You are on page 1of 99

kona maagao-Na Baao svaamaIna\ dohI ba`*mamayaao Bavaot\ È %vaM kRpaM ku$ mao svaamaIna\ namaaima carNaaO tva ÈÈ

dula-BaM i~Yau laaokoYau tcCRNauYva vadamyahma\ È gau$Mivanaa ba`*ma naanyat\ sa%yaM sa%yaM varananao ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 1
laoKk: ‘Amalasaut’
Ainala jayarama baoDokrÂ
10Â BaagyaEaI Â iTLk rstaÂ
DaoMibavalaI pUva-.
95251È2442532.

P`akaXak
AmalaanaMd Bajana koMd`
DaoMibavalaI pUva-.
³ sava- h@k laoKkacao svaaQaIna´

P`at maulya $.50 f>.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 2
puNyasmarNa

gaRihNaI saicava: saKI imaqa: È


ip`ya iXaYyaa lailato klaaivaQaaO ÈÈ

p`pMca AaiNa prmaaqa-


yaa daonhImaQyao itt@yaaca ]%kTtonao
30 vaYao- saaqa doNaaáyaa

AaiNa

vaasaaMisa jaINaa-ina yaqaa ivahaya


sahjatonao XarIracaa %yaaga krNaaáyaa

saaO. maQaurasa
Ainala baoDokr.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 3
“Remember when you are writing; it is not you; but you are writing through
THY Hand.

Remember; when you are thinking; it is not you; but you are thinking through THY
MIND.

And it is through his heart that you are feeling and getting

Inspired through HIS GRACE and LOVE.

AaiNa maga tumacyaa hsto ]trlao jaa[-la %yaat p`saÙtaÊ maaMgalyaÊ caOtnyaÊ p`asaaidkpNaaÊ AavaXyak to sava- yaot rahIla.

tumacaa samap-NaBaava jasaa jasaa jaagaRt hao[-la Ê vaaZt jaa[-la Ê tsao tsao tumacao laoKna ho tumacao na rahata %yaa prmaa%myaacyaa
[cCocao AaiNa Xa>Icao sva$p Asao p`kTola.

svaamaI sva$panaMd

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 4
?Nainado-Xa

p.pU.svaamaI AmalaanaMdaMcyaa kRponao ilaihlyaa gaolaolyaa ‘gau$gaIta Aqa-ÊAnvaya AaiNa AmalaBaaYyaasaiht’ ha


gaM̀qa vaacakaMcyaa hatI dotaMnaa malaa AtIva AanaMd haot Aaho.svaamaIMnaI ha gaM̀qa maaJyaakDUna ilahUna Gaotlaa
ho %yaaMcyaa pòmaacao AaiNa ka$Nyaacao Vaotk Aaho.
ha gaM̀qa ilaihlaa jaat AsataMnaa AaiNa p`kaiXat hao[-pyMa-t Anaok sau)daMcao sahayya yaa kamaI laaBalao.
maaJao sainma~ EaI.ka.d.samaud` ³saMskRt p`aQyaapk´ yaaMcao AaBaar maanaavaot tovaZo qaaoDoca Aahot.A%yaMt
Aai%mayatonao %yaaMnaI samaga` ga`Mqa vaacaUna saUcanaa tr kolyaaca prMtu p`%yaok Xlaaokacaa Anvaya ilahUna ha gaM̀qa
samajaNyaasa bahumaaola madt kolaI Aaho.iXavaaya yaa gaM̀qaacaa AalaaoDnaa%mak AiBap`ayahI ilahUna idlaa.
vaa[-cyaa Qama-kaoYa kayaa-layaacao p`mauK EaI.sahkarIXaas~I yaaMnaI A%yaMt Aai%mayatonao maUL skaMdpuraNa
]plabQa k$na tr idlaoca PaNa malaa hvaa Asalaolaa saMdBa- XaaoQaUna kaZNyaasa %yaaMnaI svat: tsaoca %yaaMcyaa
sahkarI saaO.maaQaurI dIixat AaiNa EaI.Xaama jaaoXaI yaaMnaIhI bahumaaola madt kolaI.yaa savaMa-caa maI AitXaya
AaBaarI Aaho.
[qao skaMdpuraNaaivaYayaI ek Kulaasaa krNao AavaXyak Aaho.yaa gaM̀qaat ‘skMdpuraNaacaa’ ]llaoK
jaaNaIvapUva-k ‘skaMdpuraNa’ Asaa krNyaacao ekmaova karNa mhNajao vaa[-cyaa Qama-kaoYa kayaa-layaamaQyao
Asalaolyaa CapIla gaM̀qaamaQyao tsaaca ]llaoK Aaho.
maaJao gau$baMQau AaiNa ima~ EaI.vasaMtrava káhaDo yaaMnaI maI gau$gaItovar ilaihtao Aaho Asao samajalyaavar
]%saahanao AapNahUna kahI saMdBa-ga`MqaaMcaI saUica AaNaUna idlaI.%yaaMcao AaBaar maanaavao ittko qaaoDco a Aahot.
maaJyaa gau$BaiganaI saaO.saMigata ]dya pMiDt yaaMnaI yaa gau$kayaa-maQyao XauwlaoKna tpasaUna bahUmaaola madt
kolaI.hI %yaaMcaI saovaa gau$carNaI $jau JaalaI Aaho.
svaamaI sahjaanaMd tqaa EaI.pu.la.fDko yaaMnaI gaM̀qalaoKnaasa ]Vu> kolyaaba_la maI %yaaMcaa ?NaI Aaho.
svaamaI p`&anaMd tqaa p`a.ma.A.kulakNaI- yaaMnaI samaga` ga`Mqa vaacaUna ivastRt cacaa- kolaI AaiNa
gaM̀qap`isawIsaazI p`ao%saahna idlao %yaaba_la maI %yaaMcaa ?NaI Aaho.
EaI gau$gaIta ha maUL gaM̀qa saMskRtmaQyao AsalyaamauLo va %yaacao mah%va gau$maaiga-yaaMnaa Ba.gaItop`maaNao
AsalyaamauLo %yaacao p`astaivak tXaaca taolaamaaolaacyaa jyaoYz AaiNa EaoYz Asalaolyaa pMiDtakDUna haoNao
AavaXyak haoto.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 5
hI AavaXyakta laxaat Gao}na pUva- pircaya nasatanaahI Da^.EaIkRYNa d.doXamauK yaa AiQakarI AaiNa vaod
]pinaYadaMcaa vyaasaMga Asalaolyaa va %yaavar gaM̀qa ilaihlaolyaa vya>Ilaa samaga` gaM̀qa vaacaUna p`astaivak
ilaihNyaacaI maI ivanaMtI kolaI. kaya-baahulya Asatanaa doiKla %yaaMnaI maaJaI ivanaMtI maanya kolaI ha %yaaMcaa
svaaBaaivak maaozopNaa.
p`astaivakamaQyao %yaaMnaI Ëmaivakasaacaa mah%vaacaa mau_a ]pisqat kolaa Aaho.lahana maulaalaa Xauw dUQa pcat
naahI mhNaUna Aa[- %yaalaa %yaat paNaI GaalaUna to pcaNyaasaazI yaaogya k$na doto prMtu maaoz\yaa maulaalaa maa~
QaaraoYNa dUQaca dotoÊho yaaogyaca haoya.
AitXaya sauMdr va AByaasapUNa- p`astaivak qaaoD@yaa AvaQaIt ilahUna idlyaaba_la Da^@Tr saahobaaMcao AaBaar
maanaavaot tovaZo qaaoDoca Aahot.to maI AMt:krNa pUva-k maanatao AaiNa vaacakaMnaa AXaI ivanaMtI krtao kI
ha gaM̀qa va %yaa varIla p`astaivak yaaMcaa saaMgaaopaMga AByaasa kravaa.p`astaivak jaaNaIvapUva-k ga`MqaacaI
AaoLK k$na doNaaáyaa p`stavanaonaMtr Caplao Aaho.ga`Mqaat maaMDlaolaI BaUimaka AaiNa Da^@Tr saahobaaMnaI
ilaihlaolao p`astaivak yaacaa AByaasa krNao saaopo jaavao ha nama` hotU.

‘Amalasaut’
Ainala baoDokr.
10ÊBaagyaEaIÊiTLk pqaÊ
DaoMibavalaI pUva-.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 6
sad\gau$sva$pM ina%yaM ina%yamaanaMddaiyanama\ È
sva$pM AmalaanaMdM BaUyaao BaUyaao namaamyahma\ ÈÈ
naaqapMqaacyaa vaa=\mayaat EaI gau$gaItocao mah<va AnanyasaaQaarNa Aaho.Aaidgau$ Bagavaana XaMkr va
iXaYyaao<amaa pava-tIdovaI yaaMcyaa saMvaadatUna inamaa-Na Jaalaolao ho kavya Aitp`acaIna skMdpuraNaaMt samaaivaYT
Aaho.naaqapMqaacyaa vaa=\mayaat yaa gaM̀qaacaa samaavaoXa JaalyaanaMtr kalaaOGaaMt %yaaMt Anaokp`karcao Aqa-vaad va
AitXayaao> vaNa-naaMcaI Bar pDlaI va %yaamauLoca yaa ga`Mqaaba_la kaMhI gaOrsamaja inamaa-Na Jaalao Aahot.yaa
ba_la kuNaItrI ilaihNyaacaI AavaXyakta haotIca.yaa iXavaaya kovaL BaaYaaMtr navho tr ivavaocana BaaYya
ilaihNaohI ja$r haoto.ho kama p`stut gaM̀qaat EaI Ainala baoDokr yaaMnaI A%yaMt kaOXalyaanao va AadrpUva-k
par paDlao Aaho.sad\gau$ AmalaanaMdaMcao inatantsauMdr Aaoivabaw cair~ va AYTavaËgaItocao BaaYaaMtr k$na
%yaaMnaa AQyaai%mak ilaKaNaacaa AnauBava haotaca.sad\gau$ AmalaanaMdaMcao AntrMga iXaYya haoNyaacao Baagya %yaaMnaa
laaBalao Aaho.%yaaMtca Anaok idvasa ekant saaQanaa k$na kaMhI kaL ivacaarriht manaacaI A%yaMt duga-ma
Avasqaa p`aPt JaalyaanaMtr AQyaa%maivacaaracaa sfaoT haoNao sahaijakca haoto.sToT ba^Mkocyaa kamakajaat
Aqa-karNa krNaaro EaI.baoDokr saovaainavaR<aInaMtr prmaaqa-karNahI krtat ho EaI gau$kRpocao fL
Aaho.AXaIca saovaa %yaaMcaokDUna yaa puZohI haovaao AXaI EaI sad\gau$sva$p EaI.AmalaanaMd carNaI p`aqa-naa
Aaho.

p`a.ka.d.samaud`.
06È12È2004
saMskRt ivaBaagaaQyaxa³inavaR<a´
jayaihMd ka^laoja mauMba[-.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 7
maI ek lahana maUla Aaho.
saat Aaz vaYaMa-McaM
]Va D/a^[-Mgacaa tasa Aaho
AaiNa maaJaI poinsala hrvalaIya.
sagaLyaa GarBar XaaoQalaI
PaNa imaLtca naahI.
Aamacyaa vaiDlaaMnaa AamhI maamaa mhNatao.
AajaaobaaMnaIca tsMa saaMigatlaya Ñ
%yaaMcyaa faoTaopuZo ]Baa rahUna
maI maaJyaa poinsalaIcao %yaaMnaa saaMigatlao.
to gaaoD hsalao.naohomaIp`maaNao.
PaNa faoTaotUna poinsala kXaI doNaar Ñ
AamacaI Aa[- tr AajaarIca Asato.
maIca itcaI qaaoDIXaI saovaa krtao.
maI dadaMkDo gaolaao.
to far kamaat Asatat.
%yaaMcyaavar maaozI jabaabadarI Aaho
AsaM laaok mhNatat.
to gaDbaDIt haoto.
kaya icaMTUÑ Aaja kaya navaInaÆ
%yaaMnaI ivacaarlao.
dada maaJaI poinsala saapDt naahIyaoya.
kala k^DbarI hvaI mhNaUna h+ krt haotasa
Tobalaavar zovalyaaya tI Gao.
AaiNa ho poinsalaIcao kaya navaInaÑ
vMaMoQaLyaasaarKI tUca kuzotrI TaklaI AsaXaIla.
naIT XaaoQa Gao. tuJaI tulaaca saapDola.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 8
maI Aa%yaakDo gaolaao.
tI jap krt haotI.
Aa%yaa maaJaI poinsala hrvalaIya gaM Ñ
maI Aata rDkuMDIlaa Aalaao haotao.
jap krtanaa Aa%yaa baaolat naahI
ho maaJyaa laxaatca AalaM naahI.
itnao KuNaonaoca malaa baahor jaayalaa saaMigatlaM.
tI mhNao dova XaaoQatoya Ñ
saaQaI poinsala XaaoQata yaot naahI
dova kuzo imaLNaar Ñ
maaJyaa poinsalaIcao mah<va kaoNaacyaaca laxaat
yaot naahIyaoya.
]Va baa[- baakavar ]Bao krtIla
kI vagaa-baahor jaayalaa saaMgatIlaÆ
maI ta[-kDo gaolaao.
lagna zrlyaapasaUna tI svat:XaIca hsat Asato.
ta[- maaJaI poinsala Ñ
Aata malaa huMdka yao} laagalaa haota.
icaM|TU|| Asao mhNaUna
maaJaa gaalagauccaa Gao}na
cala baaya Ñ mhNaUna tI baahor pDlaI.
Paoinsala ha maaJyaa jaIvana marNaacaa
hI maaozI maaNasaM mhNatat naM Ê tsaa p`Xna Jaalaaya.

maamaa Aaja faoTaot nasato


AaiNa Kr-o Kro- Asato
tr %yaaMnaI maaJaI poinsala
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 9
na@kIca XaaoQaUna idlaI AsatI.
to KUp Xa>Imaana Aahot.

kuNaI do[-la kahao


maaJaI poinsala XaaoQaUna
]Vacyaa Aat Ñ

AaiNa maaJaI gau$gaItaqa-$pI hrvalaolaI poinsala Aaja maamaaMnaI faoTaotUna saapDvaUna idlaI.

Amalasaut
³Ainala baoDokr.´
23 mao 2004.
ivanaayakI catuqaI-
P`astavanaa.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 10
sad\gau$sva$pM ina%yaM ina%yamaanaMddaiyanama\ È
sva$pM AmalaanaMdM BaUyaao BaUyaao namaamyahma\ Èȳ Pa`a.ka.d.samaud`.´
sauhasya vadna È jaao ka maMgalamaya È Asao dIpalaya È AMtyaa-maI ÈÈ 1 ÈÈ
sad\gau$cao payaI È jaao ka sada laIna È AanaMdBauvana È p`%yaxa jaao ÈÈ 2 ÈÈ
iSaYya AByaudyaa È karNa t%pr È naamao AmalaoXvar È sad\gau$ maaJaa ÈÈ 3 ÈÈ
[hprlaaok È jyaaicayaa kRponao È AanaMdBauvanao È haotI pha ÈÈ 4 ÈÈ
maaJyaa ica<aakaXaI È icat\saUya- hao}na È p`kaXavaI pUNa- È AMtbaa-( ÈÈ 5 ÈÈ
ica<avaR<aI krI È Aa%mavaYaa-vaI laIna È svayao icad\Gana È haovaaoinayaa ÈÈ 6 ÈÈ
Aapulyaa kRpocyaa È vaYaa-vaacao snaana È GaalaI maja pUNa- È svaamaI maaJaa ÈÈ 7 ÈÈ
%yaa AByaMgasnaanao È SauicaBa-Ut hao}na È sva$pI magna È Amalasaut ÈÈ 8 ÈÈ

maaJao sad\gau$ p.pU.svaamaI AmalaanaMd tqaa EaI. laxmaNa ramacaMd` fDko ho naaqapMqaI sa%pu$Ya
haoto.naaqapMqaI sat\pu$Ya svaamaI sva$panaMd ³pavasa´ yaaMcao to jyaoYz AaiNa EaoYz iXaYya. to naohomaI mhNat
Asat kI naaqapMqaacaI i~sau~I mhNajao isawisawaMt pwtIÊ AYTavaËgaIta AaiNa gau$gaIta.
svaamaI AmalaanaMdaMcyaa kRpaXaIvaa-danao isawisawaMt pwtI gaM̀qa ivavarNaasah EaI sa.ra.AaGaarkr AaiNa
EaI. ma.da.BaT yaa %yaaMcyaaca jyaoYz AaiNa EaoYz iSaYyaaMnaI p`kaiSat kolaa.AYTavaË gaIta yaa gaM`qaacao
AaovaIbaw BaaYaaMtrhI svaamaI AmalaanaMdaMcyaaca pòrNaonao È AaXaIvaa-danao p`isaw Jaalao.
sava- gau$maaiga-yaaMnaI AvaSya AByaasaavaa AaiNa Aa%masaat kravaa AXaa gau$gaIta hyaa Anaupmaoya gaM̀qaavar
maharaYT/at trI farXaa TIka ]plabQa naahIt.jyaa Aahot %yaasauwa BaaYaaMtra%makca Aahot.
gau$Ba>IprayaNa AaiNa naamaicaMtamaNaIkar tsaoca gau$cair~aid Anaok gaM̀qaaMcyaa SauwIkrNaasaazI Apar
maohonat Gaotlaolao vaO.EaI.ramacaMd` kRYNa kamat yaaMnaI gau$cair~aMtga-t gau$gaItocaohI Anaok hstilaiKt
paoqyaaMva$na XauwIkrNa kolao.Aaja maharaYT/at tIca p`t p`calaIt Aaho.malaa namaUd krayalaa AanaMd
vaaTtao kI %yaaMcyaa yaa saMXaaoQana kayaa-t maaJao sad\gau$ svaamaI AmalaanaMd yaaMcaahI sahBaaga haota.
vaO.EaI.kamat yaaMnaI gau$gaItosaazI gau$cair~acaa AaQaar GaotlyaamauLo [tr gau$gaItapazaMkDo jaavao tovaZo
laxa marazI BaaiYakaMcao gaolao naahI.EaI gau$gaIta hI jarI skaMdpuraNaatIla Aaho Asao saaMgaNyaat yaoto trI
tI malaa skaMdpuraNaat AaZLlaI naahI.maI svat: %yaasaazI EaIxao~ vaa[- yaoqao Qama-kaoXa kayaa-layaamaQyao gaolaao
haotao.EaI skaMd mahapuraNaat ekUNa saat KMD AsaUna AnauËmaiNakocaa vaogaLa KMD Aaho.vaa[- yaoqaIla
skaMdpuraNa EaIvaoMkToXa sTIma maud`Naalayaat Caplao Asalyaacaa ]llaoK imaLtao.toqaIla Qama-kaoXa kayaa-
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 11
layaacao p`mauK EaI.sahkarI Xaas~I yaaMcyaaXaI cacaa- krtanaa Asao samajalao kI skaMdpuraNaamaQyao Asalyaacao
davao jarI Anaok kqaa stao~aMmaQyao Asalao trI vastut: to Kro Asalyaacao sakRt\dXa-naI trI AaZLt
naahI.tsaoca yaa puraNaacao pUva- KMD va ]<arKMD Asao ivaBaagahI AaZLt naahIt.puNyaacyaa ‘&anamayaI’ yaa
gaM̀qaalayaat klyaaNa maaisakanao Caplaolyaa samaga` puraNaaMcao BaaYaaMtramaQaIla ‘skaMdpuraNa’ hI baiGatlao ÊpNa
%yaathI gau$gaIta ikMvaa %yaacaa ]llaoKhI saapDlaa naahI. Da^.BaalacaMd` XaMkr JaoMDo yaaMnaI gau$gaItocao
saMpadna AaiNa AaovaIbaw BaaYaaMtr kolao Aaho.%yaaMnaIhI puNyaacyaa BaaMDarkr [insTT\yaUTmaQyao skaMdpuraNaacao
saha KMD tpasaUna %yaat gau$gaIta AaZLlaI nasalyaacao namaUd kolao Aaho.]plabQa maaihtInausaar skaMdpuraNa
ho 18 mahapuraNaat savaa-t maaozo puraNa Aaho.yaacaI XlaaoksaM#yaa 81000 Aaho.yaacaaca Aqa- sava-
skaMdpuraNa saQyaa ]plabQa naahI. ho sava- ivastaranao ilaihNyaacao karNa mhNajao saQyaatrI gau$gaItocaI
p`maaiNat AXaI p`t ]plabQa naahI. p`%yaok gau$gaItot XlaaoksaM#yaaÊ XlaaokaMcao ËmaÊ XlaaokaMcaI ]laTsaulaT
carNarcanaaÊ XlaaokaMcaa saMpUNa- Aqa- badlaU Xakola Asaa XabdrcanaotIla frk yaamauLo itcyaa Xauwtoba_la
XaMka inamaa-Na haoto AaiNa kahI Xlaaok p`ixaPt Asaavaot yaa saMXayaalaa kovaL baLkTIca iMmaLt nasaUna
Ka~I pTto. yaa ivaYayaIcaa ivacaar to Xlaaok baGatanaa yao[-laca. saQyaa jyaa gau$gaIta p`calaIt Aahot
%yaaMcyaa Xlaaok saM#yaokDo dRYTI TaklaI trI yaa ivaYayaI Ka~I pTto.EaI.kaMtIcaMd` pazk 274Xlaaok
ÊZvaLo p`kaXana 184Xlaaok ÊAasaaramabaapU 214Xlaaok Êp`&anaanaMd 185 Xlaaok ÊsvaamaI ]maanaMd 181
Xlaaok Ê iXavarama svaamaI ³eknaaqaaMcao pNatu´ 136 XlaaokÊ ba`*maanaMd svaamaI 146 Xlaaok Ê AaiNa ivazaokRt
gau$gaIta 131 Xlaaok.yaatIla gamatIcaa Baaga mhNajao sava-ca jaNa skaMdpuraNaacaa hvaalaa dotat.
AaplyaakDo vaod ]pinaYadaid sava- vaa=\maya gau$mauKatUna EavaNa k$na to mauKaod\gat krNyaacaI pwt
haotI. vaodaid vaa=\maya ho gau$mauKatUna ]da<a Anauda<a svaraMsaiht iXakvalao jaat AsalyaamauLo %yaamaQyao
ivalaxaNa Xauwta saaQata AalaI.[tr vaa=\mayaacyaa baabatIt maa~ tI ilahUna kaZtanaa Jaalaolyaa p`maadaMmauLo
AaiNa prt %yaatIla sava- XabdaMcao &ana nasalyaamauLo Aaplyaa pdrcao yaaogya vaaTtIla to saaoyaIskr Xabd
GausaDNyaakDo laaokaMcaI p`vaR<aI JaalaI.%yaatih kahI p`maaNaat saMap`daiyak AiBainavaoYaamauLo %yaatIla Anaok
XlaaokhI badlaNyaat Aalao.yaacaI Anaok ]dahrNao vaO.kamatanaI gau$cair~ gaM̀qaacao XauwIkrNa krtaMnaa
idlaI Aahot.EaI.eknaaqa maharajaaMnaa &anaoXvar maa}laInao idlaolaa AjaanavaRxaacaI mauLI gaL\yaalaa
laagalaolaa dRYTaMt tr sava-Eautca Aaho.hI tr AvaGyaa saatXao vaYaa-pUvaI- ilaihlaolyaa gaM`qaacaI hkIkt.
AXaa pirisqatIt skMadpuraNaasaar#yaa hjaarao vaYa-apuvaI-cyaa gaM̀qaacao kaya hala Jaalao AsatIla yaacaI AapNa
klpnaa k$ Xaktao.AaQaI mhMTlyaap`maaNao vaO.kamataMnaI gau$cair~aMMtga-t gau$gaIta hIca Xauw maanaUna %yaacao
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 12
saMXaaoQana kolao.to gau$cair~acaI Xauw p`t tyaar krt AsalyaamauLo tsao krNao yaaogyahI haoto.AapNa maa~
gau$gaItocyaa ]plabQa Asalaolyaa [tr p`tIMcaahI ivacaar krNaar Aahaot.Aqa-at kuzlaa Xlaaok ga`a*ya ho
zrivataMnaa kahI p`maaNaatÊ jyaa tka-caa AapNa ]pyaaoga krNaar Aahaot taoca sava-svaI baraobar Aaho Asaa
maaJaa davaa naahI.pNa inadana tXaI sau$vaat tr Aaplyaalaa inaiXcatca krta yao[-la. yaatIla mah%vaacaa
]_oXa gau$gaItosaar#yaa AiWtIya gaM̀qaatIla p`ixaPtta AaiNa gau$gaItotIla t<va&anaaXaI ivaprItÈivasaMgat
Asao Xlaaok savaMa-Mcyaa najarosa AaNaNao evaZaca maafk Aaho.
gaM̀qaacao ta%pya- kaZNyaasa saat gaaoYTI saaQanaIBaUt³ilaMga´ AsaUna %yaa saatih gaaoYTIMcaa gaM̀qaavar BaaYya
krtanaa AvaXya ivacaar kolaa paihjao %yaa mhNajaoÊ
]pËmaaopsaMharaO AByaasaao|pUva-taflama\ È Aqa-vaadaopp<aI ca ilaMgaM ta%pya-inaNa-yao ÈÈ
gaM̀qaacaa AarMBa mhNajao ]pËma AaiNa XaovaT mhNajao ]psaMhar.%yaa ga`Mqaat AByaasa mhNajao puna$i> ikMvaa
vaarMvaar kaya saaMigatlao Aaho to phavao.gaM̀qata%pya- kaZNyaacaI cavaqaI AaiNa pacavaI saaQanao ApUva-ta
AaiNa fla hI haot.ApUva-ta mhNajao navaopNaa.kaoNatahI gaM̀qakar AapNaasa kahI navao saaMgaayacao
AsalyaaKorIja gaM̀qa ilaihNyaasa p`vaR<a haot naahI.ga`Mqaacaa ]_oXa %yaacaa janasamaudayaavar jaao pirNaama
Apoixat Aaho tao Jaalaa ikMvaa naahI yaavar %yaacao fla AvalaMbaUna Asato.Aqa-vaad ha maImaaMsakaMcaa Xabd
Aaho.gaM̀qaamaQyao mau#ya ivaYaya saaoDUna %yaa AnauYaMgaanao dusara ivaYaya ja$r tr AlaMkairkpNao ikMvaa
AitXayaao>IpUNa- ikMvaa yaui>vaadalaa paoYak mhNaUna maaMDNao yaalaa Aqa-vaad mhNatat.³Aqa-vaadamaQyao
flap`aPtIcao AitXayaao> vaNa-na k$na vaacakaMnaa AakRYT krNyaacaa hotU Asatao.´gaM̀qaatIla tovaZyaa
BaagaakDo dula-xya k$na maImaaMsak %yaacao ta%pya- kaZtat.XaovaTI AsalaI Ê trI mah<vaacaI gaaoYT mhNajao
]pp<aI.eKadI ivaiXaYT gaaoYT isaw k$na daKivaNyaasaazI baaQakp`maaNao KaoDUna kaZUna saaQak
p`maaNaaMcaI iXastvaar jaI maaMDNaI kirtat %yaalaa ]pp<aI ikMvaa ]padana Asao mhNatat. ³gaItarhsya
laao.iTLk´
yaa sagaLyaaMcaa AapNa AavaXyakto p`maaNao ]pyaaoga krNaar AsalyaamauLoca ho sava- kaMhIsao ivastaranao maaMDavao
laagalao Aaho.
P`aarMBaI gau$gaItovar samaXlaaokI ilahavaI Asaa ivacaar manaat haota.prMtu AaovaIbaw TIka vaacaNyaaivaYayaI
vaacakaMcaa Anau%saah AaiNa AaovaIbaw TIka krtaMnaa haoNaara Aqa-saMkaoca ikMvaa eka Xlaaokacaa Baavaaqa-
pUNa-PaNao vaacakaMpyMa-Mt paohaocaivaNyaasaazI kravaa laagaNaara ivastar yaamauLo BaaYya savaMa-naa sahjapNao samajaola
AXaa gaVat kravao Asao zrvalao.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 13
saMskRt BaaYaocao maaJao Alp &ana laxaat Gao}na XlaaokaMcaa Anvaya laavaNyaacao &anaacao AaiNa kYTacao kaya-
krNyaasaazI ÊsaMskRt AByaasa AaiNa AQyaapnaat hyaat Gaalavalaolao maaJao ivaWana ima~ va p.pU.EaI.
gauLvaNaI maharajaaMcao iXaYya p`a.ka.d.samaud` yaaMnaa maI ivanaMtI kolaI.tI %yaaMnaI t%prtonao AaiNa AanaMdanao
maanya kolaI.%yaaba_la maI %yaaMcaa ?NaI Aaho.
gau$gaItomaQyao iXavaanao pava-tIlaa kolaolaa ]pdoXa haca naaqapMqaIyaaMmaQyao EaI SaMkraMnaI ]maolaa kolaolyaa
]pdoXaaXaI ivalaxaNa saamya dXa-ivatao.ikMbahunaa ho daonhI ]pdoXa ekca Aahot AaiNa gau$gaIta hI
naaqapMqaIya saao|hMcaa purskar krNaarIca Aaho ho %yaaAaQaI idlaolyaa krnyaasa AaiNa )dyaaid nyaasaaMva$na
isaw haoto.
gau$gaItocaI saurvaat pava-tInao iXavaalaa iXaYyaBaavaanao ivacaarlaolyaa p`Xnaanao haoto.vastut: Xa>Icao kaya-
p`aNyaalaa iXava%vaakDUna jaIvaBaavaalaa naoNyaacao Aaho.%yaaivapirt pava-tInao iXavaalaa ivacaarlaolaa p`Xna dohI
ha ba`*ma ksaa hao[-la hI pRcCa krNaara Aaho.*yaa maUlaBaUt p`XnaavarhI AapNa svaamaIkRponao ivacaar krNaar
Aahaotca.
saMpUNa- gau$gaIta hI pava-tInao XaMkralaa ivacaarlaolyaa
kona maagao-Na Baao svaaimana\ È dohI ba`*mamayaao Bavaot\ È
%vaM kRpa ku$ mao svaaimana\ È namaaima carNaaO tva È
yaa p`Xnaalaa idlaolyaa ]<arasaazI Aaho.%yaacao saar$p ]<ar
dula-BaM i~Yau laaokoYau È tcCRNauYva vadamyahma\ ÈÈ
gau$M ivanaa ba`*ma naanyat\ È sa%yaM sa%yaM varananao ÈÈ
AaiNa
Para ÊpXyaMtI ÊmaQyamaa AaiNa vaOKrI yaa caar vaaNaIMWara idlaolyaa
na gauraoriQakM Êna gauraoriQakM Êna gauraoriQakM Ê na gauraoriQakM È
iXavaXaasanat: Ê iXavaXaasanat: Ê iXavaXaasanat: Ê iXavaXaasanat: ÈÈ
yaa iXavaacyaa Aa&otca Aaho.baakI sava- gau$gaIta hI spYTIkrNaa%mak AaiNa flaEauit saaMgaNaarI Aaho.
iXavapava-tIcyaa yaa p`Xnaao<aralaaca AaQaarBaUt maanaUna AaPaNa gau$gaI%aocaa samaga` ivacaar krNaar
Aahaot.%yaamauLoca yaa p`Xnaao<aracyaa pirGaabaahor jaaNaaro Xlaaok Aaplyaa tabaDtaoba laxaat yaotIla.
ekda Qyaanaavasqaot sad\gau$MnaI iva&ana yaa Xabdacaa Aqa- “ ivanayaona laBato yad\&anama\ tt\” Asaa saaMigatlaa
haota tao maaJyaa )dyaavar kaorlaolaa Aaho.maaJao sad\gau$ svaamaI AmalaanaMdaMcyaa carNaaXaI ivanama` Baavaanao
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 14
basaUna jaao AaiNa jasaa gau$gaItocaa Aqa- to saaMgatIla tao tsaacyaa tsaa pdrcao kahIhI na Gaalata AapNaa
sava- saMt sajjanaaMpya-Mt paohaocavaavaa Asaa maanasa Aaho.
yadXauwM mamaOvaa~ yacCuwM td\gauraoirit È
ivaivacya vaacakO: kamaM ga`a(M vaa %yajyataimadma\ ÈÈ

Amalasaut

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 15
Da^.EaIkRYNa d.doXamauKÊ
‘savyasaacaI’Ê
naoho$ raoDÊ maurgauDÊ
ija.kaolhapUr.

p`astaivak
skMdpuraNaaMtga-t EaI gau$gaItovar saaxaopanao ilaihlaolyaa BaaYyaavar ilaihtaMnaa Qanyata vaaTt
Aaho.EaI gau$kRpocaa vardhst laaBalaolyaa va AYTavaË gaItosaar#yaa gahna vaodantpr gaM̀qaavar BaaYya
ilaihlaolyaa EaI Ainala baoDokr *yaaMcaa ha ga`Mqa saaMp`daiyak va ivacaarvaMt *yaa daoGaaMnaa saarKaca ]pyau>
Aaho yaat XaMka naahI.saaMp`daiyak ho ivacaarvaMt AsaU Xakt naahIt AsaohI naahI va ivacaarvaMtaMnaI saMp`daya
dUr saaravaa hohI zIk naahI.]da.vaarkrI saMp`dayaacyaa QaurINaaMnaI vaodantivacaarabaraobarca prMprahI inaYzonao
saaMBaaLlyaa Aahot.kaoNatahI saMp`daya sava-samaavaoXak Asaola tr %yaat prMprocao kma-kaMD saaMBaaLNaaáyaa
pasaUna saMp`dayaacao savaao-%kRYT t<va&ana saaMgaNaaáyaapyMa-Mt savaMa-Mnaa Aapaplyaa AiBavya>Ilaa vaava
Asatao.Ëmaivakasaacao prmaaqaa-cyaa p`gatImaQyao far maaozo yaaogadana Aaho.p`pMcaatIla vyaqaavaodnaaMnaI
tLmaLNaara Aat-ÊAaXaaAakaMxaaMnaI Barlaolaa Aqaa-qaI-ÊjaD­jaIvaa%mak saRYTIcao maUL XaaoQaNaara ija&asaU va
sva$p&anaacyaa AanaMdat DuMbaNaara mau> *yaa caarhI p`karcao Ba> Bagavaana EaIkRYNaanao isvakarlao
Aahot.yaoqaohI Ëmaivakasaacao t<va isvakarlao AsaUna ‘bahunaama\ janmanaaM Anto &anavaana\ maama\ p`pVto’ Asao
ivakasaacyaa AMitma isqatIcao vaNa-na kolao Aaho.yaoqao ek spYTpNao laxaat yaoto kI kaoNa%yaahI saMp`dayaatIla
savaa-Mcyaa ApoxaaÊgarjaaÊ va Avasqaa saar#yaa nasatat.prMtu savaMa-Mnaa %yaaMcyaa %yaaMcyaa prmaaqa-dRYT\yaa
Aivakisat AvasqaotUna hLuvaarpNao ivakasaakDo naoNyaacao kaOXalya va saihYNauta saMp`dayaacyaa QaurINaakDo
AsaNao AavaXyak Aaho.AXaI jabaabadarI nasalaolaa AnauBavaI ivacaarvaMt kahIsaa kzaor AsaU Xaktao.
kma-p`Qaana yajauvao-dÊ&anap`Qaana ?gvaodÊBai>p`Qaana saamavaod va saamaqya-p`Qaana Aqava-vaod Asaa
vaodaMcyaa vaaTNaIcaa ivacaar ha maanavaI garjaaMvar AaQaarlaolaa Aaho ho sahja laxaat yaoto.kaoNa%yaahI
saMp`dayaalaa (a caarhI maanavaI garjaaMcaa ivacaar k$naca Aapaplao t<va&ana maaMDavao laagato.(atIla
ekahI garjaocaa ivacaar kolaolaa nasalyaasa %yaa p`maaNaat %yaat ]NaIva inamaa-Na hao}na %yaa garjaocaa
janasamaudaya %yaapasaUna dUr rahatao.]da.jao.kRYNamaUtI-MpasaUna Aat- va Aqaa-qaI- dUr raihlao.rjanaIXaaMpasaUna
kma-kaMD va ]pasanaakaMDacyaa AavaDIcao laaok laaMbaca raihlao.(a ]laT vaarkrIÊ samaqa-Ê d<aÊ ramakRYNa
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 16
[%yaaid saMPa`dayaamaQyao caarhI p`karcyaa laaokaMnaa kmaI jaast vaava imaLt raihlaa. EaI gau$gaItomaQyao
EaIgau$maaga- saaMgaNaara gau$saMp`daya saaMigatlaa AsaUna %yaat EaIgau$ ho sava-sva maanalyaavar Ëmaivakasaacyaa
p`%yaok paayarIvarIla garja BaagaNyaasaazI %yaaMcyaaiXavaaya kaoNaIca nasato.Aata-cao du:K naahIsao krNaoÊ Aqaa-
qaI-caI kamanaa pUNa- krNaoÊ ija&asaUcaI t<vaija&asaa XamaivaNao va maumauxaUlaa mau> krNao (a sava- gaaoYTI EaI
gau$MiXavaaya kaoNa krNaarÆ
‘gau$maUit- smaroiÙ%yaM gau$naama sada japot\ È
gauraora&a p`kuvaI-t gauraornyanna Baavayaot’ ÈÈ
hI AaXaa paLNaara Aat- Ba> puZIlap`maaNao Apoxaa %yaaMcaoiXavaaya kaoNaakDo krNaarÆ BayaBaIt Jaalaolaa
kaoNaakDo AaEayaacaI Apoxaa krNaarÆ mhNaUnaca flaEautI saaMgatanaa ‘AnaMt flamaaPnaaoitÊ sava-
dairV`naaXanama\Ê caaorvyaaGa`Bayaaphma\ ’ [. gaaoYTI saaMgaavyaa laagalyaa.AnaMtfla (a Xabdacyaa
ivaBaUba`*maanauBava (a ]nnat Aqaa-XaI saamaanya Aata-laa k%a-vya nasato.‘jaIvaBaava p%krNao’ ho dairV` %yaacyaa
samajautI pilakDo Asato. saMp`dayaacyaa QaurINaaMnaI %yaalaa to hLU hLU samajaavaUna saaMgaavao laagato.
Aqaa-qaI- Ba>alaa maaohnaMÊ vaXyaMÊ laaokvaXaMÊ stMBanakrM ÊAisawkaya-saaQakM [.p`karcaI fLo
saaMigatlaI Aahot.ivavaokyau> vaOragyaacaI p`aPtI Jaalyaavarca %yaacaI (a savaa-pasaUna sauTka haoto.mhNaUna
saMp`dayaat (a iXakvaNaIcaI vyavasqaa sahjaca Asato. EaI gau$gaItomaQyao ivavaok puZIla Xabdat saaMigatlaa
Aaho.
‘ApUvaa-NaaM prM ina%yaM svayaMjyaaoitina-ramayama\ È
ivarjaM prmaakaXaM QaRvamaanaMdmavyayama\’ ÈÈ 64 ÈÈ
Aa%maa ikMvaa ba`*ma ikMvaa (a gaM̀qaanausaar EaI gau$ haca ivavaokacaa mau#ya ivaYaya Asatao.ivavaokacyaa baLavar
vaOragya kmavaavao laagato.‘AaXaapaXa ivainamau->’ (a Eauit vacanaanausaar isqatI p`aPt haoNyaasaazI Aat- va
Aqaa-qaI-laa vaOragyaakDo baaoT Qa$na naoNao mahakzINa Aaho.
‘Aina%yaM KMDyao%savMa-M yai%kMicada%magaaocarma\’ ÈÈ99ÈÈ
(a XlaaokaQaa-t vaOragyaacao vama- saamaavalaolao Aaho.jaIvaalaa jyaacao jyaacao ‘ho’ mhNaUna &ana haoto to sava-
ivanaaXaI AsaUna %yaacaa AsaMga%vaanao ikMvaa Aa%maanaa%ma ivacaaranao %yaaga kravaaÊ Asaa %yaaga kolaolyaacaI
ija&asaa jaagaI Jaalyaavar %yaalaa EaI gau$$p ba`*maÊ EaI gau$$p [-XvarÊ EaI gau$$p dOvat (aMcaI AaoLK
k$na VavaI.
‘sava- pap ivaXauwa%maa’ ÈÈ11ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 17
yaoqa pasaUna tI AaoLK sau$ haoto.EaI gau$MnaI kaya kravao (acao spYT maaga-dXa-na yaoqao kolao Aaho.
‘ina%yaM ba`*ma inarakarM inagau-NaM baaoQayaot\ prma\ È
sava- ba`*ma inaraBaasaM dIpao dIpantrM yaqaa ÈÈ109ÈÈ
EaI gau$MnaI Asao kolyaavar iXaYyaanao­
‘gaurao: kRpap`saadona Aa%maaramaM inairxayaot\ È
Anaona gau$maagao-Na svaa%ma&anaM p`vat-to ÈÈ110ÈÈ
AXaa saaQanaonao Ëmaivakasaacaa XaovaTcaa TPpa saaQalaolaa mau>Ba> isaw haotao tao Asaa­
‘labQaM vaa na labQaM vaa svalpM vaa bahulaM tqaa È
inaYkamanaOva Baao>vyaM sada saMtuYT caotsaa ÈÈ122ÈÈ
‘sava-&pdiBa%yaahud-ho I sava-mayaao bauQaa: È
sadanaMd: sada Xaantao rmato ya~ku~icat\ ÈÈ123ÈÈ
gau$iXaYya saMbaMQaatIla Ba`YTacaar va %yaacaI caID sava-~ p`isaw Aaho Ê prMtu ho saMbaMQa yaqaaqa- AsatIla tr
%yaaMcao yaqaaqa- maUlyamaapna kolao paihjao.EaI gau$Mnaa iXaYyaaMkDUna saovaocaI Apoxaa nasato ho jaovaZo Kro tovaZoca
iXaYyaaMnaa EaI gau$saovaocaI inataMt garja Asato hohI Kro.ha ek rmaNaIya saMGaYa- Aaho.‘ tiWiw p`iNapatona’
saarKa gaItaXlaaok va EaI &anadovaaMnaI vaNa-na kolaolaI Ad\Baut gau$saovaa (acaI saaxa dotat.
‘ Aa%madaraidkM savMa-M sad\ga$Byaao inavaodyaot\ ’ÈÈ29ÈÈ
yaacaa ]<aanaaqa- GaoNyaacaI AavaXyakta naahI.sapi%nak saovaa kravaI evaZaca Aqa- Gyaavaa. jyaa kaLat
gau$gaItocaI rcanaa JaalaI %yaa kaLat ‘gaRhsqaaEama’ (a Xabdanao kovaL ‘pitpi%nacao sahkuTuMba jaIvana’
evaZaca Aqa- AiBapòt navhta. sava- Qaaima-k ivaQaIMmaQyao pi%nacaa sahBaaga Ainavaaya- haota. sahBaagaI na
haoNyaacao svaatMHya navhto Ñ %yaaca baraobar EaI &anadovaaMcyaa psaayadanaacaI saMBaavanaa krNyaacao p`yaaojana
naahI. karNa EaI gau$gaIta va EaI &anaoXvarI (aMcyaa rcanaaMcyaa pòrNaotca frk Aaho.
EaI Ainala baoDokr (aMnaI saMihtocaa Aqa- kirtaMnaa AnvayaÊAqa- va EaI gau$kRponao saucalaolao BaaYya
(a tIna straMcaa ]pyaaoga kolyaanao tao KUpca saulaBa Jaalaa Aaho. saMtvaa=maya va ]pinaYado (aMcaa
jaagaaojaagaI ]pyaaoga kolyaanao to spYTIkrNa Xaas~Xauw Asalyaacao laxaat yaoto.prmaaqa-maagaa-tIla ivakRt
$ZIMcaI caID sakarNa Aaho yaat XaMkaca naahI.tI jaagaaojaagaI vya> JaalaI Aaho.%yaatUnaca p`ixaPtasaMbaMQaI
kaMhI ivacaar maaMDlao gaolao Aahot.sava-ca ga`Mqa AiQakarI saaQakanao vaacaUna kRtaqa- vhavaoÊ AiQakar
nasalaolyaanao ga`MqaaQyayanaanao pòrNaa Gao}na AiQakar vaaZvaavaa hI ivanaMtI.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 18
Da^.EaI.d.doXamauK.
06­04­2006.
EaIrama navamaI.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 19
EaI gau$gaIta p`arMBa:

