You are on page 1of 252

001

Samantapāsādikā nāma vinayaṭṭhakathā


(tatiyo bhāgo)
-----------
mahāvagga vaṇṇanā
mahāvagge
mahākhandhaka vaṇṇanā
---------
ubhinnaṁ pāṭimokkhānaṁ saṅgītisamanantaraṁ
saṅgāyiṁsu mahātherā khandhakaṁ khandhakovidā.
Yaṁ tassadāni sampatto yasmā saṁvaṇṇanākkamo
tasmā hoti ayantassa anuttānatthavaṇṇanā.
Padabhājaniye atthā ye hi yesaṁ pakāsitā.
Te ce puna vadeyyāma pariyosānaṁ kadā bhave.
Uttānā ceva ye atthā tesaṁ saṁvaṇṇanāya kiṁ
adhippāyānusandhīhi byañjanena ca ye pana.
Anuttānā na te yasmā sakkā ñātuṁ avaṇṇitā
tesaṁyeva ayaṁ tasmā hoti saṁvaṇṇanānayoti.
Tena samayena buddho bhagavā uruvelāyaṁ viharati najjā
nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddhoti ettha kiñcāpi
tena samayena buddho bhagavā verañjāyantiādīsu viya karaṇavacanena
visesakāraṇaṁ natthi vinayaṁ patvā pana karaṇavacaneneva ayamabhilāpo

002
Āropitoti ādito paṭṭhāya ārūḷhābhilāpavasenevetaṁ vuttanti
veditabbaṁ. Esa nayo aññesupi ito paresu evarūpesu. Kiṁ
panetassa vacane payojananti. Pabbajjādīnaṁ vinayakammānaṁ ādito
paṭṭhāya nidānadassanaṁ. Yā hi bhagavatā anujānāmi bhikkhave
imehi tīhi saraṇagamanehi pabbajjaṁ upasampadanti evaṁ pabbajjā
ceva upasampadā ca anuññātā yāni ca rājagahādīsu upajjhāya-
vattāacariyavattādīni anuññātāni tāni abhisambodhiṁ patvā
sattasattāhaṁ bodhimaṇḍe vītināmetvā bārāṇasiyaṁ dhammacakkaṁ
pavattetvā iminā ca anukkamena idañca idañca ṭhānaṁ patvā
imasmiñca imasmiñca vatthusmiṁ paññattānīti evametesaṁ pabbajjādīnaṁ
vinayakammānaṁ ādito paṭṭhāya nidānadassanaṁ etassa vacane payojananti
veditabbaṁ.
Tattha uruvelāyanti mahāvelāyaṁ mahante vālikarāsimhīti
attho. Athavā urūti vālikā vuccati velāti mariyādā
velātikkamanahetu āhaṭā uru uruvelāti evaṁ cettha attho
daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā
tāpasapabbajjaṁ pabbajitvā tasmiṁ padese viharantā ekadivasaṁ
sannipatitvā katikavattaṁ akaṁsu kāyakammavacīkammāni nāma paresaṁpi
pākaṭāni honti manokammaṁ pana apākaṭaṁ tasmā yo kāmavitakkaṁ
vā byāpādavitakkaṁ vā vihiṁsāvitakkaṁ vā vitakketi tassa
añño codako nāma natthi so attanāva attānaṁ codetvā

003
Pattapūṭena vālikaṁ āharitvā imasmiṁ ṭhāne ākīratu idamassa
daṇḍakammanti. Tato paṭṭhāya yo tādisaṁ vitakkaṁ vitakketi
so tattha pattapūṭena vālikaṁ ākīrati. Evaṁ tattha anukkamena
mahāvālikarāsi jāto. Tato naṁ pacchimā janatā parikkhipitvā
cetiyaṭṭhānamakāsi. Taṁ sandhāya vuttaṁ uruvelāyanti mahāvelāyaṁ
mahante vālikarāsimhīti atthoti. Tameva sandhāya vuttaṁ athavā
urūti vālikā vuccati velāti mariyādā velātikkamanahetu āhaṭā
uru uruvelāti evaṁ cettha attho daṭṭhabboti. Bodhirukkhamūleti
bodhi vuccati catūsu maggesu ñāṇaṁ taṁ bodhiṁ bhagavā ettha
pattoti rukkhopi bodhirukkhotveva nāmaṁ labhi tassa bodhirukkhassa
mūle bodhirukkhamūle. Paṭhamābhisambuddhoti paṭhamaṁ abhisambuddho
abhisambuddho hutvā sabbapaṭhamaṁyevāti attho. Ekapallaṅkenāti
sakiṁpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena.
Vimuttisukhapaṭisaṁvedīti vimuttisukhaṁ phalasamāpattisukhaṁ paṭisaṁvediyamāno.
Paṭiccasamuppādanti paccayākāraṁ. Paccayākāro hi aññamaññaṁ paṭicca
sahite dhamme uppādetīti paṭiccasamuppādoti vuccati. Ayamettha
saṅkhepo. Vitthāro pana sabbākārasampannaṁ vinicchayaṁ icchantena
visuddhimaggato ca mahāpakaraṇato ca gahetabbo. Anulomapaṭilomanti
anulomañca paṭilomañca anulomapaṭilomaṁ. Tattha avijjāpaccayā
saṅkhārātiādinā nayena vutto avijjādiko paccayākāro attanā
kattabbakiccakaraṇato anulomoti vuccati avijjāyatveva

004
Asesavirāganirodhā saṅkhāranirodhotiādinā nayena vutto sveva
anuppādanirodhena nirujjhamāno taṁ kiccaṁ na karotīti tassa akaraṇato
paṭilomoti vuccati purimanayeneva vā vutto pavattiyā anulomo
itaro tassā paṭilomoti evamevamettha attho daṭṭhabbo. Ādito
pana paṭṭhāya yāva antaṁ antato ca paṭṭhāya yāva ādiṁ pāpetvā
avuttattā ito aññenatthenettha anulomapaṭilomatā na yujjati.
Manasākāsīti manasi akāsi. Tattha yathā anulomaṁ manasi
akāsi idaṁ tāva dassetuṁ avijjāpaccayā saṅkhārātiādi vuttaṁ.
Tattha avijjā ca sā paccayo cāti avijjāpaccayo tasmā
avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu
attho veditabbo. Ayamettha saṅkhepo. Vitthāro pana
sabbākārasampannaṁ vinicchayaṁ icchantena visuddhimaggato ca sammoha-
vinodaniyā ca mahāvibhaṅgaṭṭhakathāya gahetabbo. Yathā pana paṭilomaṁ
manasi akāsi idaṁ dassetuṁ avijjāyatveva asesavirāganirodhā
saṅkhāranirodhotiādi vuttaṁ. Tattha avijjāya tvevāti avijjāya tu
eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā.
Saṅkhāranirodhoti saṅkhārānaṁ anuppādanirodho hoti. Evaṁ niruddhānaṁ
pana saṅkhārānaṁ nirodhā viññāṇanirodho viññāṇādīnañca nirodhā
nāmarūpādīni niruddhāniyeva hontīti dassetuṁ saṅkhāranirodhā
viññāṇanirodhotiādiṁ vatvā evametassa kevalassa dukkhakkhandhassa nirodho
hotīti vuttaṁ. Tattha kevalassāti sakalassa suddhassa vā

005
Sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho
hotīti anuppādo hoti. Etamatthaṁ viditvāti yvāyaṁ avijjādivasena
saṅkhārādikassa dukkhakkhandhassa samudayo avijjānirodhādivasena ca
nirodho hotīti vutto sabbākārena etamatthaṁ viditvā. Tāyaṁ
velāyanti tāyaṁ tassa atthassa viditavelāyaṁ. Imaṁ udānaṁ
udānesīti imaṁ tasmiṁ vidite atthe hetuno ca hetusamuppannadhammassa
ca pajānanāya ānubhāvadīpakaṁ yadā have pātubhavantītiādikaṁ
somanassasampayuttañāṇasamuṭṭhānaṁ udānaṁ udānesi attamanavācaṁ
nicchāresīti vuttaṁ hoti. Tassattho yadā haveti yasmiṁ
have kāle. Pātubhavantīti uppajjanti. Dhammāti anuloma-
paccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Athavā pātubhavantīti
pakāsenti abhisamayavasena byattā pākaṭā honti. Dhammāti
caturāriyasaccadhammā. Ātāpo vuccati kilesasantāpaṭṭhena viriyaṁ.
Ātāpinoti sammappadhānaviriyavato. Jhāyatoti ārammaṇūpanijjhāna-
lakkhaṇena ca lakkhaṇūpanijjhānalakkhaṇena ca dvīhi jhānehi
jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa
kaṅkhā vapayantīti atha assa evaṁpātubhūtadhammassa kaṅkhā vapayanti.
Sabbāti yā esā ko nukho bhante phussatīti no kallo pañhoti
bhagavā avocātiādinā nayena tathā katamaṁ nukho bhante
jarāmaraṇaṁ kassa ca panidaṁ jarāmaraṇanti no kallo pañhoti
bhagavā avocātiādinā ca nayena paccayākāre kaṅkhā vuttā

006
Yā ca paccayākārasseva appaṭividdhattā ahosiṁ nukho ahaṁ
atītamaddhānantiādikā soḷasa kaṅkhā āgatā tā sabbā vapayanti
apagacchanti nirujjhanti. Kasmā. Yato pajānāti sahetudhammanti
yasmā avijjādikena hetunā sahetukaṁ imaṁ saṅkhārādiṁ kevalaṁ
dukkhakkhandhadhammaṁ pajānāti aññāti paṭivijjhati. Dutiyavāre.
Imaṁ udānaṁ udānesīti imaṁ tasmiṁ vidite atthe avijjāyatveva
asesavirāganirodhā saṅkhāranirodhoti evaṁ pakāsitassa nibbānasaṅkhātassa
paccayakkhayassa avabodhānubhāvadīpakaṁ vuttappakāraṁ udānaṁ udānesīti
attho. Tatrāyaṁ saṅkhepattho yasmā paccayānaṁ khayasaṅkhātaṁ
nibbānaṁ avedi aññāti paṭivijjhati tasmā yadāssa ātāpino
jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti atha yā
nibbānassa aviditattā uppajjeyyuṁ tā sabbāpi kaṅkhā vapayanti.
Tatiyavāre. Imaṁ udānaṁ udānesīti imaṁ yena maggena so dukkhakkhandhassa
samudayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyāya ca
vidito tassa ariyamaggassa ānubhāvadīpakaṁ vuttappakāraṁ udānaṁ
udānesīti attho. Tatrāyaṁ saṅkhepattho yadā have pātubhavanti
dhammā ātāpino jhāyato brāhmaṇassa tadā so brāhmaṇo tehi
uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā
pātubhūtā tena ariyamaggena vidhūpayaṁ tiṭṭhati mārasenanti kāmā te
paṭhamā senātiādinā nayena vuttappakāraṁ mārasenaṁ vidhūpayanto
vidhamanto viddhaṁsento tiṭṭhati. Kathaṁ. Suriyova obhāsayamantalikkhanti

007
Yathā suriyo abbhuggato attano pabhāya antalikkhaṁ obhāsayantova
andhakāraṁ vidhamanto tiṭṭhati. Evaṁ sopi brāhmaṇo tehi
dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṁ
vidhūpayanto tiṭṭhatīti evamettha paṭhamaṁ udānaṁ paccayākārapaccavekkhaṇavasena
dutiyaṁ nibbānapaccavekkhaṇavasena tatiyaṁ maggapaccavekkhaṇavasena
uppannanti veditabbaṁ. Udāne pana rattiyā paṭhamaṁ yāmaṁ
paṭiccasamuppādaṁ anulomaṁ dutiyaṁ yāmaṁ paṭilomaṁ tatiyaṁ yāmaṁ
anulomapaṭilomanti vuttaṁ taṁ sattāhassa accayena sve āsanā
vuṭṭhahissāmīti rattiṁ uppāditaṁ manasikāraṁ sandhāya vuttaṁ. Tadā
hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca
ānubhāvadīpikā purimā dve udānagāthā tassa vasena ekekameva
koṭṭhāsaṁ paṭhamayāmañca majjhimayāmañca manasākāsi. Idha pana
pāṭipadarattiyā evaṁ manasākāsi. Bhagavā hi visākhapuṇṇamāya
rattiyā paṭhamayāme pubbenivāsaṁ anussari majjhimayāme dibbacakkhuṁ
visodhesi pacchimayāme paṭiccasamuppādaṁ anulomapaṭilomaṁ manasikatvā
idāni aruṇo uggacchissatīti sabbaññutaṁ pāpuṇi. Sabbaññuta-
pattasamanantarameva aruṇo uggañchi. Tato taṁdivasaṁ teneva
pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu
evaṁ manasikatvā imāni udānāni udānesi. Iti pāṭipadarattiyā
evaṁ manasikatvā taṁ bodhirukkhamūle sattāhaṁ ekapallaṅkena nisīdīti
evaṁ vuttaṁ sattāhaṁ tattheva vītināmesīti.

008
Athakho bhagavā tassa sattāhassa accayena tamhā samādhimhā
vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkamīti
ettha na bhagavā tamhā samādhimhā vuṭṭhahitvā anantarameva
bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Yathā pana
bhutvā sayatīti vuttena na hatthe adhovitvā mukhaṁ avikkhāletvā
sayanasamīpaṁ agantvā aññaṁ kiñci allāpasallāpaṁ akatvā sayati
iccevaṁ vuttaṁ hoti bhojanato pana pacchā sayati na na sayatīti
idamettha dīpitaṁ hoti evamidhāpi na tamhā samādhimhā vuṭṭhahitvā
anantarameva pakkāmīti vuttaṁ hoti vuṭṭhānato pana pacchā
pakkāmi na na pakkāmīti idamettha dīpitaṁ hoti. Anantaraṁ
pana apakkamitvā bhagavā kiṁ akāsīti. Aparānipi tīṇi sattāhāni
bodhisamīpeyeva vītināmesi. Tatrāyaṁ anupubbīkathā bhagavati
kira buddhattaṁ patvā sattāhaṁ ekapallaṅkena nisinne na bhagavā
vuṭṭhāti kiṁ nukho aññepi buddhattakarā dhammā atthīti ekaccānaṁ
devatānaṁ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito
vuṭṭhāya devatānaṁ kaṅkhaṁ ñatvā kaṅkhāvidhamanatthaṁ ākāse uppatitvā
yamakapāṭihāriyaṁ dassetvā tāsaṁ kaṅkhaṁ vidhamitvā pallaṅkato īsakaṁ
pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkheyyāni kappasatasahassañca
upacitānaṁ pāramīnaṁ phalādhigamanaṭṭhānaṁ pallaṅkañca bodhirukkhañca
animmisehi akkhīhi olokayamāno sattāhaṁ vītināmesi. Taṁ ṭhānaṁ
animmisacetiyaṁ nāma jātaṁ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca

009
Antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto
sattāhaṁ vītināmesi. Taṁ ṭhānaṁ ratanacaṅkamacetiyaṁ nāma jātaṁ.
Tato pacchimadisābhāge devatā ratanagharaṁ māpayiṁsu. Tattha pallaṅkena
nisīditvā abhidhammapiṭakaṁ visesato cettha anantanayasamantapaṭṭhānaṁ
vicinanto sattāhaṁ vītināmesi. Taṁ ṭhānaṁ ratanagharacetiyaṁ nāma
jātaṁ. Evaṁ bodhisamīpeyeva cattāri sattāhāni vītināmetvā
pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho
tenupasaṅkami. Tassa kira nigrodhassa chāyāya ajapālakā gantvā
nisīdanti tenassa ajapālanigrodhotveva nāmaṁ udapādi. Sattāhaṁ
vimuttisukhapaṭisaṁvedīti tatrāpi dhammaṁ vicinantoyeva vimuttisukhaṁ
paṭisaṁvedento nisīdi. Bodhito puratthimadisābhāge esa rukkho hoti.
Evaṁ nisinne ca panettha bhagavati eko brāhmaṇo taṁ āgantvā
pañhaṁ pucchi. Tena vuttaṁ athakho aññatarotiādi. Tattha
huṁhuṁkajātikoti so kira diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca
huṁhunti karonto vicarati tasmā huṁhuṁkajātikoti vuccati.
Huhukajātikotipi paṭhanti. Etamatthaṁ viditvāti etaṁ tena vuttassa
vacanassa sikhāppattamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ
udānesi. Tassattho yo bāhitapāpadhammatāya brāhmaṇo
na diṭṭhamaṅgalikatāya huṁhuṁkārakasāvādipāpadhammayutto hutvā kevalaṁ
jātimattakena brahmaññaṁ paṭijānāti so brāhmaṇo bāhitapāpa-
dhammattā bāhitapāpadhammo huṁhuṁkārappahāne nihuṁhuṁko

010
Rāgādikasāvābhāvena nikkasāvo bhāvanānuyogayuttacittatāya yatatto
sīlasaṁvarena vā saññatacittatāya yatatto catumaggañāṇasaṅkhātehi
vedehi vā antaṁ tiṇṇaṁ vedānaṁ antaṁ gatattā vedantagū
catumaggabrahmacariyassa vusitattā vusitabrahmacariyo. Dhammena so
brahmavādaṁ vadeyyāti brāhmaṇo ahanti etaṁ vādaṁ dhammena vadeyya
yassa sakale lokasannivāse kuhiñci ekārammaṇepi rāgussado
dosussado mohussado mānussado diṭṭhussadoti ime pañca
ussadā natthīti. Akālameghoti asampatte vassakāle
uppannamegho. Ayaṁ pana gimhānaṁ pacchime māse udapādi.
Sattāhavaddalikāti tasmiṁ uppanne sattāhaṁ avicchinnavuṭṭhitā ahosi.
Sītavātaduddinīti sā ca pana sattāhavaddalikā udakaphusitasammissena
sītavātena samantā paribbhamantena dūsitadivasattā sītavātaduddinī
nāma ahosi.
Athakho mucalindo nāgarājāti tasseva mucalindarukkhassa samīpe
pokkharaṇiyā nibbatto mahānubhāvo nāgarājā. Sattakkhattuṁ
bhogehi parikkhipitvāti evaṁ bhogehi parikkhipitvā uparimuddhani mahantaṁ
phaṇaṁ karitvāva ṭhite tasmiṁ tassa parikkhepabbhantaraṁ lohapāsāde
bhaṇḍāgāragabbhappamāṇaṁ ahosi tasmā bhagavā nivāte pidahitadvāra-
vātapāne kūṭāgāre nisinno viya jāto. Mā bhagavantaṁ sītantiādi
tassa tathā karitvā ṭhānakāraṇaparidīpanaṁ. So hi mā bhagavantaṁ
sītañca bādhayittha mā uṇhaṁ mā ḍaṁsādisamphasso bādhayitthāti

011
Tathā karitvā aṭṭhāsi. Tattha kiñcāpi sattāhavaddalikāya uṇhameva
natthi sace pana antarantarā megho vigaccheyya uṇhaṁ bhaveyya
taṁpi naṁ mā bādhayitthāti evaṁ tassa cintetuṁ yuttaṁ. Viddhanti
ubbiddhaṁ meghavigamena dūrībhūtanti attho. Vigatavalāhakanti
apagatameghaṁ. Devanti ākāsaṁ. Sakavaṇṇanti attano rūpaṁ. Sukho
vivekoti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassāti
catumaggañāṇasantosena santuṭṭhassa. Sutadhammassāti pakāsitadhammassa.
Passatoti taṁ vivekaṁ yaṁ vā kiñci passitabbaṁ nāma taṁ sabbaṁ
attano viriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjhanti
akuppanabhāvo. Etena mettāpubbabhāgo dassito. Pāṇabhūtesu
saṁyamoti sattesu ca saṁyamo avihiṁsanabhāvo sukhoti attho.
Etena karuṇāpubbabhāgo dassito. Sukhā virāgatā loketi
virāgatāpi sukhā. Kīdisī. Kāmānaṁ samatikkamoti yā kāmānaṁ
samatikkamoti vuccati sā virāgatāpi sukhāti attho. Etena
anāgāmimaggo kathito. Asmimānassa vinayoti iminā pana arahattaṁ
kathitaṁ. Arahattaṁ hi asmimānassa passaddhivinayoti vuccati. Ito
parañca sukhaṁ nāma natthi. Tenāha etaṁ ve paramaṁ sukhanti.
Mucalindamūlāti mahābodhito pācīnakoṇe ṭhitā mucalinda-
rukkhamūlā. Rājāyatananti dakkhiṇadisābhāge ṭhitaṁ rājāyatanarukkhaṁ
upasaṅkami. Tena kho pana samayenāti katarena samayena bhagavato kira
rājāyatanamūle sattāhaṁ ekapallaṅkena nisinnassa samādhito

012
Vuṭṭhānadivase aruṇuggamanavelāyameva bhojanakiccena bhavitabbanti ñatvā sakko
devarājā osathaharītakaṁ upanesi bhagavā taṁ paribhuñji paribhutta-
mattasseva sarīrakiccaṁ ahosi sakko mukhodakaṁ adāsi bhagavā mukhaṁ
dhovitvā tasmiṁyeva rukkhamūle nisīdi evaṁ uggate aruṇamhi nisinne
bhagavati tena kho pana samayena. Tapussabhallikā vāṇijāti tapusso ca
bhalliko cāti dve bhātaro vāṇijā. Ukkalāti ukkalajanapadato.
Taṁ desanti yasmiṁ dese bhagavā viharati. Katarasmiñca dese bhagavāti.
Majjhimadese. Tasmā majjhimadesaṁ gantuṁ addhānamaggaṁ paṭipannā
hontīti ayamettha attho. Ñātisālohitā devatāti tesaṁ
ñātibhūtapubbā devatā. Etadavocāti sā kira nesaṁ sabbasakaṭāni
appavattāni akāsi. Tato te kiṁ idanti maggadevatānaṁ balikammaṁ
akaṁsu. Tesaṁ balikammakāle sā devatā dissamāneneva kāyena
etadavoca. Manthena ca madhupiṇḍikāya cāti abaddhasattunā ca
sappimadhuphāṇitādīhi yojetvā baddhasattunā ca. Paṭimānethāti
upaṭṭhahatha. Taṁ voti tampaṭimānanaṁ tumhākaṁ bhavissati dīgharattaṁ
hitāya sukhāya. Yaṁ amhākanti yampaṭiggahaṇaṁ amhākaṁ assa
dīgharattaṁ hitāya sukhāya. Bhagavato etadahosīti yo kirassa
padhānānuyogakāle patto ahosi so sujātāya pāyāsaṁ dātuṁ
āgacchantiyā eva antaradhāyi tenassa etadahosi patto me
natthi purimakāpica nakho tathāgatā hatthesu paṭiggaṇhanti kimhi
nukho ahaṁ paṭiggaṇheyyaṁ manthañca madhupiṇḍikañcāti.

013
Parivitakkamaññāyāti ito pubbeva bhagavato sujātāya dinnaṁ bhojanaṁyeva
ojānuppabandhanavasena aṭṭhāsi ettakaṁ kālaṁ neva jighacchā na pipāsā
na kāyadubbalyaṁ ahosi idāni panassa āhāraṁ paṭiggahetukāmatāya
nakho tathāgatātiādinā nayena parivitakko udapādi. Taṁ
evaṁ uppannaṁ attano cetasā bhagavato cetoparivitakkamaññāya.
Catuddisāti catūhi disāhi. Selamaye patteti muggavaṇṇasilāmaye
patte. Idaṁyeva bhagavā paṭiggahesi teyeva sandhāya vuttaṁ.
Cattāro pana mahārājāno paṭhamaṁ indanīlamaṇimaye patte
upanāmesuṁ. Na te bhagavā aggahesi. Tato ime cattāropi
muggavaṇṇasilāmaye patte upanāmesuṁ. Bhagavā cattāropi patte
aggahesi tesaṁ pasādānurakkhanatthāya no mahicchatāya. Gahetvā ca
pana cattāropi yathā ekova patto hoti tathā adhiṭṭhahi.
Catunnaṁpi ekasadiso puññavipāko ahosi. Evaṁ ekaṁ katvā
adhiṭṭhite paṭiggahesi bhagavā paccagghe selamaye patte manthañca
madhupiṇḍikañca. Paccaggheti paccagghasmiṁ pāṭekkaṁ mahagghasminti
attho. Athavā paccaggheti abhinave abbhuṇhe taṁkhaṇe
nibbattasminti attho. Dve vācā etesaṁ ahesunti dvevācikā.
Athavā dvīhi vācāhi upāsakabhāvaṁ pattāti attho. Te evaṁ
upāsakabhāvaṁ paṭivedetvā bhagavantaṁ āhaṁsu kassidāni bhante amhehi
ajjato paṭṭhāya abhivādanapaccuṭṭhānaṁ kātabbanti. Bhagavā sīsaṁ
parāmasi. Kesā hatthe laggiṁsu. Te tesaṁ adāsi ime tumhe

014
Pariharathāti. Te kesadhātuyo labhitvā amatenevābhisittā haṭṭhatuṭṭhā
bhagavantaṁ vanditvā pakkamiṁsu.
Athakho bhagavā sattāhassa accayena tamhā samādhimhā
vuṭṭhahitvā vuttappakārameva sabbakiccaṁniṭṭhāpetvārājāyatanamūlāpunapi
yena ajapālanigrodho tenupasaṅkami. Parivitakko udapādīti tasmiṁ
nisinnamattasseva sabbabuddhānaṁ āciṇṇasamāciṇṇo ayaṁ cetaso
parivitakko udapādi kasmā panāyaṁ sabbabuddhānaṁ uppajjatīti.
Dhammassa mahantabhāvaṁ garubhāvaṁ bhāriyabhāvaṁ paccavekkhaṇāya brahmunā
yācitena desetukāmatāya ca.
Jānanti hi buddhā evaṁ vitakkite brahmā āgantvā dhammadesanaṁ
yācissati tato sattā dhamme gāravaṁ uppādessanti brahmagaruko
hi lokasannivāsoti. Iti imehi dvīhi kāraṇehi ayaṁ vitakko
uppajjatīti. Tattha adhigato kho myāyanti adhigato kho me ayaṁ.
Ālayarāmāti sattā pañcakāmaguṇesu alayanti tasmā te ālayāti
vuccanti tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti
ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yadidanti
nipāto tassa ṭhānaṁ sandhāya yaṁ idanti paṭiccasamuppādaṁ sandhāya yo
ayanti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṁ
paccayā idappaccayā idappaccayā eva idappaccayatā idappaccayatā ca
sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. So mamassa
kilamathoti yā ajānantānaṁ desanā nāma so mama kilamatho assa

015
Sā mama vihesā assāti attho. Bhagavantanti bhagavato. Anacchariyāti
anuacchariyā. Paṭibhaṁsūti paṭibhāṇasaṅkhātassa ñāṇassa gocarā
ahesuṁ parivitakkayitabbabhāvaṁ pāpuṇiṁsu. Halanti ettha hakāro
nipātamatto alanti attho. Pakāsitunti desituṁ. Alaṁ dāni me
imaṁ kicchena adhigataṁ dhammaṁ desitunti vuttaṁ hoti. Nāyaṁ dhammo
susambudhoti na ayaṁ sukaro abhisambujjhituṁ jānituṁ na sukaroti attho.
Paṭisotagāminti paṭisotaṁ vuccati nibbānaṁ nibbānagāminti attho.
Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā sattā.
Na dakkhantīti na passanti. Tamokkhandhena āvuṭāti avijjārāsinā
ajjhotthaṭā. Appossukkatāyāti nirussukkabhāvena adesetukāmatāyāti
attho.
Yatra hi nāmāti yasmiṁ nāma loke. Bhagavato purato pāturahosīti
dhammadesanāyācanatthaṁ dasasu cakkavāḷasahassesu mahābrahmāno gahetvā
āgamma bhagavato purato pāturahosi. Apparajakkhajātikāti paññāmaye
akkhimhi appaṁ rāgadosamoharajaṁ etesaṁ sabhāvāti apparajakkhajātikā.
Bhavissanti dhammassāti catusaccadhammaṁ. Aññātāroti paṭivijjhatāro.
Pāturahosīti pātubhavi. Samalehi cintitoti rāgādisamalehi chasatthārehi
cintito. Apāpuretanti vivara etaṁ. Amatassa dvāranti amatassa
nibbānassa dvārabhūtaṁ ariyamaggaṁ. Suṇantu dhammaṁ vimalenānubuddhanti
ime sattā rāgādimalānaṁ abhāvato vimalena sambuddhena
anubuddhaṁ catusaccadhammaṁ suṇantu. Sele yathā pabbatamuddhaniṭṭhitoti

016
Silāmaye ekaghane pabbatamuddhani ṭhito so ca yathā cakkhumā
puriso samantato janataṁ passeyya tvampi sumedha sundarapañña
sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṁ paññāmayaṁ
pāsādamāruyha sayaṁ apetasoko sokāvakiṇṇaṁ jātijarābhibhūtaṁ janataṁ
apekkhassu upadhāraya. Uṭṭhehīti bhagavato dhammadesanatthaṁ cārikañcaraṇaṁ
yācanto bhaṇati. Vīrātiādīsu bhagavā viriyavantatāya vīro devaputta-
maccukilesābhisaṅkhāramārānaṁ vijitattā vijitasaṅgāmo jātikantārādi-
nittharaṇasamatthatāya satthavāho kāmacchandaiṇassa abhāvato anaṇo.
Ajjhesananti yācanaṁ. Buddhacakkhunāti indriyaparopariyattiñāṇena ca
āsayānusayañāṇena ca. Imesañhi dvinnaṁ ñāṇānaṁ buddhacakkhūti
nāmaṁ. Apparajakkheti yesaṁ paññācakkhumhi rāgādirajaṁ appaṁ
te apparajakkhā. Yesaṁ mahantaṁ te mahārajakkhā. Yesaṁ saddhādīni
indriyāni tikkhāni te tikkhindriyā. Yesaṁ mudūni te
mudindriyā. Yesaṁ saddhādayo ākārā sundarā te svākārā.
Yesaṁ asundrā te dvākārā. Ye kathitakāraṇaṁ sallakkhenti
sukhena sakkā honti viññāpetuṁ te suviññāpayā. Ye tathā
na honti te duviññāpayā. Ye paralokañca vajjañca bhayato
passanti te paralokavajjabhayadassāvino. Uppaliniyanti uppalavane.
Itaresupi eseva nayo. Antonimuggaposinīti yāni udakassa anto
nimuggāneva posiyanti. Samodakaṭṭhitānīti udakena samaṭṭhitāni.
Udakaṁ accuggamma tiṭṭhantīti udakaṁ atikkamitvā tiṭṭhanti.

017
Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi
amatasaṅkhātassa nibbānassa dvāraṁ. Pamuñcantu saddhanti sabbe
attano saddhaṁ pamuñcantu vissajjantu. Pacchimapadadvaye ayamevattho
ahañhi attano paguṇaṁ suvattitaṁpi imaṁ paṇītaṁ uttamaṁ dhammaṁ
kāyavācākilamathasaññī hutvā manujesu devamanussesu nābhāsiṁ.
Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena
samannāgato. Medhāvīti ṭhānuppattiyā paññāya samannāgato.
Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko
visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati. Bhagavatopi
kho ñāṇaṁ udapādīti sabbaññutañāṇaṁ uppajji ito satta-
divasamatthake kālaṁ katvā so ākiñcaññāyatane nibbattoti.
Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahājāni
assāti mahājāniyo. Akkhaṇe nibbattattā ca. Abhidosakālakatoti
hīyo kālakato. Sopi nevasaññānāsaññāyatane nibbattoti
addasa. Bahūpakārāti bahūpakārā. Padhānapahitattanti padhānatthāya
pesitattabhāvaṁ. Upaṭṭhahiṁsūti mukhodakadānādinā upaṭṭhahiṁsu.
Antarā ca bodhiṁ antarā ca gayanti upako bodhimaṇḍassa ca
gayāya ca antare bhagavantaṁ addasa. Addhānamaggapaṭipannanti
addhānamaggaṁ paṭipannaṁ. Sabbābhibhūti sabbaṁ tebhūmikadhammaṁ abhibhavitvā
ṭhito. Sabbavidūti sabbaṁ catubhūmikadhammaṁ avediṁ aññāsiṁ. Sabbesu
dhammesu anūpalittoti sabbesu tebhūmikadhammesu kilesalepanena alitto.

