You are on page 1of 7

AnavaT vaaTonao jaaNaara aMitkark saMt - samaqasamaqa- ramadasa

kahI kagad caaLtanaa samaqaMa-cao maulaaMnaa Pa~ ha maaoDItlaa ek kagad imaLalaa. %yaat %yaaMnaI
AaPalyaa daonhI PautNyaaMnaa ]PadoXa kolaa Aaho. baro sa%ya baaolaa yaqaa tqya caalaa. vaacatanaa gaMmat vaaTlaI karNa
baro dat Gaasaaoina taoMD Qauvaavao AXaa baarIk baarIk saUcanaahI %yaat kolyaa Aahot. maharaYT/atlyaa bahutok saMtaMnaI
Parmaaqaa-cyaa jaaoDIlaa samaajasauQaarNaocaohI kama kolao. PaNa ramadasa ho P`a%yaok baabatIt vaogaLo haoto.%yaaMcaI QaaTNaIca
kahI AagaLI haotI.to samaajasauQaark AaiNa aMitkark tr haotoca PaNa laoKk haoto, kvaI haoto, kuXala saMGaTk
AaiNa laZvayyaohI haoto.gaayana,vaadna tj& haoto, kIt-nakar haoto AaiNa barMca kahI haoto.14 maaca- 1608 saalaI
ramanavamaIcyaa mauhUta-var ha mahaPau$Ya PaOzNa javaLcyaa jaaMba gaavaI janmaalaa Aalaa. lahanaPaNaaPaasaUnacao hnaumaMt va
ramaacyaa Ba>Icao vaoD AaPalyaalaa maahItca Aaho. fDtaLat laPalaolyaa 8 vaYaa-Mcyaa naarayaNaacaI gaaoYThI sava-Eaut Aaho.
baaohaolyaavar saavaQaana mhTlyaavar saavaQa haoNaara ha ekca jaaga$k saMt.ekda ek iCd`anvaoXaI maaNaUsa maaJyaaXaI
baaolatanaa mhNaalaa kI,%yaa baaohaolyaavarcyaa maulaIcao kaya Jaalao? itcyaa AayauYyaacao tr nauksaanaca Jaalao naa!PaNa
[ithasa va %yaacao AByaasak Asao saaMgatat kI %yaaca maaMDvaat Asalaolyaa dusa-yaa eka yaaogya maulaaXaI itcao lagna Jaalao
va tI sauKanao AayauYya jagalaI.to saavaQa Jaalao nasatoo tr ha maharaYT/ Anaok idvya gaaoYTIMnaa mauklaa Asata.
samaqaMa-naI AaPalyaa kayaa-t maanavaI jaIvanaacyaa sava- AMgaaMnaa sPaXa- kolaa.jaIvana mhNajao kovaL Parmaaqa- ikMvaa
japjaaPya navho. jaIvanaamaQyao saMgaIt, klaa, IDa, AQyayana, manaaorMjana, Aqa-karNa, &anaaja-na AXaa Anaok gaaoYTI
Aahot. ikMbahunaa yaa ivaivaQa PaakLyaaMnaI isaw Jaalaolao fula mhNajao jaIvana haoya.maanavaI jaIvana savaa-Mgaanao samaRw vhavao
(akrta to JaTlao.%yaaMcyaa vyai>ma%vaacao AsaM#ya PaOlau Aahot.%yaatlao sqala ABaavaI maaojakoca AaPalyaa samaaor zovatao.
aMitkark samaqasamaqa- - aMtI mhNajao vaIja Asao laoinana mhNat Asao.vaIjaomauLo xaNaat AMQakar naYT haotao.
samaqaMa-naI AnaokaMcyaa jaIvanaatlaa AMQaar dUr kolaa. maaJyaa maaihtItlaa %yaa kaLI is~yaaMnaa kIt-naacaa AiQakar
doNaara ha ekmaova saMt Aaho. vaoNaabaa[- naavaacyaa s~Ilaa t$NapNaI vaOQavya vaaTyaalaa AalaM pNa samaqaMa-cyaa saainnaQyaat
jaIvana ]jaLUna gaolaM. samaqaMa-naI itlaa vaoNaasvaamaI naava p`dana kolao.(a iXaYyaosa ivaXaoYa AiQakar idlao.mazaiQaPait
banaivalao.itnao Anaok ABaMga va kavyaohI rcalaI.marazI saaih%yaat KNDkavyaacaI rcanaa krNaarI tI PaihlaI
saMtkvaiya~I.AXaa kqaa saaMgatat kI [tr Pau$Ya iXaYyavagaa-cyaa manaaMthI AsaUyaa inamaa-Na JaalaI.PaNa samaqaMa-naI (a
gaaoYTI PaacaaoLyaaP`amaaNao ]QaLUna laavalyaa. vaoNaa@kaMnaIhI samaqaMa-cyaa ivaXvaasaasa kQaIhI tDa jaa} idlaa
naahI.tI ]<ama kIt-na krNyaasa iXaklaI.Asao saaMgatat kI itcaI AaQyaai%mak isqatI [t@yaa ]McaIvar gaolaI haotI
kI itlaa AaPaNa doh%yaaga krNaar ho AaQaIca kLlao haoto.samaqaMa-naI itcyaa XaovaTcyaa idvaXaI itlaa kIt-na krayalaa
saaMigatlao. gau$cyaa saaxaInao (a saaQak s~Inao doh%yaaga kolaa.17 vyaa XatkatIla samaajasauQaarNaocyaa idXaonao GaDvalaolaI
tI ek P`akarcaI aMtIca haotI.
