You are on page 1of 2

DAYANAND ANGLO VEDIC PBULIC SCHOOL AIROLI

SUB:SANSKRIT WORKSHEET³2021-22´
STDVIII TOPIC³ iWtIyaÁ pazÁ ¹ vasauQaOva kuTumbakma\´
1º eYaÁ kakÁ Aist. eYaa caTka Aist. eto Wo ima~o stÁ. ekda [tsttÁ pirBa`mya taO ekismana\ vaRxao inaima-tma\ ekM
saundrM gaRhma\ ApSyatama\.saundrM gaRhma\ dRYT\vaa taO Aicantyatama\ -“ ikmaqa-M na AavayaaoÁ Aip etadRSaM saundrM gaRhma\
Bavaot\.AtÁ AQaunaa Aavaama\ Aip etadRSaM saundrM gaRhM rcaiyaYyaavaÁ.” [it icantiya%vaa svainavaasaM AgacCtama\.
ekpdona ]%trt ¹
1´ caTkayaaÁ ima~M kÁ AasaIt\ Æ kakÁ
2´ taO vaRxao inaima-tM ikma\ ApSyatama\ Æ saundrM gaRhM
pUNa-vaa@yaona ]%trt-
1´ saundrM gaRhM dRYT\vaa taO ikma\ Aicantyatama\ Æ
]%tr ¹ saundrM gaRhma\ dRYT\vaa taO Aicantyatama\ -“ ikmaqa-M na AavayaaoÁ Aip etadRSaM saundrM gaRhma\ Bavaot\.
2´ ekda [tsttÁ pirBa`mya taO ikma\ ApSyatama\ Æ
]%tr ¹ ekda [tsttÁ pirBa`mya taO ekismana\ vaRxao inaima-tma\ ekM saundrM gaRhma\ ApSyatama\.
inad-oSaanausaarM ]%trt¹
1´ ‘Aicantyatama\’ [it iËyaayaaÁ ktR-pdM ikma\ Æ taO
2´ ‘saundrM gaRhma\’ A~ ivaSaoYya pdM ikM p`yau@tma\Æ gaRhM
3´ ‘AtÁ AQaunaa Aavaama\ Aip etadRSaM saundrM gaRhM rcaiyaYyaavaÁ’ A~ AvyayapdM ikma\Æ AQaunaa
2º kakÁ vaRxao maRi<akyaa saundrM gaRhma\ inaima-tvaana\. caTka tRNaOÁ svagaRhM inaima-tvatI.ekda BaIYaNao ga`IYmakalao sava-~ SauYkma\
ABavat\.savao- duÁiKnaÁ Aasana\.caTkayaaÁ gaRhma\ Aip naYTma\ ABavat\.saa iKnnaa AasaIt\. saa icantyait-‘‘ikM kraoimaÆ’’
prntu kakasya gaRhma\ na naYTma\ na .tt\ tu maRi<akayaaÁ AasaIt\. caTka icantiya%vaa kaksya gaRhM gacCit.caTka kakM
kqayait-‘‘Ba`atÁ² Aismana\ BaIYaNao ga`IYmakalao mama gaRhM naYTma\ ABavat\.sava-~ ]YNaÁ Aist. mah\yaM svagaRho SarNaM yacC.’’
ekpdona ]%trt ¹
1´ kakÁ kyaa saundrM gaRhma\ inaima-tvaana\\ Æ maRi<akyaa
2´ caTkayaaÁ gaRhma\ kda naYTma\ ABavat\ Æ ga`IYmakalao
pUNa-vaa@yaona ]%trt-
1´ ekda BaIYaNao ga`IYmakalao ikma\ ABavat\Æ
ekda BaIYaNao ga`IYmakalao sava-~ SauYkma\ ABavat\.
2´ caTka kakM ikM kqayait Æ
caTka kakM kqayait-‘‘Ba`atÁ² Aismana\ BaIYaNao ga`IYmakalao mama gaRhM naYTma\ ABavat\.
inad-oSaanausaarM ]%trt¹
1´ ‘ inaima-tvatI ’ [%yasyaaÁ iËyaayaaÁ ktR-pdM ikma\ Æ caTka
2´ ‘ saa iKnnaa AasaIt\ ’ [it vaa@yao ‘saa’ pdM ksyaO p`yau@tma\Æ caTkayaO
3´ ‘BaIYaNao g`aIYmakalao’ AnayaaoÁ pdyaaoÁ ivaSaoYaNaM ikma\ Æ BaIYaNao
4´ ‘tapÁ’ pdsya kÁ pyaa-yaÁ AagatÁÆ ga`IYmaÁ
3º caTka gacCit.gacCit kalao ga`IYmakalaÁ samaaPtÁ .vaYaa- ?tuÁ ca AagacCt\. sava-~ hrIitmaa AasaIt\.caTka navaInaM
gaRhma\ Arcayat\.tdOva sahsaa AitvaRiYTÁ ABavat\ .kaksya gaRhM naYTma\ ABavat\ .iKnnaÁ kakÁ SarNaaqa-M caTkayaaÁ
