You are on page 1of 6

Page-1

D.A.V. PUBLIC SCHOOL, NEW PANVEL


Plot No. 267, 268, Sector-10, New Panvel,
Navi Mumbai-410206 (Maharashtra).
Phone 022-27468211, 27451793, 27482276
E-mail – davnewpanvel@gmail.com, www.davnewpanvel.com

SAMPLE PAPER FOR II PREPARATORY EXAMINATION


2015-2016
STD:- VIII
Sub: - Sanskrit Time:- 3 Hours
Date:- Marks:- 90
…….……………………………………………………………………………………………………
inado-Sa :
1) prIxaap~o ca%vaar: KNDa: saint.
k Apizt AvabaaoQanama\ 5 AMka:
K rcanaa%mak laoKnama\ 15 Aka:
ga Anaup`yau@t vyaakrNama\ 35 Aka:
Ga pizt AvabaaoQanama\ 35 AMka:
2) savao-YaaM p`Snaanaama\ ]<araiNa saMskRtona laoKnaIyaaina.
3) p`SnasaM#yaa p`Snap~anausaarma\ AvaSyamaova laoKnaIyaa.
4) p`%yaokM KNDma\ AiQakR%ya ]<araiNa ekismana\ sqaanao ËmaoNa laoKnaIyaaina.
…….……………………………………………………………………………………………………
KND ‘k’ Apizt AvabaaoQanama\
1. AQaaoilaiKtM AnaucCodM piz%vaa p`d<a p`Snaanaama\ ]<araiNa ilaKt.
AV vanao pSau mahao%sava: Aist.maHcasya ]pir isaMh ivarajato.AakaSao sava-~ maoGaa: saint.maoGaana\ dRYT\vaa
mayaUra: vaRxaaNaama\ AQa: naR%yaint. pSava: [tstt: Ba`maint.sap-: kaoTrat\ baih: AagacCit.sapa-t\ BaIta:
pSava: kaolaahlama\ kuva-int.kaolaahlaM Eau%vaa isaMh: ]ccaO gaja-it AaidSait ca−Baao:! kaolaahlaM maa
ku$t.EauNaut−AsmaakM jaIvanaM vaRxaana\ ivanaa AsamBavama\.vaRxaa: flaaina CayaaM ca d<vaa Asmaana\ ]pkuva-
int.At: AsmaaiBa: vanao naUnaM vaRxaa: rxaNaIyaa.vaRxaa: dovavat\ janaana\ rxaint.to Qarayaa: ]pir saaxaa%dovaa:
Bavaint.toYaaM janma eva praqaa-ya Bavait.tana\ p`it kRtM papma\ AxamyaM Bavait. At: Qyaatvyama\ − vaRxadovaao
Bava:.
³k´ ekpdona ]<art.
1 maoGaa: ku~ saint Æ 1
(i) vanao (ii) AakaSao (iii) AQa: (iv) ]ccaO:
2 vaRxaana\ p`it kRtM papma\ kIdRSaM Bavait Æ
(i) AxamyaM (ii) praqaa-ya (iii) dovavat\ (iv) vaRxadovaao
³K´ pUNa-vaa@yaona ]<art. 2
1 isaMh: ikma\ AaidSait Æ
2 AsmaaiBa: ko rxaNaIyaa: Æ
³ga´ inado-Saanausaarma\ ]%trt. 2
1 AV vanao pSau mahao%sava: Aist.Aismana\ vaa@yao iËyaapdM ikma\Æ
2 Ant: [%yasya pdsya ivapya-ya: k:Æ
Page-2