018
Sabbañjahoti sabbaṁ tebhūmikadhammaṁ upacchinditvā ṭhito. Taṇhakkhaye
vimuttoti taṇhakkhaye nibbāne ārammaṇakaraṇavasena vimutto.
Sayaṁ abhiññāyāti sabbaṁ catubhūmikadhammaṁ attanāva jānitvā.
Kamuddiseyyanti kaṁ aññaṁ ayaṁ me ācariyoti uddiseyyaṁ.
Na me ācariyo atthīti lokuttaradhamme mayhaṁ ācariyo nāma
natthi. Natthi me paṭipuggaloti mayhaṁ paṭibhāgapuggalo nāma
natthi. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto. Nibbutoti
kilesānaṁyeva nibbutattā nibbuto. Kāsīnaṁ puranti kāsikaraṭṭhe nagaraṁ.
Ahaññiṁ amatadundubhinti dhammacakkhupaṭilābhāya amatabheriṁ paharissāmīti
gacchāmi. Arahasi anantajinoti anantajino bhavituṁ yuttosi.
Huveyyāvusoti āvuso evampi nāma bhaveyya. Sīsaṁ okampetvāti
sīsaṁ cāletvā. Saṇṭhapesunti katikaṁ akaṁsu. Bāhullikoti
cīvarabāhullādīnaṁ atthāya paṭipanno. Padhānavibbhantoti padhānato
vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādibāhulla-
bhāvatthāya āvatto. Odahatha bhikkhave sotanti upanetha bhikkhave
sotaṁ sotindriyaṁ dhammassavanatthaṁ abhimukhaṁ karothāti attho.
Amatamadhigatanti amataṁ nibbānaṁ mayā adhigatanti dasseti. Cariyāyāti
dukkaracariyāya. Paṭipadāyāti dukkarapaṭipadāya. Abhijānātha me
noti abhijānātha samanupassatha nu me. Evarūpaṁ bhāsitametanti
evarūpaṁ vākyabhedanti attho. Asakkhi kho bhagavā pañcavaggiye
bhikkhū saññāpetunti ahaṁ buddhoti jānāpetuṁ asakkhi. Cakkhukaraṇīti

019
Paññācakkhuṁ sandhāyāha. Ito paraṁ sabbaṁ padatthato uttānameva
adhippāyānusandhiyojanādibhedato papañcasūdaniyā majjhimaṭṭhakathāyaṁ
vuttanayena veditabbaṁ. Ito paṭṭhāya hi ativitthārabhīrukassa
mahājanassa cittaṁ anurakkhantā suttantakathaṁ avaṇṇayitvā vinayakathaṁyeva
vaṇṇayissāma. Sā va tassa āyasmato upasampadā ahosīti
āsāḷhapuṇṇamāyaṁ aṭṭhārasahi devatākoṭīhi saddhiṁ sotāpattiphale
patiṭṭhitassa ehi bhikkhūti bhagavato vacanena abhinipphannā sā va tassa
āyasmato ehibhikkhūpasampadā ahosi. Athakho āyasmato ca
vappassātiādimhi vappattherassa pāṭipadadivase dhammacakkhuṁ udapādi
bhaddiyattherassa dutiyadivase mahānāmattherassa tatiyadivase
assajittherassa catutthiyanti. Imesañca pana bhikkhūnaṁ kammaṭṭhānesu
uppannamalavisodhanatthaṁ bhagavā antovihāreyeva ahosi. Uppanne
uppanne kammaṭṭhānamale ākāsenāgantvā malaṁ vinodesi.
Pakkhassa pana pañcamiyaṁ sabbe va te ekato sannipātetvā anattasuttena
ovadi. Tena vuttaṁ athakho bhagavā pañcavaggiyeti ādi. Tena
kho pana samayena cha loke arahanto hottīti pañcamiyā pakkhassa
lokasmiṁ cha manussā arahanto hontīti attho.
Pubbānupubbakānanti paveṇivasena porāṇānuporāṇānanti
attho. Tena kho pana samayena ekasaṭṭhī loke arahanto hontīti
purimā cha ime ca pañcapaññāsāti antovassamhiyeva ekasaṭṭhī
manussā arahanto hontīti attho. Tatra yasāadīnaṁ kulaputtānaṁ

020
Ayaṁ pubbayogo. Atīte kira pañcapaññāsajanā sahāyakā
vaggabandhena puññāni karontā anāthasarīrāni paṭijaggantā vicaranti.
Te ekadivasaṁ sagabbhaṁ itthiṁ kālakataṁ disvā jhāpessāmāti susānaṁ
hariṁsu. Tesu pañca jane tumhe jhāpethāti susāne ṭhapetvā sesā gāmaṁ
paviṭṭhā. Yaso dārako taṁ sarīraṁ vijjhitvā parivattetvā ca
jhāpayamāno asubhasaññaṁ paṭilabhi. So itaresaṁpi catunnaṁ janānaṁ
passatha bho imaṁ asuciṁ paṭikkūlanti dassesi. Tepi tattha asubhasaññaṁ
paṭilabhiṁsu. Te pañcapi gāmaṁ gantvā sesasahāyakānaṁ kathayiṁsu.
Yaso pana dārako gehaṁpi gantvā mātāpitūnañca bhariyāya ca kathesi.
Te sabbepi asubhasaññaṁ bhāvayiṁsu. Ayametesaṁ pubbayogo.
Tenāyasmato yasassa nāṭakajanesu susānasaññāyeva uppajji. Tāya ca
upanissayasampattiyā sabbesaṁ visesādhigamo nibbattīti. Atha kho
bhagavā bhikkhū āmantesīti bhagavā yāva pacchimakattikapuṇṇamī tāva
bārāṇasiyaṁ viharanto ekadivasaṁ te khīṇāsave saṭṭhī bhikkhū āmantesi.
Dibbā nāma dibbesu visayesu lobhapāsā. Mānusā nāma
mānusakesu visayesu lobhapāsā. Mā ekena dveti ekena maggena
dve mā agamittha. Assavanatāti assavanatāya. Parihāyantīti
anadhigataṁ nādhigacchantā visesādhigamanato parihāyanti. Antakāti
lāmaka hīnasatta. Antalikkhacaroti rāgapāsaṁ sandhāyāha taṁ hi
so antalikkhacaroti mantvā āha.
Nānādisā nānājanapadāti nānādisato ca nānājanapadato.

021
Anujānāmi bhikkhave tumhevadāni tāsu tāsu disāsu tesu tesu
janapadesu pabbājethāti ādimhi pabbajjāpekkhaṁ kulaputtaṁ
pabbājentena yena parato na bhikkhave pañcahi ābādhehi phuṭṭho
pabbājetabboti ādiṁ katvā yāva na andhamūgabadhiro pabbājetabboti
evaṁ paṭikkhittā puggalā te vajjetvā pabbajjādosavirahito
puggalo pabbājetabbo. Sopi mātāpitūhi anuññātoyeva tassa
anujānanalakkhaṇaṁ na bhikkhave ananuññāto mātāpitūhi putto
pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti etasmiṁ
sutte vaṇṇayissāma. Evaṁ pabbajjādosavirahitaṁ mātāpitūhi
anuññātaṁ pabbājentenāpica sace acchinnakeso hoti ekasīmāyaṁ ca
aññepi bhikkhū atthi kesacchedanatthāya bhaṇḍukammaṁ āpucchitabbaṁ.
Tassa āpucchanākāraṁ anujānāmi bhikkhave saṅghaṁ apaloketuṁ
bhaṇḍukammāyāti ettha vaṇṇayissāmi. Sace okāso hoti sayaṁ
pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti okāsaṁ
na labhati eko daharabhikkhu vattabbo etaṁ pabbājehīti.
Avuttopi ce daharabhikkhu upajjhāyaṁ uddissa pabbājeti vaṭṭati.
Sace daharabhikkhu natthi sāmaṇeropi vattabbo etaṁ khaṇḍasīmaṁ
netvā pabbājetvā kāsāyāni acchādetvā ehīti. Saraṇāni
pana sayaṁ dātabbāni. Evaṁ bhikkhunāva pabbājito hoti. Purisaṁ
hi bhikkhuto añño pabbājetuṁ na labhati tathā mātugāmaṁ bhikkhunito
añño. Sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni

022
Dātuṁ labhati. Kesoropanaṁ yenakenaci kataṁ sukataṁ hoti. Sace
pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto okāsaṁ
katvāpi sayameva pabbājetabbo. Mattikāmuṭṭhiṁ gahetvā nahāyitvā
kese temetvā āgacchāhīti na ca pana vissajjetabbo.
Pabbajitukāmānaṁ hi paṭhamaṁ balavā ussāho hoti pacchā pana
kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti etoyeva
palāyanti. Tasmā sayameva nahānatitthaṁ netvā sace nātidaharo
hoti nahāhīti vattabbo. Kesā panassa sayameva mattikaṁ
gahetvā dhovitabbā. Daharakumārako pana sayaṁ udakaṁ otaritvā
gomayamattikāhi ghaṁsitvā nahāpetabbo. Sacepissa kacchu vā
pīḷakā vā honti yathā mātā puttaṁ na jigucchati evameva
ajigucchantena sādhukaṁ hatthapādato paṭṭhāya yāva sīsā ghaṁsitvā
nahāpetabbo. Kasmā. Ettakena hi upakārena kulaputtā
ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā
honti uppannaṁ anabhiratiṁ vinodetvā therabhāvaṁ pāpuṇanti
kataññū katavedino honti. Evaṁ nahāpanakāle pana kesamassu-
oropanakāle vā tvaṁ ñāto yasassī idāni mayaṁ taṁ nissāya
paccayehi na kilamissāmāti na vattabbo aññāpi aniyyānikakathā
na kathetabbā. Athakhvassa āvuso suṭṭhu upadhārehi satiṁ
upaṭṭhāpehīti vatvā tacapañcakakammaṭṭhānaṁ ācikkhitabbaṁ ācikkhantena
ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṁ

023
Nijjīvanissattabhāvaṁ vā pākaṭaṁ karontena ācikkhitabbaṁ. Sace hi so
pubbe parimadditasaṅkhāro hoti bhāvitabhāvano kaṇṭakavedhāpekkho viya
paripakkagaṇḍo suriyuggamanāpekkhaṁ viya ca pariṇatapadumaṁ athassa
āraddhamatte kammaṭṭhānamanasikāre indāsani viya pabbate kilesapabbate
cuṇṇiyamānaṁyeva ñāṇaṁ pavattati. Khuraggeyeva arahattaṁ pāpuṇāti.
Ye hi āditova keci khuragge arahattaṁ pattā sabbe te evarūpaṁ
savanaṁ labhitvā kalyāṇamittena ācariyena dinnanayaṁ nissāya no
anissāya tasmāssa evarūpā kathā kathetabbāti. Kesesu pana
oropitesu haliddacuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca
ubbattetvā gihigandhaṁ apanetvā kāsāyāni tikkhattuṁ vā dvikkhattuṁ
vā sakiṁ vā paṭiggahāpetabbo. Athāpissa hatthe adatvā
ācariyo vā upajjhāyo vā sayameva acchādeti vaṭṭati.
Sacepi aññaṁ daharaṁ vā sāmaṇeraṁ vā upāsakaṁ vā āṇāpeti
āvuso etāni kāsāyāni gahetvā etaṁ acchādehīti taṁyeva vā
āṇāpeti etāni gahetvā acchādehīti. Sabbaṁ vaṭṭati.
Sabbaṁ hetaṁ tena bhikkhunāva dinnaṁ hoti. Yaṁ pana nivāsaṁ vā
pārupanaṁ vā anāṇattiyā nivāseti vā pārupati vā taṁ apanetvā
puna dātabbaṁ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva
kāsāvaṁ vaṭṭati adinnaṁ na vaṭṭati sacepi tasseva santakaṁ
hoti ko pana vādo upajjhāyamūlake. Ayaṁ paṭhamaṁ kesamassuṁ
ohāretvā kāsāyāni vatthāni acchādetvā ekaṁsaṁ uttarāsaṅgaṁ

024
Kārāpetvāti ettha vinicchayo. Bhikkhūnaṁ pāde vandāpetvāti ye
tattha sannipatitā bhikkhū tesaṁ pāde vandāpetvā atha saraṇagahaṇatthaṁ
ukkuṭikaṁ nisīdāpetvā añjaliṁ paggahāpetvā evaṁ vadehīti
vattabbo yamahaṁ vadāmi taṁ vadehīti vattabbo. Athassa
upajjhāyena vā ācariyena vā buddhaṁ saraṇaṁ gacchāmīti ādinā
nayena saraṇāni dātabbāni. Yathāvuttappaṭipāṭiyāva na uppaṭipāṭiyā.
Sace hi ekapadampi ekakkharaṁpi uppaṭipāṭiyā deti buddhaṁ
saraṇaṁyeva vā tikkhattuṁ datvā puna itaresu ekekaṁ tikkhattuṁ deti
adinnāni honti saraṇāni. Imañca pana saraṇagamanūpasampadaṁ
paṭikkhipitvā anuññātā upasampadā ekato suddhiyā vaṭṭati.
Sāmaṇerapabbajjā pana ubhato suddhiyā vaṭṭati no ekato suddhiyā
tasmā upasampadāya sace ācariyo ñattidosañceva kammavācā-
dosañca vajjetvā kammaṁ karoti sukataṁ hoti. Pabbajjāya pana
imāni tīṇi saraṇāni bukāradhakārādīnaṁ byañjanānaṁ ṭhānakaraṇasampadaṁ
ahāpentena ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo
vattuṁ sakkoti antevāsiko na sakkoti antevāsiko vā
sakkoti ācariyo na sakkoti ubhopi vā na sakkonti na
vaṭṭati. Sace pana ubhopi sakkonti vaṭṭati. Imāni ca
pana dadamānena buddhaṁ saraṇaṁ gacchāmīti evaṁ ekasambaddhāni
anunāsikantāni vā katvā dātabbāni buddham saraṇam gacchāmīti evaṁ
vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṁ

025
Nāmaṁ sāvetvā ahaṁ bhante buddharakkhito yāvajīvaṁ buddhaṁ saraṇaṁ
gacchāmīti vuttaṁ. Taṁ ekāṭṭhakathāyampi natthi pāliyaṁpi na vuttaṁ
tesaṁ rucimattameva tasmā na gahetabbaṁ. Na hi tathā
avadantassa saraṇaṁ kuppatīti. Anujānāmi bhikkhave imehi tīhi
saraṇagamanehi pabbajjaṁ upasampadanti imehi buddhaṁ saraṇaṁ gacchāmīti
ādīhi evaṁ tikkhattuṁ ubhato suddhiyā vuttehi tīhi saraṇagamanehi
pabbajjañceva upasampadañca anujānāmīti attho. Tattha yasmā
upasampadā parato paṭikkhittā tasmā sā etarahi saraṇamatteneva
na rūhati. Pabbajjā pana yasmā parato anujānāmi bhikkhave
imehi tīhi saraṇagamanehi sāmaṇerapabbajjanti anuññātā eva tasmā
sā etarahipi saraṇamatteneva rūhati. Ettāvatā hi sāmaṇerabhūmiyaṁ
patiṭṭhito hoti. Sace panesa matimā hoti paṇḍitajātiko
athassa tasmiṁyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṁ.
Yathā bhagavatā uddiṭṭhāni vuttaṁ hetaṁ anujānāmi bhikkhave
sāmaṇerānaṁ dasa sikkhāpadāni tesu ca sāmaṇerehi sikkhituṁ
pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī
musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī vikālabhojanā
veramaṇī naccagītavāditavisūkadassanā veramaṇī mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī uccāsayanamahāsayanā veramaṇī
jātarūparajatapaṭiggahaṇā veramaṇīti. Andhakaṭṭhakathāyaṁ pana ahaṁ bhante
itthannāmo yāvajīvaṁ pāṇātipātā veramaṇīsikkhāpadaṁ samādiyāmīti

026
Evaṁ saraṇadānaṁ viya sikkhāpadadānaṁpi vuttaṁ. Taṁpi neva pāliyā
na aṭṭhakathāsu atthi tasmā yathāpāliyāva uddisitabbāni.
Pabbajjā hi saraṇagamaneheva siddhā. Sikkhāpadāni pana kevalaṁ
sikkhāparipūraṇatthaṁ jānitabbāni tasmā tāni pāliyaṁ āgatanayena
uggahetuṁ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṁ
vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti
saṅghāṭipattacīvaradhāraṇaṭhānanisajjādīsu pānabhojanādividhimhi ca na
kusalo hoti tāva bhojanasālaṁ vā salākabhājanaṭṭhānaṁ vā aññaṁ
vā tathārūpaṭṭhānaṁ na pesetabbo. Santikāvacaroyeva kātabbo
bāladārako viya paṭijaggitabbo. Sabbamassa kappiyākappiyaṁ
ācikkhitabbaṁ nivāsanapārupanādīsu abhisamācārikesu vinetabbo.
Tenāpi anujānāmi bhikkhave dasahaṅgehi samannāgataṁ sāmaṇeraṁ
nāsetunti evaṁ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā
abhisamācārikaṁ paripūrentena dasavidhe sīle sādhukaṁ sikkhitabbanti.
Pabbajjāvinicchayo niṭṭhito.
Mayhaṁ kho bhikkhaveti mayā khoti attho. Athavā mayhaṁ
yoniso manasikāroti yo mayhaṁ yoniso manasikāro tena hetunāti
attho. Puna anuppattāti ettha vibhattiṁ pariṇāmetvā mayāti
vattabbaṁ.
Bhaddavaggiyāti te kira rājakumārā rūpena ca cittena ca
bhaddakā vaggabandheneva vicaranti tasmā bhaddavaggiyāti vuccanti.

027
Tenahi voti ettha vokāro nipātamatto. Dhammacakkhuṁ udapādīti
kesañci sotāpattimaggo kesañci sakadāgāmimaggo kesañci
anāgāmimaggo udapādi tayopi hi ete maggā dhammacakkhunti
vuccanti. Te kira tuṇḍilajātake tiṁsadhuttā ahesuṁ. Atha
tuṇḍilovādaṁ sutvā pañca sīlāni rakkhiṁsu. Idaṁ tesaṁ pubbakammaṁ.
Pamukhoti pubbaṅgamo. Pāmokkhoti uttamo visuddhapañño.
Anupahaccāti avināsetvā. Tejasā tejanti attano tejena
nāgassa tejaṁ. Pariyādeyyanti abhibhaveyyaṁ vināseyyaṁ vāti.
Makkhanti kodhaṁ. Na tveva ca kho arahā yathā ahanti attānaṁ arahā
ahanti maññamāno vadati. Ajjuṇho aggisaraṇamhīti ajja
ekadivasaṁ vaseyyāmāti attho. Phāsukāmoti hitakāmo. Sumānasoti
pītisomanassehi sampayuttamano. Na vimanoti avimano dosena
anabhibhūto manoti attho. Agyāgāraṁ udiccareti ādittanti
attho. Jaṭilā bhaṇantīti iminā sambandho. Ahināgassa acciyo
na hontīti avivaṇṇā virūpavaṇṇāti attho. Phalikavaṇṇāyoti
phalikamaṇivaṇṇāyo. Aṅgirasassāti aṅgato raṁsiyo saṁsarantīti
aṅgiraso tassa aṅgirasassa.
Abhikkantāya rattiyāti parikkhīṇāya rattiyā appāvasiṭṭhāyāti
attho. Abhikkantavaṇṇāti abhirūpavaṇṇā abhimanāpavaṇṇā.
Kevalakappanti sakalaṁ kevalaṁ.
Purimāhi vaṇṇanibhāhīti catunnaṁ mahārājānaṁ vaṇṇanibhaṁ
028
Sandhāyāha. Pāṇināti hatthena. Kakudhe adhivatthā devatāti
ajjunarukkhe adhivatthā devatā. Vissajjeyyanti sukkhāpanatthāya
pasāretvā ṭhapeyyanti attho. Bhante āhara hatthanti evaṁ
vadanto viya onatoti āharahattho. Uyyojetvāti vissajjetvā.
Maṇḍāmukhiyoti aggibhājanāni vuccanti. Cirapaṭikāti cirakālato
paṭṭhāya. Kesamissanti ādīsu kesā eva kesamissaṁ. Esa nayo
sabbattha. Khārikājanti khāribhāro.
Laṭṭhivaneti tāluyyāne. Suppatiṭṭhe cetiyeti aññatarasmiṁ
vaṭṭarukkhe. Tassa kiretaṁ nāmaṁ. Dvādasanahutehīti ettha ekaṁ nahutaṁ
dasasahassāni. Appekacceti api ekacce. Ajjhabhāsīti tesaṁ
kaṅkhācchedanatthaṁ abhāsi. Kimeva disvāti kiṁeva disvā.
Uruvelavāsīti uruvelāyaṁ vāsī. Aggihuttaṁ pahāya pabbajitosi
ko upāyo. Kīsakovadānoti tāpasacariyāya kīsasarīrattā kīsakāti
laddhanāmānaṁ tāpasānaṁ ovādako anusāsako samānoti attho. Athavā
sayaṁ kīsako tāpaso samāno ca ovadamāno ca aññe ovadanto
anusāsantoti attho. Kathaṁ pahīnanti kena kāraṇena pahīnaṁ. Idaṁ
vuttaṁ hoti tvaṁ uruvelavāsī agagiparicārakānaṁ tāpasānaṁ sayaṁ
ovādācariyo samāno kiṁ disvā aggiṁ pahāsi pucchāmi taṁ
etamatthaṁ kena kāraṇena tava aggihuttaṁ pahīnanti. Dutiyagāthāyaṁ
ayamattho ete rūpādike kāme itthiyo ca yaññā abhivadanti.
Svāhaṁ etaṁ sabbaṁpi rūpādikaṁ kāmappabhedaṁ khandhūpadhīsu malanti ñatvā

029
Yasmā ime yiṭṭhahutappabhedā yaññā malameva vadanti tasmā
na yiṭṭhe na hute arañjiṁ yiṭṭhe vā hute vā nābhiraminti attho.
Tatiyagāthāyaṁ atha kocarahīti atha kuhiṁcarahi. Sesaṁ uttānameva.
Catutthagāthāyaṁ padanti nibbānapadaṁ santasabhāvatāya santaṁ upadhīnaṁ
abhāvena anūpadhīkaṁ rāgakiñcanādīnaṁ abhāvena akiñcanaṁ tīsu
bhavesu alaggatāya yaṁ kāmabhavaṁ yaññā vadanti tasmiṁpi kāmabhave
asattaṁ jātijarāmaraṇānaṁ abhāvena anaññathābhāviṁ attanā
bhāvitena maggeneva adhigantabbaṁ na aññena kenaci adhigametabbanti
anaññaneyyaṁ yasmā īdisaṁ padaṁ addasaṁ tasmā na yiṭṭhe
na hute arañjiṁ. Tena kiṁ dasseti. Yo ahaṁ devamanussaloka-
sampattisādhake na yiṭṭhe na hute arañjiṁ so kiṁ vakkhāmi ettha
nāma na me devamanussaloke rato manoti evaṁ sabbaloke anabhiratibhāvaṁ
pakāsetvā athakho āyasmā uruvelakassapo sāvakohamasmīti
evaṁ bhagavato sāvakabhāvaṁ pakāsesi. Tañca kho ākāse vividhāni
pāṭihāriyāni dassetvā. Dhammacakkhunti sotāpattimaggañāṇaṁ.
Assāsakāti āsiṁsanā patthanāti attho.
Esāhaṁ bhanteti ettha pana kiñcāpi maggapaṭivedhenevassa
siddhaṁ saraṇagamanaṁ tattha pana nicchayagamanameva gato idāni vācāya
attasanniyātanaṁ karoti maggavasenevāyaṁ niyataṁ saraṇagamanaṁ patto
taṁ paresaṁ vācāya pāṭakaṁ karonto paṇipātagamanañca gacchanto
evaṁ vadati.

030
Siṅginikkhasuvaṇṇoti siṅgisuvaṇṇanikkhena samānavaṇṇo.
Dasavāsoti dasasu ariyavāsesu vutthavāso. Dasadhammavidūti
dasakammapathavidū. Dasabhi cupetoti dasahi asekhehi aṅgehi upeto.
Sabbadhi dantoti sabbesu indriyesu dantā bhagavato hi cakkhuādīnaṁ
kiñci adantaṁ nāma natthi.
Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdīti bhagavantaṁ
bhuttavantaṁ pattato ca apanītapāṇiṁ sallakkhetvā ekasmiṁ padese
nisīdīti attho. Atthikānanti buddhābhigamanena ca dhammassavanena ca
atthikānaṁ. Abhikkamanīyanti abhigantuṁ sakkuṇeyyaṁ. Appakiṇṇanti
anākiṇṇaṁ. Appasaddanti vacanasaddena appasaddaṁ. Appanigghosanti
nagaranigghosasaddena appanigghosaṁ. Vijanavātanti anusañcaraṇajanassa
sarīravātena virahitaṁ. Vijanavādantipi pāṭho. Antopi janavādena
rahitanti attho. Vijanapātantipi pāṭho. Janasañcāravirahitanti
attho. Manussarāhaseyyakanti manussānaṁ rahassakiriyaṭṭhāniyaṁ.
Paṭisallānasārūpanti vivekānurūpaṁ.
Sārīputtamoggallānāti sārīputto ca moggallāno ca.
Tehi katikā katā hoti yo paṭhamaṁ amataṁ adhigacchati so
itarassa ārocetūti. Te kira ubhopi gihikāle upatisso
kolitoti evaṁ paññāyamānanāmā aḍḍhateyyasatamāṇavakaparivārā
giraggasamajjaṁ agamaṁsu. Tattha nesaṁ mahājanaṁ disvā etadahosi
ayaṁ nāma evaṁ mahājanakāyo appatte vassasate maraṇamukhe

031
Patissatīti. Atha ubhopi uṭṭhitāya parisāya aññamaññaṁ pucchitvā
ekajjhāsayā paccupaṭṭhitamaraṇasaññā mantayiṁsu samma maraṇe sati
amatenapi bhavitabbaṁ handa mayaṁ amataṁ pariyesāmāti amatapariyesanatthaṁ
sañjayassa channaparibbājakassa santike saparisā pabbajitvā
katipāheneva tassa ñāṇavisaye pāraṁ gantvā amataṁ apassantā
pucchiṁsu kiṁ nu kho ācariya aññopettha sāro atthīti natthāvuso
ettakameva idanti ca sutvā tucchaṁ idaṁ āvuso nissāraṁ
yodāni amhesu paṭhamaṁ amataṁ adhigacchati so itarassa ārocetūti
katikaṁ akaṁsu. Tena vuttaṁ tehi katikā katā hontīti ādi.
Pāsādikena abhikkantenātiādīsu itthambhūtalakkhaṇe karaṇavacanaṁ
veditabbaṁ. Atthikehi upañātaṁ magganti etaṁ anubandhanassa
kāraṇavacanaṁ. Idaṁ hi vuttaṁ hoti yannūnāhaṁ imaṁ bhikkhuṁ
piṭṭhito piṭṭhito anubandheyyaṁ kasmā yasmā idaṁ piṭṭhito
piṭṭhito anubandhanaṁ nāma atthikehi upañātaṁ maggaṁ ñāto ceva
upagato ca maggoti attho. Athavā atthikehi amhehi maraṇe
sati amatenāpi bhavitabbanti evaṁ kevalaṁ atthīti upañātaṁ nibbānaṁ
nāma taṁ magganto pariyesantoti evamettha attho daṭṭhabbo.
Piñḍapātaṁ ādāya paṭikkamīti sudinnakaṇḍe vuttappakāraṁ aññataraṁ
kuḍḍamūlaṁ upasaṅkamitvā nisīdi. Sārīputtopi kho akālo kho
tāva pañhaṁ pucchitunti kālaṁ āgamayamāno ṭhatvā vattapaṭipattipūraṇatthaṁ
katabhattakiccassa therassa attano kamaṇḍaluto udakaṁ datvā

032
Dhotahatthapādena therena saddhiṁ paṭisanthāraṁ katvā pañhaṁ pucchi.
Tena vuttaṁ athakho sārīputto paribbājakoti ādi. Na tāhaṁ
sakkomīti na te ahaṁ sakkomi. Ettha ca paṭisambhidappatto thero
na ettakaṁ na sakkoti athakho imassa dhammagāravaṁ uppādessāmīti
sabbākārena buddhavisaye avisayabhāvaṁ gahetvā evamāha.
Ye dhammā hetuppabhavāti hetuppabhavā nāma pañcakkhandhā. Tenassa
dukkhasaccaṁ dasseti. Tesaṁ hetuṁ tathāgato āhāti tesaṁ hetu
nāma samudayasaccaṁ tañca tathāgato āhāti dasseti. Tesañca
yo nirodhoti tesaṁ ubhinnaṁpi saccānaṁ yo appavattinirodho tañca
tathāgato āhāti attho. Tenassa nirodhasaccaṁ dasseti.
Maggasaccaṁ panettha sarūpato adassitaṁpi nayato dassitaṁ hoti.
Nirodhe hi vutte tassa sampāpako maggo vutto va hoti.
Athavā tesañca yo nirodhoti ettha tesaṁ yo nirodho ca
nirodhupāyo cāti evaṁ dvepi saccāni dassitāni hontīti. Idāni
tamevatthaṁ paṭipādento āha evaṁvādī mahāsamaṇoti. Eseva
dhammo yadi tāvadevāti sacepi ito uttariṁ natthi ettakameva
idaṁ sotāpattiphalamattameva pattabbaṁ tathāpi esoeva dhammoti
attho. Paccabyathā padamasokanti yaṁ mayaṁ pariyesamānā vicarāma
taṁ padamasokaṁ paṭividdhatha tumheva pattaṁ taṁ tumhehīti attho.
Adiṭṭhaṁ abbhatītaṁ bahukehi kappanahutehīti amhehi nāma idaṁ padamasokaṁ
bahukehi kappanahutehi adiṭṭhameva abbhatītaṁ. Iti tassa padassa
033
Adiṭṭhabhāvena dīgharattaṁ attano mahājāniyabhāvaṁ dīpeti. Gambhīre
ñāṇavisayeti gambhīre ceva gambhīrassa ca ñāṇassa visayabhūte.
Anuttare upadhisaṅkhayeti nibbāne. Vimutteti tadārammaṇāya
vimuttiyā vimutte. Byākāsīti etaṁ me sāvakayugaṁ bhavissati aggaṁ
bhaddayuganti vadanto sāvakapāramiñāṇe byākāsi. Sāva tesaṁ
āyasmantānaṁ upasampadā ahosīti sā ehibhikkhūpasampadāva tesaṁ
upasampadā ahosi. Evaṁ upasampannesu ca tesu mahāmoggallānat-
thero sattahi divasehi arahatte patiṭṭhito sārīputtatthero
aḍḍhamāsena. Atīte kira anomadassī nāma buddho loke
udapādi. Tassa sarado nāma tāpaso sake assame
nānāpupphehi maṇḍapaṁ katvā pupphāsaneyeva bhagavantaṁ nisīdāpetvā
bhikkhusaṅghassāpi tatheva maṇḍapaṁ katvā pupphāsanāni paññāpetvā
aggasāvakabhāvaṁ patthesi. Patthayitvā ca sirivaḍḍhassa nāma
seṭṭhino pesesi mayā aggasāvakaṭṭhānaṁ patthitaṁ tvaṁpi āgantvā
ekaṁ ṭhānaṁ patthehīti. Seṭṭhī nīluppalamaṇḍapaṁ katvā buddhappamukhaṁ
bhikkhusaṅghaṁ tattha bhojeti bhojetvā dutiyasāvakabhāvaṁ patthesi.
Tesu saradatāpaso sārīputtatthero jāto sirivaḍḍho
mahāmoggallānattheroti. Idaṁ tesaṁ pubbakammaṁ.
Aputtakatāyātiādīsu yesaṁ puttā pabbajanti tesaṁ
aputtakatāya. Yāsaṁ patino pabbajanti tāsaṁ vedhabyāya
vidhavabhāvāya. Ubhayenāpi kulupacchedāya. Sañjayānīti sañjayassa

