You are on page 1of 55

GRAMMATICAL ANAYSIS OF TATTVA BODHA

Editor : Medhā Michika, AVG, Anaikatti

Published by:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in
Tattvabodha

Study material edited by Medhā Michika

Download from www.arshaavinash.in


Download from www.arshaavinash.in
1

Tattvabodha

!#"
!!$%& '( ) * +', -
vāsudevendrayogīndra natvā jñānaprada gurum |
mumuk ū ā hitārthāya tattvabodho'bhidhīyate ||

vāsudevendra-yogīndram 2/1

natvā 0

jñāna-pradam 2/1 gurum 2/1

mumuk ū ām 6/3 hita-arthāya 4/1

tattva-bodha& 1/1 abhidhīyate III/1

Download from www.arshaavinash.in


2

. / 01 ' 2 '3& ! $ ,% ' 2 23 4! #


sādhanacatu )ayasampannādhikāri ā
mok asādhanabhūta tattvavivekaprakāra vak yāma& |

sādhana-catu )aya-sampanna-adhikāri ām 6/3

mok a-sādhana-bhūtam 2/1

tattva-viveka-prakāram 2/1

vak yāma& I/3

Download from www.arshaavinash.in


3

"
. / '2!?#
sādhanacatu )aya kim?|

sādhana-catu )ayam 1/1 kim 1/1 ?

1) ' 8 ' 8 9' 2#


nityānityavastuviveka& |

nitya-anitya-vastu-viveka& 1/1

2) ;( !< )*=>, ' 3 #


ihāmutrārthaphalabhogavirāga& |

iha-amutra-artha-phala-bhoga-virāga& 1/1

3) @! ' AB 0'C #
śamādi a)kasampatti& |

śama-ādi- a)ka-sampatti& 1/1

4) !!$ .' #
mumuk utva ceti |

mumuk utvam 1/1

ca 0 iti 0

Download from www.arshaavinash.in


4

1) ' 8 ' 8 9' 2 2 ?#


nityānityavastuviveka& ka&?|
' 8 E2 FG H' '3I * ' 8!#"
!
nityavastveka brahma tadvyatirikta sarvamanityam |
J ! ' 8 ' 8 9' 2#
ayameva nityānityavastuviveka& |

nitya-anitya-vastu-viveka& 1/1 ka& 1/1

nitya-vastu 1/1 ekam 1/1 brahma 1/1

tad-vyatiriktam 1/1 sarvam 1/1 anityam 1/1

ayam 1/1 eva 1/1 nityānityavastuviveka& 1/1

Download from www.arshaavinash.in


5

2) ' 3 2 ?#
virāga& ka&?|

;(K ,* A ;L 3 '(8!#"
ihasvargabhoge u icchārāhityam |

virāga& 1/1 ka& 1/1 ?

iha-svarga-bhoge u 7/3 icchā-rāhityam 1/1

Download from www.arshaavinash.in


6

3) @! ' AB 0'C 2 ?#
śamādi a)kasampatti& kā |

@! ! MN3!'9' $ OP ! .' #
śamo dama uparamastitik ā śraddhā samādhāna ceti |

śama-ādi- a)ka-sampatti& 1/1 kā 1/1 ?

śama& 1/1

dama& 1/1

uparama& 1/1

titik ā 1/1

śraddhā 1/1

samādhānam 1/1

ca 0

iti 0

Download from www.arshaavinash.in


7

i) @! 2 ?#
śama& ka&?|

! ' R( #
manonigraha& |

śama& 1/1 ka& 1/1 ?

manas-nigraha& 1/1

ii) ! 2 ?#
dama& ka&?|

.$3 ' S' ' R( #


cak urādibāhyendriyanigraha& |

dama& 1/1 ka& 1/1?

cak us-ādi-bāhya-indriya-nigraha& 1/1

Download from www.arshaavinash.in


8

iii) MN3! 2 ?#
uparama& ka&? |

K !* T ! #
svadharmānu )hānameva |

uparama& 1/1 ka& 1/1?

svadharma-anu )hānam 1/1 eva 0

iv) ' ' $ 2 ?#


titik ā kā ?|

@ U VW V ' '(U !#"


śīto asukhadu&khādisahi utvam |

titik ā 1/1 kā 1/1?

śīta-u a-sukha-du&kha-ādi-sahi utvam 1/1

Download from www.arshaavinash.in


9

v) OP 2 X@ ?#
śraddhā kīd/śī?|

Y ZA ' [ OP #
guruvedāntavākye u viśvāsa& śraddhā |

śraddhā 1/1 kīd/śī 1/1 ?

guru-vedānta-vākye u 7/3 viśvāsa& 1/1 śraddhā 1/1

vi) ! "
'2! ?#
samādhāna kim?|

'.C \2 R #
cittaikāgratā |

samādhānam 1/1 kim 1/1 ?

citta-ekāgratā 1/1

Download from www.arshaavinash.in


10

4) !!$ "
'2! ?#
mumuk utva kim ?|

! $ ! ,% ' L#
mok o me bhūyāditīcchā |

mumuk utvam 1/1 kim 1/1?