maoQaavaI bauwIcaa saaihi%yak saMt - gaNaPatIcyaa idvasaat AaPaNa Anaok Aar%yaa mhNatao.sauP`aisaw AartI
sauKkta- du:Khta-hI samaqaMa-naIca rcalaI. lavaqavatI ivaaLa b`a*maaMDI maaLa hI doKIla %yaaMnaIca rcalaolaI AartI.
AXaa Anaok Aar%yaa ilaihlyaa. %yaaMnaI saaQaarNaPaNao 555 savaayaa ilaihlyaa Aahot.%yaat gaNaPatI,hnaumaana,rama AXaa
Anaok dovataMvar savaayaa ilaihlyaa. saaih%ya xao~athI samaqaMa-caa vaogaLa zsaa ]maTlaolaa idsatao.manaacyaa XlaaokaMcaIhI
AXaIca gaMmat Aaho.ho 205 Xlaaok BaujaMgaP`ayaat vaR<aat ilaihlao Aahot.malaa jaaNavalao kI %yaat tsaUBarhI caUk

naahIe.mah<vaacaI gaaoYT mhNajao sagaLo eka ra~It ilaihlao.gaaoYT AXaI saaMgatat kI caafLatlyaa
ramanavamaI ]%savaasaazI QanainaQaI ]Baa krayacaa haota.iBaxaosaazI iXaYya baahor PaDtIla tovha kXaI saurvaat krNaar ha
P`aXna haota.mhNaUna samaqaMa-naI hI rcanaa kolaI.klyaaNasvaamaIMnaI to ilahUna Gaotlao va mauKaod\gathI kolao.dusa-yaa
idvaXaI %yaacyaa hstilaKIt P`atI kaZlyaa.samaqa- Aazok idvasa saaQanaosaazI inaGaUna gaolao. [kDo dusa-yaa idvasaaPaasaUna
manaa sajjanaa Bai>PaMqaoica jaavao caa gajar krt iBaxaa maagaavayaasa ramadasaI inaGaalao.itqaUna hI P`aqaa $Z JaalaI tI
AajaPaavaotao caalaU Aaho. Qanya tI gau$iXaYya jaaoDI! EaI gaaoMdvalaokr maharaja saaMgat maaozmaaozo ga`Mqa naahI vaacalao trI
caalaola PaNa manaacao Xlaaok vaacaUna QaarNa kolaot trI PauYkL Aaho.EaI rmaNa mahYaI-nMaI jaovha manaacao Xlaaok vaacalao
tovha mhNaalao,kaya AP`aitma ga`Mqa ha!
sava- saMtaMnaI marazI saaih%yaat maaolaacaI Bar GaatlaI.%yaat samaqaMa-caI sava-sPaXaI-,bahuAayaamaI bauwI idsaUna
yaoto. %yaaMnaI ilaihlaolyaa AYTaxarI PaMcalaGaukavyaaMcaI saM#yaa kahI XaokDyaat Aaho.javaLjavaL 1670 [tr
AYTaxarI P`akrNao ilaihlaI. 125 XlaaokaMcao laGauramaayaNa ilaihlao.Pannaasaok Baa$DohI ilaihlaI Aahot.
BaIma$PaIsaarKo AnauYTuPa\ CMdatlao stao~ ilaihlao.ekUNa 11 maa$tI stao~o ilaihlaI Aahot.%yaat BaujaMgaP`ayaat,caamar,
maailanaI AXaa inarinaraLyaa vaR<aaMtlyaa rcanaa AaZLtat. 59 AaovyaaMcao AanaMdvanaBauvanaI ho ek CaoToKanaI kavya
ilaihlao.Anaok k$NaaYTko ilaihlaI.Anauidna AnautaPao taPalaao ramarayaa (a k$NaaYTkat AcaPaL mana maaJao
naavaro AavarItaM AXaI ek AaoL Aaho.AcaPaL mhNajao AtI caPaL Asaa XabdP`ayaaoga k$na %yaaMnaI BaaYoalaa ek
navaIna Xabd idlaa.(aca k$NaaYTkat %yaaMnaI ek AitXaya gaaoD AaoL GaatlaI Aaho jaLt )dya maaJao janma
kaoTyaana\kaoTI majavarI k$Naocaa raGavaa PaUr laaoTI tsaoca AjaUna ek sauMdr k$NaaYTk Aaho tujavaINa ramaa maja
kMzvaonaa.%yaathI ek AXaIca gaaoD rcanaa Aaho saMsaarsaMgao bahu PaIDlaao ro ka$Nya isaMQaU maja saaoDvaI ro
kRPaakTaxao saaMBaaiL dInaa tujavaINa ramaa maja kMzvaonaa kO.naanaasaahoba dova naavaacyaa gaRhsqaaMnaI ihXaoba kaZlaa
kI samaqaMa-naI saaQaarNa 40,000 hUna AiQak AaovaI saM#yaa Barola [tkI vaa=\maya inaima-tI kolaI.ho sagaLM Paahta AaV
XaMkracaayaa-McaI AazvaNa JaalyaavaacaUna rhat naahI.XaMkracaayaa-MnaIhI AsaM#ya rcanaa kolyaa.ijaqao gaolao itqao maMidraMcaa
jaINaa-owar kolaa,kavyao,stvanao rcalaI.