034
Antevāsikāni. Māgadhānaṁ giribbajanti māgadhānaṁ janapadassa giribbajaṁ
nagaraṁ. Mahāvīrāti mahāviriyavantā. Nīyamānānanti nīyamānesu.
Bhummatthe sāmivacanaṁ upayogatthe vā. Kā ussūyā vijānatanti
dhammena nayantīti evaṁ vijānantānaṁ kā ussūyā.
Anupajjhāyakāti vajjāvajjaṁ upanijjhāyakena garunā virahitā.
Anākappasampannāti na ākappena sampannā samaṇasāruppācāra-
virahitāti attho. Uparibhojaneti bhojanassa upari. Uttiṭṭhapattanti
piṇḍāya caraṇakapattaṁ. Tasmiṁ hi manussā ucchiṭṭhasaññino
tasmā uttiṭṭhapattanti vuttaṁ. Athavā uṭṭhahitvā
pattaṁ upanāmentīti evamettha attho daṭṭhabbo. Anujānāmi
bhikkhave upajjhāyanti upajjhāyaṁ gahetuṁ anujānāmīti attho.
Puttacittaṁ upaṭṭhapessatīti putto me ayanti evaṁ gehasitapemavasena
cittaṁ upaṭṭhapessati. Esa nayo dutiyapadepi. Sagāravā
sappatissāti garubhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā.
Sabhāgavuttikāti sabhāgajīvikā. Sāhūti vātiādīni pañca padāni
upajjhāyabhāvaṁ sampaṭicchanavevacanāni. Kāyena viññāpetīti evaṁ
saddhivihārikena upajjhāyo me bhante hohīti tikkhattuṁ vutte
sace upajjhāyo sāhūtiādīsu pañcasu padesu yassa kassaci
padassa vasena kāyena vā vācāya vā kāyavācāhi vā gahito
tayā upajjhāyoti upajjhāyagahaṇaṁ viññāpeti gahito hoti
upajjhāyo. Idameva hi ettha upajjhāyagahaṇaṁ yadidaṁ upajjhāyassa

035
Imesu pañcasu padesu yassa kassaci padassa vācāya vā sāvanaṁ
kāyena vā atthaviññāpananti. Keci pana sādhūti sampaṭicchanaṁ
sandhāya vadanti. Na taṁ pamāṇaṁ āyācanadānamattena hi gahito
hoti upajjhāyo na ettha sampaṭicchanaṁ aṅgaṁ. Saddhivihārikenāpi
na kevalaṁ iminā me padena upajjhāyo gahitoti ñātuṁ
vaṭṭati. Ajjataggedāni thero mayhaṁ bhāro ahampi therassa
bhāroti idampi ñātuṁ vaṭṭati. Tatrāyaṁ sammāvattanāti yaṁ
vuttaṁ sammāvattitabbanti tatra ayaṁ sammāvattanā. Kālasseva
uṭṭhāya upāhanā omuñcitvāti sacassa paccūsakāle caṅkamanatthāya
vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti
tā kālasseva uṭṭhāya apanetvā. Dantakaṭṭhaṁ dātabbanti
mahantaṁ majjhimaṁ khuddakanti tīṇi dantakaṭṭhāni upanetvā tato
yaṁ tīṇi divasāni gaṇhāti catutthadivasato paṭṭhāya tādisameva
dātabbaṁ. Sace aniyamaṁ katvā yaṁ vā taṁ vā gaṇhāti.
Atha yādisaṁ labhati tādisaṁ dātabbaṁ. Mukhodakaṁ dātabbanti
sītañca uṇhañca udakaṁ upanetvā tato yaṁ tīṇi divasāni
valañjeti catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṁ
dātabbaṁ. Sace aniyamaṁ katvā yaṁ vā taṁ vā gaṇhāti. Atha
yādisaṁ labhati tādisaṁ dātabbaṁ. Sace duvidhampi valañjeti
duvidhampi upanetabbaṁ udakaṁ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito
paṭṭhāya sammajjitabbaṁ. There vaccakuṭiṁ gate pariveṇaṁ

036
Sammajjitabbaṁ. Evaṁ pariveṇaṁ asuññaṁ hoti. There vaccakuṭito
anikkhanteyeva āsanaṁ paññāpetabbaṁ. Sarīrakiccaṁ katvā āgantvā
tasmiṁ nisinnassa sace yāgu hotītiādinā nayena vuttavattaṁ
kātabbaṁ. Ukkalāpoti kenaci kacavarena saṅkiṇṇo. Sace
pana añño kacavaro natthi udakaphusitāneva honti hatthenapi
pamajjitabbo. Saguṇaṁ katvāti dve cīvarāni ekato katvā tā
ekato katvā dvepi saṅghāṭiyo dātabbā. Sabbaṁpi hi cīvaraṁ
saṅghāṭitattā saṅghāṭīti vuccati. Tena vuttaṁ saṅghāṭiyo
dātabbāti. Nātidūre gantabbaṁ nāccāsanneti ettha sace upajjhāyaṁ
nivattitvā olokentaṁ ekena vā dvīhi vā padavītihārehi
sampāpuṇāti ettāvatā nātidūre nāccāsanne gato hotīti
veditabbaṁ. Pattapariyāpannaṁ paṭiggahetabbanti sace upajjhāyena
bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā
bhāriko vā hoti attano pattaṁ tassa datvā so patto
gahetabboti attho. Na upajjhāyassa bhaṇamānassa antarantarā
kathā opātetabbāti antaraghare vā aññatra vā bhaṇamānassa
aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. Ito
paṭṭhāya ca pana yattha yattha nakārena paṭisedho kayirati sabbattha
dukkaṭāpatti veditabbā. Ayaṁ hi khandhake dhammatā.
Āpattisāmantā bhaṇamānoti padasodhammaduṭṭhullādivasena āpattiyā
āsannavācaṁ bhaṇamāno. Nivāretabboti bhante īdisaṁ nāma vattuṁ

037
Vaṭṭati āpatti na hotīti evaṁ pucchantena viya vāretabbo.
Vāressāmīti pana manaṁ katvā mahallaka mā evaṁ bhaṇāti na
vattabbo. Paṭhamataraṁ āgantvāti sace āsanne gāmo hoti
vihāre vā gilāno bhikkhu hoti gāmato paṭhamataraṁ āgantabbaṁ.
Sace dūre gāmo hoti upajjhāyena saddhiṁ āgacchanto natthi
teneva saddhiṁ gāmato nikkhamitvā cīvarena pattaṁ veṭhetvā aṁse
laggetvā antarāmaggato paṭhamataraṁ āgantabbaṁ. Evaṁ nivattantena
paṭhamataraṁ āgantvā āsanapaññāpanādi sabbaṁ vattaṁ kātabbaṁ.
Sinnaṁ hotīti tinnaṁ sedagahitaṁ. Caturaṅgulaṁ kaṇṇaṁ ussādetvāti
kaṇṇaṁ caturaṅgulappamāṇaṁ atirekaṁ katvā evaṁ cīvaraṁ saṅgharitabbaṁ.
Kiṁkāraṇā. Mā majjhe bhaṅgo ahosīti samaṁ katvā saṅgharitassa
hi majjhe bhaṅgo hoti. Tato niccaṁ bhijjamānaṁ dubbalaṁ hoti.
Taṁ nivāraṇatthametaṁ vuttaṁ. Tasmā yathā ajjabhaṅgaṭṭhāneyeva sve
na bhijjati tathā divase divase caturaṅgulaṁ ussādetvā saṅgharitabbaṁ.
Obhoge kāyabandhanaṁ kātabbanti kāyabandhanaṁ saṅgharitvā cīvarabhoge
pakkhipitvā ṭhapetabbaṁ. Sace piñḍapāto hotīti ettha yo
gāmeyeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati
piṇḍaṁ vā na labhati tassa piṇḍapāto na hoti gāme
abhuttassa pana laddhabhikkhassa vā hoti tasmā sace piṇḍapāto
hotītiādi vuttaṁ. Sacepi tassa na hoti bhuñjitukāmo ca
hoti udakaṁ datvā attanā laddhopi piṇḍapāto upanetabbo.

038
Pānīyena pucchitabboti bhuñjamāno tikkhattuṁ pānīyaṁ bhante āharīyatūti
pānīyena pucchitabbo. Sace kālo atthi upajjhāye bhutte
sayaṁ bhuñjitabbaṁ. Sace upakkaṭṭho kālo pānīyaṁ upajjhāyassa
santike ṭhapetvā sayaṁpi bhuñjitabbaṁ. Anantarahitāyāti taṭṭika-
cammakhaṇḍādīsu yena kenaci anatthatāya paṁsusakkharamissāya bhūmiyā
patto na ṭhapetabboti attho. Sace pana kāḷavaṇṇakatā vā
sudhābaddhā vā hoti nīrajamattikā vā tathārūpāya bhūmiyā ṭhapetuṁ
vaṭṭati. Dhotavālikāyapi ṭhapetuṁ vaṭṭati. Paṁsurajasakkharādīsu na
vaṭṭati. Tatra pana paṇṇaṁ vā ādhārakaṁ vā ṭhapetvā tatra
nikkhipitabbo. Pārato antaṁ orato bhoganti idaṁ cīvaravaṁsādīnaṁ
heṭṭhā hatthaṁ pavesetvā abhimukhena hatthena saṇikaṁ nikkhipanatthaṁ
vuttaṁ. Ante pana gahetvā bhogena cīvaravaṁsādīnaṁ upari nikkhipantassa
bhittiyaṁ bhogo paṭihaññati. Tasmā tathā na kātabbaṁ.
Cuṇṇaṁ sannetabbanti nahānacuṇṇaṁ udakena temetvā piṇḍi
kātabbaṁ. Ekamantaṁ nikkhipitabbanti ekasmiṁ niddhume ṭhāneva
ṭhapetabbaṁ. Jantāghare parikammaṁ nāma aṅgāramattikauṇhodaka-
dānādikaṁ sabbaṁ kiccaṁ. Udakepi parikammanti aṅgapaccaṅgaghaṁsanādikaṁ
sabbaṁ kiccaṁ. Pānīyena pucchitabboti jantāghare uṇhasantāpena
pipāsā hoti tasmā pucchitabbo. Sace ussahatīti sace
pahoti na kenaci gelaññena abhibhūto hoti. Agilānena hi
saddhivihārikena saṭṭhivassenāpi sabbaṁ upajjhāyavattaṁ kātabbaṁ.

039
Anādarena akarontassa vattabhedena dukkaṭaṁ. Nakārapaṭisaṁyuttesu
pana padesu gilānassāpi paṭikkhittakiriyaṁ karontassa dukkaṭameva.
Aparighaṁsantenāti bhūmiyaṁ aparighaṁsantena. Kavāṭapiṭṭhanti kavāṭañca
piṭṭhasaṅghātañca acchupantena. Santānakanti yaṅkiñci kīṭakulāvaka-
makaṭasuttādi. Ullokā paṭhamaṁ ohāretabbanti ullokato paṭhamaṁ
ullokaṁ ādiṁ katvā avaharitabbanti attho. Ālokasandhikaṇṇabhāgāti
ālokasandhibhāgā ca kaṇṇabhāgā ca. Santarabāhirāni
vātapānakavāṭakāni ca gabbhassa ca cattāro koṇā pamajjitabbāti
attho. Yathā paññattaṁ paññāpetabbanti yathā paṭhamaṁ paññattaṁ
ahosi tatheva paññāpetabbaṁ. Etadatthameva hi yathāpaññattaṁ
sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbanti purimavattaṁ paññattaṁ.
Sace pana paṭhamaṁ ajānantena kenaci paññattaṁ ahosi samantato
bhittiṁ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā
paññāpetabbaṁ. Idaṁ hi paññāpanavattaṁ. Sace kaṭasārako hoti
atimahantova chinditvā koṭiṁ nivattetvā bandhitvā paññāpetabbo.
Sace koṭiṁ nivattetvā bandhituṁ na jānāti na chinditabbo.
Puratthimā vātapānā thaketabbāti puratthimāya vātapānā
thaketabbā. Evaṁ sesāpi vātapānā thaketabbā. Vūpakāsetabboti
aññattha netabbo. Vūpakāsāpetabboti añño bhikkhu vattabbo
theraṁ gahetvā aññattha gacchāhīti. Vivecetabbanti
vissajjāpetabbaṁ. Vivecāpetabbanti añño vattabbo theraṁ diṭṭhigataṁ

040
Vissajjāpehīti. Ussukkaṁ kātabbanti parivāsadānatthaṁ so bhikkhu saṅghaṁ
upasaṅkamitvā yācitabbo sace attanā paṭibalo hoti attanāva
dātabbo no ce paṭibalo hoti aññena dāpetabbo. Kinti
nukhoti kena nu kho upāyena. Esa nayo sabbattha. Lahukāya vā
pariṇāmeyyāti ukkhepanīyaṁ akatvā tajjanīyaṁ vā niyyasaṁ vā kareyyāti
attho. Tena hi upajjhāyassa me ukkhepanīyakammaṁ kattukāmo
saṅghoti ñatvā ekamekaṁ bhikkhuṁ upasaṅkamitvā mā bhante amhākaṁ
upajjhāyassa kammaṁ karitthāti yācitabbaṁ. Sace karontiyeva
tajjanīyaṁ vā niyyasaṁ vā mā karothāti yācitabbā. Sace
karontiyeva atha upajjhāyo sammāvattatha bhanteti yācitabbo.
Iti taṁ sammāvattāpetvā paṭippassambhetha bhante kammanti bhikkhū
yācitabbā. Samparivattakaṁ samparivattakanti samparivattetvā
samparivattetvā. Na ca acchinne theve pakkamitabbanti yadi
appamattakampi rajanaṁ galati na tāva pakkamitabbaṁ. Na
upajjhāyaṁ anāpucchā ekaccassa patto dātabbotiādi sabbaṁ
upajjhāyassa visabhāgapuggalānaṁ kathitaṁ. Na upajjhāyaṁ anāpucchā
gāmo pavisitabboti piṇḍāya vā aññena vā karaṇīyena pavisitukāmena
āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva
vuṭṭhāya dūraṁ bhikkhācāraṁ gantukāmo hoti daharā piṇḍāya
pavisantūti vatvā gantabbaṁ. Avatvā gate pariveṇaṁ gantvā
upajjhāyaṁ apassantena gāmaṁ pavisituṁ vaṭṭati. Sace gāmaṁ

041
Pavisantopi passati diṭṭhaṭṭhānato paṭṭhāya āpucchituṁyeva vaṭṭati.
Na susānaṁ gantabbanti vāsatthāya vā dassanatthāya vā gantabbaṁ.
Na disā pakkamitabbāti etatha pakkamitukāmena kammaṁ ācikkhitvā
yāvatatiyaṁ yācitabbo. Sace anujānāti sādhu no ce
anujānāti taṁ nissāya vasato cassa uddeso vā paripucchā vā
kammaṭṭhānaṁ vā na sampajjati upajjhāyo bālo hoti abyatto
kevalaṁ attano santike vasāpetukāmatāya evaṁ gantuṁ na deti
evarūpe nivārentepi gantuṁ vaṭṭati. Vuṭṭhānassa āgametabbanti
gelaññato vuṭṭhānaṁ āgametabbaṁ na katthaci gantabbaṁ. Sace
añño bhikkhu upaṭṭhāko atthi bhesajjaṁ pariyesitvā tassa
hatthe datvā bhante ayaṁ upaṭṭhahissatīti vatvā gantabbaṁ.
Upajjhāyavattakathā niṭṭhitā.
Upajjhāyena saddhivihārikamhi sammāvattanāya saṅgahetabbo
anuggahetabboti uddesādīhissa saṅgaho ca anuggaho ca kattabbo.
Tattha uddesoti pālivācanaṁ 1-. Paripucchāti pāliyā atthavaṇṇanā.
Ovādoti anotiṇṇe vatthusmiṁ idaṁ karohi idaṁ mā karitthāti
vacanaṁ. Anusāsanīti otiṇṇe vatthusmiṁ. Apica otiṇṇe vā
anotiṇṇe vā paṭhamavacanaṁ ovādo punappunaṁ vacanaṁ anusāsanīti.
Sace upajjhāyassa patto hotīti sace atirekapatto hoti.
Esa nayo sabbattha. Parikkhāroti aññopi samaṇaparikkhāro.
Idha ussukkaṁ nāma dhammikena nayena uppajjamānaupāyapariyesanaṁ.

1. pālivacananti maññe.

042
Ito paraṁ dantakaṭṭhadānaṁ ādiṁ katvā ācamanakumbhiyā udakasiñcana-
pariyosānaṁ vattaṁ gilānasseva saddhivihārikassa kātabbaṁ.
Anabhirativūpakāsanādi pana agilānassāpi kattabbameva. Cīvaraṁ rajantenāti
evaṁ rajeyyāsīti upajjhāyato upāyaṁ sutvā rajantena. Sesaṁ
vuttanayeneva veditabbaṁ.
Saddhivihārikavattakathā niṭṭhitā.
Na sammāvattantīti yathāpaññattaṁ upajjhāyavattaṁ na pūrenti.
Yo na sammāvatteyyāti yo yathāpaññattaṁ vattaṁ na pūreyya
dukkaṭaṁ āpajjatīti attho. Paṇāmetabboti apasādetabbo.
Nādhimattaṁ pemaṁ hotīti upajjhāyamhi adhimattaṁ gehasitapemaṁ na hoti.
Nādhimattā bhāvanā hotīti adhimattā mettābhāvanā na hoti.
Vuttapaṭipakkhanayena sukkapakkho veditabbo. Alaṁ paṇāmetunti
yutto paṇāmetuṁ. Appaṇāmento upajjhāyo sātisāro hotīti
sadoso hoti āpattiṁ āpajjati tasmā na sammāvattanto
paṇāmetabbova. Nasammāvattanāya ca yāva cīvararajanaṁ tāva vatte
akariyamāne upajjhāyassa parihāni hoti tasmā taṁ akarontassa
nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa
pattadānato paṭṭhāya amuttanissayasseva āpatti. Saddhivahārikā
sammāvattanti upajjhāyo na samamāvattati upajjhāyassa āpatti.
Upajjhāyo sammāvattati saddhivihārikā na sammāvattanti tesaṁ
āpatti. Upajjhāye vattaṁ sādiyante saddhivihārikā bahukāpi

043
Honti sabbesaṁ āpatti. Sace upajjhāyo mayhaṁ upaṭṭhāko
atthi tumhe attano sajjhāyamanasikārādīsu yogaṁ karothāti
vadati saddhivihārikānaṁ anāpatti. Sace upajjhāyo sādiyanaṁ vā
asādiyanaṁ vā na jānāti bālo hoti saddhivihārikā bahukā
honti tesu eko vattasampanno bhikkhu upajjhāyassa kiccaṁ
ahaṁ karissāmi tumhe appossukkā viharathāti evañce attano
bhāraṁ katvā itare vissajjeti tassa bhārakaraṇato paṭṭhāya
tesaṁ anāpatti.
Sammāvattanādikathā niṭṭhitā.
Rādhabrāhmaṇavatthusmiṁ kiñcāpi āyasmā sārīputto bhagavatā
bārāṇasiyaṁ tīhi saraṇagamanehi anuññātaṁ pabbajjañceva upasampadañca
jānāti bhagavā pana taṁ lahukaṁ upasampadaṁ paṭikkhipitvā
ñatticatutthakammena garukaṁ katvā upasampadaṁ anuññātukāmo athassa
thero ajjhāsayaṁ viditvā kathāhaṁ bhante taṁ brāhmaṇaṁ pabbājemi
upasampādemīti āha. Buddhānaṁ hi parisā ajjhāsayakusalā hoti.
Ayañca buddhaparisāya aggo seṭṭho. Byattena bhikkhunā paṭibalenāti
ettha byatto nāma yassa sāṭṭhakathaṁ vinayapiṭakaṁ vācuggataṁ pavattati
tasmiṁ asati yassa antamaso idaṁ ñatticatutthakammavācāmattampi
suggahitaṁ hoti vācuggataṁ pavattati ayampi imasmiṁ atthe byatto
nāma. Yo pana kāsasāsasemhādinā vā gelaññena oṭṭhadanta-
jivhādīnaṁ vā asampattiyā pariyattiyaṁ vā akataparicayattā na sakkoti

044
Parimaṇḍalehi padabyañjanehi kammavācaṁ sāvetuṁ byañjanaṁ vā padaṁ
vā hāpesi aññathā vā vattabbaṁ aññathā vadati ayaṁ appaṭibalo
tabbiparīto imasmiṁ atthe paṭibaloti veditabbo. Saṅgho
ñāpetabboti saṅgho jānāpetabbo. Tato paraṁ yaṁ saṅgho
jānāpetabbo taṁ dassetuṁ suṇātu me bhantetiādimāha. Upasampanna-
samanantarāti upasampanno hutvā va samanantarā. Anācāraṁ ācaratīti
paṇṇattivītikkamaṁ karoti. Ullumpatu manti uddharatu maṁ. Akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetu sāmaṇerabhāvā vā uddharitvā
bhikkhubhāve patiṭṭhāpetūti. Anukampaṁ upādāyāti anudayaṁ paṭicca
mayi anukampaṁ katvāti attho. Aṭṭhitā hotīti niccappavattinī
hoti. Cattāro nissayeti cattāro paccaye. Yasmā cattāro paccaye
nissāya attabhāvo pavattati tasmā te nissayāti vuccanti.
Kintāyaṁ bhikkhu hotīti kinte ayaṁ bhikkhu hoti. Aññehi
ovadiyo anusāsiyoti aññehi ovaditabbo ceva anusāsitabbo ca.
Bāhullāya āvatto yadidaṁ gaṇabandhikanti gaṇabandho etassa
bāhullassa atthīti gaṇabandhikaṁ bāhullaṁ. Yaṁ idaṁ gaṇabandhikaṁ nāma
bāhullaṁ tadatthāya atilahuṁ tvaṁ āpannoti vuttaṁ hoti. Abyattāti
paññāveyyattiyena virahitā. Aññataropi aññatitthiyapubboti
pasuro paribbājako. So kira dhammaṁ thenissāmīti udāyittherassa
santike pabbajitvā tena sahadhammika vuccamāno tassa vādaṁ
āropesi. Anujānāmi bhikkhave byattena bhikkhunātiādimhi byatto

045
Pubbe bhikkhunovādakavaṇṇanāyaṁ vuttalakkhaṇoyeva. Yo pana
antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni
kātuṁ ayaṁ idha paṭibaloti adhippeto. Vuttampi cetaṁ pañcahi
upāli aṅgehi samannāgatena bhikkhunā upasampādetabbaṁ nissayo
dātabbo sāmaṇero upaṭṭhāpetabbo katamehi pañcahi paṭibalo
hoti antevāsiṁ vā saddhivihāriṁ vā gilānaṁ upaṭṭhātuṁ vā
upaṭṭhāpetuṁ vā anabhiratiṁ vūpakāsetuṁ vā vūpakāsāpetuṁ vā
uppannaṁ kukkuccaṁ dhammato vinodetuṁ vā vinodāpetuṁ vā abhidhamme
vinetuṁ abhivinaye vinetunti.
Pakkhasaṅkantesūti titthiyapakkhasaṅkantesu. Anujānāmi bhikkhave
ācariyanti ācārasamācārasikkhāpanakaṁ ācariyaṁ anujānāmi. Ācariyo
bhikkhave antevāsikamhītiādi sabbaṁ upajjhāyo bhikkhave saddhi-
vihārikamhītiādinā nayena vuttavaseneva veditabbaṁ. Nāmamattameva
hi ettha nānaṁ. Antevāsikā ācariyesu na sammāvattantīti
ettha pana yaṁ pubbe na sammāvattanāya ca yāva cīvararajanaṁ
tāva vatte akariyamāne upajjhāyassa parihāni hoti tasmā taṁ
akarontassa nissayamuttakassāpi amuttakassāpi āpattiyevāti ca
ekaccassa pattadānato paṭṭhāya amuttanissayasseva āpattīti ca
lakkhaṇaṁ vuttaṁ teneva lakkhaṇena nissayantevāsikassa āpatti
veditabbā. Nissayantevāsikena hi yāva ācariyaṁ nissāya vasati tāva
sabbaṁ ācariyavattaṁ kātabbaṁ pabbajjāupasampadādhammantevāsikehi

046
Pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṁ tāva vattaṁ
kātabbaṁ anāpucchitvā pattadānādimhi pana etesaṁ anāpatti
etesu ca pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa
yāvajīvaṁ bhāro nissayantevāsiko ca dhammantevāsiko ca yāva
samīpe vasanti tāvadeva tasmā ācariyenāpi tesu sammā-
vattitabbaṁ. Ācariyantevāsikesu hi yo yo na sammāvattati
tassa tassa āpatti.
Upajjhāyamhā nissayapaṭippassaddhīsu upajjhāyo pakkanto
vātiādīsu ayaṁ vinicchayo. Pakkantoti tamhā āvāsā vippavasitu-
kāmo pakkanto disaṅgato. Evaṁ gate ca pana tasmiṁ sace
vihāre nissayadāyako atthi yassa santike aññadāpi nissayo vā
gahitapubbo hoti yo vā ekasambhogaparibhogo tassa santike
nissayo gahetabbo. Ekadivasampi parihāro natthi. Sace tādiso
natthi añño lajjī pesalo atthi tassa lajjipesalabhāvaṁ
jānantena tadaheva nissayo yācitabbo. Sace deti iccetaṁ
kusalaṁ atha pana tumhākaṁ upajjhāyo lahuṁ āgamissatīti pucchati
upajjhāyena ca tathā vuttaṁ āma bhanteti vattabbaṁ sace
pana vadati tenahi upajjhāyassa āgamanaṁ āgamethāti vaṭṭati
atha panassa pakatiyā pesalabhāvaṁ na jānāti cattāri pañca
divasāni tassa bhikkhuno sabhāgataṁ oloketvā okāsaṁ kāretvā
nissayo gahetabbo. Sace pana vihāre nissayadāyako natthi

047
Upajjhāyo ca ahaṁ katipāheneva āgamissāmi mā ukkaṇṭhitthāti
vatvā gato yāva āgamanā parihāro labbhati. Athāpi naṁ
tattha manussā paricchinnakālato uttariṁpi pañca vā dasa vā
divasāni vāsentiyeva. Tena vihāraṁ pavatti pesetabbā daharā
mā ukkaṇṭhantu ayaṁ asukadivasaṁ nāma āgamissāmīti. Evampi
parihāro labbhati. Atha āgacchanto antarāmagge nadīpūrena vā
corādīhi vā upaddavo hoti thero udakosakkanaṁ vā āgameti
sahāye vā pariyesati tañce pavattiṁ daharā suṇanti yāva
āgamanā parihāro labbhati. Sace pana so idhevāhaṁ vasissāmīti
pahiṇati parihāro natthi. Yattha nissayo labbhati tattha
gantabbaṁ. Vibbhante pana kālakate vā pakkhasaṅkante vā ekadivasampi
parihāro natthi yattha nissayo labbhati tattha gantabbaṁ.
Vibbhantoti sāsanato cuto. Āṇattīti nissayapaṇāmanā vuccati.
Tasmā paṇāmemi tanti vā mā idha paṭikkamīti vā nīhara
te pattacīvaranti vā nāhaṁ tayā upaṭṭhātabboti vā iminā
pālinayena mā maṁ gāmappavesanaṁ āpucchītiādinā pālimuttakanayena
vā yo nissayapaṇāmanāya paṇāmito hoti tena upajjhāyo
khamāpetabbo. Sace āditova na khamati daṇḍakammaṁ āharitvā
tikkhattuṁ tāva sayameva khamāpetabbo. No ce khamati tasmiṁ
vihāre mahāthere gahetvā khamāpetabbo. No ce khamati sāmanta-
vihāre bhikkhū gahetvā khamāpetabbo. Sace evampi na khamati

048
Aññattha gantvā upajjhāyassa sabhāgānaṁ santike vasitabbaṁ appeva
nāma sabhāgānaṁ me santike vasatīti ñatvāpi khameyyāti. Sace
evampi na khamati tatreva vasitabbaṁ. Tatra ce dubbhikkhādidosena
na sakkā hoti vasituṁ taṁyeva vihāraṁ āgantvā aññassa
santike nissayaṁ gahetvā vasituṁ vaṭṭati. Ayamāṇattiyaṁ vinicchayo.
Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti
ettha koci ācariyo āpucchitvā pakkamati koci anāpucchitvā.
Antevāsikopi evameva. Tatra sace antevāsiko
ācariyaṁ āpucchati asukaṁ nāma bhante ṭhānaṁ gantuṁ icchāmi
kenacideva karaṇīyenāti ācariyena ca kadā gamissatīti vutto
sāyaṇhe vā rattiṁ vā uṭṭhahitvā gamissāmīti vadati ācariyopi
sādhūti sampaṭicchati taṁkhaṇaññeva nissayo paṭippassambhati. Sace
pana bhante asukaṁ nāma ṭhānaṁ gantukāmomhīti vutte ācariyo
asukasmiṁ nāma gāme piṇḍāya caritvā pacchā jānissasīti
vadati so ca sādhūti sampaṭicchati tato ce gato sugato
sace pana na gacchati nissayo na paṭippassambhati. Athāpi
gacchāmīti vutte ācariyena mā tāva gaccha rattiṁ mantetvā
jānissāmāti vutto mantetvā gacchati sugato no ce
gacchati nissayo na paṭippassambhati. Ācariyaṁ anāpucchā
pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati
antoupacārasīmato paṭinivattantassa na paṭippassambhati. Sace pana

049
Ācariyo antevāsikaṁ āpucchati āvuso asukaṁ nāma ṭhānaṁ
gamissāmīti antevāsikena ca kadā gamissathāti vutte sāyaṇhe
vā rattibhāge vāti vadati antevāsikopi sādhūti sampaṭicchati
taṁkhaṇaññeva nissayo paṭippassambhati. Sace panācariyo sve
piṇḍāya caritvā gamissāmīti vadati itaro ca sādhūti
sampaṭicchati ekadivasaṁ tāva nissayo na paṭippassambhati punadivase
paṭippassaddho hoti. Asukasmiṁ nāma gāme piṇḍāya caritvā
jānissāmi mama gamanaṁ vā agamanaṁ vāti vatvā sace na gacchati
nissayo na paṭippassambhati. Athāpi gacchāmīti vutte ante-
vāsikena mā tāva gacchatha rattiṁ mantetvā jānissathāti vutto
mantetvāpi na gacchati nissayo na paṭippassambhati sace ubhopi
ācariyantevāsikā kenaci karaṇīyena bahisīmaṁ gacchanti tato ce
ācariyo gamiyacitte uppanne anāpucchāva gantvā dvinnaṁ
leḍḍupātānaṁ antoyeva nivattati nissayo na paṭippassambhati sace
dve leḍḍupāte atikkamitvā nivattati nissayo paṭippassaddho
hoti. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṁ
vihāre vasanti nissayo paṭippassambhati. Ācariye vibbhante
kālakate pakkhasaṅkante taṁkhaṇaññeva nissayo paṭippassambhati.
Āṇāttiyampana sacepi ācariyo muñcitukāmova hutvā
nissayapaṇāmanāya paṇāmeti antevāsiko ca kiñcāpi maṁ ācariyo
paṇāmeti athakho hadayena mudukoti sālayova hoti nissayo na

050
Paṭippassambhati. Sacepi ācariyo sālayo antevāsiko nirālayo
nadāni imaṁ nissāya vasissāmīti dhuraṁ nikkhipati evampi na
paṭippassambhati. Ubhinnaṁ sālayabhāvena ca na paṭippassambhatiyeva.
Ubhinnaṁ dhuranikkhepe paṭippassambhati. Paṇāmitena daṇḍakammaṁ
āharitvā tikkhattuṁ khamāpetabbo. No ce khamati upajjhāye
vuttanayena paṭipajjitabbaṁ. Upajjhāyena vā samodhānagatoti ettha
dassanasavanavasena samodhānaṁ veditabbaṁ. Sace hi ācariyaṁ nissāya
vasanto saddhivihāriko ekavihāre cetiyaṁ vā vandantaṁ ekagāme
piṇḍāya vā carantaṁ upajjhāyaṁ passati nissayo paṭippassambhati.
Upajjhāyo passati saddhivihāriko pana na passati na paṭippassambhati.
Maggapaṭipannaṁ vā ākāsena vā gacchantaṁ upajjhāyaṁ disvā
dūrato bhikkhūti jānāti upajjhāyoti na jānāti na paṭippassambhati.
Sace jānāti paṭippassambhati. Uparipāsāde upajjhāyo vasati
heṭṭhā saddhivihāriko taṁ adisvāva yāguṁ pivitvā pakkamati
āsanasālāyaṁ vā nisinnaṁ adisvā ekamante bhuñjitvā pakkamati
dhammassavanamaṇḍape vā nisinnaṁpi taṁ adisvāva dhammaṁ sutvā pakkamati
nissayo na paṭippassambhati. Evaṁ tāva dassanavasena samodhānaṁ
veditabbaṁ. Savanavasena pana sace upajjhāyassa vihāre antaraghare
vā dhammaṁ vā kathentassa anumodanaṁ vā karontassa saddaṁ sutvā
upajjhāyassa me saddoti sañjānāti nissayo paṭippassambhati
asañjānantassa na paṭippassambhati. Ayaṁ samodhāne vinicchayo.