mok a& 1/1 me 6/1 bhūyāt 1/1

iti 0 icchā 1/1

] " . / !#"
etat sādhanacatu )ayam |
9 ' 2^ ' 2 '3& , 'Y#
tatastattvavivekasyādhikāri o bhavanti |

etat 1/1 sādhana-catu )ayam 1/1

tata& 0 tattva-vivekasya 6/1 adhikāri a& 1/3 bhavanti III/3

Download from www.arshaavinash.in


11

' 2 2 ?#
_` 8 a " b '!c' #
tattvaviveka& ka&?|
ātmā satya tadanyat sarva mithyeti |

tattva-viveka& 1/1 ka& 1/1

ātmā 1/1 satyam 1/1

tad-anyat 1/1 sarvam 1/1 mithyā 0

iti 0

Download from www.arshaavinash.in


12

_` 2 ?#
% 2 3&@3 3 " f' '3I
1) d%> e
2) Ng2 @ "
3) J d < $
4) 'h iKjN " '9T' _` #
ātmā ka& ?|
sthūlasūk makāra aśarīrād vyatirikta& pañcakośātīta& san
avasthātrayasāk ī saccidānandasvarūpa& san yasti )hati sa
ātmā |

ātmā 1/1 ka& 1/1

sthūla-sūk ma-kāra a-śarīrāt 5/1 vyatirikta& 1/1

pañcakośa-atīta& 1/1 san 1/1

avasthā-traya-sāk ī 1/1

sat-cit-ānanda-svarūpa& 1/1 san 1/1

ya& 1/1 ti )hati III/1

sa& 1/1 ātmā 1/1

Download from www.arshaavinash.in


13

"
1) - i) d%>@3 3 '2! ?#

Ng 2k Ng!( ,% \ 2k l!*ma VW V ' , @3 3! "


J'9 m * ' N'3&! +N$ ' n ' A'o2 3 "
] " >@3 3!#"
d%
sthūlaśarīra kim ?|
pañcīk/tapañcamahābhūtai& k/ta satkarmajanya
sukhadu&khādibhogāyatana śarīram asti jāyate vardhate
vipari amate’pak īyate vinaśyatīti a2vikāravad etat
sthūlaśarīram |

sthūlaśarīram 1/1 kim 1/1

pañcīk/ta-pañca-mahābhūtai& 3/3 k/tam 1/1

sat-karma-janyam 1/1

sukha-du&kha-ādi-bhoga-āyatanam 1/1 śarīram 1/1

asti III/1 jāyate III/1 vardhate III/1 vipari amate III/1

apak īyate III/1 vinaśyati III/1 iti 0 a2-vikāravat 1/1

etat 1/1 sthūla-śarīram 1/1

Download from www.arshaavinash.in


14

"
% @3 3 '2! ?#
1) - ii) e
JNg 2k Ng!( ,% \ 2k l!*ma VW V ' ,
Ng ' '& Ng2!p' '& Ng & ! q \2 'Pq \2\
r @2> ', ( 'CT' s%e@3 3!#"
sūk maśarīra kim?|
apañcīk/tapañcamahābhūtai& k/ta satkarmajanya
sukhadu&khādibhogasādhana pañcajñānendriyā i
pañcakarmendriyā i pañcaprā ādayo manaścaika
buddhiścaikaiva saptadaśakalābhi& saha yatti )hati
tatsūk maśarīram |

sūk ma-śarīram 1/1 kim 1/1

apañcīk/ta-pañca-mahābhūtai& 3/3 k/tam 1/1

sat-karma-janyam 1/1

sukha-du&kha-ādi-bhoga-sādhanam 1/1

pañca-jñāna-indriyā i 1/3

pañca-karma-indriyā i 1/3

pañca-prā a-ādaya& 1/3

mana& 1/1 ca 0 ekam 1/1

buddhi& 1/1 ca 0 ekā 1/1

evam 0 saptadaśa-kalābhi& 3/3 saha 0

yat 1/1 ti )hati III/1 tat 1/1 sūk ma-śarīram 1/1


Download from www.arshaavinash.in
15

O< t$% 3 u &'!' Ng ' '&#


śrotra tvakcak ū rasanā ghrā amiti pañcajñānendriyā i |

śrotram 1/1 tvak 1/1 cak u& 1/1 rasanā 1/1 ghrā am 1/1

iti 0 pañca-jñāna-indriyā i 1/3

O <^ ' v # . # .$A % *#3 &#


u &^ '[ w# ;' ' #
śrotrasya digdevatā | tvaco vāyu& | cak u a& sūrya& |
rasanāyā varu a& | ghrā asyāśvinau | iti
jñānendriyadevatā& |

śrotrasya 6/1 dik 1/1 devatā 1/1

tvaca& 6/1 vāyu& 1/1

cak u a& 6/1 sūrya& 1/1

rasanāyā& 6/1 varu a& 1/1

ghrā asya 6/1 aśvinau 1/2

iti 0 jñāna-indriya-devatā& 1/3

Download from www.arshaavinash.in


16

O <^ ' A @xR(&!#" . ' A y@*R(&!#" .$A ' A


jNR(&!#" 3 ' A 3 R(&!#" u &^ ' A
zR(&'!' #
śrotrasya vi aya& śabdagraha am | tvaco vi aya&
sparśagraha am | cak u o vi ayo rūpagraha am | rasanāyā
vi ayo rasagraha am | ghrā asya vi ayo gandhagraha amiti
|

