You are on page 1of 3

Sanskrit Revision Worksheet-2021-22

Topic: (ApiztgaVaMSa: , p~laoKnama\ , ica~vaNa-nama\ , Anauvaad:)


Name: _______________________ Date: ____________
Class: __VII &VIII____ Sec: ________ Roll No.: __________

1. AQaaoilaiKtM gaVaMSaM piz%vaa p`d<ap`SnaanaaM ]<araiNa saMskRtona ilaKt.


AhM paTlapuYpma\ Aisma.vaRnto vasaaima pvana: maaM mandM mandma\ Aandaolayait.idnao rivaikrNaa: maaM
ivakasayaint ra~aO jyaao%snaa maaM laalayait ca.mama Anaoko vaNaa-: yaqaa Svaot: pIt: naar=\ga: A$Na:
paTlaSca.etoYau ri@tma: vaNa-: janaoBya: savaa-iQakM raocato.ya~ saaOndya-M kmanaIyataM ca kvaya: vaNa-iyatuM
[cCint .AhM ivavaahaidsamaaraohoYau maNDpanaaM SaaoBaama\ Aatnaaoima.var -vaQvaao: jayamaalayaao: AhM
ivalasaaima.AhM sauganQaona vaatavarNaM sauriBatM kraoima.mama svalpkalajaIvanamaip laaokihtma\ Aatnaaoit At:
pUNa- ivakisatM mao $pma\ AiBanandint janaa:.ivakisat$po isqatma\ AhM maanavasya inaraSaamayaM jaIvanama\ Aip
AaSaamayaM kraoima.svaganQaM ivakIya- Anto p`kRitmaatu: A=\ko svaipima.
(A) ekpdona ]<art – (kovalaM p`SnaWyama\)
(i) ko paTlapuYpM ivakasayaint ?
(ii) paTlapuYpma\ ku~ vasait ?
(iii) k: paTlapuYpM mandM mandma\ Aandaolayait ?
(Aa) pUNa-vaa@yaona ]<art– (kovalaM p`Sna ekma\)
(i) ri@tma: vaNa-: koBya: savaa-iQakM raocato ?
(ii) paTlapuYpsya saaOndya-M kmanaIyataM ca ko vaNa-iyatuM [cCint ?
([) yaqaainado-Sama\ ]<art – (kovalaM p`SnaWyama\)
(i) ‚ var -vaQvaao: jayamaalayaao: AhM ivalasaaima.‛ ‘ivalasaaima ’ [it iक्रyaapdsya ikma\ ktu-pdM ?
(ii) ‚ AhM maanavasya inaraSaamayaM jaIvanama\ Aip AaSaamayaM kraoima.‛Aismana\ vaa@yao ‘ inaraSaamayama\ ’ [it
ivaSaoYaNasya ikma\ ivaSaoYyapdma\ ?
Page 1 of 3
(iii) ) AnaucCodo ‚p`armBao‛ [it pdsya k: ivapya-yapdM Aagat: ?
rcanaa%makM kaya-ma\
2. AvakaSaaqa-M p`Qaanaacaaya-M p`it ilaiKto p`qa-naap~o maHjaUYaat: ]icatSabdana\ Avaica%ya ir@tsqaanaaina
pUryat\.
maananaIyaa: p`Qaanaacaayaa-:
koSavapurma\ , idllaI
ivaYaya: - AvakaSaaqa-ma\ Aavaodnap~ma\.
mahaodya !
saivanayaM inavaodyaaima yat\ (i)…………… Asya ivaValayasya (ii) ……………… Ca~: Aisma.AhM
(iii) …………ga`st: Aisma.vaOVona (iv) ………… d<a: yat\ pHcaidnapya-ntM (v) …………………
eva sqaatvyaM.At: AhM ivaValayaM AagantuM (vi) ………………………Aisma. mah\yaM pHcaidnaanaaM
AvakaSaM p`daya maama\ AnaugaRh\Nantu.AQyayanasya yat\ haina: BavaivaYyait, taM dUirktu-M (vii) ………….
saQanyavaad: AYTmakxaasqa:
BavadIya iSaYya: (vii) ……………….
idnaaMk:- 00-02-22
maHjaUYaa – maaQava: , gaRho ,AadSa-: ,pramaSa-: , yaitYyao ,tIva`jvaroNa ,Ahma\ ,Asamaqa-:
3. p`d<aM ica~M dRYT\vaa maHjaUYaayaaM p`d<aSabdanaaM sahayatyaa ca%vaair vaa@yaaina saMskRtona ilaKt.

maHjaUYaa – xao~ma\,GanT:,pva-t:,SaR=\gama\ ,maoQaa:,baIjaaina, kRYak:,kRiYaka,baIjapa~ma\ ,p`sannaaO


Aqavaa
maHjaUYaap`d<aSabdanaaM sahayatyaa inamnailaiKtM ivaYayama\ AiQakR%ya ca%vaar: saMskRtvaa@yaO: ekma\ AnaucCodM
ilaKt.

Page 2 of 3
‚mama jaIvanasya ]doSyama\ ‛
maHjaUYaa – p`isawsaMgaItgaayaksya ,Ahma\ ,raocato , [cCaima ,saMgaItEavaNao , mah\yaM ,AarbQama\ ,svagau$M,
saMgaItiSaxak$po ,BaOrvaIraga: ,
4. AQaaoilaiKtaina vaa@yaaina saMskRtBaaYayaa AnauvaadM kR%vaa ilaKt. (kovalaM vaa@ya~yama\ )
(k) vah Ca~ ilaKta hO.
(K ) tuma saba saMskRtBaaYaa baaolaao.
(ga) hma saba Gaumanao ko ilae gayao qao.
(Ga) Ca~aoM kaMo pustk pZ,nao caaihe.
(=\) maO fla Kata hUÐ.
(ca) tuma dovaalaya gae qao.
(C) rmaoSa saama kao gaIta pZogaa.

Page 3 of 3

You might also like