051
Idāni yaṁ pubbe anujānāmi bhikkhave byattena bhikkhunā
paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṁ
nissayaṁ dātunti saṅkhepato upajjhāyācariyānaṁ lakkhaṇaṁ vuttaṁ taṁ
vitthārato dassetuṁ pañcahi bhikkhave aṅgehi samannāgatenātiādimāha.
Tattha pañcahi aṅgehīti pañcahi aguṇaṅgehi. So hi sīlakkhandhādīhi
asamannāgatattāva aguṇaṅgehi samannāgato hoti. Na upasampāde-
tabbanti upajjhāyena hutvā na upasampādetabbaṁ. Na nissayo
dātabboti ācariyena hutvā nissayo na dātabbo. Ettha pana
asekhenātiādi arahato sīlasamādhipaññāphalapaccavekkhaṇañāṇāni
sandhāya vuttaṁ. Ete ca ādito tayo pañcakā ayuttavasena
vuttā na āpattiaṅgavasena. Ettha pana asekhena sīlakkhandhenāti ca
attanā na asekhenāti ca assaddhoti ca ādīsu tīsu pañcakesu
ayuttavasena paṭikkhepo kato na āpattiaṅgavasena. Yo hi
asekhehi sīlakkhandhādīhi asamannāgato pare ca tattha samādapetuṁ
asakkonto assaddhiyādidosehi yuttova hutvā parisaṁ pariharati
tassa parisā sīlādīhi parihāyatiyeva na vaḍḍhati tasmā tena na
upasampādetabbantiādi ayuttavasena vuttaṁ na āpattiaṅgavasena.
Na hi khīṇāsavasseva upajjhāyācariyabhāvo bhagavatā anuññāto yadi
tasseva anuññāto abhavissa sace upajjhāyassa anabhirati uppannā
hotītiādiṁ na vadeyya. Yasmā pana khīṇāsavassa parisā
sīlādīhi na parihāyati tasmā pañcahi bhikkhave aṅgehi samannāgatena

052
Bhikkhunā upasampādetabbantiādi vuttaṁ. Adhisīle sīlavipannotiādīsu
pārājikañca saṅghādisesañca āpanno adhisīle sīlavipanno
nāma. Itare pañcāpattikkhandhe āpanno ajjhācāre
ācāravipanno nāma. Sammādiṭṭhiṁ pahāya antaggāhikāya diṭṭhiyā
samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. Yattakaṁ sutaṁ parisaṁ
pariharantassa icchitabbaṁ tena virahitattā appassuto nāma. Yaṁ
tena jānitabbaṁ āpattādi tassa ajānanato duppañño nāma.
Imasmiṁ pana pañcake purimāni tīṇi padāni ayuttavaseneva vuttāni
pacchimāni dve āpattiaṅgavasena. Āpattiṁ na jānātīti idaṁ
nāma mayā katanti vutte imaṁ nāma āpattiṁ ayaṁ āpannoti
na jānāti. Vuṭṭhānaṁ na jānātīti vuṭṭhānagāminito vā desanā-
gāminito vā āpattito evaṁ vuṭṭhānaṁ hotīti na jānāti. Imasmiṁ
pañcake purimāni dve padāni ayuttavasena vuttāni pacchimāni
tīṇi āpattiaṅgavasena. Abhisamācārikāya sikkhāyāti khandhakavagge
vinetuṁ na paṭibalo hotīti attho. Ādibrahmacariyakāyāti
sekhapaṇṇattiyaṁ vinetuṁ na paṭibaloti attho. Abhidhammeti
nāmarūpaparicchede vinetuṁ na paṭibaloti attho. Abhivinayeti sakale
vinayapiṭake vinetuṁ na paṭibaloti attho. Vinetuṁ na paṭibaloti ca
sabbattha sikkhāpetuṁ na sakkotīti attho. Dhammato vivecetunti
dhammena kāraṇena vissajjāpetuṁ. Imasmiṁ pañcake sabbapadesu
āpatti. Āpattiṁ na jānātītiādipañcakasmiṁpi sabbapadesu

053
Āpatti. Tattha ubhayāni kho panassa pāṭimokkhāni vitthārena
svāgatāni hontīti ubhatovibhaṅgavasena vuttāni. Suvibhattānīti
mātikāvibhaṅgavasena. Suppavattīnīti vācuggatavasena. Suvinicchitāni
suttaso anubyañjanasoti mātikāto ca vibhaṅgato ca suṭṭhuvinicchitāni.
Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo
pañcakā catutthe tīṇi padāni pañcame dve padānīti sabbepi
cattāro pañcakā ayuttavasena vuttā. Catutthapañcake dve
padāni pañcame tīṇi chaṭṭhasattamaṭṭhamā tayo pañcakāti sabbepi
cattāro pañcakā āpattiaṅgavasena vuttā. Sukkapakkhe aṭṭhasu
anāpattiyevāti.
Soḷasapañcakavinicchayo niṭṭhito.
Chakkesu ūnadasavassapadaṁ viseso. Taṁ sabbattha āpattikaraṁ.
Sesaṁ vuttanayeneva veditabbaṁ.
Aññatitthiyapubbavatthusmiṁ yo tāva ayaṁ pasuro so
titthiyapakkantakattā na upasampādetabbo. Yo pana aññopi
nayidha pabbajitapubbo āgacchati tasmiṁ yaṁ kattabbaṁ taṁ dassetuṁ
yo bhikkhave aññopītiādimāha. Tattha tassa cattāro māse
parivāso dātabboti ayaṁ titthiyaparivāso nāma appaṭicchannapari-
vāsotipi vuccati. Ayampana naggaparibbājakasseva ājīvakassa vā
acelakassa vā dātabbo. Sace sopi sāṭakaṁ vā vāḷakambalādīnaṁ
aññataraṁ titthiyaddhajaṁ vā nivāsetvā āgacchati nāssa parivāso

054
Dātabbo. Aññassa pana tāpasapaṇḍaraṅgādikassa na dātabbova.
Paṭhamaṁ kesamassuntiādinā tassa āditova sāmaṇerapabbajjaṁ
dasseti. Evaṁ pabbājentehi pana tasmiṁ saṅghamajjhe nisinneyeva
tvaṁ pabbājehi tvaṁ ācariyo hohi tvaṁ upajjhāyo hohīti
bhikkhū na vattabbā. Evaṁ vuttā hi sace tassa ācariyupajjhāyā-
bhāvena jigucchantā na sampaṭicchanti atha nayime mayhaṁ
saddahantīti kujjhitvāpi gaccheyya tasmā taṁ ekamantaṁ netvā tassa
ācariyupajjhāyā pariyesitabbā. Evaṁ kho bhikkhave aññatitthiyapubbo
ārādhako hoti evaṁ anārādhakoti ayamassa parivāsa-
vattadassanatthaṁ mātikā ṭhapitā. Kathañca bhikkhavetiādi tassā
vibhaṅgo. Tattha titthiyaparivāso niganthajātikānaṁyeva dātabbo
na aññesaṁ. Atikāle gāmaṁ pavisatīti bhikkhūnaṁ vattakaraṇavelāyameva
gāmaṁ piṇḍāya pavisati. Atidivā paṭikkamatīti kulagharesu itthī-
purisadārikadārakādīhi saddhiṁ gehasitakathaṁ kathento tattheva bhuñjitvā
bhikkhūsu pattacīvaraṁ paṭisāmetvā uddesaparipucchādīni vā karontesu
paṭisallīnesu vā āgacchati na upajjhāyavattaṁ nācariyavattaṁ
karoti aññadatthuṁ vasanaṭṭhānaṁ pavisitvā niddāyati. Evampi
bhikkhave aññatitthiyapubbo anārādhako hotīti evampi karonto
parivāsavattassa sampādako pūrako na hoti. Vesiyagocaro
vātiādīsu vesiyāti āmisakiñcikkhasampadānādinā sulabhajjhācārā
rūpajīvikā itthiyo. Vidhavāti matapatikā vā vippavutthapatikā vā
055
Itthiyo. Tā yenakenaci saddhiṁ mittabhāvaṁ patthenti.
Thullakumārikāti yobbanappattā vā yobbanātītā vā kumāriyo. Tā
purisādhippāyāva vicaranti yenakenaci saddhiṁ mittabhāvaṁ patthenti.
Paṇḍakāti ussannakilesā avūpasantapariḷāhā napuṁsakā. Te
pariḷāhavegābhibhūtā yenakenaci saddhiṁ mittabhāvaṁ patthenti. Bhikkhuniyoti
samānapabbajjā itthiyo. Tāhi saddhiṁ khippameva vissāso
hoti tato sīlaṁ bhijjati. Tattha vesiyānaṁ kulesu kulupako hutvā
piṇḍapātacariyādīni vā apadisitvā sinehasanthavajātena hadayena
abhiṇhadassanasallāpakāmatāya tāsaṁ santikaṁ upasaṅkamanto vesiyagocaroti
vuccati. So na cirasseva amukavesiyā saddhiṁ gatoti
vattabbaṁ pāpuṇāti. Esa nayo sabbattha. Sace pana vesiyādayo
salākabhattādīni denti bhikkhūhi saddhiṁ gantvā saddhiṁyeva bhuñjitvā
vā gahetvā vā āgantuṁ vaṭṭati. Gilānā bhikkhuniyo ovadituṁ
vā dhammaṁ vā desetuṁ uddesaparipucchādīni vā dātuṁ gacchantehi
bhikkhūhi saddhiṁ gantuṁ vaṭṭati. Yo pana tathā agantvā
mittasanthavavasena gacchati ayaṁ anārādhako hoti. Uccāvacāni
kiṁkaraṇīyānīti mahantakhuddakāni kammāni. Tattha gaṇḍiṁ paharitvā
samaggena saṅghena sannipatitvā kattabbāni cetiyamahāpāsāda-
paṭisaṅkharaṇādikammāni uccāni nāma. Cīvaradhovanarajanādīni
khandhakapariyāpannāni ca aggisālavattādīni abhisamācārikāni avacāni nāma.
Tattha na dakkho hotīti tesu kammesu cheko susikkhito na hoti.

056
Alasoti uṭṭhānaviriyasampanno na hoti. Bhikkhusaṅghassa kammaṁ
atthīti sutvā pageva bhattakiccaṁ katvā gabbhantaraṁ pavisitvā
yāvadatthaṁ supitvā sāyaṁ nikkhamati. Tatrupāyāyāti tesu kammesu
upāyabhūtāya. Vīmaṁsāyāti ṭhānuppattikāya vīmaṁsāya idameva
kattabbaṁ idameva na kattabbanti tasmiṁyeva khaṇe uppannapaññāya
samannāgato na hoti. Na alaṁ kātuṁ na alaṁ saṁvidhātunti
sahatthāpi kātuṁ samattho na hoti gaṇhatha bhante gaṇha
dahara gaṇha sāmaṇera sace tumhe vā na karissatha amhe
vā na karissāma kodāni idaṁ karissatīti evaṁ ussāhaṁ janetvā
saṁvidhātuṁ aññamaññaṁ kāretuṁpi samattho na hoti. Bhikkhūhi kammaṁ
karissāmāti vutte kiñci rogaṁ apadisati bhikkhūnaṁ kammaṁ karontānaṁ
samīpeneva vicarati sīsameva dasseti ayampi anārādhako
hoti. Na tibbacchandoti balavacchando na hoti. Uddeseti
pālipariyāpuṇane. Paripucchāyāti atthasaṁvaṇṇane. Adhisīleti
pāṭimokkhasīle. Adhicitteti lokiyasamādhibhāvanāya. Adhipaññāyāti
lokuttaramaggabhāvanāya. Saṅkanto hotīti idhāgato hoti.
Tassa satthunoti tassa titthāyatanasāmikassa. Tassa diṭṭhiyāti
tassa santakāya laddhiyā. Idāni sāyeva laddhi yasmā tassa
titthakarassa khamati ceva ruccati ca idameva saccanti ca daḷhagāhena
gahitā tasmā tassa khanti ruci ādāyoti vuccati tena vuttaṁ
tassa khantiyā tassa ruciyā tassa ādāyassāti. Avaṇṇe

057
Bhaññamāneti garahāya bhaññamānāya. Anabhiraddhoti aparipuṇṇa-
saṅkappo no paggahitacitto. Udaggoti abbhunnatakāyacitto.
Idaṁ bhikkhave saṅghātanikaṁ aññatitthiyapubbassa anārādhanīyasminti
bhikkhave yadidaṁ tassa satthuno tasseva ca laddhiyā avaṇṇe
bhaññamāne kiṁ ime paraṁ garahantīti kāyavacīvikāranibbattakaṁ
anattamanattaṁ buddhādīnañca avaṇṇe bhaññamāne attamanattaṁ yañca
tasseva buddhādīnañca vaṇṇe bhaññamāne attamanattānattamanattaṁ
idaṁ aññatitthiyapubbassa anārādhanīyasmiṁ saṅghātanikaṁ. Anārādhake
parivāsavattaṁ apūrake kamme idaṁ liṅgaṁ idaṁ lakkhaṇaṁ idamacalaṁ
idaṁ balaṁ idaṁ pamāṇanti vuttaṁ hoti. Evaṁ anārādhako kho
bhikkhave aññatitthiyapubbo āgato na upasampādetabboti ito
ekenapi aṅgena samannāgato na upasampādetabbo. Sukkapakkhe
sabbaṁ vuttavipallāsena veditabbaṁ. Evaṁ ārādhako kho bhikkhaveti
evaṁ nātikāle gāmappavesanā nātidivāppaṭikkamanaṁ avesiyādi-
gocaratā sabrahmacārīnaṁ kiccesu dakkhatā uddesādīsu
tibbacchandatā titthiyānaṁ avaṇṇabhaṇane attamanatā buddhādīnaṁ
avaṇṇabhaṇane anattamanatā titthiyānaṁ vaṇṇabhaṇane anattamanatā
buddhādīnaṁ vaṇṇabhaṇane attamanatāti imesaṁ aṭṭhannaṁ titthiyavattānaṁ
paripūraṇena ārādhako paritosako bhikkhūnaṁ aññatitthiyapubbo āgato
upasampādetabbo. Sace pana upasampadamālakepi ekavattaṁ
bhindati puna cattāro māse parivasitabbaṁ. Yathā pana bhinnasikkhāya

058
Sikkhamānāya puna sikkhāpadāni ca sikkhāsammati ca dīyati evaṁ
nayimassa kiñci puna dātabbamatthi. Pubbe dinnaparivāsoyeva hi
tassa parivāso tasmā puna cattāro māse parivasitabbaṁ. Sace
parivasanto antarā aṭṭhasamāpattiyo nibbatteti lokiyadhammo
nāma kuppanasabhāvo neva upasampādetabbo. Cattāro māse
pūritavattova upasampādetabbo. Sace pana parivasanto cattāri
mahābhūtāni pariggaṇhāti upādārūpāni paricchindati nāmarūpaṁ
vavatthapeti tilakkhaṇaṁ āropetvā vipassanaṁ ārabhati lokiyadhammo
nāma kuppanasabhāvo neva upasampādetabbo. Sace pana vipassanaṁ
vaḍḍhetvā sotāpattimaggaṁ paṭilabhati paripuṇṇaṁyeva hoti vattaṁ
samūhatāni sabbadiṭṭhigatāni abbuḷhaṁ vicikicchāsallaṁ taṁdivasameva
upasampādetabbo. Sacepi titthiyaliṅge ṭhito sotāpanno hoti
parivāsadānakiccaṁ natthi tadaheva pabbājetvā upasampādetabbo.
Upajjhāyamūlakaṁ cīvaraṁ pariyesitabbanti upajjhāyaṁ issaraṁ katvā tassa
cīvaraṁ pariyesitabbaṁ. Pattampi tatheva. Tasmā yadi upajjhāyassa
pattacīvaraṁ atthi imassa dehīti vattabbo. Atha natthi aññe
dātukāmā honti tehipi upajjhāyasseva dātabbaṁ imaṁ tumhākaṁ
katvā imassa dethāti. Kasmā. Titthiyā nāma vilomā honti
saṅghena me pattacīvaraṁ dinnaṁ kiṁ mayhaṁ tumhesu āyatanti vatvā
ovādānusāsaniṁ na kareyyuṁ. Upajjhāye pana āyatajīvikattā tassa
vacanakaro bhavissati. Tenassa upajjhāyamūlakaṁ cīvaraṁ pariyesitabbanti

059
Vuttaṁ. Bhaṇḍukammāyāti kesoropanatthaṁ. Bhaṇḍukammakathā parato
āgamissati. Aggikāti aggiparicaraṇakā. Jaṭilakāti tāpasā.
Ete bhikkhave kiriyavādinoti ete kiriyaṁ nappaṭibāhanti atthi
kammaṁ atthi kammavipākoti evaṁ diṭṭhikā. Sabbabuddhā hi
nekkhammapāramiṁ pūrayamānā etameva pabbajjaṁ pabbajitvā pāramiṁ
pūresuṁ mayāpi tatheva pūritā na etesaṁ sāsane pabbajjā
vilomā tasmā upasampādetabbā na tesaṁ parivāso dātabbo.
Imāhaṁ bhikkhave ñātīnaṁ āveṇikaṁ parihāraṁ dammīti imaṁ ahaṁ tesaṁ
pāṭekkaṁ odissakaṁ parihāraṁ dadāmi. Kasmā evamāha. Te
hi titthāyatane pabbajitāpi sāsanassa avaṇṇakāmā na honti
amhākaṁ ñātiseṭṭhassa sāsananti vaṇṇavādinova honti tasmā
evamāhāti.
Aññatitthiyavatthukathā niṭṭhitā.
Magadhesu pañca ābādhā ussannā hontīti magadhanāmake janapade
manussānañca amanussānañca pañca rogā ussannā vuḍḍhippattā
phātippattā honti. Jīvakakomārabhaccakathā cīvarakkhandhake āvī-
bhavissati. Na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabboti ye
te kuṭṭhādayo pañca ābādhā ussannā tehi phuṭṭho abhibhūto na
pabbājetabbo. Tattha kuṭṭhanti rattakuṭṭhaṁ vā hotu kāḷakuṭṭhaṁ
vā. Yaṅkiñci kitibadaddukaṇḍukacchuādippabhedampi sabbaṁ kuṭṭhamevāti
vuttaṁ. Tañca nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṁ hoti na
060
Pabbājetabbo sace pana nivāsanapārupanehi pakatipaṭicchannaṭṭhāne
nakhapiṭṭhippamāṇaṁ avaḍḍhanakapakkhe ṭhitaṁ hoti vaṭṭati. Mukhe
pana hatthapādapiṭṭhīsu vā sacepi avaḍḍhanakapakkhe ṭhitaṁ nakhapiṭṭhito
khuddakatarampi na vaṭṭatiyevāti kurundiyaṁ vuttaṁ. Tikicchāpetvā
pabbājentenāpi pakativaṇe jāteyeva pabbājetabbo. Godhāpiṭṭhi-
sadisacuṇṇaokīraṇakasarīrampi pabbājetuṁ na vaṭṭati. Gaṇḍoti
medagaṇḍādigaṇḍo. Medagaṇḍo vā hotu añño vā yokoci.
Kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti na
pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe
ṭhite pabbājetuṁ vaṭṭati. Mukhādike appaṭicchannaṭṭhāne
avaḍḍhanakapakkhe ṭhitepi na vaṭṭati. Tikicchāpetvā pabbājentenāpi
sarīraṁ sañchaviṁ kāretvāva pabbājetabbo. Uṇṇigaṇḍā nāma
honti gothanikā viya aṅgulikā viya ca tattha tattha lambanti
etepi gaṇḍāyeva tesu sati pabbājetuṁ na vaṭṭati. Daharakāle
kharapiḷakā yobbanakāle ca mukhe kharapiḷakā nāma honti
mahallakakāle nassanti na tā gaṇḍasaṅkhyaṁ gacchanti tāsu sati
pabbājetuṁ vaṭṭati. Aññā pana sarīre kharapiḷakā nāma aparā
padumakaṇṇikā nāma honti aññā sāsapabījakā nāma sāsapamattā
eva sakalasarīraṁ pharanti tā sabbā kuṭṭhajātikā eva
tāsu sati na pabbājetabbo. Kilāsoti nabhijjanakaṁ napaggharaṇakaṁ
padumapuṇḍarīkapattavaṇṇaṁ kuṭṭhaṁ. Yena gunnaṁ viya sabalaṁ sarīraṁ

061
Hoti. Tasmiṁ kuṭṭhe vuttanayeneva vinicchayo veditabbo.
Sosoti sosabyādhi. Tasmiṁ sati na pabbājetabbo. Apamāroti
pittummādo vā yakkhummādo vā. Tattha pubbaverikena amanussena
gahito duttikiccho hoti. Appamattakepi pana apamāre sati
na pabbājetabbo.
Pañcābādhavatthukathā niṭṭhitā.
Rājabhaṭavatthusmiṁ paccantaṁ uccinathāti paccantaṁ vaḍḍhetha
core palāpetvā corabhayena vuṭṭhite gāme āvasāpetvā ārakkhaṁ
datvā kasikammādīni pavattāpethāti vuttaṁ hoti. Rājā pana
sotāpannattā core ghātetha hanathāti na āṇāpeti. Upajjhāyassa
deva sīsaṁ chedetabbantiādi sabbaṁ pabbajjāya upajjhāyo
seṭṭho tato ācariyo tato gaṇoti cintetvā idaṁ vohāra-
vinicchaye āgatanti āhaṁsu. Na bhikkhave rājabhaṭo pabbājetabboti
ettha amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṁ
patto vā appatto vā yokoci rañño bhattavetanabhaṭo
sabbo rājabhaṭoti saṅkhyaṁ gacchati so na pabbājetabbo. Tassa
pana puttabhātunattādayo rājato bhattavetanaṁ na gaṇhanti te
pabbājetuṁ vaṭṭati. Yo pana rājato laddhaṁ nibaddhabhoga vā
māsasaṁvaccharaparibbayaṁ vā raññoyeva niyyādeti puttabhātuke vā
taṁ ṭhānaṁ sampaṭicchāpetvā rājānaṁ nadānāhaṁ devassa bhaṭoti
āpucchati yena vā yaṁkammakāraṇā bhattavetanaṁ gahitaṁ taṁ kammaṁ

062
Kataṁ hoti yo vā pabbajassūti raññā anuññāto hoti tampi
pabbājetuṁ vaṭṭati.
Coravatthūsu manussā passitvāti yehi gihikāle diṭṭhapubbo
ye ca ayaṁ soti aññesaṁ suṇanti te passitvā uttasantipi
ubbijjantipi dvāraṁpi thakenti. Yena pana na jānanti tesaṁ gharesu
bhikkhaṁ labhati. Na bhikkhaveti bhagavā sayaṁ dhammasāmī tasmā
āyatiṁ akaraṇatthāya bhikkhūnaṁ sikkhāpadaṁ paññapento evamāha.
Tattha dhajaṁ bandhitvā viya caratīti dhajabandho. Mūladevādayo viya
loke pākaṭoti vuttaṁ hoti. Tasmā yo gāmaghātaṁ vā panthadūhanaṁ vā
nagare sandhicchedādikammaṁ vā karonto vicarati paññāyati ca
asuko nāma idaṁ idaṁ karotīti so na pabbājetabbo.
Yo pana rājaputto rajjaṁ patthento gāmaghātādīni karoti so
pabbājetabbo. Rājāno hi tasmiṁ pabbajite tusanti. Sace pana
na tusanti na pabbājetabbo. Pubbe mahājane pākaṭo coro
pacchā corakammaṁ pahāya pañca sīlāni samādiyati. Tañce manussā
evaṁ jānanti pabbājetabbo. Ye pana ambalabujādicorakā
sandhicchedādicorāeva vā adissamānā theyyaṁ karonti pacchāpi
iminā nāma idaṁ katanti na paññāyanti tepi pabbājetuṁ vaṭṭati.
Kāraṁ bhinditvāti aṭabandhanādiṁ bhinditvā. Abhayūvarāti ettha
bhayena uparamantīti bhayūvarā ete pana laddhābhayattā na bhayūvarāti
abhayūvarā. Pakārassa cettha vakāro katoti veditabbo. Na

063
Bhikkhave kārabhedakoti ettha kāro vuccati bandhanāgāraṁ. Idha
pana andubandhanaṁ vā hotu saṅkhalikabandhanaṁ vā rajjubandhanaṁ vā gāmabandhanaṁ
vā nigamabandhanaṁ vā nagarabandhanaṁ vā purisagutti vā janapadabandhanaṁ
vā dīpabandhanaṁ vā yo etesu yaṅkiñci bandhanaṁ bhinditvā vā
chinditvā vā muñcitvā vā vivaritvā vā passamānānaṁ vā
apassamānānaṁ vā palāyati so kārabhedakoti saṅkhyaṁ gacchati.
Tasmā īdiso kārabhedako coro dīpabandhanaṁ bhinditvā dīpantaraṁ gatopi
na pabbājetabbo. Yo pana na coro kevalaṁ hatthakammaṁ akaronto
evaṁ no apalāyanto kammaṁ karissatīti vā rājuyyuttādīhi bandho
so kāraṁ bhinditvā palātopi pabbājetabbo. Yo pana gāma-
nigamapaṭṭanādīni keṇiyā gahetvā taṁ asampādento bandhanāgāraṁ
pavesito hoti so palāyitvā āgato na pabbājetabbo.
Yopi kasikammādīhi dhanaṁ sampādetvā jīvanto nidhānaṁ iminā laddhanti
pesuññaṁ upasaṁharitvā kenaci bandhāpito hoti taṁ tattheva
pabbājetuṁ na vaṭṭati. Palāyitvā gataṁ pana gatagataṭṭhāne pabbājetuṁ
vaṭṭati. Na bhikkhave likhitakoti ettha likhitako nāma na kevalaṁ
yattha passitabbo tattha hantabboti athakho yokoci corikaṁ
vā aññaṁ vā garukaṁ rājāparādhaṁ katvā palāto rājā ca naṁ
paṇṇe vā potthake vā itthannāmo yattha dissati tattha
gahetvā māretabboti vā hatthapādādīni tassa chinditabbānīti
vā ettakannāma daṇḍaṁ āharāpetabboti vā likhāpeti ayaṁ

064
Likhitako nāma. So na pabbājetabbo. Kasāhato katadaṇḍa-
kammoti ettha yo vacanapesanādīni akaronto haññati na so
katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā
khāditvā puna dātuṁ asakkonto ayameva te daṇḍo hotūti
kasāhi haññati ayaṁ kasāhato katadaṇḍakammo. So ca kasāhi
vā hato hotu addhadaṇḍakādīnaṁ vā aññatarena. Yāva allavaṇo
hoti tāva na pabbājetabbo. Vaṇe pana pākatike katvā
pabbājetabbo. Sace pana jānūhi vā kapparehi vā nāḷikerapāsāṇādīhi
vā ghātetvā mutto hoti sarīre cassa gaṇṭhiyo paññāyanti
na pabbājetabbo. Phāsukaṁ katvā evaṁ gaṇṭhīsu sannisinnāsu
pabbājetabbo. Lakkhaṇāhato katadaṇḍakammoti ettha katadaṇḍa-
kammabhāvo purimanayeneva veditabbo. Yassa pana lalāṭe vā
urādīsu vā tattena lohena lakkhaṇaṁ āhataṁ hoti so ce
bhujisso yāva allavaṇo hoti tāva na pabbājetabbo.
Sacepissa vaṇā rūḷhā honti chaviyā samaparicchedā lakkhaṇampana
paññāyati timaṇḍalaṁ paṭicchādetvā nivatthassa uttarāsaṅge kate
paṭicchannokāseyeva hoti pabbājetuṁ vaṭṭati. Appaṭic-
channokāse ce na vaṭṭati. Na bhikkhave iṇāyikoti ettha
iṇāyiko nāma yassa pitupitāmahehi vā iṇaṁ gahitaṁ hoti sayaṁ
vā iṇaṁ gahitaṁ hoti yaṁ vā āṭhapetvā mātāpitūhi kiñci
gahitaṁ hoti so taṁ iṇaṁ paresaṁ dhāretīti iṇāyiko. Yampana

065
Aññe ñātakā āṭhapetvā kiñci gaṇhanti so na iṇāyiko.
Na hi te taṁ āṭhapetuṁ issarā tasmā taṁ pabbājetuṁ vaṭṭati.
Itaraṁ na vaṭṭati. Sace panassa ñātisālohitā mayaṁ dassāma
pabbājetha nanti iṇaṁ attano bhāraṁ karonti añño vā koci
tassa ācārasampattiṁ disvā pabbājetha naṁ ahaṁ iṇaṁ dassāmīti
vadati pabbājetuṁ vaṭṭati. Tesu asati bhikkhunā tathārūpassa
upaṭṭhākassāpi ārocetabbaṁ sahetuko satto iṇapalibodhena
na pabbājetīti. Sace so paṭipajjati pabbājetabbo. Sacepi
attano kappiyabhaṇḍaṁ atthi etaṁ dassāmīti pabbājetabbo.
Sace pana neva ñātakādayo paṭipajjanti na attano dhanaṁ atthi
pabbājetvā bhikkhāya caritvā mocessāmīti pabbājetuṁ na vaṭṭati.
Sace pabbājeti dukkaṭaṁ palātopi ānetvā dātabbo. No
ce deti sabbaṁ iṇaṁ gīvā hoti ajānitvā pabbājayato
anāpatti. Passantena pana ānetvā iṇasāmikānaṁ dassetabbo.
Apassantassa gīvā na hoti. Sace iṇāyiko aññaṁ desaṁ gantvā
pucchiyamānopi nāhaṁ kassaci kiñci dhāremīti vatvā pabbajati
iṇasāmiko ca taṁ pariyesanto tattha gacchati daharo taṁ disvā
palāyati so theraṁ upasaṅkamitvā ayaṁ bhante kena pabbājito
mama ettakaṁ nāma dhanaṁ gahetvā palātoti vadati therena
vattabbaṁ mayā upāsaka anaṇo ahanti vadento pabbājito
kiṁdāni karomi passa me pattacīvaramattanti. Ayaṁ tattha sāmīci.

