¨œ… 5 \J ? 7 _ K %M•%

evamindriyad*4nāhamindriyā"īti niścinu|
mano buddhistathā prā"o nāhamityavadhāraya||16||

evam 0 indriya-d*k 1/1

na 0 aham 1/1 indriyā"i 1/3

iti 0 niścinu II/1

mana( 1/1 buddhi( 1/1 tathā 0 prā"a( 1/1

na 0 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


17

3=L J] F … ? 7 ¦© 6p\ CB
¡x ? 9 ?8? ?F\=
9 3ªK %M‡%

sa ghāto'pi tathā nāhamiti d*śyavilak!a"am|


dra!.āramanumānena nipu"a sampradhāraya||17||

sa ghāta( 1/1 api 0 tathā 0 na 0 aham 1/1

iti 0

d*śya-vilak!a"am 2/1 dra!.āram 2/1

anumānena 3/1 nipu"am 2/1 sampradhāraya II/1

Download from www.arshaavinash.in


18

78 8 ¥ J 7 ? v F' p )C
O 3 £ K b8\ 3J]7 _ K %M•%

dehendriyādayo bhāvā hānādivyāp*tik!amā(|


yasya sannidhimātre"a so'hamityavadhāraya||18||

deha-indriya-ādaya( 1/3 bhāvā( 1/3

hāna-ādi-vyāp*ti-k!amā( 1/3

yasya 6/1 sannidhi-mātre"a 3/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


19

m? F£ S ) 3£ « @ 8 )C
D¬ 8 _S B 3J]7 _ K
9 -d 6 † %M’%

anāpannavikāra( sannayaskāntavadeva ya(|


buddhyādī ścālayetpratyak so'hamityavadhāraya||19||

anāpannavikāra( 1/1 san 1/1

ayaskāntavat 0 eva 0 ya( 1/1

buddhi-ādīn 2/3 cālayet III/1 pratyak 0

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


20

mW› X @ £® }› m FC
78 8 ¥ ?)5 \ ) 3J]7 _ K %`”%

aja3ātmavadābhānti yatsānnidhyājja3ā api|


dehendriyamana(prā"ā( so:'hamityavadhāraya||20|||

aja3a-ātmavat 0 ābhānti III/3

yat-sānnidhyāt 5/1

ja3ā( 1/3 api 0

deha-indriya-mana(-prā"ā( 1/3

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


21

m n8 ?J]Šb 3 ª = 4 S' CB
¤ = J 8 ( K ' (= 3J]7 _ K %`M%

agamanme mano'nyatra sāmprata ca sthirīk*tam|


eva yo vetti dhīv*tti so'hamityavadhāraya||21||

agamat III/1 me 6/1 mana( 1/1 anyatra 0

sāmpratam 0 ca 0 sthirī-k*tam 1/1

evam 0 ya( 1/1 vetti III/1 dhī-v*ttim 2/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


22

˜¯W 8 3 9 c= ° K = …C
8
J ± ² )3p J]7 _ K %``%

svapnajāgarite supti bhāvābhāvau dhiyā tathā|


yo vettyavikriya( sāk!ātso'hamityavadhāraya||22||

svapna-jāgarite 2/2 suptim 2/1

bhāva-abhāvau 2/2 dhiyām 6/3 tathā 0

ya( 1/1 vetti III/1 avikriya( 1/1 sāk!āt 0

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


23

L‘ 3SJ FJ L‘ ŠJ …8ƒ C8
78 3SJ 78 … 7= DJK •7)%`k%

gha.āvabhāsako dīpo gha.ādanyo yathe!yate|


dehāvabhāsako dehī tathāha bodhavigraha(||23||

gha.a-avabhāsaka( 1/1 dīpa( 1/1

gha.āt 5/1 anya( 1/1

yathā 0 i!yate III/1

deha-avabhāsaka( 1/1 dehī 1/1

tathā 0 aham 1/1 bodha-vigraha( 1/1

Download from www.arshaavinash.in


24

Fb9 ( J O ;8• 5 )C
¡x 3 5 ) 3J]7 _ K %`s%

putravittādayo bhāvā yasya śe!atayā priyā(|


dra!.ā sarvapriyatama( so'hamityavadhāraya||24||

putra-vitta-ādaya( 1/3 bhāvā( 1/3

yasya 6/1 śe!atayā 3/1 priyā( 1/3

dra!.ā 1/1 sarva-priyatama( 1/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