śrotrasya 6/1 vi aya& 1/1 śabda-graha am 1/1

tvaca& 6/1 vi aya& 1/1 sparśa-graha am 1/1

cak u a& 6/1 vi aya& 1/1 rūpa-graha am 1/1

rasanāyā& 6/1 vi aya& 1/1 rasa-graha am 1/1

ghrā asya 6/1 vi aya& 1/1 gandha-graha am 1/1 iti 0

Download from www.arshaavinash.in


17

{ '&N N N% d ' Ng2!p' '&#


vākpā ipādapāyūpasthānīti pañcakarmendriyā i |

vāk-pā i-pāda-pāyu-upasthāni 1/3

iti 0 pañca-karma-indriyā i 1/3

. '| # (9 '3 #N * #N
' U * # MNd^
!k8
m N' # ;' 2!p' #
vāco devatā vahni& | hastayorindra& | pādayorvi u& |
pāyorm/tyu& | upasthasya prajāpati& | iti
karmendriyadevatā& |

vāca& 6/1 devatā 1/1 vahni& 1/1

hastayo& 6/2 indra& 1/1

pādayo& 6/2 vi u& 1/1

pāyo& 6/1 m/tyu& 1/1

upasthasya 6/1 prajāpati& 1/1

iti 0 karma-indriya-devatā& 1/3

Download from www.arshaavinash.in


18

. ' A , A&!#" N } ' A* 9R(&!#" N ' A* ! !#"


N ' A* !>8 # MNd^ ' A _ i ;' #
vāco vi ayo bhā a am | pā yorvi ayo vastugraha am |
pādayorvi ayo gamanam | pāyorvi ayo malatyāga& |
upasthasya vi aya ānanda iti |

vāca& 6/1 vi aya& 1/ bhā a am 1/1

pā yo& 6/2 vi aya& 1/1 vastu-graha am 1/1

pādayo& 6/2 vi aya& 1/1 gamanam 1/1

pāyo& 6/1 vi aya& 1/1 mala-tyāga& 1/1

upasthasya 6/1 vi aya& 1/1 ānanda& 1/1 iti 0

Download from www.arshaavinash.in


19

"
1) - iii) 2 3&@3 3 '2! ?#
kāra aśarīra kim ?|

J' *
• €' € jN @3 3• ^ 2 3&! < ‚jN
* ƒ2jN
' ' 2 '9 l 3&@3 3!#"
anirvācyānādyavidyārūpa śarīradvayasya kāra amātra
satsvarūpājñāna nirvikalpakarūpa yadasti
tatkāra aśarīram |

kāra a-śarīra 1/1 kim 1/1

anirvācya-anādi-avidyā-rūpam 1/1

śarīra-dvayasya 6/1 kāra a-mātram 1/1

sat-svarūpa-ajñānam 1/1

nirvikalpaka-rūpam 1/1

yat 1/1 asti III/1 tat 1/1 kāra a- śarīram 1/1

Download from www.arshaavinash.in


20

"
2) J d < '2! ?#
avasthātraya kim ?|
m R‚„ A… n #
jāgratsvapnasu uptyavaśtā& |

avasthātrayam 1/1 kim 1/1

jāgrat-svapna-su upti-avaśtā& 1/3

2) - i) m R d 2 ?#
jāgradavasthā kā ?|

O<' ' \ @x ' ' A Y ;' s mR d#


d%>@3 3 ',! a ` ' [ ;8• #
śrotrādijñānendriyai& śabdādivi ayā jñāyanta iti yatsā
jāgradavasthā | sthūlaśarīrābhimānyātmā viśva ityucyate |

jāgrat-avasthā 1/1 kā 1/1

śrotra-ādi-jñāna-indriyai& 3/3 śabda-ādi-vi ayā& 1/3

jñāyante III/3 iti 0 yat 1/1

sā 1/1 jāgrat-avasthā 1/1

sthūla-śarīra-abhimāni-ātmā 1/1 viśva& 1/1

iti 0 ucyate III/1

Download from www.arshaavinash.in


21

2) - ii) K„ d 2 ? ;' . #"


svapnāvasthā kā ? iti cet |

mR d †/ ‡ ˆ' ' ‰ ! Ng
% @3 3 ',! a `
K„ d # e m
\ ;8• #
jāgradavasthāyā yadd/ )a yacchruta tajjanitavāsanayā
nidrāsamaye ya& prapañca& pratīyate sā svapnāvasthā |
sūk maśarīrābhimānyātmā taijasa ityucyate |

svapna-avasthā 1/1 kā 1/1 iti 0 cet 0

jāgrat-avasthāyām 7/1 yat 1/1 d/ )am 1/1

yat 1/1 śrutam 1/1 tat-janita-vāsanayā 3/1 nidrā-samaye 7/1

ya& 1/1 prapañca& 1/1 pratīyate III/1

sā 1/1 svapna-avasthā 1/1

sūk ma-śarīra-abhimāni-ātmā 1/1 taijasa& 1/1

iti 0 ucyate III/1

Download from www.arshaavinash.in


22

2) - iii) A… d 2 ?#
tata& su uptyavasthā kā ?|

J( '2!'N m '! V ! ' ‰ ,% ;' A… d #


2 3&@3 3 ',! a ` ;8• #
aha kimapi na jānāmi sukhena mayā nidrānubhūyata iti
su uptyavasthā | kāra aśarīrābhimānyātmā prājña ityucyate
|

tata& 0 su upti-avasthā 1/1 kā 1/1

aham 1/1 kimapi 0 na 0 jānāmi I/1

sukhena 0 mayā 3/1 nidrā 1/1 anubhūyate III/1

iti 0 su upti-avasthā 1/1

kāra a-śarīra-abhimāni-ātmā 1/1 prājña& 1/1

iti 0 ucyate III/1

Download from www.arshaavinash.in


23

3) Ng2 @ 2 ?#
pañcakośā& ke ?|
J1! &! ! ! ' ! _ i! q' #
annamaya& prā amayo manomayo vijñānamaya
ānandamayaśceti |