Pa~laoKnaklaa - Pa~ ilaihNyaat samaqa- farca vaakbagaar haoto.%yaaMcaI Pa~o ha KrMtr ek svatM~ AByaasaacaa
ivaYaya hao} Xaktao.AfJaulaKanaacyaa svaarIcyaa kaLat %yaaMnaI iXavaajaImaharajaaMnaa ek Pa~ ilaihlao haoto.%yaat
gaMmat AXaI haotI kI Pa~atlyaa AaovyaaMcaI AaVaxaro Gao}na vaacalao tr ivajaaPaUrcaa sardar inaGaalaa Aaho ha saMdoXa
imaLtao AaiNa to jasaocyaa tsao vaacalao tr ek AaQyaai%mak ]PadoXa doNaaro Pa~ vaaTto.AjaUna ek majaoXaIr
AaiNa ]llaoKnaIya baaba Aaho.ekda ramadasaaMnaI iXavaajaI,maharajaaMnaa sahjaca #yaalaIKuXaalaIcao Pa~ ilaihlao.ilaihta
ilaihta %yaaMnaa vaaTlao kI rajaa evaZa kaya-magna Asatao kI Pa~ vaacaNyaat %yaacaa vaoL vyaqa- jaa[-la.mhNaUna XaovaTI
ilaihlao kI ]dMD rajakarNa tTlao. toNao ica<a ivaBaagalao. P`asaMga nasata ilaihlao xamaa kolaI Paaihjao.Asao ho nama`
samaqa-.
iXavaajaImaharajaaMcyaa inavaa-NaanaMtr saMBaajaImaharajaaMnaa ilaihlaolao ek Pa~hI baroca P`aisaw Aaho.ho Pa~ mhNajao
saQyaacyaa vyavasqaaPana (ma^naojamaoMT) iXaxaNaacaI P`agat AavaR<aI Aaho.Pa~acaI saurvaat AXaI Aaho kI AKMD saavaQaana
Asaavao duiXcat kdaiPa nasaavao tjavaIja krIt baOsaavao yaokaMt sqaLI Aajacyaa BaaYaot saaMgaayacao tr
1. imaiTMgamaQyao jabaabadar vya>Inao ksao vaagaavao 2.AaPalao AadXa- (raola maa^Dola) ksao inavaDavao 3. saBaot ragaavaU

nayao.raga Aalaaca tr tao ksaa Aavaravaa AXaa Anaok gaaoYTIMcaa }haPaaoh f> kahI maaima-k AaovyaaMt kolaa
Aaho.saaih%ya mhNaUnasauwa tao ]<ama namaunaa Aaho.eka izkaNaI tr to AsaM mhNatat kI [XaartIcao baaolata (baaolaU)
nayao, baaolaayacao ilahU nayao, ilahayacao saaMgaU nayao jabaanaInao. maulaaMnaa kolaolyaa ]PadoXaacaa ]llaoK var Aalaaca Aaho.
samaajaP`aork - maravao Pair kIit-$Pao ]ravao ho %yaaMnaI AaPalyaa kmaa-tUna,saaih%yaatUna isaw kolao.Baartsaovak
gaaoPaaLkRYNa gaaoKlyaaMnaI dasabaaoQaacaa AByaasa kolaa haota.%yaaMnaI AadXa- kaga`osavaadI ksaa Asaavaa ho dasabaaoQaatIla
mahMtlaxaNaava$na zrivalao.gaaoKlyaaMcao iXaYya ma.gaaMQaI mhNat,dasabaaoQa ha saMGaTnaa inamaa-Na krNaara karKanaa
Aaho. saavarkr ]ga` P`akRtIcao aMitkark mhNaUnaca P`aisaw haoto.%yaaMnaI tr jaaosaof ma^iJanaI Paustkacaa AarMBa
Qamaa-saazI maravao maraoina AvaGyaaisa maaravao maairta maairta Gyaavao rajya AaPaulao (a samaqa- AaovaInao kolaa Aaho.