KND ‘K’ rcanaa%mak laoKnama\


2. maHjaUYaayaa: p`d<a SabdO: pHca vaa@yaaina ilaKt. 5

3. AQaaoilaiKt saMvaado maHjaUYaayaa: ]icatpdaina ica%vaa ir@tsqaanaaina pUryat\. 5


gairmaa — Baarto ka k``IDa sava-laaokip``yaa Æ
maoGaa — 1 .
gairmaa — ikma\ iËkoT eva raYT/IyaËIDa Æ
maoGaa — 2 .
gairmaa — ka ËIDa Baartsya raYT/IyaËIDa Æ
maoGaa — 3 .
gairmaa — %vama\ Aip ha^^kI Kolaisa Æ
maoGaa — 4 Æ
gairmaa — Ahma\ tu Qaaivaka Aisma .
maoGaa — 5 .
(maHjaUYaa – naOva.prntu tuByama\ ka ËIDa raocato¸ ha^^kI Baartsya raYT/IyaËIDa,¸ SaaoBanama\.Qaavanama\
svaasqyap``dma\ Bavait¸ Baarto iËkoT ËIDa sava-laaokip``yaa ¸ naOva )
4. Bavaana\ saaomar%na:.maatu: svaasqyaM &atuM BaiganaIM lataM p``it maHjaUYaat: pdaina ica%vaa AQaaoilaiKtM p~M pUryat. 5
Ca~avaasat:
iSamalaanagarma\
itiqa ____
AadrNaIyaa 1)________.
namaaonama:.
p~oNa &atma\ yat\ maata 2)______ Aist. Ahma\ AtIva 3) _____ Aisma¸ prma\
prIxaakarNaat\ gaRhma\ 4)__________ saxama: na Aisma.Bavait 5)_____ tsyaO
6)_____yacCtu Bava%kRpyaa saa SaIGa``ma\ 7)_____ BaivaYyait. kRpyaa p~ao<arma\
8)_____ p``oYayatu.
maatRcarNaaByaama\ 9)_____
tva Ba``ata
10) _______
(maHjaUYaa – AaOYaiQama\ ,¸ saaomar%na:¸ icaintt:¸ BaiganaI¸ yaqaasamayama\ ¸ jvarpIiDta ¸ SaIGa``ma\ ¸ svasqaa¸ nama:¸
ima~ma\)
Page-3

KND ‘ga’ Anaup`yau@t vyaakrNama\


5. AQaaoilaiKt vaa@yaoYau roKaMiktpdoYau sainQaM sainQaivacCodM vaa ku$t. 3
1 maatR +AadoSa: tu maanya:.
2 janaO: iva<aOYaNaa %yaajyaa.
3 gauvaa-doSaa: maananaIyaa sava-da.
6. ]icatM Sabd$psya cayanaM kR%vaa vaa@yaM puna: ilaKt. 6
1 sava-da p`ya%naM ku$ .
(i) p`gait: (ii) p`gato: (iii) p`gaitnaama\ (iv) p`ga%yaO
2 mama Eawa Aist.
(i) maatir (ii) maatu: (iii) maa~o (iv) maa~a
3 hsto pustkma\ Aist.
(i) ivaduYa: (ii) ivaduYao (iii) ivaWana (iv) ivaduiYa
4 ÖÖÖÖÖÖ ima~oNa sah vaata-M ku$.
(i) Ayama\ (ii) Anaona (iii) AsmaO (iv) Aismana\
5 yaaina flaaina p@vaaina saint ÖÖÖÖÖÖ Aanaya.