pañcakośā& 1/3 ke 1/3

i) annamaya& 1/1

ii) prā amaya& 1/1

iii) manomaya& 1/1

iv) vijñānamaya& 1/1

v) ānandamaya& 1/1

ca 0 iti 0

Download from www.arshaavinash.in


24

3) - i) J1! 2 ?#
annamaya& ka& ?|

J13 \ ,% 13 \ 'k P Š 1jNNk')f "' >

1! 2 @ d%>@3 3!#"
annarasenaiva bhūtvānnarasenaiva v/ddhi
prāpyānnarūpap/thivyā yad vilīyate tadannamaya& kośa&
sthūlaśarīram |

annamaya& 1/1 ka& 1/1

anna-rasena 3/1 eva 0 bhūtvā 0

anna-rasena 3/1 eva 0 v/ddhim 2/1 prāpya 0

anna-rūpa-p/thivyām 7/1 yat 1/1 vilīyate III/1

tat 1/1 annamaya& 1/1 kośa& 1/1 sthūla-śarīram 1/1

Download from www.arshaavinash.in


25

3) - ii) &! 2 ?#
prā amaya& ka& ?|

& € Ng ' Ng2 &! 2@ #


prā ādyā& pañcavāyavo vāgādīndriyapañcaka
prā amaya& kośa& |

prā amaya& 1/1 ka& 1/1

prā a-ādyā& 1/3 pañca-vāyava& 1/3

vāk-ādi-indriya-pañcakam 1/1 prā amaya& 1/1 kośa& 1/1

3) - iii) ! ! 2 ?#
manomaya& ka& ?|

! q ' Ng2 '!'> , ' ! ! 2@ #


manaśca jñānendriyapañcaka militvā yo bhavati sa
manomaya& kośa& |

manomaya& 1/1 ka& 1/1

mana& 1/1 ca 0 jñāna-indriya-pañcakam 1/1 militvā 0

ya& 1/1 bhavati III/1 sa& 1/1 manomaya& 1/1 kośa& 1/1

Download from www.arshaavinash.in


26

3) - iv) ' ! 2 ?#
vijñānamaya& ka& ?|

'P * ' Ng2 '!'> , ' ' ! 2@ #


buddhirjñānendriyapañcaka militvā yo bhavati sa
vijñānamaya& kośa& |

vijñānamaya& 1/1 ka& 1/1

buddhi& 1/1 jñāna-indriya-pañcakam 1/1 militvā 0

ya& 1/1 bhavati III/1 sa& 1/1 vijñānamaya& 1/1 kośa& 1/1

3) - v) _ i! 2 ?#
ānandamaya& ka& ?|

] ! 2 3&@3 3,% ' € d!'> ' ' 'k C '( "

_ i! 2@ #
evameva kāra aśarīrabhūtāvidyāsthamalinasattva
priyādiv/ttisahita sat ānandamaya& kośa& |

ānandamaya& 1/1 ka& 1/1

evam 0 eva 0 kāra a-śarīra-bhūta-avidyāstha-malina-sattvam

1/1 priyādi-v/tti-sahitam 1/1 sat 1/1 ānandamaya& 1/1

kośa& 1/1
Download from www.arshaavinash.in
27

] l @Ng2!#"
etatkośapañcakam |

etat 1/1 kośapañcakam 1/1

! @3 3 ! & ! ! q! 'P!* ! '!'


K \ €) ! 2‹22}Œ> (k ' 2 K• 'Ž1
) Ng2 @ ' 2 ! !` , ' #
madīya śarīra madīyā& prā ā& madīya manaśca
madīyā buddhirmadīyamajñānamiti svenaiva jñāyate
tadyathā madīyatvena jñāta ka)akaku 2alag/hādika
svasmādbhinna tathā pañcakośādika madīyatvena
jñātamātmā na bhavati |

madīyam 1/1 śarīram 1/1 madīyā& 1/1 prā ā& 1/1

madīyam 1/1 mana& 1/1 ca 0 madīyā 1/1 buddhi& 1/1

madīyam 1/1 ajñānam 1/1 iti 0 svena 3/1 eva 0 jñāyate III/1

tat 1/1 yathā 0 madīyatvena 3/1 jñātam 1/1

ka)aka-ku 2ala-g/ha-ādikam 1/1

svasmāt 5/1 bhinnam 1/1

tathā 0 pañcakośa-ādikam 1/1 madīyatvena 3/1 jñātam 1/1

ātmā 1/1 na 0 bhavati III/1


Download from www.arshaavinash.in
28

_` '(• 2 ?#
ātmā tarhi ka& ?|
4) 'h iKjN #
saccidānandasvarūpa& |

ātmā 1/1 tarhi 0 ka& 1/1

sat-cit-ānanda-svarūpa& 1/1

"
4) - i) 'l! ?#
satkim ?|

2 >< +'N ' T ' #"


kālatraye'pi ti )hatīti sat |

sat 1/1 kim 1/1

kāla-traye 7/1 api 0 ti )hati III/1 iti 0 sat 1/1

"
4) - ii) '.'l! ?#
citkim ?|

KjN #
jñānasvarūpa& |

cit 1/1 kim 1/1

jñāna-svarūpa& 1/1

Download from www.arshaavinash.in


29

4) - iii) _ i 2 ?#
ānanda& ka& ?|

VKjN #
sukhasvarūpa& |

ānanda& 1/1 ka& 1/1

sukha-svarūpa& 1/1

] 'h iKjN K ` ' m #"