EaI gaNaoXaaya nama: È EaI sarsva%yaO nama: È EaI gau$Byaao nama: ÈÈ

ÈÈ ! ÈÈ Asya EaI gau$gaItastao~maM~sya Bagavaana sadaiXava ?iYa: È naanaaivaQaaina CMdaMisa È EaI gau$prmaa%maa
dovata È hM baIjama\ È sa: Xai>: È ËaoM kIlakM È EaIgau$p`saadisaw\yaqao- japo ivainayaaoga: È
kuzlyaahI maM~$pI stao~alaa saurvaat krtanaa EaI gaNaptI bauwIcaI dovata ¸ EaI sarsvatI ivaVocaI dovata
AaiNa Aaplao jaIvanasava-sva Asao sad\gau$ yaaMnaa ivanama` Baavanaonao vaMdna krNyaacaI p`qaa Aaho.tsaoca %yaa
stao~acao d`YTa ?YaI ¸ %yaacaI rcanaa jyaa CMdat JaalaI Asaola tao CMd ¸ %yaacaI [YT dovata ¸ %yaa maM~acao
baIja AaiNa Xai> AaiNa %yaacaa kIlak yaacaa spYT ]llaoK AavaXyak Asatao.%yaacap`maaNao ha maM~
ilaihNyaamaagaIla ]_oXa hahI A%yaMt mah%vaacaa Aaho.
Aivaid%vaa ?iYaM CMdM dOvatM yaaogamaovaca È yaao|QyaapyaojjapoWip papIyaaHjaayato tu sa: ÈÈ
yaa stao~maM~acaa ?iYa Bagavaana sadaiXava ÊyaacaI rcanaa Anaok CMdat JaalaolaI Êdovata svayaM gau$ prmaa%maa Ê
hM ho baIja Ê sa: Xai> Ê ËaoM ho kIlak AaiNa yaacaa ivainayaaoga ³parmaaiqa-k klyaaNaasaazI´ EaI gau$Mcaa
p`saad iMmaLvaNao ha Aaho.
Aata (a maM~acyaa baIja AaiNa Xai> tsaoca kIlaka ivaYayaI maaihtI GaoNao ]d\baaoQak zrola.
jaIva ha iXava<va ksao p`aPt k$ Xakola yaacao maaga-dXa-na ¸ ]d\baaoQana krNaara ha ga`Mqa AsalyaamauLo hM
iXavat<va va sa: Xai>t<va hIca yaacaI baIja AaiNa Xai> Aahot.AiKla ba``*maaMDat yaa t<vaaMiXavaaya
ANauhI saapDNaar naahI.
iXavasyaaByaMtro Xai>: Xai>rByaMtro iXava: È
AntrM naOva jaanaIyaaccaMd`caind`kyaaoirva ÈÈ
yaa isawisawaMt pwtI maQaIla Xlaaokacaa Baavaaqa- “iXava AaiNa Xai> È ek$po ina%ya AsatI È rmatI sada
AWOtI È eosaa isawaMt pUvaa-par ÈÈ Asaa Aaho.
[qao ek gaaoYT laxaat zovalaI paihjao kI saaQanaamaagaa-t jarI iXavaXai>cao imalana AvaXya maanalao gaolao Aaho
trI %yaacaa Asaa Aqa- naahI kI iXava AaiNa Xai> t<vat: iBanna Aahot.iXavaacyaamauLo Xai> pUNa- haoto va
Xai>ivanaa iXava XaUnyavat Asatao.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 20
naaqapMqaacyaa pMqarajaap`maaNao hMsa: hI saaohMcaI puZcaI payarI Aaho.%yaacaa Aqa- jaao iXava Aaho taoca maI
Aaho.ABaodanao AamhI ek Aahaot.naaqapMqaanao jaIva%vaakDUna iXava%vaakDo jaaNyaasaazI jaI p`iËyaa
saaMigatlaI Aaho tIca yaa maM~amaQyao baIja AaiNa Xai>$pat ]pisqat Aaho.
ËaoM ha vaNa- yaacaa kIlak Aaho Asaa ]llaoK ZvaLo p`kaXanaanao Caplaolyaa p`tIt imaLtao. ‘ËaoM
AsaaQyaakYa-Naaya’ AXaI vyaa#yaa ba`.BaU.svaamaI vaasaudovaanaMd sarsvatI yaaMnaI kolaI Aaho. maM~ ha Xabd
AaiNa vaNa- yaaMnaI banalaolaa va sad\gau$caI Xai> Aaotp`aot Barlaolaa va spMdna$p Asatao.mhNaUna %yaacaI
ikllaI ivaiXaYT spMdna$p Asato. p.pU.AasaaramabaapUMnaI skaMdpuraNaacaa hvaalaa do}na Caplaolyaa
p`tImaQyao saao|hma\ kIlakma\ Asaa spYT ]llaoK AaZLtao.
AaiNa taoca Aqaa-cyaa dRYTInao jaast yaaogya vaaTtao.
kIlak yaacaa Aqa- ikllaI ikMvaa iKLa. yaa stao~maM~acaa ]_oXaca jaIva ha ba`*mapdalaa ksaa paohaocaola
yaacao maaga-dXa-na ha AsalyaamauLo AaiNa caarI vaodaMnaI t<vamasyaaid mahavaa@yaaMWara “jaIvaao ba`*maOva naapr:”
Asaoca gajaU-na saaMigatlao AsalyaamauLo sad\gau$MnaI ‘t<vamaisa’ Asaa vaodao> ]pdoXa kolyaavar inaidQyaasaanao
saao|hma\ haca Ajapajap jaIvaalaa iXavat<vaakDo Gao}na jaaNaara rajamaaga- Aqaa-t\ PaMqaraja Aaho.AWOt
t<va&anaacaa haca t%kala fLalaa JaaoMbaNaara ivahMgama maaga- Aaho.AaiNa gau$gaItocaa ekmaova ]_oXa
sad\gau$kRpa p`aPt vhavaI AaiNa jaIva iXava vhavaa haca Aaho.gaM̀qaamaQyao %yaacyaa ]_oXaalaa A%yaMt mah%va
Asato.ikMbahunaa haca gaM̀qaacaa p`aNa Asatao.
Aqa krnyaasaa:
XarIrXauwIsaazI snaanaaid ]paya Asalao trI parmaaiqa-k dRYTyaa XauiwkrNaasaazI krnyaasa va vaa[-T
Xai>MpasaUna saMrxaNa haoNyaasaazI )dyaaid nyaasa saaMigatlao Aahot.yaacao sad\gau$kRponao samajalaolao vaOiXaYTya
mhNajao hMsa: *yaa baIjamaM~acaa ivaXauw caËacyaa pakLyaaMXaI kolaolaa saMyaaoga.
A Aa [ [- ] } e eo Aao AaO AM A: ho vaNa- ivaXauw caËacyaa pakL\yaaMvar Aahot.yaatIla ek saaoDUna
ek dIGa- vaNaMa-caI inavaD nyaasaaMsaazI JaalaolaI Aaho. Aata to nyaasa pahU.
! hM saaM saUyaa-%manao AMgauYzaByaaM nama: È
saUya-$pI daonhI hataMcyaa AMgazyaaMnaa namaskar.
! hM saIM saaomaa%manao tja-naIByaaM nama: È
caMd`$pI daonhI hataMcyaa tja-naIMnaa ³pihlao baaoT´ namaskar.
! hM saUM inarMjanaa%manao maQyamaaByaaM nama: È
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 21
inama-la AXaa daonhI hataMcyaa maQalyaa baaoTaMnaa namaskar.
! hM saOM inaraBaasaa%manao AnaaimakaByaaM nama: È
inagau-Na inarakar AXaa daonhI hataMcyaa AnaaimakaMnaa ³AMgazIcao baaoT´ namaskar.
! hM saaOM AtnausaUxmaa%manao kinaiYzkaByaaM nama: È
ivadohI saUxma AXaa daonhI hataMcyaa krMgaLyaaMnaa namaskar.
! hM sa: Avya>a%manao krtlakrpRYzaByaaM nama: È
Avya> Aa%ma$p tLhat va hatacaa pRYzBaaga yaaMnaa namaskar.
ho nyaasa ivaXauw ikMvaa kMzcaËacyaa pakLyaaMXaI jaaoDNyaacao ekmaova karNa stao~maM~ mhNataMnaa vaOKrI
A%yaMt Xauw AsaNao AavaXyak Aaho hoca Asaavao Asao vaaTto.]ccaar Xaas~aXaI ho saMbaMiQat Aaho.karNa
jaovaZI vaaNaI Xauw tovaZI maM~Xaas~ap`maaNao %yaatUna inaGaNaarI spMdnao piva~tma Asatat.hI spMdnaoca iXaYya
AaiNa EaIgau$McyaamaQaIla saotU Asatat.iXaYya AaiNa sad\gau$ yaaMcyaamaQyao AtUT baMQana inamaa-Na krNyaacao
kaya- krtat.
Aqa )dyaaid nyaasaa: È
ho nyaasa XarIraBaaovatI saUxma spMdnao tyaar krtat.AXauBa Xai>MpasaUna sava- idXaaMnaI Aaplao rxaNa
krtat.
! hM saaM saUyaa-%manao )dyaaya nama: È
saUya-$p )dyaalaa namaskar.
! hM saIM saaomaa%manao iXarsao svaaha È
caMd`$pI mastkalaa namaskar.
! hM saUM inarMjanaa%manao iXaKayaO vaYaT\ È
inama-la AXaa XaoMDIlaa vaYaT\ Asaa ]ccaar k$na ³]javyaa hatanao spXa- k$na´ namaskar krtao.
! hM saOM inaraBaasaa%manao kvacaaya hUM È
‘hM’UM karacaa ]ccaar k$na AdRYya AXaa saMrxaNaa%mak kvacaacaI maI inaima-tI krtao.yaavaoLI daonhI hataMnaI
AapNa kvaca QaarNa krt Aahaot Asaa AaivaBaa-va k$na Davaa hat ]javyaa KaMVavar va ]javaa hat
Davyaa KaMVavar zovaavaa.
! hM saaOM AtnausaUxmaa%manao nao~~yaaya vaaOYaT\ È

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 22
vaaOYaT\ Asaa ]ccaar k$na ivadohI saUxma AXaa tInahI nao~aMnaa namaskar krtao.itsara nao~ Aa&acaË
sqaanaavar Ba`UmaQyaavar Asatao.yaa itnhI nao~aMnaa tja-naI ÊmaQyamaa AaiNa Anaaimaka yaaMnaI spXa- kravaa.
! hM sa: Avya>a%manao As~aya fT\ È
Avya> AXaa fT\ QvanaI$p As~alaa namaskar Asaao.³yaavaoLI tja-naI AaiNa maQyamaa yaa ]javyaa
hatacyaa baaoTaMnaI Davyaa hatavar TaLI vaajavaavaI.´
! ba``*ma BaUBau-va:svaraoma\ [it idgbaMQa: È
ba`*maasah BaUlaaok Bauvalaao-k svaga-laaok yaaMmaQyao sava- idXaaMnaI !kar QvanaIcyaa sahayyaanao Xa>Ilaa baMQana Jaalao
Aaho Asaa Baava zovaavaa.yaa vaoLI ]javyaa hatanao ]javyaa KaMVapasaUna saurvaat k$na Dao@yaacyaa maagaUna
prt ]javyaa KaMVapya-Mt vat-UL pUNa- kravao.ho krIt Asatanaa tIna vaoLa cauT@yaa
vaajavaavyaat.jaNaukahI XarIratIla maM~Xa>Ilaa BaaovatI vaoZUna baaMQaUna Takt Aahaot ha Baava zovaavaa.
kr)dyaaid nyaasaanao XarIr va mana Xauw Jaalao kI Qyaana kravao.ho Qyaanaacao Xlaaok vaogavaogaLyaa pazamaQyao
vaogavaogaLo Aahot.
Aqa Qyaanama\
hMsaaByaaM pirvaR<ap~kmalaOid-vyaOja-ga%karNaO–
ivaXvaao%kINa-manaokdohinalayaO svacCMdmaa%maocCyaa ÈÈ
tVaotM pdXaaMBavaM tu carNaM dIpaMkurga`aihNama\ Ê
p`%yaxaaxarivaga`hM gau$pdM Qyaayaod\ivaBauM XaaXvatma\ ÈÈ
AnvayaÄidvyaO:jaga%karNaO: Ê hMsaaByaaM pirvaR<ap~kmalaO: Ê AnaokdohinalayaO: Ê ivaXvaao%kINa- svacCMdMÊ
Aa%maocCyaaÊdIpaMkurga`aihNaMÊp`%yaxaaxarivaga`hM ÊXaaXvatMÊtVaotMÊpdXaaMBavaMtucarNaMÊivaBauM gau$pdM Qyaayaot\ È
Aqa-Ä idvya AXaa ³kovaL´ jagatacao karNa Asalaolyaa va hM AaiNa sa AXaa³vaNaaM-cyaa´pNaa-naI yau>
AsalaolaI idvya kmaLo hIca jaNaU ivaXvaatIla Anaokanaok dohaMcaI AaEayasqaanao ³Aahot´AaiNa jyaaMcyaa
maaQyamaatUna ho sava- ivaXva svaocConao AaiNa AanaMdanao vyaaplao Aaho Êjao carNa p`%yaxa !kar sva$p ÊXaaXvat
ÊtojasvaI AaiNa saaxaat iXavacarNaaMp`maaNao sava-vyaapI Aahot %yaa gau$carNaaMcao Qyaana kravao.
Qyaanaacaa Xlaaok ha stao~maM~amaQyao mah%vaacaa maanalaa jaatao.yaacao ekmaova karNa mhNajao jyaacao Qyaana
krayacao %yaacaI Ait roKIva va spYT klpnaa Qyaa%yaacyaa manaat AsalaI paihjao trca Qyaana saugama haoto.
QyaanaasaazI isawisawaMt pwitmaQyao gau$ gaaorxanaaqaaMnaI YaaoDXa AaQaar saaMigatlao Aahot.³iWityaaopdoXa
Xlaaok Ë.10to25´ %yaatlaa saaoLavaa ³AMitma´AaQaar Asaa Aaho.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 23
AvaiXaYTo ba`*marMQaò AakaXacaËM t~
EaIgau$carNaambaujayaugmaM sadavalaaokyaot\ AakaXava%pUNaao-Bavait ÈÈ
ba``*marMQa` ÊAakaXacaË yaoqao EaIgau$ ³Aaidnaaqa´ carNakmalaacao sada Qyaana kravao.yaaogaI AakaXaap`maaNao
pUNa- haotao.
ba`*maWaracaI dovata hMsa hIca saaMigatlaI Aaho.yaava$na EaI gau$carNa Qyaanaacao mah%va laxaat yao[-la.%yaaca
baraobar iXavaanao pava-tIlaa kolaolaa ]pdoXa ha naaqapMqaIya ]pdoXaaXaI ksaa imaLtajauLta Aaho hoih laxaat
yao[-la.

Aqa EaI gau$gaIta


saUt ]vaaca:–

kOlaasa iXaKro rmyao Ê Bai>saMQaana–naayakma\ È


p`Namya pava-tI Ba@%yaa Ê XaMkrM pya-pRcCt ÈÈ 1 ÈÈ
Anvaya:– rmyao kOlaasa iXaKro pava-tI Ê Bai>saMQaana naayakM XaMkrM Ê Ba@%yaa pya-pRcCt ÈÈ 1 ÈÈ
Aqa-:– rmya AXaa kOlaasa iXaKravar pava-tInao Bai>cyaa prmaaocca sqaanaI ivarajamaana Asalaolyaa XaMkraMnaa
Bai>Baavaanao namaskar k$na ivacaarlao. ÈÈ 1 ÈÈ
EaIdovyauvaaca:–

! namaao dovadovaoXa Ê pra%pr jagad\gaurao È


sadaiXava mahadova Ê gau$dIxaaM p`doih mao ÈÈ 2 ÈÈ
Anvaya:–ho pra%pr jagad\gauraoÊdovadovaoXaÊsadaiXavaÊmahadovaÊ! namaao È mao gau$dIxaaM p`doihÈÈ 2 ÈÈ
Aqa-:–ho pra%pr jagad\gaurao ÊdovadovaoXaa ÊivaXvaacao maMgala krNaaáyaa mahadovaa Ê!kara tulaa namaskar
Asaao.malaa tumhI gau$dIxaa Va. ÈÈ 2 ÈÈ
iXava AaiNa Xai> ho caMd` AaiNa %yaacao caaMdNao yaa p`maaNao AiBanna Aahot.%yaamauLoca jao &ana Bagavaana
XaMkraMnaa Aaho to pava-tIlaa AsaNaarca.trIpNa pava-tInao ha p`Xna ka ivacaarlaa *yaacaa ivacaar Aata
AapNa krNaar Aahaot.naaqasaMp`dayaÊ iXava–pava-tI saMvaadatUna ma%syaoMd`naaqaaMnaa Jaaloalyaa baaoQaavarca

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 24
AaQaarlaolaa Aaho.naaqapMqaacao p`Naoto mhNaUnaca AaidnaaqaaMnaa maanaNyaat yaoto.hI kqaa maa~ skaMdpuraNaat
Aaho.³skaMdpuraNa naagarKMD AQyaaya 263´
haca ivaYaya isaw cair~amaQyao AiQak caaMgalaa va ivastRt Aalaa Aaho.³A.tIna´ Aaidnaaqa pava-tIlaa
saaMgat Asalaolao t<va&ana ma%syaMod`naaqaaMnaa imaLalao AaiNa toqaUna naaqapMqa sau$ Jaalaa.%yaavaoLIMcaa iXava pava-tI
saMvaad ]d\baaoQak Aaho.
iXava mhNatat–tuja maja navho dujaa Baava È prI gau$%vao maja gaaOrva È do}ina pusaisa ho ApUva- È laaoksaMga`ha
pd\maaxaI ÈÈ 52 ÈÈ yaoáhvaI tU trI inaiKlaa È inajaa%maXai> &anakLa È tuJaoina ho GaDImaaoDI sakLa È ba`*maa
ba`*maaMDmaaLa inaima-tsao ÈÈ 53 ÈÈ
mhNaUna malaa Asao vaaTto kI hotupurssarca ho &ana laaokaMnaa imaLavao mhNaUna ma%syaoMd`naaqaaMnaa ho &ana p`aPt
k$na idlao Asaavao va %yaanaMtr gau$ maihmaa vaNa-na krtanaa gau$gaItocaa janma Jaalaa Asaavaa.ho mhNaNyaalaa
sabaL puravaa mhNajao daonhI ga`MqaaMmaQyao AWOt t<va&anaca vaiNa-lao Aaho.mhNaUna naaqapMiqayaaMnaa pava-tI hI
gau$BaiganaIca vaaTto.karNa itlaa AaiNa ma%syaoMd`naaqaaMnaa ekaca vaoLI gau$pdoXa Jaalaa.
maUL maayaa pava-tI JaalaIsao BaiganaI È sad\gau$ iXavamauina laaBata maja ÈÈ 1 ÈÈ
saagar Bavaacaa AaTivalaa par È Baavaacaa saagar inaima-laasao ÈÈ 2 ÈÈ
sad\gau$ p`ItIcyaa Baavasaagarat È rahIna DuMbat Ahina-Xa ÈÈ 3 ÈÈ
hrKuina mana rahI AanaMdat È carNaI satt sad\gau$Mcyaa ÈÈ 4 ÈÈ
ina:Xvaasa saaoDuina p`aNa Jaalaa XaaMt È saaoDuina yaatayaat pUvaI-caI tI ÈÈ 5 ÈÈ
mana AaiNa p`aNao kolaasao inaXcaya È sad\gau$cao paya saaoDU nayao ÈÈ 6 ÈÈ
%yaaMcyaa yaa inaXcayao Aa%maa sauKavalaa È sanmauK tao Jaalaa prmaa%myaasaI ÈÈ 7 ÈÈ
AmalaanaMd maaJaa prmaa%maa Jaalaa È toNao saMtaoYalaa Amalasaut ÈÈ 8 ÈÈ
Aasaarama p`tImaQyao ha ek Xlaaok Aaho.

ivaiQaivaYNaumahond`aVOva-nV: Klau sada Bavaana\ È


namaskraoiYa ksmaO %vaM ÊnamaskaraEaya: ikla ÈÈ
AapNaasa ba`*maa ÊivaYNau Ê [Md` Aaid namaskar krtat. AXaa namaskaracao AaEaya sva$p Asatanaa doiKla
AapNa kaoNaalaa namaskar krIt Aahat Æ
yaanaMtrhI daona Xlaaok Aahot.%yaaMcaa Baavaaqa- Asaa Aaho.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 25
ho Bagavaana ² ho sava- Qamaa-cao &ata ² ho XaMBaao ² jao va`t sava- va`taMmaQyao EaoYz Aaho Asao ]<ama gau$maaha%mya
malaa saaMgaa. AXaa p`karo pava-tIWaro vaarMvaar p`aqa-naa kolaI gaolaI Asata mahadova AMtrat A%yaMt p`saÙ
hao}na pava-tIlaa mhNaalao Ê ho dovaI ² ho t<va rhsyaaMcaohI rhsya Aaho mhNaUna saaMgaNao yaaogya
naahI.yaapUvaI- kaoNaalaahI saaMigatlao naahI.trIhI tuJaI Ba>I pahUna to rhsya saaMgat Aaho.

kona maagao-Na Baao svaaimana\ Êdoih ba`*mamayaao Bavaot\ È


%vaM kRpaM ku$ mao svaaimana\ È namaaima carNaaO tva ÈÈ 3 ÈÈ
Anvaya:–Baao: svaaimana\ tva carNaaO namaaima È svaaimana\ kona maagao-Na doih ba`*mamayaao Bavaot\ È %vaM mao kRpaM ku$ÈÈ3 ÈÈ
Aqa-:–ho svaamaIrayaa maI tumacyaa carNaaMnaa vaMdna krto.svaamaI kuzlyaa maagaa-nao ³]payaanao´ dohQaarI jaIva
ba`*ma$p hao[-la ³to saaMgaNyaacaI´ tumhI maaJyaavar kRpa kra. ÈÈ 3 ÈÈ
[-Xvar ]vaaca:–
mama$paisa doiva %vaMÊ %va%p`I%yaqMa- vadamyahma\ È
laaokaopkark p`Xnaao Ê na konaaip kRt: pura ÈÈ 4 ÈÈ
Anvaya:–ho doiva %vaM mama $pa Aisa È %va%p`I%yaqMa-M AhM vadaima È laaokaopkark: p`Xna: pura na kona Aip
kRt: ÈÈ 4 ÈÈ
Aqa-:–ho doiva tU maaJaoca $p Aahosa.³kovaL´tuJyaasaazIca saaMgatao Aaho.³karNa´Asaa laaokihtkark
p`Xna yaapuvaI- kuiNaih kolaa navhta. ÈÈ 4 ÈÈ

dula-BaM i~Yau laaokoYau Ê tcCRNauYva vadamyahma\ È


gau$Mivanaa ba`*ma naanyat\ Ê sa%yaM sa%yaM varananao ÈÈ 5 ÈÈ
Anvaya:–ho varananao AhM vadaima È tt\ XaRNauYva È i~Yau laaokoYau dula-BaM³&anama\´ È sa%yaM sa%yaM gau$M ivanaa Anyat\
ba`*ma na³Aist´ ÈÈ 5 ÈÈ
Aqa-:– ho saumauKI maI saaMgatao to ³naIT´ eok.ho &ana itnhI laaokaMsaazI³svaga-ÊmaR%ya uÊpataL ´ duima-L
Aaho.³ekmaova sa%ya mhNajao´ jyaalaa ba`*ma mhNatat to gau$ivanaa dusaro naahI ÈÈ 5 ÈÈ
Xlaaok Ë.2 to 5 ho A%yaMt mah%vaacao Aahot. sava-p`qama pava-tInao iXavaalaa jagad\gaurao saMbaaoQaUna gau$dIxaa
maaigatlaI. pava-tInao jaao p`Xna ivacaarlaa tao svat:cyaa BalyaasaazI naahI tr ivaXvaacao maMgala vhavao mhNaUna.
tumhI i~laaokat vaMdnaIya Asatanaa kaoNaacao Qyaana krta Asaa p`Xna ivacaarlaa.sad\gau$ AaiNa iXaYya
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 26
yaaMcyaamaQyao gau$kRpolaa A%yaMt mah%va Aaho.tumhI tumacyaa gau$cyaa pUNa- kRpolaa pa~ Jaalaat trca prmaaqaa-
maQyao p`gatI haoto. “ gau$kRpa ha Xabd prmaaqaa-t savaao-cca EaoNaIcaa Vaotk Aaho.kRpopoxaa AiQak EaoYz
dusaro kahI naahI.kRpa haoNao yaacaaca Aqa- }Qva-Xai>pat Asaa Aaho.prasaMivat\ kuMDilanaIca sacaot haoto va
baoDa par haotao.AanaMdacaa mahasaagar lahrt rahatao.”³idvyaamaRtQaara´. pava-tIcaI hIca Avasqaa
Jaalyaacao bahardar vaNa-na var ]llaoiKlaolyaa isawcair~ AQyaayaat Aalao Aaho.to ija&asauMnaI AvaXya
vaacaavao.vaNa-na AitXaya vastuinaYz Aaho.jyaaMnaa p`arbQavaXa pUva-janmaaija-t kma-flaamauLo gau$kRpa laaBalaI
Aaho %yaaMnaa %yaatlaI gaaoDI AvaXya kLola.gau$kRponaMtr AaoGaanao yaoNaarI gaaoYT mhNajao iXaYyaacao sad\gau$MXaI
haoNaaro tada%mya. ‘ mama$paisa doiva %vaM ’ ho f> iXava pava-tIcyaa baabatItca Kro nasaUna ivaXvaatIla sava-
sad\gau$ AaiNa %yaaMcao sat\iXaYya yaaMcyaa baabatIt Kro Aaho.pdipMDacaI gaaozI yaalaaca mhNatat.³vastut:
sad\gau$ ho t<va Aaho.doh$panao to vaogavaogaLo Baasalao trI t<va$panao to ekca Aahot.´ “
gau$iXaYyapòmaacaa ivalaasa ekaca QaarotUna ]caMbaLt Asatao.gau$iXaYya ho ekacaoca daona doh.daoGaatIla
eo@ya p`omaacao maaQaUya- yaa daoGaaMcyaa Aakaranao ba`*matocaI sauKmautI- p`sqaaipt krIt Asato.”³idvyaamaRtQaara
´ ekda gau$ AaiNa iXaYya ho ek$p Jaalao kI itqao lapvaaCpvaI ha p`karca ]rt naahI.gau$cao sava-
&ana iXaYyaamaQyao saMËimat haoto.maa~ iXaYyaalaa %yaacaI jaaNaIva yaqaavakaXa haoto.EaI.XaMkraMnaI jaganmaata
pava-tIcyaa sarL AaiNa naoma@yaa p`Xnaalaa tovaZoca sarL AaiNa spYT ]<ar idlao Aaho. ‘ba``*ma’ Asao vaodaid
gaM̀qaaMmaQyao jyaacao vaNa-na krayacaa p`ya%na kolaa Aaho to dusaro itsaro kahI nasaUna EaIgau$ca Aahot hoca ekmaova
sa%ya Aaho.ho caar Xlaaok mhNajao catu:XlaaokI gau$gaIta Aaho Asao mhNaavayaasa p`%yavaaya naahI Ê evaZo to
mah<vaacao Aahot.p`stavanaot mhMTlyaap`maaNao ]rlaolaI gau$gaIta hI spYTIkrNaa%mak Aaho.yaa caar
XlaaokaMcyaa dIpXalaakocyaa p`kaXaat AapNa ]va-rIt gaItocaa AByaasa krNaar Aahaot.
Aasaarama p`tImaQyao gau$gaItocaa ]pyaaoga kovaL Aa%ma&ana imaLvaNyaasaazIca kravaa ho saaMgaNaaro 2 Xlaaok
Aaho.

laaOikkawma-tao yaatI &anahInaao BavaaNa-vao È


&anaBaavaoca ya%savMa- kma- inaYkmMa- Xaamyait ÈÈ
tsmaa%kOvalyaisw\yaqMa- gau$maova Bajaot\ ip`yao È
gau$Mivanaa na jaanaint maUZast%prmaM pdma\ ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 27
Aqa-:– jaao kaoNaI ihcaa ]pyaaoga laaOikk kayaa-saazI krola tao &anahIna hao}na saMsaar$pI saagarat
pDola.&anaBaavaanao ihcaa ]pyaaoga jyaa kmaa-t kolaa jaa[-la to kma- inaYkmaa-t pirNat hao}na XaaMt hao}na
jaa[-la.mhNaUna ho ip`yao kOvalyaacyaa isawIsaazI gau$caoca Bajana kolao paihjao.gau$ivanaa to maUZ laaok to
prmapd jaaNaU Xakt naahIt.

vaodXaas~ puraNaaina Ê [ithasaaidkainaca È


maM~yaM~aidivaVaXca Ê smaRit$ccaaTnaaidkma\ ÈÈ 6 ÈÈ
XaOvaXaa>agamaaidina Ê Anyaaina ivaivaQaainaca È
ApBaM̀XakraiNah Ê jaIvaanaaM Ba`aMtcaotsaama\ ÈÈ 7 ÈÈ
Anvaya:–Ba`aMtcaotsaaMjaIvaanaaM Ê vaodXaas~puraNaaina Ê [ithasaaidkainaca Ê maM~yaM~aidivaVa:caÊ smaRit: Ê
]ccaaTnaaidkMM ÊAnyaaina ivaivaQaaina XaOvaXaa> ÊAagamaadIina ca Ê[h ApBaM̀XakraiNa ³saint´ ÈÈ 6 Ê7 ÈÈ
Aqa-:–³maayaaopaiQamauLo´jao jaIva Ba`imaYT Jaalao Aahot %yaaMnaa ÊvaodÊXaas~oÊpuraNaoÊ[ithasaÊtsaoca maM~yaM~aid
ivaVaÊsmaRitÊ]ccaaTnaaidk ³AGaaorpMqa´Êtsaoca Anya ivaivaQa XaOvaÊXaa>ÊAagamaaid Anaok gaM̀qa ho caukIcyaa
maagaa-laa laavaNaaro Aahot. ÈÈ 6 Ê7 ÈÈ

ya&ao va`tM tpao danaM Ê japstIqMa-M tqaOvaca È


gau$t<vamaiva&aya Ê maUZasto carto janaa: ÈÈ 8 ÈÈ
Anvaya:– gau$t<vaM A iva&aya ³yao´ ya&: Êva`tM Êtp: ÊdanaM Êjap: ÊtIqMa-M eva ca carto ³to´ janaa: maUZa:
³saint´ ÈÈ 8 ÈÈ
Aqa-:–³sava-EaoYz Asao´ gau$t<va na jaaNata jao laaok ya& Êva``to Êtp Êdana ÊjapjaaPya Ê tIqa-aTnao yaamaQyao
magna rahatat to KraoKrca maUZ Aahot.ÈÈ 8 ÈÈ
³pazBaod:–gau$t<vamaiva&aya savMa-M vyaqMa-M Bavaot\ ip`yao´ ha pazBaod kovaL namaunaa mhNaUna idlaa Aaho.jyaa
pazBaodamauLo maUL saMihtolaa baaQa yaot naahI %yaaMcaa yaa puZo vaogaLa ivacaar kolaolaa naahI.
[qao sad\gau$t<va kaya Aaho yaacaa qaaoDa ivacaar krNao AavaXyak Aaho.trca to t<va jaaNalyaaiXavaaya
[tr gaaoYTI kXaa vyaqa- Aahot to samajaola.gau$t<va jaaNaNyaacaa p`ya%na krNao hIca mauLat kzINa gaaoYT
Aaho.prba`*ma jaaNaNyaacaa p`ya%na jasaa naoitcyaa AaEayaanao kravaa laagatao tsaaca kahIsaa ha p`ya%na Aaho.
‘ba`*ma jaOsao tOsao’ Asaoca kovaL saaMgata yaoto.gau$t<vaacao vaNa-na krtanaa jyaaMnaa gau$t<va pUNa-pNao maahIt
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 28
Aaho %yaa saMtaMnaa sauwa %yaacao vaNa-na krta yaot naahI.%yaamauLo gau$t<va Asao naahI AXaa vaNa-naanao iktIhI
panao BarlaI trI %yaacao yaqaaqa- vaNa-na krtaca yaot naahI.svaamaI AmalaanaMdaMcyaa AaovaIbaw cair~ kqaa
saagarat AXaa Aaovyaa Aalyaa Aahot %yaaMcao icaMtna kravao.
sad\gau$rayaa AanaMd saagar È kta- krivata Qaata qaaor È gaM̀qa laoKnaacao sava- saar È sad\gau$ca inaXcayaosaI ÈÈ %yaacao vaNa-na k$
jaata È XabdasaI ivanaMtI krI t<vata È yaaogya %yaa XabdaMnaI puZo Aata È yaavao vaNa-naastva sa%varI ÈÈ tao maana KalaI GaalaUna È
lajjaonao jaatI pLUna È mhNatI evaZo kama AamhalaagaUna È baabaaro tU saaMgaU nakao ÈÈ dusaáyaa kXaacaohI vaNa-na È krvaUna Gao[-
AamhahatUna È prI vaNa-naatIt sad\gau$ jaaNa È %yaacao vaNa-na krvaonaa ÈÈ maI Aa%maa janmariht È nasao malaa AaidAMt È
svaanaMdyaaogaI ivakarriht È ho gau*ya sad\gau$ saaMgatsao ÈÈ ANauhuina maI lahana È tOsaoica ivaXvavyaapI baRh%va jaaNa È maaJaoca Ê
eosaI iXakvaNa È do[- maja sad\gau$ ÈÈ tao maI dohaevaZa lahana È basalaao haotao saMkuicat haovaaona È %yaa A&anaacaa áhasa k$na
È sva$p daivalao majasaI ÈÈ maaJaa saMkuicat AhMBaava È naasauina TakI svaamaIrava È maIca ba`*ma svayamaova È eosaI AnauBaUtI dotsao ÈÈ
eosaa maaJaa sad\gau$ È BavaBavaaMtk k$Naak$ È %yaacao vaNa-na koiva k$ È stvaU kaoNa%yaa XabdaMnaI ÈÈ dovaacao krNyaa vaNa-na È
dovaca vhavao AapNa È trIca yaqaayaaogya vaNa-na È %yaacao GaDo sava-da ÈÈ ³trMga 25´
gau$t<va vaNa-naanao samajaNyaasaarKo naahI.%yaacaa iXaYyaBaavaanao AnauBavaca Gaotlaa paihjao.jyaap`maaNao eKaVa
s~I Da^@Trnao XaMBar baaLMtpNao kolaI trI p`sauitcaa svat: AnauBava Gaot naahI taopyMa-Mt Aa[- haoNyaatlao sauK
itlaa samajat naahI tWt\ sad\gau$ t<vamaisa baaoQa krt naahIt taovar gau$t<vaacaa Aqa- kLNyaasaarKa
naahI.%yaamauLoca gau$gaItotIla ha Xlaaok Aaklanaalaa A%yaMt kzINa Aaho.karNa gau$t<va
jaaNalyaaiXavaaya ya& va`to tp tIqa-yaa~a *yaa vyaqa- Aahot Asao mhMTlao Aaho.prMtu ekda gau$t<va jaaNalao
kI yaa sava- gaaoYTIMcaI ja$rca rahat naahI.mhNaUnaca gau$t<va jaaNaNyaasaazI sat\iXaYya haoNao AavaXyak
Aaho.
kpIla gaItomaQyao XaMkraMnaI pava-tIlaa kolaolyaa ]pdoXaamaQyao ha Xlaaok Aaho.
[dM tIqa-imadM tIqMa- Ba`maint tamasaa janaa: È Aa%matIqMa-M na jaanaint kqaM maaoxa EauNau ip`yao ÈÈ
yaa Aa%matIqaa-laa jaaNyaasaazI gau$XarNyata AavaXyak Aaho.ivavaok ÊvaOragya AaiNa XarNaagatta ha
prmaaqaa-caa payaa Aaho. %yaathI gau$Mnaa XarNa gaolyaamauLo %yaaMcyaa kRpomauLo ivavaok AaiNa vaOragya ho
iXaYyaamaQyao AapaoAap vaaZIlaa laagato.gau$XarNya mhNajao jaata yaota gau$cao paya caopNao navhoÊ ho yaoqao
laxaat zovalao paihjao.XarNya hI maanaisak Avasqaa Aaho.“ XarNya hI dInata navhoÊ hInata navhoÊ tr pUNa-
$paXaI tdÙp krNaarI XaaMitmaya QaarNaa Aaho.AapNaca Aaplyaa maULtot samaip-t hao}na maULrsaanao puna:
AaivaBaU-t haoNyaacaI idvya klaa Aaho.hI XarNataca Ba>IcaI QaarNaa va Ba>Icao sajaIva p`tIk
haoya.”³idvyaamaRtQaara¹baabaamaharaja Aaiva-kr´ pNa ho XarNya Aai%mak hvao.
[qao malaa Aalaolaa ek AnauBava saaMgaNao Ap`stut zrNaar naahI.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 29
svaamaI AmalaanaMd yaaMcyaakDo %yaaMcao ek iXaYya naohomaI yao}na saovaosaazI rahat Asat.saovaahI to A%yaMt
manaaoBaavao krt Asat Asao vaaTo.Aamha iXaYyaaMnaa %yaaMcyaaivaYayaI p`omaadracaI Baavanaa tr haotIca prMtu %yaaMcao
kaOtuk vaaTNyaabaraobarca AaXcaya-hI vaaTt Asao.Aaplyaalaa ek idvasa sad\gau$MkDo jaayacao Asalyaasa
naaokrI QaMVamauLoÊ kaOTuMibak pirisqaitmauLo iktI p`karcyaa ADcaNaI yaotat yaacaI sagaL\yaaMnaaca klpnaa
Aaho.AaiNa ho gaRhsqa sagaLa vyaap saaoDUna 15È15 idvasa yao}na rahat Asat.ekda Asaaca gau$carNaaMXaI
basalaao AsataMnaa hoca ivacaar caalalao haoto.AaiNa kahIhI k$na tIna caar idvasaaMcaI rjaa TakUna
gau$saovaolaa yaoNyaacaa ivacaar krt haotao.mauMgaIcaohI manaaogat jaaNaNaaáyaa sad\gau$Mnaa ho samajaNao sahja Xa@ya
haoto.to sad\gaRhsqa Aat gaolaolao baGaUna svaamaI malaa mhNaalao ‘Aro ha maaJaI XaarIirk saovaa KUp krtao ÊpNa
%yaacao mana maaJyaakDo naahI.%yaamauLo %yaacao klyaaNa krayacaI [cCa AsaUnadoiKla malaa kahI krta yaot
naahI.%yaalaa saaMgaUna doiKla ]pyaaoga naahI.’

gau$bauw\yaa%manaao naanyat\ Ê sa%yaM sa%yaM na saMXaya: È


tllaaBaaqMa- p`ya%nastu Ê kt-vyaaomanaIiYaBaI: ÈÈ 9 ÈÈ
Anvaya:–Aa%mana: gau$bauw\yaa na Anyat\ È sa%yaM sa%yaM na saMXaya: È manaIiYaiBa: tt\ laaBaaqMa-M p`ya%na: tu kt-vya:
ÈÈ 9 ÈÈ
Aqa-:– svat:laa satt gau$carNaaXaIca zovaavao.Anya izkaNaI bauwIlaa BaTkU do} nayao hoca iWvaar sa%ya
Aaho.gau$kRpocyaa laaBaasaazI manaapasaUna p`ya%na krNao hoca Kro kt-vya Aaho. ÈÈ 9 ÈÈ
AaQaIcyaa Xlaaokalaa A%yaMt pUrk Asaa ha Xlaaok Aaho.manauYyaacao AaV kt-vya Aaplao sva$p jaaNaNao ho
Aaho.AaiNa to gau$kRpoiXavaaya Xa@ya naahI.mhNaUna %yaacyaasaazI AaplaI bauwI satt gau$carNaaMXaI zovaUna
%yaaMcyaa kRposaazI p`ya%naXaIla rahaNao hoca EaoYz kt-vya haoya.[qao ek p`Xna inamaa-Na haotao Ê tao mhNajao
jyaaMnaa sad\gau$carNaaMcaa laaBa Jaalaa naahI %yaaMnaI kaya krayacao Æ maaJyaa mato karNapr%vao jyaavaoLolaa
AapNa ivaivaQa maMdIrat Ê mazat Ê tIqa-xao~acyaa izkaNaI jaatao ikMvaa ivaXaoYao k$na saMtaMcyaa BaoTIlaa jaatao
itqao Aavaja-Una gau$laaBaasaazI p`aqa-naa kravaI ÊAnya saaMsaairk maagaNyaa maagat basaU nayao.tsaoca raojacaI pUjaa
Acaa- stao~pzNahI %yaaca ]_oXaanao kravao.gau$pidYTaMnaI sauwa ho laxaat zovaavao kI gau$kRpocao saamaqya- far
maaozo Aaho.%yaakRposaazI satt p`ya%naXaIla rahavao.sad\gau$kRponao saucalaolao ivacaar AaplyaapuZo nama`pNao zovalao
Aahot.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 30
gaUZ ivaVa jaganmaayaa Ê doho caa&anasaMBavaa È
]dya: svap`kaXaona Ê gau$Xabdona kqyato ÈÈ 10 ÈÈ
ZvaLo p`it vyaitir> Anya sava- p`tIt gaUZaivaVa Asaaca pazBaod Aaho.
Anvaya:–jaganmaayaa gaUZivaVa ³Aist´ È doho ca A&anasaMBavaa ³Aist´ È svap`kaXaona ³tsyaa:´ ]dya:
kqyato ÈÈ 10 ÈÈ
Aqa-:– ³maayaajainat sava-ca ivaVa AivaVomaQyao maaoDtat.%yaadRYTInao gaUZaivaVa ha pazBaod jaast yaaogya
vaaTtao.´jagat\ maayaa$p gaUZ AaiNa AivaVa%mak Aaho AaiNa doh tr A&anaamauLo ]%pnna Jaalaa
Aaho.pNa ³kovaL´gau$Xabdanao³]pdoXaanao´ Aa%ma$p p`kaiXat Jaalao kI A&anaacaahI ]dya ksaa Jaalaa
ho samajato. ÈÈ 10 ÈÈ
Aa%maa AavarNaamauLo A&ana dXaolaa p`aPt Jaalaa.%yaa A&anadXaotUna %yaalaa baahor kaZNyaasaazI
gau$carNatIqaa-cao mah<va Xlaaok Ë.11 to 15 maQyao ivaYad krNyaat Aalao Aaho.%yaaMcaa AapNa eki~t
ivacaar krNaar Aahaot.%yaadRYTInao %yaaMcaa Anvaya AaiNa Aqa-hI saaoyaIsaazI ek~ca idlao Aahot.