25

F 58 w ? A 7= 3 C
A 3 J ¡x 3J]7 _ K %`z%

parapremāspadatayā mā na bhūvamaha sadā|


bhūyāsamiti yo dra!.ā so'hamityavadhāraya||25||

para-prema-āspadatayā 3/1

mā 0 na 0 bhūvam I/1 aham 1/1

sadā 0 bhūyāsam I/1

iti 0 ya( 1/1 dra!.ā 1/1

sa( 1/1 aham 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


26

) 3 p6p\J DJK‹=F …) 3 „o C8
3 p• F DJ¨'• S X?)%`•%

ya( sāk!ilak!a"o bodhastva padārtha( sa ucyate|


sāk!itvamapi boddh*tvamavikāritayātmana(||26||

ya( 1/1 sāk!i-lak!a"a( 1/1 bodha( 1/1

tvam-pada-artha( 1/1 sa( 1/1 ucyate III/1

sāk!itvam 1/1 api 0 boddh*tvam 1/1

avikāritayā 3/1 ātmana( 6/1

Download from www.arshaavinash.in


27

78 8 ¥ ?)5 \ 7 ³ ´J 6p\)C
5J µ ;8••¶ S ‹=F K)%`‡%

dehendriyamana(prā"āha4k*tibhyo vilak!a"a(|
projjhitāśe!a!a3bhāvavikārastva padābhidha(||27||

deha-indriya-mana(-prā"a-aha4k*tibhya( 5/3

vilak!a"a( 1/1

projjhita-aśe!a-!a3bhāva-vikāra( 1/1

tvam-pada-abhidha( 1/1

Download from www.arshaavinash.in


28

• … 8 = ? d_ …R @ 8 ?9 )C
9 ?8 %`•%
m ¸ ' (YF8\ 3 p f K G

tvamarthameva niścitya tadartha cintayetpuna(|


atadvyāv*ttirūpe"a sāk!ādvidhimukhena ca||28||

tvam-artham 2/1 evam 0 niścitya 0

tat-artham 2/1 cintayet III/1 puna( 0

atat-vyāv*tti-rūpe"a 3/1

sāk!āt 0 vidhi-mukhena 3/1 ca 0

Download from www.arshaavinash.in


29

? œ ;8•3=3 J•J]4A6 6p\)C


m¦© • 9
\S) F S' J 6)%`’%

nirastāśe!asa sārado!o'sthūlādilak!a"a(|
ad*śyatvādigu"aka( parāk*tatamomala(||29||

nirasta-aśe!a-sa sāra-do!a( 1/1

asthūla-ādi-lak!a"a( 1/1

ad*śyatva-ādi-gu"aka( 1/1

parāk*ta-tamas-mala( 1/1

Download from www.arshaavinash.in


30

? œ ; ?—) 3_5€ ? •7)C


3( ˜6p\) FA\) F X8 8 k”%
%

nirastātiśayānanda( satyaprajñānavigraha(|
sattāsvalak!a"a( pūr"a( paramātmeti gīyate||30||