eva saccidānandasvarūpa svātmāna vijānīyāt |

evam 0 sat-cit-ānanda-svarūpam 2/1 svātmānam 2/1

vijānīyāt III/1

Download from www.arshaavinash.in


30

J) . ' b@' •'C 2 3 4 ! #


atha caturvi śatitattvotpattiprakāra vak yāma& |

atha 0

catur-vi śati-tattva-utpatti-prakāram 2/1 vak yāma& I/3

FG O 3m9! & '`2 ! '9


brahmāśrayā sattvarajastamogu ātmikā māyāsti |

brahma-āśrayā 1/1 sattva-rajas-tamas-gu a-ātmikā 1/1

māyā 1/1 asti III/1

_2 @ ‘% # _2 @ • # 9m # m _N #
J’ Nk') #
tata ākāśa& sambhūta& | ākāśādvāyu& | vāyosteja& | tejasa
āpa& | adbhya& p/thivī |

tata& 0 ākāśa& 1/1 sambhūta& 1/1|

ākāśāt 5/1 vāyu& 1/1| vāyo& 5/1 teja& 1/1 |

tejasa& 5/1 āpa& 1/1| adbhya& 5/3 p/thivī 1/1 |

Download from www.arshaavinash.in


31

] A Ng !“ _2 @^ ' 2 @ ‡ <' ‘% !#"


ete ā pañcatattvānā madhya ākāśasya
sāttvikā śācchrotrendriya sambhūtam |

ete ām 6/3 pañca-tattvānām 6/3 madhye 7/1

ākāśasya 6/1 sāttvika-a śāt 5/1

śrotra-indriyam 1/1 sambhūtam 1/1

' 2@ ' ' ,% !#"


vāyo& sāttvikā śāttvagindriya sa bhūtam |

vāyo& 6/1 sāttvika-a śāt 5/1

tvak-indriyam 1/1 sa bhūtam 1/1

J” ' 2 @ h$'3' ‘% !#"


agne& sāttvikā śāccak urindriya sambhūtam |

agne& 6/1 sāttvika-a śāt 5/1

cak us-indriyam 1/1 sambhūtam 1/1

Download from www.arshaavinash.in


32

m>^ ' 2@‰ ' ‘% !#"


jalasya sāttvikā śādrasanendriya sambhūtam |

jalasya 6/1 sāttvika-a śāt 5/1

rasanā-indriyam 1/1 sambhūtam 1/1

Nk')f ' 2 @ • &' ‘% !#"


p/thivyā& sāttvikā śādghrā endriya sambhūtam |

p/thivyā& 6/1 sāttvika-a śāt 5/1

ghrā a-indriyam 1/1 sambhūtam 1/1

Download from www.arshaavinash.in


33

] A Ng !'/ ' 2 @ " ! –(2 3'.C Y 23& '


‘% ' #
ete ā pañcatattvānā sama )isāttvikā śād
manobuddhyaha kāracittānta&kara āni sambhūtāni |

ete ām 6/3 pañca-tattvānām 6/3

sama )i- sāttvika-a śāt 5/1

manas-buddhi-aha kāra-citta-anta&kara āni 1/3

sambhūtāni 1/3

—ƒ' 2ƒ `2 ! # ' q '`2 'P # J(— (* —˜' #


'.Y 2 k * '.C!#"
sa3kalpavikalpātmaka mana& | niścayātmikā buddhi& |
aha3kartāha3k/ti& | cintanakart/ cittam |

sa3kalpa-vikalpa-ātmakam 1/1 mana& 1/1

niścaya-ātmikā 1/1 buddhi& 1/1

aha3kartā 1/1 aha3k/ti& 1/1

cintana-kart/ 1/1 cittam 1/1

Download from www.arshaavinash.in


34

! . ! # PF*G # J(— 3^ ‰ # '.C^ #


manaso devatā candramā& | buddherbrahmā | aha3kārasya
rudra& | cittasya vāsudeva& |

manasa& 6/1 devatā 1/1 candramā& 1/1

buddhe& 6/1 brahmā 1/1

aha3kārasya 6/1 rudra& 1/1

cittasya 6/1 vāsudeva& 1/1

Download from www.arshaavinash.in


35

] A Ng !“ _2 @^ 3 m @ • ' ' ‘% !#"


ete ā pañcatattvānā madhya ākāśasya
rājasā śādvāgindriya sambhūtam |

ete ām 6/3 pañca-tattvānām 6/3 madhye 7/1

ākāśasya 6/1 rājasa-a śāt 5/1

vāk-indriyam 1/1 sambhūtam 1/1

3m @•&' ‘% !#"
vāyo& rājasā śātpā īndriya sambhūtam |

vāyo& 6/1 rājasa-a śāt 5/1

pā i-indriyam 1/1 sa bhūtam 1/1

|3m @• ' ‘% !#"


vahne rājasā śātpādendriya sambhūtam |

vahne& 6/1 rājasa-a śāt 5/1

pāda-indriyam 1/1 sambhūtam 1/1

Download from www.arshaavinash.in


36

m>^ 3 m @WNd' ‘% !#"