sava- papivaXauwa%maa Ê EaIgaurao: padsaovanaat\ È


dohI ba`*ma BavaoVsmaat\ t%kRpaqMa- vadaima to ÈÈ 11 ÈÈ
gau$ padMabaujaM smaR%vaa Ê jalaM iXarisa Qaaryaot\ È
sava-tIqaa-vagaahsya Ê saMp`aPnaaoit flaM nar: ÈÈ 12 ÈÈ
XaaoYaNaM papp=\ksya Ê dIpnaM &anatojasaama\ È
gau$padaodkM samyak Ê saMsaaraNa-vatarkma\ ÈÈ 13 ÈÈ
A&anamaUlahrNaM Ê janmakma-inavaarNama\ È
&anavaOragyaisaw\yaqMa-M Ê gau$padaodkM ipbaot\ ÈÈ 14 ÈÈ
gaurao: padaodkM pI%vaa Ê gaurao$icCYTBaaojanama\ È
gau$mauto-: sada Qyaanama\ Ê gau$maM~M sada japot\ ÈÈ 15 ÈÈ
Anvaya:–EaI gaurao: padsaovanaat\ dohI sava- pap ivaXauwa%maa ³BaU%vaa´È yasmaat\ ba`*ma Bavaot\ Êtt\ to kRpaqMa-M
vadaima ÈÈ 11 ÈÈ gau$padaMbaujaM smaR%vaa iXarisa jalaM Qaaryaot\ È ³tona´ nar: sava-tIqaa-vagaahsya flama\ saMp`aPnaaoit ÈÈ
12 ÈÈ papPa=\ksya XaaoYaNaM Ê&anatojasaaM dIpnaM Ê gau$padaodkM samyak\ ÊsaMsaaraNa-va tarkM Aist ÈÈ 13 ÈÈ &ana

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 31
vaOragya isaw\yaqMa-MÊ A&anamaUlahrNaM Ê janmakma-inavaarNaM gau$padaodkM ipbaot\ ÈÈ 14 ÈÈ gaurao: padaodkM pI%vaaÊ
gaurao: ]icCYTBaaojanaM ³kR%vaa´ sada gau$maut-:o QyaanaM ³kR%vaa´ gau$maM~M sada japot\ ÈÈ 15 ÈÈ
Aqa-:–³Aata maI´ EaI gau$McaI carNasaovaa kolyaanao jaIva sava- papo QautlaI jaa}na ³jyaamauLo´ ivaXaoYa Xauw
Aa%maa haotao Êto tuJyaa ivaYayaI vaaTNaaáyaa AtIva kRpomauLo saaMgatao. ÈÈ 11 ÈÈ gau$carNa kmalaaMcao
³Qyaana´smarNa k$na mastkava$na snaana kravao.³%yaamauLo´ sava- tIqaMa-Mcao snaana kolyaacao fla³puNya´
imaLto. ÈÈ 12 ÈÈ papkd-ma³icaKla´saukivaNaaro ³tsaoca´ &anaacao toja p`jvalaIt krNaaro Asao
gau$carNatIqa- saMsaarsaagaratUna ta$na naoNaaro Aaho. ÈÈ 13 ÈÈ &ana AaiNa vaOragyaacaa laaBa haoNyaasaazI Ê
A&anaacao maUL karNa naYT krNyaasaazI ³AaiNa´Anaok janmaaMcaa kma- daoYa inavaarNyaasaazI EaI gau$dovaaMcao
carNaaodk p`aXana kravao. ÈÈ 14 ÈÈ sad\gau$Mcyaa ³piva~´ carNaacaa spXa- Jaalaolao paNaI Pyaavao.³gau$laa
naOvaoV daKvaUna´ %yaa ]icCYTacao Baaojana kravao Ê sava-kaL gau$mautI-caoca Qyaana kravao AaiNa gau$MnaI idlaolyaa
³Xai>yau>´ maM~acao pzna kravao.ÈÈ 15ÈÈ
yaa sava- XlaaokaMmaQyao EaIgau$Mcyaa carNasaovaocao va carNatIqaa-mauLo haoNaaáyaa laaBaacao vaNa-na krNyaat Aalao
Aaho.[qao AaQauinaktomauLo payaacao tIqa- GaoNao vagaOro ba_la Aaxaop AsaU Xaktao.trI [qao ek gaaoYT laxaat
zovalaI paihjao kI jyaaMcao carNatIqa- Gyaayalaa saaMigatlao Aaho to sad\gau$ ho caOtnyaacaa putLa Aahot.dula-Ba
AXaI Amalaavasqaa jaI tnamanaaXaI inagaiDt Aaho Ê %yaaMnaa laaBalaI Aaho.%yaamauLo %yaaMcao XarIr evaZo Xauw
AaiNa piva~ Jaalao Aaho kI %yaat AmaMgala Asao kahIca iXallak rai*laolao naahI.to prmaa%masva$p
JaalyaamauLo kovaL prmaoXvaracaI [cCa mhNaUnaca ‘bauDtI ho jana na doKvao DaoLa’ yaa tukarama maharajaaMcyaa
]>Ip`maaNao kovaL laaokaowarasaazI ya_RcConao dohQaarNaa k$na raihlao Aahot AXaaca sad\gau$Mcyaa carNatIqaa-
maQyao ]waracaI takd Asato.ho sava- saEawaMsaazI Aaho.karNa jao naaistk Aahot %yaaMnaa iktIhI puravaa
idlaa trI tao Apura Asatao AaiNa AaistkaMnaa puravyaacaI ja$rca nasato.
BaartamaQyao carNaspXa- AaiNa carNatIqaa-cao mah<va pUvaa-par Aaho.AilakDo carNatIqa- AaiNa ]icCYT
Baaojana yaaMcao XabdXa: Aqa- na GaoNyaakDo p`vaR<aI Aaho.naahItrI ‘vyaasaaoicCYTM jagat\ sava-ma\’ yaa ]i>caa
trI XabdXa: Aqa- AapNa kuzo GaotaoÆ hI p`vaR<aI laxaat Gao}naca AaQauinak kaLatlao saMt sad\gau$ yaa
gaaoYTIlaa tyaar haot naahIt. naaqa saMp`dayaamaQyao jyaaMnaa saMtEaoYz &anaoXvaraMcaa Avatar maanaNyaat yaoto to
pavasacao saMt svaamaI sva$panaMd yaaMnaI %yaaMcao jyaoYz iXaYya svaamaI AmalaanaMdaMnaa p`qama BaoTItca saaMigatlao haoto
“ maI padspXa-Êhar GaalaUna GaoNao ÊpadsaMvaahna krNao ÊpaVpUjaa ÊtIqa- doNao vagaOro gaaoYTI nakao mhNatao karNa
AMtrIcyaa Xauw Baavaanao ho sava- laaBatoca.gau$saovaa *yaacaa Aqa- kovaL XaarIirk saovaa Asaaca navho.kala
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 32
tumhI maaJyaa KDavaa Gao}na puZo Aalaat.Asao nakao.iXaYyaacaa Baava Asaavaa pNa gau$nao iXaYyaaMcaI saovaa
ivaXaoYa karNa nasatanaa Gao} nayao.yaa sava- Baavanaaca Asatat.AapNaalaa BaavaatIt vhavayaacao Aaho. inaga-
uNa inarakar ]pasanaot ho kaozo basato saaMgaa pahU Æ”
]icCYT yaacaa Kra Aqa- Asaa Aaho kI AhM ba`*maaisma Aaid vaa@yaaMcaa p`%yaxa AnauBava sad\gau$MnaI Gaotlaa
AsalyaamauLo AaiNa iXaYyaalaa tao gau$mauKatUnaca EavaNaWara Aa%masaat kravayaacaa AsalyaamauLo %yaa
]pdoXaalaa ]icCYT mhMTlao jaato. ‘ saMtaMcaI ]icCYTo baaolatao ]<aro ’ yaa tukarama maharajaMacyaa ]>Icaa
haca Aqa- Aaho.
AapNa gau$gaItocaa naomaka AaiNa yaaogya Aqa- laavaNyaacaa p`ya%na krtao Aaho.%yaadRYTInao svaamaIMnaI
saaMigatlaolyaa AMtrIcyaa Xauw BaavaakDo ivaXaoYa%vaanao laxa idlao paihjao.maaJao sad\gau$ svaamaI AmalaanaMdhI
paya caopNao vagaOro gaaoYTIMcyaa iva$w haoto.maga Aamacyaa manaatIla Baava AamhI maanasapUjaoWara pUNa- k$na
Gaot AsaU. PaUjaomaQyao maanasapUjaa hIca sava-EaoYz maanalaI jaato. AMMtrIcyaa Xauw Baavaanao maanasapujaomaQyao ho
sava- krta yaoNyaasaarKo Aahoca.
yaa puZIla Xlaaok gau$Mcao maha%mya ivaYad krNaaro Aahot.%yaat AitXayaaoi> AlaMkaracaa mau> hstanao
p`yaaoga kolaa Asalyaacao kahI laaokaMnaa vaaTola.prMtu gau$maaiga-yaaMnaI sad\gau$Mcyaa maaozopNaacaa AnauBava
Gaotlaolaa AsalyaamauLo %yaaMnaa ho
vaNa-na yaqaayaaogya vaaTola yaat XaMka naahI.AaiNa AQyaa%ma ha sava-svaI AnauBavaacaa p`aMt AsalyaamauLo yaoqao
AnauBavaacaIca p`itYza Aaho.gau$Mcao maha%mya vaNa-na krtanaa Xabd kmaI pDtat ha tr sava-ca saMtaMcaa
AnauBava Aaho.dasabaaoQaamaQyao dXak 1 samaasa 4 maQyao ramadasa svaamaI mhNatatÊ
“Aata sad\gau$ vaNa-vaonaa È jaoqao maayaa spXaao- Xakonaa È
to sva$p maja A&anaa È kaya kLo ÈÈ ”
AXaI saurvaat k$na samaasaacaa XaovaT krtanaa to mhNatat
“ mhNaaoina sad\gau$ vaNa-vaonaa È ho gao hoica maaJaI vaNa-naa È
AMtrisqatIicayaa KuNaa È AMtina-Yz jaaNatI ÈÈ ”
ha sava-ca samaasa ija&asaUMnaI AvaXya vaacaavaa.sad\gau$–maaha%mya–vaNa-na AitXaya sauroK AaiNa vastuinaYz Asao
kolao Aaho.

kaXaIxao~M tinnavaasaao ÊjaanhvaI carNaaodkma\ È


ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 33
gau$iva-XvaoXvar: saaxaat\ ÊtarkM ba`*ma inaiXcatma\ ÈÈ 16 ÈÈ
gaurao: padaodkM ya<au Ê gayaa|saaO saao|xayaao vaT: È
tIqa-raja: p`yaagaXca Êgau$mauto- namaao nama: ÈÈ 17 ÈÈ
gau$maUit-M smaro ina%yaM Ê gau$naama sada japot\ È
gauraora&aM p`kuvaI-t Ê gauraornyaÙ Baavayaot\ ÈÈ 18 ÈÈ
gau$va@~isqatM ba`*ma p`aPyato t%p`saadt: È
gauraoQyaa-naM sada kuyaa-t\ Ê kulas~I svaptoya-qaa ÈÈ 19 ÈÈ
svaaEamaM ca svajaaitM ca Ê svakIit-puYTIvaQa-nama\ È
et%savMa- pir%yajya Ê gauraornyanna Baavayaot\ ÈÈ 20 ÈÈ
AnanyaaiXcantyantao maaM Ê saulaBaM prmaM pdma\ È
tsmaa%sava-p`ya%naona Ê gauraoraraQanaM ku$ ÈÈ 21 ÈÈ
Anvaya:–tinnavaasa: ³gaurao: inavaasa:´ kaXaIxao~M Ê ³ gaurao:´ carNaaodkM jaa*navaI È gau$: saaxaat\ ivaXvaoXvar:
Ê inaiXcatM tarkM ba`*ma ³Aist´ ÈÈ 16 ÈÈ ya%tu gaurao: pad­]dkM Ê AsaaO gayaa Ê sa: Axaya: vaT: ȳsa:
eva´ tIqa-raja: p`yaaga:ca Ê gau$maut-o namaaonama: ÈÈ 17 ÈÈ gau$maUitM-M ina%yaM smarot\ Ê gau$naama sada japot\ È gaurao:
Aa&a p`kuvaI-t Ê gaurao: Anyat\ na Baavayaot\ ÈÈ 18 ÈÈ gau$va@~isqatM ba`*ma Ê tt\ p`saadt: ³eva´ p`aPyato È
yaqaa kulas~I svapto: ³tqaa eva´gaurao: QyaanaM sada kuyaa-t\ ÈÈ 19 ÈÈ sva AaEamaM caÊ sva jaaitM caÊ svakIit-
puYTIvaQa-nama\ È ett\ savMa-M pir%yajya Ê gaurao: Anyat\ na Baavayaot\ ÈÈ 20 ÈÈ maaM Ananyaa: icantyant: Ê prmaM pdM
saulaBama\ ³Bavait´ È tsmaat\ sava- p`ya%naona Ê gaurao: AaraQanaM ku$ ÈÈ 21ÈÈ
Aqa-:–gau$Mcao Gar hoca kaXaIxao~Ê%yaaMcao carNatIqa- mhNajaoca gaMgaa AaiNa EaI gau$ca saaxaat
kaXaIivaXvaoXvar³Aahot.´ na@kIca gau$ hoca tark ba`*ma Aahot. ÈÈ 16 ÈÈ gau$Mcao carNatIqa- hoca
gayaa Êtoca Axaya vaTvaRxa Êtoca EaoYz Asao p`yaagatIqa- Ê mhNaUnaca gau$maUtI-laa iWvaar namaskar. ÈÈ 17 ÈÈ
gau$maUtI-cao ina%ya Qyaana kravao.gau$naamaacaa ³maM~acaa´ naohomaI jap kravaa.gau$Mcyaa Aa&a
paLavyaat.gau$iXavaaya Anya kaozohI Baava zovaU nayao. ÈÈ 18 ÈÈ gau$mauKamaQyaoca ba`*maacaa vaasa Aaho.%yaMacyaa
kRpomauLoca %yaacaI p`aPtI haoto.mhNaUna pitva`ta s~I jyaap`maaNao Aaplyaa pitsmarNaat ina%ya Asato
Ê%yaap`maaNao ³iXaYyaanao´naohomaI gau$cao Qyaana kravao. ÈÈ 19 ÈÈ Aaplaa AaEama³ba`*macaya- gaRhsqaaid´ AaplaI
jaat³ba`a*maNaaid´ Êsvat:caIca kItI- vaaZola Asao vat-na *yaa savaMa-Mcaa iXaYyaanao %yaaga k$na gau$iXavaaya Anya

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 34
kaozohI Eawa zovaU nayao. ÈÈ 20 ÈÈ maaJao Ananya icaMtna krNaaáyaaMnaa sva$p&ana saulaBatonao haoto.mhNaUna
³maaJyaaXaI ek$p AsaNaaáyaa´ gau$McaI sava- p`ya%naanao AaraQanaa kra ÈÈ 21 ÈÈ
naaqapMqaamaQyao gau$iXaYyaaMcao naato ho AWOtacao Asato.gau$iXaYya dohanao vaogaLo Asalao trI manaanao ekca
Asatat.gau$iXaYyaaMcyaa naa%yaamaQyao Aa%maa ha Aa%myaalaa vartao.Xlaaok 16 to 21 maQyao vaNa-na
kolyaap`maaNao saaQakanao AaplaI vat-NaUk zovalaI tr gau$iXaYyaamaQyao ek AWOtBaava inamaa-Na haotao.daona DaoLo
dRYTI ek Êdaona Aaoz Xabd ek Êdaona kNa- EavaNa ek AXaa p`karcao AWOt inamaa-Na haoto.iXaYyaanao
naohomaI gau$caI kIit- vaaZola AXaa p`karcao vat-na zovaavao.gau$ hoca saakar prba`*ma Aaho AXaI Eawa zovaUna
maMidrat jaatanaa AapNa jyaa p`maaNao pad~aNao baahor kaZUna zovatao %yaap`maaNao Aaplaa AhMkar Êp`itYza
ÊvagaOro gau$gaRhabaahorca zovaavyaat.AaiNa A%yaMt nama`pNao sad\gau$Mnaa EawapUva-k AMt:krNaanao XarNa
jaavao.XarNaagat haoNao ha iXaYyaacaa savaa-t maaoza gauNa Aaho. ho sagaLo p`ya%na gau$XaI ek$pta
saaQaNyaasaazI AavaXyak Aahot.ekda gau$iXaYyaaMcaa ekijanasaIpNaa inamaa-Na Jaalaa mhNajao gau$iXaYya
saMbaMQaat jao maaQauya- inamaa-Na haoto %yaalaa tulanaa naahI.AaiNa magaca Bagavad\gaItotIla
“AnanyaaiXcantyantao maama\ yao janaa: pyau-pasato È
toYaaMM ina%yaaiBayau>anaaM yaaogaxaomaM vahamyahma\ ÈÈ ”
yaa Bagava%vacanaacaa Aqa- samajaayalaa laagatao. yaaogaxaoma XabdamauLo ek qaaoDa gaOrsamaja saaQakaMcyaa manaat
saurvaatIcyaa kaLat Asatao tao mhNajao gau$ Aaplyaa raojacyaa jaIvanaatIla garjaa svat:hUna Baagavatao
ha.pNa ha gaOrsamaja doiKla saaQanaot p`gatI haoto tsaa dUr haotao.yaaogaxaoma vaahaNao yaacaa Aqa- saaQanaamaagaa-
t yaoNaaáyaa ivaxaopÈkYaayaaid ADcaNaI dUr krNao ha Aaho.BagavaMt AaiNa Ba>Êgau$ AaiNa iXaYya
yaaMcyaatIla duravaa naYT haotao.AaiNa maga kbaIr mhNatat %yaa p`maaNao
rama hmaara jap kro È hma baOzo Aarama ÈÈ AXaI Avasqaa sau$ haoto.ho sava- ivavaocana kona maagao-Na doih
ba`*mamayaao Bavaot\ yaa saMbaQaat Aaho ho laxaat zovaavao.

~Olaao@ya sfuTva>arao ÊdovaaVsaurpÙgaa: È


gau$va@~isqata ivaVa Ê gau$Ba@%yaa tu laByato ÈÈ 22 ÈÈ
gaukar:s%vanQakarXca Ê $karstoja ]cyato È
A&anaga`asakM ba`*ma Ê gau$rova na saMXaya: ÈÈ 23 ÈÈ
gaukar: p`qamaao vaNaao- Ê maayaaidgauNaBaasak: È
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 35
$karao iWtIyaao ba`*ma Ê maayaaBa`aMtIivanaaXanama\ ÈÈ 24 ÈÈ
evaM gau$pdM EaoYzM Ê dovaanaamaip dula-Bama\ È
haha hUhU gaNaOXcaOva ÊganQavaO-Xca p`pujyato ÈÈ 25 ÈÈ
Anvaya:– dova Aaid Asaur pnnagaa: ~Olaao@ya sfuTva@tar: ³saint´ È ³prM´ gau$va@~isqata ivaVa tu
gau$Ba@%yaaeva laByato ÈÈ 22 ÈÈ ‘gau’kar: tu AMQakar: Ê ca ‘$’kar: toja: ]cyato È A&anaga`asakM ba`*ma
gau$: eva na saMXaya: ÈÈ 23 ÈÈ p`qama: vaNa-: ‘ga’kar: Êmaayaa Aaid gauNaBaasak: ³Aist´ È iWtIya: ‘$’kar:
maayaaBa`aMtIivanaaXanama\ ba`*ma ³Aist´ ÈÈ 24 ÈÈ evaM EaoYzM gau$pdM dovaanaaM Aip dula-Bama\ ³Aist´ È ³tt\´
ha ha hU hU gaNaO: ganQavaO-: ca p`pUjyato ÈÈ 25 ÈÈ
Aqa-:–mau#yat: dova tsaoca Asaur AaiNa naaga ho itnhI laaokat ]pdoXak va spYT va>o ³mhNaUna p`isaw
Aahot.´ prMtu gau$mauKatUna jaI ivaVa imaLto tI ³f>´ gau$Ba>Inaoca saaQya haoto.³karNa vaodao>
t<vamaisa yaa mahavaa@yaacaa ]pdoXa krNyaacao saamaqya- f> EaI gau$MmaQyaoca Aaho.´ ÈÈ 22 ÈÈ ³gau$
XabdatIla´ ‘gau’ha p`qama vaNa- AMQakar ³A&ana´dXa-k Aaho.tsaoca ‘$’ ha vaNa- tojadXa-k
Aaho.³mhNaUna´A&ana dUr krNaaro ba`*ma EaI gau$ca Aahot yaa ba_la saMXaya naahI. ÈÈ 23 Èȳgau$
XabdatIla´ ‘gau’ ha p`qama vaNa- maayaajainat gauNa Baasamaana ³dXa-ivaNaara´ krNaara Aaho.dusara ‘$’kar
maayaaopaiQainaima-t Ba`ma dUr krNaaro ba`*ma Aaho. ÈÈ 24 ÈÈ Asao ho EaoYz gau$pd dovaaMnaasauwa dula-Ba Aaho.to
³gau$pd´ haha hUhU ho gaNa tsaoca ganQavaMa-MkDUnaih pUijalao jaato. ÈÈ 25 ÈÈ ³haha hUhU ho gaNa
gaayanaklaolaa saa*yaBaUt Aahot Asao mhNatat.gaayak ragaacaa ivastar krtaMnaa ivaXaoYao k$na tanaaMmaQyao
yaaMcaa ]pyaaoga krtat.´
gau$Mcaa maihmaa ha Apar Aaho.jaIvaacaI ‘punarip jananaM punarip marNama\’ hI Avasqaa saMpivaNyaacao saamaqya-
f> sad\gau$MmaQyaoca Aaho.mau>a[-nao saMt naamadovaaMnaa kcca maDkM saMbaaoQaNaM AaiNa t%pXcaat %yaaMnaa saaxaat\
paMDurMgaanao kolaolaa ‘ jaa[- naamyaa jaa[- gau$saI XarNa’ ha ]pdoXa p`isawca Aaho.jaIvaacaa iXavadXaopasaUna
jaIva dXaopyMa-tcaa p`vaasaÊ tsaaca kMuDilanaIcaa ba`*marMQa`apasaUna maUlacaËapyMa-tcaa p`vaasaÊ yaalaaca Anaulaaoma Ëma
mhNatat.jaIvadXaopasaUna iXava%vaa pyMa-Mt ikMvaa maUlacaËapasaUna sahs~arapyMa-Mt kMuDilanaIcaa p`vaasa yaalaaca
ivalaaomaËma mhNatatÊ ivalaaomaËma GaDivaNyaacao saamaqya- f> EaI gau$MmaQyaoca Aaho.
yaapuZIla Xlaaok ËmaaMk 26 to 29 Aasaarama baapU p`tIt naahIt.%yaa eovajaI
PaadUkasana Xayyaaid gau$Naa yadiBaiYTtma\ È
namaskuvaI-t t%savMa- padaByaaM na spRXaot @vaicat\ ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 36
yaacaa Aqa- gau$Mcyaa vaapratIla Aasana Xayyaa Aaid ina%yaaopyaaogaI vastuMnaa namaskar kravaa AaiNa caukunahI
pdspXa- k$ nayao Asaa Aaho.

QaùvaM toYaaM ca savao-YaaM Ênaaist t%vaM gaurao: prma\ È


AasanaMÊ XayanaM Êvas~M Ê BaUYaNaM vaahnaaidkma\ ÈÈ 26 ÈÈ
saaQakona p`datvyaM Ê gau$saMtaoYakarkma\ È
gauraoraraQanaM kayMa- Ê svajaIiva%vaM inavaodyaot\ ÈÈ 27ÈÈ
kma-Naa manasaa vaacaa Ê ina%yaM AaraQayaod\gau$ma\ È
dIGa-dMDM namaskR%ya Ê inala-jjaM gau$sainnaQaaO ÈÈ 28 ÈÈ
XarIrimaind`yaM p`aNaM Ê sad\gau$Byaao inavaodyaot È
Aa%madaraidkM savMa- Êsad\gau$Byaao inavaodyaot\ ÈÈ 29 ÈÈ
Anvaya:– Qa`uvaM toYaaM ca sava-oYaaM gaurao: prM t<vaM na Aist È saaQakona gau$saMtaoYa karkM AasanaM ÊXayanaM Ê vas~MÊ
BaUYaNaM vaahna–AaidkM p`datvyama\ È gaurao: AaraQanama\ kaya-ma\ svajaIiva%vaM inavaodyaot\ ÈÈ 26Ê27ÈÈ
kma-Naa manasaa vaacaa ina%yaM gau$M AaraQayaot\ È dIGa-dNDM namaskR%ya gau$saMinnaQaaO inala-jja: ³Bavaot\´ XarIrM
[ind`yaM p`aNaM sad\gau$Bya: inavaodyaot\ È Aa%madaraidkM savMa-sad\gau$Bya: inavaodyaot\ ÈÈ28Ê29ÈÈ
Aqa-:– yaa savaa-maQyao gau$hUna XaaXvat prma t<va naahI.³mhNaUna´ saaQakanao gau$laa saMtaoYa vhavaa mhNaUna
AasanaÊ XayyaaÊ vas~Ê daiganao Ê vaahnao Apa-vaIt.gau$McaI AaraQanaa kravaI.%yaasaazI ja$r pDola tr
jaIvahI Apa-vaa. ÈÈ 26Ê27ÈÈ Aaplao kma-Ê manaÊ vaacaa yaaMnaI naohomaI gau$caI AaraQanaa kravaI.saaYTaMga
namaskar GaalaayalaahI laajaU nayao.XarIr [ind`ya p`aNa sad\gau$Mnaa Ap-Na kravaa. Aaplyaa p%naIsaiht sava-
sad\gau$Mnaa Ap-Na kravao. ÈÈ 28Ê29ÈÈ
gau$gaItomaQyao kahI Xlaaok p`ixaPt Asaavaot Asao p`stavanaot ilaihlao haoto.maaJyaa mato Xlaaok ËmaaMk 26
to 29 ho Xlaaok naMtr kaoNaItrI xaullak laaBaacyaa AaXaonao Gaatlao Aahot.
yaavar AapNa tk-Xauw tsaoca vaastivak ivacaar krNaar Aahaot.sad\gau$ ho AvaQaUtavasqaolaa paohaocalaolao
Asatat.tI laxaNao AapNa pahU.
³A´ AaXaapaXa ivainamau-> AaidmaQyaant inama-la: È
AanaMdo vat-to ina%yaM AkarM tsya laxaNama\ ÈÈ 1 ÈÈ
³va´ vaasanaa vaija-ta yaona va>vyaMca inaramayama\ È
vat-maanaoYau vato-t vakarM tsya lxaNama\ ÈÈ 2 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 37
³QaU´ QaUila QaUsar gaa~aiNa QaUtica<aao inaramaya: È
QaarNaa Qyaana inamau->ao QaUkarstsya laxaNama\ ÈÈ 3 ÈÈ
³t´ t<vaicanta QaUta yaona icantacaoYTa ivavaija-tma\ È
tmaao|hMkar inamau->stkarstsya laxaNama\ ÈÈ 4 ÈÈ
yaa ivaYayaavar kahIsao ivastaranao ilaihNyaacaI garja Aaho. ZaoMgaI gau$ hI jarI saava-kalaIna baaba AsalaI
trI Aajacyaa ivalaxaNa tNaavaaKalaI vaavarNaaáyaa ipZIlaa saavaQa krNao A%yaMt AavaXyak Aaho.mauLatca
Aasana Xayyaa dagadaiganao vaahnaaidk gau$laa Ap-Na k$na %yaaMnaa KUYa krta yaoto ha ivacaarca BayaMkr
Aaho. sad\gau$ AXaa falatu gaaoYTIMnaI kQaIhI KUYa haot naahIt.eknaaqaI Baagavatat itsaáyaa AQyaayaat
gau$vaNa-naacao puZIla Xlaaok Aahot.
iXaYyaapasaaona saovaa GaoNao È ho svaPnaIhI na smaro manao È iXaYyaacaI saovaa svayao krNao ÈpUjya%vao phaNao inajaiXaYyaa ÈÈ 300 ÈÈ
Aapulyaa yaaogaxaomaacao saaMkDo È svaPnaIhI na GaalaI iXaYyaakDo È iXaYyasaMkT AtIgaaZo È inavaarI raokDo inajaaMgao jaao ÈÈ 304 ÈÈ
EaI tukarama maharajaaMcaa ABaMgahI yaaca ivacaaraMXaI saaQamya- daKivatao.
iXaYyaacaI jaao naoGao saovaa È maanaI dovaasaarKo È
%yaacaa fLo ]pdoXa È AaiNaka daoYa ]fraTo È
%yaacao Kro ba`*ma&ana È ]dasaIna dohBaavaI È
tuka mhNao sa%ya saaMgao È yaovaaot ragao yaotI to ÈÈ
svat:cyaa p%naIlaa gau$laa Ap-Na kravao ha Ba`YT ivacaar Xaa> gau$iXaYyaaMiXavaaya kaoNaalaa saucaNaar naahI
AaiNa %yaamauLo %yaacaa inaYaoQaca kolaa paihjao.iXaYya ha gau$pu~ Asatao %yaamauLo %yaacaI p%naI hI gau$caI
snauYaa ³saUna´ JaalaI %yaamauLo itlaa gau$laa Ap-Na kravao ha ivacaarca Anaacaar maajaivaNaara Aaho.
iXaYya doKavaa pu~asamaana È ho smaRtIvaa@ya Asao p`maaNa È dRYTI doKo naoNao gaaONa È iXaYya doKo pUNa- ba`*ma%vao ÈÈ 301 ÈÈ hI
sad\gau$caI inajalaxaNao È pMiDta na kLtI &atopNao È pUNaa-nauBavaI jaaNatI KuNao È [traMcao jaaNaNao paMgauLo toqa ÈÈ 311 ÈÈ
³e.Baa.A.3´
AaiNa sad\gau$ tr AvaQaUt vaR<aIcao Asatat. %yaa inaima<aanao AapNa AvaQaUt Xabdacaa qaaoD@yaat Aqa-
baGaU.AvaQaUtacaI laxaNao KalaIla p`maaNaoÊ
1´AaXaanaamak baoDIpasaUna ivaXaoYa%vaanao mau>.sava-kaLI sauinama-la.prba`*ma sva$p JaalyaamauLo sava-da AanaMdat
rahaNaaro.vaR<aIXaUnya AvasqaomauLo vaasanaaca ]rlyaa naahIt Asao.A%yaMt maQaUr AaiNa inaiva-Ya baaolaNao.vaR<aI
tdakar JaalyaamauLo kovaL vat-maana kaLat vaavar.³BaUt BaivaYyaacaa ivacaar naahI.´ piva~ BasmaamauLo
Qausar Jaalaolao savaMa-ga.inajabaaoQaamauLo jyaacaa AhM Qautlaa jaa}na jaao inama-la ica<a Jaalaa

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 38
Aaho.prba`*masva$p JaalyaamauLo QyaanaQaarNaocaI garja jyaalaa ]rlaI naahI.jao imaLvaayacao to imaLalyaamauLo
‘AhMba`*maaisma’ vaR,<aIhI ivarlaI Aaho.ksalaIhI icaMta jyaalaa ]rlaI naahI taoca AvaQaUt haoya.
Aata evaMgauNaivaiXaYT sad\gau$Mnaa iXaYyaacyaa sqaavar jaMgama maalama<aomaQyao kaya rsa AsaNaarÆ
AaiNa ivaraoQaaBaasa mhNajao vaOragyaacaa mauit-maMt putLa Asalaolyaa XaMkraMcyaa taoMDI ho Xlaaok Gaatlao Aahot.
Aa%maarama gaM̀qaamaQyao ramadasa svaamaIMnaI iXaYyaalaa AXaaXvatacaa %yaaga krayalaa saaMigatlao Aaho.%yaa Aaovyaa
AapNa baGaU.
ijatuko kahI naasaUna jaa[-la È jao AXaaXvat Asaola È
tuja samaagamao na yao[-la È ittukoca Vavao maja ÈÈ
majaih to kaya kravao È prI tujapasaUna Takvaavao È
tuvaa Taklao trI nyaavao È tuja samaagamao ÈÈ
iXaYyaacyaa AXaaXvat vastu gau$laa hvyaa Asatat Asao mauLIca naahI.iXaYyaaMkDUna %yaaMcaa %yaaga vhavaa haca
gau$caa hotu Asatao.iXaYyaanao %yaaMcaa %yaaga kolaa tr gau$ %yaalaa XaaXvatapyMa-Mt Gao}na jaatao.Aqaa-t ho
TakNao AaiNa svaIkarNao vyaavahairk patLIvar Aijabaat Apoixat naahI.ho Takayacao mhNajao %yaaba_la
Aasa>I saaoDayacaI.jyaa patLIvar ha saMvaad Aaho tI patLI 26 to 29 XlaaokaMmaQyao Aijabaat gaazlaI
gaolaolaI naahI mhNaUna ho Xlaaok p`ixaPt Asaavaot AXaI Ka~I pTto.
yaa saMdBaa-t Aasaarama p`tIt ha Xlaaok AaZLtao.
gaurvaao bahva: saint iXaYyaiva<aaphark: È
tmaokM dula-BaM manyao iXaYya)<aaphark: ÈÈ 160 ÈÈ
iXaYyaacao Qana AphrNa krNaaro gau$ tr puYkL Aahot prMtu iXaYyaacyaa )dyaacaa tap ³mhNajao kao|hMÊ
kut: Aayaat\ vagaOro´ hrNa krNaara ek gau$ doiKla dula-Ba Aaho.Aasaarama p`tImaQyao ivaivaQa gau$McaI
yaadIca idlaI Aaho.tI qaaoD@yaat baGaU.
1´ saUcak gau$– f> baa*ya laaOkIk Xaas~aMcaa AByaasa Aaho Asaa.2´ vaacak gau$–Qamaa-Qamaa-cao ivaQaana
krNaaro vaNa- AaiNa AaEamaalaa Anausa$na ivaVocao p`vacana krNaaro.3´baaoQak gau$–pMcaaxarI Aaid maM~aMcaa
]pdoXa krNaaro.4´ inaiYaw gau$– maaohna ÊmaarNa Ê vaXaIkrNa [.tucC maM~ saaMgaNaaro. yaa naMtr ]<ama
gau$ kuzlao to saaMigatlao Aaho.karNaa#ya gau$–t<vamaisa [.mahavaa@yaaMcaa baaoQa krNaaro. AaiNa savaao-<ama
gau$ mhNajao prma gau$–sava- p`karcyaa saMXayaaMcaa mauLapasaUna naaXa krNyaat jao catur Aahot AaiNa janma
ÊmaR%yaU AaiNa Baya yaaMcaa ivanaaXa krNaaro Aahot Asao saaMgaUna Ê

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 39
&anahInaao gau$s%yaajyaao imaqyaavaadI ivaDMbak: È
svaivaEaaintM na jaanaait prXaaintM kraoit ikma\ ÈÈ
Asaa p`XnahI ivacaarlaa Aaho.Aqa-:–jao gau$ &anahIna AahotÊ KaoTo baaolaNaaro AaiNa idKavaa krNaaro
Aahot Ê%yaaMcaa %yaaga kravaa.jaao svat: AXaaMt Aaho tao dusaáyaalaa prma XaaMtI kXaI do} XakolaÆ AXaaca
Aqaa-cao AaNaKI 4È5 Xlaaok Aahot.
Aamacyaa saudOvaanao sad\gau$ AmalaanaMdaMsaar#yaa AvaQaUtavasqaa p`aPt Jaalaolyaa sad\gau$Mcaa laaBa Jaalaa AaiNa
%yaaMcyaaca kRponao %yaaMcyaa maQaIla ho sava- gauNa dRYTao%p<aIsa Aalao mhNaUnaca ho ilaihNyaacao QaaDsa kolao Aaho.
sad\gau$McaI Aaplyaa iXaYyaaMkDUna parmaaiqa-k p`gatIcaI Apoxaa Asato.svaamaI AmalaanaMd tr kQaI kahI
pòmaanao Gao}na gaolaao tr inaYaoQaa%mak “ kXaalaa evaZa Kca- kolaa” Asao ]d\gaar kaZIt Asat. yaacaa
Aqa- iXaYyaaMnaI gau$Mnaa kahI do}ca nayao Asaa naahI.f> ‘yaor p~puYp fL ho Bajaavayaa imasa kovaL’ ho
laxaat zovaavao.tsaoca vaagaNyaa baaolaNyaat ekvaa@yata AsaavaI. ‘Xak-raKMD KaVaina’ Asao mhNaUna
kujaka daNaa gau$samaaor zovaU nayao. sad\gau$McaI iXaYyaaMkDUna kaya Apoxaa Asato yaacao baaolako ]dahrNa
ba`*macaOtnya gaaoMdvalaokr maharajaaMcyaa cair~at AaZLto. “naamaacao mah<va saaMgatanaa EaI maharaja sad\gaidt
haot Asat.ekda to mhNaalao ÊeKaVa maMidracyaa baahor basalaolao iBakarI jasao yaoNaaáyaa–jaaNaaáyaakDo ha
malaa kahI BaIk do[-la ka mhNaUna AaXaaLBaUtpNao pahat Asatat tsaa maI yaoNaaáyaa p`%yaokakDo ha naama
Gao[-la ka mhNaUna AaXaaLBaUtpNao phat Asatao.vyaMkNayyaaMnaa mhNaalao ‘ jaao naama Gaotao %yaacyaa darat maI
kuHyaasaarKa laaoLt pDtao.’ ”
sad\gau$ iktI inaspRh Asatat yaacaa ek malaa Aalaolaa AnauBava savaMa-naa baroca kahI iXakvaUna jaa[-la
Asaa Aaho.ekda sad\gau$Mcyaa GarcaI laa[-TcaI T\yaUba badlaayacaI haotI.maI itqaoca AsalyaamauLo pOsao kaZUna
idlao AaiNa T\yaUba badlaayalaa saaMigatlaI.gau$Mcyaa to laxaat Aalyaabaraobar %yaaMnaI malaa to pOsao Gyaayalaa
laavalao.Anya eka p`saMgaI malaa mhNaalao gau$ ha doNyaasaazI AsataoÊ GaoNyaasaazI naahI.AXaa sad\gau$Mcao
gauNagaana krtanaa vaaNaI kXaI qakolaÆ

kRimakIT Basma ivaYza–dugMa-MQaI malamaU~kma\ È


XlaoYma r> %vacaa maaMsaM Ê vaMcayaoÙ varananao ÈÈ 30 ÈÈ
Anvaya:–³ho´ varananao Ê kRima kIT Basma ivaYza–dugMa-MQaI malamaU~kM XlaoYma r> %vacaa maaMsaM ³yau>M Aip
XarIrM´ na vaMcayaot\ ÈÈ 30 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 40
Aqa-:– ho saumauKI ³maanavaI XarIr´ kRima kITkMaWaro Basmasaat haoNaaro Asalao ÊivaYza ÊdugMa-MQaI Ê malamaU~ Ê
XaoMbaUD Ê r> Ê %vacaa Ê maaMsa ³Aaid naXvar gaaoYTIMnaI´ banalao Asalao trI tohI gau$Mnaa Ap-Na kolyaavaacaUna
rahU nayao. ÈÈ 30 ÈÈ
XarIrmaaVM Klau Qama-saaQanama\ ÈÈ Asao vacana Aaho. prmaaqa- krNaaáyaanao p`kRtIcaI hoLsaaMD k$ nayao.to
gau$laa Ap-Na kolaolao Asalao mhNajao iXaYyaakDUna sahjaga%yaa %yaacaI kaLjaI GaotlaI jaa[-la yaa ]_oXaanao ha
Xlaaok ilaihlaa AsaNyaacaI Xa@yata Aaho.
Aa%maa ha jarI piva~tma Asalaa trI tao dohacyaa AaEayaaiXavaaya rahU Xakt naahI.‘ doh dovaacao maMidr È
%yaat Aa%maa prmaoXvar ÈÈ ’ ha ABaMga saup`isawca Aaho.%yaamauLo dovaacao maMidr Asalaolyaa dohacaI Xa@ya
ittkI kaLjaI Gao}na %yaacaa ]pyaaoga prmaoXvar p`aPtIsaazI kravaa .prmaoXvaranao idlaolaI doh$pI caadr
Xa@ya ittkI kaLjaI Gao}na na maLvata maI vaaprlaI Asao kibaracao vacana Aaho.yaadRYTInaoca puZcaa
XlaaokhI mah%vaacaa Aaho.