dasabaaoQaamauLo vaOragya P`aaPt Jaalao Asao Aacaaya- ivanaaobaa BaavyaaMnaI ilahUna zovalao Aaho. samaqa-smarNa naavaacao ek
Paustkca ivanaaobaaMnaI ilaihlao Aaho.dasabaaoQa ha samaajaP`abaaoQanaasaazI ]<ama ga`Mqa Aaho tr Aa%maarama ha
Aa%maP`abaaoQanaasaazIcaa ga`Mqa Aaho.16 mao 1969 raojaI PauNyaatlyaa vasaMtvyaa#yaanamaalaot Aacaaya- A~o qaaor raYT/gau$ EaI
samaqa- yaa ivaYayaavar ivastRtPaNao baaolalao Aahot.to BaaYaNahI vaacanaIya Aaho.kvaiya~I XaMatabaa[-MvarhI (Xaanta
XaoLko) samaqaMa-caa P`aBaava haota. dasaBai> (a kivatotUna %yaaMnaI Aadr vya> kolaa Aaho.Xaantabaa[-Mcyaa maQausaMcaya
(a Paustkat jaaNa%yaacaI laxaNao kahI vaocao mhNaUna idlaI Aahot.Asao AnaokjaNa P`aoirt Jaalaot AaiNa haot rhatIla.
marazI BaaYaovar saMskrNakrNa saMtaMnaI jasao samaajaavar saMskar kolao tsao BaaYaovarhI kolao.mau#ya hirkqaainaPaNa
dUsaro to rajakarNa (atUna rajakarNa Xabd marazI BaaYaolaa P`adana krNaaro ramadasaca.Aaja rajakarNa mhNajao
laaMDIlabaaDI va rajakarNaI mhNajao (at trbaoja vya>I.PaNa %yaaMnaa AiBaP`aot Asalaolaa Kra Aqa- rajakarNa mhNajao
saurLIt rajyakarBaar krNaara,rajyaacao XakT ]<amaPaNao hakNaara.dasabaaoQaat daona svatM~ P`akrNao f>
rajakarNa (a ivaYayaavar Aahot.EaIramaalaa rGauvaIr,raGava,rGaunaayak hI ivaXaoYaNao doNaaro samaqa- ho Paihlao
saMt.%yaatUnaca jaya jaya rGauvaIr samaqa- (a GaaoYaacaa janma Jaalaa Asaavaa.AaPalyaa BaaYaocao saaOdya- vaaZivaNaarI %yaaMcaI
AjaUna ek rcanaa saaMgatao.samaqaMa-naI ek ABaMga ilaihlaa Aaho AarMBaI vaMidna AyaaoQyaocaa rajaa.(at Paihlyaa
kDvyaacaI XaovaTcaI AaoL hI PauZcyaa kDvyaacaI PaihlaI AaoL mhNaUna vaaParlaI Aaho.AXaI paca saha kDvyaaMcaI rcanaa
Aaho.AXaa PawtInao kolaolyaa rcanaolaa maaJyaa maaihtIP`amaaNao dama Asao mhNatat.ha ABaMga BaImasaonajaIMnaI AitXaya
sauMdr gaayalaa Aaho.XaRMKlaotlyaa kDyaa gaMufavyaa tsao ho kavya Aaho.
balaaoPaasanaa iXakivaNaara saMt- saXas~ Ba`maNa krNaara maharaYT/atlaa ha Paihlaa saMt.Parmaaqaa-baraobar
Xai>saMvaQa-naakDo laxa vaoQaUna GaoNaara ha ekmaova saMt.sajjanagaDavar samaqa- vaaPart Asalaolao kubaDItIla Xas~
Pahavayaasa imaLto.AsaM vaNa-na Aaho kI samaqaMa-naI 12 vaYa-M doXaaTna kolao %yaakaLat Xas~QaarI iXaK
gau$ hrgaaoivaMdaMkDUna P`aorNaa GaotlaI.doXaaTnaatIla javaLjavaL 11 maihnao AyaaoQyaot Gaalaivalao.%yaavaoLI icaMtnaatUna ek
huMkar ]maTlaa AaiNa Xas~ QaarNaocaI savaya jaDvalaI.inarinaraLyaa P`aaMtat ifrlao AgadI maanasasaraovarPaya-Mt gaolao.
GaaoDa caalaivaNao ]<amaPaNao jaaNat haoto.ikMbahunaa GaaoDyaavarcaI rPaoT ha %yaaMcaa AavaDIcaa ivaYaya haota.turMga (GaaoDa)
Xas~ dmaUna Paaihlao mhNajao to GaoNyaaPaUvaI- caalavaUna baGaavao Asao dasabaaoQaat eka izkaNaI mhTlao Aaho.balaaoPaasanaocyaa
inaima<aanao Anaok izkaNaI maa$tImaMidro sqaaPalaI.%yaathI Akra maa$tI ivaXaoYa P`aisaw Aahot.ivar>o yaokdosaI
nasaavao.ivar>o sava- AByaasaavao ho vacana kRtItUna daKivalao.