jalasya rājasā śadupasthendriya sambhūtam |

jalasya 6/1 rājasa-a śāt 5/1

upastha-indriyam 1/1 sambhūtam 1/1

Nk')f 3 m @ " ' ‘% !#"


p/thivyā rājasā śād gudendriya sambhūtam |

p/thivyā& 6/1 rājasa-a śāt 5/1

guda-indriyam 1/1 sambhūtam 1/1

] A !'/3 m @ •g & ,% #
ete ā sama )irājasā śātpañcaprā ā& sa bhūtā& |

ete ām 6/3 sama )i-rājasa-a śāt 5/1


pañca-prā ā& 1/3 sa bhūtā& 1/3

Download from www.arshaavinash.in


37

] A Ng ! @ •g 2k Ng ' , 'Y#
ete ā pañcatattvānā tāmasā śātpañcīk/tapañcatattvāni
bhavanti |

ete ām 6/3 pañca-tattvānām 6/3 tāmasa-ā śāt 5/1

pañcīk/ta-pañca-tattvāni 1/3 bhavanti III/3

Ng 23& 2)'!' . #"


pañcīkara a kathamiti cet |
] A Ng!( ,% ! @KjN!2!2 ,% '• ' ,™\2!2! b
Nk I% Uš f d Š JN3!N3! b . * ' ,™ K '* ,1A J Ap
K, . / m Ng 23& , ' #
ete ā pañcamahābhūtānā tāmasā śasvarūpam
ekameka bhūta dvidhā vibhajyaikamekamardha
p/taktū ī vyavasthāpya aparamaparamardha caturdhā
vibhajya svārdhabhinne u ardhe u svabhāgacatu )aya-
sa yojana pañcīkara a bhavati |

pañcī-kara am 1/1 katham 0 iti 0 cet 0

ete ām 6/3 pañca-mahābhūtānām 6/3

tāmasa-a śa-svarūpam 2/1

ekam 2/1 ekam 2/1 bhūtam 2/1 dvidhā 0 vibhajya 0

ekam 2/1 ekam 2/1 ardham 2/1 p/tak 0 tū īm 0

vyavasthāpya 0
Download from www.arshaavinash.in
38

aparam 2/1 aparam 2/1 ardham 2/1 caturdhā 0 vibhajya 0

sva-ardha-bhinne u 7/3 ardhe u 7/3

sva-bhāga-catu )aya-sa yojanam 1/1

pañcīkara am 1/1 bhavati III/1

] › Ng 2k Ng!( ,% › d%>@3 3 , ' #


etebhya& pañcīk/tapañcamahābhūtebhya& sthūlaśarīra
bhavati |

etebhya& 5/3 pañcī-k/ta-pañca-mahābhūtebhya& 5/3

sthūla-śarīram 1/1 bhavati III/1

] 'N}ŒFG }Œ 3\Z ‘% !#"


eva pi 2abrahmā 2ayoraikya sambhūtam |

evam 0 pi 2a-brahmā 2ayo& 6/2 aikyam 1/1

sambhūtam 1/1

Download from www.arshaavinash.in


39

d%>@3 3 ',! ' m !2 FG ' ' œ , ' # ] m 2k 8


K• [3 ',1 m ' #
sthūlaśarīrābhimāni jīvanāmaka brahmapratibimba
bhavati | sa eva jīva& prak/tyā svasmādīśvara bhinnatvena
jānāti |

sthūla-śarīra-abhimāni 1/1 jīvanāmakam 1/1 brahma-

pratibimbam 1/1 bhavati III/1 sa& 1/1 eva 0 jīva& 1/1

prak/tyā 3/1 svasmāt 5/1 īśvaram 2/1 bhinnatvena 3/1

jānāti III/1

J' € N ' 1 ` m ;8• #


avidyopādhi& sannātmā jīva ityucyate |

avidyā-upādhi& 1/1 san 1/1 ātmā 1/1 jīva& 1/1

iti 0 ucyate III/1

! N' 1 `[3 ;8• #


māyopādhi& sannātmeśvara ityucyate |

māyā-upādhi& 1/1 san 1/1 ātmā 1/1

īśvara& 1/1 iti 0 ucyate III/1

Download from www.arshaavinash.in


40

] !N ' , ˆ [3, X'/ * • Y


* ' T' *
• Y
m•!3& ' jN 3 ' C* #
evamupādhibhedājjīveśvarabhedad/ )iryāvatparyanta
ti )hati tāvatparyanta janmamara ādirūpasa sāro na
nivartate |

evam 0 upādhi-bhedāt 5/1 jīva-iśvara-bheda-d/ )i& 1/1

yāvat-paryantam 0 ti )hati III/1

tāvat-paryantam 0 janma-mara a-ādi-rūpa-sa sāra& 1/1

na 0 nivartate III/1

• l 3& " m [3 ,p 'P K 2 #*


tasmātkāra āt na jīveśvarayorbhedabuddhi& svīkāryā |

tasmāt 5/1 kāra āt 5/1

na 0 jīva-īśvarayo& 6/2 bheda-buddhi& 1/1 svī-kāryā 1/1

Download from www.arshaavinash.in


41

(— 3^ '2'gž^ m ^ ' 3(— 3^ * ^[3^


! ' !( Z 2)!," 'P ^ "
M, ' * P ! Ÿ
* Y #"
nanu sāha3kārasya kiñcijjñasya jīvasya niraha3kārasya
sarvajñasyeśvarasya tattvamasīti mahāvākyāt
kathamabhedabuddhi& syāt
ubhayorviruddhadharmākrāntatvāt |