saMsaarvaRxamaa$Za: ptntao narkaNa-vao È


yaona caOvaaod\QaRta: savao- Ê tsmaO EaIgaurvao nama: ÈÈ 31 ÈÈ
Anvaya:–saMsaar vaRxaM Aa$Za: narkaNa-vao ptnt: ³janaa:´ca eva yaona ]d\QaRta:Ê tsmaO EaIgaurvao nama: ÈÈ 31 ÈÈ
Aqa-:– saMsaar$pI vaRxaavar caZlyaamauLo nark$pI saagarat ³ laaok´ pDlao Asatanaa jyaaMnaI %yaaMnaa var
kaZlao %yaa gau$rayaaMnaa namaskar Asaao. ÈÈ 31 ÈÈ
jaIva janma ka Gaotao *yaacaa ivacaar AaplyaakDo pUvaa-par kolaolaa Aaho.
AaXaa naama manauYyaaNaaM kaicad\ AaXcaya- XaRMKlaa È
yayaa bawa: p`Qaavaint mau>a: itYzit pMgauvat\ ÈÈ
AaXaa ho maayaocaoca ek naava Aaho.AaXaolaa kivanao AaXcaya-kark baoDI mhMTlao Aaho.itnao jaao baaMQalaa
jaatao Ê tao QaavaaQaava krtao va itcyaa paXaat jaao ADkt naahI tao maa~ paMgaL\yaap`maaNao eka jaagaI isqar
Asatao. Bagavad\gaItomaQyao kma-fla isawant ]<ama rItInao maaMDNyaat Aalaa Aaho.maaNasaanao kma- kolao kI
iËyaa p`itiËyaasva$p %yaacao fla ho Baaogaavao laagaNaarca. ParMtu kma- AaiNa %yaacao fla yaaMcaI saaMgaD hI
vaaTto tovaZI sarL naahI.kuzlyaa kmaa-cao fL kaya AaiNa kQaI Baaogaavao laagaola yaacao dRYT inayama
naahIt. BaIYmaaMnaa eka sarD\yaalaa baaNaanao ]calaUna kaTorI kuMpNaavar Taklyaacao fL 100 janmaanaMtr
XarXayyaovar JaaopUna Baaogaavao laagalao.%yaamauLo p`%yaok janmaamaQyao kma- krIt rahaNao AaiNa %yaacaI fLo
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 41
BaaogaNyaasaazI AnaMt janma GaoNao hI duYT prMpra caalaUca rahato.yaatlaa AaNaKI ek ivaraoQaaBaasa mhNajao
A&anaamauLo AapNa yaa AaXcaya-kark baoDImaQyao ADklaao Aahaot yaacao Baanaca jaIvaalaa nasato.ho Baana
AaNaUna doNyaacao va yaa dladlaItUna baahor kaZNyaacao saamaqya- f> sad\gau$MmaQyaoca Asato.mhNaUna %yaaMnaa
Ananya Baavaanao XarNa jaa}na dMDvat\ namaskar krNao hoca jaIvaacao prmakt-vya Aaho.

gau$ba-̀*maa gau$iva-YNaugau-$do-vaao mahoXvar: È


gau$rova prba`*ma tsmaO EaIgaurvao nama ÈÈ 32 ÈÈ
Anvaya:– gau$: ba`*maa Êgau$: ivaYNau: Êgau$: dova: mahoXvar: Êgau$: eva prba`*ma tsmaO EaIgaurvao nama: ÈÈ 32 ÈÈ
Aqa-:–EaIgau$ hoca ba`*maa ÊivaYNau AaiNa mahoXvar Aahot.tsaoca gau$ hoca prba`*ma Aahot.%yaa gau$dovaaMnaa
namaskar. ÈÈ 32 ÈÈ
gau$gaItotIla ha Xlaaok sava- BaartvaYaa-t p`isaw Aaho.baalavagaa-tIla maulaaMpasaUna to p`kaMD pMiDtaMpyMa-t ha
saar#yaaca Ba>IBaavaanao mhMTlaa jaatao ÊevaZo yaacao mah%va Aaho.EaIgau$Mcao mah<va vaaZavao evaZ\yaaca ]_oXaanao
ha Xlaaok ilaihlaa gaolaa naahI. gau$ hoca ba`*maa ÊivaYNau Ê AaiNa mahoXaaMcao kaya- ksao krtat hoca AapNa
Aata baGaNaar Aahaot. saRYTI inaima-tIcaa ivacaar prba`*maalaa sfurlaa Ê AaiNa ‘ekakI na ivarmaot’ AXaa
AvasqaomauLo maayaocaI inaima-tI JaalaI.puZo yaa saRYTIcaI vyavasqaa laavaNyaasaazI ba`*maa ÊivaYNau ÊmahoXaaMcaI inaima-tI
hao}na %yaaMcyaakDo AnauËmao inaima-tIÊ p`itpaL AaiNa QvaMsaacaI kamaigarI saaopvalaI.%yaanausaar ho i~dova
Aajatagaayat yaugaanauyaugao kaya-rt Aahot.Aaplyaa saMskRtI maQyao ]pnayana ivavaahasaar#yaa ivaQaIMmaQyao
baTucaa AaiNa vaQaucaa punaja-nma Jaalyaacao maanaNyaat yaoto.mhNaUnaca %yaaMcaI naavao badlalaI jaatat.gaao~naama
p`danaacaa ivaQaIhI tovha haotao. mhNaUna ba`a*maNaalaa iWja ³daonada janmalaolaa´ Asao mhNatat. vaQaucaa
punaja-nma maanaNyaat yao}na navao naava va saasarcao gaao~ itlaa doNyaat yaoto. sad\gau$ jaovha saaQakalaa Aaplyaa
saaMp`dayaacaI dIxaa dotat tovha naomako hoca GaDto. saaQakacyaa yaaogyatolaa Anausa$na to %yaalaa Xa>Iyau>
XaaMBavaI dIxaa Ê pòmakLa &anamaudòsaiht p`dana k$na %yaacaa punaja-nmaca GaDvaUna AaNatat. ho ba`*madovaacao
kaya- gau$dovaaMcyaa hatUna GaDto.
gau$pasaaoina dIxaa ga`hNa È to pu$YaasaI navao janma jaaNa È
gau$ maaya baap saMpUNa- È to eok laxaNa ]wvaa ÈÈ ³e.Baa.A.13´
iXaYyaacyaa Dao@yaavar hat zovalaa AaiNa tao pUNa- Jaalaa Asao Apvaada%mak pirisqatItca GaDto.pUva-
janmasaaQanaomauLo Asao GaDlao trI %yaalaa AByaasaasaazI tpalaa basaivalao jaato. %yaacyaa yaa saaQakavasqaot
%yaacaa pUNa- p`itpaL ÊsaMrxaNa EaIgau$MkDUna kolao jaato. ‘yaaogaxaomaM vahamyahma\’caa Kra Aqa- ha
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 42
Aaho.saaQakacaI hI Avasqaa AitXaya naajaUk Asato.AaiNa %yaalaa sava- baajaUMnaI saMrxaNaacaI AavaXyakta
Asato.prmaaqaa-tIla ivaxaop ÊkYaayaaidMcaI cacaa- krNyaacao ho sqaana naahI.trIpNa iXaYyaacaI sava-taoprI
kaLjaI GaoNyaacao mah%kaya- sad\gau$Mnaa kravao laagato. EaIivaYNauMcao ho kaya- EaIgau$MkDUna haoto. iXaYyaacaI
p`gatI JaalaI kI %yaacaa jaIva hrNa k$na %yaalaa iXava<va doNyaacao mah%kaya- sad\gau$Mnaaca kravao
laagato.jaIvaBaava ha manauYyaalaa %yaacyaa janmaapasaUnaca icakTlaolaa Asatao AaiNa tao jaunyaa raogaap`maaNao
hTvaadI Asatao.jaata jaat naahI.p`saMgaI kzaor hao}naca gau$laa tao kaZavaa laagatao.hoca iXavaacao kaya-
.iXaYya prmapdI paohaocalaa kI %yaacaa dIxaaMt samaarMBa %yaalaa saaMp`daiyak naama do}na pUNa-%vaalaa naolao
jaato.AXaap`karo ba`*maaÊivaYNau AaiNa mahoXaaMcao sava- kaya- iXaYyaasaazI sad\gau$ca krtat.mhNaUnaca EaIgau$Mnaa
i~dova AaiNa prba`*ma mhMTlao Aaho.

hotvao jagatamaova Ê saMsaaraNa-vasaotvao È


p`Bavao sava-ivaVanaaM Ê XaMBavao gaurvao nama: ÈÈ 33 ÈÈ
Anvaya:– jagataM hotvao eva Ê saMsaar–ANa-va–saotvao Ê sava- ivaVanaaM p`Bavao Ê XaMBavao gaurvao nama: ÈÈ 33 ÈÈ
Aqa-:– sava- jagatacaa hotUca Asao Ê saMsaarsaagaravarIla jaNau saotUca AaiNa sava- ivaVaMcao ]d\gaato AXaa
XaMBausva$p EaIgau$laa namana Asaao. ÈÈ 33 ÈÈ

A&anaitimaraMQasya Ê &anaaMjana Xalaakyaa È


caxau$inmailatM yaona Ê tsmaO EaIgaurvao nama ÈÈ 34 ÈÈ
Anvaya:–A&ana–itimar–AMQasya Ê &ana–AMjana– XalaakyaaÊ yaona caxau: ]inmailatM tsmaO EaIgaurvao nama: ÈÈ 34 ÈÈ
Aqa-:–A&ana$pI kaLaoKamauLo jyaalaa AaMQaLopNaa Aalaa Aaho Ê%yaacao nao~ &ana$pI AMjana–Xalaakonao
jyaManaI doKNao kolao Ê %yaa gau$rayaaMnaa namaskar Asaao ÈÈ 34 ÈÈ
³XalaakaÄDaoLyaat AMjana GaalaNyaacaI kaDI.´
pazBaod:–A&ana itimaraMQasya ÊivaYayaaËaMt caotsaa È
&anap`Baap`saadona p`saadM ku$ mao p`Baao ÈÈ
‘tsmaO EaIgaurvao nama:’ Asaa XaovaTcaa carNa Asalaolao sava-ca Xlaaok saaQakaMcyaa dRYTInao AitXaya mah%vaacao
Aahot.ho sava-ca Xlaaok svatM~pNao vaogaLo ilahUna kaZUna to paz kravaot AaiNa raojacyaa p`aqa-naot AvaXya
mhNaavaot Asao malaa vaaTto.ha ]pËma gaolaI Anaok vaYao- AamacyaakDo caalaU Aaho AaiNa %yaacaa sadRXa
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 43
fayada mhNajao gau$kRponao ha ga`Mqa ilaihlaa jaat Aaho Asao malaa nama`pNao vaaTto.eKaVa stao~acaI AavaR<aI
sau$ AsalaI kI kLt na kLt gau$kRponao %yaacyaavar icaMtna sau$ haoto Ê mhNaUna hI ivanaMtI.
[qao saaQakalaa Aalaolaa AaMQaLopNaa ha ‘rataMQaLa’ p`karcaa Aaho.ervaI ]jaoDat %yaalaa idsatoca Aaho.
paNyaavar Aalaolao XaovaaLo hTivalao kI Aat Xauw paNaIca Aaho ho jaaNaUna to gaaoMDaL hTivaNyaacao kaya-
EaIgau$ krtat.Aaplyaa AaiNa EaIgau$Mcyaa Aa%myaamaQyao vastut: kahIca frk naahI. frk f> to
jaaNato Aahot AaiNa AapNa AjaaNa Aahaot Êha Aaho.

%vaM ipta %vaM ca mao maata Ê %vaM baMQaus%vaM ca dovata È


saMsaarp`itbaaoQaaqMa- Ê tsmaO EaIgaurvao nama: ÈÈ 35 ÈÈ
Anvaya:– %vaM ipta %vaM ca mao maata Ê %vaM baMQaus%vaM ca dovata È saMsaarp`itbaaoQaaqMa- Ê tsmaO EaIgaurvao nama: ÈÈ 35
ÈÈ
Aqa-:–ho gaurao tumhIca maaJao ipta ÊtumhIca maaJaI Aa[- ÊtumhIca Baa} AaiNa
tumhIca dova Aahat.saMsaar$pI pDlaolyaa svaPnaatUna jaagao krNaaáyaa sad\gau$Mnaa namaskar. ÈÈ 35 ÈÈ
saMsaaratIla ]ccatma naatI ho gau$dovaa tumhIca Aahat.AapNa AaQaIcyaa Xlaaokat paihlao kI AapNa ina%ya
ÊXauw Êbauw Aa%maa Aahaot hoca jaIvadXaolaa AalyaamauLo AapNa ivasarlaolao Asatao.yaa saMsaaracyaa Ba`amak
svaPnaalaaca Kro maanaUna caalalaao Asatao.%yaatca evaZo rmamaaNa hao}na gaolaolaao Asatao kI vaastvaacao Baanaca
Aaplyaalaa yaot naahI.to Baana AaNaNyaacao mah%kaya- EaI gau$raja krtat pNa %yaasaazI sava-Baavao XarNaagat
hao}na nama`tapUva-k %yaaMnaa namaskar kravayaasa hvaa.

ya%sa%yaona jaga%sa%yaM Ê ya%p`kaXaona Baait tt\ È


yadanaMdona naMdMit Ê tsmaO EaIgaurvao nama: ÈÈ 36 ÈÈ
Anvaya:–yat\ sa%yaona jagat\ sa%yaM ³Aist´ Ê ya%p`kaXaona tt\ ³jagat\´ Baait È yat\ AanaMdona ³tt\ jagat\´
naMdMit Ê tsmaO EaI gaurvao nama: ÈÈ 36 ÈÈ
Aqa-:–jyaaMcyaa KropNaamauLo jaga Kro Aaho Ê jyaaMcyaa svayaMp`kaXaamauLo
to dRYTIsa pDto Ê jyaaMcyaa AanaMdsva$pamauLo jaga AanaMdI Aaho Ê %yaa gau$rajaaMnaa namaskar. ÈÈ 36 ÈÈ
‘ba`*ma sa%yaM jagainmaqyaa ÊjaIvaao ba`*maOva naapr:’ Asao AaV XaMkracaayaMa-naI saaMigatlao Aaho.gaaODpadacaayaMa-naI
tr ho jaga inamaa-Naca Jaalao naahI Asao saaMigatlao.Aqaa-t\ %yaaMcyaa patLIvar to sa%yaca Aaho.AapNaa sava-
saamaanyaaMnaa maa~ ho jaga sa%ya vaaTto. gau$ prba`*masva$p AsalyaamauLo sa%ya Aahot.%yaaMcyaa sa%yatomauLoca
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 44
%yaa p`kaXaat ho jaga Aaplyaalaa sa%ya idsato.‘AanaMdao naMdnaao yasya’ AXaI prba`*maacaI ek vyaa#yaa
Aaho.yaacaa Aqa- AanaMd jyaacyaa pasaUna inamaa-Na Jaalaa tao. sad\gau$ ho caalato baaolato prba`*ma AsalyaamauLo
AanaMdba`*maca Asatat.mhNaUnaca %yaaMnaa saiccadanaMd mhNatat.jao AanaMdsva$p AsalyaamauLo Aaplyaalaa
jaIvanaat AanaMd vaaTtao %yaa sad\gau$Mnaa namaskar.

yasya isqa%yaa sa%yaimadM Ê yad\Baait Baanau$pt: È


ip`yaM pu~aid ya%p`I%yaa Ê tsmaO EaIgaurvao nama: ÈÈ 37 ÈÈ
Anvaya:–yasya isqa%yaa [dM ³jagat\´ sa%yama\ Ê yat\ Baanau$pt: Baait È yat\ p`I%yaa pu~ Aaid ip`yaM Ê tsmaO EaI
gaurvao nama: ÈÈ 37 ÈÈ
Aqa-:–jyaaMcyaa AsaNyaamauLo ho jaga Kro Aaho ÊjyaaMcyaa saUyaa-%maktomauLo to dRYya haoto Ê jyaaMcyaa p`omaXa>ImauLo
pu~aid ip`ya vaaTtat %yaa sad\gau$Mnaa namaskar. ÈÈ 37 ÈÈ

yaona caotyato hIdM Ê ica<aM caotyato na yama\ È


jaaga`%svaPnasauYauP%yaaid Ê tsmaO EaIgaurvao nama: ÈÈ 38 ÈÈ
yasya &anaaiddM ivaXvaM Ê na dRYyaM iBannaBaodt: È
sadok$p$paya Ê tsmaO EaIgaurvao nama: ÈÈ 39 ÈÈ
Anvaya– yaona ih [dM ica<aM caotyato Ê yaM jaaga`t\–svaPna–sauYauiPt Aaid na caotyato È tsmaO EaI gaurvao nama: ÈÈ 38
ÈÈ
yasya &anaat\ [dM ivaXvaM iBannaBaodt: na dRYyaM Ê tsmaO sat\ ek $p$paya EaIgaurvao nama: ÈÈ 39ÈÈ
Aqa-:–ica<aalaa caotnaa jyaaMcyaamauLo p`aPt haotoÊ prMtu ica<aamaQyao jyaaMnaa p`kaiXat krNyaacao saamaqya- naahI
AaiNa jao jaagaRtI svaPna AaiNa sauYauPtI yaa AvasqaaMpilakDo Aahot %yaa EaIgau$Mnaa namaskar Asaao. ÈÈ 38 ÈÈ
jyaaMcao &ana ³vastu&ana´ JaalyaamauLo ho ivaXva naanaa$panao na idsata ek$pca Aaho ³AXaI jaaNaIva haoto´
%yaa eka sat\$p $palaa namaskar. ÈÈ 39 ÈÈ
sad\gau$ ho Asao WOtaWOt ivalaxaNa Aahot Ê kI %yaaMcyaamauLoca ica<aalaa caotnaa imaLt AsalaI trI %yaaMnaa
³gau$Mnaa´ caotnaa doNyaacao saamaqya- ica<aat naahI karNa to itnhI AvasqaaMcyaa varcyaa tUyaa- Avasqaot
Asatat.gaNaptI Aqava-XaIYaa-maQyao ‘%vaM gauNa~yaatIt:Ê%vaM doh~yaatIt:Ê%vaM kala~yaatIt:’ Asao gaNaptIcao
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 45
vaNa-na Aalao Aaho toca sad\gau$Mnaa laagaU Aaho.karNa gau$ saaxaat\ prba`*ma AsalyaamauLo prba`*maacaI sava-
vaOiXaYT\yao EaIgau$MmaQyao Aahotca.ho jaga Aaplyaalaa naanaa$panao Baasato %yaacao ekmaova karNa maayaocaI
AavarNa AaiNa ivaxaopXai> Aaho.AavarNa mhNajao Aa%maa ica%sva$p–Xauw caOtnya$p Aaho Asao na
jaaNaNao.ivaxaop mhNajao maI doh nasatanaa maI doh Aaho Asao samajaNao.
isawisawaMt pwit maQyao pihlaaca Xlaaok Asaa Aaho.
naaist sa%yaivacaaro|ismaÙu%pi<aXcaaMDipNDyaao: È
tqaaip laaokvaR%yaqMa- vaxyao sa%saMp`dayat: ÈÈ
sa%yaavar AiQaiYzt Asaa ivacaar kolaa tr AMDacaa ³ba`*maaMDacaa´ ivacaar saMBavat\ naahI AaiNa ipMDacaa
ivacaarhI Ap`stut zrtao.ijaqao ba`*maaMDca imaqyaa Aaho Êitqao jaIva jagat\ ha ivacaarhI sausaMgat naahI.
‘Agaa jao GaDlaoica naahI %yaacaI vaata- pusasaI ka[-Æ’ %yaamauLoca gau$kRponao ho maayaocao AavarNa dUr Jaalao kI
XaaXvat sa%yaacao &ana haoto.ho ivaXva mhNajao iXavaXai>caa icad\ivalaasa AsalyaacaI jaaNaIva haoto.vastut: ho
ilaihNaoih caukIcaoca zrolaÊ karNa &ata Ê &oya AaiNa &ana hI i~puTIca naahIXaI Jaalyaavar &ana haoNaar to
kuNaalaaÆ vastumaa~ hao}na saMcalaa evaZoca far tr mhNata yao[-la.$p A$Paalaa namaskar Asao mhNaNyaacao
karNa sad\gau$ ho doh$panao tumacyaa Aamacyaat vaavart Asalao trI Aa%ma$pacao PaUNa- Baana %yaaMnaa
AsalyaamauLo to sadùpca Aahot.toca A$p Aa%myaacao saakar $p Aahot.
yasyaamatM tsya matM Ê matM yasya na vaod sa: È
AnanyaBaavaBaavaaya tsmaO EaIgaurvao nama: ÈÈ 40 ÈÈ
Anvaya:–yasya AmatM tsya matM Ê yasya matM sa: na vaod È tsmaO Ananya Baava ABaavaaya EaI gaurvao nama: ÈÈ 40 ÈÈ
Aqa-:–Aaplyaalaa kahI kLlao naahI Asao jaao mhNatao %yaalaaca kLto.va jyaalaa kLlao Asao vaaTto
%yaalaa kLt naahI.mhNaUna BaavaBaavaatIt sad\gau$Mnaa namaskar. ÈÈ 40 ÈÈ
AatapyMa-Mtcyaa Xlaaokat samajaayalaa A%yaMt kzINa Asaa ha Xlaaok Aaho.sad\gau$ ho prba`*ma$p
AsalyaamauLo %yaaMnaa AakLNao Xa@ya naahI.[qao XabdaMcaI mayaa-da p`icatIsa yaoto.&ata Ê &oya AaiNa &anaaid
i~puTI ivarlyaaiXavaaya ho Xa@yaca naahI.%yaa ivarlyaanaMtrhI &ata vaogaLopNaanao ]rt nasalyaamauLo tao
AnauBava saaMgaNao Xa@ya naahI.imazacaI baahulaI saagaracaI KaolaI maaojaayalaa ]trlaI tr tI saagarca hao}na
jaa[-la.jaao vastu phavayaasa gaolaa tao vastu$p hao}na zolaa AXaI Avasqaa haoto.&anaaid i~puTI iva$na
gaolyaavar Aa%myaalaa ho &ana haoto Asaa ek mat p`vaah Aaho.pNa tao tka-var iTkNaara naahI.Aa%myaalaa
ho &ana haoto Asao mhNaavao tr Aa%myaalaa pUvaI- ho &ana navhto Asao maanya kravao laagaola.AaiNa Aa%maa tr
ina%ya Xauw bauW svayaMp`kaXaI Asaa AsaNyaavar prmaaqaa-caI saarI [maart ]BaI Aaho.yaacao vaNa-na krta yaot
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 46
naahI AXaI kbaulaI par vaodaMpasaUna Avaa-caIna saMt mahMtaMnaI idlaI Aaho.ramakRYNa prmahMsaaMnaI yaacao vaNa-na
Aaplyaa iXaYyaaMnaa saaMgata yaavao mhNaUna KUp p`ya%na kolaa.prMtu eka ivaiXaYT AvasqaonaMtr %yaaMcaI baa*ya
saM&aca laaopUna jaat Asao.ramadasa svaamaIMnaI Aa%maarama ga`Mqaat *yaacao vaNa-na krtanaa Asao mhMTlao Aaho.
jao Xabdasa AakLonaa È jao XabdaivaNa sahsaa kLonaa È
kLlao eosaohI GaDonaa È ijayao sva$pI ÈÈ
jaoqao BaaMbaavalaa tk- È jaoqao paMgauLlaa ivavaok È
toqao XabdaMcao kaoOtuk È kovaI GaDo ÈÈ
ho sava- AnauBavagamya Aaho.sad\gau$kRpocaa iXaYyaavar vaYaa-va haotao Ê%yaacyaavar pUNa- kRpa haoto tovhaca tao pUNa-
%vaalaa jaatao.gau$iXaYya ek$p ÊekijanasaI haotat.hI ikmayaa kXaI JaalaI ho kaoNaIhI saaMgaU Xakt
naahI.pirsaalaa ivacaarlao tU laaoKMDacao saaonao kolaosa %yaacaI p`iËyaa saaMga tr saaMgata yaoNaar naahI. ikMvaa
saUyaa-laa tU AMQaaracaa naaXa ksaa kolaasa to saaMga Asao saaMigatlao tr tao mhNaola ‘maI tr AMQaar paihlaaca
naahI.tmaair vagaOro tumhI mhNata.’ sad\gau$Mnaa iXaYyaacaa ]war ksaa kolaa to saaMgaa Asao mhMTlao tr to
mhNatIla naahI baabaa ² malaa to kahI maahIt naahI.maaJyaa sad\gau$MnaIca kahI ikmayaa kolaI
Asaola.AhMkaracaa vaara sauwa Aaplyaalaa laagaU nayao AXaIca sad\gau$McaI [cCa Asato.
jaaNata AaiNa vastu È daonaI inamaalyaa ]va-rItu È
tU pNaacaI maatu È sahjacaI vaava ÈÈ ³Aa%maarama´
&ata AaiNa &oya sahjaca ivarama pavalao mhNajao maI tU pNa jaato.kovala sva$p iXallak ]rto.
yasya karNa$psya Ê kaya-$poNa Baait yat\ È
kaya-karNa$paya Ê tsmaO EaIgaurvao nama: ÈÈ 41 ÈÈ
naanaa$pimadM savMa- Êna konaaPyaist iBannata È
kaya-karNata caOva Ê tsmaO EaIgaurvao nama: ÈÈ 42 ÈÈ
Anvaya:–yasya karNa$psya kaya-$poNa yat\ ³ivaXvaM´ Baait È tsmaO kaya-karNa$paya EaIgaurvao nama: ÈÈ 41 ÈÈ
[dM savMa- naanaa$pM ³ivaXvaM´ Ê na kona Aip iBannata ³Aist´ È ³ya:´ ca kaya-karNata eva tsmaO EaI gaurvao
nama: ÈÈ 42 ÈÈ
Aqa-:–jagatacao karNa sad\gau$ Aahot.AaiNa ho ivaXva kaya-$p Aaho.³toca yaa ivaXvaalaa vyaapUna
AsalyaamauLo´tUica kaya- tU karNa Asalaolyaa EaI gau$Mnaa namaskar. ÈÈ 41 ÈÈ ho ivaXva jarI naanaa$pI Asalao
trIsauwa %yaat ksalaIhI iBannata³vaogaLopNa´ naahI.yaa ivaXvaacao kaya- AaiNa karNa daonhI Asalaolyaa
EaIgau$Mnaa namaskar. ÈÈ 42 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 47
kaya-karNa Asaa saamaaisak Xabd Asalaa trI Aaplyaa p`%yayaalaa naohomaI kaya- AaQaI yaoto. ParMtu
karNaaiXavaaya kaya- saMBavat naahI.iËyaa AaiNa p`itiËyao saarKo to Aaho.prba`*ma ho inagau-Na inarakar
Asato AaiNa %yaacao sagauNa saakar $p mhNajao sad\gau$ ha isawaMt samajaavaUna Gaotlaa mhNajao sad\gau$ hoca
jagatacao karNa AaiNa kaya- ksao Aahot ho laxaat yao[-la.prba`*ma %yaacyaa ekakI isqatI pasaUna ZLlao
yaacao karNaca %yaacyaa AMt:krNaat WOtacaI Baavanaa AalaI ho Aaho.maI ekakI Aaho malaa bahut vhayacao
³ ekao|hM bahusyaama\´ Aaho ha ivacaarca mahakarNa doh Aaho.%yaatUna puZo maayaocaa janma Jaalaa.prba`*maacao
jao mahakarNa toca jaIvaacao karNa.%yaapasaUnaca puZo ilaMgadoh AaiNa sqaUla doh inamaa-Na Jaalao.ho sagaLo ivaXva
ekaca ivacaar p`iËyaotUna inamaa-Na Jaalao AsalyaamauLo varvar jarI %yaat iBannata BaasalaI trI to eka%makca
Aaho.yaacao naohomaI doNyaat yaoNaaro ]dahrNa mhNajao mazakaXa va GaTakaXa.AakaXa ho ekca t<va
Aaho.mazamaQyao mazacyaa Aakaracao AaiNa GaTamaQyao GaTacyaa Aakaracao Baasato. GaT fuTlyaavar
GaTakaXa baRht\ AakaXaat ivalaIna haoto karNa mauLatca to ekijanasaI Asato. karNaaiXavaaya kaya- naahI
AaiNa hoca kaya- puZIla karNaalaa karNaIBaUt zrto.ho duYTcaË ilaMgadohacaa ivanaaXa JaalyaaiXavaaya qaaMbat
naahI.ilaMgadohalaaca saUxma doh AsaohI mhNatat.

yadMiQa`kmalaWMWM ÊWMWtapinavaarkma\ È
tarkM sava-da|| pd\Bya: Ê EaIgau$M p`Namaamyahma\ ÈÈ 43 ÈÈ
Anvaya:–yad\ AMiQa`kmalaWMWM ÊWMWtap inavaarkM Ê sava-da Aapd\Bya: tarkM ³Aist´È ³tM´ EaIgau$M AhM
p`Namaaima ÈÈ 43 ÈÈ
Aqa-:–jyaaMcao carNayaugaula ³iXataoYNaaid´ WMWtapinavaark Aahot AaiNa
iXaYyaalaa sava- Aap<aItUna ta$na naoNyaasa samaqa- Aahot %yaa EaIgau$Mnaa maI
namaskar krtao. ÈÈ 43 ÈÈ
yaa XlaaokamaQyao WMW ha Xabd farca sauMdr va pirNaamakark rItInao AaiNa iva$w Aqaa-cao Xabd mhNaUna
daonada vaaprlaa Aaho.pihlaa WMW Xabd daona carNa yaaAqaI- Aaho.sad\gau$Mcao samacarNa AsalyaamauLo vastut:
%yaat WMW naahIca.dusara WMW ha Xabd maa~ daona vastumaQaIla gauNaa%mak ivaraoQa yaa AqaI- Aalaa Aaho.yaat
gaM̀qakaracao rcanaa kaOXalya idsato.

iXavao kRwo gau$s~ata Ê gauraO kRwo iXavaao na ih È

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 48
tsmaa%sava-p`ya%naona Ê EaIgau$M XarNaM va`jaot ÈÈ 44 ÈÈ
Anvaya:–iXavao Ëuwo gau$: ~ata ³Aist´È gauraO Ëuwo iXavaao ³~ata´ na ih È tsmaa%sava-p`ya%naona EaIgau$M XarNaM
va`jaot\ ÈÈ 44 ÈÈ
Aqa-:–³kahI karNaamauLo´XaMkr ragaavalao tr gau$ rxaNa krtIla pNa gau$ ragaavalao tr XaMkrhI rxaNa
k$ XakNaar naahIt.mhNaUna hr p`ya%naanao EaIgau$Mnaa XarNa jaavao. ÈÈ 44 ÈÈ
yaa XlaaokamaQyao EaIgau$maha%mya farca ]%kRYT rItInao p`gaT Jaalao Aaho.sad\gau$ ha prba`*ma sva$p
AsalyaamauLo %yaanao idlaolaa inaNa-ya kuNaIca badlaU Xakt naahI.AaiNa mhNaUnaca EaIgau$Mnaa p`saÙ zovaNyaat
ksalaIhI ksaUr k$ nayao.gau$ ho dyaa AaiNa k$Naocao saagar AsalyaamauLo sahsaa ragaavat naahIt.@vaicat
ragaavalao tr iXaYyaacaa ]war ho %yaaMcao ekmaova ]i_YT Asato.iXaYya ha A&anaI AsalyaamauLo sKlanaXaIla
Asatao yaacaI pUNa- klpnaa EaIgau$Mnaa Asato.%yaamauLo iXaYyaacao AnaMt ApraQa to paoTat Gaalat Asatatca
yaacaI pUNa- jaaNaIva zovaUna iXaYyaanao AitXaya nama`pNao gau$XaI vat-na zovaavao.yaa saMbaMQaIcao maaga-dXa-k Xlaaok
puZo yaotIlaca.%yaaMcao sava-Baavao pirXaIlana kravao.

vMado gau$pdWMWM Ê vaa=\manaiXca<agaaocarM È


Xvaotr>p`BaaiBannaM Ê iXavaXa@%yaa%makM prma\ ÈÈ 45 ÈÈ
Anvaya:–vaa=\ mana: ica<a: gaaocarM Ê Xvaot r> p`BaaiBannaM Ê iXavaXa@%yaa%makM prM gau$pd WMWM ³AhM´ vMado ÈÈ
45 ÈÈ
Aqa-:–vaacaaÊmana AaiNa ica<a yaaMnaa Aaklana haoNaaáyaa ÊpaMZáyaa AaiNa r>vaNa- yaa daonhI p`kaXaaMnaI yau>
AaiNa trIhI %yaahUna iBanna AsaNaaáyaa iXava AaiNa Xai> yaa daonhI t<vaaMnaIyau> AXaa gau$carNa yaugaulaaMnaa
maI namaskar krtao. ÈÈ 45 ÈÈ
iXava ha Xai>yau>ca Asaavaa laagatao AaiNa Xa>Ilaa iXavaacao AiQaYzana AsalyaaiXavaaya tI kaya- k$
Xakt naahI.AXaI tI prspravalaMbaI AsalyaamauLoca gau$ maM~ dotat tovha tao Xai>yau>ca Asatao.

gaukarM ca gauNaatItM Ê $karM $pvaija-tma\ È


gauNaatItsva$pM caÊ yaao dVa%sa gau$: smaRt: ÈÈ 46 ÈÈ
A–i~nao~: sava-saaixa Ê A–catubaa-hurcyaut: È
A–catuva-dnaao ba`*maa Ê EaIgau$: kiqat: ip`yao ÈÈ 47 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 49
AyaM mayaaHjailaba-wao Ê dyaasaagarvaRwyao È
yadnauga`htao jantuiXca~saMsaarmaui>Baak\ ÈÈ 48 ÈÈ
EaIgaurao: prmaM $pma\ Ê ivavaokcaxauYaao|maRtma\ È
mandBaagyaa na pXyaint Ê AnQaa: saUyaao-dyaM yaqaa ÈÈ49 ÈÈ

Anvaya:–gaukarM ca gauNaatItM Ê$karM $pvaija-tma\ È gauNaatItsva$pM caÊ ya dVa%a\ sa: gau$: smaRt: ÈÈ 46 ÈÈ
³ho´ ip,yao A–i~nao~: sava-saaxaI Ê A–catubaa-hu: Acyaut: È A–catuva-dna: ba`*maa Ê EaIgau$: kiqat: ÈÈ 47 ÈÈ
yad\ Anauga`ht: jantu: ica<asaMsaarmaui>Baak\ ³Bavait´ÊdyaasaagarvaRwyao AyaM mayaa AHjaila: baw: ÈÈ 48 ÈÈ
ivavaokcaxauXa: EaIgaurao:ÊprmaM $PaM AmaRtaopmaM ³Aist´È ³prM´ yaqaa AnQaa: saUyaao-dyaMÊ ³na pXyait´È tqaa
mandBaagyaa: ³EaI gaurao: prmaM $pM´ na pXyaint ÈÈ 49 ÈÈ
Aqa-:– ‘ gau’kar ha gauNaatIt Avasqaa daKivatao. ‘$’ kar ha $papilakDIla Avasqaa daKivatao.AXaa
táhocao gauNaatIt sva$p jaao p`dana krtao %yaaMnaaca gau$ mhNaavao. ÈÈ 46 ÈÈ ho ip`yao gau$ ho i~nao~ nasaUnahI
sava-saaxaI ³XaMkr´ Aahot Ê caar hat nasaUnahI Acyaut ³ivaYNaU´ Aahot.caar mauKo nasaUnahI ba`*maa Aahot.
ÈÈ 47 ÈÈ jyaaMcaI kRpa JaalaI Asata jaIva ica<aalaa maaohivaNaaáyaa saMsaaratUna mau> haotao %yaa dyaocyaa
saagaralaa BartI yaavaI mhNaUna maI %yaaMcyaapuZo hat jaaoDUna ]Baa rahatao.ÈÈ 48 ÈÈ ivavaokdRYTInao pahaNaaáyaa
iXaYyaalaa EaIgau$Mcao EaoYz $p AmaRtasamaana Aaho. jyaap`maaNao AaMQaL\yaaMnaa saUyaao-dya idsat naahI %yaap`maaNao
dudO-vaI laaokaMnaa EaIgau$Mcao EaoYz $p idsat naahI. ÈÈ 49 ÈÈ
AapNaa saairKo kirtI t%kala ho vacana p`isawca Aaho.EaIgau$Mcaa maaozopNaa ha Aaho kI to sat\iXaYyaalaa
Aaplao p`it$pca banaivatat.eka idvyaanao dusara idvaa laavalyaavar jyaap`maaNao kuzlyaa idvyaanao dusara
idvaa laavalaa ho samajat naahIÊ %yaap`maaNao gau$ AaiNa iXaYya ha Baod naahIsaa haotao.ha Baod naahIsaa Jaalaa
AaiNa iXaYya pUNa- Jaalaa trI tao Aaplyaa sad\gau$puZo kRt&topaoTI bawaMjalaIca ]Baa rahatao.svaamaI
sva$panaMd Ê svaamaI AmalaanaMd pUNa- Jaalyaavar mhNaalao haoto Ê ‘Aata tumacaI va maaJaI kovaL ekmaokalaa
pahaNyaacaI BaoT.sava- baaoQa Jaalaolaa Aaho.’ Asao svaamaI mhNaalao trI svaamaI AmalaanaMd *yaaMnaa gau$gaIta
AxarXa: jagatanaa AamhI paihlao Aaho.svaamaIMcao nausato naava jarI inaGaalao trI %yaaMcao AYTsaai%vak Baava
jaagaRt haot Asat.DaoL\yaatUna GaLGaLa paNaI vaahU laagat Asao.kMz sad\gaidt haot Asao. AYT saai%vak
Baava mhNajao kaya ho Aamhalaa p`%yaxa baGaayalaa imaLt Asat.haca Baava Anaok saMtaMcaa Jaalaolaa %yaaMcyaa
cair~at baGaayalaa iMmaLtao.svaamaI AmalaanaMdaMcaI AXaI Avasqaa AamhI Ahina-Xa pahat haotao.gau$kRpocao
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 50
mah%va kaya AaiNa tI saMpadna krNyaasaazI kaya kravao laagatoÊ ho %yaaMnaI svat:cyaa AacarNaanao sava-
iXaYyaÈBa>aMnaa daKvaUna idlao Aaho AaiNa toÊ
AaiNa baapU puZa jaayao È to Gaot pa}laaMcaI saaoyao È
baaL yao trI na laaho È pavaao kayaI ÈÈ
yaa &anaoXvarItIla AaovaIp`maaNao gau$maaiga-yaaMnaa sadaoidt pqap`dXa-k Aaho. ‘[yao maagaI-caa kapDI mahoXa
AjaunaI’ yaacaa Aqa- EaIgau$ svat:ca Aaplyaa AacarNaanao sat\iXaYyaaMnaa maaga-dXa-na krIt Asatat.
na tu maaM Xa@yasao d`YTumanaonaOva svacaxauYaa È
idvyaM ddaiMma to caxau: pXya mao yaaogamaOXvarma\ ÈÈ ³ Ba.gaIta A.9´
prMtu tUM Aaplyaa cama-–caxauMnaI malaa pahU XakNaar naahIsa mhNaUna maI tulaa idvya dRYTI dotao.
sad\gau$MkDo ikMvaa saMtaMkDo pahaNyaacaI ek ivaiXaYT dRYTI Asato. itcaa laaBa pUva-p`arbQaamauLoca
haotao.mhNaUnaca jyaaMnaa AapNa suaiXaixat samajatao Asao laaokih bavhMXaI ‘Asalyaa gaaoYTIMvar Aamacaa ivaXvaasa
naahI’ Asao mhNatanaa AaZLtat AaiNa Aaplyaa bauwIvar AnaazayaI ivaXvaasa zovaUna prmaaqaa-laa
mauktat.EaIgauR$Mcao idvya $phI saEawaMnaaca idsato.nausatI Eawa AsaUnaih Baagat naahI tr Ananya
XarNyaBaavaacaI inataMt AavaXyakta Aaho.