066
Palāte pana gīvā na hoti. Sace pana naṁ therassa sammukhāva
disvā ayaṁ mama iṇāyikoti vadati tava iṇāyikaṁ tvameva jānāhīti
vattabbo. Evampi gīvā na hoti. Sacepi so pabbajito ayaṁ
idāni kuhiṁ gamissatīti vadati therena tvaṁyeva jānāhīti vattabbo
evampissa palāte gīvā na hoti. Sace pana thero kuhiṁdāni
ayaṁ gamissati idheva acchatūti vadati sace palāyati gīvā
hoti. Sace so sahetukasatto hoti vattasampanno therena
īdiso ayanti vattabbaṁ. Iṇasāmiko ce sādhūti vissajjeti
iccetaṁ kusalaṁ sace pana upaḍḍhupaḍḍhaṁ dethāti vadati dātabbaṁ.
Aparena samayena atiārādhako hoti sabbaṁ dethāti vuttepi
dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro
bhikkhūnaṁ bhikkhācāravattena pariyesitvāpi iṇaṁ dātabbamevāti.
Iṇāyikavatthukathā niṭṭhitā.
Na bhikkhave dāsoti ettha cattāro dāsā antojāto
dhanakkīto karamarānīto sāmaṁ dāsabyaṁ upagatoti. Tattha anto-
jāto nāma jātidāso gharadāsiyā putto. Dhanakkīto nāma
mātāpitūnaṁ santikā putto vā sāmikānaṁ santikā dāso vā
dhanaṁ datvā dāsacārittaṁ āropetvā kīto ete dvepi na
pabbājetabbā pabbājentena tattha tattha cārittavasena adāsaṁ katvā
pabbājetabbā. Karamarānīto nāma tiroraṭṭhavilopaṁ vā katvā
upalāpetvā vā tiroraṭṭhato bhujissamānusakānipi āharanti

067
Antoraṭṭheyeva vā katāparādhaṁ kañci gāmaṁ rājā vilumpathāti āṇāpeti
tato mānusakānipi āharanti tattha sabbe purisā dāsā sabbā
itthiyo dāsiyo evarūpo karamarānīto dāso. Yehi ānīto
tesaṁ santike vasanto vā bandhanāgāre bandho vā purisehi
rakkhiyamāno vā na pabbājetabbo. Palāyitvā pana gato
gataṭṭhāne pabbājetabbo. Raññā tuṭṭhena karamarānītake muñcathāti
vatvā vā sabbasādhāraṇena vā nayena bandhamokkhe kate
pabbājetabbova. Sāmaṁ dāsabyaṁ upagato nāma jīvitahetu vā
ārakkhahetu vā ahaṁ te dāsoti sayameva dāsabhāvaṁ upagato.
Rājūnaṁ hatthiassagomahisagopakādayo viya tādiso dāso na
pabbājetabbo. Rañño vaṇṇadāsīnaṁ puttā honti amaccaputtasadisā
tepi na pabbājetabbāva. Bhujissitthiyo asaññatā vaṇṇadāsīhi
saddhiṁ vicaranti tāsaṁ putte pabbājetuṁ vaṭṭati. Sace sayameva
paṇṇaṁ āropenti na vaṭṭati. Bhaddiputtakagaṇādīnaṁ dāsāpi
tehi adinnā na pabbājetabbā. Vihāresu rājūhi ārāmikadāsā
nāma dinnā honti tepi pabbājetuṁ na vaṭṭati. Bhujisse katvā
pana pabbājetuṁ vaṭṭati. Mahāpaccariyaṁ antojātadhanakkītake ānetvā
bhikkhusaṅghassa ārāmike demāti denti takkaṁ sīse āsittakasadisāva
honti pabbājetuṁ vaṭṭatīti vuttaṁ. Kurundiyampana ārāmikaṁ
demāti kappiyavohārena denti yenakenaci vohārena dinno hotu
neva pabbājetabboti vuttaṁ. Duggatamanussā saṅghaṁ nissāya

068
Jīvissāmāti vihāre kappiyakārakā honti ete pabbājetuṁ vaṭṭati.
Yassa mātāpitaro dāsā mātāeva vā dāsī pitā adāso
taṁ pabbājetuṁ na vaṭṭati. Bhikkhussa ñātakā vā upaṭṭhākā vā
dāsaṁ denti imaṁ pabbājetha tumhākaṁ veyyāvaccaṁ karissatīti
attano vāssa dāso atthi bhujisso katova pabbājetabbo.
Sāmikā dāsaṁ denti imaṁ pabbājetha sace sāsane abhiramissati
adāso vibbhamissati ce amhākaṁ dāsova bhavissatīti ayaṁ
tāvakāliko nāma taṁ pabbājetuṁ na vaṭṭatīti kurundiyaṁ vuttaṁ.
Nissāmikadāso hoti sopi bhujisso katova pabbājetabbo.
Ajānanto pabbājetvā vā upasampādetvā vā pacchā jānāti
bhujissaṁ kātumeva vaṭṭati. Imassa ca atthassa pakāsanatthaṁ idaṁ vatthuṁ
vadanti ekā kira kuladāsī ekena saddhiṁ anurādhapurā palāyitvā
rohaṇe vasamānā puttaṁ paṭilabhi. So pabbajitvā upasampannakāle
lajjī kukkuccako ahosi. Athekadivasaṁ mātaraṁ pucchi kiṁ
upāsike tumhākaṁ bhātā vā bhaginī vā natthi na kañci ñātakaṁ
passāmīti. Tāta ahaṁ anurādhapure kuladāsī tava pitarā saddhiṁ
palāyitvā idha vasāmīti. Sīlavā bhikkhu asuddhā kira me
pabbajjāti saṁvegaṁ labhitvā mātaraṁ tassa kulassa nāmagottaṁ pucchitvā
anurādhapuraṁ āgamma tassa kulassa gharadvāre aṭṭhāsi. Aticchatha
bhanteti vuttopi nātikkami. Te āgantvā kiṁ bhanteti pucchiṁsu.
Tumhākaṁ itthannāmā dāsī palātā atthīti. Atthi bhanteti.

069
Ahaṁ tassā putto sace maṁ tumhe anujānātha pabbajjaṁ labhāmi
tumhe mayhaṁ sāmikāti. Te haṭṭhatuṭṭhā hutvā suddhā bhante
tumhākaṁ pabbajjāti taṁ bhujissaṁ katvā mahāvihāre vasāpesuṁ catūhi
paccayehi paṭijaggantā. Thero taṁ kulaṁ nissāya vasamānoyeva
arahattaṁ pāpuṇīti.
Dāsavatthukathā niṭṭhitā.
Kammārabhaṇḍūtitulādhāramuṇḍako suvaṇṇakāraputto pañcasikho
taruṇadārakoti vuttaṁ hoti. Saṅghaṁ apaloketuṁ bhaṇḍukammāyāti
saṅghaṁ bhaṇḍukammatthāya āpucchituṁ anujānāmīti attho. Tatrāyaṁ
āpucchanavidhi sīmapariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṁ
tattha netvā saṅghaṁ bhante imassa dārakassa bhaṇḍukammaṁ
āpucchāmīti tikkhattuṁ vā dvikkhattuṁ vā sakiṁ vā vattabbaṁ.
Ettha ca imassa dārakassa bhaṇḍukammaṁ āpucchāmītipi imassa
samaṇakaraṇaṁ āpucchāmītipi ayaṁ pabbajitukāmotipi vattuṁ vaṭṭati-
yeva. Sace sabhāgaṭṭhānaṁ hoti dasa vā vīsati vā tiṁsati vā
bhikkhū vasantīti paricchedo paññāyati tesaṁ ṭhitokāsaṁ vā nisinnokāsaṁ
vā gantvāpi purimanayeneva āpucchitabbaṁ. Pabbajjāpekkhaṁ
vināva daharabhikkhū vā sāmaṇere vā pesetvāpi eko bhante
pabbajjāpekkho atthi tassa bhaṇḍukammaṁ āpucchāmātiādinā
nayena āpucchāpetuṁ vaṭṭati. Sace keci bhikkhū senāsanaṁ vā
gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṁ vā karonti

070
Āpucchakā ca pariyesantāpi adisvā sabbe āpucchitā amhehīti
saññino honti pabbajjā nāma lahukaṁ kammaṁ tasmā pabbajito
supabbajitova pabbājentassāpi anāpatti. Sace pana vihāro
mahā hoti anekabhikkhusahassāvāso sabbe bhikkhū sannipātetuṁpi
dukkaraṁ pageva paṭipāṭiyā āpucchituṁ khaṇḍasīmāyaṁ vā ṭhatvā
nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo
vā hoti vibbhantako vā nigaṇṭhādīsu vā aññataro dvaṅgulakeso
vā anadvaṅgulakeso vā tassa kesacchedanakiccaṁ natthi tasmā
bhaṇḍukammaṁ anāpucchitvāpi tādisaṁ pabbājetuṁ vaṭṭati. Dvaṅgulāti-
rittakeso pana yo hoti antamaso ekasikhāmattadharopi so
bhaṇḍukammaṁ āpucchitvāva pabbājetabbo. Upālivatthu mahāvibhaṅge
vuttanayameva.
Ahivātakarogenāti mārabyādhinā. Yatra hi so rogo
uppajjati taṁ kulaṁ sadvipadacatuppadaṁ sabbaṁ nassati. Yo bhittiṁ
vā chadanaṁ vā bhinditvā palāyati tirogāmādigato vā hoti
so muccati. Tathā cettha pitāputtā mucciṁsu. Tena vuttaṁ
pitāputtakā sesā hontīti. Kākuḍḍepakanti yo vāmahatthena
leḍḍuṁ gahetvā nisinno sakkoti āgatāgate kāke uḍḍāpetvā
purato nikkhittaṁ bhattaṁ bhuñjituṁ ayaṁ kākuḍḍepako nāma taṁ
pabbājetuṁ vaṭṭati.
Ittaroti appamattako kavipāhameva vāso bhavissatīti attho.

071
Ogaṇenāti parihīnagaṇena appamattakena bhikkhusaṅghenāti attho.
Abyattena yāvajīvanti ettha sacāyaṁ vuḍḍhataraṁ ācariyaṁ na labhati
upasampadāya saṭṭhivasso vā sattativasso vā hoti navakatarassāpi
byattassa santike ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā ācariyo
me āvuso hohi āyasmato nissāya vacchāmīti evaṁ tikkhattuṁ
vatvā nissayo gahetabbova. Gāmappavesanaṁ āpucchantenāpi
ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā gāmappavesanaṁ āpucchāmi
ācariyāti vattabbaṁ. Esa nayo sabbattha āpucchanesu.
Pañcakachakkesu cettha yattakaṁ suttaṁ nissayamuttakassa icchitabbaṁ taṁ
bhikkhunovādakavaṇṇanāyaṁ vuttaṁ. Tassa natthitāya ca appassuto
atthitāya ca bahussutoti veditabbo. Sesaṁ vuttanayameva.
Yena kapilavatthu tena cārikaṁ pakkāmīti ettha ayaṁ anupubbī-
kathā suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato
paṭṭhāya mama putto buddho bhavissāmīti nikkhanto jāto nukho
buddho noti pavattisavanatthaṁ ohitasotova viharati. Lo bhagavato
padhānacariyañca sambodhiñca dhammacakkappavattanādīni ca suṇanto
idāni kira me putto rājagahaṁ upanissāya viharatīti sutvā ekaṁ amaccaṁ
āṇāpesi ahaṁ tāta vuḍḍho mahallako sādhu me jīvantasseva
puttaṁ dassehīti. So sādhūti paṭissuṇitvā purisasahassaparivāro
rājagahaṁ gantvā bhagavato pāde vanditvā nisīdi. Athassa bhagavā
dhammakathaṁ kathesi. So pasīditvā pabbajjañceva upasampadañca

072
Yāci. Tato naṁ bhagavā ehibhikkhupasampadāya upasampādesi.
So sapariso arahattaṁ patvā tattheva phalasamāpattisukhaṁ anubhavamāno
vihāsi. Rājā teneva upāyena aparepi aṭṭha dūte pahiṇi.
Tepi sabbe saparisā tatheva arahattaṁ patvāva tattheva vihariṁsu.
Iminā nāma kāraṇena te nāgacchantīti rañño koci pavatti-
mattampi ārocento natthi. Atha rājā bodhisattena saddhiṁ
ekadivase jātaṁ kāḷudāyiṁ nāma amaccaṁ pahiṇitukāmo purimanayeneva
yāci. So sace ahaṁ pabbajituṁ labhāmi dassessāmīti āha.
Taṁ rājā pabbajitvāpi me puttaṁ dassehīti pahiṇi. Sopi
purisasahassaparivāro gantvā tatheva sapariso arahattaṁ pāpuṇi. So
ekadivasaṁ sambhatesu sabbasassesu vissaṭṭhakammantesu jānapadamanussesu
pupphitesu thalajajalajapupphesu paṭipajjanakkhame magge bhagavantaṁ vanditvā
saṭṭhimattāhi gāthāhi gamanavaṇṇaṁ vaṇṇesi. Bhagavā kimetanti
pucchi. Bhante tumhākaṁ pitā suddhodanamahārājā mahallakomhi
jīvantasseva me puttaṁ dassehīti maṁ pesesi sādhu bhante bhagavā
ñātakānaṁ saṅgahaṁ karotu kālodāni cārikaṁ pakkamitunti. Tenahi
saṅghassa ārocehi bhikkhū gamiyavattaṁ pūressantīti. Sādhu bhanteti
thero tathā akāsi. Bhagavā aṅgamagadhavāsīnaṁ kulaputtānaṁ dasahi
sahassehi kapilavatthuvāsīnaṁ dasahi sahassehīti sabbeheva vīsatisahassehi
khīṇāsavehi parivuto rājagahā nikkhamitvā rājagahato saṭṭhiyojanikaṁ
kapilavatthuṁ divase yojanaṁ gacchanto dvīhi māsehi pāpuṇissāmīti

073
Aturitacārikaṁ pakkāmi. Tena vuttaṁ yena kapilavatthu tena cārikaṁ
pakkāmīti. Evaṁ pakkante ca bhagavāti udāyitthero nikkhanta-
divasato paṭṭhāya suddhodanamahārājassa gehe bhattakiccaṁ karoti.
Rājā theraṁ parivisitvā pattaṁ gandhacuṇṇena ubbaṭṭetvā uttama-
bhojanassa pūretvā bhagavato dassathāti therassa hatthe ṭhapesi.
Theropi tatheva karoti. Iti bhagavā antarāmagge raññoyeva
piṇḍapātaṁ paribhuñji. Theropi bhattakiccāvasāne divase divase
rañño ārocesi ajja ettakaṁ bhagavā āgatoti buddhaguṇa-
paṭisaṁyuttāya ca kathāya sākiyānaṁ bhagavati saddhaṁ uppādesi. Teneva
naṁ bhagavā etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ kulappasādakānaṁ
yadidaṁ kāḷudāyīti etadagge ṭhapesi. Sākiyāpi kho anuppatte
bhagavati amhākaṁ ñātiseṭṭhaṁ passissāmāti sannipatitvā bhagavato
vasanaṭṭhānaṁ vīmaṁsamānā nigrodhasakkassa ārāmo ramaṇīyoti
sallakkhetvā tattha sabbaṁ paṭijagganavidhiṁ kāretvā gandhapupphahatthā
paccuggamanaṁ karontā sabbālaṅkārapaṭimaṇḍite dahare nāgaradārake
ca nāgaradārikāyo ca paṭhamaṁ pahiṇiṁsu tato rājakumāre ca
rājakumāriyo ca tesaṁ anantarā sāmaṁ gantvā pupphacuṇṇādīhi
pūjayamānā bhagavantaṁ gahetvā nigrodhārāmameva agamaṁsu. Tatra
bhagavā vīsatisahassakhīṇāsavaparivuto paññattapavarabuddhāsane nisīdi.
Sākiyā mānajātikā mānatthaddhā. Te siddhatthakumāro amhehi
daharadaharo amhākaṁ kaniṭṭho bhāgineyyo putto nattāti cintetvā

074
Daharadahare rājakumāre āhaṁsu tumhe vandatha mayaṁ tumhākaṁ
piṭṭhito nisīdissāmāti. Tesu evaṁ nisinnesu bhagavā tesaṁ ajjhāsayaṁ
oloketvā na maṁ ñātī vandanti handadāni te vandāpessāmīti
abhiññāpādakaṁ catutthajjhānaṁ samāpajjitvā vuṭṭhāya iddhiyā ākāsaṁ
abbhuggantvā tesaṁ sīse pādapaṁsuṁ okīramāno viya gaṇḍāmbarukkhamūle
yamakapāṭihāriyasadisaṁ pāṭihāriyamakāsi. Rājā taṁ acchariyaṁ disvā
āha bhagavā tumhākaṁ maṅgaladivase brāhmaṇassa vandanatthaṁ
upanītānaṁ pāde vo parivattetvā brāhmaṇassa matthake patiṭṭhite
disvāpi ahaṁ tumhe vandiṁ ayaṁ me paṭhamavandanā vappamaṅgaladivase
jambūchāyāya sirisayane nipannānaṁ vo jambūchāyāya aparivattanaṁ disvāpi
pāde vandiṁ ayaṁ me dutiyavandanā idāni imaṁ adiṭṭhapubbaṁ
pāṭihāriyaṁ disvāpi tumhākaṁ pāde vandāmi ayaṁ me tatiyavandanāti.
Suddhodanamahārājena pana vandite bhagavati avanditvā ṭhito nāma
ekasākiyopi nāhosi sabbeyeva vandiṁsu. Iti bhagavā ñātī
vandāpetvā ākāsato oruyha paññatte āsane nisīdi. Nisinne
bhagavati sikhāppatto ñātisamāgamo ahosi. Sabbe ekaggacittā
sannisinnā nisīdiṁsu. Tato mahāmegho pokkharavassaṁ vassi.
Tāmbavaṇṇamudakaṁ heṭṭhā viravantaṁ gacchati. Kassaci sarīre
ekabindumattampi na patati. Taṁ disvā sabbe acchariyabbhūtajātā
ahesuṁ. Bhagavā na idāneva mayhaṁ ñātisamāgame pokkharavassaṁ
vasati atītepi vassīti imissā atthuppattiyā vessantarajātakaṁ

075
Kathesi. Dhammadesanaṁ sutvā sabbe uṭṭhāya vanditvā padakkhiṇaṁ
katvā pakkamiṁsu. Ekopi rājā vā rājamahāmatto vā sve
amhākaṁ bhikkhaṁ gaṇhathāti vatvā gato nāma natthi. Bhagavā
dutiyadivase vīsatibhikkhusahassaparivāro kapilavatthuṁ piṇḍāya pāvisi.
Na koci paccuggantvā nimantesi vā pattaṁ vā aggahesi. Bhagavā
indakhīle ṭhito āvajjesi kathaṁ nukho pubbe buddhā kulanagare
piṇḍāya cariṁsu kiṁ uppaṭipāṭiyā issarajanānaṁ gharāni agamaṁsu
udāhu sapadānacārikaṁ cariṁsūti tato ekabuddhassāpi uppaṭipāṭiyā
gamanaṁ adisvā mayāpi idāni ayameva vaṁso ayaṁ paveṇi paggahetabbā
āyatiñca me sāvakāpi mameva anusikkhantā piṇḍacāriyavattaṁ
pūressantīti koṭiyaṁ niviṭṭhagehato paṭṭhāya sapadānaṁ piṇḍāya
carati. Ayyo kira siddhatthakumāro piṇḍāya caratīti catubhūmikādīsu
pāsādesu sīhapañjaraṁ vivaritvā mahājano dassanabyāvaṭo ahosi.
Rāhulamātāpi devī ayyaputto kira imasmiṁyeva nagare mahatā
rājānubhāvena suvaṇṇasīvikādīhi vicaritvā idāni kesamassuṁ ohāretvā
kāsāyavatthavasano kapālahattho piṇḍāya carati sobhati nu
kho no vāti sīhapañjaraṁ vivaritvā olokayamānā bhagavantaṁ
nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā
buddhasiriyā virocamānaṁ disvā uṇhīsato paṭṭhāya yāva pādatalā
narasīhagāthāhi nāma aṭṭhahi gāthāhi abhitthavitvā rañño santikaṁ
gantvā tumhākaṁ putto piṇḍāya caratīti rañño ārocesi.

076
Rājā taṁ sutvā saṁviggahadayo hatthena sāṭakaṁ saṇṭhāpayamāno
turitaturitaṁ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā
āha kiṁ bhante amhe lajjāpetha kimatthaṁ piṇḍāya caratha kiṁ
ettakānaṁ bhikkhūnaṁ na sakkā bhattaṁ laddhunti evaṁ saññino
ahuvatthāti. Vaṁsacārittametaṁ mahārāja amhākanti. Nanu bhante amhākaṁ
mahāsammatakhattiyavaṁso nāma vaṁso tattha ca ekakhattiyopi
bhikkhācāro nāma natthīti. Ayaṁ mahārāja rājavaṁso nāma tava vaṁso
amhākaṁ pana buddhavaṁso nāma sabbabuddhāva piṇḍacārikā ahesunti
antaravīthiyaṁ ṭhitova
uttiṭṭhe nappamajjeyya dhammaṁ sucaritaṁ care
dhammacārī sukhaṁ seti asmiṁ loke paramhi cāti
imaṁ gāthamāha. Gāthāpariyosāne rājā sotāpattiphalaṁ sacchākāsi.
Dhammaṁ care sucaritaṁ na taṁ duccaritaṁ care
dhammacārī sukhaṁ seti asmiṁ loke paramhi cāti
imaṁ pana gāthaṁ sutvā sakadāgāmiphale patiṭṭhāsi dhammapālajātakaṁ
sutvā anāgāmiphale patiṭṭhāsi maraṇasamaye setacchattassa heṭṭhā
sirisayane nipannoyeva arahattaṁ pāpuṇi. Araññavāsena padhānānu-
yogakiccaṁ rañño nāhosi. Sotāpattiphalaṁ sacchikatvāeva pana
bhagavato pattaṁ gahetvā saparisaṁ bhagavantaṁ mahāpāsādaṁ āropetvā
paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccāvasāne sabbaṁ
itthāgāraṁ āgantvā bhagavantaṁ vandi ṭhapetvā rāhulamātaraṁ. Sā

077
Pana gaccha ayyaputtaṁ vandāhīti parijanena vuccamānāpi sace mayhaṁ
guṇo atthi sayameva ayyaputto āgamissati āgataṁ naṁ
vandissāmīti vatvā na agamāsi. Bhagavā rājānaṁ pattaṁ gāhāpetvā
dvīhi aggasāvakehi saddhiṁ rājadhītāya sirigabbhaṁ gantvā rājadhītā
yathāruciyā vandamānā na kiñci vattabbāti vatvā pañañatte
āsane nisīdi. Sā vegena āgantvā gopphakesu gahetvā
pādapiṭṭhiyaṁ sīsaṁ parivattetvā parivattetvā yathājjhāsayaṁ vandi.
Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṁ kathesi.
Bhagavā anacchariyaṁ mahārāja yaṁ idāni paripakke ñāṇe tayā
rakkhiyamānā rājadhītā attānaṁ rakkhati sā pubbe anārakkhā
pabbatapāde vicaramānā aparipakke ñāṇe attānaṁ rakkhīti vatvā
candakinnarījātakaṁ kathesi. Taṁ divasameva nandarājakumārassa kesa-
visajjanaṁ paṭṭabandho gharamaṅgalaṁ āvāhamaṅgalaṁ chattamaṅgalanti pañca
mahāmaṅgalāni honti. Bhagavā nandaṁ pattaṁ gāhāpetvā maṅgalaṁ
vatvā uṭaṭhāyāsanā pakkāmi. Tadā janapadakalyāṇī kumāraṁ
gacchantaṁ disvā tuvaṭaṁ kho ayyaputta āgaccheyyāsīti vatvā gīvaṁ
pasāretvā olokesi. Sopi bhagavantaṁ pattaṁ gaṇhathāti vattuṁ
avisahamāno vihāraṁyeva agamāsi. Taṁ anicchamānaṁyeva bhagavā
pabbājesi. Iti bhagavā kapilapuraṁ āgantvā dutiyadivase nandaṁ
pabbājesi. Sattame divase rāhulamātā kumāraṁ alaṅkaritvā
bhagavato santikaṁ pesesi passa tāta etaṁ vīsatisahassasamaṇaparivutaṁ

078
Suvaṇṇavaṇṇaṁ brahmarūpavaṇṇaṁ samaṇaṁ ayante pitā etassa
mahantā nidhayo ahesuṁ tassa nikkhamanato paṭṭhāya na passāma
gaccha naṁ dāyajjaṁ yāca ahaṁ tāta kumāro chattaṁ ussāpetvā
cakkavatti bhavissāmi dhanena me attho dhanaṁ me dehi sāmiko
hi putto pitusantakassāti. Kumāro bhagavato santikaṁ gantvāva
pitusinehaṁ paṭilabhitvā haṭṭhatuṭṭhacitto sukhā te samaṇa chāyāti
vatvā aññampi bahuṁ attano anurūpaṁ vadanto aṭṭhāsi.
Bhagavā katabhattakicco anumodanaṁ katvā uṭṭhāyāsanā pakkāmi.
Kumāropi dāyajjaṁ me samaṇa dehi dāyajjaṁ me samaṇa dehīti
bhagavantaṁ anubandhi. Tena vuttaṁ anupubbena cārikañcaramāno
yena kapilavatthu .pe. Dāyajjaṁ me samaṇa dehīti. Athakho
bhagavā āyasmantaṁ sārīputtaṁ āmantesīti bhagavā kumāraṁ na
nivattāpesi parijanopi kumāraṁ bhagavatā saddhiṁ gacchantaṁ nivattetuṁ
na visahati. Atha ārāmaṁ gantvā yaṁ ayaṁ pitu santakaṁ dhanaṁ icchati
taṁ vaṭṭānugataṁ savighātaṁ handassa bodhimaṇḍe paṭiladdhaṁ sattavidhaṁ
ariyadhanaṁ demi lokuttaradāyajjassa naṁ sāmikaṁ karomīti āyasmantaṁ
sārīputtaṁ āmantesi. Āmantetvā ca panāha tenahi tvaṁ
sārīputta rāhulakumāraṁ pabbājehīti. Yasmā ayaṁ dāyajjaṁ yācati
tasmā naṁ lokuttaradāyajjaṁ paṭilābhāya pabbājehīti attho.
Idāni yā sā bhagavatā bārāṇasiyaṁ tīhi saraṇagamanehi pabbajjā ca
upasampadā ca anuññātā tato yasmā upasampadaṁ paṭikkhipitvā

079
Garubhāve ṭhapetvā ñatticatutthena kammena upasampadā anuññātā
pabbajjā pana neva paṭikkhittā na puna anuññātā tasmā
anāgate bhikkhūnaṁ vimati uppajjissati ayaṁ pabbajjā nāma
pubbe upasampadāsadisā kiṁ nu kho idānipi upasampadā viya
kammavācāya eva kattabbā udāhu saraṇagamanehīti imañca
panatthaṁ viditvā bhagavā puna tīhi saraṇagamanehi sāmaṇerapabbajjaṁ
anujānitukāmo tasmā dhammasenāpati taṁ bhagavato ajjhāsayaṁ
viditvā bhagavantaṁ puna pabbajjaṁ anujānāpetukāmo āha kathāhaṁ
bhante rāhulakumāraṁ pabbājemīti. Athakho āyasmā sārīputto
rāhulakumāraṁ pabbājesīti kumārassa mahāmoggallānatthero kese
chinditvā kāsāyāni datvā sārīputto saraṇāni adāsi.
Mahākassapatthero ovādācariyo ahosi. Yasmā pana upajjhāya-
mūlakā pabbajjā ca upasampadā ca upajjhāyova tattha issaro
na ācariyo tasmā vuttaṁ athakho āyasmā sārīputto
rāhulakumāraṁ pabbājesīti. Evaṁ kumāro pabbajitoti sutvā
uppannasaṁvegena hadayena athakho suddhodano sakkoti sabbaṁ vattabbaṁ.
Tattha yasmā uñchācariyāya jīvato pabbajitassa avisesena varaṁ
yācāmīti vutte yācassūti vacanaṁ appaṭirūpaṁ na ca buddhānaṁ
āciṇṇaṁ tasmā atikkantavarā kho gotama tathāgatāti vuttaṁ.
Yañca bhante kappati yañca anavajjanti yaṁ tumhākañceva dātuṁ
kappati anavajjañca hoti mama sampaṭicchanappaccayā vaññūhi

080
Na garahitabbaṁ taṁ yācāmīti attho. Tathā nande adhimattaṁ
rāhuleti yatheva kira bodhisattaṁ evaṁ nandampi rāhulampi maṅgaladivase
nemittakā cakkavatti bhavissatīti byākariṁsu. Atha rājā puttassa
cakkavattisiriṁ passissāmīti ussāhajāto bhagavato pabbajjāya
mahantaṁ icchāvighātaṁ pāpuṇi. Tato nandassa cakkavattisiriṁ
passissāmīti ussāhaṁ janesi. Tampi bhagavā pabbājesi.
Iti tampi dukkhaṁ adhivāsetvā idāni rāhulassa cakkavattisiriṁ
passissāmīti ussāhaṁ janesi. Tampi bhagavā pabbājesi. Tenassa
idāni kulavaṁsopi pacchinno kuto cakkavattisirīti adhikataraṁ dukkhaṁ
uppajji. Tena vuttaṁ tathā nande adhimattaṁ rāhuleti.
Rañño pana ito pacchā anāgāmiphalappatti veditabbā. Sādhu
bhante ayyāti idaṁ kasmā āha. So kira cintesi yatra hi
nāma ahampi buddhamāmako dhammamāmako saṅghamāmako samāno
attano pitarā putte pabbājiyamāne ñātiviyogadukkhaṁ adhivāsetuṁ
na sakkomi aññe janā puttanattakesu pabbajantesu kathaṁ
adhivāsessanti tasmā aññesampi tāva evarūpaṁ dukkhaṁ mā
ahosīti āha. Bhagavā sāsane niyyānikakāraṇaṁ rājā vadatīti
dhammakathaṁ katvā na bhikkhave ananuññāto mātāpitūhi putto
pabbājetabboti sikkhāpadaṁ paññāpesi. Tattha mātāpitūhīti
jananījanake sandhāya vuttaṁ. Sace dve atthi dvepi
āpucchitabbā. Sace pitā mato hoti mātā vā yo jīvati so