naotR<va AaiNa inaBayata - samaqaMa-naI ekUNa 1800 maz sqaaPalao haoto.BaartBar (a mazaMcaa drara haota.
inaBa-yata
1682 Paya-Mt ekhI maz PaaDlaa vaa jaaLlaa gaolaa naahI.ho nausato maz navhto tr tI ivaVaPaIzo haotI.madtkoMd`o
haotI.kahI [ithasa AByaasakaMcaa Asaa haora Aaho kI Aag`yaahUna sauTka P`akrNaat iXavaajaI maharajaaMnaa (a mazaMcaI
Anaok izkaNaI madt JaalaI.ka^smaa dI gaad- (a Paaot-ugaIja P`avaaXaanao vaNa-na kolao Aaho kI ramadasaaMcao maz %yaakaLI
samPanna haoto.Aaiqa-kdRYTyaa sabaL va svayaMPaUNa- haoto. samaqaMa-cyaa kayaa-cyaa saurvaatIsa caafLat gaavak-yaaMnaI
ramamaMidr ]BaarNaIsaazI gaavaatlaI jaagaa naakarlaI.PaNa smaXaanaatIla jaagaa idlaI tIhI %yaaMnaI AanaMdanao svaIkarlaI
va %yaacao PauZo naMdnavana kolao.
%yaaMcaa ek iXaYya ]wva gaaosaavaI maahulaIcaa mazaiQaPait haota.gaaosaavaIbaabaa tsao saaOmya P`akRtIcao.toqaIla
mausalamaana sauBaodar,gaaosaavaIbaabaaMnaa far ~asa do} laagalaa.samaqaMa-cyaa kanaavar (aivaYayaIcyaa baatmyaa yaot
hao%yaa.jaovha ~asa AtI hao} laagalaa tovha to svat: gaolao va %yaa sauBaodarasa vaotacyaa CDInao caaoPa idlaa.%yaaMnaI (a
GaTnaocao vaNa-na maaozo manaaorMjak kolao Aaho
mhNaaoina yaoko kra ro PaajaI. taiDta ]Byaanao mauttao kajaI.
taobaa taobaa hma nahI jyaanaao jaI. yaa Allaa yaa Kuda mhNatsao Asao haoto %yaaMcao naotR<va AaiNa inaBa-yata.
dasabaaoQa - hI tr kovaL AP`aitma rcanaa vaa klaakRtIca mhNaavaI laagaola.kaya naahI (a ga`Mqaat ! sagaLM
kahI Aaho. dasabaaoQaat BaaYya naahI Asaa ekhI ivaYaya naahI.mhNajao maUKa-Mcyaa laxaNaaPaasaUna to
rajakarNa,samaajakarNa [tkca kaya PaNa kuTuMbainayaaojanaasaarKa ivaYayahI %yaakaLI maaMDlaa Aaho.]dahrNa mhNaUna
f> daonaca Aaovyaa dotao1. laokuro ]dMD jaalaI tao to laxmaI inaGaaona gaolaI baaPaDI iBakosa laagalaI kahI Kavayaa imaLonaa
2.laokuro KoLtI QaakuTI yaoko raMgatI yaoko PaaoTI eosaI GarBar JaalaI daTI knyaa AaiNa pu~aMcaI
QauLyaatIla EaIsamaqa- vaagdovatamaMidracyaa ivaXvastaMcyaa P`aya%naaMmauLo samaqaMa-cao va klyaaNasvaamaIMcao Axar Pahavayaasa
imaLto.Aata to AaMtrjaalaavarhI ([MTrnaoTvar)]PalabQa Aaho.Axar ksao Asaavao (abaabat dasabaaoQaat idlao Aaho.
1. Paihlao Axar jao kaiZlao ga`Mqa saMPaotao Pahat gaolao yaok Takoica ilaihlao eosaoica vaaTo
2.Baaovato sqaL saaoDaoina Vavao maQaoica camacamaIt ilahavao kagad JaDtahI JaDavaoM nalagaoica Axar
PaazaMtraivaYayaI dasabaaoQaat 20 Aaovyaa Aahot.PaulaM mhNat kI PaazaMtr mhNajao sauTyaa icallarP`amaaNao Aaho to
kQaIhI PaTkna ]Payaaogaalaa yaoto.
1. Paaz ]dMDica Asaavao sava-kaL ]jaLIt jaavao saaMigatlao gaaoYTIcao Asaavao smarNa AMtrI
2.P`aat:kaLI ]zavao kahI PaazaMtr kravao yaoqaanauXa>I AazvaavaoM savaao-<amaasaI
(a ga`Mqaat ivaTa kXaa Baajaavyaa, Xaa[- kXaI banavaavaI (acaohI ]<ama ivavaocana Aaho.PaaNyaat basalaolyaa
mhXaIcaI KrodI k$ nayao.tI AajaarI Aaho kI kXaI Aaho (acaI PaDtaLNaI k$na magaca vyavahar
kravaa.rajadrbaarI ekTo jaa} nayao.AaPalyaa vatInao saaxa doNaara kuNaItrI baraobar Asaavaa.AXaa AsaM#ya CaoTyaa
CaoTyaa saUcanaa idlyaa Aahot.
(atIla rajakarNa inaPaNa tr kovaL AnauPama Aaho.to vaacatanaa caaNa@yanaItI PadaoPadI Aazvato.Azravyaa
dXakatIla sahavaa samaasa kaLjaIPaUva-k vaacalaa tr laxaat yaoto kI AfJaulaKanavaQaaPaUvaI-caI va naMtrcaI saamaaijak
isqatI (a inaPaNaatUna icai~t kolaolaI AaZLto.vaanagaIdaKla qaaoDosao Paha.