EaInaaqa–carNaWMWM Ê yasyaaM idiXa ivarajato È


tsyaO idXao namaskuyaa-d\ ÊBa@%yaa p`itidnaM ip`yao ÈÈ 50 ÈÈ
tsyaO idXao sattmaHjailaroYa Aayao- Ê p`ixaPyato mauKirtao maQaupObau-QaOXca È
jaagait- ya~ Bagavaana gau$caËvatI- Ê ivaXvaaodya p`layanaaTkina%yasaaxaI ÈÈ 51 ÈÈ
Anvaya:–³ho´ ip`yao yasyaaM idiXa EaInaaqacarNaWMWM ivarajato ÊtsyaO idXao Ba@%yaa p`itidnaM nama: kuyaa-t\ ÈÈ 50
ÈÈ Aayao-Ê ivaXvaaodyap`layanaaTkina%yasaaxaI Ê Bagavaana gau$caËvatI- ya~ jaagait- Ê tsyaO idXao sattM eYa:
mauKirt: AHjaila: Ê maQaupO: bauQaO: ca³maQaubauQapO: ca´ p`ixaPyato ÈÈ 51 ÈÈ
Aqa-:– ho ip`yao jyaa idXaolaa EaIgau$naaqaaMcao carNayaugaula AsatIla %yaa idXaolaa Ba>anao drraoja namaskar
kravaa.ÈÈ 50 ÈÈ ho Aayao- ÊivaXvaacyaa ]dyaastacao naaTk ina%ya saaxaI%vaanao pahaNaaroÊ Bagavaana gau$ caËvatI-
jaoqao jaaga$ktonao ivarajamaana Aahot Ê%yaa idXaolaa gauMjana krNaaáyaa Ba`marap`maaNao &anaI laaokaMcaI
³Bai>Baavayau> AMt:krNaanao´ bawaMjalaI vaLt Asato. ÈÈ 51 ÈÈ
Paazk p`tImaQyao gau$Mnaa ksao saMbaaoQaavao *yaasaMbaMQaI ek Xlaaok Aaho.
Pa`Baao Ê dova Ê kulaoXaana Ê svaaimana\ Êrajana Ê kulaoXvar È
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 51
[it saMbaaoQanaOBaI-tao gau$Baavaona sava-qaa ÈÈ
gau$MivaYayaI Aa%yaMitk AadrBaava Asaavaa ho saaMgaNyaasaazI AXaa XlaaokaMcaI inaima-tI JaalaI Aaho.EaI
&anaoXvar maharajaaMnaI AXaa p`karcyaa Anaok Aaovyaa Aaplyaa Baavaaqa-—dIipka yaa gaM̀qaat ilaihlyaa
Aahot.ivastar Bayaastva %yaa yaoqao dota yaot naahIt.prMtu ija&asaUMnaI %yaa AvaXya pahavyaat.51vyaa
Xlaaokacaa Baavaaqa- Asaa vaaTtao.jyaap`maaNao saUya-fUla satt saUyaa-kDo mauK k$na Asato %yaap`maaNao gau$maaiga-
yaaMnaI satt Aaplyaa gau$MkDo laxa zovaUna Asaavao.mhNajao satt %yaaMcyaa icaMtnaat Asaavao.to prba`*masva$p
AsalyaamauLo na jaaNaao kQaI %yaaMcyaa mauKkmalaatUna gau*ya&ana$pI maQa baahor pDola Ñ mhNaUna naohomaI Ba`mar ha
jasaa maQausaovanaasaazI Aasa> Asatao %yaap`maaNao iXaYyaanao gau$mauKatUna baahor pDNaaáyaa &anaamaRtasaazI
Aasausalaolao Asaavao.³gau$$icCYT to hoca.´

EaInaaqaaidgau$~yaM gaNapiMMtM pIz~yaM BaOrvama\ È


isawaOGaM baTuk~yaM pdyaugaM dUtI~yaM XaaMBavama\ ÈÈ
vaIroXaaYTcatuYkYaiYTnavakM vaIravalaIpMcakma\ È
EaImanmaailainamaM~rajasaihtM vaMdo gauraomMa-MDlama\ ÈÈ 52 ÈÈ
Anvaya:–³AhM´EaInaaqaaid gau$~yaM Ê gaNapitM Ê pIz~yaM Ê BaOrvaM Ê isawaOGaM Ê baTuk~yaMÊ pdyaugaM Ê dUtI~yaM
Ê XaaMBavaM Ê vaIroXa Ê AYT Ê catuYkYaiYT Ê navakM ÊvaIravalaIpMcaMkM ÊEaImanmaailainamaM~rajasaihtM Ê gaurao: maMDlaM
vaMdo ÈÈ 52 ÈÈ
gau$gaIta hI naaqasaMp`dayaacyaa t<va&anaaXaI imaLtI jauLtI Aaho Asao maagao mhMTlaoca Aaho.%yaalaa puYTI
doNaara ha Xlaaok Aaho.yaa Xlaaokat gau$maMDlaacao vaNa-na Aalao Aaho.gau$maMDlaamaQyao kaoNaalaa sqaana Aaho
%yaacaI ivastRt yaadIca idlaI Aaho.
Aqa-:–EaInaaqaaid gau$~ya mhNajao naaqasaMp`dayaacao AQvaya-u Aaidnaaqa mhNajao p`%yaxa iXava Ê ma%syaoMd`naaqa AaiNa
gaaorxanaaqa ho haot.gau$gaIta hI naaqasaMp`dayaI nasatI tr AavajaU-na naaqaaMnaa gaNaptIcyaahI AaQaI p`qamasqaana
idlao gaolao nasato.AapNaa savaMa-Mnaa maaihtca Aaho kI p`qamaoXa mhNaUna gaNaptIlaa vaMdna krayacaI pwt ihMdU
saMskRtI maQyao Aaho.pNa gau$ ho saaxaat\ prba`*ma AsalyaamauLo %yaaMnaa p`qama vaMdna kolao Aaho.gau$
maMDlaatIla [tr saBaasad Aata baGaU.EaIgaNapitÊkuMDilanaI maagaa-varIla ]D\DIyaanaÊ jaalaMdr Ê va
maUlaaQaarpIz Ê BaOrva Ê isaWaMcaa samaudaya ³84 isaw naaqapMqaacaoca Aahot´vaamadova Êsana%kumaar va Xaukdova ho
tIna baTUÊPaUNa-pd va isawpd hI daona pdo ÊiXavadUtIÊcaamauMDa va kalaI yaa AMibakocyaa tIna dUtI
ÊvaIroXaÊAYTisawIÊ caaOsaYT klaaÊ XaaMBavaI dIxaa doNaaro navanaaqaÊtsaoca ba`*maa Ê ivaYNau Ê mahoXa ÊiXava AaiNa
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 52
prmaiXava ho paca vaIr AaiNa EaImanmaailanaI maM~raja saao| hM saiht saMpUNa- gau$maMDLalaa maI namaskar
krtao. ÈÈ 52 ÈÈ
yaa savaMa-naa gau$maMDlaat sqaana doNyaacao karNa Ê naaqapMqaacyaa kayaa-laa %yaaMnaI sahayyaBaUt vhavao hoca
Aaho.mhNaUna EaI naaqaaMnaI yaa savaMa-naa Aavaahna k$na va p`saMgaI %yaaMcyaaXaI yauw k$na Aaplyaa maM~ap`maaNao
vat-Nyaasa Baaga paDlao haoto.ha sava- vaR<aaMt navanaaqa Bai>saar yaa naaqapMqaacyaa AaovaIbaw gaM̀qaamaQyao
AQyaaya 3 to 7 va 35Ê36 AaiNa 39 maQyao Aalaa Aaho.ho savaMa-naa ijaMkNyaacao saamaqya- naaqaaMmaQyao tao pyMaM-
t kaoNaalaahI maaiht nasalaolyaa vaatakYa-Na va vaatpòrk yaa As~aMMmaQyao haoto.hI As~o naMtr kpTanao [Md`anao
imaLivalyaacaa ]llaoK 40vyaa AQyaayaat imaLtao.vaatakYa-Na ivaVoba_la KalaIla AaovaI AaZLto.
trI vaatakYa-Na ivaVa sabaL È dova danava Jaalao inaba-L È
naaqapMqaI ho mahabaL È AatLlao kOsao kLonaa ÈÈ
malaa nama`pNao Asao saucavaavaosao vaaTto kI ho baL %yaaMnaa vaayauXaI saMbaMiQat saao|hM yaa maM~rajaamauLo p`aPt Jaalao
Asaavao. dasabaaoQaamaQyao saao|hM XaI saMbaMQaIt samaasaat ‘AKMD Gyaavao saaMDavao p`BaMjanaasaI’ Asao mhMTlao
Aaho.p`BaMjana yaacaa Aqa- vaavaTL ikMvaa saaosaaT\yaacaa vaara Asaa Aaho. vaatakYa-Na ivaVa mhNajaoca
saao|hM Asao mhNaNyaasa p`%yavaaya naahI.

AByastO: saklaO: saudIGa-mainalaOvyaa-iQap`dOdu-YkrO: Ê


p`aNaayaamaXatOrnaokkrNaOd-:u Ka%makOd-ju ayaO: È
yaismannaByauidto ivanaXyait balaI vaayau: svayaM t%xaNaat\ Ê
p`aPtuM t%sahjaM svaBaavamainaXaM saovaQvamaokM gau$ma\ ÈÈ 53 ÈÈ
Anvaya:–yaismana\ AByauidto ÊAByastO: saklaO: saudIGa- duYkrO: Ê vyaaiQap`dO: AinalaO:ÊAnaokkrNaO:
du:Ka%makO: Ê duja-yaO: p`aNaayaamaXatO: Ê balaI vaayau:
svayaM t%xaNaat\ ivanaXyait Êt%sahjaM svaBaavaM p`aPtuM Ê ekM gau$M AinaXaM
saovaQvama\ ÈÈ 53 ÈÈ
Aqa-:–jyaa ³gau$Mcyaa´ ]dyaabaraobarÊ vyaaQaI ]%pnna krNaaáyaa Ê krNyaasa A%yaMt AvaGaDÊdu:Kmaya duja-ya
Ê AXaa Anaok saaQanaaMnaI ksaotrI ³caukIcyaa pwtInao ´ dIGa- XvaasaaoXvaasayau> kolaolyaa XaokDao
p`aNaayaamaaMnaI ]i%qat Jaalaolaa Ê xaubQa Jaalaolaa Êp`baL Asaa³dohatIla´vaayau ÊxaNaatca Aaplaa AapNa naYT
haotaoÊ %yaa gau$McaIca saovaa sahjapNao inajaa%maisqatI p`aPt haoNyaasaazI inarMtr kra. ÈÈ 53 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 53
yaa XlaaokamaQyao caukIcyaa maagaa-nao kuMDilanaI ]%qaapnaamauLo haoNaaáyaa ~asaacao vaNa-na kolao Asaavao Asao
vaaTto.caukIcyaa maagaa-nao maQyamaa kuMDilanaI eovajaI AQa: kuMDilanaI jaagaRt JaalaI tr %yaacao Ataonaat
duYpirNaama saaQakalaa Baaogaavao laagatat.dOvavaXaat sad\gau$McaI BaoT JaalaI trca yaatUna sauTka haoNyaacaI
Xa@yata Asato.ha d`ivaDI p`aNaayaama krNyaapoxaa sad\gau$saovaocaa saaopa sahja maaga- AvalaMbaavaa.³[qao
d`ivaDI p`aNaayaama ho Xabd marazI mhNaIp`maaNao vaaprlao Aahot.´

svadoiXaksyaOva XarIricantnama\ Ê Bavaodnantsya iXavasya icaMtnama\ È


svadoiXaksyaOva ca naamakIt-nama\ Ê Bavaodnantsya iXavasya kIt-nama\ ÈÈ 54 ÈÈ
Anvaya:–svadoiXaksya eva XarIricantnaM Ê Anantsya iXavasya icaMtnaM Bavaot\ È svadoiXaksya eva naamakIt-naM
Anantsya iXavasya kIt-naM Bavaot\ ÈÈ 54 ÈÈ
Aqa-:– ³gau$ ha Aaidnaaqa iXava AsalyaamauLo´ Aaplyaa gau$Mcyaa maUtI-cao Qyaana kolao mhNajao AnaMt Amayaa-d
AXaa XaMkraMcaoca icaMtna hao[-la Ê AaiNa svat:cyaa gau$Mcao naamasaMkIt-na kolao tr tohI AnaMt AXaa iXavaacaoca
kIt-na hao[-la. ÈÈ 54 ÈÈ
yaa AaQaIcyaa Anaok XlaaokaMmaQyao gau$maaha%mya vaNa-na krtanaa gau$McaI prba`*maabaraobar Ê ba,*maa Ê ivaYNau
AaiNa mahoXaaMbaraobar eka%mata dXa-ivalaI haotI.hI puna$>I gau$maaha%mya saaQakaMcyaa manaavar
zsaivaNyaasaazI Aaho. iXava AaiNa sad\gau$ yaaMcyaatIla ABaod dXa-ivaNyaasaazI Aaho.

ya%padroNaukiNaka Ê kaip saMsaarvaairQao: Ê


saotubaMQaayato naaqaM Ê doiXakM tmaupasmaho ÈÈ 55 ÈÈ
yasmaadnauga`hM labQvaa Ê mahd&anamau%saRjaot\ È
tsmaO EaIdoiXakoMd`aya Ê namaXcaaiBaYTisawyao ÈÈ 56 ÈÈ
Anvaya:– ka Aip ya%padroNaukiNaka saMsaarvaairQao: saotubaMQaayato Ê tM naaqaM doiXakM ]pasmaho ÈÈ 55 ÈÈ yasmaat\
Anauga`hM labQvaa maht\ A&anaM ]%saRjaot\ È tsmaO EaIdoiXakoMd`aya ABaIYT isawyao nama: ca ÈÈ 56ÈÈ
Aqa-:–jyaaMcaa carNarja:kNahI saMsaarsaagar trNyaasaazI saotu banataoÊ %yaa sadgau$McaI AamhI ]pasanaa
krtao.ÈÈ 55 ÈÈ jyaaMcyaa kRpocaa laaBa Jaalaa Asata maaoz\yaatlyaa maaoz\yaa A&anaacaa naaXa haotao %yaa EaoYz
gau$Mnaa maaJaI p`gatI saaQaNyaasaazI namaskar krtao.ÈÈ 56 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 54
maaozo A&ana mhNajao maI iXavasva$p AsaUnahI %yaacaa baaoQa nasaNao.%yaahUnahI maaozo A&ana mhNajao maI doh
nasaUnahI dohtada%mya AsaNao.

PaadabjaM sava-saMsaar–davaanalaivanaaXakma\ È
ba`*marMQaò isatamBaaoja–maQyasqaM caMd`maMDlao ÈÈ 57 ÈÈ
Akzaidi~roKabjao–sahs~dlamaMDlao È
hMsapaXva-i~kaoNao ca Ê smaro<anmaQyagaM gau$ma\ ÈÈ 58 ÈÈ
Anvaya:–sava-saMsaar–davaanalaivanaaXakM ³gaurao:´ padabjaM ³mama´ba`*marMQaòÊ caMd`maMDlao isatamBaaoja maQyasqaM
³ivarajato´ ÈÈ 57 ÈÈ Akzaid i~roKabjaoÊsahs~dlamaMDlaoÊ hMsapaXva-i~kaoNao ca tnmaQyagaM gau$M smarot\ ÈÈ 58
ÈÈ
Aqa-:–saMsaar$pI davaanalaalaa naYT krNaarI maaJyaa gau$McaI carNakmaLo maaJyaa ba`*marMQa`at XauBa`kmaLamaQyao
Asalaolyaa caMd`maMDLat Aahot. ÈÈ 57 ÈÈ AXaI tI pdkmaLo AÊkÊAaiNa z yaa tIna ibaMdUMnaI jaaoDlaolyaa
i~kaoNa$pI kmaLatÊ sahs~dla–maMDlaat hM va sa yaa vaNaMa-naIyau> AXaa pazImaagao Asalaolyaa i~kaoNaat
smaravaIt. ÈÈ 58 ÈÈ
ipMDo navacaËaiNa Asaa naaqapMqaacaa isawaMt Aaho. hI na} caËo sauYaumnaa maagaa-var ‘yaaogaIiBaQyaa-na gamyama\’
AXaa Avasqaot Aahot. AaiNa maQyamaa kuMDilaina ijacao jaagarNaÊcaalana vaa ]%qaana ho kovaL sad\gau$McaI pUNa-
kRpa JaalyaaiXavaaya haot naahI Asao naaqat,<va&anaat saaMigatlao AahoÊ tI gau$kRponao jaagaRt JaalyaaiXavaaya
itcaa AnauBava yaot naahI.kuMDilaina jaagaRtI ha ivaYaya far maaoza Aaho AaiNa yaa gaM̀qaacyaa mayaa-dot tao yaot
naahI.trIpNa yaa saMbaMQaat ek saava-i~k gaOrsamaja Asaa Aaho kI hI jaagaRtI f> hzyaaogyaaMnaaca saaQya
Aaho.prMtu Bai>maaga- AaiNa Qyaanamaagaa-maQyaosauwa gau$cyaa Apar k$NaomauLo haca laaBa saaQatao.saamarsya
yaaogaacaa Asaaca ek Xlaaok gaaorxanaaqakRt isaw–isawaMt pwit maQyao Aaho.
tarya%yaOva dRkpatat\ kqanaaWa ivalaaoknaat\ È
tairto svapdM Qa<ao svasvamaQyao isqarao Bavaot\ Èȳ74´
sad\gau$ dRiYTpatanao Ê]pdoXaanao ikMvaa inavvaL Avalaaoknaanao tarlaolyaa iXaYyaalaa svapd p`aPt k$na do}na
isqar krtat.
PaatMjala yaaogaXaas~atsauwa Bai>nao AsaMp`&at AaiNa inaiva-klp samaaQaI saaQya haoto yaa Aqaa-caI daona saU~o
Aahot.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 55
[-Xvarp`iNaQaanaaWa ÈÈ samaaiQapad ÈÈ saU~ Ë. 23
Aqa-:– Aqavaa [-Xvarp`iNaQaanaanao sauwa varIla ³AaQaIcyaa yaaogasaU~at saaMigatlyaap`maaNao´ AsaMp`&at samaaiQa
saaQya haotao. [-Xvarp`iNaQaanaatih daona p`kar Asatat.ica<a jaovha samaaihtavasqaot Asato tovha pXyaMit Ê
maQyamaa AaiNa vaOKrI vaaNaInao [-Xvaracyaa p`Navaaid naamamaM~aMcaa jap krNao AaiNa Aaplyaa ina$paiQak
sva$pat [-Xvar va maI ekca Aahaot AXaI Baavanaa manaanao krNao ho [-Xvarp`iNaQaana haoya.to jaovha
vyaui%qatavasqaot Asaola tovha Aaplyaa hatUna GaDNaarI sava- p`aPt kmao- [-Xvarap-Na bauwInao krNao ho [-
Xvarp`iNaQaana haoya.AXaa ]BayaivaQa [-Xvarp`iNaQaanaanao ica<a sava-da [-XvarakDo laagalaolao AsalyaamauLo
saaxaat\ [-Xvarca AsaMp`&at samaaiQaWara Aa%masaaxaa%karapyMa-t nao}na paocaivatao. yaaca Aqaa-cao
saaQanapadamaQyao 45vao saU~ Aaho
samaaiQaisaiwrIXvarp`iNaQaanaat\ ÈÈ
yaa saU~ap`maaNao inaiva-klp samaaiQa p`aPt haoto.
navaivaQaa Ba>ImaQaIla Aa%mainavaodna hI savaa-t EaoYz Ba>I mhNajao [-Xvarp`iNaQaanaca haoya.Anaok Avaa-caIna
saMtaMnaI yaaca Ba>Icaa purskar kolaa Aaho. Aa[-nao puZo Taklaolyaa KoLNyaat na rmata maUla jaovha kovaL
Aa[-caaca Qyaasa Gaoto tovha Aa[-hI kLvaLUna QaavaUna yaoto AaiNa maulaasa kDovar Gao}na %yaacao kaoD purivato
tsaaca kahIMsaa ha [-Xvarp`iNaQaanaacaa p`kar haot Asatao.³ patMjala yaaogadXa-na lao.kR.ko. kaolhTkr´
gau$Mcyaa pdkmalaaMcao Qyaana kuzo kravao yaasaMbaMQaI yaa daona Xlaaokat maaga-dXa-na kolao Aaho.ha sava- Baaga
maaihtI mhNaUnaca Gyaayacaa Aaho.gau$cyaa p`%yaxa maaga-dXa-naaiXavaaya Aacaravayaacaa naahI ho laxaat
zovaavao.
ba`*marMQa` va sahs~ar yaaMt frk Aaho,.ba`*marMQa`I kovalaavasqaa–iXavaÊ tr sahs~aQaarI iXavaXai>saamarsya
Asato.sahs~aQaar mhNajao TaLU mhNata yao[-laÊtr ba`*marMQa` iXaKasqaanaacyaa ikMicat\ AilakDo ³TaLUkDo
ikMicat\ ]McavaTa Aaho toqao´ maanata yao[-la.³idvyaamaRtQaara´yaacaI kovaL klpnaa yaoNyaasaazI saaobat ek
ica~ idlao Aaho. A Êk Êz va hM Êsa yaaMcaI sqaanao yaaMcaa qaaoD@yaat ivacaar k$.
A Êk Êz Ê hM AaiNa sa ho vaNa- ipMDamaQyao sauYaumnaa maagaa-var AsaNaaáyaa caËaMcyaa pakLyaaMvar
Aahot.yaatIla caËaMcaI sqaanao ica~amaQyao daKivalaI Aahot.p`%yaok caËavar Ê yaaMnaa kmaLo AsaohI
mhNatatÊ Asalaolao vaNa- ³Axaro´ AaiNa pakL\yaa yaaMcaI ivastarpUva-k maaihtI yaoqao idlaolaI naahI.AapNa
f> A Êk Ê z Ê hM Ê AaiNa sa ho vaNa- AaiNa %yaaMcaI sqaanao yaaMcaa ivacaar krNaar Aahaot.
ivaXauw vaa kMz caË A Aa [ [- ] } ? ?R ; ;R e eo Aao AaO AM A: yaa saaoLa vaNaMa-naI AMikt
AXaa saaoLa pakL\yaaMcao caË Aaho. yaacaI dovata $d` Aaho.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 56
Anaaht vaa )t\caËacyaa kM KM gaM GaM =M caM CM jaM JaM HaM TM zM yaa baara vaNaa-MnaI icainht AXaa baara
pakLyaa Aahot.%yaacaa vaNa- sauvaNa- Aaho. yaacaI dovata XaMkr Aaho.
sad\gau$Mcao Qyaana 1´A k AaiNa z yaa ibaMdUMnaI jaaoDlaolyaa i~kaoNaat kravao.2´ sahs~dlamaMDlaat ijaqao
sad\gau$ ivarajamaana Aahot ikMvaa 3´ ba`*marMQa`amaQyaoÊ yaalaa ba`*maWar AsaohI mhNatatÊijaqao hMsa $pamaQyao
sad\gau$ ivarajamaana Asatat itqao kravao.Qyaanaacyaa XlaaokathI ba`*marMQa`acyaa izkaNaI Qyaana kravao Asao
saaMigatlao Aaho.

patMjalayaaogaXaas~at saaMigatlyaap`maaNao p`%yaok caËavar Qyaana k$na jasajasao kuMDilanaI ]%qaapna hao[-la
%yaap`maaNao to p`%yaok caË È pd\ma ]malavat jaat XaovaTI sahs~dlakmalaapyMa-t paohaocaavayaacao
Asato.kuMDilanaI jasajaXaI var caZt jaato tsatXaI AnauBaUtI yaot jaato.ipMDamaQyao saha caËo maanalaI
jaatat.yaalaaca pUva-maaga- AsaohI mhNatat.mhNaUna kMzcaË AaiNa )t\caË yaavar Qyaana kravayaasa
saaMigatlao Aaho.yaalaaca ippIilaka maaga- AsaohI mhNatat.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 57
naaqat<va&anaap`maaNao yaa saha caËaMvar Qyaana krNyaacaI gau$pidYTalaa Aijabaat ja$r nasato.sad\gau$
svasaamaqyaa-nao %yaalaa Aa&acaËapyMa-t AaNaUna zovatat.Aa&acaË iWdla AsaUna hM AaiNa xaM *yaa %yaacyaa
daona pakL\yaa Aahot. yaacaI dovata sad\gau$ Aahot.[qaUna puZo sahs~arapyMa-tcyaa p`vaasaalaa piXcama maaga-
mhNatat.haca maaga- naaqapMqaalaa AiBapòt Aaho.
iXavaaya ipMDamaQyao AsalaolaI sava- caËo ba`*maaMDat sahs~dla caËat ipMDI to ba`*maaMDI yaa nyaayaanao
Aahotca.mhNaUna sad\gau$cao Qyaana sahs~dlamaMDlaatca hM AaiNa sa yaaMnaI yau> Asaa i~kaoNa Asalaolyaa
izkaNaI kravao.

saklaBauvanasaRiYT: kilptaXaoYapuiYT
ina-iKlainagamadRiYT:saMpdaM vyaqa-dRiYT:È
AvagauNapirmaaiYT-st%pdaqaO-kdRiYT
Ba-vagauNaprmaoiYTmaao-xamaagaO-k–dRiYT: ÈÈ 59 ÈÈ
saklaBavanarMgasqaapnaastMBayaiYT:
sak$NarsavaRiYTst<vamaalaasamaiYT: È
saklasamayasaRiYT: saiccadanaMddRiYT
ina-vasatumaiya ina%yaM EaIgauraoid-vyadRiYT: ÈÈ 60 ÈÈ
Anvaya:– saklaBauvanasaRiYT:Ê kilptaXaoYapuiYT:inaiKlainagamadRiYT: Ê saMpdaM vyaqa-dRiYT:ÈAvagauNapirmaaiYT-: Ê
t%pdaqaO-kdRiYT: Ê BavagauNaprmaoiYT: Ê maaoxamaagaO-k–dRiYT: ÈÈ 59 ÈÈsaklaBavanarMgasqaapnaastMBayaiYT: Ê
sak$NarsavaRiYT: Ê t<vamaalaasamaiYT: ÈsaklasamayasaRiYT: Ê saiccadanaMddRiYT: Ê EaIgaurao:i-d-vyadRiYT: maiya
ina%yaM inavasatu ÈÈ 60 ÈÈ
Aqa-:–³EaIgau$Mcyaa idvya kRpadRYTInao´ sava- Bauvanao ]%pnna kolaI Aahot,.³jaIvaaMcyaa klyaaNaasaazI´ sava-
p`karcyaa puiYTcaI³paoYaNaacaI´ klpnaa kolaI Aaho.sava- Xaas~aMcaI dRiYT hIca sad\gau$McaI dRiYT
Aaho.³sad\gau$ ho Xaas~ivaraoQaI baaolat naahIt ha Baavaaqa-.´ %yaamauLo maaiyak saMp<aIcyaa vyaqa-%vaacaI
jaaNaIva haoto.tI sava- dugau-NaaMnaa dUr krto va tt\ mhNajao ba`*mapdavar–maaoxamaagaa-var dùiYT iKLvaUna Asato.
ÈÈ 59 ÈÈ ~Olaao@yaacao saRjana krNyaacao saamaqya- itcyaa izkaNaI Aaho.tIca ~Olaao@yaacaI stMBa ÈAaQaar
Aaho.³%yaa dRiYTcao AaNaKI vaOiXaYT\ya mhNajao´ tI dyaonao va ka$Nyaanao pirPaUNa- Asato va itcaa vaYaa-va
krto.pMcat<vaaMcaI *yaa samaYTItUnaca kalagaNanaa inamaa-Na
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 58
JaalaI Aaho.AXaa sat\ icat\ AanaMd$p gau$McaI kRpadRYTI maaJyaavar
satt rahao. ÈÈ 60 ÈÈ

AignaXauwsamaMtat Ê jvaalaapircakaiQayaa È
maM~rajaimamaM manyao|hina-XaM patu maR%yaut: ÈÈ 61 ÈÈ
Anvaya:– AignaXauwsamaMtat Ê jvaalaapircakaiQayaa [maM maM~rajaM manyao È ³sa: maaM´ Ahina-Xa maR%yaut: patu ÈÈ
61 ÈÈ
Aqa-:–AgnaInao Xauw JaalaolyaaÊ pavakanao vaoZlaolyaa tojasvaI AXaa maM~rajaacao maI manana krtao.%yaanaoca maaJao
janmamaR%yaU$pI saMsaarapasaUna pasaUna idvasara~ rxaNa kravao. ÈÈ 61 ÈÈ
[qao maR%yaUpasaUna Ahina-Xa rxaNa mhNajao maR%yaUca nakao Asaa Aqa- naahI.tr ApGaatI maR%yaU ÊAajaarpNaamauLo
yaoNaara maR%yaU yaapasaUna rxaNa maaigatlao Aaho.‘}vaa-$kimavabaMQanaana\ maR%yaaoma-uixaya maamaRtat\’ p@va fL
jyaap`maaNao sahjaga%yaa JaaDava$na KalaI pDto %yaap`maaNao maR%yaU yaavaa Ê martanaa kuzlaIhI [cCa È vaasanaa
rahU nayao ha Baavaaqa-.

tdojait tnnaojait Êt_Uro t%saimapko È


tdntrsya sava-sya Ê tdu sava-sya baa*yat: ÈÈ 62 ÈÈ
Ajaao|hmajarao|hM ca ÊAnaaidinaQana: svayama\ È
AivakariXcadanaMnd ÊAiNayaana\ mahtao mahana\ ÈÈ 63 ÈÈ
Anvaya:–td\ ejait tt\ na ejait td\ dUro Êtt\ samaIpko Ê tt\ sava-sya AMtrsya Êtt\ sava-sya baa*yat:
³Aist´ ÈÈ 62 ÈÈ AhM Aja: AhM Ajar: ca ³AhM´ AnaaidinaQana: svayama\ È ³AhM´ Aivakar:
Êicadanand: ʳAhM´ AiNayaana\ maht: mahana\ ³Aisma´È ÈÈ 63 ÈÈ
Aqa-:–Asao ho gau$t<va cala Aaho.AcalahI Aaho.to dUr Aaho tsaoca to javaLhI
Aaho.to savaMa-cyaa AMtrMgaat Aaho va savaMa-cyaa baahorhI Aaho. ÈÈ 62 ÈÈ malaa janma naahIÊmalaa mhatarpNa
naahIÊmalaa Aaid va AMt naahI.maI ivakarriht icat\ va AanaMd Aaho.maI ANaUsaarKa saUxma va maaoz\yaat
maaoza Aaho.³ivaXvavyaapI Aaho.´ ÈÈ 63 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 59
gau$t<vaacao maha%mya vaNa-na krtanaa Asao ]laT saulaT³prsprivaraoQaI´ Xabdp`yaaoga krNao Ëmap`aPt
Aaho.gau$t<va prba`*masva$pI sava-vyaapI AsalyaamauLo to Amauk izkaNaI Aaho AaiNa Amauk izkaNaI naahI
Asao haot naahI.prmaa%myaalaa janmaÊjara va maR%yaU naahI.XaaXvat Anaaid AsalyaamauLo jaIvaa saarKa AmaUk
vaoLolaa janmaalaa Aalaa AaiNa AmaUk vaoLolaa ivanaaXa pavalaa AsaohI haot naahI.ivakar pavaNao ha f>
jaIvaacaa gauNaQama- AsalyaamauLo tao malaa ³Aa%ma$palaa´ naahI. AanaMd$p AsalyaamauLo maI svayamaova AanaMd
Aaho.sava-vyaapk%vaamauLo saUxmaat maI ANaU AaiNa baRh%vaat ivaXvavyaapI Aaho.KraoKr ha AnauBava xaNaBar
jarI AalaaÊ tI ]nmanaI Avasqaa xaNaBar jarI Baaogaayalaa imaLalaI trI Qanyata vaaTto.

ApUvaa-NaaM prM ina%yaM Ê svayaMjyaaoitina-ramayama\ È


ivarjaM prmaakaXaM Ê Qaùvamaanandmavyayama\ ÈÈ 64 ÈÈ
Eauit: p`%yaxamaiOt*ya–manaumaanaXcatuYTyama\ È
yasya caa%matpao vaod Ê doiXakM ca sada smarna\ ÈÈ 65 ÈÈ
mananaM yad\BavaM kayMa- ÊtWdaima mahamato È
saaQau%vaM ca mayaa dRYT\vaa Ê %vaiya itYzit saaMp`tma\ ÈÈ 66 ÈÈ
Anvaya:–³ho´mahamato ³yat\´ ApUvaa-NaaM prM Ê ina%yaM Ê svayaMjyaaoit: ÊinaramayaM ÊivarjaM ÊprM AakaXaM ÊQaùvaM
ÊAanandM ÊAvyayaM ʳyat\ ca´ Eauit: Êp`%yaxaM ÊeOit*yaM ÊAnaumaana catuYTyaM Êyasya ca Aa%matp: vaod Êyada
smarna\ yad\BavaM mananaM kayMa- ʳtt\´%vaiya saaMp`tM³yat\´saaQau%vaM itYzit ³tt\´ mayaa dRYT\vaaÊ tt\ doiXakM
³gau$maha%myaM AhM´ vadaima ÈÈ 64Ê65Ê66ÈÈ
Aqa-:–ho mahabauiwmatI ApUva- AXaa gaaoYTIMcyaahI plaIkDIla Êina%ya Êsvat:ca p`kaXamaana haoNaaro Ê inaramaya Ê
rjaaogauNariht ÊAakaXaapoxaahI EaoYz ÊAcala ÊkovaL AanaMdmaya Avasqaa Asalaolao AaiNa jyaacaa xaya haot
naahI Asao Êtsaoca Eauit Êp`%yaxa Ê[ithasa Êtk- va Anaumaana yaa caar saaQanaaMnaI jyaaMcao Aa%mabala jaaNalao jaato
AXaa ÊjyaaMcyaa³]pdoXaacao´ satt manana krNao yaaogya Aaho
%yaa gau$Mcao mah%va maI tulaa tuJyaa zayaI vasat Asalaolyaa saaQauBaavaamauLo
saaMgatao. ÈÈ 64Ê65Ê66ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 60
AKNDmaNDlaakarM Ê vyaaPtM yaona caracarma\ È
t%pdM diXa-tM yaona Ê tsmaO EaIgaurvao nama: ÈÈ 67 ÈÈ
¡sqaavarM jaMgamaM vyaaPtM yai%kMica%sacaracarma\ È
%vaMpdM diXa-tM yaona tsmaO EaIgaurvao nama: ÈÈ
icanmayaM vyaaiptM savMa-M ~Olaao@yaM sacaracarma\ È
AisapdM diXa-tM yaona Ê tsmaO EaIgaurvao nama: ÈÈ £
Anvaya:–AKNDmaNDlaakarM caracarma\ yaona vyaaPtM Ê yaona t%pdM diXa-tM ÊtsmaO EaIgaurvao nama: ÈÈ 67 ÈÈ
Aqa-:– AKMD AaiNa maMDlaakar Asalaolao caracar ³pRqvaI´ jyaaMnaI vyaaplao Aaho AaiNa jyaaMnaI tt\ mhNajao
ba`*mapdacaa saaxaat\ p`%yaya AaNaUna idlaa %yaa EaIgau$Mnaa namaskar Asaao. ÈÈ 67 ÈÈ
jyaa gau$MnaI isqarcar AXaI sava- saRYTI vyaaplaI Aaho va jyaaMnaI ‘%vaM’ kaoNa yaacao yaqaaqa- dXa-na GaDivalao %yaa
gau$Mnaa namaskar Asaao.
sava- caracar ~Olaao@ya jyaaMnaI caOtnya$panao vyaaplao Aaho va ‘Aisa’ mhNajao Aahosa yaa pdacaa Aqa- jyaaMnaI
jaaNavaUna idlaa %yaa EaIgau$Mnaa namaskar Asaao.
Xlaaok ËmaaMk 67 naMtr daona Xlaaok gau$cair~acyaa QauLo p`tImaQyao Aahot to yaoqao mau_ama Gaotlao
Aahot.karNa %yaat t<vamaisa *yaa mahavaa@yaacyaa baaoQaasaMbaMQaI saaMigatlao Aaho. ‘sqaavarM jaMgamaM’M ha Xlaaok
AaiNa ‘icanmayaM vyaaiptM’ ho daonhI Xlaaok ZvaLyaaMnaI Caplaolyaa p`tIt kahIsao eki~t Jaalaolao Aahot.tao
Xlaaok ËmaaMk 71 var Aaho.
ho itnhI Xlaaok saaQakaMcyaa dRiYTnao mah%vaacao AsalyaamauLo yaavar saivastr ilaihNao Ëmap`aPt Aaho.
caar vaodaMcyaa caar mahavaa@yaaMvar caar ]pinaYadaMmaQyao BaaYya Aaho.to KalaIla p`maaNao Ê
‘AhM ba`*maaisma’ –maI ba`*ma Aaho. baRhdarNyak – p`stava vaa@ya.
‘p`&anaM ba`*ma’– caOtnya hoca ba`*ma’. eotroya –ba`*maacaI vyaa#yaa.
‘AyaM Aa%maa ba`*ma’–AMtyaa-maIcao Aa%mat<va hoca ba`*ma. mauNDk –AnauBaUtI.
‘t<vamaisa’ – toca tU Aahosa.CaMdaogya –]pdoXa vaa@ya .
maaJyaa mato ]praollaoiKt sava- mahavaa@yaaMmaQyao t<vamaisa ho mahavaa@ya saaQakaMcyaa dRYTIkaonaatUna mah<vaacao
Aaho.karNa sad\gau$MnaI t<vamaisa mahavaa@yaacaa saaxaat\ baaoQa kolyaaiXavaaya %yaacaI AnauBaUtI yaoNao Xa@ya
naahI.ga`MqaaMmaQyao sava-ca vaNa-na Asato.ica~atlyaa saraovaratIla paNyaanao thana Baagaola kayaÆ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 61
t<vamaisa hI i~puTI Aaho.yaatIla ek pd kaZlao trI [tr daona pdaMnaa Aqa- rahat naahI.yaa tIna
pdaMcaa Aqa- Aata baGaU.
tt\ pd mhNajao prmaa%maa Ê %vaM pd mhNajao jaIvaa%maa AaiNa Aisa pdanao daoGaaMcao eo@ya daKivalao
Aaho.jaIvaalaa t<vaacao &ana haoNao mhNajao tt\ pdaqa- haca %vama\ pdaqa- ³Aisa´ Aaho ho %yaalaa samajalao
paihjao.sad\gau$ca iXaYyaalaa ho &ana do} Xaktat yaacao ekmaova karNa mhNajaoÊ
jaao svat: ]<ama paohaoNaara Asaola %yaanao bauDNaaáyaalaa vaacavaavao Ê jaao svat: jaagaa Aaho %yaanao Jaaoplaolyaalaa
jaagao kravao Ê %yaap`maaNaoca ina%yamau> Asao sad\gau$ca jaIvaalaa ³iXaYyaalaa´ mau> k$ Xaktat. yaa
ivaYayaavar puYkL ilaihta yao[-la pNa ho &ana gau$mauKatUna EavaNa kolao trca %yaacaI AnauBaUtI yao} Xakto.
yaa caar mahavaa@yaaMcyaa eki~t baaoQaamauLohI Aa%ma$p samajaUna GaoNyaasa madt haoto.
‘AhM ba`*maaisma’ Asao mhMTlyaanao jaIva saUxma AhMkaranao ga`asaNyaacaI Xa@yata Asato.jasaa maI ba`*ma Aaho
tsaaca tUhI ba`*maca Aahosa ho ‘t<vamaisa’ vaa@yaanao spYT haoto. ‘AyaM Aa%maa ba`*ma’ yaa vaa@yaanao sava-
caracarat Aa%mat<vaca Ba$na raihlao Aaho yaacaI jaaNaIva haoto AaiNa ‘mamaa%maa sava- BaUta%maa’ ho p`%yayaasa
yaoto . sava- caracarat Avaisqat Asalaolao caOtnya hoca ba`*ma yaacaI jaaNaIva ‘p`&anaM ba`*ma’ yaa mahavaa@yaanao
yaoto.

sava-Eauit iXaraor%na–ivaraijat pdaMbauja: È


vaodantambaujasaUyaao- yastsmaO EaIgaurvao nama: ÈÈ 68 ÈÈ
yasya smarNamaa~oNa &anamau%pVto svayama\ È
ya eva sava-saMp`aiPtstsmaO EaIgaurvao nama: ÈÈ 69 ÈÈ
Anvaya:–ya: sava-EauitiXaraor%na–ivaraijatpdaMbauja:ÊvaodantambaujasaUyaa-: ya: tsmaO EaIgaurvao nama: ÈÈ 68 ÈÈ yasya
smarNamaa~oNa Ê&anaM svayaM ]%pVtoÊ ya eva sava-saMp`aiPt: Ê tsmaO EaIgaurvao nama: ÈÈ 69 ÈÈ
Aqa-:– vaodatIla sava-EaoYz vaak\r%na ³t<vamasyaaid mahavaa@yao´ jyaaMcyaa carNakmalaavar ivarajamaana Aahot
AaiNa jao svat:ca vaodant$pI kmalaalaa ³]malaivaNaaro´ saUya-ca AahotÊ %yaa gau$dovaaMnaa namaskar Asaao. ÈÈ
68 ÈÈ jyaaMcao nausato smarNa kolao trI &ana AapaoAap ]%pnna haoto AaiNa jao imaLalao Asata sava-ca
imaLalyaasaarKo haoto ³sava- [YT gaaoYTIMcaI p`aPtI haoto´AXaa gau$dovaaMnaa namaskar Asaao. ÈÈ 69 ÈÈ
ho daonhI Xlaaok saaQakaMcyaa dRYTInao A%yaMt mah<vaacao Aahot.sad\gau$Mcao mah<va yaa XlaaokaMmaQyao ]<ama
rItInao saaMigatlao Aaho.vaodatIla sava- t<va&ana sad\gau$Mcyaa carNakmalaaMXaI ivarajamaana Aaho yaacaa Aqa-
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 62
gau$]pdoXaaiXavaaya yaacaa AnauBava yao} Xakt naahI Asaa Aaho.tI t<vadXaI- vaa@yao gau$Mcyaa
mauKkmalaaMtUna p`gaT hao}na iXaYyaacyaa kNa-saMpuTat AvatINa- JaalyaaiXavaaya laaKao ga`Mqa vaacalao trI
ba`*maanauBava yaoNyaacaI sautrama Xa@yata naahI.mhNaUnaca gau$dovaaMnaa vaodantambauja saUya- Asao mhMTlao
Aaho.nausa%yaa smarNaanao &ana ]%pnna haoto ha tr kovaL AnauBavaacaa Baaga Aaho.gau$ ho svayamaova &anasva$p
AsalyaamauLo %yaaMcyaa nausa%yaa smarNaanao AavaXyak &ana iXaYyaalaa p`aPt haoto.ekda gau$nao iXaYyaalaa Aaplaa
mhMTlao kI %yaalaa &anaacyaa baabatIt ksalaIca dQaat pDt naahI.saaQanaocyaa baabatItlyaa Anaok p`XnaaMcaI
]kla AapaoAap hao} laagato yaat saMXaya naahI.tao gau$Mcyaa AtIva ka$Nyaacaa AaiNa iXaYyaavarIla
Aai%mak pòmaacaa Baaga Asatao.
sad\gau$vaINa ba`*ma&ana È sava-qaa navho navho jaaNa È
ho ]pinaYadqao- p`maaNa È prma inavaa-Na saaiQajao ÈÈ
Codavayaa saMsaar baMQana È kravao sad\gau$ saovana È
sad\gau$saovaa to maaJao Bajana È prmainavaa-Na saaiQajao ÈÈ ³ e.Baagavat´

caOtnyaM XaaXvatM XaaMtM Ê vyaaomaatItM inarMjanama\ È


naadibaMdUklaatItM Ê tsmaO EaIgaurvao nama: ÈÈ 70 ÈÈ
Anvaya:– ya: vyaaomaatItM ÊinarMjanaM ÊnaadibaMdUklaatItM Ê XaaXvatM Ê XaaMtM Ê caOtnyaM Ê ³Aist´È tsmaO EaI
gaurvao nama: ÈÈ 70 ÈÈ
Aqa-:– jao AakaXat<vaacyaahI plaIkDo Aahot ÊjyaaMnaa Amalaavasqaa ³malariht Avasqaa´p`aPt JaalaI Aaho
Êjao naad ÊibaMdU AaiNa klaocyaahI pilakDo Aahot Êjao icarMtna XaaXvat Ê XaaMt AaiNa caOtnya$p AahotÊ
%yaa sad\gau$Mnaa namaskar Asaao. ÈÈ 70 ÈÈ
sad\gau$ ho pMcamahaBaUtaMcyaahI pilakDo Aahot.AakaXa ho sava-vyaapI AaiNa sava-samaavaoXak t<va Aaho.
‘$pI Asaaoina A$pta È gauNao vatao-naI gauNaatItta È
bahukala gau$dasya GaDlaIyaa hata È Amalaavasqaa laaBao hI ÈÈ
Asao gau$Mcyaa Amalaavasqaocao vaNa-na isawcair~at kolao Aaho.naad ÊibaMdU AaiNa klaa yaa ivaYayaI jaaNaUna
GaoNyaacaa p`ya%na AapNa gau$carNaaMXaI basaUna k$.
sad\gau$MkDUna saaQanaamaaga- imaLalyaanaMtr gau$maagaa-var pUNa- Eawa zovaUna vaaTcaala krIt AsataMnaa kahI mau#ya
KuNaa saaQakacyaa dRYTIsa pDtat.%yaamaQyao naadEavaNa Êp`kaXadXa-na ÊnaIlaibaMdUdXa-na AaiNa !karacyaa
ikMvaa caMd`acyaa 16 klaaMcao dXa-na yaaMcaa samaavaoXa haotao.naadanausaMQaana ikMvaa p`kaXadXa-na jyaacyaa %yaacyaa
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 63
ipMDp`kRtInausaar maagao puZo haoto.Anaaht naad ho dha saaMigatlao Aahot pNa %yaavyaitir> AaNaKIhI kahI
Anaaht naad saaQakalaa eokU yaotat.p.pU.svaamaI AmalaanaMdaMcyaa p%naI EaImatI sauiXalaabaa[- fDko yaaMnaa
kanaat satt ‘! rama kRYNa hir’ ha jap eokU yaot Asao.*yaa naadaMcaI tIva`ta kahI vaoLolaa Asa*ya haoto
tovha sad\gau$McaI p`aqa-naa kolyaanao tao Aavaaja kmaI haotao Asaa AnauBava Aaho.p`kaXa dXa-na ho sauwa
vaOivaQyapUNa- Asato.svaamaI ivavaokanaMdaMnaa raoja inajataMnaa p`kaXaacaa gaaoLa idsat Asao.yaamaQyao ivaXaoYa gaaoYT
mhNajao ha p`kaXa AitXaya p`Kr AsaUnaih %yaacaa DaoL\yaaMnaa ~asa haot naahI. Pa`kaXadXa-naamaQyao kaMhI
vaoLa to toja AaplyaatUna baahor jaatanaa idsato tr kahI vaoLa to baaho$na Aaplyaat p`vaoXa krtanaa
idsato.kahI vaoLolaa tr dIpavalaItIla saudXa-na caËap`maaNaohI idsato.ibaMdU ha naIlaibaMdU AsaUna tao jarI
masaurakar p`maaNa saaMigatlaolaa Asalaa trI %yaahUna ikMicat\ maaoza Asaa idsatao.ha kahI vaoLa gaDd inaLa
tr kahI vaoLa ikMicat ifkT idsatao.yaacao dXa-na f> xaNaaQa- haoto.sau$vaatIlaa Qyaanaavasqaot
naadEavaNa va p`kaXa dXa-na haoto prMtu puZo puZo to kQaIhI kuzohI hao} laagato.yaa naadacao ikMvaa p`kaXadXa-
naacao AapNa sad\gau$kRponao kovaL saaxaI Aahaot Ê ha Baava zovalyaasa AhMkaracaI baaQaa haot
naahI.naIlaibaMdUlaa masauircaI ]pmaa doNyaacao karNa maaJyaa laxaat yaot navhto.prMtu !kar ikmayaa yaa
gaM̀qaamaQyao ‘yaaogaIlaaok masauracyaa DaLgaaoT\yaa[tka lahana AaiNa Bagavyaa rMgaacyaa !karacao Qyaana k$na
ba`*maacao dXa-na Gaotat’ Asaa ]llaoK imaLalaa.tovhaM masauracyaa ]llaoKacaa ]lagaDa Jaalaa.prMtu ibaMdU ha
naIla Asalyaacaa AnauBava bahutaMXa saaQakaMnaa yaotao.caMd`acyaa YaaoDXa klaa sava-saaQaarNapNao maahIt
Asatat.va satravaI AmaRtt<vaacaI klaa Asato.tI mauKamaQyao TaLUcyaa izkaNaI Asato.!karacyaa 16
klaa EaIramaaMnaI hnaumantalaa saaMigatlyaa Aahot %yaa AXaaÊ
AÊ ]Ê maÊ AQa-maa~a Ê naad Ê ibaMdU Ê klaa Ê klaatIta Ê XaaMit Ê Xaan%yatIta Ê ]nmanaI Ê manaaonmanaI Ê purI
Ê maQyamaa Ê pXyaMtI Ê AaiNa pra. yaa ivaYayaavar evaZyaa ivastaranao ilaihNyaacao karNa mhNajao AatapyMa-t
p`isaw Jaalaolyaa gau$gaItocyaa BaaYaaMtr È TIka yaa maQyao yaacao spYTIkrNa Aalaolao naahI.ibaMdU yaacaa Aqa-
kahIMnaI toja ikMvaa vaIya- Asaa laavalaa Aaho Ê tao [qao pTt naahI.karNa vaIya- ho dohaXaI saMbaMQaIt
Aaho.AaiNa naIlaibaMdUcaa AnauBava jarI dohacyaa maaQyamaatUna Gyaayacaa Asalaa trI ha ivaYaya dohatIt
Aaho. hTyaaogaamaQyao jyaa ibaMducao vaNa-na yaoto tao ibaMdU mhNajao vaIya- ho baraobar Aaho.prMtu naadibaMdumaQaIla
ibaMdU vaogaLa Aaho. iXava Êpava-tIlaa naad Ê ibaMdU AaiNa klaa yaaMcao vaNa-na krtanaa itcaI samaaQaI laagalaI
%yaacao isaw cair~amaQyao Asao vaNa-na Aaho.
tMva to mhNao XaMkra È tumhI jao saaMigatlao hra È
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 64
to naad ibaMdU klaa sa%vara È pahaoina Aalao ÊpuZo saaMgaa ÈÈ
Aata pava-tI jyaaAqaI- ho sagaLo pahUna AalaI AaiNa Anya saaQakaMcaahI taoca AnauBava Aaho tovha ibaMdU
mhNajao vaIya- Asaa Aqa- nasaavaa Asao vaaTto.naad ÊibaMdU va klaa ha AnauBava AtIMid`yaca Asatao.XarIraXaI
tada%mya AsalyaamauLo Aaplyaalaa tao DaoL\yaanaI ibaMdU baiGatlaa Êkanaanao naad eoklaa Asao
vaaTto.pMca&anaoMid`yaaMcaa ha ivaYaya Asata tr Aajaubaajaucyaa savaMa-naaca %yaacaI jaaNaIva vhavayaasa hvaI ÊpNa
tsao haotanaa idsat naahI.p.PaU.svaamaI AmalaanaMdaMnaIhI yaacaI puYTI kolaI Aaho.

sqaavarM jaMgamaM caOva Ê tqaa caOva caracarma\ È


vyaaPtM yaona jaga%savMa- Ê tsmaO EaIgaurvao nama: ÈÈ 71 ÈÈ
yaa Xlaaokacyaa spYTIkrNaasaazI Xlaaok ËmaaMk 67 varIla BaaYya phavao.