081
Āpucchitabbo. Pabbajitāpi āpucchitabbāva. Āpucchantena
sayaṁ vā gantvā āpucchitabbaṁ añño vā pesetabbo soeva
vā pesetabbo gaccha mātāpitaro āpucchitvā ehīti. Sace
anuññātomhīti vadati saddahantena pabbājetabbo. Pitā sayaṁ
pabbajito puttampi pabbājetukāmo hoti mātaraṁ āpucchitvāva
pabbājetu. Mātā vā dhītaraṁ pabbājetukāmā pitaraṁ āpucchitvāva
pabbājetu. Pitā puttadārena anatthiko palāyi. Mātā imaṁ
pabbājethāti puttaṁ bhikkhūnaṁ deti pitāssa kuhinti vutte
cittakeḷiyaṁ kīḷituṁ palātoti vadati taṁ pabbājetuṁ vaṭṭati. Mātā
kenaci purisena saddhiṁ palātā hoti. Pitā pana pabbājethāti
deti. Etthāpi eseva nayo. Pitā vippavuttho hoti.
Mātā puttaṁ pabbājethāti anujānāti pitāssa kuhinti vutte
kiṁ tumhākaṁ pitarā ahaṁ jānissāmīti vadati pabbājetuṁ vaṭṭatīti
kurundiyaṁ vuttaṁ. Mātāpitaro matā dārako cūḷamātādīnaṁ santike
saṁvaḍḍho tasmiṁ pabbājiyamāne taṁ nissāya ñātakā kalahaṁ vā
karonti khīyanti vā tasmā vivādupacchedanatthaṁ āpucchitvāva
pabbājetabbo. Anāpucchā pabbājentassa pana āpatti natthi.
Daharakāle gahetvā posanakā mātāpitaro nāma honti. Tesupi
eseva nayo. Putto attānaṁ nissāya jīvati na mātāpitaro
sacepi rājā hoti āpucchitvāva pabbājetabbo. Mātāpitūhi
anuññāto pabbajitvā puna vibbhamati sacepi sattakkhattuṁ

082
Pabbajitvā vibbhamati āgatāgatakāle punappunaṁ āpucchitvāva
pabbājetabbo. Sace evaṁ vadanti ayaṁ vibbhamitvā gehaṁ āgato
amhākaṁ kammaṁ na karoti pabbajitvā tumhākaṁ vattaṁ na pūreti
natthi imassa āpucchanakiccaṁ āgatāgataṁ naṁ pabbājeyyāthāti
evaṁ nissaṭṭhaṁ puna anāpucchāpi pabbājetuṁ vaṭṭati. Yopi
daharakāleyeva ayaṁ tumhākaṁ dinno yadā icchatha tadā
pabbājeyyāthāti evaṁ dinno hoti sopi āgatāgato puna
āpucchitvāva pabbājetabbo. Yampana daharakāleyeva imaṁ bhante
pabbājeyyāthāti anujānitvā pacchā vuḍḍhippattakāle nānujānanti.
Ayaṁ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṁ
bhaṇḍitvā pabbājetha manti āgacchati. Āpucchitvā ehīti
ca vutto nāhaṁ gacchāmi sace maṁ na pabbājetha vihāraṁ vā
jhāpemi satthena vā tumhe paharāmi tumhākaṁ ñātakaupaṭṭhākānaṁ
vā ārāmacchedanādīhi anatthaṁ uppādemi rukkhā vā patitvā
marāmi coramajjhaṁ vā pavisāmi desantaraṁ vā gacchāmīti
vadati. Taṁ jīvitasseva rakkhaṇatthāya pabbājetuṁ vaṭṭati.
Sace panassa mātāpitaro āgantvā kasmā amhākaṁ puttaṁ
pabbājayitthāti vadanti tesaṁ tamatthaṁ ārocetvā rakkhaṇatthāya
naṁ pabbājayimhā paññāyatha tumhe puttenāti vattabbā.
Rukkhā papatissāmīti ārūhitvā pana hatthapāde muñcantaṁ pabbājetuṁ
vaṭṭatiyeva. Eko videsaṁ gantvā pabbajjaṁ yācati. Āpucchitvā

083
Ce gato pabbājetabbo. No ce daharabhikkhuṁ pesetvā
āpucchāpetvā pabbājetabbo. Atidūrañce hoti pabbājetvāpi
bhikkhūhi saddhiṁ pesetvā dassetuṁ vaṭṭati. Kurundiyampana vuttaṁ
sace dūraṁ hoti maggo ca mahākantāro gantvā āpucchissāmīti
pabbājetuṁ vaṭṭatīti. Sace pana mātāpitūnaṁ bahū puttā honti
evañca vadanti bhante etesaṁ dārakānaṁ yaṁ icchatha taṁ
pabbājeyyāthāti dārake vīmaṁsitvā yaṁ icchati so pabbājetabbo
sacepi sakalena kulena vā gāmena vā anuññātaṁ hoti bhante
imasmiṁ kule vā gāme vā yaṁ icchatha taṁ pabbājeyyāthāti yaṁ
icchati so pabbājetabboti.
Rāhulavatthukathā niṭṭhitā.
Yāvatake vā pana ussahatīti yattake sakkoti. Dasasu
sikkhāpadesu purimānaṁ pañcannaṁ atikkamo nāsanāvatthu pacchimānaṁ
atikkamo daṇḍakammavatthu. Appatissāti bhikkhuṁ jeṭṭhakaṭṭhāne
issariyaṭṭhāne na ṭhapenti. Asabhāgavuttikāti samānajīvikā na
bhavanti visabhāgajīvikāti attho. Alābhāya parisakkatīti yathā
lābhaṁ na labhanti evaṁ parakkamati. Anatthāyāti upaddavāya.
Anāvāsāyāti kinti imasmiṁ āvāse na vaseyyunti parakkamati.
Akkosati paribhāsatīti akkosati ceva bhayadassanena ca tajjeti.
Bhedetīti pesuññaṁ upasaṁharitvā bhedeti. Āvaraṇaṁ kātunti mā yidha
pavisāti nīvāraṇaṁ kātuṁ. Yattha vā vasati yattha vā paṭikkamatīti

084
Yattha vasati vā pavisati vā. Ubhayenāpi attano pariveṇañca
vassaggena pattasenāsanañca vuttaṁ. Mukhadvārikaṁ āhāraṁ āvaraṇaṁ
karontīti ajja mā khādatha mā bhuñjathāti evaṁ nīvārenti. Na
bhikkhave mukhadvāriko āhāro āvaraṇaṁ kātabboti ettha mā
khāda mā bhuñjāti vadatopi āhāraṁ nīvāressāmīti pattacīvaraṁ
anto nikkhipatopi sabbapayogesu dukkaṭaṁ. Anācārassa pana
dubbacasāmaṇerassa daṇḍakammaṁ katvā yāguṁ vā bhattaṁ vā pattacīvaraṁ
vā dassetvā ettake nāma daṇḍakamme āhaṭe idaṁ
lacchasīti vattuṁ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṁ
vuttaṁ. Dhammasaṅgāhakattherehi pana aparādhānurūpaṁ udakadāruvālikādīnaṁ
āharāpanampi kātabbanti vuttaṁ. Tasmā tampi kātabbaṁ.
Tañca kho oramissati viramissatīti anukampāya na nassissati
vibbhamissatītiādinayappavattena pāpajjhāsayena daṇḍakammaṁ karomīti
uṇhapāsāṇe vā nipajjāpetuṁ pāsāṇiṭṭhakādīni vā sīse
nikkhipāpetuṁ udakaṁ vā pavesetuṁ na vaṭṭati. Na bhikkhave
upajjhāyaṁ anāpucchāti ettha tumhākaṁ sāmaṇerassa ayaṁ nāma
aparādho daṇḍakammamassa karothāti tikkhattuṁ vutte sace upajjhāyo
daṇḍakammaṁ na karoti sayaṁ kātuṁ vaṭṭati. Sacepi āditova
upajjhāyo vadati mayhaṁ sāmaṇerānaṁ dose sati tumheva daṇḍakammaṁ
karothāti kātuṁ vaṭṭatiyeva. Yathā ca sāmaṇerānaṁ evaṁ
saddhivihārikantevāsikānampi daṇḍakammaṁ kātuṁ vaṭṭati. Apalāḷentīti

085
Tumhākaṁ pattaṁ dassāma cīvaraṁ dassāmāti attano upaṭṭhānakaraṇatthaṁ
saṅgaṇhanti. Na bhikkhave aññassa parisā apalāḷetabbāti ettha
sāmaṇerā vā hontu upasampannā vā antamaso dussīlabhikkhussāpi
parassa parisabhūte bhinditvā gaṇhituṁ na vaṭṭati. Ādīnavampana
vattuṁ vaṭṭati tayā nahāyituṁ āgatena gūthamakkhanaṁ viya kataṁ dussīlaṁ
nissāya viharantenāti. Sace so sayameva jānitvā upajjhaṁ vā
nissayaṁ vā yācati dātuṁ vaṭṭati. Anujānāmi bhikkhave imehi
dasahaṅgehi samannāgataṁ sāmaṇeraṁ nāsetunti ettha kaṇṭakasikkhāpada-
vaṇṇanāyaṁ vuttāsu tīsu nāsanāsu liṅganāsanāva adhippetā tasmā
yo pāṇātipātādīsu ekampi kammaṁ karoti so liṅganāsanāya
nāsetabbo. Yathā ca bhikkhūnaṁ pāṇātipātādīsu nānāāpattiyo
honti na tathā sāmaṇerānaṁ. Sāmaṇero hi kunthakipillikampi
māretvā maṅkuṇaṇḍakampi bhinditvā nāsetabbataṁyeva pāpuṇāti.
Tāvadevassa saraṇagamanāni ca upajjhāgahaṇañca senāsanagāho ca
paṭippassambhati saṅghalābhaṁ na labhati liṅgamattameva ekaṁ avasiṭṭhaṁ
hoti. So ce ākiṇṇadosova hoti āyatiṁ saṁvare na tiṭṭhati
nikkaḍḍhitabbo. Atha sahasā virajjhitvā duṭṭhaṁ mayā katanti puna
saṁvare ṭhātukāmo hoti liṅganāsanakiccaṁ natthi. Yathānivatthapārutasseva
saraṇāni dātabbāni upajjhā dātabbā. Sikkhāpadāni pana
saraṇagamaneneva ijjhanti. Sāmaṇerānaṁ hi saraṇagamanaṁ bhikkhūnaṁ
upasampadakammavācāsadisaṁ tasmā bhikkhunā viya catupārisuddhisīlaṁ

086
Imināpi dasa sīlāni samādinnāneva honti. Evaṁ santepi
daḷhīkaraṇatthaṁ āyatiṁ saṁvare patiṭṭhāpanatthaṁ puna dātabbāni. Sace
purimikāya puna saraṇāni gahitāni pacchimikāya vassāvāsikaṁ lacchati.
Sace pacchimikāya gahitāni saṅghena apaloketvā lābho dātabbo.
Adinnādāne tiṇasalākamattenāpi vatthunā abrahmacariye tīsu maggesu
yattha katthaci vippaṭipattiyā musāvāde hassādhippāyatāyapi musābhaṇite
assamaṇo hoti nāsetabbataṁ āpajjati. Majjapāne pana bhikkhuno
ajānitvāpi bījato paṭṭhāya majjaṁ pivantassa pācittiyaṁ. Sāmaṇero
pana jānitvāva pivanto sīlabhedaṁ āpajjati na ajānitvā.
Yāni panassa itarāni pañca sikkhāpadāni tesu bhinnesu na
nāsetabbo daṇḍakammaṁ kātabbaṁ. Sikkhāpade pana puna dinnepi
adinnepi vaṭṭati. Daṇḍakammena pana pīḷetvā āyatiṁ saṁvare
ṭhapanatthāya dātabbameva. Sāmaṇerānaṁ majjapānaṁ sacittakaṁ
pārājikavatthu. Ayaṁ viseso. Avaṇṇabhāsane pana arahaṁ
sammāsambuddhotiādīnaṁ paṭipakkhavasena buddhassa vā svākkhātoti-
ādīnaṁ paṭipakkhavasena dhammassa vā supaṭipannotiādīnaṁ paṭipakkhavasena
saṅghassa vā avaṇṇaṁ bhāsanto ratanattayaṁ nindanto garahanto
ācariyupajjhāyādīhi mā evaṁ avacāti avaṇṇabhāsane ādīnavaṁ
dassetvā nīvāretabbo. Sace yāvatatiyaṁ vuccamāno na oramati
kaṇṭakanāsanāya nāsetabboti kurundiyaṁ vuttaṁ. Mahāaṭṭhakathāyaṁ
pana sace evaṁ vuccamāno taṁ laddhiṁ nissajjati daṇḍakammaṁ
087
Kāretvā accayaṁ desāpetabbo. Sace na nissajjati tatheva
ādāya paggayha tiṭṭhati liṅganāsanāya nāsetabboti vuttaṁ.
Taṁ yuttaṁ. Ayameva hi nāsanā idhādhippetāti. Micchādiṭṭhikepi
eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace
ācariyādīhi ovadiyamāno nissajjati daṇḍakammaṁ kāretvā accayaṁ
desāpetabbo appaṭinissajjantova nāsetabboti. Bhikkhunīdūsako
cettha kāmaṁ abrahmacāriggahaṇena gahitova. Abrahmacāriṁ pana
āyatiṁ saṁvare ṭhātukāmaṁ saraṇāni datvā upasampādetuṁ vaṭṭati.
Bhikkhunīdūsako āyatiṁ saṁvare ṭhātukāmopi pabbajjampi na labhati
pageva upasampadanti etamatthaṁ dassetuṁ bhikkhunīdūsakoti imaṁ visuṁ
dasamaṁ aṅgaṁ vuttanti veditabbaṁ.
Dahare dahareti taruṇe taruṇe. Moligalleti thūlasarīre.
Hatthibhaṇḍe assabhaṇḍeti hatthigopake ca assagopake ca. Paṇḍako
bhikkhaveti ettha āsittapaṇḍako usuyyapaṇḍako opakkamiyapaṇḍako
pakkhapaṇḍako napuṁsakapaṇḍakoti pañca paṇḍakā. Tattha yassa paresaṁ
aṅgajātaṁ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati
ayaṁ āsittapaṇḍako. Yassa pana paresaṁ ajjhācāraṁ passato
usuyyāya uppannāya pariḷāho vūpasammati ayaṁ usuyyapaṇḍako.
Yassa upakkamena bījāni apanītāni ayaṁ opakkamiyapaṇḍako.
Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti
juṇhapakkhe panassa pariḷāho vūpasammati ayaṁ pakkhapaṇḍako.

088
Yo pana paṭisandhiyaṁyeva abhāvako uppanno ayaṁ napuṁsakapaṇḍako.
Tesu āsittapaṇḍakassa ca usuyyapaṇḍakassa ca pabbajjā na
vāritā itaresaṁ tiṇṇaṁ vāritā. Tesupi pakkhapaṇḍakassa
yasmiṁ pakkhe paṇḍako hoti tasmiṁyevassa pakkhe pabbajjā
vāritāti kurundiyaṁ vuttaṁ. Yassa cettha pabbajjā vāritā taṁ
sandhāya idaṁ vuttaṁ anupasampanno nāsetabboti. Sopi liṅga-
nāsaneneva nāsetabbo. Ito paraṁ nāsetabboti vuttepi eseva
nayo.
Purāṇakulaputtoti purāṇassa anukkamena pārijuññaṁ pattassa
kulassa putto. Khīṇakolaññoti mātipakkhapitipakkhato kolaññā
khīṇā vinaṭṭhā matā assāti khīṇakolañño. Anadhigatanti
appattaṁ. Phātiṁ kātunti vaḍḍhetuṁ. Iṅghāti uyyojanatthe
nipāto. Anuyuñjiyamānoti ekamantaṁ netvā kesamassu-
oropanakāsāyapaṭiggahaṇasaraṇagamanaupajjhāyagahaṇakammavācanissayadhamme
pucchiyamāno. Etamatthaṁ ārocesīti etaṁ sayaṁ pabbajitabhāvaṁ ādito
paṭṭhāya ācikkhi. Theyyasaṁvāsako bhikkhaveti ettha tayo
theyyasaṁvāsakā liṅgatthenako saṁvāsatthenako ubhayatthenakoti. Tattha
yo sayaṁ pabbajitvā vihāraṁ gantvā na bhikkhuvassāni gaṇeti na
yathāvuḍḍhaṁ vandanaṁ sādiyati na āsanena paṭibāhati na uposatha-
pavāraṇādīsu sandissati ayaṁ liṅgamattasseva thenitattā liṅgatthenako
nāma. Yo pana bhikkhūhi pabbajito sāmaṇero samāno

089
Videsaṁ gantvā ahaṁ dasavasso vā vīsativasso vāti musā vatvā
bhikkhuvassāni gaṇeti yathāvuḍḍhaṁ vandanaṁ sādiyati āsanena
paṭibāhati uposathapavāraṇādīsu sandissati ayaṁ saṁvāsamattasseva
thenitattā saṁvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi
kiriyabhedo imasmiṁ ettha saṁvāsoti veditabbo. Sikkhaṁ paccakkhāya
na me koci jānātīti evaṁ paṭipajjantepi eseva nayo. Yo
pana sayaṁ pabbajitvā vihāraṁ gantvā bhikkhuvassāni gaṇeti
yathāvuḍḍhaṁ vandanaṁ sādiyati āsanena paṭibāhati uposathapavāraṇādīsu
sandissati ayaṁ liṅgassa ceva saṁvāsassa ca thenitattā ubhayat-
thenako nāma. Ayaṁ tividhopi theyyasaṁvāsako anupasampanno
na upasampādetabbo upasampanno nāsetabbo puna pabbajjaṁ
yācantopi na pabbājetabbo. Ettha ca asammohatthaṁ idaṁ
pakiṇṇakaṁ veditabbaṁ
rājadubbhikkhakantāra- rogaveribhayena vā
cīvarāharaṇatthaṁ vā liṅgaṁ ādiyatīdha yo
saṁvāsaṁ nādhivāseti yāva so suddhamānaso
theyyasaṁvāsako nāma tāva esa na vuccatīti.
Tatra vitthāranayo idhekaccassa rājā kuddho hoti. So
evaṁ me sotthi bhavissatīti sayameva liṅgaṁ gahetvā palāyati. Taṁ
disvā rañño ārocenti. Rājā sace pabbajito na taṁ
labbhā kiñci kātunti tasmiṁ kodhaṁ paṭivineti. So vūpasantaṁ me

090
Rājabhayanti saṅghamajjhaṁ anosaritvāva gihiliṅgaṁ gahetvā āgato
pabbājetabbo. Athāpi sāsanaṁ nissāya mayā jīvitaṁ laddhaṁ
handadāni ahaṁ pabbajāmīti uppannasaṁvego teneva liṅgena āgantvā
āgantukavattaṁ na sādiyati bhikkhūhi puṭṭho vā apuṭṭho vā
yathābhūtamattānaṁ āvikatvā pabbajjaṁ yācati liṅgaṁ apanetvā
pabbājetabbo. Sace pana vattaṁ sādiyati pabbajitālayaṁ dasseti sabbaṁ
pubbe vuttaṁ vassagaṇanādibhedaṁ vidhiṁ paṭipajjati ayaṁ na pabbājetabbo.
Idha panekacco dubbhikkhe jīvituṁ asakkonto sayameva liṅgaṁ
gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte
saṅghamajjhaṁ anosaritvāva gihiliṅgaṁ gahetvā āgatoti sabbaṁ
purimasadisameva. Aparo mahākantāraṁ nittharitukāmo hoti satthavāho
ca pabbajite gahetvā gacchati. So evaṁ maṁ satthavāho gahetvā
gamissatīti sayameva liṅgaṁ gahetvā satthavāhena saddhiṁ kantāraṁ
nittharitvā khemantaṁ patvā saṅghamajjhaṁ anosaritvāva gihiliṅgaṁ gahetvā
āgatoti sabbaṁ purimasadisameva. Aparo rogabhaye uppanne jīvituṁ
asakkonto sayameva liṅgaṁ gahetvā sabbapāsaṇḍiyabhattāni
bhuñjanto rogabhaye vūpasante saṅghamajjhaṁ anosaritvāva gihiliṅgaṁ
gahetvā āgatoti sabbaṁ purimasadisameva. Aparassa eko veriko
kuddho hoti ghātetukāmo naṁ vicarati so evaṁ me sotthi
bhavissatīti sayameva liṅgaṁ gahetvā palāyati veriko kuhiṁ soti
pariyesanto pabbajitvā palātoti sutvā sace pabbajito na taṁ

091
Labbhā kiñci kātunti tasmiṁ kodhaṁ paṭivineti. So vūpasantaṁ me
veribhayanti saṅghamajjhaṁ anosaritvāva gihiliṅgaṁ gahetvā āgatoti
sabbaṁ purimasadisameva. Aparo ñātikulaṁ gantvā sikkhaṁ paccakkhāya
gihī hutvā imāni cīvarāni idha vinassanti sacepi imāni
gahetvā vihāraṁ gamissāmi antarāmagge maṁ coroti gahessanti
yannūnāhaṁ kāyaparihāriyāni katvā gaccheyyanti cīvarāharaṇatthaṁ
nivāsetvā ca pārupitvā ca vihāraṁ gacchati. Taṁ dūrato va āgacchantaṁ
disvā sāmaṇerā ca daharā ca abbhuggacchanti vattaṁ dassenti.
So na sādiyati yathābhūtamattānaṁ āvikaroti. Sace bhikkhū
nadāni mayaṁ taṁ muñcissāmāti balakkārena pabbājetukāmā honti
kāsāyāni apanetvā puna pabbājetabbo. Sace pana nayime mama
hīnāyāvattabhāvaṁ jānantīti taṁyeva bhikkhubhāvaṁ paṭijānitvā sabbaṁ
pubbe vuttaṁ vassagaṇanādibhedaṁ vidhiṁ paṭipajjati ayaṁ na pabbājetabbo.
Aparo mahāsāmaṇero ñātikulaṁ gantvā uppabbajitvā
kammantānuṭṭhānena ubbāḷho hutvā punadāni ahaṁ samaṇova
bhavissāmi theropi me uppabbajitabhāvaṁ na jānātīti tadeva pattacīvaraṁ
ādāya vihāraṁ gacchati tamatthaṁ bhikkhūnaṁ nāroceti sāmaṇerabhāvaṁ
paṭijānāti. Ayaṁ theyyasaṁvāsakoyeva pabbajjaṁ na labhati.
Sacepissa liṅgagahaṇakāle evaṁ hoti nāhaṁ kassaci ārocessāmīti
vihārañca gato āroceti. Gahaṇeneva theyyasaṁvāsako. Athāpissa
gahaṇakāle ācikkhissāmīti cittaṁ uppannaṁ hoti vihārañca

092
Gantvā kuhiṁ tvaṁ āvuso gatoti vutto nadāni maṁ ime jānantīti
vañcetvā nācikkhati. Nācikkhissāmīti saha dhuranikkhepena ayampi
theyyasaṁvāsakova. Sace panassa gahaṇakālepi ācikkhissāmīti cittaṁ
uppannaṁ hoti vihāraṁ gantvāpi ācikkhati ayaṁ puna pabbajjaṁ
labhati. Aparo daharasāmaṇero mahanto vā pana bālo abyatto
so purimanayeneva uppabbajitvā ghare vacchakarakkhaṇādīni kātuṁ na
icchati. Tamenaṁ ñātakā tāniyeva kāsāyāni acchādetvā
thālakaṁ vā pattaṁ vā hatthe datvā gaccha samaṇova hohīti gharā
nīharanti. So vihāraṁ gacchati. Neva naṁ bhikkhū jānanti ayaṁ
uppabbajitvā puna sayameva pabbajitoti. Nāpi sayaṁ jānāti yo
evaṁ pabbajati so theyyasaṁvāsako nāma hotīti. Sace taṁ
paripuṇṇavīsativassaṁ upasampādenti sūpasampanno. Sace pana
anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti yo evaṁ
pabbajati so theyyasaṁvāsako nāma hotīti tena mayā evaṁ
katanti bhikkhūnaṁ ācikkhitabbaṁ. Evaṁ puna pabbajjaṁ labhati. Sace
nadāni maṁ koci jānātīti na āroceti dhure nikkhittamatte
theyyasaṁvāsako. Bhikkhu sikkhaṁ paccakkhāya liṅgaṁ apanetvā
dussīlakammaṁ katvā vā akatvā vā puna sabbaṁ pubbe vuttaṁ
vassagaṇanādibhedaṁ vidhiṁ paṭipajjati theyyasaṁvāsako hoti. Sikkhaṁ
appaccakkhāya saliṅge ṭhito methunaṁ paṭisevitvā vassagaṇanādibhedaṁ
vidhiṁ āpajjanto theyyasaṁvāsako na hoti pabbajjāmattaṁ labhati.

093
Andhakaṭṭhakathāyampana eso theyyasaṁvāsakoti vuttaṁ. Taṁ na gahetabbaṁ.
Eko bhikkhu kāsāye saussāhova odātaṁ nivāsetvā methunaṁ
paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṁ sabbaṁ
vidhiṁ āpajjati ayampi theyyasaṁvāsako na hoti pabbajjāmattaṁ
labhati. Sace pana kāsāye dhuraṁ nikkhipitvā odātaṁ nivāsetvā
methunaṁ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṁ
sabbaṁ vidhiṁ āpajjati theyyasaṁvāsako hoti. Sāmaṇero
saliṅge ṭhito methunādiṁ assamaṇakaraṇadhammaṁ āpajjitvāpi theyya-
saṁvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni
apanetvā methunaṁ paṭisevitvā puna kāsāyāni nivāseti neva
theyyasaṁvāsako hoti. Sace pana kāsāye dhuraṁ nikkhipitvā
naggo vā odātanivattho vā methunasevanādīhi assamaṇo hutvā
kāsāyāni nivāseti theyyasaṁvāsako hoti. Sace gihibhāvaṁ
patthayamāno kāsāyaṁ ovaṭṭikaṁ vā katvā aññena vā ākārena
gihinivāsanena nivāseti sobhati nukho me gihiliṅgaṁ na sobhatīti
vīmaṁsanatthaṁ rakkhati tāva sobhatīti sampaṭicchitvā pana puna liṅgaṁ
sādiyanto theyyasaṁvāsako hoti. Odātaṁ nivāsetvā
vīmaṁsanasampaṭicchanesupi eseva nayo. Sace pana nivatthakāsāyassa upari
odātaṁ nivāsetvā vīmaṁsati vā sampaṭicchati vā rakkhatiyeva.
Bhikkhuniyāpi eseva nayo. Sāpi gihibhāvaṁ patthayamānā sace
kāsāyaṁ gihinivāsanaṁ nivāseti sobhati nukho me gihiliṅgaṁ na

094
Sobhatīti vīmaṁsanatthaṁ rakkhati tāva sace sobhatīti sampaṭicchati
na rakkhati. Odātaṁ nivāsetvā vīmaṁsanasampaṭicchanesu eseva
nayo. Nivatthakāsāyassa pana upari odātaṁ nivāsetvā vīmaṁsatu
vā sampaṭicchatu vā rakkhatiyeva. Sace koci vuḍḍhapabbajito
vassāni agaṇetvā pāliyampi aṭhatvā ekapassenāgantvā
mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṁ upanāmetvā
seno viya maṁsapesiṁ gahetvā gacchati theyyasaṁvāsako na hoti.
Bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṁvāsako hoti. Sayaṁ
sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto
theyyasaṁvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni
gaṇetvā gaṇhanto bhaṇḍagghena kāretabboti.
Theyyasaṁvāsakakathā niṭṭhitā.
Titthiyapakkantako bhikkhaveti ettha pana titthiyesu pakkanto
paviṭṭhoti titthiyapakkantako. So na kevalaṁ upasampādetabbo
athakho na pabbājetabboti. Tatrāyaṁ vinicchayo upasampanno bhikkhu
titthiyo bhavissāmīti saliṅgeneva tesaṁ upassayaṁ gacchati padavāre
padavāre dukkaṭaṁ tesaṁ liṅge ādinnamatte titthiyapakkantako
hoti. Yopi sayameva titthiyo bhavissāmīti kusacīrādīni nivāseti
titthiyapakkantako hotiyeva. Yo pana naggo nahāyanto attānaṁ
oloketvā sobhati me ājīvakabhāvo ājīvako bhavissanti
kāsāyāni anādāya naggova ājīvakānaṁ upassayaṁ gacchati padavāre

095
Padavāre dukkaṭaṁ sace panassa antarāmagge hirottappaṁ uppajjati
dukkaṭāni desetvā muccati. Tesaṁ upassayaṁ gantvāpi tehi vā
ovadito attanā vā imesaṁ pabbajjā atidukkhāti disvā
nivattantopi muccatiyeva. Sace pana kiṁ tumhākaṁ pabbajjāya
ukkaṭṭhanti pucchitvā kesamassuluñcanādīti vutto ekakesampi
luñcāpeti ukkuṭikappadhānādīni vā vatāni ādiyati morapiñchādīni
vā nivāseti tesaṁ liṅgaṁ gaṇhāti ayaṁ pabbajjā seṭṭhāti
seṭṭhabhāvaṁ upagacchati na muccati titthiyapakkantako hoti. Sace
pana sobhati nukho me titthiyapabbajjā na nukho sobhatīti
vīmaṁsanatthaṁ kusacīrādīni nivāseti jaṭaṁ vā bandhati khārikājaṁ vā
ādiyati yāva na sampaṭicchati tāva naṁ laddhi rakkhati
sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana
kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṁ gaṇhanto
laddhiyā abhāvena neva titthiyapakkantako hoti. Ayañca titthiya-
pakkantako nāma upasampannabhikkhunā kathito tasmā sāmaṇero
saliṅgena titthāyatanaṁ gatopi puna pabbajjañca upasampadañca labhatīti
kurundiyaṁ vuttaṁ. Purimo pana theyyasaṁvāsako anupasampannena kathito
tasmā upasampanno kūṭavassaṁ gaṇentopi assamaṇo na hoti.
Liṅge saussāho pārājikaṁ āpajjitvā bhikkhuvassādīni gaṇentopi
theyyasaṁvāsako na hotīti.
Titthiyapakkantakathā niṭṭhitā.