samaIpma\ AgacCt\.
ekpdona ]%trt ¹
1´ kakÁ kIdRSaÁ AasaIt\\ Æ AiBamaanaI
2´ caTka kIdRSaM gaRhma\ Arcayat\\ Æ navaInaM gaRhma\
STD VIII PAGE 1 SUB: SANSKRIT
pUNa-vaa@yaona ]%trt-
1´ iKnnaÁ kakÁ ikma\ Akraot\Æ
iKnnaÁ kakÁ SarNaaqa-M caTkayaaÁ samaIpma\ AgacCt\.
2´ AiBamaanaI kakÁ caTkaM ikM Akqayat\Æ
AiBamaanaI kakÁ Akqayat\- gacC¸ gacC.A~ sqaanaM na Aist.
inad-oSaanausaarM ]%trt¹
1´ ‘AnaavaRiYTÁ ’ [it pdsya kÁ ivapya-yaÁ p`yau@tma\\ Æ AitvaRiYTÁ
2´ ‘iKnnaa caTka’ A~ kÁ ivaSaoYya pdM p`yau@tma\Æ caTka
3´ ‘iKnnaa caTka’ [it kt-Rpdsya iËyaapdM ikma\\ Æ gacCit
4´ ‘duÁKIÁ’ [it pdsya kÁ pyaa-yaÁ AagatÁÆ iKnnaÁ
4º caTka tsya sahYa-M svaagatma\ kraoit. sava-M ca Avagamya kqayait- ‘‘ Ba`atÁ ² icantaM maa ku$. AhM sava-ma\
AvagacCaima.AhM tva p`tIxaayaama\ Aasama\.AntÁ AagacCtu.’’ kakÁ laijjatÁ Bavait.caTka punaÁ kqayait- Ba`atÁ ²
icantaM %yajatu.Aanandona BaaojanaM kraotu.vaYaa-pya-ntma\ AavaaM imaila%vaa A~ sqaasyaavaÁ.svaagatM tva. BaaojanaM kraotu.’’
ekpdona ]%trt ¹
1´ caTka kaksya ikM kraoit Æ svaagatma\
2´ caTka kona Sabdona kakM sambaaoQayait Æ Ba`atÁ
pUNa-vaa@yaona ]%trt-
1´ caTka punaÁ ikM kqayait Æ
caTka punaÁ kqayait- Ba`atÁ ² icantaM %yajatu. Aanandona BaaojanaM kraotu.
2´ caTka sava-M Avagamya kakM ikM kqayait Æ
caTka sava-M Avagamya kqayait- ‘‘ Ba`atÁ ² icantaM maa ku$. AhM sava-ma\ AvagacCaima.AhM tva p`tIxaayaama\ Aasama\.
AntÁ AagacCtu.
inad-oSaanausaarM ]%trt¹
1´ ‘baihÁ’ [it pdsya kÁ ivapya-yaÁ p`yau@tma\\ Æ AntÁ
2´ ‘sqaasyaavaÁ’ A~ iËyaapdsya kt-RpdM ikM p`yau@tma\Æ AavaaM
3´ ‘AhM sava-ma\ AvagacCaima’ [dM vaa@yaM ka kqayait Æ caTka
5º laijjatÁ kakÁ BaaojanaM kraoit. saÁ icantyait –‘‘AhM tu svaaqaI- Aisma prma\ eYaa ]dar)dyaa Aist.’ vaYaa- kalaat\
AnantrM kaka punaÁ navaInagaRhsya inamaa-NaM kraoit. caTka Aip saahayyaM kraoit.]BaaO imaila%vaa sauKona vasatÁ. sa%yama\ eva
kiqatma\ - ‘‘]darcairtanaaM tu vasauQaOva kuTumbakma\.’’
ekpdona ]%trt ¹
1´ kÁ BaaojanaM kraoit Æ kakÁ
2´ ]dar)dyaanaaM janaanaaM kuTumbakma\ ikM Bavait Æ svaaqaI-
pUNa-vaa@yaona ]%trt-
1´ kakÁ ikM icantyait Æ
]%tr ¹ saÁ icantyait –‘‘AhM tu svaaqaI- Aisma prma\ eYaa ]dar)dyaa Aist.
2´ vaYaa-kalaat\ AnantrM kakÁ ikM kraoit Æ
vaYaa-kalaat\ AnantrM kakÁ punaÁ navaInagaRhsya inamaa-NaM kraoit.
inad-oSaanausaarM ]%trt¹
1´‘]BaaO’ [it ktR-pdsya iËyaapdM ikma\ p`yau@tma\\ Æ vasatÁ
2´ ‘Asa%yama\ ’ [it pdsya ivapya-yapdM ikM p`yau@tma\Æ sa%yama\
3´ ‘praopkarI’ pdsya kÁ ivapyaa-yaÁAagatÁ Æ svaaqaI-
STD VIII PAGE 1 SUB: SANSKRIT

You might also like