&anaXai>samaa$Zst<vamaalaaivaBaUiYat: È
Baui>maui>p`data yastsmaO EaIgaurvao nama: ÈÈ 72 ÈÈ
Anvaya:–ya: &anaXai>samaa$Z: Êt<vamaalaaivaBaUiYat: Ê Baui>maui>p`data ca tsmaO EaI gaurvao nama: ÈÈ72ÈÈ
Aqa-:– jao &ana AaiNa Xai>var saarKoca Aa$Z Aahot Ê t<vamaalaonao ivaBaUiYat Aahot Êjao [h prlaaokIcao
sava- sauK ³tr´p`dana krtatca pNa maaoxasauKhI dotat %yaa EaIgau$Mnaa vaMdna Asaao. ÈÈ72ÈÈ
kovala&ana hI iXavaacaI imaraXaI Aaho.tr Xai> hI maayaa Aaho.sad\gau$ ho saaxaat\ prba`*ma AsalyaamauLo
*yaa daonhI gaaoYTI to do} Xaktat.t<vamaalaa mhNajao inavvaL &ana Êjao jaIvaalaa BavasaagaratUna par k$na
iXava<vaaXaI ek$p krto.[-Xaavaasya ]pinaYadat sau$vaatIlaa ?iYaMnaI KalaIla ivaQaana kolao Aaho.
ivaVacaaivaVaMca yastd\ vaodaoBayaMsah È
AivaVyaa maR%yauM tI%vaa- ivaVayaa|maRtmaXnauto ÈÈ
jaao ivaVa ³AQyaa%ma´ AaiNa AivaVa ³BaaOitk &ana´ yaa daonhI eki~tpNao jaaNatao tao AivaVocyaa
sahayyaanao maR%yaUvar maat k$na ÊivaVocyaa sahayyaanao AmaRt mhNajao ba`*ma p`aPt k$na Gaotao.
sad\gau$ ho Baui>mau>Ip`dayak Asatat karNa jaaopyMa-t iXaYya ba`*maBaavaat rahat naahI taopyMa-t ]drinavaa-
hasaazI %yaalaa ]Vaoga kravaaca laagatao.vastut: jaao pyMa-t doh Aaho tao pyMa-t kma- ATL Aaho.hIna
dIna saaQak naaqasaMp`dayaalaa AiBapòt naahI.AaiNa Baaoga tr savaMa-naaca Baaogaavao laagatat.pNa to Baaogatanaa
manaacaI ]<ama Avasqaa AsaNao hoca AiBap`ot Aaho.sauK du:K jar BaaogaayacaIca AahotÊtr tI hsatmauKanao
ÊQaIranao BaaogaavaIt hIca naaqapMqaacaI iXakvaNa Aaho.
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 65
AnaokjanmasaMp`aPt–sava-kma-ivadaihnao È
svaa%ma&anap`BaavaoNa Ê tsmaO EaIgaurvao nama: ÈÈ 73 ÈÈ
na gauraoriQakMt<vaM na gauraoriQakM tp: È
t<vaM &anaa%prM naaist Ê tsmaO EaIgaurvao nama: ÈÈ 74 ÈÈ
mannaaqa: EaIjagaÙaqaao Ê mad\gau$is~jagad\gau$: È
mamaa%maa sava-BaUta%maa Ê tsmaO EaIgaurvao nama: ÈÈ 75 ÈÈ
QyaanamaUlaM gauraomau-it: Ê pUjaamaUlaM gaurao: pdma\ È
maM~maUlaM gauraovaa-@yaM Ê maaoxamaUlaM gau$kRpa ÈÈ 76 ÈÈ
gau$raidrnaaidXca Ê gau$: prmadOvatma\ È
gaurao: prtrM naaist Ê tsmaO EaIgaurvao nama: ÈÈ 77 ÈÈ
saPtsaagarpya-nt–tIqa-snaanaaidkM flama\ È
gauraorMiQa`pyaaoibaMdusahs~aMXao na dula-Bama\ ÈÈ 78 ÈÈ
Anvaya:–svaa%ma&ana p`BaavaoNa Ê Anaokjanmasamp`aPt–sava-kma-ivadaihnao Ê tsmaO EaIgaurvao nama: ÈÈ 73 ÈÈ na
gaurao: AiQakM t<vaM Ê na gaurao: AiQakM tp: ʳgau$ p`d<a´ &anaat\ prM t<vaM naaist tsmaO EaIgaurvao nama: ÈÈ
74 ÈÈ maÙaqa EaI jagaÙaqa: Ê mad\gau$: i~jagad\gau$: Ê mama Aa%maa sava- BaUta%maa tsmaO EaIgaurvao nama: ÈÈ 75 ÈÈ
QyaanamaUlaM gaurao: maUit-: ÊpUjaamaUlaM gaurao:pdma\ Ê maM~maUlaM gaurao: vaa@yaM Ê maaoxamaUlaM gaurao: kRpa ÈÈ 76 ÈÈ gau$:
Aaid: Ê Anaaid: ca Êgau$: prma dOvatM Êgaurao: prtrM naaist Ê tsmaO EaIgaurvao nama: ÈÈ 77 ÈÈ saPtsaagarpya-
nt–tIqa-snaana AaidkM flama\ È gaurao: AMiQa`pyaaoibaMdusahs~aMXao dula-Bama\ na ÈÈ 78 ÈÈ
Aqa-:– jao svat:cyaa Aa%ma&anaacyaa p`Baavaanao janmaanaujanmaaMcao³iXaYyaaMcao´pUva-kma- jaaLUna Taktat Ê%yaa
EaIgau$Mnaa namaskar Asaao.ÈÈ 73 ÈÈ gau$poxaa EaoYz t<va naahI Êgau$saovaopoxaa EaoYz tp naahI.gau$nao idlaolyaa
svaa%ma&anaapoxaa EaoYz Asao &ana naahI mhNaUna %yaa gau$dovaaMnaa namaskar Asaao.ÈÈ 74 ÈÈ maaJao gau$naaqa hoca
jagaacao svaamaI Aahot Ê maaJao sad\gau$ hoca itnhI laaokaMcao gau$ Aahot ʳ%yaaMcyaa kRponao malaa´maaJaa Aa%maaca
sava- BaUtmaa~acyaa Aa%myaaXaI ek$p Aaho ʳAXaI AWOtanauBautI AalaI´ %yaa gau$dovaaMnaa namaskar.ÈÈ 75 ÈÈ
gau$maUtI-cao Qyaana hoca sava-EaoYz Qyaana Êgau$pdaMcaa Qyaasa hIca sava-EaoYz pUjaa Êgau$Mcao vaa@ya haca sava-EaoYz
maM~ AaiNa gau$McaI kRpa haca maaoxa haoya.ÈÈ 76 ÈÈ gau$ hoca savaa-rMBaI Aahot Ê gau$Mcaa AarMBa &at
naahI.gau$ca sava-EaoYz dOvat Aahot Ê%yaaMcyaapoxaa EaoYz kuNaIhI naahI %yaa gau$dovaaMnaa namaskar Asaao.ÈÈ 77
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 66
ÈÈ saPt saagaraMcyaa
tIqaa-cao snaana–fla gau$Mcyaa pdkmalaaMcyaa eksahs~aMXa qaoMbaathI saulaBapNao imaLola.ÈÈ 78 ÈÈ
Pa`arbQa ÊsaMicat AaiNa iËyamaaNa yaa tIna gaaoYTI jaIvaalaa janmamaR%yaUcyaa caËamaQyao ifrvat Asatat.ho
rhaT gaaDgao qaaMbaivaNyaacao saamaqya- f> EaIgau$Mcyaa Aa%mabaaoQaamaQyao Asato.kma-fla ]pjataca %yaacaa naaXa
krNyaacaI yaui> saaMgaNao Ê p`arbQa BaaogaUna saMpvaayalaa madt krNao AaiNa Aa%ma&anaamauLo saMicat naYT haoNao ho
f> sad\gau$Mcyaa sva$pacaa baaoQa iXaYyaalaa k$na doNyaamauLo GaDtoÊmhNaUnaca gau$poxaa EaoYz t<va naahI.%yaa
gau$dovaaMnaa XatXa: namaskar.

hraO $YTo gau$s~ata Ê gauraO $YTo na kXcana È


tsmaa%sava-p`ya%naona Ê EaIgau$M XarNaM va`ja ÈÈ 79 ÈÈ
ha Xlaaok 44vyaa ËmaaMkacyaa XlaaokacaI iW$>I Aaho.

gau$rova jaga%savMa- Êba`*maivaYNauiXavaa%makma\ È


gaurao: prtrM naaist Ê tsmaa%saMpUjayaod\ gau$ma\ ÈÈ 80 ÈÈ
&anaM iva&anasaihtM ÊlaByato gau$Bai>t: È
gaurao: prtrM naaist Ê Qyaoyaao|saaO gau$maaiga-iBa: ÈÈ 81 ÈÈ
yasmaa%prtrM naaist Ê naoit naotIit vaO Eauit: È
manasaa vacasaa caOva Ê ina%yamaaraQayaod\ gau$ma\ ÈÈ 82 ÈÈ
gaurao: kRpap`saadona Êba`*maivaYNausadaiXavaa: È
samaqaa-: p`BavaadaO ca Ê kOvalyaM gau$saovayaa ÈÈ 83 ÈÈ
dovaikÙrgaMQavaa-: iptrao yaxacaarNaa: È
maunayaao|ip na jaanaint gau$XauEauYaNao ivaiQama\ ÈÈ 84 ÈÈ
Anvaya:– gau$ eva ba`*maa ivaYNau iXavaa%makM savMa- jagat\ ³Aist´È gaurao: prtrM na Aist È tsmaat\ gau$M
saMpUjayaot ÈÈ 80 ÈÈ gau$Bai>t: iva&anasaihtM &anaM laByato È gaurao: prtrM na Aist È AsaaO ³gau$:´ gau$maaiga-
iBa: Qyaoya: ÈÈ 81 ÈÈ yasmaat\ prtrM na Aist È na [it na [it [it vaO Eauit: È manasaa vacasaa ca eva Êina%yaM
gau$M AaraQayaot\ ÈÈ 82 ÈÈ gaurao: kRpa p`saadona ba`*maaivaYNausadaiXavaa: p`BavaadaO samaqaa-: È kOvalyaM ca gau$saovayaa

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 67
³laByato´ ÈÈ 83 ÈÈ dova ÊikÙr Ê gaMQavaa-: Ê iptr: Ê yaxacaarNaa:Ê maunaya: Aip gau$XauEauYaNao ivaiQama\ na
jaanaint ÈÈ 84 ÈÈ
Aqa-:– gau$ hoca ba`*maa ÊivaYNau va iXava ³Aqaa-t\ ]%p<aI isqait layaa%mak´
sava- jagat\ Aahot.gau$Mpoxaa EaoYz kaoNaIhI naahI mhNaUna gau$McaI pUjaa kravaI.
ÈÈ 80 ÈÈ gau$ Bai>naoca iva&anaacaa &anaasaiht laaBa haotao. gau$poxaa EaoYz kahI naahI.mhNaUna gau$maaiga-
yaaMcao QyaoyaÈQyaana gau$ hoca Asaavaot. ÈÈ 81 ÈÈ jyaa gau$Mpoxaa EaoYz kahIhI naahI Ê EauithI na [it cyaa
AaEayaanao jyaaMcao vaNa-na krtatÊ %yaa gau$McaI manaanao va vaacaonao ina%ya AaraQanaa kravaI. ÈÈ 82 ÈÈ gau$Mcyaa
kRponaoca ba`*maaÊivaYNau va iXava AapAaplaI kayao- krNyaasa samaqa- haotat.gau$saovaonaoca maaoxa imaLtao. ÈÈ 83
ÈÈ dova ÊikÙr ÊgaMQava- Ê iptr Ê yaxa Ê caarNa va mauina hohI gau$McaI yaaogya saovaa kXaI kravaI ho jaaNat
naahIt.ÈÈ 84 ÈÈ

mahahMkargavao-Na ÊtpaoivaVabalaainvata: È
saMsaarkuhravato- Ê GaTyaM~o yaqaa GaTa ÈÈ 85 ÈÈ
na mau>a dovagaMQavaa-: Êiptrao yaxaikÙra: È
?Yaya: sava-isawaXca Ê gau$saovaapra=\mauKa: ÈÈ 86 ÈÈ
Anvaya:– dovagaMQavaa-: Êiptr: ÊyaxaikÙra: Ê?Yaya: Êsava- isawa: ca Ê gau$saovaapra=\mauKa: maha–AhMkargavao-
Na ÊtpaoivaVabalaainvata: Ê saMsaarkuhravato-Ê GaTyaM~o yaqaa GaTa: na mau>a:³Bavaint´ ÈÈ 85Ê86 ÈÈ
Aqa-:– dova ÊgaMQava- Êiptr ÊyaxaikÙr Ê?iYa Êsava- isaw gau$saovaopasaUna ivanmauK Jaalao kI Êmaaoz\yaa AhMkaranao
Ba$na jaa}na Êtp ÊivaVa AaiNa ³tamasaI´ balaacyaa AiBamaanaanao saMsaaracyaa Kaola ivahIrIt rhaT–
gaaDgyaap`maaNao yaorJaara GaalaIt Asatat AaiNa mau> haot naahIt. ´ ÈÈ 85Ê86 ÈÈ
Xlaaok ËmaaMk 84 maQyao Ê maanavaapoxaa vairYz maanalyaa gaolaolyaa dovaaid [tr yaaoina Ê gau$Mcaa yaqaayaaogya maana
raKUna %yaaMcaI saovaa kXaI kravaI ho jaaNat nasalyaamauLo Ê sva–saamaqyaa-var Avaastva ivaXvaasaUna jao mau#ya
p`aPtvya saayaujya maui> %yaapasaUna dUr rahatat AaiNa sava-saamaanya manauYyaap`maaNao janma maR%yaucyaa carkat
ipcat rahatatÊ %yaacao idgdXa-na kolao Aaho.dovaaid [tr yaaoina yaa maanavaacyaa tulanaot Amar maanalyaa jaat
Asalyaa trI %yaaMnaahI marNa Aaho.dasabaaoQaacyaa samaasa ek dXak 4 maQyao yaacao vaNa-na Aalao Aaho to
phavao.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 68
QyaanaM EauNau mahadoiva Ê savaa-naMdp`dayakma\ È
sava-saaO#yakrM ina%yaM Ê Baui>maui>ivaQaayakma\ ÈÈ 87 ÈÈ
Anvaya:– ho mahadoiva Êsava-–AanaMdp`dayakma\ Ê ina%ya sava-saaO#yakrM Ê Baui>maui>ivaQaayakM Ê QyaanaM EauNau ÈÈ
87 ÈÈ
Aqa-:– ho mahadoiva savaMa-naa AanaMd doNaaro Ê sava-kaL saaO#ya p`dana krNaaro Baaoga AaiNa maaoxa p`aPt k$na
doNaaro gau$–Qyaana saaMgatao to eok.ÈÈ 87 ÈÈ

EaIma%prba`*ma gau$M smaraima Ê EaIma%prba`*ma gau$M vadaima È


EaIma%prba`*ma gau$M namaaima Ê EaIma%prba`*ma gau$M Bajaaima ÈÈ 88 ÈÈ
Anvaya:– EaIma%a\ prba`*ma gau$M smaraima Ê EaIma%a\ prba`*ma gau$M vadaima Ê EaIma%a\ prba`*ma gau$M namaaima Ê EaIma%a\
prba`*ma gau$M Bajaaima ÈÈ 88 ÈÈ
Aqa-:– EaImat\ prba`*masva$p AXaa gau$Mcao maI smarNa krtao. EaImat\ prba`*masva$p AXaa gau$Mcao maI
naamasmarNa krtao. EaImat\ prba`*masva$p AXaa gau$Mnaa maI vaMdna krtao va %yaaMcaIca Bai> krtao. ÈÈ 88 ÈÈ
AYTaop`hr sad\gau$Mcaaca Qyaasa laagaavaa ha Baavaaqa-.
ba`*maanaMdM prmasauKdM kovalaM &anamauit-ma\ È
WMWatItM gaganasadRXaM t<vamasyaaidlaxyama\ È
ekM ina%yaM ivamalamacalaM sava-QaIsaaixaBaUtma\ È
BaavaatItM i~gauNarihtM sad\gau$M tM namaaima ÈÈ 89 ÈÈ
ina%yaM XauwM inaraBaasaM Ê inarakarM inarMjanama\ Ê
ina%yabaaoQaM icadanaMdM Êgau$M ba`*ma namaamyahma\ ÈÈ 90 ÈÈ
Anvaya:– ba`*maanaMdM Ê prmasauKdM Ê kovalaM &anamauit-ma\ Ê WMWatItM Ê gaganasadRXaM Ê t<vamaisa Aaidlaxyama\ ÊekM
Ê ina%yaM Ê ivamalaM Ê AcalaM Ê sava-QaIsaaixaBaUtM Ê BaavaatItM Ê i~gauNarihtM ÊtM sad\gau$M namaaima ÈÈ 89 ÈÈ ina%yaM
ÊXauwM Ê inaraBaasaM ÊinarakarM Ê inarMjanama\ Êina%yabaaoQaM Ê icadanaMdM Êgau$M ba`*ma namaaima Ahma\ ÈÈ 90 ÈÈ
Aqa-:–satt ba`*maanaMdat rahaNaaro ÊA%yaMt sauKp`d Ê jaNau kovaL &anaacaI maUtI-ca Ê sava- WMWaplaIkDIla Ê
AakaXaasamaana³inalao-p´ Êt<vamaisa Aaid mahavaa@yaaMnaI jao dXa-ivalao jaatat Êjao ekmaova Êina%ya Aahot
Êmalariht va Acala AsaUna sava- p`aiNamaa~aMcyaa bauiwcaohI saaxaI Aahot Êjao Baavaacyaa AaiNa i~gauNaaMcyaa
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 69
pilakDo Aahot %yaa sad\gau$Mnaa maI namaskar krtao.ÈÈ 89 ÈÈ jao AivanaaXaI Xauw AaBaasariht³sa%ya´
Aakarriht malariht ina%yabaaoQasva$p va caOtnya AaiNa AanaMd$p Aahot %yaa gau$ba`*maalaa maI namaskar
krtao. ÈÈ 90 ÈÈ
gau$ ho t<va Aaho ÊAsaa naaqapMqaacaa isawaMt Aaho.gau$laa maaoxa imaLvaayacao saaQana maanaala tr fsaala
Asaa [Xaaraca naaqapMqaI sat\pu$Ya dot Asatat.jao svayamaova t<va Aahot toca t<vadXaI- hao}
Xaktat.Qyaanaacyaa XlaaokaMmaQyao gau$Mcyaa inagau-Na inarakar $pacao vaNa-na farca ]<ama rItInao kolao Aaho.
‘ba`*maanaMdM’ ha XlaaokhI ‘gau$ba`-*maa’ XlaaokasaarKa ihMdUsqaanaamaQyao p`isaw Aaho.Anaok saMp`dayaaMmaQyao
QyaanaasaazI haca Xlaaok Gaotlaa jaatao.ivaXaoYa mhNajao sagauNa saakar Bai> krNaaáyaa pMqaaMmaQyaohI haca
Xlaaok QyaanaasaazI Gaotlaa jaatao.gau$gaIta hI naaqa t<va&anaaXaI inagaiDt Aaho Asao AatapyMa-t saaMgaItlao
Aahoca. ha Xlaaok ha %yaacaa puravaa maanata yao[-la.

)dMbaujao kiNa-kmaQyasaMsqao Ê isaMhasanao saMisqatidvyamaUit-ma\ È


Qyaayaod\gau$M caMd`klaap`kaXama\ Ê ica%pustkaBaIYTvarM dQaanama\ ÈÈ 91 ÈÈ
Anvaya:– )dMbaujao Ê kiNa-kmaQyasaMsqao Ê isaMhasanao Ê saMisqatidvyamaUit-ma\ Ê caMd`klaap`kaXaM Ê ica%puistka–
ABaIYTvarM dQaanaM gau$M Qyaayaot\ ÈÈ 91 ÈÈ
Aqa-:– )%kmaLacyaa kosaraMmaQyao ³zovalaolyaa´ isaMhasanaavar sqaapna kolaolyaa ÊcaMd`klaop`maaNao
³Aalhaddayak´ Asalaolyaa Ê icat\–pustk ³sat\ icat\ AanaMd pOkI´ QaarNa kolaolyaa AaiNa AiBaYT
doNaaáyaa EaIgau$Mcao Qyaana kravao. ÈÈ 91 ÈÈ
AXaa sad\gau$Mcao vaNa-na puZIla Xlaaokat kolao Aaho.

XvaotaMbarM XvaotivalaoppuYpM Ê mau>aivaBaUYaM mauidtM iWnao~ma\ È


vaamaaMkpIzisqatidvyaXai>M Ê maMdismatM saaMd`kRpainaQaanama\ ÈÈ 92 ÈÈ
AanaMdmaanaMdkrM p`saÙM Ê &anasva$pM inajabaaoQayau>ma\ È
yaaogaIMd`maID\yaMBavaraogavaOVM Ê EaImad\gau$Mina%yamahM namaaima ÈÈ 93 ÈÈ
Anvaya:– XvaotaMbarM XvaotivalaoppuYpM Ê mau>aivaBaUYaM Ê mauidtM iWnao~M Ê vaamaaMkpIzisqatidvyaXai>M Ê
maMdismat Ê saaMd`kRpainaQaanama\ ÊAanaMdma\ ÊAanaMdkrM Ê p`saÙM Ê &anasva$pM ÊinajabaaoQayau>ma\ ÊyaaogaIMd`ma\ Ê [-D\yaM
BavaraogavaOVM Ê EaImad\gau$M ina%yama\ AhM namaaima ÈÈ 92 Ê 93 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 70
Aqa-:– XauBa` vas~ QaarNa kolaolao Ê XauBa` puYpaMnaI laopna kolaolao Êmaao%yaaMcyaa AlaMkaraMnaI sauXaaoiBatÊ
AanaMdBairt Êdaona nao~ AsaNaaro Êidvya XaiM> jyaaMcyaa maaMDIvar ivarajamaana Aaho³Asao iXavasva$p´
ÊmaMdhasya krNaaro ÊkRpocaa vaYaa-va krNaaro Ê svat: AanaMdsva$p AsaUna tao dusaáyaalaahI do} XakNaaro
Êp`saÙ ÊkovaL &anamaUtI-ca ÊAa%ma&anayau> ÊyaaogyaaMmaQyao EaoYz ÊpUjanaIya Ê Bavaraogaavar [laaja krNaaro vaOV
ÊAXaa sad\gau$Mnaa maI namaskar krtao. ÈÈ 92 Ê 93 ÈÈ

yaismansaRiYTisqaitQvaMsa–inaga`hanauga`ha%makma\ Ê
kR%yaM pMcaivaQaM XaXvad\Baasato tM namaamyahma\ ÈÈ 94 ÈÈ
Anvaya:– yaismana\ saRiYT Ê isqait Ê QvaMsa Ê inaga`h–Anauga`ha%makM Ê pMcaivaQaM kR%yaM XaXvat\ Baasato Ê tM gau$M
AhM namaaima ÈÈ 94 ÈÈ
Aqa-:– jyaaMcyaa izkaNaI saRYTIcaI ]%p<aI Êisqait Êlaya tsaoca kRpa krNao va Aava$na QarNao hI paMca
p`karcaI kayao- satt va XaaXvat idsatat ³Baasatat´ %yaa ³sad\gau$Mnaa´ maI namana krtao. ÈÈ 94 ÈÈ

Pa`at: iXarisa Xau@laabjao ÊiWnao~M iWBaujaM gau$ma\ È


varaBayayautM XaaMtma\ Ê smarotÙamapUva-kma\ ÈÈ 95 ÈÈ
Anvaya:– Pa`at: iXarisa Xau@laabjao ÊiWnao~M Ê iWBaujaM Ê var–ABayayautM Ê XaaMtM Ê tM gau$M naamapUva-kM smarot\ ÈÈ
95 ÈÈ
Aqa-:– sakaLI Aaplyaa XaIYa-sqaanaI XauBa` sahs~dlakmalaat daona nao~ Êdaona hat AsaNaaáyaa Êeka hatanao
ABaya va dusaáyaa hatanao vardana doNaaáyaa XaaMt AXaa gau$Mcao naama Gao}na smarNa kravao. ÈÈ 95 ÈÈ
Xlaaok ËmaMak 91 to 95 *yaa XlaaokaMmaQyao EaIgau$Mcao Qyaana kuzo AaiNa ksao kravao yaasaMbaMQaI maaihtI idlaI
Aaho. Akzaid XlaaokamaQyao vaNa-na kolyaap`maaNao sad\gau$Mcyaa maUtI-cao Qyaana Aaplyaa )dya kmaLamaQyao
kravao.yaaogaXaas~ap`maaNao ho )%kmala mastkakaXaat Asato.sahs~dla kmalaamaQyao sava-ca kmaLo Asatat
ho AapNa AaQaI baiGatlaoca Aaho.EaIgau$ ho iXaYyaacyaa AByaudyaasaazI naohomaI t%pr Asatat.sadOva
Aa%mabaaoQaamaQyao AsalyaamauLo %yaaMcyaa mauKavar satt ismat hasya ivalasat Asato.%yaaMcyaa manaat
iXaYyaaMivaYayaI Apar k$Naa AsalyaamauLo to vardana Vayalaa ]%sauk Asatat.ABaya%vaacaI jaaNaIva %yaaMnaI
iXaYyaacyaa manaat inamaa-Na kolaolaIca Asato.AXaa EaIgau$Mcao Qyaana krNao mhNajaoca kalaaMtranao sad\gau$maya

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 71
haoNao ho [qao laxaat zovaavayaasa hvao.EaIgau$Mcao maaozopNa samajaayalaa %yaaMcyaaXaI ek$pta saaQaNao AavaXyak
Asato.sad\gau$Mcyaa zayaI AsaNaaáyaa pòma AaiNa ka$NyaBaavaamauLo ho Xa@ya haoto.

na gauraoriQakM Ê na gauraoriQakM Ê na gauraoriQakM Ê na gauraoriQakma\ È


iXavaXaasanat: Ê iXavaXaasanat: Ê iXavaXaasanat: Ê iXavaXaasanat: ÈÈ 96 ÈÈ
[dmaova iXavaM i%vadmaova iXavama\ Ê i%vadmaova iXavaM Ê i%vadmaova iXavama\ È
mama Xaasanatao mama Xaasanatao Ê mama Xaasanatao mama Xaasanat: ÈÈ 97 ÈÈ
Anvaya:– na gaurao: AiQakM Ê na gaurao: AiQakM Êna gaurao: AiQakM Ê na gaurao: AiQakM ʳikMicadip
AistÈ´iXavaXaasanat: Ê iXavaXaasanat: Ê iXavaXaasanat: Ê iXavaXaasanat: ÈÈ 96 ÈÈ [dM eva iXavaM Ê tu
[dM eva iXavaM Ê tu [dM eva iXavaM Ê tu [dM eva iXavaM Ê mama Xaasanat: Ê mama Xaasanat: Ê mama Xaasanat: Ê mama
Xaasanat: ÈÈ 97 ÈÈ
Aqa-:– gau$poxaa EaoYz kahI naahI ÊhIca iXavaacaI Aa&a Aaho AaiNa hoca klyaaNap`d Aaho iXavaaya hIca
maaJaI Aa&a Aaho hyaa savaMa-caI caar vaoLa puna$i> kolaI Aaho.ÈÈ 96Ê97 ÈÈ
eKadI gaaoYT zasaUna saaMgaayacaI AsalaI tr itcaI iW$>I krNyaacaI ikMvaa i~vaar saaMgaNyaacaI pwt
Aaho.[qao caar vaoLa tIca gaaoYT saaMgaNyaacao karNa to saaQakaMcyaa manaavar zsaivaNao ho Aahoca iXavaaya
praÊpXyaMitÊmaQyamaa AaiNa vaOKrI yaa caarI vaaNaIMWara toca ekmaova sa%ya saaMgaayacao Aaho.vaOKrInao
saaMigatlaolaI eKaid gaaoYT sa%ya AaiNa ?t Asaolaca AXaI Ka~I dota yaot naahI.jasao naama ho kovaL
vaOKrInao Gao}na Baagat naahI tr to Aat Aat maQyamaaÊ pXyaMtI AaiNa propyMa-t jaavao laagatoÊ trca flap`d
haoto tsaoca svat:laa pUNa-pNao pTlaolaI gaaoYT AapNa AMt:krNaacaI saaxa do}na saaMgatao tsao ho saaMigatlao
Aaho.ho Xlaaok saaQakaMcaI gau$var inataMt Eawa basaNyaacyaa dRYTInao AitXaya mah<vaacao Aahot.
gau$Mvar pUNa- Eawa AsaNao saaQakaMcyaa dRYTInao A%yaMt mah<vaacao Asato.gau$ jyaavaoLI iXaYyaalaa Anauga`iht
krtat tovha saaQakacaI AQyaai%mak patLI %yaacap`maaNao %yaacaI pUva-janma saaQanaa laxaat Gaot
Asatat.lahana maulaalaa kovaL dUQaca pcato AaiNa maaozI maulao kovaL duQaavar rahU Xakt naahIt %yaap`maaNao
gau$ p`%yaok saaQakalaa kaya pòya Aaho yaacaa ivacaar na krta kaya Eaoya Aaho ha ivacaar k$na saaQanaa
dotat.saaQanaa hI Xai>vaQa-k AaOYaQaap`maaNao kaoNaalaahI caalaNaarI nasaUna Da^@TraMnaI ilahUna idlaolyaa ivaXaoYa
AaOYaQaaMsaarKI (Prescription) Asato.AaiNa mhNaUnaca gau$Mvar pUNa- Eawa zovaUna Aaplyaalaa idlaolyaa
saaQanaocaI [tr saaQakaMbaraobar tUlanaa na krta tsaoca Aaplyaa sad\gau$McaI tUlanaa [tr gau$MXaI na krta
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 72
saaQanaamaagaa-var vaaTcaala kravayaacaI Asato.sai%XaYya banaayacao Asalyaasa sad\gau$Mvar inataMt Eawa AsalaIca
paihjao.&anaoXvarIcyaa 18vyaa AQyaayaamaQyao Asaa Xlaaok Aaho.
ek iXaYya ek gau$ È ha $Zlaa saaca vyavaha$ È
tao ma%p`aPtIp`ka$ È jaaNaavayaa ÈÈ 1226 ÈÈ
yaacaa Kra Aqa- maaJyaa mato p`%yaok iXaYyaalaa %yaacyaa %yaacyaa laayakIp`maaNao sad\gau$ ]pdoXa dot Asatat
AaiNa %yaamauLo jarI gau$laa iXaYya Anaok Asalao trI p`%yaok iXaYyaacao gau$XaI Baavainak va saaQanaamaagaa-tIla
naato vaogavaogaLo Asato.tsaoca gau$nao doiKla p`%yaok iXaYyaasaazI svatM~ saaQanaamaaga- AaKlaolaa
Asatao.AaiNa mhNaUnaca saMp`daya ha ek iXaYya ek gau$ Asaaca Asatao.karNa savaMa-cao AMitma saaQya
ekca Asalao trI p`%yaok iXaYyaalaa %yaacyaa yaaogyatop`maaNaoca ]pdoXa imaLtao.
pUvaI- mhMTlyaap`maaNao ho Xlaaok gau$gaItocyaa catu:XlaaokIpOkI Aahot.

evaMivaQaM gau$M Qyaa%vaa Ê &anamau%pVto svayama\ È


t%sad\gau$p`saadona mau>ao|himait Baavayaot\ ÈÈ 98 ÈÈ
gau$diXa-tmaagao-Na Ê mana:XauiwM tu karyaot\ È
Aina%yaM KMDyaot\ savMa- Ê yai%kMicada%magaaocarma\ ÈÈ 99 ÈÈ
&oyaM sava-sva$pM ca Ê &anaM ca mana ]cyato È
&anaM &oyasamaM kuyaa-na\ Ê naanya: pMqaa iWtIyak: ÈÈ 100 ÈÈ
Anvaya:– evaMivaQaM gau$M Qyaa%vaa Ê &anama\ svayama\ ]%pVto Ê t%a\ sad\gau$p`saadona AhM mau>: [it Baavayaot\ ÈÈ
98 ÈÈ gau$diXa-tmaagao-Na tu mana:XauiwM karyaot\ È
yat\ ikMicat\ Aa%magaaocarMÊ Aina%yaM tt\ savMa- KMDyaot\ ÈÈ 99 ÈÈ sava-sva$pM &oyaM ca Ê &anaM ca mana ]cyato È
&anaM &oyasamaM kuyaa-t\ Ê na Anya: iWtIyak: pMqaa: ÈÈ 100 ÈÈ
Aqa-:– AXaa táhonao gau$Mcao Qyaana kolyaasa &ana AapaoAap ]%pÙ haoto.tovha sad\gau$Mcyaa p`saadanao maI mau>
Aaho AXaI Baavanaa kravaI. ÈÈ 98 ÈÈ gau$MnaI daKivalaolyaa maagaa-nao³ca´ manaacaI XauwI kravaI AaiNa jyaa
kaoNa%yaaih Aina%ya vastu Aaplyaa [Mid`yaaMcaa ivaYaya hao} XaktIla %yaaMcaa manaanao %yaaga kravaa. ÈÈ 99
ÈÈ Aa%ma$p hoca &oya Aaho AaiNa %yaacao &ana hoca mana Aaho.mhNaUna &ana ho &oya$pI Aa%myaaXaI ek$p
kravao yaapoxaa dusara maaoxaacaa maaga-ca naahI. ÈÈ 100ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 73
gau$MnaI saaMigatlaolyaa maagaa-nao saaQanaa kolyaasa gau$MkDIla &ana iXaYyaamaQyao saMËimat haoto.gauraostu maaOnaM
vyaa#yaanaM È iXaYyaastu iCÙsaMXayaa: ÈÈ ho XaMkracaayaMa-cao vacana p`isawca Aaho.(a maagaa-naoca manaacaI XauwI
haoto.mana Xauw JaalyaaiXavaaya prmaaqaa-caI KrI vaaTcaala sau$ca haot naahI.AgadI AsaMp`&at samaaQaI
laagalaI trI %yaatUna baahor Aalyaavar mana jar prt saaMsaairk gaaoYTIca caGaLNaar Asaola tr %yaacaa kaya
fayadaÆ mhNaUnaca ‘]<amaa sahjaavasqaa’ Asao saaMigatlao Aaho.tI p`aPt haoNyaasaazI manaacaI XauwI
AavaXyakca Aaho.Anyaqaa ‘mana vaZaya vaZaya Ê]Byaa ipkatlaM Zaor’ AXaI Avasqaa hao}na jaa[-la.

manaacao to War kOsao ]GaDto È malaa na kLto sad\gau$rayaa ÈÈ 1 ÈÈ


vaR<aI yaotI Aat sahja QaavaUna È Apulao samajaUna Gar pha ÈÈ 2 ÈÈ
manaacaa tabaa GaotI %yaa saMpUNa- È htbala k$naI %yaasaI pUNa- ÈÈ 3 ÈÈ
mana to baapuDo hao[- tdakar È na krI ivacaar ina%yaaina%ya ÈÈ 4 ÈÈ
kOsao samajaa} manaasaI kLonaa È gaaMjalaosao naanaa vaR<aI&anao ÈÈ 5 ÈÈ
vaR<aIMcaa ha AaoGa qaaMbavaavaa kOsaa È yaui> )iYakoXaa saaMgao maja ÈÈ 6 ÈÈ
vaR<aIMcyaasaiht mana tuJyaapayaI È Aip-laosao pahI sad\gau$naaqaa ÈÈ 7 ÈÈ
Aata vaR<aI tuJyaa manahI tuJaoca È maI maaJao sava-ca maavaLao Aata ÈÈ 8 ÈÈ
AmalaanaMdaMsaI sava-hI Aip-ta È ]rlaa kaozo Aata Amalasaut ÈÈ 9 ÈÈ

mhNaUnaca svaamaI AmalaanaMd ‘sava- tuJao tuJao tuJao È kOsao hao[-la baa ro maaJao ÈÈ’ Asao mhNat Asat.sad\gauR$MXaI
vaacaa manaanao AXaI ek$pta saaQalaI tr QyaanaamaQyao kayaocaI ek$ptasauwa saaQato.Qyaana ÊQyaata AaiNa
Qyaoya ek$pca hao}na jaato.maga QyaanaalaahI EaIgau$ca basalao Aahot AXaI AnauBaUit yao} laagato.
Aa%ma$p AaiNa EaIgau$ ekca Aahot AXaI jaaNaIva haoto. saaQakaMcaa ina%yaaina%ya ivavaok krtanaa naohomaI
gaaoMQaL ]Dtao.savaa-t saaopI yau>I mhNajao maR%yaUmauLo jyaacaI taTatUT haoto to sava- Aina%ya samajaavao.