096
Nāgayoniyā aṭṭiyatīti ettha kiñcāpi so pavattiyaṁ
kusalavipākena devasampattisadisaṁ issariyasampattiṁ anubhoti akusalavipāka-
paṭisandhikassa pana nāgassa sakajātiyā methunapaṭisevane ca
vissaṭṭhaniddokkamane ca nāgasarīraṁ pātubhavati udakasañcārikaṁ maṇḍūkabhakkhaṁ
tasmā so tāya nāgayoniyā aṭṭiyati. Harāyatīti lajjāyati.
Jigucchatīti attabhāvaṁ jigucchati. Tassa bhikkhuno nikkhanteti tasmiṁ
bhikkhusmiṁ nikkhante. Athavā tassa bhikkhuno nikkhamaneti attho.
Vissaṭṭho niddaṁ okkamīti tasmiṁ anikkhante vissarabhayena satiṁ
avissajjitvā kapimiddhavaseneva niddāyanto nikkhante satiṁ
vissajjitvā vissaṭṭho nirāsaṅko mahāniddaṁ paṭipajji. Vissaramakāsīti
bhayavasena samaṇasaññaṁ pahāya virūpaṁ mahāsaddamakāsi. Tumhe
khvatthāti tumhe kho attha. Akārassa lopaṁ akatvā vuttaṁ.
Tumhe kho nāgā jhānavipassanāmaggaphalānaṁ abhabbattā imasmiṁ
dhammavinaye avirūḷhidhammā virūḷhidhammā na bhavathāti ayamettha
saṅkhepattho. Sajātiyāti nāgiyā eva. Yadā pana manussitthī-
ādibhedāya aññajātiyā paṭisevati tadā devaputto viya hoti.
Ettha ca pavattiyaṁ abhiṇhaṁ sabhāvapātukammadassanavasena dve paccayāti
vuttaṁ. Nāgassa pana pañcasu kālesu sabhāvapātukammaṁ hoti
paṭisandhikāle tacajahanakāle sajātiyā methunakāle vissaṭṭhaniddok-
kamanakāle cutikāleti. Tiracchānagato bhikkhaveti ettha nāgo vā
hotu supaṇṇamāṇavakādīnaṁ vā aññataro antamaso sakkaṁ

097
Devarājānaṁ upādāya yokoci amanussajātiyo sabbova imasmiṁ
atthe tiracchānagatoti veditabbo. So neva upasampādetabbo
na pabbājetabbo upasampannopi nāsetabboti.
Tiracchānagatavatthukathā niṭṭhitā.
Mātughātakādivatthūsu nikkhantiṁ kareyyanti nikkhamanaṁ niggamanaṁ
apavāhanaṁ kareyyanti attho. Mātughātako bhikkhaveti ettha
yena manussitthībhūtā janikā mātā sayampi manussajātikeneva satā
sañcicca jīvitā voropitā ayaṁ ānantariyena mātughātakakammena
mātughātako. Etassa pabbajjā ca upasampadā ca paṭikkhittā.
Yena pana manussitthībhūtāpi ajanikā posāvanikāmātā vā
mahāmātā vā cūḷamātā vā janikāpi vā namanussitthībhūtā mātā
ghātitā tassa pabbajjā na vāritā na ca ānantariyo hoti.
Yena sayaṁ tiracchānabhūtena manussitthībhūtā mātā ghātitā sopi
ānantariyo na hoti. Tiracchānagatattā panassa pabbajjā
paṭikkhittā. Sesaṁ uttānameva. Pitughātakepi eseva nayo.
Sacepi hi vesiyāputto hoti ayaṁ me pitāti na jānāti
yassa sambhavena nibbatto so ca anena ghātito pitughātako-
tveva saṅkhaṁ gacchati ānantariyañca phusati. Arahantaghātakopi
manussārahantavaseneva veditabbo. Manussajātiyaṁ hi antamaso
apabbajitampi khīṇāsavaṁ dārakaṁ vā dārikaṁ vā sañcicca jīvitā
voropento arahantaghātakova hoti. Ānantariyañca phusati

098
Pabbajjā cassa vāritā. Amanussajātikampana arahantaṁ manussajātiyaṁ
vā avasesaṁ ariyapuggalaṁ ghātetvā ānantariyo na hoti
pabbajjāpissa na vāritā. Kammampana balavaṁ hoti. Tiracchāno
manussārahantampi ghātetvā ānantariyo na hoti. Kammampana
bhāriyanti ayamettha vinicchayo. Te vadhāya onīyantīti vadhatthāya
onīyanti. Māretuṁ nīyantīti attho. Yampana pāliyaṁ sacā ca
mayanti vuttaṁ tassa sace mayanti ayamevattho. Saceti hi
vattabbe ettha sacā ca iti ayaṁ nipāto vutto. Sace ca
icceva vā pāṭho. Tattha saceti sambhāvanatthe nipāto.
Ca iti padapūraṇamatte. Sacajja mayantipi pāṭho. Tassa sace
ajja mayanti attho. Bhikkhunīdūsako bhikkhaveti ettha yo
pakatattaṁ bhikkhuniṁ tiṇṇaṁ maggānaṁ aññatarasmiṁ dūseti ayaṁ
bhikkhunīdūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā.
Yo pana kāyasaṁsaggena sīlavināsaṁ pāpeti tassa pabbajjā ca
upasampadā ca na vāritā. Balakkārena odātavatthavasanaṁ katvā
anicchamānaṁyeva dūsentopi bhikkhunīdūsakoyeva. Balakkārena pana
odātavatthavasanaṁ katvā icchamānaṁ dūsento bhikkhunīdūsako na hoti.
Kasmā. Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī
hoti. Sakiṁ sīlavipannampana pacchā dūsento sikkhamānasāmaṇerīsu ca
vippaṭipajjanto neva bhikkhunīdūsako hoti pabbajjampi upasampadampi
labhati. Saṅghabhedako bhikkhaveti ettha yo devadatto viya

099
Sāsanaṁ uddhammaṁ ubbinayaṁ katvā catunnaṁ kammānaṁ aññataravasena
saṅghaṁ bhindati ayaṁ saṅghabhedako nāma. Etassa pabbajjā ca
upasampadā ca vāritā. Lohituppādako bhikkhaveti etthāpi yo
devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre
khuddakamakkhikāya pivanakamattampi lohitaṁ uppādeti ayaṁ lohituppādako
nāma. Etassa pabbajjā ca upasampadā ca vāritā.
Yo pana rogavūpasamanatthaṁ jīvako viya satthena phāletvā pūtimaṁsañca
lohitañca nīharitvā phāsuṁ karoti bahuṁ so puññaṁ pasavatīti.
Ubhatobyañjanakoti itthīnimittuppādanakammato ca purisanimittup-
pādanakammato ca ubhatobyañjanamassa atthīti ubhatobyañjanako.
Karotīti purisanimittena itthīsu methunavītikkamaṁ karoti. Kārāpetīti
paraṁ samādapetvā attano itthīnimitte kārāpeti. So duvidho
hoti itthīubhatobyañjanako purisaubhatobyañjanakoti. Tattha
itthīubhatobyañjanakassa itthīnimittaṁ pākaṭaṁ hoti purisanimittaṁ
paṭicchannaṁ purisaubhatobyañjanakassa purisanimittaṁ pākaṭaṁ itthīnimittaṁ
paṭicchannaṁ. Itthīubhatobyañjanakassa itthīsu purisattaṁ karontassa
itthīnimittaṁ paṭicchananaṁ hoti purisanimittaṁ pākaṭaṁ purisaubhato-
byañjanakassa purisānaṁ itthībhāvaṁ upagacchantassa purisanimittaṁ
paṭicchannaṁ hoti itthīnimittaṁ pākaṭaṁ hoti. Itthīubhatobyañjanako
sayañca gabbhaṁ gaṇhāti parañca gaṇhāpeti purisaubhato-
byañjanako pana sayaṁ na gaṇhāti paraṁ gaṇhāpetīti idametesaṁ

100
Nānākaraṇaṁ. Kurundiyampana vuttaṁ yadi paṭisandhiyaṁ purisaliṅgaṁ pavatte
itthīliṅgaṁ nibbattati yadi paṭisandhiyaṁ itthīliṅgaṁ pavatte purisaliṅgaṁ
nibbattatīti. Tattha vicāraṇakkamo vitthārato atthasāliniyā dhamma-
saṅgahaṭṭhakathāya 1- veditabbo. Imassa pana duvidhassāpi ubhatobyañjanakassa
neva pabbajjā atthi na upasampadāti idampīdha veditabbaṁ.
Tena kho pana samayenāti yena samayena bhagavatā sikkhāpadaṁ
appaññattaṁ hoti tena samayena. Anupajjhāyakanti upajjhaṁ
agāhāpetvā sabbena sabbaṁ upajjhāyavirahitaṁ. Evaṁ upasampannā
neva dhammato na āmisato saṅgahaṁ labhanti. Te parihāyantiyeva
na vaḍḍhanti. Na bhikkhave anupajjhāyakoti upajjhaṁ agāhāpetvā
nirupajjhāyako na upasampādetabbo. Yo upasampādeyya āpatti
dukkaṭassāti sikkhāpadapaññattito paṭṭhāya evaṁ upasampādentassa
āpatti. Kammampana na kuppati. Keci kuppatīti vadanti taṁ
na gahetabbaṁ. Saṅghena upajjhāyenātiādīsupi ubhatobyañjana-
kupajjhāyapariyosānesu eseva nayo. Apattakā hatthesu piṇḍāya
carantīti yo hatthesu piṇḍo labbhati tadatthāya caranti. Seyyathāpi
titthiyāti yathā ājīvakanāmakā titthiyā. Sūpahayañjanehi missetvā
hatthesu ṭhapitapiṇḍameva hi te bhuñjanti. Āpatti dukkaṭassāti
evaṁ upasampādentasseva āpatti hoti. Kammampana na kuppati.
Acīvarakāti vatthūsupi eseva nayo. Yācitakenāti yāva upasampadaṁ

1. (?) aṭṭhasāliniyā dhammasaṅgaṇiṭṭhakathāya.

101
Karomi tāva dethāti yācitvā gahitena tāvakālikenāti attho.
Īdisena hi pattena vā cīvarena vā pattacīvarena vā
upasampādentasseva āpatti hoti kammampana na kuppati tasmā
paripuṇṇapattacīvarova upasampādetabbo. Sace tassa natthi
ācariyupajjhāyā cassa dātukāmā honti aññehi vā bhikkhūhi
nirapekkhehi nissajjitvā adhiṭṭhānupagaṁ pattacīvaraṁ dātabbaṁ.
Pabbajjāpekkhampana paṇḍupalāsaṁ yācitakenāpi pattacīvarena pabbājetuṁ
vaṭṭati. Sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṁ vaṭṭati.
Sace pana apakkaṁ pattaṁ cīvarupagāni ca vatthāni gahetvā āgato
hoti yāva patto paccati cīvarāni ca karīyanti tāva vihāre
vasantassa anāmaṭṭhapiṇḍapātaṁ dātuṁ vaṭṭati. Thālake bhuñjituṁ
vaṭṭati. Purebhattaṁ sāmaṇerabhāgasamako āmisabhāgo dātuṁ
vaṭṭati. Senāsanagāho pana salākabhattauddesabhattanimantanādīni ca
na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamako telamadhuphāṇitādi-
bhesajjabhāgo vaṭṭati. Sace gilāno hoti bhesajjamassa kātuṁ
vaṭṭati sāmaṇerassa viya ca sabbaṁ paṭijagganakammanti.
Hatthacchinnādivatthūsu hatthacchinnoti yassa hatthatale vā
maṇibandhe vā kappare vā yattha katthaci eko vā dve vā
hatthā chinnā honti. Pādacchinnoti yassa aggapāde vā
gopphakesu vā jaṅghāya vā yatthakatthaci eko vā dve vā pādā
chinnā honti. Hatthapādacchinnoti yassa vuttappakāreneva catūsu

102
Hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā
honti. Kaṇṇacchinnoti yassa kaṇṇamūle vā kaṇṇasakkhalikāya
vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana
kaṇṇabundhe chijjanti sakkā ca hoti saṅghāṭetuṁ so kaṇṇaṁ
saṅghāṭetvā pabbājetabbo. Nāsacchinnoti yassa ajapadake vā
ekapūṭe vā dvepūṭe vā yattha katthaci nāsā chinnā hoti.
Yassa pana nāsikā sakkā hoti sandhetuṁ so taṁ phāsuṁ katvā
pabbājetabbo. Kaṇṇanāsacchinnoti ubhayavasena veditabbo.
Aṅgulicchinnoti yassa nakhasesaṁ adassetvā eko vā bahū vā
aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṁ
paññāyati taṁ pabbājetuṁ vaṭṭati. Aḷacchinnoti yassa catūsu
aṅguṭṭhakesu aṅguliyaṁ vuttanayeneva eko vā bahū vā aṅguṭṭhakā
chinnā honti. Kaṇḍaracchinnoti yassa kaṇḍaranāmakā mahānahārū
purato vā pacchato vā chinnā honti. Tesu ekassapi chinnattā
aggapādena vā mūlena vā caṅkamati na vā pādaṁ patiṭṭhāpetuṁ
sakkoti. Phaṇahatthakoti yassa vaggulipakkhakā viya aṅguliyo
sambaddhā honti etaṁ pabbājetukāmena aṅgulantarikāyo phāletvā
sabbaṁ antaracammaṁ apanetvā phāsuṁ katvā pabbājetabbo.
Yassapi cha aṅguliyo honti taṁ pabbājetukāmena adhikaṅguliṁ
chinditvā phāsuṁ katvā pabbājetabbo. Khujjoti yo urassa vā
piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana

103
Kiñci aṅgapaccaṅgaṁ īsakaṁ vaṅkaṁ taṁ pabbājetuṁ vaṭṭati.
Mahāpurisoeva hi brahmujugatto avaseso satto akhujjo nāma
natthi. Vāmanoti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano
vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti
uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparima-
kāyo rasso hoti heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa
ubhopi kāyā rassā honti yesaṁ rassattā bhūtānaṁ viya parivaṭumo
mahākucchighaṭasadiso attabhāvo hoti taṁ tividhampi pabbājetuṁ
na vaṭṭati. Galagaṇḍīti yassa kumbhaṇḍaṁ viya gale gaṇḍo
hoti. Desanāmattameva cetaṁ. Yasmiṁ kismiñci pana padese gaṇḍe
sati na pabbājetabbo. Tattha vinicchayo na bhikkhave pañcahi
ābādhehi phuṭṭho pabbājetabboti ettha vuttanayeneva veditabbo.
Lakkhaṇāhatakasāhatalikhitakesu yaṁ vattabbaṁ taṁ na bhikkhave lakkhaṇāhatoti-
ādīsu vuttameva. Sīpadīti bhārapādo vuccati. Yassa
pādo thūlo hoti sañjātapīḷako kharo so na pabbājetabbo.
Yassa pana na tāva kharabhāvaṁ gaṇhāti sakkā hoti upanāhaṁ
bandhitvā udakāavāṭe pavesetvā udakavālikāya pūretvā yathā
sirā paññāyanti jaṅghā ca telanāḷikā viya hoti evaṁ milāpetuṁ
tassa pādaṁ īdisaṁ katvā taṁ pabbājetuṁ vaṭṭati. Sace puna
vaḍḍhati upasampādentenāpi tathā katvā upasampādetabbo.
Pāparogīti arisabhagandarapittasemhakāsasāsādīsu yena kenaci rogena

104
Niccāturo atekiccharogo jeguccho amanāpo ayampi na
pabbājetabbo. Parisadūsakoti yo attano virūpatāya parisaṁ dūseti
atidīgho vā hoti aññesaṁ sīsappamāṇanābhippadeso atirasso
vā ubhayavāmanabhūtarūpaṁ viya atikāḷo vā jhāpitakhettakhāṇuko
viya accodāto vā dadhitakkādīhi pamajjitapattatambalohavaṇṇo
atikīso vā mandamaṁsalohito aṭṭhisirācammasarīro viya atithūlo vā
bhāriyamaṁso mahodaro mahābhūtasadiso atimahantasīso vā pacchiṁ
sīse katvā ṭhito viya atikhuddakasīso vā sarīrassa ananurūpena
atikhuddakena sīsena samannāgato kuṭakuṭakasīso vā tālaphalapiṇḍa-
sadisena sīsena samannāgato sikharasīso vā uddhaṁ anupubbatanukena
sīsena samannāgato nāḷisīso vā mahāveḷupabbasadisena sīsena
samannāgato kappasīso vā pabbhārasīso vā catūsu passesu
yena kenaci passena onatena sīsena samannāgato vaṇasīso vā
pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi
tahiṁ tahiṁ uṭṭhitehi kesehi samannāgato nillomasīso vā
thūlatthaddhakeso vā tālahirasadisehi kesehi samannāgato
jātipalitehi paṇḍarakeso vā pakatitambakeso vā ādittehi viya
kesehi samannāgato āvaṭṭasīso vā gunnaṁ sarīre āvaṭṭasadisehi
uddhaggehi kesāvaṭṭehi samannāgato. Sīsalomehi saddhiṁ
ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato
sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā

105
Atimahantakkhi vā atikhuddakakkhi vā mahīsacamme vāsikoṇena paharitvā
katachiddasadisehi akkhīhi samannāgato. Visamakkhi vā ekena
mahantena ekena khuddakena akkhinā samannāgato. Visamacakkalo vā
ekena uddhaṁ ekena adhoti evaṁ visamajātehi akkhicakkalehi
samannāgato kekaro vā gambhīrakkhi vā yassa gambhīre udapāne
udakatārakā viya akkhitārakā paññāyanti nikkhantakkhi vā yassa
kakkaṭakasseva akkhitārakā nikkhantā honti hatthikaṇṇo vā
mahantāhi kaṇṇasakkhalikāhi samannāgato mūsikakaṇṇo vā
jatukakaṇṇo vā khuddakāhi kaṇṇasakkhalikāhi samannāgato.
Chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalikāhi kaṇṇachidda-
mattameva hoti aviddhakaṇṇo 1- vā yonakajātiko pana parisadūsako
na hoti sabhāvoyeva hi so tassa kaṇṇabhagandariko vā
niccapūtinā kaṇṇena samannāgato gaṇḍakaṇṇo vā sadā
paggharitapubbena kaṇṇena samannāgato vaṅkitakaṇṇo vā
gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato atipiṅgalakkhi
vā madhupiṅgalakkhiṁ pana pabbājetuṁ vaṭṭati nippakhumakkhi vā
assupaggharaṇakkhi vā pupphitakkhi akkhipākena samannāgatakkhi vā
atimahantanāsiko vā atikhuddakanāsiko vā vipiṭanāsiko vā
majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā dīghanāsiko
vā sūkaratuṇḍasadisāya jivhāya lehituṁ sakkuṇeyyāya nāsikāya
samannāgato. Niccapaggharitasiṅghānikanāso vā mahāmukho vā yassa

1. āviddhakaṇṇoti yuttataraṁ.

106
Kharamaṇḍūkasseva mukhanimittaṁyeva mahantaṁ hoti mukhaṁ pana lābusadisaṁ
atikhuddakaṁ bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā
ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato. Tanukaoṭṭho vā
bhericammasadisehi dante pidahituṁ asamatthehi oṭṭhehi samannāgato
mahāadharoṭṭho vā tanukauttaroṭṭho vā tanukādharoṭṭho vā
mahāuttaroṭṭho vā oṭṭhacchinnako vā eḷamukho vā upakkamukho
vā saṅkhatuṇḍako vā bahisetehi antoatirattehi oṭṭhehi
samannāgato duggandhakuṇapamukho vā mahādanto vā aṭṭhaka-
dantakasadisehi dantehi samannāgato asuradanto vā heṭṭhā vā
upari vā bahi nikkhantadanto yassa pana sakkā hoti oṭṭhehi
pidahituṁ kathentasseva paññāyati no akathentassa taṁ pabbājetuṁ
vaṭṭati pūtidanto vā niddanto vā yassa pana dantantare
kalandakadanto viya sukhumadanto hoti taṁ pabbājetuṁ vaṭṭati
mahāhanuko vā gohanusadisena hanunā samannāgato dīghahanuko
vā vipiṭahanuko vā anto paviṭṭhena viya atirassena hanukena
samannāgato bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā
bhikkhunīsadisamukho dīghagalo vā bakagalasadisena galena samannāgato
rassagalo vā antopaviṭṭhena viya galena samannāgato bhinnagalo
vā bhaṭṭhāṁsakūṭo vā ahattho vā ekahattho vā atirassahattho
vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto
vā kaṇḍugatto vā daddugatto vā godhāgatto vā yassa

107
Godhā viya gattato cuṇṇāni patanti sabbañcetaṁ virūpakaraṇaṁ
sandhāya vitthārikavasena vuttaṁ. Vinicchayo panettha na bhikkhave
pañcahi ābādhehi phuṭṭhoti ettha vuttanayeneva veditabbo.
Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakuṭasadisehi ānisadamaṁsehi
accuggatehi samannāgato. Mahāūruko vā vātaṇḍiko vā
mahājānuko vā saṅghaṭṭanajānuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho
vikaṭo vā saṇḍo vā ubbaddhapiṇḍiko vā so duvidho
heṭṭhāorūḷhāhi vā upariārūḷhāhi vā mahatīti jaṅghapiṇḍikāhi
samannāgato mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā
mahāpaṇhi vā siṭṭhakapādo vā pādavemajjhato uṭṭhitajaṅgho
vaṅkapādo vā so duvidho anto vā bahi vā parivattapādo
gaṇṭhikaṅguliko vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato
andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato. Sabbopi
esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo.
Kāṇoti pasannandho vā hotu pupphādīhi vā upahatapasādo.
Yo dvīhi vā ekena vā akkhinā na passati so na
pabbājetabbo. Mahāpaccariyampana ekakkhikāṇo kāṇoti vutto
dveakkhikāṇo andhena saṅgahitoti. Mahāaṭṭhakathāyaṁ jaccandho
andhoti vutto tasmā ubhayampi pariyāyena yujjati. Kuṇīti
hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā yassa etesu
hatthādīsu yaṅkiñci vaṅkaṁ paññāyati eso kuṇī nāma. Khañjoti

108
Natajānuko vā bhinnajaṅgho vā majjhe saṅkuṭitapādattā
kuṭaṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṅkuṭitapādattā
kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapādeneva
caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa
bāhirantena caṅkamanakhañjo vā pādassabbhantarantena caṅkamanakhañjo
vā gopphakānaṁ uparibhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā
sabbopesa khañjoyeva na pabbājetabbo. Pakkhahatoti yassa
eko hattho vā pādo vā aḍḍhasarīraṁ vā sukhaṁ na vahati.
Chinniriyāpathoti pīṭhasappi vuccati. Jarādubbaloti jiṇṇabhāvena
dubbalo attano cīvararajanādikammampi kātuṁ asamattho. Yo pana
mahallako balavā hoti attānaṁ paṭijaggituṁ sakkoti so
pabbājetabbo. Andhoti jaccandho vuccati. Mūgoti yassa
vacībhedo nappavattati yassāpi pavattati saraṇagamanampana
paripuṇṇaṁ bhāsituṁ na sakkoti tādisaṁ mammanampi pabbājetuṁ na
vaṭṭati. Yo pana saraṇagamanamattaṁ paripuṇṇaṁ bhāsituṁ sakkoti
taṁ pabbājetuṁ vaṭṭati. Badhiroti yo sabbena sabbaṁ na suṇāti.
Yo pana mahāsaddaṁ suṇāti taṁ pabbājetuṁ vaṭṭati. Andhamūgādayo
ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā
upasampadāpi tesaṁ paṭikkhittāva. Sace pana te saṅgho
upasampādeti sabbepi hatthacchinnādayo sūpasampannā kārakasaṅgho
pana ācariyupajjhāyā ca āpattito na muccanti. Vakkhati ca atthi

109
Bhikkhave puggalo appatto osāraṇaṁ tañce saṅgho osāreti
ekacco suosārito ekacco duosāritoti. Tassattho
āgataṭṭhāneyeva āvībhavissatīti.
Hatthacchinnādivatthukathā niṭṭhitā.
Alajjīnaṁ nissāya vasantīti upayogatthe sāmivacanaṁ. Alajjipuggale
nissāya vasantīti attho. Yāva bhikkhusabhāgataṁ jānāmīti
nissayadāyakassa bhikakhuno bhikkhūhi sabhāgataṁ lajjibhāvaṁ yāva jānāmīti
attho. Tasmā navaṁ ṭhānaṁ gatena ehi bhikkhu nissayaṁ gaṇhāhīti
vuccamānenāpi catūhapañcāhaṁ nissayadāyakassa lajjibhāvaṁ upaparikkhitvā
nissayo gahetabbo. Sace thero lajjīti bhikkhūnaṁ santike sutvā
āgatadivaseyeva gahetukāmo hoti thero pana āgamehi tāva
vasanto jānissasīti katipāhaṁ ācāraṁ upaparikkhitvā nissayaṁ deti
vaṭṭati. Pakatiyā nissayagahaṇaṭṭhānaṁ gatena tadaheva gahetabbo
ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso
natthi okāsaṁ alabhanto paccūsasamaye gahessāmīti sayati aruṇaṁ
uggatampi na jānāti anāpatti. Sace pana gaṇhissāmīti
ābhogaṁ akatvā sayati aruṇuggamane dukkaṭaṁ. Agatapubbaṁ ṭhānaṁ
gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṁ.
Sattāhaṁ vasissāmīti ālayaṁ karontena pana nissayo gahetabbo.
Sace thero kiṁ sattāhaṁ vasantassa nissayenāti vadati
paṭikkhittakālato paṭṭhāya laddhaparihāro hoti. Nissayakaraṇīyoti

110
Karaṇīyanissayo karaṇīyo mayā nissayo gahetabboti attho.
Nissayaṁ alabhamānenāti attanā saddhiṁ addhānaṁ paṭipanne nissayadāyake
asati nissayaṁ na labhati nāma evaṁ alabhantena anissitena
bahūnipi divasāni gantabbaṁ. Sace pubbepi nissayaṁ gahetvā
vutthapubbaṁ kañci āvāsaṁ pavisati ekarattaṁ vasantenāpi nissayo
gahetabbo. Antarāmagge vissamanto vā satthaṁ vā pariyesanto
katipāhaṁ vasati anāpatti. Antovasse pana nibaddhavāsaṁ vasitabbaṁ
nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne
āgatepi nissayaṁ alabhantassa anāpatti. Yāciyamānenāti tena
gilānena yāciyamānena. Sace gilāno yācāhi manti vuccamānopi
mānena na yācati gantabbaṁ. Phāsu hotīti samathavipassanānaṁ
paṭilābhavasena phāsu hoti. Imañhi parihāraṁ neva sotāpanno
na sakadāgāmianāgāmiarahanto labhanti na thāmagatassa samādhino vā
vipassanāya vā lābhī. Vissaṭṭhakammaṭṭhāne pana bālaputhujjane
kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇā
hoti ayaṁ imaṁ parihāraṁ labhati. Pavāraṇāsaṅgahopi etasseva
anuññāto. Tasmā iminā puggalena temāsaccayena ācariye
pavāretvā gatepi yadā paṭirūpo nissayadāyako āgacchissati tassa
nissāya vasissāmīti ābhogaṁ katvā puna yāva āsāḷhapuṇṇamī
tāva anissitena vatathuṁ vaṭṭati. Sace pana āsāḷhamāse
ācariyo nāgacchati yattha nissayo labbhati tattha gantabbaṁ.

111
Gottenapi anussāvetunti mahākassapassa upasampadāpekkhoti
evaṁ gottaṁ vatvā anussāvetuṁ anujānāmīti attho. Dve
ekānussāvaneti dve ekato anussāvane. Ekena ekassa
aññena itarassāti evaṁ dvīhi vā ācariyehi ekena vā
ekakkhaṇe kammavācaṁ anussāventehi upasampādetuṁ anujānāmīti
attho. Dve tayo ekānussāvane kātuṁ tañca kho ekena
upajjhāyenāti dve vā tayo vā jane purimanayeneva ekato
anussāvane kātuṁ anujānāmi. Tañca kho anussāvanakiriyaṁ ekena
upajjhāyena anujānāmīti attho. Tasmā ekena ācariyena
dve vā tayo vā anussāvetabbā dvīhi vā tīhi vā
ācariyehi visuṁ visuṁ ekena ekassāti evaṁ ekappahāreneva
dve tisso vā kammavācā kātabbā. Sace pana nānācariyā
nānupajjhāyā ca honti tissatthero sumanattherassa saddhivihārikaṁ
sumanatthero tissattherassa saddhivihārikaṁ anussāveti aññamaññañca
gaṇapūrakā honti vaṭṭati. Sace pana nānāupajjhāyā honti
eko ācariyo hoti na tveva nānupajjhāyenāti paṭikkhittattā
na vaṭṭati. Idaṁ sandhāya hi esa paṭikkhepo.
Paṭhamaṁ upajjhaṁ gāhāpetabboti ettha vajjāvajjaṁ
upanijjhāyatīti upajjhā taṁ upajjhaṁ upajjhāyo me bhante hohīti
evaṁ vadāpetvā gāhāpetabbo. Vitthāyantīti vitthaddhagattā
honti. Ullumpatu manti uddharatu maṁ. Tāvadevāti

112
Upasampannasamanantarameva. Chāyā metabbāti ekaporisā vā dviporisā
vāti chāyā metabbā. Utuppamāṇaṁ ācikkhitabbanti vassāno
hemanto gimhoti evaṁ utuppamāṇaṁ ācikkhitabbaṁ. Ettha ca
utuyeva utuppamāṇaṁ. Sace vassānādayo aparipuṇṇā honti
yattakehi divasehi yassa yo utu aparipuṇṇo te divase
sallakkhetvā so divasabhāgo ācikkhitabbo. Athavā ayaṁ nāma
utu so ca kho paripuṇṇo vā aparipuṇṇo vāti evaṁ
utuppamāṇaṁ ācikkhitabbaṁ. Pubbaṇho vā sāyaṇho vāti evaṁ
divasabhāgo ācikkhitabbo. Saṅgītīti idameva sabbaṁ ekato
katvā tvaṁ kiṁ labhasi kā te chāyā kiṁ utuppamāṇaṁ ko
divasabhāgoti puṭṭho idaṁ nāma labhāmi vassaṁ vā hemantaṁ vā
gimhaṁ vā ayaṁ me chāyā idaṁ utuppamāṇaṁ ayaṁ divasabhāgoti
vadeyyāsīti evaṁ ācikkhitabbaṁ.
Ohāyāti chaḍḍetvā. Dutiyaṁ dātunti upasampadamālato
pariveṇaṁ gacchantassa dutiyaṁ dātuṁ anujānāmi cattāri ca akaraṇīyāni
ācikkhitunti attho. Paṇḍupalāsoti paṇḍuvaṇṇo patto.
Bandhanā pamuttoti vaṇṭato patito. Abhabbo haritattāyāti
puna harito bhavituṁ abhabbo. Puthusilāti mahāsilā.
Alabbhamānāya sāmaggiyā anāpatti sambhoge saṁvāseti yāva
tassa ukkhepanīyakammakaraṇatthāya sāmaggī na labbhati tāva
tena saddhiṁ sambhoge ca uposathapavāraṇādikaraṇabhede saṁvāse ca

113
Anāpattīti. Sesaṁ sabbattha mahāvibhaṅge vuttānusārena suviññeyyattā
pākaṭamevāti.
Samantapāsādikāya vinayasaṁvaṇṇanāya dvāsattatiadhikavatthusatapaṭimaṇḍitassa
mahākhandhakassa atthavaṇṇanā niṭṭhitā.
-----------

114
Uposathakkhandhakavaṇṇanā
--------
uposathakkhandhake aññatitthiyāti ettha titthaṁ vuccati laddhi
aññaṁ titthaṁ aññatitthaṁ aññatitthaṁ etesaṁ atthīti añña-
titthiyā. Ito aññaladdhikāti vuttaṁ hoti. Dhammaṁ bhāsantīti
yantesaṁ kattabbākattabbaṁ taṁ kathenti. Te labhantīti te manussā
labhanti. Mūgasūkarāti thūlasarīrasūkarā.
Anajjhāpanno vā hoti āpajjitvā vā vuṭṭhitoti ettha
yaṁ āpattiṁ bhikkhu anajjhāpanno vā hoti āpajjitvā vā vuṭṭhito.
Ayaṁ asantī nāma āpattīti evamattho veditabbo. Sampajāna-
musāvādo kiṁ hotīti yvāyaṁ sampajānamusāvādo assa hotīti
vutto so āpattito kiṁ hoti. Katarā āpatti hotīti
attho. Dukkaṭaṁ hotīti dukkaṭāpatti hoti. Sā ca kho na
musāvādalakkhaṇena bhagavato pana vacanena vacīdvāre akiriyasamuṭṭhānā
āpatti hotīti veditabbā. Vakkhati hi
anālapanto manujena kenaci
vācāgiraṁ no ca pare bhaṇeyya
āpajjeyya vācasikaṁ na kāyikaṁ
pañhā mesā kusalehi cintitāti.