nirasta-atiśaya-ānanda( 1/1

satya-prajñāna-vigraha( 1/1

sattā-svalak!a"a( 1/1

pūr"a( 1/1

paramātmā 1/1

iti 0 gīyate III/1

Download from www.arshaavinash.in


31

8 •= … 3¹A\; < C
3 ۥ= F ;
8 )h 3 º 8 O »Œ8_ K %kM%

sarvajñatva pareśatva tathā sampūr"aśaktitā|


vedai( samarthyate yasya tadbrahmetyavadhāraya||31||

sarva-jñatvam 1/1 para-īśatvam 1/1

tathā 0 sampūr"a-śaktitā 1/1

vedai( 3/3 samarthyate III/1

yasya 6/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


32

¼? € ?= 9 • 9 5 F CB
' •?8S¦x @hœ»Œ8_ K %k`%

yajjñānātsarvavijñāna śruti!u pratipāditam|


m*dādyanekad*!.āntaistadbrahmetyavadhāraya||32||

yat-jñānāt 5/1 sarva-vijñānam 1/1

śruti!u 7/3 pratipāditam 1/1

m*d-ādi-aneka-d*!.āntai( 3/3

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


33

?:= 5 € 9 œ ¨ 8 W °C
½ •= 5F¾O »Œ8_ K %kk%

yadānantya pratijñāya śrutistatsiddhaye jagau|


tatkāryatva prapañcasya tadbrahmetyavadhāraya||33||

yat-ānantyam 2/1 pratijñāya 0

śruti( 1/1 tat-siddhaye 4/1 jagau III/1

tat-kāryatvam 2/1 prapañcasya 6/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


34

W€ O ž 8 @8• 9 9 p
9 9 )C

3 º ]8 ¿8? »Œ8_ K %ks%

vijijñāsyatayā yacca vedānte!u mumuk!ubhi(|


samarthyate'tiyatnena tadbrahmetyavadhāraya||34||

vijijñāsyatayā 3/1 yat 1/1 ca 0

vedānte!u 7/3

mumuk!ubhi( 3/3 samarthyate III/1 atiyatnena 3/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


35

8 d ? @'•=
W X? 5 ; ? 5B C
A 8 O 8 •8 9 »Œ8_ K %kz%

jīvātmanā praveśaśca niyant*tva ca tān prati|


śrūyate yasya vede!u tadbrahmetyavadhāraya||35||

jīvātmanā 3/1 praveśa( 1/1 ca 0

niyant*tvam 1/1 ca 0

tān 2/1 prati 0 śrūyate III/1

yasya 6/1 vede!u 7/3

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


36

S \ = À6 •
' = Oh A 8 9 °C
9 •=
W ? = 78 S ' »Œ8_ K %k•%

karma"ā phaladāt*tva yasyaiva śrūyate śrutau|


jīvānā hetukart*tva tadbrahmetyavadhāraya||36||

karma"ām 6/3 phala-dāt*tvam 1/1

yasya 6/1 eva 0 śrūyate III/1 śrutau 7/1

jīvānām 6/3 hetu-kart*tvam 1/1

tat 1/1 brahma 1/1

iti 0 avadhāraya II/1

Download from www.arshaavinash.in


37

|=F …Á ?\Â ° & … d: ]8 K?9 C


~ b & …œ J 8 F … J)%k‡%

tattva padārthau nir"ītau vākyārthaścintyate'dhunā|


tādātmyamatra vākyārthastayoreva padārthayo(||37||

tat-tvam-pada-arthau 1/2 nir"ītau 1/2

vākya-artha( 1/1 cintyate III/1 adhunā 0

tādātmyam 1/1 atra 0 vākya-artha( 1/1

tayo( 6/2 eva 0 pada-arthayo( 6/2

Download from www.arshaavinash.in


38

3=3 Ã ;xJ & …Ã ? b 3Ä )C


mGš›hS 3•8? & …à e• = )%k•%

sa sargo vā viśi!.o vā vākyārtho nātra sammata(|


akha"3aikarasatvena vākyārtho vidu!ā mata(||38||

sa sarga( 1/1 vā 0

viśi!.a( 1/1 vā 0

vākya-artha( 1/1 na 0 atra 0 sammata( 1/1

akha"3a-eka-rasatvena 3/1

vākyārtha( 1/1 vidu!ām 6/3 mata( 1/1

Download from www.arshaavinash.in


39

5_ÅDJKJ – 3J]f ?—6p\)C


mf ?—YFd 5_ÅDJK hS6p\)%k’%

pratyagbodho ya ābhāti so'dvayānandalak!a"a(|


advayānandarūpaśca pratyagbodhaikalak!a"a(||39||

pratyak-bodha( 1/1 ya( 1/1 ābhāti III/1

sa( 1/1 advaya-ānanda-lak!a"a( 1/1

advaya-ānanda-rūpa( 1/1 ca 0

pratyak-bodha-eka-lak!a"a( 1/1

Download from www.arshaavinash.in


40

UV ŠJŠ ~5 F ( 8 CB
m‰Œ•= • …O v  h 7%s”%

itthamanyonyatādātmyapratipattiryadā bhavet|
abrahmatva tvamarthasya vyāvarteta tadaiva hi||40||