evaM Eau%vaa mahadoiva Ê gau$inaMda kraoit ya: È


sa yaait narkM GaaorM Ê yaavaccaMd` idvaakraO ÈÈ 101 ÈÈ
yaava%klpantkao dohstavadova gau$M smarot\ È
gau$laaopao na kt-vya: ÊsvacCMdao yaid vaa Bavaot\ ÈÈ 102 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 74
Anvaya:–ho mahadoiva ÊevaM Eau%vaa Êya: gau$inaMdaM kraoit Êsa: yaavaccaMd` idvaakraO GaaorM narkM yaait ÈÈ 101 ÈÈ
klpantk: yaavat doh: Êtavat\ evaM gau$M smarot\ È yaid svacCnd: Bavaot\Ê gau$laaopao na kt-vya: ÈÈ 102 ÈÈ
Aqa-:– ho mahadoivaÊ ho sagaLo eokUnahI jaao gau$McaI inaMda krtao Êtao saUya-
caMd` AsaopyMa-t Gaaor narkat jaatao. ÈÈ 101 ÈÈ klpaMtapyMa-t jarI doh
raihlaa trI taopyMa-t gau$Mcao smarNa kravao.Aa%ma&anaI Jaalaa trIhI gau$caa
%yaaga k$ nayao.ÈÈ 102 ÈÈ
yaa XlaaokaMmaQyao sad\gau$McaI inaMda krNaaáyaacaI kaya gat haoto to saaMigatlao Aaho. A&anaamauLo
Êgau$Mcyaa saamaqyaa-caI Aijabaat klpnaa nasalyaamauLo eKaVakDUna %yaaMcaI AnavaQaanaanao inaMda hao[-la tr
ekvaoL tI xamya zrola.AXaI Anaok ]dahrNao saMt cair~at vaacaayalaa È AnauBavaayalaa imaLtat.prMtu
qaaoDIfar saaQanaa JaalaI ÊkahI AitMid`ya AnauBava gaaMzIXaI gau$kRponao baaMQalao gaolao kI saaQak laaokoYaNaa
ÊdaroYaNaa AaiNa iva<aoYaNaa yaa saaQakalaa GasarivaNaaáyaa GasargauMDIvar Aa$Z haotat AaiNa %yaaMcaI AxarXa:
dud-Xaa haoto.gau$Mpoxaa AapNa EaoYz Aahaot AXaI Baavanaa haoto.mhNaUnaca ba`*ma&anaI Jaalaa trIhI ‘gau$laaop’
mhNajao gau$Mcaa %yaaga k$ nayao Asao saaMigatlao Aaho.ekda ba`*ma&ana Jaalao kI jyaa sad\gau$MmauLo ho saaQya
Jaalao %yaaMcyaa ivaYayaI Apar kRt&ta iXaYyaacyaa manaat icarMtna vaasa krtoca.AaiNa maga &anaoXvarImaQyao
maa}laIMnaI vaNa-na kolyaap`maaNao %yaacyaakDUna gau$stvana AapaoAapca GaDto.gau$stvanaamaQyaoca %yaalaa
Qanyata Ê kRtaqa-ta vaaTto. p.pU.XaMkracaayaMa-cao ek vacana Aaho. ‘BaavaaWOtM sada kuyaa-t iËyaaWOtM na
kih-icat\ ’ ba`*masaaxaa%kar JaalyaavarhI gau$MXaI WOtbauwInaoca vaagaavao.ba`*ma&anaanao jarI sava- Baod imaTlao trI
vyaavahairk patLIvarcao Baod imaTvaU nayaot.itqao gau$ AadrNaIya vyai> va iXaYya nama` ha Baod paLavaa. ‘
samaud`ao ih trMga: @vaca na tarMgaao ih samaud`:’ ho laxaat zovaavao.t<vat:

gau$ AaiNa iXaYya eosaa Baasao Baod È prI to ABaod sava-kaL ÈÈ 1 ÈÈ


gau$ AaiNa iXaYya ha XabdaMcaa KoL È gaMgaa saagara maUL paNaI ek ÈÈ 2 ÈÈ
kaya ekanao gauiNata ekalaa È daona Xabd Balaa ]dya pavao Æ ÈÈ 3 ÈÈ
kaya ekanao Baagata ekalaa È ekhI naurlaa eosao GaDo Æ ÈÈ 4 ÈÈ
ekI ek mauro pòmaacao spMdna È AKMD saao|hM Baava ekmaoka ÈÈ 5 ÈÈ
eosao ek<va jaaNavaI ica<aasa È jarI maaJyaa Kasa AmalaoXvar ÈÈ 6 ÈÈ
trI mana maaJao raihlao jaDaona È pdkmalaI jaaNa AmalaanaMdaMcyaa ÈÈ 7 ÈÈ
AmalaanaMd svaamaI saut maI %yaaMcaa È AnauBava ek<vaacaa sava-kaL ÈÈ 8 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 75
yaa puZIla 2 XlaaokaMmaQyao gau$XM aI ksao vaagaavao yaacao maaga-dXa-na kolao Aaho AaiNa to AitXaya mah<vaacao
Aaho.

huMkaroNa na va>vyaM Ê p`a&O: iXaYyaO: kqaMcana È


gauraorgaò na va>vyamasa%yaM ca kdacana ÈÈ 103 ÈÈ
gau$M ‘%vaM’M kR%ya ‘huM’ kR%ya Ê gau$M inaija-%ya vaadt: È
ArNyao inaja-lao doXao sa Bavaod\ ba`*maraxasa: ÈÈ 104ÈÈ

Anvaya:– p`a&O: iXaYyaO: gaurao: Agao` kqaMcana huMkaroNa na va>vyama\ È kdacana Asa%yaM na va>vyama\ ÈÈ 103 ÈÈ
gau$M ‘%vaM’M kR%ya Ê ‘huM’ kR%ya Ê gau$M vaadt: inaija-%ya È sa: ArNyao inaja-lao doXao ba`*maraxasa: Bavaod\ ÈÈ 104 ÈÈ
Aqa-:– saU& AXaa iXaYyaaMnaI gau$samaaor kQaIhI ‘hMU’M Asaa haokar do} nayao.³sanmaana pUva-k pUNa- vaa@ya
baaolaavao.´tsaoca Asa%ya tr kdaiphI baaolaU nayao.ÈÈ 103 ÈÈ gau$Mnaa ‘Aro turo’ saMbaaoQaNao huMkaranao ]<ar doNao
Êvaadivavaadat %yaaMnaa ijaMkNyaacaa p`ya%na krNao yaa gaaoYTI kolyaasa tao iXaYya ijaqao paNaIhI imaLU Xakt
naahI AXaa ArNyaamaQyao ba`*maraxasa haotao. ÈÈ 104 ÈÈ
sava- gau$maaiga-yaaMnaI Aaplyaa )dyaavar kayama kao$na zovaavao Asao ho Xlaaok Aahot.maaJyaa phaNyaamaQyao
A&anaamauLo Ê gau$Mcao EaoYz%va na kLlyaamauLo ÊAnaok baabatIt %yaaMcyaaXaI hujjat GaalaNaaro iXaYya Aalao
Aahot.ka$NyaBaavaamauLo EaIgau$ %yaakDo dula-xa krtat ho Kro pNa %yaalaahI mayaa-da Aahot.Aaplyaa
A&anaacaI jaaNaIva JaalyaamauLoca AapNa gau$carNaaMcaa AaEaya kolaa Aaho ho ivasa$ nayao.
Aata gau$Mcao EaoYz%va dXa-ivaNaaro Xlaaok Aahot.%yaaMcao AvaXya manana kravao mhNajao EaIgau$Mcao EaoYz%va laxaat
yao}na %yaaMcaa ]pmad- caukUnasauwa AaplyaakDUna haoNaar naahI.

mauinaiBa: pÙgaOvaa-|ip ÊsaurOvaa- Xaaiptao yaid È


kalamaR%yauBayaaWaip Ê gau$ rxait pava-it ÈÈ 105 ÈÈ
AXa>a ih sauraVaXca Ê AXa>a maunayastqaa È
gau$Xaapona to XaIGaM̀ Ê xayaM yaaint na saMXaya: ÈÈ 106 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 76
Anvaya:– ho pava-it Êyaid mauinaiBa: Ê pÙgaO: vaa saurO: vaa Aip Xaaipt: Ê kalamaR%yauBayaat\ vaa Aip Êgau$:
rxait ÈÈ 105 ÈÈ gau$Xaapona saur AaV: ca AXa>a: ³sana\´ Êtqaa maunaya: ca AXa>a: ³sana\´ to XaIGaM̀ xayaM
yaaint È ³A~´ na saMXaya: ÈÈ 106 ÈÈ
Aqa-:– ho pava-it ÊmaunaI Êsap- ÊikMvaa dovaaMnaI jarI Xaap idlaa AaiNa maR%yaucao Baya Asalao trIhI gau$ iXaYyaacao
rxaNa krtao. ÈÈ 105 ÈÈ gau$XaapapuZo dovaaid maunaIMcao sauwa kahI caalat naahI va to ina:saMXaya naaXa
pavatat.ÈÈ 106 ÈÈ

maM~rajaimadM doiva Êgau$ir%yaxarWyama\ È


smaRitvaodaqa-vaa@yaona Êgau$: saaxaa%prM pdma\ ÈÈ 107 ÈÈ
Eauit–smaRtI Aiva&aya ÊkovalaM gau$saovaka: È
to vaO saMnyaaisana: p`ao>a Ê[tro vaoYaQaairNa: ÈÈ 108 ÈÈ
Anvaya:– ho doiva Ê[dM gau$: AxarWyaM maM~rajaM Ê smaRitvaodaqa-vaa@yaona gau$: saaxaat\ prM pdma\ ³Aist´ ÈÈ
107 ÈÈ Eauit–smaRit Aiva&aya ʳyao´ kovalaM gau$saovaka: p`ao>a: È [tro vaoYaQaairNa: È ³saint´ ÈÈ 108 ÈÈ
Aqa-:– ho doiva Ê gau$ hI daona Axaroca maM~aMcaa rajaa Aaho.smaRtI AaiNa vaodaMcaahI haca AiBap`aya Aaho
kI gau$ hoca prba`*ma Aahot.ÈÈ 107 ÈÈ EautI–smaRtIMcaa AByaasa nasaUnahI jao kovaL gau$saovaa krtat toca
Kro saMnyaasaI.baakIcao saMnyaasaI kovaL vaoYaQaarI samajaavao. ÈÈ 108 ÈÈ
Asaa ek saava-i~k gaOrsamaja Aaho kI prmaaqaa-caI vaaTcaala krNaaáyaalaa vaod Ê EaRit Ê smaRtI puraNao
[%yaaidkaMcao saKaola &ana AsaNao AavaXyak Aaho.prMtu ha samaja AitXaya caukIcaa Aaho.AaplyaakDIla
saMtaMcyaa maaMidyaaLIkDo nausatI najar TaklaI trI kLola kI ‘&anamau%pVto svayama\ ’ hoca Kro Aaho.
tukarama maharajaaMnaI tr CatIzaokpNao saaMigatlao ‘vaodaMcaa tao Aqa- AamhasaIca zavaa È yaoraMnaI vahavaa Baar
maaqaa ÈÈ’ ³yaa saMdBaa-t Xlaaok 98 phavaa´

ina%yaM ba`*ma inarakarM Ê inaga-uNaM baaoQayaot\ prma\ È


savMa- ba`*ma inaraBaasaM Ê dIpao dIpaMtrM yaqaa ÈÈ 109 ÈÈ
Anvaya:–ina%yaM ba`*ma inarakarM prM inagau-NaM baaoQayaot\ È yaqaa dIp: dIpantrM ³tqaa´ savMa- ba`*ma inaraBaasama\
³Aist´ÈÈ 109 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 77
Aqa-:– gau$ to Aahot jao ina%ya Êinagau-Na inarakar prba`*maacaa ]pdoXa do}na jyaa p`maaNao ek idvaa dusaáyaa
idvyaalaa p`jvalaIt krtao %yaap`maaNao iXaYyaat ba`*maBaava p`gaT krtat ÈÈ109ÈÈ ³ Xlaaok ËmaaMk 102
varIla TIka phavaI.´

gaurao: kRpap`saadona Ê Aa%maaramaM inairxayaot\ È


Anaona gau$maagao-Na svaa%ma&anaM p`vat-to ÈÈ 110 ÈÈ
Aaba`*mastMbapya-ntM Ê prmaa%masva$pkma\ È
sqaavarM jaMgamaM caOva Ê p`Namaaima jaganmayama\ ÈÈ 111 ÈÈ
vaMdo|hM saiccadanaMdM Ê BaodatItM sada gau$ma\ È
ina%yaM pUNMa- inarakarM Ê inagau-NaM svaa%masaMisqatma\ ÈÈ 112 ÈÈ
pra%prtrM QyaoyaM Ê ina%yamaanaMdkarkma\ È
)dyaakaXamaQyasqaM Ê XauwsfiTksaiÙBama\ ÈÈ 113 ÈÈ
sfiTkp`itmaa$pM Ê dRYyato dp-Nao yaqaa È
tqaa%maina icadakar–maanaMdM saao|hima%yaut ÈÈ 114 ÈÈ
Anvaya:– gaurao: kRpap`saadona Aa%maaramaM inairxayaot\ È Anaona gau$maagao-Na sva%ma&anaM p`vat-to ÈÈ 110 ÈÈ
Aaba`*mastMbapyan-tM prmaa%masva$pkma\ ÊsqaavarM jaMgamaM ca eva jaganmayaM p`NamaaiMma ÈÈ 111 ÈÈ AhM saiccadanaMdM
ÊBaodatItM Ê ina%yaM ÊpUNMa- ÊinarakarM Êinagau-NaM Ê svaa%masaMisqatM Êgau$M sada vaMdo ÈÈ 112 ÈÈ ina%yaM ÊAanaMdkarkM
ÊXauwsfiTksaMinaBaM Ê)dya–AakaXamaQyasqaM Êprat\ prtrM³t<vaM´ Qyaoyama\ ÈÈ 113ÈÈ yaqaa dp-Nao
sfiTkp`itmaa$pM dRYyato tqaa Aa%maina icadakarM AanaMdM Êsaao|hM [it ]t ÈÈ 114 ÈÈ
Aqa-:– gau$Mcyaa kRpap`saadanaoca Aa%mat<vaacao dXa-na GaDto.yaa gau$maagaa-naoca Aa%madXa-na haoto ÈÈ 110 ÈÈ
ba`*maapasaUna roNaUpyMa-t prmaa%mat<va vyaaplaolao Aaho.%yaa isqar–car$pI prmaa%myaalaa maI p`Naama krtao. ÈÈ
111 ÈÈ maI Ê saiccadanaMd ÊBaodatIt Ê ina%ya ÊpUNa- Êinarakar Êinagau-Na Ê Aa%ma$pat inamagna Asalaolyaa
EaIgau$Mnaa satt namaskar krtao.ÈÈ 112ÈÈ ina%ya ÊAanaMdkark ÊXauwsfiTka saarKo tojasvaI Asalaolyaa
Ê)dya–AakaXaamaQyao isqat Asalaolyaa ÊprahUna pr AXaa t<vaacao Qyaana kravao.ÈÈ 113 ÈÈ jaXaI AarXaat
sfiTkacaI p`itmaa spYT idsato tsao Aa%myaamaQyao pDNaaáyaa icat\ AanaMdmaya AXaa p`itmaolaa saao|hMBaava
Asao mhNatat. ÈÈ 114 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 78
AMgauYzmaa~pu$YaM ÊQyaayatiXcanmayaM )id È
t~ sfurit Baavaao ya: Ê EauNau to kqayaamyahma\ ÈÈ 115 ÈÈ
Anvaya:– )id icanmayaM AMgauYzmaa~pu$YaM Qyaayat: t~ ya: Baava: sfurit Ê tM kqayaaima EauNau ÈÈ 115 ÈÈ
Aqa-:– )dyaat caotna AXaa Ê AMgaz\yaaevaZ\yaa pu$Yaacao Qyaana krtanaa jaao Baava sfurNa pavatao tao saaMgatao
ÊtU eok. ÈÈ 115 ÈÈ

AgaaocarM tqaa|gamyaM Ênaama$pivavaija-tma\ È


ina:XabdM tiWjaanaIyaat\ Ê svaBaavaM ba`*ma pava-tI ÈÈ 116 ÈÈ
yaqaa gaMQa: svaBaavaona Ê kpU-rkusaumaaidYau È
XaItaoYNaaidsvaBaavaona Êtqaa ba`*ma ca XaaXvatma\ ÈÈ 117 ÈÈ
svayaM tqaaivaQaao BaU%vaa Ê sqaatvyaM ya~ku~icat\ È
kITBa`marva<a~ ÊQyaanaM Bavait tadRXama\ ÈÈ 118 ÈÈ
gau$QyaanaM tqaa kR%vaa Ê svayaM ba`*mamayaao Bavaot\ È
ipNDo pdo tqaa $po Ê mau>ao|saaO naa~saMXaya: ÈÈ 119 ÈÈ
Anvaya:– ³ho´pava-it Êba`*ma AgaaocarM tqaa AgamyaM Ê naama$pivavaija-tM Êina:XabdM Ê svaBaavaM ³vat-to´ tt\
ivajaainayaat\ ÈÈ 116 ÈÈ yaqaa kpU-r kusauma–AaidYau Ê XaaIt–]YNa–Aaid ganQa: svaBaavaona ³vat-to´ Êtqaa
svaBaavaona XaaXvatM ba`*ma ȳsava-~ vat-to´ ÈÈ 117 ÈÈ svayaM tqaaivaQa: BaU%vaa ya~ku~icat\ sqaatvyama\ È t~ kIT
Ba`marvat\ tadRYaM QyaanaM Bavait ÈÈ 118 ÈÈ tqaa gau$QyaanaM kR%vaa Ê svayaM ba`*mamaya: Bavaot\ È ipNDo pdo tqaa $po
Ê AsaaO mau>ao na A~ saMXaya: ÈÈ 119 ÈÈ
Aqa-:– ho pava-it Êba`*ma ho [Mid`yaaMnaa na jaaNavaNaaro Êtsaoca manaalaa na kLNaaro Ê naama $p nasalaolao
svaBaavat: ina:Xabd Asalaolao Aaho.to tU jaaNaUna Gao.ÈÈ 116 ÈÈ jyaa p`maaNao kapURr fulao [%yaaidMmaQyao
svaBaavat: gaMQa Asatao ÊAaplyaa svaBaavaanaoca to jasao }YNa ikMvaa XaIt Asatat %yaap`maaNaoca svaBaavat:ca
ba`*ma XaaXvat Asato.ÈÈ 117 ÈÈ AapNaih ba`*mamaya hao}na kuzoih rahavao.ALIlaa laagalaolyaa Ba`maracyaa
QyaanaamauLo jasao itcao $paMtr Ba`marat haoto %yaap`maaNao ba`*maacyaa QyaanaamauLo AapNa ba`*ma$p haotao.yaa p`maaNao
EaIgau$Mcao Qyaana k$na svat: ba`*ma$p vhavao.mhNajao pd ipMD AaiNa $patUna p`aNaI mau> haotao.ÈÈ 118Ê119
ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 79
ba`*maacao XabdaMnaI krta yaoNyaasaarKo vaNa-na kolyaavarhI pava-tInao saamaanya saaQakaMcyaa ]warasaazI puZIla
p`Xna ivacaarlaa va iXavaanaohI %yaa p`Xnaacao ]<ar AitXaya saaoPyaa BaaYaot savaa-naa samajaola AXaa pwtInao idlao
Aaho.ho itnhI Xlaaok gau$cair~acyaa tMjaavar p`tImaQyao Aahot Asao vaO.kamatanaI mhMTlao Aaho.to A%yaMt
mah%vaacao AsalyaamauLo AapNa %yaaMcaa ivacaar krNaar Aahaot.
Paava-%yauvaaca Ê
ipNDM ikM tu mahadova Ê pdM ikM samauda)tma\ È
$patItM ca $pM ikM Ê etda#yaaih XaMkr ÈÈ
EaI mahadova ]vaaca Ê
ipNDM kuMDilanaIXai>: Ê pdM hMsamauda)tma\ È
$pM ibanduirit &oyaM Ê $patItM inarMjanama\ ÈÈ
ipNDo mau>a: pdo mau>a Ê $po mau>a varananao È
$patIto tu yao mau>asto Ê mau>a naa~ saMXaya: ÈÈ
pava-tI mhNaalaI Ê ho mahadova iPaMD Ê pd Ê $patIt tsaoca $p mhNajao kaya yaacao ivavarNa XaMkraÊ tumhI
malaa kravao.
mahadova mhNaalao Ê ipMD mhNajao kuMDilanaI Xai> Ê pd mhNajao hMsa $panao jaao ipMDat daKla Jaalaa tao Ê
XarIrsqa tojaacaa ibaMdU mhNajao $p AaiNa AMjanariht ³ivamala´ ba`*ma mhNajaoca $patIt haoya.
kuMDilanaI jaagaRtInao ipMD mau>Icaa laaBa haotao.
iPaMD Êpd AaiNa $p yaaMcaa Aqa- pava-tInao ivacaarlyaavar ipMD mhNajao dohamaQyao maUlaaQaar caËaBaaovatI
saaDotIna vaoZo GaalaUna basalaolaI BagavatI kMuDilanaI Ê jaI ijavaacaa ]war vhavaa mhNaUna Xai>$panao isqat
AahoÊ ijalaa ‘naagaacao iplao kuMkumao naahlao È vaLNa Gao}ina Aalao saojao jaOsao ’ AXaI ]pmaa yaaogaIraja &anaoXvar
maharajaaMnaI idlaI Aaho AaiNa jaI sahs~dlakmalaat ivarajamaana Asalaolyaa iXavaalaa BaoTNyaasa sadOva ]%sauk
Asato tI haoya. Pad mhNajaoo ‘ekao|hM bahusyaama\’ yaa [cConao ipMDamaQyao p`vaoXa kolaolaa prmaa%maa Ê$p mhNajao
XarIrsqa tojaacaa ibaMdU Êjyaacyaa yaaogaanao prt prmaa%myaacaI bahUt haoNyaacaI [cCaca flad`Up haoto tao AaiNa
$patIt mhNajao ivamala sa%yaacao jaIvaalaa &ana haoNao Ê jao kMuDilanaI jaagaRtI Jaalyaavarca haoto tI Avasqaa
haoya.kuMDilanaI jaagaRtI hI f> hzyaaogaanaoca saaQya haoto ha gaOrsamaja Aaho.sad\gau$McaI PaUNa- kRpa p`aPt
Jaalaolyaa saaQakacaI tsaoca Bagava%p`omaat PaUNa-pNao bauDUna gaolaolyaacaI kuMDilanaIsauwa ivanaasaayaasa jaagaRt
haoto.AaplyaakDIla sava- saMtaMcaI ]dahrNao yaa baabatIt baaolakI Aahot.t<vamasaI yaa mahavaa@yaacaa Aqa-
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 80
AapNa maagao baiGatlaaca Aaho.itqao tt\ AaiNa %vaM pdacaI Aisa pdanao GaatlaolaI gaaMz AaiNa yaoqaIla
pdipMDacaI gaaozI hI ekca Aahot.Aa%masva$pacao izkaNaI dohasaiht ivaXvaacaa Baasa naahIsaa haoNao
yaalaaca pdipMDacaI AaTNaI mhNatat ÊkarNa pd mhNajao prmapd AaiNa ipMD mhNajao dohaBaasa yaaMcao eo@ya
mhNajaoca Aakar inarakar ikMvaa dRYya AdRYyaacaohI eo@ya hao}na %yaa plaIkDIla jaI sa%ya AnauYzanasva$p
AnauBavajanya isqatI ]rto toca inarMjana sva$p.ekca sa%ya inarinaraL\yaa p`karanao saaMgata yaoto hoca Kro.
AXaa p`karo jaIva ba`*mamaya Jaalyaa naMtrcaI Avasqaa puZIla XlaaokaMmaQyao vaNa-na kolaI Aaho.Bagavat\
gaItotIla isqatp`& ksaa idsatao Êksaa vaagatao vagaOro vaNa-naaXaI saamya dXa-ivaNaaro ho Xlaaok Aahot.

svayaM sava-mayaao BaU%vaa Ê prM t<vaM ivalaaokyaot\ È


pra%prtrM naanyat\ Ê sava-maotiÙralayama\ ÈÈ 120 ÈÈ
tsyaavalaaoknaM p`aPya Êsava-saMgaivavaija-tma\ È
ekakI ina:spRh: XaantistYzasaot\ t%p`saadt: ÈÈ 121 ÈÈ
labQaM vaa na labQaM vaa Ê svalpM vaa bahulaM tqaa È
inaYkamanaOva Baao>vyaM Êsada saMtuYTcaotsaa ÈÈ 122 ÈÈ
sava-&pdima%yaahud-ho I sava-mayaao bauQaa: È
sadanand: sada Xaantao Ê rmato ya~ku~icat\ ÈÈ 123 ÈÈ
ya~Ova itYzto saao|ip Ê sa doXa: puNyaBaajanama\ È
mau>sya laxaNaM doiva tvaagaò kiqatM mayaa ÈÈ 124 ÈÈ
]pdoXastqaa doiva Ê gau$maagao-Na maui>d: È
gau$Bai>stqaa QyaanaM Ê saklaM tva kIit-tma\ ÈÈ 125 ÈÈ
Anvaya:– svayaM sava-maya: BaU%vaa prM t<vaM ivalaaokyaot\ È prat\ prtrM na Anyat\ ³vat-to´ sava-ma\ ett\
inaralayama\ ³vat-to´ ÈÈ 120 ÈÈ tsya sava-saMgaivavaija-tM AvalaaoknaM p`aPya Ê t%p`saadt: ekakI inaspRh:
Xaant: itYzasaot\ ÈÈ 121 ÈÈ labQaM vaa Aqa na vaa labQaM Ê svalpM vaa tqaa bahulaM Ê yada inaYkamaona eva
saMtuYTcaotsaa Ê Baao>vyama\ ÈÈ 122 ÈÈ dohI sava-maya: sadanand: sada Xaant: sava-&pd ya~ku~icat\ rmato [it
bauQaa: Aahu: ÈÈ 123 ÈÈ ya~ eva sa: itYzto Ê sa: Aip
doXa: puNyaBaajanama\ ³Aist´ È ³ho´ doiva mau>sya laxaNaM tva Agaò mayaa kiqatma\ ÈÈ 124 ÈÈ ³ho´ doiva Ê
gau$maagao-Na maui>d: ]pdoXa: tqaa gau$Bai>: tqaa QyaanaM tva saklaM kIi-t-tma\ ÈÈ 125 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 81
Aqa-:– AapNa svat: sava-maya vhavao va maga %yaahI pilakDo AsaNaaro Aa%mat<va pahavao.Parmat<vaapilakDo
Anya kahIca naahI.baakI ho sava- Aina%ya Aaho.
ÈÈ 120 ÈÈ %yaaMcao sava-saMgaanao riht Asao dXa-na p`aPt Jaalyaavar %yaaMcyaaca kRponao ekakI sava- [cCa saaoDUna
Xaant basaavao. ÈÈ 121 ÈÈ Baaogya vastu imaLao na imaLao ÊqaaoDI imaLao vaa jaast imaLao Êkamanaariht ica<aanao
saMtaoYapUva-k ³isqatp`&ap`maaNao´ BaaogaavaI. ÈÈ 122 ÈÈ Asaa dohQaarI jaIvaa%maa ha sava-& va sava-maya
Asatao.sada AanaMdI va sada XaaMt Asatao.tao ijaqao Asaola
itqaoca ³kamanaamau> AsalyaamauLo´AanaMdanao rmatao Asao ivaWana laaok mhNatat.
ÈÈ 123 ÈÈ Asaa manauYya ijaqao rahatao tao doXahI puNyavaana haoya.ho doiva mau>acao laxaNa tuJyaasamaaor maI
Aa<aaca ivaidt kolao. ÈÈ 124 ÈÈ ho doiva Êgau$maagaa-nao maaoxadayak ]pdoXa Êgau$Bai> AaiNa Qyaana ho sava- maI
tulaa ivaYad k$na saaMigatlao Aaho. ÈÈ 125 ÈÈ
varIla XlaaokaMmaQyao gau$maagaa-nao &anap`aPtI JaalyaanaMtrcaI saaQakacaI Avasqaa EaIXaMkraMnaI ivaYad kolaI
Aaho. yaatIla gau$maaga- ha Xabd mah%vaacaa Aaho.saMp`dayaacao mah<va ha p`stut ivaYaya nasalaa trI &anaoXvar
maharajaaMnaIsauwa hI praivaVa ‘fLo saaMp`dayao k$ina’ Asaoca saaMigatlao Aaho. pava-tInao ivacaarlaolyaa ‘
kona maagao-Na svaamaIna\ doih ba`*mamayaao Bavaot\ ’ yaa p`Xnaalaa ‘ gau$M ivanaa ba`*ma naanyat\ ’Asao ina:saMidgQa ]<ar
EaIXaMkraMnaI idlao Aaho ho laxaat zovaavao.%yaamauLo ‘gau$diXa-t maagao-Na’ ca maaoxaacao AiQakarI haota yaoto hoca
prmasa%ya Aaho.
Anaona yad\Bavao%kayMa- Ê tWdaima mahamato È
laaokaopkarkM doiva Ê laaOikkM tu na Baavayaot\ ÈÈ 126 ÈÈ
laaOikka%kma-Naao yaaint Ê &anahInaa BavaaNa-vama\ È
&anaI tu Baavayao%savMa- Êkma- inaYkma- ya%kRtma\ ÈÈ 127ÈÈ
[dM tu Bai>Baavaona Ê pzto EauNauto yaid È
ilaiK%vaa t%p`datvyaM Ê danaM dixaNayaasah ÈÈ 128 ÈÈ
gau$gaIta%makM doiva Ê Xauwt<vaM mayaaoidtma\ È
BavavyaaiQaivanaaXaaqMa- Êsvayamaova japo%sada ÈÈ 129 ÈÈ

gau$gaItaxarOkM tu Ê maM~rajaimamaM japot\ È


Anyao ca ivaivaQaa maM~a: Êklaa naah-int YaaoDXaIma\ ÈÈ 130 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 82
Anvaya:– ³ho´mahamato doiva Ê Anaona yat\ laaokaopkarkM kayMa- Bavaot\ tt\ vadaima È laaOikkM tu na Baavayaot\ ÈÈ
126 ÈÈ &anahInaa: laaOikkat\ kma-Na: BavaaNa-vaM yaaint È &anaI tu yat\ kma- kRtM tt\ savMa- inaYkma- Baavayaot\ ÈÈ
127 ÈÈ yaid [dM ³stao~M´ Bai>Baavaona pzto ÊEauNauto ³flap`dM Bavaot\´È tt\ ilaiK%vaa dixaNayaa sah danaM
p`datvyaM ÈÈ 128 ÈÈ ³ho´ doiva Êgau$gaIta%makM Xauwt<vaM mayaa ]idtma\ È BavavyaaiQa ivanaaXaaqMa- sada svayamaova
japot\ ÈÈ 129 ÈÈ [maM gau$gaIta–Axar–ekM tu
maM~rajaM japot\ È Anyao ca ivaivaQaa: maM~a: ʳAsya maM~sya´ YaaoDXaIM klaa na
Ah-int ÈÈ 130 ÈÈ
Aqa-:– ho mahabauwImatI dovaI yaamauLo jao laaokaopkark kaya- haoto to saaMgatao.Aqaa-t\ %yaacao kaya- laaOikk
$ZI p`maaNao Asato Asao naahI. ÈÈ 126 ÈÈ A&anaI laaok laaOikk kmaa-mauLo saMsaarsaagaratca bauDtat.&anaI
maaNasaacao kma- maa~ inaYkama bauwInao kolao Asalyaanao baMQanakark haot naahI Ê Asao jaaNaavao. ÈÈ 127 ÈÈ jar
hyaa ³stao~acaa´ Bai>Baavaanao AByaasa kolaa ÊEavaNa kolao tr flap`d hao[-la.ho stao~ ilahUna dixaNoasah
dana mhNaUna Vavao. ÈÈ 128 ÈÈ ho doiva ho gau$gaIta$pI Xauw t,<vaca maI saaMgaItlao Aaho.saMsaartap naYT
haoNyaasaazI yaacaa svat:ca jap kravaa Êho ina%ya mhNaavao. ÈÈ 129 ÈÈ gau$gaIta$pI ekca Axarmaya EaoYz
maM~ japavaa.Anya ivaivaQa maM~ yaacyaa saaoLavyaa AMXaacaIhI baraobarI k$ XakNaar naahIt. ÈÈ 130 ÈÈ
varIla sava- Xlaaok AatapyMa-t kolaolyaa ivavaocanaalaa Qa$naca Aahot.hI gaIta jaIvaalaa BavasaagaratUna baahor
kaZUna iXavat<vaapyMa-t naoNyaasaazIca saaMigatlaI Aaho.ihcaa ]pyaaoga xaud` kamaasaazI k$ nayao Asaaca inavaa-
La [qao doNyaat Aalaa Aaho.laaOikk kmaMa-mauLo saMsaarsaagarat bauDNaaáyaaMnaa baahor kaZNyaasaazIca ha iXava–
Xai>caa p`ya%na Aaho.
AnaMtflamaaPnaaoit Ê gau$gaItajapona tu È
sava-papp`XamanaM Ê sava-dairV`naaXanama\ ÈÈ 131 ÈÈ
kalamaR%yauBayahrM Ê sava-saMkTnaaXanama\ È
yaxaraxasaBaUtanaaM Ê caaorvyaaGa`Bayaaphma\ ÈÈ 132 ÈÈ
mahavyaaiQahrM savMa- Ê ivaBaUitisaiwdM Bavaot\ È
Aqavaa maaohnaM vaXyaM Ê svayamaova japo%sada ÈÈ 133 ÈÈ
kuXaOvaa- dUva-yaa doiva Ê Aasanao XauBa`kmbalao È
]pivaXya ttao doiva Ê japodokaga`maanasa: ÈÈ 134 ÈÈ
QyaoyaM Xau@laM ca XaaM%yaqMa- Ê vaXyao r>asanaM ip`yao È
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 83
AiBacaaro kRYNavaNMa- Ê pItvaNMa- Qanaagamao ÈÈ 135 ÈÈ
]<aro XaaMitkamastu Ê vaXyao pUva-mauKao japot\ È
dixaNao maarNaM p`ao>M Ê piXcamao ca Qanaagama: ÈÈ 136 ÈÈ
maaohnaM sava-BaUtanaaM Ê baMQamaaoxakrM Bavaot\ È
dovarajaip`yakrM Ê sava-laaokvaXaM Bavaot\ ÈÈ 137 ÈÈ
savao-YaaM stMBanakrM Ê gauNaanaaM ca ivavaQa-nama\ È
duYkma-naaXanaM caOva Ê saukma-isaiwdM Bavaot\ ÈÈ 138 ÈÈ
AisawM saaQayao%kayMa- Ê navaga`hBayaaphma\ È
du:svaPnanaaXanaM caOva Ê sausvaPnafladayakma\\ ÈÈ 139 ÈÈ
sava- XaaintkrM ina%yaM Ê tqaa vaMQyaa saupu~dma\ È
AvaOQavyakrM s~INaama\ Ê saaOBaagyadayakM sada ÈÈ 140 ÈÈ
AayauraraogyamaOXvayMa- Ê pu~paO~p`vaQa-nama\ È
Akamat:s~I ivaQavaa Ê japanmaaoxamavaaPnauyaat\ ÈÈ 141 ÈÈ
AvaOQavyaM sakamaa tu Ê laBato caanyajanmaina È
sava-du:KBayaM ivaGnaM Ê naaXayaocCapharkma\ ÈÈ 142 ÈÈ
sava-baaQaap`XamanaM Ê Qamaa-qa-kamamaaoxadma\ È
yaM yaM icantyato kamaM Ê tM tM p`aPnaaoit inaiXcatma\ ÈÈ 143 ÈÈ
kaimatsya kamaQaonau: Ê klpnaaklppadp: È
icantamaiNaiXcaMittsya Ê sava-maMgalakarkma\ ÈÈ 144 ÈÈ
maaoxahotuja-piÙ%yaM ÊmaaoxaiEayamavaaPnauyaat\ È
Baaogakamaao japoVao vaO Ê tsya kamaflap`dma\ ÈÈ 145 ÈÈ
Anvaya:– gau$gaItajapona tu sava-papp`XamanaM Ê sava-dairV`naaXanaM³Bavait´È AnaMtflaM AaPnaaoit ÈÈ 131 ÈÈ
³[dM stao~M´ kalamaR%yauBayahrM Ê sava-saMkTnaaXanama\ ÊyaxaraxasaBaUtanaaM ʳtqaOva´ caaor vyaaGa` Baya Aphma\ ÈÈ
132 Èȳ[dM stao~M´ savMa- mahavyaaiQahrM Ê ivaBaUit isaiwdM ÊAqavaa maaohnaM vaXyaM Bavaot\ È sada svayaM eva japot\
ÈÈ 133 ÈÈ ³ho´ doiva kuXaO: Ê dUva-yaa vaa ÊXauBa`kmbalao Aasanao ]pivaXya tt: ekaga`manasaa japot\ ÈÈ 134 ÈÈ
³ho´o ip`yao XaaM%yaqMa- Xau@laM ³AasanaM´ QyaoyaM ÊvaXyao r>asanaM ÊAiBacaaro kRYNavaNMa- Ê Qanaagamao pItvaNa-ma\
³AasanaM Bavaot\´ ÈÈ 135 ÈÈ XaaMitkama: tu ]<aro Ê vaXyao pUva-mauK: japot\ È dixaNao maarNaM p`ao>ma\ Ê Qanaagama:
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 84
ca piXcamao ÈÈ 136 Èȳ[dM stao~M´ sava-BaUtanaaM maaohnama\ Ê baMQamaaoxakrM Bavaot\ È ³tqaaca´ dovarajaip`yakrM Ê sava-
laaokvaXaM Bavaot\ ÈÈ 137 ÈÈ ³[dM stao~M´ savao-YaaM stMBanakrM Ê gauNaanaaM ivavaQa-naM ca Ê duYkma-naaXanaM ca eva Ê
saukma-isaiwdM Bavaot\ ÈÈ 138 ÈÈ ³[dM stao~M´ AisawM kayMa- saaQayao%a\ È navaga`hBayaaphM Ê du:svaPnanaaXanaM ca
eva Ê sausvaPnafladayakma\\ ³Bavatu´ ÈÈ 139 ÈÈ ³[dM stao~M´ ina%yaM sava- XaaintkrM Ê tqaa vaMQyaa saupu~dM Ê
s~INaaM AvaOQavyakrM sada saaOBaagyadayakM ³Bavatu´ÈÈ 140 ÈÈ ³[dM stao~M´ ina%yaM sava- XaaintkrM Ê tqaa vaMQyaa
saupu~dM Ê s~INaaM AvaOQavyakrM Ê sada saaOBaagyadayakM ³Bavatu´ ÈÈ 140 Èȳ[dM stao~M´ Aayau:Ê AaraogyaM Ê
eoXvayMa- Ê pu~paO~p`vaQa-nama\ ³Bavatu´È ivaQavaa s~I Akamat: Ê japat\ maaoxaM AvaaPnauyaat\ ÈÈ 141 ÈÈ sakamaa
tu Anya janmaina ca AvaOQavyaM laBato È ³[dM stao~M´ sava-du:KBayaM ÊivaGnaM Ê naaXayaot\ È Xaapharkma\ ³Bavatu´
ÈÈ 142 ÈÈ ³[dM stao~M´ sava-baaQaap`XamanaM Ê Qama- ÊAqa- Êkama Êmaaoxadma\ ³Aist´ È yaM yaM kamaM icantyato Ê tM
tM inaiXcatma\ p`aPnaaoit ÈÈ 143 ÈÈ ³[dM stao~M´ kaimatsya kamaQaonau: Êklpnaaklppadp: È icaMittsya
icantamaiNa: ʳtqaOva´ sava-maMgalakarkma\ ³Aist´ ÈÈ 144 ÈÈ maaoxahotu: japna\ ina%yaM ÊmaaoxaiEayama\ AvaaPnauyaat\
È ya: vaO Baaogakama: japot\ Ê tsya kamaflap`dma\ ³Bavatu´ ÈÈ 145 ÈÈ
Aqa-:– gau$ gaItocyaa japanao sava- papo naYT haotat.sava- p`karcao dairV` naYT haoto.va maaNasaalaa AnaMt
fla p`aPt haoto. ÈÈ 131 ÈÈ ho stao~ kalamaR%yaUcao Baya hrNa krNaaro Êsava- Aap<aI naYT krNaaro Êyaxa
Êraxasa BaUtoKoto Ê caaor ÊvaaGa Ê yaaMcao Baya dUr krNaaro Aaho. ÈÈ 132 ÈÈ ho stao~ sava- p`karcyaa mahavyaaQaI
naYT krNaaro ÊvaOBava AaiNa isawI doNaaro hao[-la.maaohna va vaXaIkrNaacaahI laaBa hao[-la.yaacaa jap
svat:ca kravaa. ÈÈ 133 ÈÈ yaacaa jap dBaa-cyaa Ê dUvaMa-cyaa Aasanaavar ikMvaa paMZáyaa GaaoMgaDIvar basaUna
ekaga` manaanao kravaa. ÈÈ 134 ÈÈ ho ip`yao XaaMtIsaazI paMZro Aasana ÊvaXaIkrNaasaazI laala rMgaacao Ê AiBacaar
kmaa-saazI kaL\yaa rMgaacao va QanasaMp<aI imaLNyaasaazI ipvaLo Aasana vaapravao.ÈÈ 135ÈÈ XaaMtIsaazI ]<arosa
taoMD k$na basaavao ÊpUvao-sa vaXaIkrNaasaazI ÊmaarNap`yaaogaasaazI dixaNaosa va Qanap`aPtIsaazI piXcamaosa taoMD
k$na basaavao. ÈÈ 136 ÈÈ ho sava- p`aiNamaa~aMnaa maaoiht krNaaro ÊbaMQanaatUna mau> krNaaro Ê dovaaMcaa rajaa [Md`
yaalaa AavaDNaaro AaiNa sava- laaokaMnaa vaXa krNaaro haovaao. ÈÈ 137 ÈÈ ho stao~ sava- laaokaMnaa stMiBat
krNaaro³AaXcaya-kark´Ê gauNaaMcaa ivakasa krNaaro Ê duYkmaMa-caa naaXa krNaaro va sa%kma- yaXasvaI krNaaro
haovaao. ÈÈ 138 ÈÈ jao kaya- yaXasvaI Jaalaolao nasaola to yaXasvaI krNaaro Ê navaga`haMcao Baya dUr krNaaro Ê vaa[-T
svaPnao naYT krNaaro va caaMgalyaa svaPnaaMcao fla doNaaro ho stao~ haovaao. ÈÈ 139 ÈÈ ho stao~ savaMa-naa naohomaI sava-
p`karcaI XaaMtI doNaaro ÊvaaMJa s~Ilaa caaMgalaa maulagaa doNaaro Êis~yaaMnaa vaOQavya yao} na doNaaro va naohomaI
saaOBaagya doNaaro haovaao. ÈÈ 140 ÈÈ ho stao~ AayauYya Ê Aaraogya Ê eoXvaya- Êpu~paO~ yaaMcaI vaaZ krNaaro
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 85
haovaao.yaacaa inaYkama bauwInao Ê ivaQavaonao jap kolyaasa itlaa maaoxa p`aPt haovaao. ÈÈ 141 ÈÈ saaOBaagyaacaI [cCa
Qa$na itnao yaa stao~acaa jap kolaa tr itlaa puZlyaa janmaI vaOQavya yaoNaar naahI.tsaoca ho stao~ sava- Bayao
Êdu:Ko ÊivaGnao va Xaap yaaMcaa naaXa krNaaro haovaao. ÈÈ 142 ÈÈ ho stao~ sava-p`karcaI baaQaa naYT krNaaro
AsaUna Qama- ÊAqa- Êkama AaiNa maaoxa doNaaro Aaho.manauYya jaI jaI [cCa manaat QarIla tI tI [cCa yaa
stao~acyaa japamauLo pUNa- hao[-la ho inaiXcat Aaho. ÈÈ 143 ÈÈ ho gau$gaItastao~ jaao sakama Asaola %yaalaa
kamaQaonaup`maaNao Aaho.klpnaa pUNa- krNaara klpt$ Aaho ÊicaMta naYT krNaara icaMtamaNaI Aaho va sava-
maMgala krNaaro Aaho. ÈÈ 144 ÈÈ jaao yaa stao~acao pzNa maaoxap`aPtIsaazI inayaimat krIla %yaalaa maaoxa imaLao
va jaao Baaoga p`aPt vhavaot mhNaUna krIla %yaacaI tI kamanaa pUNa- haovaao.ÈÈ 145 ÈÈ
Xlaaok ËmaaMk 131 to 145 yaavar ivastaranao ilaihNyaacaI garja Aaho Asao malaa vaaTto.p`stavanaomaQyao pana
Ë.12 var XaovaTcyaa pircCodamaQyao gaM̀qaacao ta%pya- kaZNyaasaazI jyaa saat gaaoYTIcaa ivacaar kolaa %yaacao
smarNa krNao A%yaavaXyak Aaho.varIla sava- Xlaaok Aqa-vaadacaa ]<ama namaunaaca Asao AitXayaaoi>pUNa-
AsalyaamauLo %yaaMcyaakDo dula-xya na krta ho Xlaaok kuNaItrI gau$gaItomaQyao naMtr p`ivaYT kolao Asao maanaUna
%yaacaa inaYaoQa krNao yaaogya zrola.%yaasaMbaMQaI Aata ivacaar k$.
gau$gaIta ha gaM̀qa sad\gau$Mcao mah<va ivaYad krNaara A%yaucca gaM̀qa AsalyaamauLo AaiNa sava- saaQak maaga-dXa-na
imaLNyaasaazI yaaca gaM̀qaacaa ivacaar krt AsalyaamauLo %yaat Aalaolyaa AinaYT gaaoYTI yaa AvaXyamaova kaZUna
TakUna gaM̀qa inadao-Ya banavaNyaasaazI Xa@ya to p`ya%na krNao ho gau$maaiga-yaaMcao kt-vya Aaho.yaasaMbaMQaat [qao
maaMDlaolao ivacaar AMitma Aahot Asaa maaJaa davaa naahI ÊprMtu ikmaana ivacaar p`iËyaolaa saurvaat vhavaI
evaZaca maafk hotU Aaho.
kuzlyaahI gaM̀qaacaI flaEautI hI %yaa gaM̀qaamaQyao maaMDNyaat Aalaolyaa mau#ya ivacaaraevaZIca djao-dar AsaavaI
hI ikmaana Apoxaa var namaUd kolaolao Xlaaok pUNa- krt naahIt Asao Kodanao mhNaavao laagato. saaQakalaa
jaIvaBaavaatUna iXavaBaavaat sad\gau$kRponao naoNyaaivaYayaI maaga-dXa-na krNaaáyaa gaM̀qaamaQyao ‘ jaao jao vaaMCIla to tao
laahao ’ AXaa p`karcaI flaEautI inaiXcatca XaaoBaadayak naahI.]laT yaa sagaL\yaa tucC gaaoYTIMsaazI ha
gaM̀qa naahI AXaI spYT gvaahI yaa gaM̀qaamaQyao AiBapòt Aaho. AaiNa tXaI tI kahI XlaaokaMmaQyao idlaIhI
Aaho.kRpyaa piriXaYT phavao.
gau$gaItocaa AByaasa krNaara saaQak ha itt@yaaca yaaogyatocaa Asaavaa AXaI Apoxaa Aaho.%yaacao Qyaoya
AitXaya ]cca AsalyaamauLo ‘ Qana Qaanya pXauvaRwI Ê pu~paO~ samaga`hI’ AXaI maagaNaI kuzlaahI sat\iXaYya
krNaar naahI.gaM̀qakarakDUnahI hI Apoxaa naahI.ho AaXvaasana tr sagauNa Ba>I vaNa-na krNaaáyaa
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 86
kuzlyaahI ga`MqaamaQyao idlaolao Asato. yaahUnahI Aaxaopah- baaba mhNajao yaa stao~acaa paz vaXaIkrNa Ê
AiBacaar Ê jaarNa maarNa vagaOro saazI kravaa Asao saaMigatlao Aaho.ha gaM̀qa vaaMJa s~Ilaa pu~p`aPtI Ê
s~IyaaMnaa vaOQavya na yao} doNao Ê jyaa ivaQavaa AsatIla %yaaMnaa puZcyaa janmaI saaOBaagyaacao AaXvaasana doNao
Aaid ivaica~ flaEautIMnaI Barlaolaa Aaho. raokDo prmaaqa- navala mhNajao ‘yaaica doih yaaica DaoLa È BaaogaIna
maui>caa saaohaoLa ÈÈ ’ (asaazI yaa gaM̀qaacaI inaima-tI JaalaolaI Asatanaa BalaBalatI AaXvaasanao do}na gaM̀qaacao
maaola kmaI krNyaat Aalao Aaho.saMtEaoYz &anaoXvar maharajaaMnaI ‘jaao jao vaaMCIla tao to laahao ’ Asao mhMTlao
%yaacaI paXva-MBaUima samajaavaUna GaoNao AavaXyak Aaho.svaamaI sva$panaMdaMnaI ʳpavasa´ &anaoXvarIcaa
ABaMgaanauvaad kolaa Aaho.tao samajaNyaasa saaopa AsalyaamauLo %ao ABaMga dot Aaho.
Aata haovaao taoYa ivaXvaa%maka dovaa È doKaoina barvaa vaaga\ya& ha ÈÈ
maga toNao dovao Vavao saMtaoYaUna È p`saadacao dana hoica maja ÈÈ
sava-hI duYTaMcaI sauTao duYT KaoDI È vaaTao tyaa gaaoDI sa%kmaI-ca ÈÈ
]gavau do ivaXvaI svaQama- Baaskr È laaopu do AMQaar patkaMcaa ÈÈ
kirtIla p`aiNa jaI jaI vaaMCa yaoqao È p`aPt haovaao %yaato to to sava- ÈÈ
yaa psaayadana maagaNyaat jaI savaao-cca ]McaI gaazlaI Aaho itcaa maagamaUsahI [qao idsat naahI. %yaamauLo AaQaI
mhTlyaap`maaNao flaEautIcaa ha Baaga p`ixaPtca Asaavaa Asao zamapNao vaaTto.
gau$gaIta ha saava-kailana maanyatap`aPt ga`Mqa AsalyaamauLo Xaa> va tM~maaiga-yaaMnaa vaamaacaaralaa p`itYza
doNyaasaazI %yaacaa ]pyaaoga kravaa Asao vaaTlyaamauLo %yaasaMbaMQaIcao Xlaaok yaa gaM̀qaamaQyao samaaivaYT kolao
Asaavaot.AaplyaakDo saMskRtmaQyao AaiNa %yaathI CMdbaw AsalaolaI p`%yaok rcanaa KrI AaiNa vaMdnaIya
maanaNyaacaa p`Gaat Aaho.%yaamauLo AaiNa ‘ AapNa yaacaa ]pyaaoga kuzo vaa[-T gaaoYTIMsaazI krNaar Aahaot Æ
’ AXaa ]poxaocyaa BaavaamauLo AajapyMa-t yaacaa ivaraoQa Jaalaolaa idsat naahI.prMtu vaa[-T gaaoYTIMcaa inaYaoQa ha
caaMgalyaa gaaoYTIMcyaa samaqa-naapoxaa mah%vaacaa Asatao Asao jaaNavalyaamauLo ho ilaihlao Aaho.yaacaa gaMBaIrpNao
ivacaar vhavaa.pUNa- gaM̀qaavarIla ho BaaYya AsalyaamauLo samaga` gaM̀qaacaa Anvaya AaiNa Aqa- Aaxaopah-
XlaaokaMsakT [qao idlaa Aaho yaacaI naaoMd GyaavaI.