(i) tma\ (ii) taina (iii) tt\ (iv) to
6 ÖÖÖÖÖÖbaailakayaO Ahma\ sava-svaM dasyaaima.
(i) Asyaa: (ii) Asmaat\ (iii) AsyaO (iv) Asyaama\
7. AQaaoilaiKtvaa@yaoYau kaoYzko p`d<a saM#yaa saMskRtona pUryat . 3
1 vaaiTkayaama\ ³2´ÖÖÖÖÖÖ ima~o vaata-laapM ku$t:.
2 AaEamao³4´ÖÖÖÖÖÖ maunaya: vasaint.
3 mama samaIpo ³100´ÖÖÖÖÖÖ$PyakaaiNa saint
8. maHjaUYaayaaM p`d<ao AvyayaSabdO: ir@tsqaanaaina pUryat. 3
1 vayama\ savao- ivaYNaubaagama\ AgacCama .
2 sa: Aicantyat\ Ahma\ ku~aip na gaimaYyaaima.
3 p`at:kala: jaat:.
³maHjaUYaa ¹ AQaunaa Ê Sva: Ê h\ya:´
9. AQaaoilaiKtroKaMikt pdoYau ]psaga- pRqak\ Aqavaa saMyaaojya kR%vaa puna: ilaKt. 3
1 gau$ iSaYyaana\ sadOva ]icatM saMidSait.
2 naRp: iBaxaukana\ QanaM ivatrit.
3 iSaYyaa: puna: gaRhM p``it +AagacCint.
10. roKaMikt tpdoYau p`yau@taM ivaBai@tM t%karNaM ca ilaKt. 5
1 dugaa-yaO nama:.
2 vaaiTkayaa: purt: p``acaIna iSavaalaya: Aist .
3 rama: maatir isnah\yait.
4 kxaayaa: baih: mau#yaaQyaaipka itYzit.
5 AsmaByama\ svacCM BaartM raocato.
Page-4
11. samastpdanaaM naamaaina ilaKt. 3
1 hirhraO
2 ]pkayaa-layama\.
3 sauKduKma\.
12. AQaaoilaiKt vaa@yaoYau ]icat iËyaapdaina yaaojaiya%vaa vaa@yaaina pUryat. 5
1 iSaxaka: samyak\ $poNa iSaxaNaMÖÖÖÖÖÖ .
(i) kraotu (ii) ku$tama\ (iii) kuva-ntu (iv) ku$
2 vayama\ sava-o AV pazSaalaayaama\ gau$M ÖÖÖÖÖÖ .
(i) naMsyaint (ii) naMsyaama: (iii) naMsyaaima (iv) naMsyaava:
3 maata pu~M kqayait %vama\ Qyaanaona ÖÖÖÖÖÖ .
(i) ilaK (ii) ilaKtu (iii) ilaKtama\ (iv) ilaKt
4 taO Ca~aO h\ya: ivaValayao purskarana\ ÖÖÖÖÖÖ.
(i) AlaBat (ii) AlaBatama\ (iii) AlaBant (iv) laPsyaoto
5 %vama\ kdaip kzaorvacanaM na ÖÖÖÖÖÖ.
(i) vadot\ (ii) vadoyau: (iii) vado: (iv) vadoyama\
13. AQaaoilaiKt vaa@yaoYau p`kRitp`%yayaaO saMyaaojya ivaBajya vaa ku$t. 4
1 kona ³ rca\\ + @t´ ÖÖÖÖÖÖ carksaMihta.
2 Ahma\ ËIDkaina³ ÖÖÖ+ ÖÖÖ ´ kotuma\ AapNaM gacCaima.
3 Ba@tO: Bagavad\gaIta Eauta ³ ÖÖÖ+ÖÖÖ ´ .
4 rmaa ivaValayaM ³ gama\ +@tvatu´ ÖÖÖÖÖÖ.