ittham 0 anyonya-tādātmya-pratipatti( 1/1

yadā 0 bhavet III/1

abrahmatvam 1/1 tvam-arthasya 6/1

vyāvarteta III/1 tadā 0 eva 0 hi 0

Download from www.arshaavinash.in


41

…O F JÇ= •8 = S= 9 C9
) \
FA\ ?—hSYF8\ 5_ÅDJKJ] 8 sM%
È %

tadarthasya pārok!ya yadyeva ki tata( śru"u|


pūr"ānandaikarūpe"a pratyagbodho'vati!.hate||41||

tat-arthasya 6/1 pārok!yam 1/1

yadi 0 evam 0

kim 0 tata( 0 śru"u II/1

pūr"a-ānanda-eka-rūpe"a 3/1

pratyak-bodha( 1/1 avati!.hate III/1

Download from www.arshaavinash.in


42

| O &= ~5 F ?8C
6Ç° |=F …Á f F9 5 8 s`%
%

tattvamasyādivākya ca tādātmyapratipādane|
lak!yau tattva padārthau dvāvupādāya pravartate||42||

tat 1/1 tvam 1/1 asi II/1

ādi-vākyam 1/1 ca 0

tādātmya-pratipādane 7/1

lak!yau 2/2 tat-tvam-pada-arthau 2/2

dvau 2/2 upādāya 0 pravartate III/1

Download from www.arshaavinash.in


43

7• f° ;D6° o° &= & …DJK? 8C


… 5 ]8 ^ œ… v É B
%sk%

hitvā dvau śabalau vācyau vākya vākyārthabodhane|


yathā pravartate'smābhistathā vyākhyātamādarāt||43||

hitvā 0 dvau 2/2 śabalau 2/2 vācyau 2/2

vākyam 1/1

vākya-artha-bodhane 7/1

yathā 0 pravartate III/1

asmābhi( 3/3 tathā 0 vyākhyātam 1/1 ādarāt 5/1

Download from www.arshaavinash.in


44

–6H? J]^†_ ;Ê J)C


m@)S \3= £DJK) 3 •=F K)%ss%

ālambanatayā bhāti yo'smatpratyayaśabdayo(|


anta(kara"asa bhinnabodha( sa tva padābhidha(||44||

ālambanatayā 3/1 ābhāti III/1

ya( 1/1 asmat-pratyaya-śabdayo( 6/2

anta(kara"a-sa bhinna-bodha( 1/1

sa( 1/1 tvam-pada-abhidha( 1/1

Download from www.arshaavinash.in


45

JF KW •J ?) 3 €• 6p\)C
F JÇ;D6) 3_ • XSœ K)%sz%

māyopādhirjagadyoni( sarvajñatvādilak!a"a(|
parok!yaśabala( satyādyātmakastatpadābhidha(||45||

māyā-upādhi( 1/1

jagat-yoni( 1/1

sarva-jñatva-ādi-lak!a"a( 1/1

parok!ya-śabala( 1/1

satya-ādi-ātmaka( 1/1

tat-pada-abhidha( 1/1

Download from www.arshaavinash.in


46

5_Ë Jp S
h O3f •FA\ C
j® 8 œ^ Ip\ 3=5 8 s•%
%

pratyakparok!ataikasya sadvitīyatvapūr"atā|
virudhyate yatastasmāllak!a"ā sa pravartate||46||