1. naYTaisa naYT yaaojaavao vaacaaLasaI vaacaaL AaNaavao AaPaNaavarI ivaklPaacao gaaovao PaDaoca naodI mhNajao
PaDU do} nayao.
2. kaTInao kaTI JaaDavaI JaaDavaI Pair to kLao naodavaI kLkToPaNaacaI PadvaI Asaao VavaI mhNajao
kaTyaanao kaTa kaZavaa PaNa rajyak%yaa-nao naamaainaraLo rhavao.
3. ga`amaNyao vamaI- saaPaDavao rgaDUina PaIzica kravao k$naI maagautI saavaravao bauDvaU nayao mhNajao gaavagaMuD
huDkUna kaZavao.%yaaMnaa vazNaIvar AaNaavao PaNa naMtr sauQaarNyaasa saMQaIhI VavaI maa$na TakU nayao.kahI
sauBaodar, vatnadar BayaaPaaoTI AfJaulaKanaasa saamaIla Jaalao haoto.iXavarayaaMnaI %yaaMsa naMtr vazNaIvar AaNalao
(acao smarNa haoto.
AaraogyaaivaYayaI ]d\baaoQak ivacaar maaMDtanaa samaqa- mhNatat.1.bahut icaMta k$ nayao (hllaIcao Da^@TrhI toca
saaMgatat).2.Pars~Ito Paahao nayao PaaPabauiw 3.XaaOcyaoivaNa Asaao nayao maiLNa vas~ naosaao nayao 4.bahut Anna
Ka} nayao bahut inad`a k$ nayao 5.QaUma`Paana k$ nayao ]nma<a d`vya sao}M nayao 6.AP`amaaNa vatao- nayao Anaacaar
maMaDao nayao
saMsaar krNao mhNajao svakuTuMba caalaivaNao tr P`aPaMca krNao mhNajao saBaaovatalacyaa samaajaaivaYayaIcaI kt-vyao Paar
PaaDNao. mhNaUna %yaaMnaI P`aPaMca kravaa naoTka Asao mhTlao Aaho. ba-yaacada saMsaarI vya>I P`aPaMca kravaa naoTka hI
AaovaI Parmaaqaa-tUna svat:caI saaoDvaNaUk krNyaasaazI saaoiyaskrPaNao vaaPartat.PaNa PauZcyaa Aaovyaa Paha.
1. hLuhLU saaoDvaavaI imazI P`aPaMcaacaI
2. Aro jayaaisa Parmaaqa- vhavaa toNao P`aPaMca %yajaavaa P`aPaMcaI Parmaaqa- kravaa tao zakonaa sava-qaa
saaQanaoivaYayaI saaQakalaa saavaQa krtanaa too mhNatat- saot Paoirlao AaiNa ]gaivalao ParMtu inagaoivaNa gaolao
saaQanaoivaNa tOsao Jaalao saaQakaMsaI tukarama maharaja ikMvaa kibaraP`amaaNao kma-kaMDavarhI AasaUD AaoZlao
Aahot.eosao kOsao ro saaovaLo, iXavata haotsao AaovaLo Asaa KNaKNaIt P`aXna kolaa Aaho.
kivata kXaI kravaI hohI ilahUna zovalao Aaho. kiva%va nasaavao PaalhaL kiva%va nasaavao baaYkL kiva%va nasaavao
kuTIL (a caaOkTIt basaNaa-yaa inasaga- kivatahI %yaaMnaI kolyaa Aahot.ek ]dahrNa mhNaUna iXavaqarGaLIcao vaNa-na
baGaa.ho QvainaP`aQaana va EauitmaMjauL Aaho.
igaircao mastkI ga=\gaa toqaunaI caalalaI baLo Qabaabaa laaoTtI Qaara Qabaabaa taoya AadLo iXavaqarGaLIt gaolaat
kI hI kivata Pahavayaasa imaLto.(aca GaLIt %yaaMnaI dasabaaoQaacaI rcanaa kolaI.
[t@yaa gamatIjamatI Aahot kI ivacaa$ naka. kIt-na laxaNa naavaacaa ek samaasa Aaho.%yaat %yaaMnaI
k\ K\ ga\ (a baaraKDIP`amaaNao Aaovyaa rcaUna daKivalyaa Aahot.navaivaQaa Ba>IcaI laxaNao vaiNa-laI Aahot.ga`Mqa ksaa
ilahavaa hohI saaMigatlao Aaho.caatuyaa-caI laxaNao, jaaNa%yaacaI laxaNao, kagad ksaa banavaavaadasabaaoQaatlao iktI vaNaa-vao
haca P`aXna Aaho.
ihMdI rcanaa - (a BaaYaotlaM %yaaMcaM yaaogadana va P`aBau%va Paha.hI ek ihMdI savaayaI Aaho.