KND ‘Ga’ pizt AvabaaoQanama\


14. AQaaoilaiKtM AnaucCodM piz%vaa p`Snaana\ ]<art.
iSaYyasya Baavama\ Avaga%ya mahiYa- Akqayat\" icantaM maa ku$.tsmaO yaai~Nao flaaina d%vaa AagacC."gaurao:
Aa&yaa iSaYya: yaai~Na: samaIpma\ ga%vaa Avadt\ AsmaakM svaaimanaa Bavat: kRto etaaina flaaina
p``oiYataina.kRpyaa svaIkraotu.sa: AsaihYNau yaa~I puna: duva-canaaina Akqayat\.iSaYya mahiYa-M ]pga%ya sava-M vaiNa-
tvaana\.mahiYa-: ekM sandoSaM d%vaa puna: iSaYyaM t~ p``oiYatvaana\.
³k´ ekpdona ]%trt. 1
1 AsaihYNau yaa~I ikma\ Akqayat\Æ
2 ksya Aa&yaa iSaYya: yaai~Na: samaIpma\ AgacCt\Æ
³K´ pUNa-vaa@yaona ]%trt. 2
iSaYyasya Baavama\ Avaga%ya mahiYa- ikma\ Akqayat\\Æ
³ga´ inado-Saanausaar ]%trt. 2
1 “&a%vaa” [it pdo k: Sabd: A~ p``yau@t: Æ
2 AagacC pdo k: lakar: p``yau@t:
Page-5
15. AQaaoilaiKtM pVaMSaM piz%vaa p`Snaana\ ]<art.
yaoYaaM na ivaVa na tpao na danama\
&anaM na SaIlaM na gauNaao na Qama-:.
to ma%ya-laaoko Bauiva BaarBaUta:
manauYya$poNa maRgaa: carint..
³k´ ekpdona ]<art. 1
1 gauNarihta: manauYya$poNa ko Bavaint Æ
2 catuqa-: gauNa: k: Aist Æ
³K´ pUNa-vaa@yaona ]<art. 2
A~ manauYyaaNaama\ kit gauNaa: ilaiKta: saint Æ
³ga´ BaaiYak kaya-ma\. 2
1 pRiqavyaama\’ [it Aqao- Slaaoko ikM pdM p`yau@tma\ Æ
(i) BaarBaUta: (ii) maRgaa: (iii) Bauiva (iv) ma%ya-laaoko
2 ' carint’ [it ik``yaa pdsya ktR-pdM ikma\ Æ
(i) to (ii) Bauiva (iii) na (iv) manauYya$poNa
16. AQaaoilaiKtM naaTyaaMSaM piz%vaa p`Snaana\ ]<art.
Anyaa Ca~a:−AsmaakM raYT/sya savaa-occaM naagairkM sammaanama\ Baartr%nama\ Aip eto mahaodyaa: p``aPtvant:.
Aacaaya-: − Aama\.saPtnavait AiQak ekaonaivaMSaitSattmao vaYa-o mahaodya: [dM sammaanaM p`aPtvaana\ Æ AyaM
mahanauBaava: svagauNaanau$pM AsmaakM raYT/sya raYT/pto: pdma\ AlaMkRtvaana\.
AtIva p`orNaadayakma\ Aist Asya mahaodyasya jaIvanama\.
savao-: ¹ Aama\ maanyavar.Da^ klaama mahaodyasya jaIvanasya sandoSa: Aist −"jaIvanao kdaip Aa%maanaM
laGauma\ AsahayaM ca maa icantyantu.saMklpo dRZivaSvaasao AaSaayaaM ca saaflyaM inaihtma\ Aist."
Aacaaya-: ¹ sa%yama\.Qanyaao|yaM Baartr%nama\ Antirxa vaO&ainak: kiva: daSa-inak: ca Da^ e pI jao Abdula −
klaama mahaodya:.
³k´ ekpdona ]<art. 1
1 Da^ klaama mahaodyasya jaIvanaM kIdRSama\Æ
2 Da^ klaama mahaodya: ksya pdma\ AlaMkRtvaana\Æ
³K´ pUNa-vaa@yaona ]<art. 2
Da^ klaama mahaodyasya jaIvanasya sandoSa: ikma\ AistÆ
³ga´ BaaiYak kaya-ma\. 2
1 'AaSaayaama\’ pdo ka ivaBai@t:Æ
2 'p`aPtvant’ pdo ikma\ p`%yaya Æ
17. AQaaoilaiKt Slaaokanaama\ BaavaM ilaKtu. 4
³A´ AdInaa: syaama Sard: Satma\ .
Baavaaqa-: — ho p`Baao² vayaM savaO-: AD\gaO: samaqaa- svasqaa: ca1 ÖÖÖÖ SatM vaYaa-iNa yaavat\ jaIvaoma.
sava-da sampnnaa: samaqaa-: ca 2 ÖÖÖÖ vayaM kdaip dInaa: hInaa: na syaama.
³ba´ AQaao- GaTao naUnama\ ]pOit GaaoYama\.
Baavaaqa-: AQa-: pUirt: GaT: eva 1 ÖÖÖÖ SabdM kraoit. evamaova ya: ivaWana\ na Aist sa: eva
2 ÖÖÖÖ p`dSa-naM kraoit. maUKa-: eva bahu vandint na tu ivaWaMsa:.
Page-6
18. AnvayaM sampUryat vaa@yaM puna: ilaKt. 4
(i) ip`yavaa@ya¹p`danaona savao- tuYyaint jantva:.
tsmaat\ tdova va@tvyaMÊ vacanao ka dird`ta.
Anvaya: – sava-o jantva: ip`yavaa@yMa 1 ÖÖÖÖ tuYyaint.tsmaat\ tt\ 2 ÖÖÖÖva@tvyama\.vacanao ka
dird`ta.
(ii) gat: kalaao na puna$pOit.
Anvaya: – 1 ÖÖÖÖ kala: puna: na 2 ÖÖÖÖ.
19. p`Snainamaa-NaM kR%vaa puna: ilaKntu. 5
1 Aacaaya-: iSaYyama\ ]pidSait.
2 gauNahInaa: janaa: ma%ya-laaoko maRgaa: [va carint .
3 danaM ivanaa manauYya: manauYya: na Bavaint.
4 sava-da ip`yavacanama\ va@tvyama\.
5 maUYaka: ibalaat\ baih: AagacCint.
20. GaTnaaËmaanausaarM ilaKt. 5
1 EaRgaala: maUYakaNaaM ibalaat\ baih: itYzit.
2 EaRgaala: maUYakana\ ApSyat\ .
3 maUYakaNaaM rajaa hRYT: puYT: AasaIt\.
4 EaRgaala: Baaojanaaya [tstt: Ba`mait sma.
5 savao- maUYaka: EaRgaalaM tIxNadntO: naaSama\ kuva-int.
21. maolanaM ku$. 2
1 AxaINa: AagacCit
2 vaR<ama\ AacarNaat\
3 vaR<at: naaSariht:
4 Aayaait AacarNama\

----------xxx----------

You might also like