nanu 0

sa-aha3kārasya 6/1 kiñcit-jñasya 6/1 jīvasya 6/1

nir-aha3kārasya 6/1 sarvajñasya 1/1 īśvarasya 6/1

tat 1/1 tvam 1/1 asi II/1 iti 0 mahāvākyāt 5/1

katham 0 abheda-buddhi& 1/1 syāt III/1

ubhayo& 6/2 viruddha-dharma-ākrāntatvāt 5/1

;' .1#
iti cenna |

iti 0 cet 0 na 0

Download from www.arshaavinash.in


42

% @3 3 ',!
d%> e 0 *
• )* # MN ' ' ' !I
!' @ 01 @P . \ a 0 >4 )* #
sthūlasūk maśarīrābhimānī tvampadavācyārtha& |
upādhivinirmukta samādhidaśāsampanna śuddha
caitanya tvampadalak yārtha& |

sthūla-sūk ma-śarīra-abhimānī 1/1

tvam-pada-vācya-artha& 1/1 |

upādhi-vinirmuktam 1/1 samādhi-daśā-sampannam 1/1

śuddham 1/1 caitanyam 1/1 tvam-pada-lak ya-artha& 1/1

] * ' ' '@/ [3 • • )* # MN ' @%a @P. \ a


• >4 )* #
eva sarvajñatvādiviśi )a īśvara& tatpadavācyārtha& |
upādhiśūnya śuddhacaitanya tatpadalak yārtha& |

evam 0 sarvajñatva-ādi-viśi )a& 1/1 īśvara& 1/1

tat-pada-vācya-artha& 1/1|

upādhi-śūnyam 1/1 śuddha-caitanyam 1/1

tat-pada-lak ya-artha& 1/1

Download from www.arshaavinash.in


43

] . m [3 q \ ajN& , 2, #
eva ca jīveśvarayoścaitanyarūpe ābhede bādhakābhāva& |

evam 0 ca 0 jīva-īśvarayo& 6/2 caitanya-rūpe a 3/1

abhede 7/1 bādhaka-abhāva& 1/1

] . Y Z\ ¡jN @ . p 'N ,% A A FG 'P •1


¢
m •I , 'Y#
eva ca vedāntavākyai& sadgurūpadeśena ca sarve vapi
bhūte u ye ā brahmabuddhirutpannā te jīvanmuktā
bhavanti |

evam 0 ca 0 vedānta-vākyai& 3/3

sadguru-upadeśena 3/1 ca 0

sarve u 7/3 api 0 bhūte u 7/3

ye ām 6/3 brahma-buddhi& 1/1 utpannā 1/1

te 1/3 jīvanmuktā& 1/3 bhavanti III/3

Download from www.arshaavinash.in


44

m •I 2 ?#
nanu jīvanmukta& ka& ?|
) ( +( N A +( F G& +( @%‰ +(!• ' X£' q 9) (
F G& @%‰ N A '2¤ ¥ 'h
2 @jN iKjN
*
Y * '. 2 @jN +• ' X£' q jN N3 $
! "
m •I #
yathā deho'ha puru o'ha brāhma o'ha
śūdro'hamasmīti d/2haniścayastathā nāha brāhma o na
śūdro na puru a& kintvasa3ga& saccidānandasvarūpa&
prakāśarūpa& sarvāntaryāmī cidākāśarūpo'smīti
d/2haniścayarūpāparok ajñānavān jīvanmukta& |

nanu 0 jīvanmukta& 1/1 ka& 1/1

yathā 0 deha& 1/1 aham 1/1 puru a& 1/1 aham 1/1

brāhma a& 1/1 aham 1/1 śūdra& 1/1 aham 1/1 asmi I/1

iti 0 d/2ha-niścaya& 1/1

tathā 0 na 0 aham 1/1 brāhma a& 1/1 na 0 śūdra& 1/1

na 0 puru a& 1/1 kintu 0

asa3ga& 1/1 saccidānanda-svarūpa& 1/1 prakāśa-rūpa& 1/1

sarva-antaryāmī 1/1 cidākāśa-rūpa& 1/1 asmi I/1

iti 0 d/2ha-niścaya-rūpa-aparok a-jñānavān 1/1

jīvanmukta& 1/1
Download from www.arshaavinash.in
45

FG \ (!• 8N3 $ ' 'V>2!* z' ' !'* I ^ #"


brahmaivāhamasmītyaparok ajñānena
nikhilakarmabandhavinirmukti& syāt |

brahma 1/1 eva 0 aham 1/1 asmi I/1

iti 0 aarok a-jñānena 3/1

nikhila-karma-bandha-vinirmukti& 1/1 syāt III/1

2! '* & 2' ' ' Y ' . #"


_ '! 'g 3¦, '<' ' 'Y#
karmā i kati vidhāni santīti cet |
āgāmisañcitaprārabdhabhedena trividhāni santi |

karmā i 1/3 kati 1/3 vidhāni 1/3 santīti III/3 cet 0

āgāmi-sañcita-prārabdha-bhedena 3/1

tri-vidhāni 1/3santi III/3

Download from www.arshaavinash.in


46

"
1) _ '!2!* '2! ?#
āgāmikarma kim ?|
•§ Y3 ' (2k N} N NjN 2!* '9
! 8', #
jñānotpattyanantara jñānidehak/ta pu yapāparūpa
karma yadasti tadāgāmītyabhidhīyate |