isaMhasanaPar baOzo rama kiPa Aayao jaao tmaama
PaICo zaDo hnaumaana kro yaa naaokrI
kip kht rGauraja baDa huAa APanaa kaja
inahala kraojaI maharaja fukT @yaa naaokrI

samaqaMa-caa carNadasa naavaacaa ]<arokDcaa ek iXaYya haota.%yaalaa f> caarca AaoLIt ]PadoXa kolaa
APanaI APanaI baaolaI mauKBaI APanaa APanaa Bajao gaMusaa[- ramajaI vaao Aa%maa hO, naa saPanaa
ihMdIt Baa$DhI rcalaI Aahot.]dahrNaaqajaIvana maoM jaIya doKna gayaa, jaaogaIkI saUrt PaayaI, forI krto GarGar ifro iknarI bajyaa[- taraho
Baa$DhI barca maaozM Aaho.jaIvanamaaba_lacaM ho Baa$D Aaho.
saMgaIt tj& ramadasa ]<ar Baartat caaOPaa[- P`akarat Anaok saMtkvaIMnaI kavyaM kolaI
Aahot.gau$ gaaoivaMdisaMhaMcyaa kahI caaOPaa[- XaIK PaMqaat P`aisaw Aahot.AajahI P`aat:kaLI gau$Warat %yaa gaayalyaa
jaatat. tXaaca P`akaro samaqaMa-naI rcalaolyaa eka caaOPadIt ]llaoK Aaho saMgaIt gaayana do ro rama AalaaPagaaoDI do ro
rama rsaaL maud`a do ro rama naR%yaklaa maja do ro rama
Aata %yaaMnaa (a ivaYayaatlaM ksaM AaiNa iktI kLt haotM %yaacaa AMdaja KalaIla vaa@yaaMva$na laavaa.sfuT
rcanaaMt saMgaItavar daona svatM~ P`akrNao ilaihlaI Aahot.
1. Qanya to gaayanaI kLa dasa mhNao ho gaayanakLa AavaDIcaa ijavhaLa
2.Aija kao[ kafI (ek raga) gaaAao ro. raga maoM raga tao saara kodar. maaohna tana klyaaNa calaavao ro. eosaa
ho saarMga Baa[-. Paaha kOsao XaMkraBarNa! BarNa navhoM [tra marNa.
3. AasaavarI raga AasaavarI raga. Asaavar rMga maajao taL maRdMga ]PaaMga yaM~o vaINao sava-hI laaoL kllaaoL saajao.
4. QaIgaIkT QaIgaIkT QaIQaIkT QaIQaIkTQanya gaayanaI kLa tao rMga vaogaLa. sakLaMsaI AagaLa vaaTtho.
AcaUk GamaMDI haoto. JaTk tana jaato. dasa qa@kIt haot caikt Paaho.
vaarkrI
vaarkrI PaMqaacaa Anaunaya - samaqa- ho vaarkrI saMP`adayaacao AnauyaayaI haooto hI gaaoYT kdaicat\ farXaI Pairicat
naahIe.dasabaaoQaat (acaa daKlaa imaLtao.Qanya Qanya PaaMDurMga AKMD kqaocaa haotao iQaMga tanamaanao ragarMga
naanaaP`akarI AXaI ek AaovaI 18 vyaa dXakat Paihlyaaca samaasaat imaLto.AsaMhI mhNatat kI PaMZrPaUratlyaa
dovaLatIla maa$tI %yaaMnaIca sqaaPalaa Aaho. itqalyaa PaaMDurMgaat %yaaMnaI rama Paaihlaa.to mhNatat yaoqao ka ro ]Baa
EaIrama? caaPabaaNa kaya kolao? kr kTavar zoivalaoPaMiDt jasarajaaMcao iXaYya AaiNa P`aisaW gaayak EaI saMjaIva
AByaMkraMnaI hI rcanaa AitXaya sauMdr Aavaajaat AaLvalaI Aaho.kIt-naacao P`amauK 5 P`akar maanalaolao
Aahot.vaarkrI,naardIya kIt-na vagaOro vagaOro.samaqaMa-naa sagaLo P`akar Avagat Asaavaot.vayaacyaa 36 vyaa vaYaI- samaqaMa-naI
Paihlao kIt-na kolao PaOzNalaa.%yaanaMtr AaPalyaa Aa[-saazI jaaMba gaavaI kolao.maga AgaiNat kIt-nao kolaI.&anaoXvaraMnaI
naamamaa~ ka hao[-naa PaNa inavaR<aInaaqaaMnaa gau$ kolao haoto.eknaaqa,tukarama (a sava- saMtaMnaI kaoNaa naa kaoNaa dohQaarIsa
gau$ kolao haoto.ramadasaaMnaI sqaUla$Paat kaoNaI gau$ kolaa naahI.ho sagaLM ksaM,kuzo AaiNa kQaI iXaklao ho kaoDoca Aaho.
samaqasamaqa- iXaxak - vyaavasaaiyak jagatat P`aitvaR<a ilaKaNa (irPaaoT- rayaiTMga) ksao kravao yaacao maI Xaas~ao>
P`aiXaxaNa Gaotlao.ilaKaNaat XaovaTI inavaodnaacao saar ksao maaMDavao ho Aavajau-na iXakivalao gaolao. dasabaaoQa vaacatanaa
jaaNavalao kI samaqa- (a gaaoYTI kaoLUna Pyaayalao haoto.dasabaaoQa vaacalyaanao kaya saaQaola, tao ksaa vaacaa vagaOro maaoja@yaaca
AaovyaaMt ga`Mqaacyaa XaovaTI maaMDlao Aaho.