pratyak-parok!atā 1/1 ekasya 6/1

sa-dvitīyatva-pūr"atā 1/1

virudhyate III/1

yata( 0

tasmāt 5/1 lak!a"ā 1/1 sa pravartate III/1

Download from www.arshaavinash.in


47

?@ JK8 9 É
9 …O F •78C
9 …? ? A 8 5
É 8 s‡%
6p\Jo %

mānāntaravirodhe tu mukhyārthasya parigrahe|


mukhyārthenāvinābhūte pratītirlak!a"ocyate||47||

māna-antara-virodhe 7/1 tu 0

mukhya-arthasya 6/1 parigrahe 7/1

mukhya-arthena 3/1 avinā-bhūte 7/1 pratīti( 1/1

lak!a"ā 1/1 ucyate III/1

Download from www.arshaavinash.in


48

| O &8• 9 6p\ 6p\ C


3J] _ &4F J ? F %s•%

tattvamasyādivākye!u lak!a"ā bhāgalak!a"ā|


so'yamityādivākyasthapadayoriva nāparā||48||

tat 1/1 tvam 1/1 asi II/1 ādi-vākye!u 7/3

lak!a"ā 1/1 bhāga-lak!a"ā 1/1

“sa( 1/1 ayam 1/1”

iti-ādi-vākya-stha-padayo( 6/1 iva 0

na 0 aparā 1/1

Download from www.arshaavinash.in


49

m7= ‰Œ8 & …DJKJ ÌÍ 8 CB


; 37 œ B
´38Î \ S %s’%

aha brahmetivākyārthabodho yāvadd*3hībhavet|


śamādisahitastāvadabhyasecchrava"ādikam||49||

aham 1/1 brahma 1/1 iti-vākya-artha-bodha( 1/1

yāvat 0 d*3hī-bhavet III/1

śama-ādi-sahita( 1/1

tāvat 0 abhyaset III/1

śrava"a-ādikam 2/1

Download from www.arshaavinash.in


50

9
_ 53 ?8 ¦ÍJ DJKJ 8 CB
9
? œ ;8•3=3 ? ?) Fj•œ %z”%

śrutyācāryaprasādena d*3ho bodho yadā bhavet|


nirastāśe!asa sāranidāna( puru!astadā||50||

śruti-ācārya-prasādena 3/1

d*3ha( 1/1 bodha( 1/1

yadā 0 bhavet III/1

nirasta-aśe!a-sa sāra-nidāna( 1/1

puru!a( 1/1 tadā 0

Download from www.arshaavinash.in


51

; \S S \J A 3AÏ h ? ' )C
9 S ? ›) 3• ¤
< 9 %
o 8 zM%

viśīr"akāryakara"o bhūtasūk!mairanāv*ta(|
vimuktakarmaniga3a( sadya eva vimucyate||51||

viśīr"a-kārya-kara"a( 1/1

bhūta-sūk!mai( 3/3 anāv*ta( 1/1

vimukta-karma-niga3a( 1/1

sadya 0 eva 0 vimucyate III/1

Download from www.arshaavinash.in


52

5 ÐS 9 J
8 ?8 W n< 8 CB
8 z`%
S ¾½ 6 ? ÐS DEO 3=p %

prārabdhakarmavegena jīvanmukto yadā bhavet|


kiñcitkālamanārabdhakarmabandhasya sa k!aye||52||

prārabdha-karma-vegena 3/1

jīvanmukta( 1/1 yadā 0 bhavet III/1

kiñcit-kālam 2/1

anārabdha-karma-bandhasya 6/1 sa k!aye 7/1

Download from www.arshaavinash.in


53

? œ h =F
; ?—= P =F CB
F?9 8 zk%
' ( 7 = Sh Ñ= 5 F• %

nirastātiśayānanda vai!"ava parama padam|


punarāv*ttirahita kaivalya pratipadyate||53||

nirasta-atiśaya-ānandam 2/1

vai!"avam 2/1 paramam 2/1 padam 2/1

punarāv*tti-rahitam 2/1

kaivalyam 2/1 pratipadyate III/1

U & ' () 3 c %
iti śrīmaccha karabhagavatpādācāryaviracitā vākyav+tti, samāptā ||

Download from www.arshaavinash.in

You might also like