āgāmi-karma 1/1 kim 1/1

jñāna-utpatti-anantaram 0 jñāni-deha-k/tam 1/1

pu ya-pāpa-rūpam 1/1 karma 1/1

yat 1/1 asti III/1 tat 1/1 āgāmi 1/1 iti 0 abhidhīyate III/1

"
2) 'g 2!* '2! ?#
sañcita karma kim ?|
J Y2 '‹m• m,% " " m
2!* N% '* m* ' T' "
'g !#"
anantako)ijanmanā bījabhūta sad yat karmajāta
pūrvārjita ti )hati tat sañcita jñeyam |

sañcitam 1/1 karma 1/1 kim 1/1

ananta-ko)i-janmanām 6/3 bīja-bhūtam 1/1 sat 1/1

yat 1/1 karma-jātam 1/1 pūrva-arjitam 1/1 ti )hati III/1

tat 1/1 sañcitam 1/1 jñeyam 1/1


Download from www.arshaavinash.in
47

3) 3¦ 2!* '2'!' . #"


prārabdha karma kimiti cet |
; @3 3!• €( > 2 ] VW V ' l!* ¨ 3¦!#" ,
/ , ' # 3¦2!*& , $ ;' #
ida śarīramutpādyeha loka eva sukhadu&khādiprada
yatkarma tatprārabdham | bhogena na )a bhavati |
prārabdhakarma ā bhogādeva k aya iti |

prārabdham 1/1 karma 1/1 kim 1/1 iti 0 cet 0

idam 1/1 śarīram 1/1 utpādya 0

iha 0 loke 7/1 evam 0 sukha-du&kha-ādi-pradam 1/1

yat 1/1 karma 1/1 tat 1/1 prārabdham 1/1|

bhogena 3/1 na )am 1/1 bhavati III/1|

prārabdha-karma ām 6/3 bhogāt 5/1 eva 0 k aya& 1/1 iti 0

Download from www.arshaavinash.in


48

'g 2!* FG \ (!• ' ' q n ' #


sañcita karma brahmaivāhamasmīti niścayajñānena naśyati
|

sañcitam 1/1 karma 1/1

brahma 1/1 eva 0 aham 1/1 asmi I/1 iti 0

niścaya-jñānena 3/1 naśyati III/1

_ '!2! '* N n ' # '2g '!2!*&


'> > m> ž ' œz '9#
āgāmikarmāpi jñānena naśyati | kiñcāgāmikarma ā
nalinīdalagatajalavajjñāninā sambandho nāsti |

āgāmikarma 1/1 api 0 jñānena 3/1 naśyati III/1|

kiñca 0

āgāmi-karma ām 6/3 nalinī-dala-gata-jalavat 0

jñāninām 6/3 sambandha& na 0 asti III/1

Download from www.arshaavinash.in


49

'2g ' 9 'Y ,m©.* 'Y ª' ' 2k ! '!N}


L' #
kiñca ye jñānina stuvanti bhajantyarcayanti tānprati
jñānik/tamāgāmipu ya gacchati |

kiñca 0 ye 1/3 jñāninam 2/1

stuvanti III/3 bhajanti III/3 arcayanti III/3

tān 2/3 prati 0

jñāni-k/tam 1/1 āgāmi-pu yam 1/1 gacchati III/1

' ' i'Y '•A'Y W V 2 '* Y ª' ' 2k


*
! '! 'Ÿ ! & • 2!* N N `2 ¡L' #
ye jñānina nindanti dvi anti du&khapradāna kurvanti
tānprati jñānik/ta sarvamāgāmi kriyamā a yadavācya
karma pāpātmaka tadgacchati |

ye 1/3 jñāninam 2/1 nindanti III/3 dvi anti III/3

du&kha-pradānam 2/1 kurvanti III/3

tān 2/3 prati 0

jñāni-k/tam 1/1 sarvam 1/1 āgāmi 1/1 kriyamā am 1/1

yat 1/1 avācyam 1/1 karma 1/1 pāpa-ātmakam 1/1

tat 1/1 gacchati III/1


Download from www.arshaavinash.in
50

) . _`' s 3 * FG i'!(\ „' #


tathā ca ātmavitsa sāra tīrtvā brahmānandamihaiva
prāpnoti |

tathā 0 ca 0 ātma-vit 1/1 sa sāram 2/1 tīrtvā 0 brahma-

ānandam 2/1 iha 0 eva 0 prāpnoti III/1

3' @ 2! `' ' ' O #


tarati śokamātmaviditi śrute& |

tarati III/1 śokam 2/1 ātma-vit 1/1 iti 0 śrute& 5/1

8m 2n [N.^ (k +) « 'r ! !I + w
' @ ;' •k q#
tanu tyajatu vā kāśyā śvapacasya g/he'thavā
jñānasamprāptisamaye mukto'sau vigatāśaya iti sm/teśca |

tanum 2/1 tyajatu III/1 vā 0 kāśyām 7/1

śva-pacasya 6/1 g/he 7/1

athavā 0 jñāna-samprāpti-samaye 7/1

mukta& 1/1 asau 1/1 vigata-āśaya& 1/1

iti 0 sm/te& 5/1 ca 0

Download from www.arshaavinash.in


51

;' 23& ! r!-"


iti tattvabodhaprakara a samāptam ||
iti 0 tattvabodha-prakara am 1/1 samāptam 1/1||

Download from www.arshaavinash.in

You might also like