1. vaIsa dXak daonaIsao samaasa saaQako Pahavaa saavakasa ivavarta ivaXaoYa ivaXaoYa kLao laagao
2.ga`Mqaacao kravao stvana stvanaacao kaya P`ayaaojana yaoqao P`a%yayaasa karNa P`a%yayaao Pahavaa

Asaa ha iXaxak krtla iBaxaa ttla vaasa: (a vaR<aInao jagalaa. baalaPaNaIcaI 12 vaYaMo- ]laTlyaavar naMtrcaI
12 vaYao-M saaQanaa va %yaa PauZIla 12 vaYaoM- doXaaTna Asaa saurvaatIcaa kaL Gaalavalaa.naMtr ]<ama gauNa svayao Gyaavao maga
to bahutaMsa saaMgaavao yaa nyaayaanao samaaja GaDivaNyaacyaa kayaa-sa laagalao.Anaok iXaYya va P`aiXaYya
GaDvalao.klyaaNasvaamaI, vaasaudovasvaamaIMnaIhI Anaok ga`Mqa ilaihlao.vaasaudovasvaamaIMnaa tr samaqaMa-cyaa jaIivatkalaatca laaokM
P`ait samaqa- mhNaayalaa laagalao haoto.mahMto mahMt k$na saaoDavao yaui>bauiwnao Baravao jaaNato k$na ivaKravao naanaa
dosaI ho AaPalyaa kayaa-tUna daKvalyaacao idsaUna yaoto.
Anaok iXaYya AByaasao P`akTavao Anyaqaa Jaakaoina Asaavao P`akT hao}ina naasaavao ho baroM navho
(a ]>IP`amaaNao samaajaaowark banalao.balaaoPaasanaocao v`at $javat raihlao.]wvagaaosaavaI Aqaa-t\ iXavaramaanao AaPalyaa
gau$cyaa gaaOrvaaqa- ek AitXaya saMudr kavya ilaihlaM Aaho.qaaoDIXaI cauNaUk Paha.samaqaMa-cyaa saainnaQyaat Aalyaanao tao
b`a*macaarI raihlaa %yaamauLo saaMsaairk icaMtaMpasaUna mau> Jaalaa.
yaaogaI sava-svaoM maaokLa. Paahta %yaacaI A@kla kLa
Paahta duinayaohUnaI vaogaLa sava-svaosaI.
Qanya Qanya mahaPau$Ya
toica [-Xvaracao AMXa XaukasaairKo ]dasa mhNatI %yaaMsaI
iXavaramaalaa tairlao janmaaPaasaUnaI mau> kolaokavya barMca maaozM Aaho.
hnaumaanaacao Asao vaNa-na Aaho kI tao gaayana,vaadna P`aivaNa haota. ]<ama va>a haota.baaolatanaa tao PaalhaLIk
nasao va ~aoTkhI nasao.)dyaasa hYa- hao[-la AXaI klyaaNakarI BaaYaa baaolao.Xa~UlaahI vaaNaInao ijaMkNaara haota.AXaa
Anaok gauNaaMmauLoca ik%yaokaMnaa samaqa- mhNajao hnaumaMtacaa Avatar vaaTlao Asaavaot.
iXajavalaolao Anna iBaxaa mhNaUna kQaIhI Gaot nasat.ivaXaoYa mhNajao iXavaajaI maharajaaMcyaa maR%yaUnaMtr samaqa- jaovalao
naahIt. dUQa va fLaMvar raihlao.saMt ho samaajaat turTIP`amaaNao ifrtat. samaqa- tsaoca vaavarlao.
AjaUna ek vaOiXaTya saaMgatao AaiNa Aavarto Gaotao.inasagaa-nao idlaolao 74 vaYaa-Mcao AayauYya jasaocyaa tsao jagaNaara
ha ekca saMt. kQaIhI maI Aata samaaQaI Gaotao, kaya- saMPalao Asao mhTlao naahI.12 fob`aUvaarI 1682 saalaI (maaGa vaV
navamaI Aqaa-t\ dasanavamaIlaa) sajjanagaDavar doh zovalaa.samaqaMa-cyaa inavaa-NaanaMtr eka vaYaa-tca iXaYya EaI hnaumaMtsvaamaI
(aMnaI samaqa- cair~ ilaihlao.mahana kaya- k$nahI XaovaTI evaZoca saaMigatlao sakL krNao jagadIXaacao.
XaukasaairKo PaUNa- vaOragya jyaacao
vaisaYzaParI &ana yaaogaoXvaracao
kvaI vaailmakasaarKa maanya eosaa
namaskar maaJaa sad\gau$ ramadasaa
saicana iva.]PaaQyao
bauQavaar
avaar 24 Aa^@Taobar 2012
(ivajayaadXamaI
ivajayaadXamaI Xako 1934)
1934
sachinupadhye26@gmail.com

You might also like