japocCa>Xca saaOrXca Ê gaaNap%yaXca vaOYNava: È


XaOvaXca isaiwdM doiva Ê sa%yaM sa%yaM na saMXaya: ÈÈ 146 ÈÈ
Aqa kamyajapo sqaanaM Ê kqayaaiMma varananao È
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 87
saagaro vaa sair<aIro|qavaa hirhralayao ÈÈ 147 ÈÈ
Xai>dovaalayao gaaoYzo Ê sava-dovaalayao XauBao È
vaTo ca Qaa~ImaUlao vaa Ê mazo vaRMdavanao tqaa ÈÈ 148 ÈÈ
Paiva~o inama-lao sqaanao Ê ina%yaanauYzanatao|ip vaa È
inavao-dnaona Ê maaOnaona Ê japmaotM samaacarot\ ÈÈ 149 ÈÈ
smaXaanao BayaBaUmaaO tu Ê vaTmaUlaaintko tqaa È
isaQyaint QaaOtro maUlao Ê caUtvaRxasya saMiÙQaaO ÈÈ 150 ÈÈ
Anvaya:– Xaa>: ca saaOr: ca Ê gaaNap%ya: vaOYNava: ca Ê XaOva: ca japot\ È doiva Êsa%yaM sa%yaM isaiwdma\
³Bavait´ Ê na saMXaya: ÈÈ 146 ÈÈ ³ho´ varananao Ê Aqa kamyajapo sqaanaM kqayaaiMma È saagaro vaa sairt\ %aIro
Aqavaa hirhralayao³japot\´ ÈÈ 147 ÈÈ Xai>dovaalayao Ê gaaoYzo Ê XauBasava-dovaalayao Ê vaTo ca Qaa~ImaUlao vaa Ê mazo
ÊvaRMdavanao tqaa ³japot\´ ÈÈ 148 ÈÈ ina%ya–AnauYzanat: piva~o inama-lao sqaanao Ê Aip vaa inavao-dnaona Ê maaOnaona Ê
etM japM samaacarot\ ÈÈ 149 ÈÈ BayaBaUmaaO Ê smaXaanao tu vaTmaUla–AMitko tqaa QaaOtro maUlao Ê caUtvaRxasya saMiÙQaaO
isaQyaint ÈÈ 150 ÈÈ
Aqa-:– Xai>Ba> ÊsaUyaao-pasak ÊgaaNap%ya ÊivaYNauBa> AaiNa iXavaBa> yaa savaMa-naI ho doiva Êho stao~
mhNaavao.to %yaaMnaa isawI do[-la ho iWvaar sa%ya Aaho Êyaat saMXaya naahI.ÈÈ 146 ÈÈ ho sauMdrI Ê Aata yaa
stao~acaa sakama paz krNyaasaazI yaaogya sqaana saaMgatao.yaacaa paz saagartIravar ÊnadIcyaa kaMzavar
ÊivaYNaUcyaa ikMvaa XaMkracyaa maMidrat kravaa.ÈÈ 147 ÈÈ ³tsaoca´ dovaIcyaa dovaLat ʳgaa[-cyaa´ gaaoz\yaat
Êsava- piva~ maMidrat Ê vaTvaRxa ikMvaa AavaLI yaaMcyaa bauMQyaaXaI basaUna Ê mazamaQyao tsaoca tulasaIvanaat basaUna
yaacaa paz kravaa. ÈÈ 148 ÈÈ ina%ya–AnauYzanaasaazI piva~ inama-L jaagaI XaaMt manaanao manaatlyaa manaat
yaacaa paz kravaa.ÈÈ 149 ÈÈ BaarlaolaI jaagaa ÊsmaXaana ikMvaa vaTvaRxaatLI tsaoca Qaao%ya`acao JaaD Aqavaa
Aama`vaRxa yaaMcyaa javaL basaUna yaa stao~acaa paz kolaa Asata tao isawI pavatao.ÈÈ 150 ÈÈkuzlyaa sqaanaavar
jap kravaa ho saaMgataMnaa Baya vaaTNaaáyaa jaagaa Ê smaXaana vagaOro sqaanao saaMgaItlaI Aahot tI vaamaacaarI
laaokaMcaI ]pasanaocaI sqaanao AsalyaamauLo tIhI inaiYawca samajaavaIt Asao vaaTto.hzp`dIipko maQyao sauYaumnaa
naaDIlaa pyaa-yaI Xabd smaXaana Asaa idlaa Aaho.prMtu yaoqao ha Xabd sqalavaacak AsalyaamauLo tao Aqa-
yaaogya vaaTt naahI. ³kRpyaa piriXaYT phavao.´

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 88
gau$pu~ao varM maUK-stsya isaQyaint naanyaqaa È
XauBakmaa-iNa savaa-iNa Ê dIxaava`ttpaMisa ca ÈÈ 151 ÈÈ
Anvaya:– gau$pu~: maUK-: varma\ È tsya savaa-iNa XauBakmaa-iNa ÊdIxaa va`t tpaMisa ca isaQyaintÈ na Anyaqaa ÈÈ
151 ÈÈ
Aqa-:– gau$pu~ ha maUK- Asalaa trI ³gau$Mcyaa maaha%myaamauLo´ %yaacaI dIxaa Ê
va`to tpaid kamao isawIsa jaatat.gau$saovak nasaNaaáyaaMnaa ho fL imaLt
naahI.ÈÈ 151 ÈÈ
gau$pu~ AaiNa maUK- ha vadtao vyaaGaat Aaho. EaIgau$MnaI jyaalaa Anauga`h doNyaasa yaaogya zrivalao tao maUK-
ksaa AsaU Xakola Æ kdaicat\ Aa%ma$paXaI saMlagna vhayacyaa p`ya%naat %yaacao vyavaharakDo dula-xya
JaalyaamauLo [traMnaa tao maUK- vaaTt Asaola.
Aasaarama p`tImaQyao ha Xlaaok KalaIlap`maaNao Aaho AaiNa taoca jaast yaaogya vaaTtao.
gau$maM~ao mauKo yasya tsya isaQyaint naanyaqaa È
dIxaa sava-kmaa-iNa isaQyaint gau$pu~ko ÈÈ
satt gau$smarNa krNaaáyaa gau$pu~acaI dIxaaid sava- kmao- fladÙp haotat.[traMcaI haot naahIt.
saMsaarmalanaaXaaqMa- ÊBavapaaXainavaR<ayao È
gau$gaItamBaisa snaanaM Ê t<va&: ku$to sada ÈÈ 152 ÈÈ
sa eva ca gau$: saaxaat\ Ê sada sad\ba`*maiva<ama: È
tsya sqaanaaina savaa-iNa Ê piva~aiNa na saMXaya: ÈÈ 153 ÈÈ
sava-Xauw: piva~ao|saaO ÊsvaBaavaaV~ itYzit È
t~ dovagaNaa: savao- Ê xao~o pIzo vasaint ih ÈÈ 154 ÈÈ
Aasanasqa: Xayaanaao vaa Ê gacC^MistYzna\ vadÙip È
AXvaa$Zao gajaa$Z: sauPtao vaa jaagaRtao|iPa vaa ÈÈ 155 ÈÈ
XauicaYmaaMXca sada &anaI Ê gau$gaIta japona tu È
tsya dXa-namaa~oNa Ê punaja-nma na ivaVto ÈÈ 156 ÈÈ
samaudò ca yaqaa taoyaM Ê xaIro xaIrM GaRto GaRtma\ È
iBaÙo kuMBao yaqaakaXastqaa%maa prmaa%maina ÈÈ 157 ÈÈ
tqaOva &anaI jaIvaa%maa Ê prmaa%maina laIyato È
eo@yaona rmato &anaI ya~ t~ idvaainaXama\ ÈÈ 158 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 89
evaMivaQa mahamau>: Êsava-da vat-to bauQa: È
tsya sava- p`ya%naona ÊBaavaBai>M kraoit ya: ÈÈ 159 ÈÈ
sava-saMdohrihtao Ê mau>ao Bavait pava-it È
Baui>maui>WyaM tsya Ê ijavhagaò ca sarsvatI ÈÈ 160 ÈÈ
Anvaya:– t%va&: saMsaarmalanaaXaaqMa- ÊBavapaaXainavaR<ayao Ê gau$gaIta–AmBaisa sada snaanaM ku$to ÈÈ 152 ÈÈ
ya: sada sad\ba`*maiva<ama: Êsa eva saaxaat\ gau$: È tsya savaa-iNa sqaanaaina piva~aiNa Ê na saMXaya: ÈÈ 153 ÈÈ
AsaaO sava-Xauw: Ê piva~: ÊsvaBaavaat\ ya~ itYzit t~ xao~o Ê pIzo savao- dovagaNaa: vasaint ih ÈÈ 154 ÈÈ
XauicaYmaana\ sada &anaI Ê gau$gaIta japona tu Ê Aasanasqa: Xayaana: vaa Ê gacCna\ itYzna\ vadna\ Aip Ê
AXvaa$Z: Ê gajaa$Z: Ê sauPt: vaa jaagaRt: Aip vaa Ê tsya dXa-namaa~oNa ³eva´ punaja-nma na ivaVto
ÈÈ155Ê156 ÈÈ samaudo` ca yaqaa taoyaM Ê xaIro xaIrM ÊGaRto GaRtma\ Ê iBaÙo kuMBao yaqaa AakaXa: tqaa Aa%maa
prmaa%maina ÈÈ 157 ÈÈ tqaOva &anaI jaIvaa%maa Ê prmaa%maina laIyato È &anaI ya~ t~ idvaainaXama\ eo@yaona rmato
ÈÈ 158 ÈÈ ³ho´ pava-it ÊevaMivaQa: bauQa: mahamau>: sava-da vat-to È ya: sava- p`ya%naona tsya BaavaBai>M kraoit
³sa:´ sava-saMdohrihtao Ê mau>ao Bavait È tsya Baui>maui>WyaM ³sahjaM BavaitÈ´ Êijavhagao` ca sarsvatI
³vasaitÈ´ ÈÈ 159 Ê160 ÈÈ
Aqa-:– t<va jaaNaNaara XahaNaa maaNaUsa saMsaaracaa mala naYT vhavaa va saMsaaracao paXa dUr vhavaot mhNaUna yaa
gau$gaIta$pI jalaamaQyao snaana krtao.ÈÈ 152 ÈÈ jaao ina%ya ba`*maacyaaca &anaanao pirpUNa- Asatao taoca saaxaat\
gau$ haoya.tao rahatao tI sava- sqaanao piva~ Asatat yaat saMXaya naahI. ÈÈ 153 ÈÈ tao sava-taoprI Xauw va
piva~ Asaa gau$ jaoqao svaaBaaivakpNao vaasa krtao %yaa xao~at ikMvaa pIzsqaanaI sava- dovagaNa Aqaa-tca
inavaasa krtat. ÈÈ 154 ÈÈ gau$gaItocao pzNa krNaara Xauw AacarNaacaa &anaI manauYya basalaolaa Asaao
Êinajalaolaa Asaao Ê caalata Asaao Ê ]Baa Asaao Ê baaolat Asaao ÊGaaoDa ikMvaa h<aI yaavar basalaolaa Asaao Ê
Jaaoplaolaa Asaao vaa jaagaRt Asaao Ê %yaacyaa nausa%yaa dXa-naanaohI manauYyaacaa punaja-nma TLtao. ÈÈ 155Ê156 ÈÈ
jasao paNaI saagarat ivalaIna haoto ÊdUQa dUQaat va tUp tupat imasaLto ÊvaogavaogaL\yaa GaTatlao AakaXa jasao
ekca Asato tsao Aa%mao prmaa%myaasaI ekijanasaI Asatat.ÈÈ 157 ÈÈ tsaaca Aa%ma&anaI jaIvaa%maa
prmaa%myaat ivalaIna Asatao. tao ijaqao kuzo Asaola itqao saamarsyaamauLo AanaMdat Asatao. ÈÈ 158 ÈÈ ho pava-
tI AXaa p`karo ivadohmau> &anaI naohomaI vaagatao.%yaa maha%myaacaI jaao p`ya%napUva-k sad\Baavanaonao Ba>I krola
tao sava- p`karcao saMXaya naYT hao}na mau> hao[-la tsaoca Baaoga va maaoxa %yaalaa sahjasaulaBa AsatIla Ê %yaacyaa
ijaBaovar sarsvatI naacaola. ÈÈ 159Ê160 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 90
Anaona p`aiNana: savao- Ê gau$gaItajapona tu È
sava-isaiwM p`aPnauvait Ê Baui>M maui>M na saMXaya: ÈÈ 161 ÈÈ
sa%yaM sa%yaM puna: sa%yaM Ê QamMa- saaM#yaM mayaaoidtM È
gau$gaItasamaM naaist Êsa%yaM sa%yaM varananao ÈÈ 162 ÈÈ
ekao dova ek Qama- Ê ekinaYza prMtp È
gaurao: prtrM naanyaÙaist t<vaM gaurao: prma\ ÈÈ 163 ÈÈ
maata Qanyaa ipta Qanyaao Ê Qanyaao vaMXa: kulaM tqaa È
Qanyaa ca vasauQaa doiva Ê gau$Bai> saudula-Baa ÈÈ 164 ÈÈ
XarIrimaind`yaM p`aNaXcaaqa-: svajanabaaMQavaa: È
maata ipta kulaM doiva Ê gau$rova na saMXaya: ÈÈ 165 ÈÈ
AaklpM janmanaa kaoT\yaa Ê japva`ttp:iËyaa: È
t%savMa- saflaM doiva Ê gau$saMtaoYamaa~t: ÈÈ 166 ÈÈ
ivaVatpaobalaonaOva Ê maMdBaagyaaXca yao nara: Ê
gau$saovaaM na kuva-int Êsa%yaM sa%yaM varananao ÈÈ 167 ÈÈ
ba`*maivaYNaumahoXaaXca Ê dovaiYa-iptRikÙra: È
isawcaarNayaxaaXca Ê Anyao|ip maunayaao janaa: ÈÈ 168 ÈÈ
gau$Baava: prM tIqa-manyatIqMa- inarqa-kma\ È
sava-tIqaa-EayaM doiva Ê pada=\gauYzM ca vat-to ÈÈ 169 ÈÈ
japona jayamaaPnaaoit Ê caanaMtflamaaPnauyaat\ Ê
hIna kma- %yajansavMa- Ê sqaanaaina caaQamaaina ca ÈÈ 170 ÈÈ
]ga`QyaanaM ku@kuTsqaM Ê hInakma-flap`dma\ È
gau$gaItaM p`yaaNao vaa Ê saMga`amao irpusaMkTo ÈÈ 171 ÈÈ
japto jayamaaPnaaoit Ê marNao maui>dayakma\ È
sava-kma- ca sava-~ Ê gau$pu~sya isaQyait ÈÈ 172 ÈÈ
[dM rhsyaM naao vaacyaM Ê tvaagaò kiqatM mayaa È
saugaaoPyaM ca p`ya%naona Ê mama %vaM ca ip`yaai%vait ÈÈ 173 ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 91
svaaimamau#yagaNaoXaaidivaYNvaadInaaM ca pava-it È
manasaaip na va>vyaM Ê sa%yaM sa%yaM vadamyahma\ ÈÈ 174 ÈÈ
AtIva p@vaica<aaya ÊEawaBai>yautaya ca È
p`va>vyaimadM doiva Ê mamaa%maaisa sada ip`yao ÈÈ 175 ÈÈ
ABa>o vaMcako QaUto- ÊpaKNDo naaistko naro È
manasaaip na va>vyaa Ê gau$gaIta kdacana ÈÈ 176 ÈÈ
Anvaya:– Anaona gau$gaItajapona tu savao- p`aiNana: sava-isaiwM Ê Baui>M maui>M ca p`aPnauvaint Ê na saMXaya: ÈÈ 161 ÈÈ
ho varananao sa%yaM sa%yaM gau$gaItasamaM³ikM Aip´ na Aist È saaM#yaM QamMa- mayaa ]idtM sa%yaM sa%yaM puna: sa%yaM ÈÈ
162 ÈÈ ³gau$: eva´ ek: dova: Êek: Qama-: Ê ek: inaYza Ê prMtp:³Aist´ È gaurao: prtrM na Anyat\ Ê
gaurao: prM\ t<vaM na Aist ÈÈ 163 ÈÈ ³ho´doiva ³gaurao:´ maata Qanyaa Êipta Qanya: Ê kula vaMXa: tqaa Qanya: È
vasauQaa ³Aip´ Qanyaa Ê gau$Bai> saudula-Baa ³Aist´ ÈÈ 164 ÈÈ ³ho´ doiva Ê XarIrM Ê [ind`yaM Êp`aNa: Aqa-:
svajanabaaMQavaa: ca maata Ê ipta ÊkulaM Ê gau$: eva Ê na saMXaya: ÈÈ 165 ÈÈ ³ho´doiva Ê gau$saMtaoYamaa~t:
AaklpM janmanaa kaoT\yaa: Ê japva`ttp:iËyaa: t%savMa- saflama\ È ³Bavait´ ÈÈ 166 ÈÈ ³ho´ varananao Ê yao
nara: ivaVatpaobalaona eva maMdBaagyaa: ³%ao´ nara: Ê gau$saovaaM na kuva-int Êsa%yaM sa%yama\ ÈÈ 167 ÈÈ ba`*maa Ê
ivaYNau ÊmahoXaa: ca Ê dova Ê?iYa ÊiptR ikÙra: Ê isaw ÊcaarNa Êyaxaa: ca Ê Anyao Aip maunaya: janaa: ³tqaa
eva saint´ ÈÈ 168 ÈÈ ³ho´doiva Ê gau$Baava: prM tIqMa- ÊAnyatIqMa- inarqa-kma\ È sava-tIqaa-EayaM ³gaurao:´
pada=\gauYzM ca vat-to ÈÈ 169 ÈÈ sava- hIna kma- %yajana\ ÊAQamaaina sqaanaaina ca ³%yajana\´ japona jayaM AaPnaaoit
È ca AnaMtflaM AaPnauyaat\ ÈÈ 170 ÈÈ ku@kuTsqaM ]ga`QyaanaM hInakma-flap`dma\ ³%yajaot\´È saMga`amao Ê irpusaMkTo Ê
p`yaaNao vaa gau$gaItama\ ³pzot\´ ÈÈ 171 ÈÈ gau$pu~sya japto ³japt:´ jayaM AaPnaaoit È marNao maui>dayakma\
³Bavait´È sava-~ sava-kma- isaQyait ÈÈ 172 ÈÈ mama %vaM tu ip`yaa [it [dM rhsyaM tva Agao` mayaa kiqatma\ È
p`ya%naona ca saugaaoPyama\ È vaacyaM na: ÈÈ 173 ÈÈ ³ho´pava-it Ê svaaimamau#yagaNaoXa Aaid ÊivaYNau AadInaaM Ê manasaa
Aip na va>vyaM È sa%yaM sa%yaM Ahma\ vadaima ÈÈ 174 ÈÈ ³ho´doiva Êsadaip`yao ³%vaM´ mama Aa%maa Aisa È AtIva
p@vaica<aaya ÊEawaBai>yautaya ca È [dM p`va>vyama\ ÈÈ 175 ÈÈ ABa>o Ê vaMcako Ê QaUto- ÊpaKNDo Ênaaistko naro
Ê gau$gaIta manasaa Aip kdacana na va>vyaa ÈÈ 176 ÈÈ
Aqa-:– yaa gau$gaItocyaa pzNaanao sava- laaok sava- isawI ÊBaaoga AaiNa maaoxa p`aPt krtIla yaat saMXaya
naahI.ÈÈ 161 ÈÈ ho saumauKI KraoKrca gau$gaItosamaana Anya kaMhIhI naahI ho maI iWvaar saaMgatao.maI ha saaM#ya
Qama-ca p`gaT kolaa Aaho Êho hI i~vaar sa%ya Aaho. ÈÈ 162 ÈÈ gau$ haca ek dova Ê ek Qama- Ê hIca ek
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 92
inaYza AaiNa hoca ]<ama tp haoya.gau$poxaa EaoYz Asao Anya kahI naahI . gau$poxaa EaoYz t<va dusaro
naahI. ÈÈ 163 ÈÈ ho doiva ÊAsaa gau$ jyaa vaMXaat janmalaa tao vaMXa Ê to kuL Ê %yaacaI maata Ê ipta ÊhI sava-
Qanya haot.tsaoca hI pRqvaIhI Qanya Aaho.gau$Ba>I hI A%yaMt dula-Ba Aaho.ÈÈ 164 ÈÈ ho doiva ÊXarIr Ê
[Mid`yao Êp`aNa Êpu$Yaaqa- Ê AaPtjana ÊbaMQauvaga- Êmaata Êipta Êkula ho sava- kahI gau$ca Aaho ÊyaaMt saMXaya
naahI.ÈÈ 165 ÈÈ ho doiva ÊkovaL gau$ saMtuYT Jaalaa trI kaoT\yaavaQaI janmaat kolaolyaa jap Êva`to Êtp yaa
iËyaa sava-cyaa sava- safla haotat. ÈÈ 166 ÈÈ ho saumauKI ÊivaVa AaiNa tpacyaa baLavar gava- krNaaro jao dudO-
vaI laaok Asatat Êtoca gau$saovaa krIt naahIt hoca Kro Aaho.ÈÈ 167 ÈÈ ba`*maa Ê ivaYNau ÊmahoXa Ê dova Ê?iYa
Êiptr ikÙr Ê isaw ÊcaarNa Êyaxa va Anya maunaI AaiNa manauYya yaaMcaIhI hIca isqatI Aaho. ÈÈ 168 ÈÈ ho
doiva Êgau$Mcyaa izkaNaI Eawa zovaNao hoca savaao-cca tIqa- haoya. Anya tIqao- inarqa-kca Aahot.sava- tIqaMa-caa
AaEaya EaIgau$Mcyaa payaacyaa AMgaz\yaaXaIca Asatao.ÈÈ 169 ÈÈ sava- vaa[-T kmaMa-caa va sava- vaa[-T sqaanaaMcaa
%yaaga k$na jap kolyaasa jaPa krNaaáyaasa ivajaya va Amayaa-d flaaMcaa laaBa haotao. ÈÈ 170 ÈÈ kaoMbaDa
vaahna AsaNaaáyaa ]ga` dovataMcao Qyaana ³k$ nayao´.hIna kmaa-cao fla hInaca Asato.yauwarMBaI
ÊprcaËacyaavaoLI ikMvaa p`vaasaalaa inaGatanaa gau$gaItocaa paz mhNaavaa.ÈÈ 171 ÈÈ gau$pu~anao jap kolyaasa
³rNaat´ jaya imaLola ʳrNaat´ maR%yau Aalyaasa maaoxa imaLola.sava-~ sava- kmao- saufla haotIla.ÈÈ 172 ÈÈ malaa
tU ip`ya Aahosa mhNaUnaca ³ho pava-tI´ ho rhsya maI tulaa saaMigatlao.pNa ho p`ya%napUva-k gauPt zova.ÈÈ 173 ÈÈ
ho pava-tI Êkait-ksvaamaI ÊgaNaoXa ÊivaYNau Aaid dovaaMnaahI ho saaMgaNyaacao manaat doiKla AaNaU nakaosa. ÈÈ 174
ÈÈ ho dovaI ÊtU maaJaI ina%yaip`yaa va Aa%maaca Aahosa.jyaacao ica<a ivavaok vaOragyaaid saaQana catuYTyaanao
pirp@va Jaalao Aaho va jaao Eawa AaiNa Ba>I yaaMnaI yau> Aaho Ê%yaalaaca f> ho saaMgaavao.ÈÈ 175 ÈÈ
Ba>IhIna Ê fsaivaNaara ÊQaUt- Ê paKMDI va [-Xvaravar Eawa nasaNaara AXaa manauYyaalaa hI gau$gaIta
saaMgaNyaacao manaathI AaNaU nakaosa.ÈÈ 176 ÈÈ
[it EaIskMadpuraNao ]<arKNDo [-Xvarpava-it saMvaado gau$gaIta samaaPta ÈÈ
ÈÈ EaI d<aa~oyaap-Namastu ÈÈ
skaMdpuraNaacyaa ]<arKMDatIla [-Xvar–pava-tI saMvaad$pI gau$gaIta yaoqao samaaPt JaalaI.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 93
]psaMhar

gau$gaItosaar#yaa AlaaOikk gaM̀qaavar maaJyaasaar#yaa saamaanya iXaYyaakDUna maaJao sad\gau$ p.pU.svaamaI


AmalaanaMdaMnaI ho AmalaBaaYya ilahUna Gaotlao yaaprta gau$ka$Nyaacaa AaiNa p`omaacaa puravaa kaoNataÆ
gau$gaIta ha gaM̀qa [-Xvar–pava-it saMvaadatUna AWOt isawIcao ivavaocana krtao.jaIva ha iXava$palaa ksaa
p`aPt hao[-la yaacao tk-Xauw AaiNa svaanauBaUitpUNa- ]<ar ‘gau$Mivanaa ba`*ma naanyat\’ Asao svacC Xabdat yaoqao
idlao Aaho.
yaa gaM̀qaamaQyao p`ixaPtta Aaho yaalaa sabaL puravaa mhNaUna Xlaaok ËmaaMk 170 Ê171 Ê 175 AaiNa 176 var
nausatI dRYTI TaklaI trI AaQaI mhMTlyaap`maaNao Xlaaok ËmaaMk 131 to 144 ho kuiNatrI Xaa>pMiqaya Agar
vaamaacaarI laaokaMnaI naMtr p`ivaYT kolao Asalyaacao idsaUna yao[-la.gau$gaIto maQyao 170 vyaa XlaaokamaQyao vaa[-T
kmaMa-caa AaiNa sqaanaaMcaa %yaaga kravaa Asao mhMTlao Aaho.yaa iva$w jaarNa maarNaasaazI ÊvaXaIkrNaasaazI
Baarlaolyaa ³BayakarI´ jaagaovar ikMvaa smaXaanaat yaacaa jap kravaa Asao mhMTlao Aaho.Xlaaok 171 maQyao
hInakma-acao fla doNaaáyaa kaoMbaD\yaavar Aa$Z Jaalaolyaa ]ga`dovatocao Qyaana krNao saaoDUna Vavao Asao mhMTlao
Aaho.%yaaiva$w AiBacaarasaazI kaL\yaa Aasanaavar basaavao AaiNa maarNa p`yaaogaasaazI dixaNaokDo mauK
k$na basaavao Asaa ]pdoXa kolaa Aaho. ho sava- ga`Mqaacyaa maUL ]_oXaacyaa ivaprIt Aaho AaiNa %yaacaa
inaYaoQa k$na to Xlaaok saMihtotUna gaaLUnaca Taklao pahIjaot Asao maaJao spYT mat Aaho.
gau$gaItocaa ]pdoXa kaoNaalaa kravaa va kaoNaalaa k$ nayao ho saaMgaNaaro XlaaokhI mananaIya Aahot.saaQana
catuYTyaanao jyaacao ica<a piva~ Jaalao Aaho Êjaao Eawa Bai>yau> AMt:krNaacaa Aaistk Aaho %yaalaaca
yaacaa ]pdoXa kravaa Asao pava-tIlaa bajaavalao Aaho.tsaoca ABa> vaMcak QaUt- Ê paKMDI AaiNa
naaistkalaa yaacaa ]pdoXa kQaIhI k$ nakaosa Asao saaMigatlao Aaho.³kRpyaa piriXaYT phavao.´
evaMca jyaalaa XauwaitXauw prmaaqa- krayacaa Aaho %yaalaaca gau$gaIta flap`d vhavaI AXaIca iXava–pava-tIcaI
spYT [cCa Aaho AaiNa %yaacaa sava-taoprI maana raKNao ho saaQakaMcyaaca hatat Aaho.inadana puZIla
ipZIlaa trI gau$gaItocaI Xauw AaiNa p`maaiNat p`t imaLavaI AaiNa yaa AiWtIya gaM̀qaacaa p`saar vhavaa
evaZ\yaaca [cConao maaJao sad\\gau$ svaamaI AmalaanaMdaMnaI maaJyaakDUna ha laoKna–p`pMca GaDvalaa AXaI maaJaI dRZ
Eawa Aaho.samaud`acaoca paNaI AGya- mhNauna samaud`alaa Ap-Na kravao tWt\ ha ga`Mqa AitXaya nama`tapUva-k maaJao
jaIvanasava-sva Asalaolyaa svaamaI AmalaanaMdaMnaa manaaoBaavao Ap-Na krtao.
! t%sat\ sad\gau$ba`*maap-Namastu È XauBaM Bavatu ÈÈ
ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 94
kaya myaa pamaro gau$saovaa kolaI È na kLta GaDlaI sad\gau$ kRpo
tanhulao baalak hlavaI hatpaya È kvatuko maaya paoTI QarI ÈÈ 1 ÈÈ
baaolaacaIca kZI baaolaacaacaI Baat È vaaZIlaa panaat baaolaacyaacaI
pMca p@vaaÙacao Baaojana Jaalaosao È maanaI maaya eosao saMtaoYaaoina ÈÈ 2 ÈÈ
kaovaLyaa hataMnaI padsaMvaahna È k$ laagao jaaNa baalak to
taoica %yaacaI maata QarI )dyaasaI È AmaRtpanaasaI krivatsao ÈÈ 3 ÈÈ
gau$ AaiNa iXaYya saMbaMQa tao eosaa È maayabaaLa jaOsaa kaOtukacaa
AmalaanaMd maaJaI pòmaL maa}laI È gaaoDI caaKivalaI Amalasauta ÈÈ 4 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 95
gau$iXaYyaprMpra

Aaidnaaqa isaw Aaidgau$ qaaor È %yaasaI namaskar Bai>Baavao ÈÈ 1 ÈÈ


tyaacao pasaUna iXavaXa>IbaIja È laaQalao sahja ma%syaoMd`ato ÈÈ 2 ÈÈ
ma%syaoMd`anao idlao gaaorxaalaagaUna È gaaorxao gaihnaI Qanya kolaa ÈÈ 3 ÈÈ
gaihnaInaaqao baaoQa kolaa inavaR<aIsaI È inavaR<aI ]pdoXaI &anadovaa ÈÈ 4 ÈÈ
&anadova iXaYya dova caUDamaiNa È puZo Jaalao mauina gauMDa#yaaid ÈÈ 5 ÈÈ
ramacaMd` mahadova ramacaMd` È p`isaw mauinaMd` ivaXvanaaqa ÈÈ 6 ÈÈ
yaaogasaar eosao prMpra p`aPt È sad\gau$ gaNanaaqa do[- maja ÈÈ 7 ÈÈ
svaamaI mhNao Jaalao kRtaqa- jaIvana È sad\gau$carNa ]paisata ÈÈ 8 ÈÈ
sad\gau$ svaamaI kRpaLU samaqa- È saovaaoina kRtaqa- AmalaanaMd ÈÈ 9 ÈÈ
dova AaiNa saMt haoto p`aiqa-yalao È sad\gau$cyaa payaI mana Aip-yaolao
saaMgata tyaaica JaalaI poNaosaI È baaoQata AmalaanaMd AinalaasaI ÈÈ 10 ÈÈ

Amalasaut
³Ainala baoDokr´
2 saPToMbar 2004
³saMkYTI catuqaI-´

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 96
ÈÈ p.pU.sad\gau$ svaamaI AmalaanaMd-poNa ÈÈ

iXarI pDta vardhst È maI maaJao maavaLlao samast È


Aata sad\gau$ Amalahst È kaya krI to krao ÈÈ

Amalasaut

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 97
skMdpuraNaaMtga-t EaI gau$gaItovar saaxaopanao ilaihlaolyaa BaaYyaavar ilaihtaMnaa Qanyata vaaTt Aaho.EaI
gau$kRpocaa vardhst laaBalaolyaa va AYTavaË gaItosaar#yaa gahna vaodantpr gaM̀qaavar BaaYya ilaihlaolyaa EaI
Ainala baoDokr *yaaMcaa ha gaM̀qa saaMp`daiyak va ivacaarvaMt *yaa daoGaaMnaa saarKaca ]pyau> Aaho yaat XaMka
naahI.
EaI Ainala baoDokr (aMnaI saMihtocaa Aqa- kirtaMnaa AnvayaÊAqa- va EaI gau$kRponao saucalaolao BaaYya (a tIna
straMcaa ]pyaaoga kolyaanao tao KUpca saulaBa Jaalaa Aaho. saMtvaa=maya va ]pinaYado (aMcaa jaagaaojaagaI
]pyaaoga kolyaanao to spYTIkrNa Xaas~Xauw Asalyaacao laxaat yaoto.prmaaqa-maagaa-tIla ivakRt $ZIMcaI caID
sakarNa Aaho yaat XaMkaca naahI.tI jaagaaojaagaI vya> JaalaI Aaho.%yaatUnaca p`ixaPtasaMbaMQaI kaMhI ivacaar
maaMDlao gaolao Aahot.sava-ca gaM̀qa AiQakarI saaQakanao vaacaUna kRtaqa- vhavaoÊ AiQakar nasalaolyaanao
gaM̀qaaQyayanaanao pòrNaa Gao}na AiQakar vaaZvaavaa hI ivanaMtI.

Da^.EaIkRYNa.d.doXamauK.

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 98
p.pU.svaamaI AmalaanaMdaMcaI AartI sad\gau$ Aaplyaa iXaYyaaMcaI prmaaqa-maagaa-var kXaI p`gatI k$na Gaotat
ho dXa-ivaNyaasaazI mau_ama CaplaI Aaho.

sat\icat\ sva$pa sad\gau$ jaya AmalaanaMda È


]klauina daivasaI iXaYyaa icad\ivalaasavaada ÈÈ jayadova jayadova ÈÈ
AhM kRYNa KgaasaI $paMtr kirsaI È
XauBa` hMsa sva$pI maoLivasaI %yaasaI È
maaotIyaaMcaa caara do}naI t<vamasaI È
maanasa saraovarI KoLivasaI %yaasaI ÈÈ jayadova jayadova ÈÈ 1 ÈÈ
naaqapMqaIcyaa AitgauZ AByaasaI È
saao|hMBaavao maoLvaI XaaMtIsauKraXaI È
p`kRtI pu$YaimaYao ba`*maaMDI rmasaI È
BaodatIt sva$pa AKMD raiKsaI ÈÈ jayadova jayadova ÈÈ 2 ÈÈ
AgaaQa hI tva Xa>I jaaNatI jao Ba> È
Aa%ma%vao vaMdUna imaLtI tujap`t È
iXavaXa>Ica KoL pahuinayaa tRPt È
AmalaanaMd pdI inat rahI Amalasaut ÈÈ jayadova jayadova ÈÈ 3 ÈÈ

ÈÈ EaI gau$gaIta-AmalaBaaYya ÈÈ 99

You might also like