115
Antarāyikoti antarāyakaro. Kissa phāsu hotīti kimatthāya
phāsu hoti. Paṭhamassa jhānassa adhigamāyāti paṭhamassa jhānassa
adhigamatthāya tassa bhikkhuno phāsu hoti sukhaṁ hoti. Esa nayo
sabbattha. Iti bhagavā uddesato ca niddesato ca paṭhamaṁ
pāṭimokkhuddesaṁ dassesi.
Devasikanti divase divase. Cātuddase vā paṇṇarase vāti
ekassa utuno tatiye ca sattame ca pakkhe dvikkhattuṁ cātuddase
avasese chakkhattuṁ paṇṇarase. Ayantāva eko attho. Ayampana
pakaticārittavasena vutto. Sakiṁ pakkhassa cātuddase vā paṇṇarase
vāti vacanato pana tathārūpe paccaye sati yasmiṁ tasmiṁ cātuddase
vā paṇṇarase vā uddisituṁ vaṭṭati. Āvāsikānaṁ bhikkhūnaṁ
cātuddaso hoti āgantukānaṁ bhikkhūnaṁ paṇṇaraso. Sace āvāsikā
bahutarā honti āgantukehi āvāsikānaṁ anuvattitabbanti vacanatopi
cetaṁ veditabbaṁ.
Paṭhamaṁ nimittā kittetabbāti vinayadharena pucchitabbaṁ puratthimāya
disāya kiṁ nimittanti pabbato bhanteti puna vinayadharena eso
pabbato nimittanti evaṁ paṭhamaṁ nimittaṁ kittetabbaṁ. Etaṁ
pabbataṁ nimittaṁ karoma karissāma nimittaṁ kato nimittaṁ hotu
hohiti bhavissatīti evampana kittetuṁ na vaṭṭati. Pāsāṇādīsupi
eseva nayo. Puratthimāya anudisāya dakkhiṇāya disāya dakkhiṇāya
anudisāya pacchimāya disāya pacchimāya anudisāya uttarāya disāya

116
Uttarāya anudisāya kiṁ nimittanti udakaṁ bhanteti etaṁ
udakaṁ nimittanti ettha pana aṭhatvā puna puratthimāya disāya kiṁ
nimittanti pabbato bhanteti eso pabbato nimittanti evaṁ
paṭhamaṁ kittitaṁ nimittaṁ kittetvā va ṭhapetabbaṁ. Evañhi nimittena
nimittaṁ ghaṭitaṁ nāma hoti evaṁ nimittāni kittetvā athānantaraṁ
vuttāya kammavācāya sīmā sammannitabbā. Kammavācāpariyosāne
nimittānaṁ anto sīmā hoti nimittāni sīmato bahi honti.
Tattha nimittāni sakiṁ kittitānipi sukittitāneva honti. Andhakaṭṭha-
kathāyampana tikkhattuṁ sīmāmaṇḍalaṁ sambandhantena nimittaṁ
kittetabbanti vuttaṁ. Pabbato bhanteti .pe. Udakaṁ bhanteti evampana
upasampanno vā ācikkhatu anupasampanno vā vaṭṭatiyeva.
Idāni pabbatanimittādīsu evaṁ vinicchayo veditabbo. Tividho
pabbato suddhapaṁsupabbato suddhapāsāṇapabbato ubhayamissakoti.
So tividhopi vaṭṭati. Vālikarāsi pana na vaṭṭati.
Hatthippamāṇato pana paṭṭhāya sineruppamāṇopi vaṭṭati. Sace catūsu
disāsu cattāro tīsu vā tayo pabbatā honti catūhi vā tīhi
vā pabbatanimitteheva sammannitumpi vaṭṭati. Dvīhi pana nimittehi
ekena vā sammannituṁ na vaṭṭati. Ito paresu pāsāṇa-
nimittādīsu eseva nayo. Tasmā pabbataṁ nimittaṁ karontena
pucchitabbaṁ ekābaddho na ekābaddhoti. Sace ekābaddho
hoti na kātabbo. Taṁ hi catūsu vā aṭṭhasu vā disāsu

117
Kittentenāpi ekameva nimittaṁ kittitaṁ hoti. Tasmā yo evaṁ
cakkasaṇṭhānena vihāraṁ parikkhipitvā ṭhito pabbato taṁ ekāya
disāya kittetvā aññāsu disāsu taṁ bahiddhā katvā anto
aññāni nimittāni kittetabbāni. Sace pabbatassa tatiyabhāgaṁ
vā upaḍḍhabhāgaṁ vā antosīmāya kattukāmā honti pabbataṁ
akittetvā yattakaṁ padesaṁ anto kattukāmā tassa parato
tasmiṁyeva pabbate jātarukkhavammikādīsu aññataraṁ nimittaṁ
kittetabbaṁ. Sace ekayojanadviyojanappamāṇaṁ sabbaṁ pabbataṁ
anto kattukāmā honti pabbatassa parato bhūmiyaṁ jātarukkhavammikādīni
nimittāni kittetabbāni. Pāsāṇanimitte ayaguḷampi pāsāṇa-
saṅkhyameva gacchati. Tasmā yokoci pāsāṇo vaṭṭati. Pamāṇato
pana hatthippamāṇo pabbatasaṅkhaṁ gato tasmā so na vaṭṭati.
Mahāgoṇamahāmahīsappamāṇo pana vaṭṭati. Heṭṭhimaparicchedena
dvattiṁsapalaguḷapiṇḍaparimāṇo vaṭṭati. Tato khuddakataro iṭṭhakā
vā mahantāpi na vaṭṭati. Animittupagapāsāṇānaṁ rāsipi na
vaṭṭati pageva paṁsuvālikarāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhi-
pāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti.
Sopi pamāṇupago ce vaṭṭati piṭṭhipāsāṇo atimahantopī
pāsāṇasaṅkhaṁyeva gacchati. Tasmā sace mahato piṭṭhipāsāṇassa
ekappadesaṁ antosīmāya kattukāmā honti taṁ akittetvā
tassupari añño pāsāṇo kattetabbo. Sace piṭṭhipāsāṇupari

118
Vihāraṁ karonti vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā
gacchati evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṁ
kittenti nimittassa upari vihāro hoti nimittañca nāma
bahisīmāya hoti vihāropi bahisīmāyaṁ āpajjati. Vihāraṁ
parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na
kittetabbaṁ. Vananimitte tiṇavanaṁ vā tacasāratālanāḷikerādirukkhavanaṁ
vā na vaṭṭati antosārānaṁ pana sākasālādīnaṁ antosāramissakānaṁ
vā rukkhānaṁ vanaṁ vaṭṭati. Tañca kho heṭṭhimaparicchedena
catupañcarukkhamattaṁpi tato oraṁ na vaṭṭati tato paraṁ yojanasatikampi
vaṭṭati. Sace vanamajjhe vihāraṁ karonti vanaṁ na kittetabbaṁ.
Ekadesaṁ antosīmāya kātukāmehipi vanaṁ akittetvā tattha
rukkhapāsāṇādayo kittetabbā. Vihāraṁ parikkhipitvā ṭhitavanaṁ ekattha
kittetvā aññattha na kittetabbaṁ. Rukkhanimitte tacasāro
tālanāḷikerādirukkho na vaṭṭati. Antosāro jīvamānako antamaso
ubbedhato aṭṭhaṅgulo parimāṇato sūcidaṇḍakappamāṇopi vaṭṭati
tato oraṁ na vaṭṭati tato paraṁ dvādasayojano suppatiṭṭhita-
nigrodhopi vaṭṭati. Vaṁsanaḷakasarāvādīsu bījaṁ ropetvā vaḍḍhāpito
pamāṇupagopi na vaṭṭati. Tato apanetvā pana taṁ khaṇampi bhūmiyaṁ
ropetvā koṭṭhakaṁ katvā udakaṁ āsiñcitvā kittetuṁ vaṭṭati.
Navamūlasākhāniggamanaṁ akāraṇaṁ. Khandhaṁ chinditvā ropite pana etaṁ
yujjati. Kittentena ca rukkhotipi vattuṁ vaṭṭati sākarukkho

119
Sālarukkhotipi. Ekābaddhaṁ pana suppatiṭṭhitanigrodhasadisaṁ ekattha
kittetvā aññattha kittetuṁ na vaṭṭati. Magganimitte arañña-
khettanadītaḷākamaggādayo na vaṭṭanti. Jaṅghamaggo vā sakaṭamaggo
vā vaṭṭati yo vinibbijjhitvā dve tīṇi gāmantarāni gacchati.
Yo pana jaṅghamaggo sakaṭamaggato ukkamitvā puna sakaṭamaggameva
otarati ye vā jaṅghamaggasakaṭamaggā avalañjā te na vaṭṭanti.
Jaṅghasatthasakaṭasatthehi valañjiyamānāyeva vaṭṭanti. Sace dve maggā
nikkhamitvā pacchā sakaṭadhuramiva ekī bhavanti dvidhā bhinnaṭṭhāne
vā sambandhaṭṭhāne vā sakiṁ kittetvā puna na kittetabbo.
Ekābaddhaṁ nimittaṁ hetaṁ hoti. Sace vihāraṁ parikkhipitvā
cattāro maggā catūsu disāsu gacchanti majjhe ekaṁ kittetvā
aparaṁ kittetuṁ na vaṭṭati. Ekābaddhaṁ nimittaṁ hetaṁ. Koṇaṁ
vinibbijjhitvā gatampana parabhāge kittetuṁ vaṭṭati. Vihāramajjhena
vinibbijjhitvā gatamaggo pana na kittetabbo. Kittite nimittassa
upari vihāro hoti. Sace sakaṭamaggassa antimacakkamaggaṁ nimittaṁ
karonti maggo bahisīmāya hoti. Sace bāhiracakkamaggaṁ
karonti bāhiracakkamaggo bahisīmāya hoti sesaṁ antosīmaṁ
bhajati. Maggaṁ kittentena maggo pantho patho pajjotiādīsu
yenakenaci nāmena kittetuṁ vaṭṭati. Parikkhāsaṇṭhānena vihāraṁ
parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṁ na
vaṭṭati. Vammikanimitte heṭṭhimaparicchedena taṁdivasaṁ jāto

120
Aṭṭhaṅgulubbedho govisāṇappamāṇopi vammiko vaṭṭati tato
oraṁ na vaṭṭati tato paraṁ himavantapabbatasadisopi vaṭṭati.
Vihāraṁ parikkhipitvā ṭhitampana ekābaddhaṁ ekattha kittetvā aññattha
kittetuṁ na vaṭṭati. Nadīnimitte yassā dhammikānaṁ rājūnaṁ kāle
anvaḍḍhamāsaṁ anudasāhaṁ anupañcāhanti evaṁ anatikkamitvā deve
vassante valāhakesu vigatamattesu sotaṁ pacchijjati ayaṁ nadīsaṅkhyaṁ
na gacchati. Yassā pana īdisesu vuṭṭhikālesu vassānassa
cātummāse sotaṁ na pacchijjati timaṇḍalaṁ paṭicchādetvā yattha katthaci
uttarantiyā bhikkhuniyā antaravāsako temīyati ayaṁ nadīsaṅkhyaṁ
gacchati nadī sīmaṁ bandhantānaṁ nimittaṁ hoti. Bhikkhuniyā
nadīpāragamanepi uposathādisaṅghakammakaraṇepi nadīpārasīmasammannanepi
ayameva nadī. Yā pana maggo viya sakaṭadhurasaṇṭhānena vā
parikkhāsaṇṭhānena vā vihāraṁ parikkhipitvā gatā taṁ ekattha
kittetvā aññattha kittetuṁ na vaṭṭati. Vihārassa catūsu disāsu
aññamaññaṁ vinibbijjhitvā gate nadīcatukkepi eseva nayo.
Asammissanadiyo pana catassopi kittetuṁ vaṭṭati. Sace vatiṁ
karontā viya rukkhapāde nikkhaṇitvā vallipalāsādīhi nadīsotaṁ
rumbhanti udakañca ajjhottharitvā āvaraṇaṁ pavattatiyeva nimittaṁ
kātuṁ vaṭṭati. Yathā udakaṁ nappavattati evaṁ setumhi kate
appavattamānā nadī nimittaṁ kātuṁ na vaṭṭati. Pavattanaṭṭhāne
nadīnimittaṁ appavattanaṭṭhāne udakanimittaṁ kātuṁ vaṭṭati. Yā pana

121
Duvuṭṭhikāle vā gimhe vā nirudakabhāvena nappavattati sā vaṭṭati.
Mahānadito udakamātikaṁ nīharanti sā kunnadīsadisā hutvā tīṇi
sassāna sampādentī niccaṁ pavattati kiñcāpi pavattati nimittaṁ
kātuṁ na vaṭṭati. Yā pana mūle mahānadito nīhatāpi kālantare
teneva nīhatamaggena nadiṁ bhinditvā sayaṁ va gacchantī parato suṁsumārādi-
samākiṇṇā nāvādīhi sañcaritabbā nadī hoti taṁ nimittaṁ kātuṁ
vaṭṭati. Udakanimitte nirudake ṭhāne nāvāya vā kumbhiyaṁ vā
pātiādīsu vā udakaṁ pūretvā udakanimittaṁ kittetuṁ na vaṭṭati.
Bhūmigatameva vaṭṭati. Tañca kho appavattanaudakaṁ āvāṭapokkharaṇi-
taḷākajātassaraloṇisamuddādīsu ṭhitaṁ. Aṭṭhitaṁ pana oghanadīudaka-
vāhakamātikādīsu udakaṁ na vaṭṭati. Andhakaṭṭhakathāyampana gambhīresu
āvāṭādīsu ukkhepimaṁ udakaṁ nimittaṁ na kātabbanti vuttaṁ.
Taṁ duvuttaṁ attano matimattameva. Ṭhitampana antamaso
sūkarakhatāyapi gāmadārakānaṁ kīḷanavāpiyampi taṁ khaṇaññeva paṭhaviyaṁ āvāṭaṁ
katvā kūṭehi āharitvā pūritaudakampi sace yāva kammavācā-
pariyosānaṁ tiṭṭhati appaṁ vā hotu bahuṁ vā vaṭṭati. Tasmiṁ
pana ṭhāne nimittasaññākaraṇatthaṁ pāsāṇavālikāpaṁsuādirāsi vā
pāsāṇatthambho vā dārutthambho vā kātabbo. Taṁ kātuñca
kāretuñca bhikkhussa vaṭṭati. Lābhasīmāyampana na vaṭṭati.
Samānasaṁvāsakasīmā pana kassaci pīḷanaṁ na karoti kevalaṁ bhikkhūnaṁ
vinayakammameva sādheti tasmā ettha vaṭṭati. Imehi ca

122
Aṭṭhahi nimittehi asammissehipi aññamaññasammissehipi sīmā
sammannituṁ vaṭṭatiyeva. Sā evaṁ sammannitvā bajjhamānā
ekena dvīhi vā nimittehi abaddhā hoti. Tīṇi pana ādiṁ
katvā vuttappakārānaṁ nimittānaṁ satenāpi baddhā hoti. Sā
tīhi siṅghāṭakasaṇṭhānā hoti catūhi caturassā vā siṅghāṭaka-
aḍḍhacandamudiṅgādisaṇṭhānā vā tato adhikehi nānāsaṇṭhānā
vā. Taṁ bandhitukāmehi sāmantavihāresu bhikkhū tassa tassa vihārassa
sīmāparicchedaṁ pucchatvā baddhasīmavihārānaṁ sīmāya sīmantarikaṁ
abaddhasīmavihārānaṁ sīmāya upacāraṁ ṭhapetvā disācārikabhikkhūnaṁ
nissañcārasamaye sace ekasmiṁ gāmakkhette sīmaṁ bandhitukāmā ye tattha
baddhasīmā vihārā tesu bhikkhūnaṁ mayaṁ ajja sīmaṁ bandhissāma
tumhe sakasakasīmāparicchedato mā nikkhamitthāti pesetabbaṁ.
Ye abaddhasīmā vihārā tesu bhikkhū ekajjhaṁ sannipātetabbā
chandārahānaṁ chando āharāpetabbo. Sace aññānipi gāmakkhettāni
anto kātukāmā tesu gāmesu ye bhikkhū santi tehipi
āgantabbaṁ anāgacchantānaṁ chando āharitabboti mahāsumatthero
āha. Mahāpadumatthero pana nānāgāmakkhettāni nāma pāṭekkaṁ
baddhasīmāsadisāni na tato chandapārisuddhi āgacchati antonimittagatehi
pana bhikkhūhi āgantabbanti vatvā puna āha samāna-
saṁvāsakasīmāya sammannanakāle tesaṁ āgamanampi anāgamanampi vaṭṭati
avippavāsasīmāya sammannanakāle pana antonimittagatehi āgantabbaṁ

123
Anāgacchantānaṁ chando āharitabboti. Evaṁ sannipatitesu pana
bhikkhūsu chandārahānaṁ chandesu āhaṭesu tesu maggesu nadītittha-
gāmadvārādīsu ca āgantukabhikkhūnaṁ sīghaṁ sīghaṁ hatthapāsānayanatthañca
bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā
bherīsaññaṁ vā saṅkhasaññaṁ vā katvā nimittakittanānantaraṁ vuttāya
suṇātu me bhante saṅghotiādikāya kammavācāya sīmā bandhitabbā.
Kammavācāpariyosāneyeva nimittāni bahi katvā heṭṭhā paṭhavīsandhāraka-
udakaṁ pariyantaṁ katvā sīmā gatā hoti. Imampana saṁvāsakasīmaṁ
sammannantehi pabbajjūpasampadādīnaṁ saṅghakammānaṁ sukhakaraṇatthaṁ paṭhamaṁ
khaṇḍasīmā bandhitabbā. Tampana bandhantehi vattaṁ jānitabbaṁ.
Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre
bandhanti vihāramajjhe bahūnaṁ samosaraṇaṭṭhāne abandhitvā
vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi
bodhicetiyādīnaṁ sabbavatthūnaṁ ṭhānaṁ sallakkhetvā yathā patiṭṭhitesu
vatthūsu vihārapaccante vivittokāse hoti evaṁ bandhitabbā.
Sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti vaṭṭati
tato oraṁ na vaṭṭati paraṁ bhikkhusahassaṁ gaṇhantīpi vaṭṭati.
Taṁ bandhantehi sīmamālakassa samantā nimittupagā pāsāṇā
ṭhapetabbā. Na khaṇḍasīmāyaṁ ṭhitehi mahāsīmā bandhitabbā na
mahāsīmāyaṁ ṭhitehi khaṇḍasīmā bandhitabbā. Khaṇḍasīmāyameva pana
ṭhatvā khaṇḍasīmā bandhitabbā mahāsīmāyameva ṭhitehi mahāsīmā

124
Bandhitabbā tatrāyaṁ bandhanavidhi samantā eso pāsāṇo nimittanti
evaṁ nimittāni kittetvā kammavācāya sīmā sammannitabbā.
Atha tassāeva daḷhīkammatthaṁ avippavāsakammavācā kātabbā.
Evañhi sīmaṁ samūhanissāmāti āgatā samūhanituṁ na sakkhissanti.
Sīmaṁ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā
pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. Vidatthippamāṇāpi
vaṭṭatīti kurundiyaṁ caturaṅgulappamāṇāpi vaṭṭatīti mahāpaccariyaṁ
vuttaṁ. Sace pana vihāro mahā hoti dvepi tissopi taduttarīpi
khaṇḍasīmāyo bandhitabbā. Evaṁ khaṇḍasīmaṁ sammannitvā mahāsīmā-
sammatikāle khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā samantā
anupariyāyantehi sīmantarikapāsāṇā kittetabbā tato avasesa-
nimittāni kittetvā hatthapāsaṁ avijahantehi kammavācāya samāna-
saṁvāsakasīmaṁ sammannitvā tassā daḷhīkammatthaṁ avippavāsakammavācāpi
kātabbā. Evaṁ hi sīmaṁ samūhanissāmāti āgatā samūhanituṁ na
sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato
sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti
evaṁ tīsu ṭhānesu nimittāni kittetvā yaṁ sīmaṁ icchanti taṁ
paṭhamaṁ bandhituṁ vaṭṭati. Evaṁ santepi yathāvuttena nayena khaṇḍasīmato
paṭṭhāya bandhitabbā. Evaṁ baddhāsu pana sīmāsu khaṇḍasīmāya
ṭhitā bhikkhū mahāsīmāya kammaṁ karontānaṁ na kopenti mahāsīmāya
vā ṭhitā khaṇḍasīmāya karontānaṁ sīmantarikāya pana ṭhitā

125
Ubhinnampi na kopenti gāmakkhette ṭhatvā kammaṁ karontānampana
sīmantarikāya ṭhitā kopenti sīmantarikā hi gāmakkhettaṁ bhajati.
Sīmā ca nāmesā na kevalaṁ paṭhavītaleyeva baddhā baddhā nāma
hoti. Athakho piṭṭhipāsāṇepi kuṭigehepi lenepi pāsādepi
pabbatamatthakepi baddhā baddhāyeva hoti. Tattha piṭṭhipāsāṇe
bandhantehi pāsāṇapiṭṭhiyaṁ rājī vā koṭetvā udukkhalaṁ vā
khaṇitvā nimittaṁ na kātabbaṁ. Nimittupage pāsāṇe ṭhapetvā
nimittāni kittetabbāni kammavācāya sammannitabbā. Kammavācā-
pariyosāne sīmā paṭhavīsandhārakaudakaṁ pariyantaṁ katvā otarati.
Nimittapāsāṇā yathāṭhāne na tiṭṭhanti tasmā samantato rāji
vā upaṭṭhāpetabbā catūsu vā koṇesu pāsāṇā vijjhitabbā
ayaṁ sīmāparicchedoti vatvā akkharāni vā chinditabbāni. Keci
usuyyakā sīmaṁ jhāpessāmāti aggiṁ denti pāsāṇāva jhāyanti
na sīmā. Kuṭigehepi bhittiṁ akittetvā ekavīsatiyā bhikkhūnaṁ
okāsaṭṭhānaṁ anto karitvā pāsāṇanimittāni ṭhapetvā sīmā
sammannitabbā. Antokuḍḍameva sīmā hoti. Sace antokuḍḍe
ekavīsatiyā bhikkhūnaṁ okāso natthi pamukhepi nimittapāsāṇe
ṭhapetvā sīmā sammannitabbā. Sace etampi nappahoti
bahinimbodakapatanaṭṭhānepi nimittāni ṭhapetvā sammannitabbā. Evaṁ
sammatāya pana sabbaṁ kuṭigehaṁ sīmaṭṭhameva hoti. Catubhittiyalenepi
kuḍḍaṁ akittetvā pāsāṇāva kittetabbā. Anto okāse

126
Asati pamukhepi nimittāni ṭhapetabbāni. Sace nappahoti
bahinimbodakapatanaṭṭhāne nimittapāsāṇe ṭhapetvā nimittāni kittetvā
sīmā sammannitabbā. Evaṁ lenassa anto ca bahi ca sīmā
hoti. Uparipāsādepi bhittiṁ akittetvā anto pāsāṇe
ṭhapetvā sīmā sammannitabbā. Sace nappahoti pamukhepi
pāsāṇe ṭhapetvā sammannitabbā. Evaṁ sammatā uparipāsādeyeva
hoti heṭṭhā na otarati. Sace pana bahūsu thambhesu
tulānaṁ upari katapāsādassa heṭṭhimatale kuḍḍo yathā nimittānaṁ
anto hoti evaṁ uṭṭhahitvā tulārukkhehi ekasambaddho ṭhito
heṭṭhāpi otarati. Ekatthambhapāsādassa pana uparimatale baddhā
sīmā sace thambhamatthake ekavīsatiyā bhikkhūnaṁ okāso hoti
heṭṭhā otarati. Sace pāsādassa bhittito niggatesu niyyuhakādīsu
pāsāṇe ṭhapetvā sīmaṁ bandhanti pāsādabhitti antosīmāya
hoti heṭṭhā panassā otaraṇānotaraṇaṁ vuttanayeneva veditabbaṁ.
Heṭṭhāpāsāde kittentehipi bhitti ca rukkhatthambhā ca na
kittetabbā. Bhittilagge pana pāsāṇatthambhe kittetuṁ vaṭṭati.
Evaṁ kittitā sīmā heṭṭhāpāsādassa pariyantatthambhānaṁ antoyeva
hoti. Sace pana heṭṭhāpāsādassa kuḍḍo uparimatale sambaddho
hoti uparipāsādampi abhirūhati. Sace pāsādassa bahinimbodaka-
patanaṭṭhāne nimittāni karonti sabbo pāsādo sīmaṭṭho
hoti. Sace pabbatamatthake talaṁ hoti ekavīsatiyā bhikkhūnaṁ
127
Okāsārahaṁ tattha piṭṭhipāsāṇe viya sīmaṁ bandhanti heṭṭhā-
pabbatepi teneva paricchedena sīmā otarati. Tālamūlakapabbatepi
upari sīmā baddhā heṭṭhā otarateva. Yo pana vitānasaṇṭhāno
hoti upari ekavīsatiyā bhikkhūnaṁ okāso atthi heṭṭhā natthi
tassa upari baddhā sīmā heṭṭhā na otarati. Evaṁ mudiṅga-
saṇṭhāno vā hotu paṇavasaṇṭhāno vā yassa heṭṭhā vā majjhe
vā sīmappamāṇaṁ natthi tassa upari baddhā sīmā heṭṭhā na
otarati. Yassa pana dve kūṭāni āsanne ṭhitāni ekassapi
upari sīmappamāṇaṁ nappahoti tassa kūṭantaraṁ cinitvā vā
pūretvā vā ekābaddhaṁ katvā upari sīmā sammannitabbā.
Eko sappaphaṇasadiso pabbato tassa upari sīmappamāṇassa
atthitāya sīmaṁ bandhanti tassa ce heṭṭhā ākāsapabbhāraṁ hoti
sīmā na otarati. Sace panassa vemajjhe sīmappamāṇo
susirapāsāṇo hoti otarati. So ca pāsāṇo sīmaṭṭhoyeva
hoti. Athāpissa heṭṭhā lenassa kuḍḍo aggakoṭiṁ āhacca
tiṭṭhati otarati heṭṭhā ca upari ca sīmāyeva hoti. Sace
pana heṭṭhā uparimassa sīmāparicchedassa pārato antolenaṁ hoti
bahi sīmā na otarati. Athāpissa uparimassa sīmāparicchedassa
orato bahilenaṁ hoti anto sīmā na otarati. Athāpissa
upari sīmāparicchedo khuddako heṭṭhā lenaṁ mahantaṁ sīmāpariccheda-
matikkamitvā ṭhitaṁ sīmā upariyeva hoti heṭṭhā na otarati.

128
Yadi pana lenaṁ khuddakaṁ sabbapacchimasīmāparimāṇaṁ upari sīmā
mahatī. Taṁ ajjhottharitvā ṭhitā sīmā otarati. Atha lenaṁ
atikhuddakaṁ sīmappamāṇaṁ na hoti sīmā upariyeva hoti heṭṭhā
na otarati. Sace tato upaḍḍhaṁ bhijjitvā sāmaṁ patati
sīmappamāṇaṁ sace hoti bahi patitaṁ asīmā. Apatitampana yadi
sīmappamāṇaṁ sīmā hotiyeva. Khaṇḍasīmā nīcavatthukā hoti
taṁ pūretvā uccavatthukaṁ karonti sīmāyeva. Sīmāya gehaṁ
karonti sīmaṭṭhakameva hoti. Sīmāya pokkharaṇiṁ khaṇanti
sīmāyeva. Ogho sīmamaṇḍalaṁ ottharitvā gacchati sīmamālake
aṭṭaṁ bandhitvā kammaṁ kātuṁ vaṭṭati. Sīmāya heṭṭhā ummaṅganadī
hoti iddhimā bhikkhu tattha nisīdati. Sace sā nadī paṭhamaṁ gatā
sīmā pacchā baddhā kammaṁ na kopeti. Atha paṭhamaṁ sīmā
baddhā pacchā nadī gatā kammaṁ kopeti. Heṭṭhāpaṭhavītale
ṭhito pana kopetiyeva. Sīmamālake pana vaṭṭarukkho hoti
tassa sākhā vā tato niggatapāroho vā mahāsīmāya paṭhavītalaṁ
vā tattha jātarukkhādīni vā āhacca tiṭṭhati mahāsīmaṁ sodhetvā
vā kammaṁ kātabbaṁ te vā sākhāpārohā chinditvā bahiṭṭhakā
kātabbā. Anāhaccaṭhitasākhādīsu āruḷhabhikkhu hatthapāsaṁ
ānetabbo. Evaṁ mahāsīmāya jātarukkhassa sākhā vā pārohā vā
vuttanayeneva sīmamālake patiṭṭhāti. Vuttanayeneva sīmaṁ sodhetvā
kammaṁ kātabbaṁ. Te vā sākhāpārohā chinditvā bahiṭṭhakā

129
Kātabbā. Sace sīmamālake kamme kayiramāne koci bhikkhu
mālakassa anto pavisitvā vehāsaṇṭhitasākhāya nisīdati pādā
vāssa bhūmigatā honti nivāsanapārupanaṁ vā bhūmiṁ phusati kammaṁ
kātuṁ na vaṭṭati. Pāde pana nivāsanapārupanañca ukkhipāpetvā
kātuṁ vaṭṭati. Idañca lakkhaṇaṁ purimanayenapi veditabbaṁ. Ayampana
viseso tatra ukkhipāpetvā kātuṁ na vaṭṭati hatthapāsaṁyeva
ānetabbo. Sace anto sīmaṭṭho pabbato abbhuggacchati
tatraṭṭho bhikkhu hatthapāsaṁ ānetabbo. Iddhiyā antopabbataṁ
paviṭṭhepi eseva nayo. Bajjhamānāeva hi sīmā pamāṇarahitaṁ
padesaṁ na otarati. Baddhasīmāya jātaṁ yaṅkiñci yatthakatthaci
ekasambandhena gataṁ sīmāsaṅkhameva gacchati.
Tiyojanaparamanti ettha tiyojanaṁ paramaṁ pamāṇametissāti
tiyojanaparamā taṁ tiyojanaparamaṁ. Sammannantena majjhe ṭhatvā
yathā catūsu disāsu diyaḍḍhadiyaḍḍhayojanaṁ hoti evaṁ sammannitabbā.
Sace pana majjhe ṭhatvā ekekadisato tiyojanaṁ karonti
chayojanā hontīti na vaṭṭati. Caturassaṁ vā tikoṇaṁ vā
sammannantena yathā koṇato koṇaṁ tiyojanaṁ hoti evaṁ sammannitabbā.
Sace hi yena kenaci pariyantena kesaggamattampi tiyojanaṁ
atikkāmeti āpattiñca āpajjati sīmā ca asīmāva hoti.
Nadīpāranti ettha pārayatīti pārā kiṁ pārayati nadiṁ
nadiyā pārā nadīpārā taṁ nadīpāraṁ ajjhottharamānanti attho.

130
Ettha pana nadiyā lakkhaṇaṁ nadīnimittesu vuttanayameva. Yatthassa
dhuvanāvā vāti yattha nadiyā sīmabandhanaṭṭhānagatesu titthesu
niccasañcaraṇanāvā assa yā sabbantimena paricchedena pājanapurisena
saddhiṁ tayo jane vahati. Sace pana sā nāvā uddhaṁ vā adho
vā kenacideva karaṇīyena pana āgamanatthāya nītā vā thenehi vā
hatā avassaṁ labbhaneyyā yā pana vātena vā chinnabandhanā
vīcīhi nadīmajjhaṁ nītā avassaṁ āharitabbā puna dhuvanāvāva hoti
udake ogate thalaṁ ussāditāpi sudhākasaṭādīhi pūretvā ṭhapitāpi
dhuvanāvāva. Sace bhinnanāvā visaṅkhatapadarā vā na vaṭṭati.
Mahāpadumatthero panāha sacepi tāvakālikaṁ nāvaṁ ānetvā
sīmabandhanaṭṭhāne ṭhapetvā nimittāni kittenti dhuvanāvāyeva hotīti.
Tatra mahāsumatthero āha nimittaṁ vā sīmā vā kammavācāya
gacchati na nāvāya bhagavatā ca dhuvanāvā anuññātā tasmā
nibaddhanāvāyeva vaṭṭatīti. Dhuvasetu vāti yattha rukkhasaṅghāṭamayo
vā padarabaddho vā jaṅghasatthasetu vā hatthiassādīnaṁ sañcaraṇayoggo
mahāsetu vā atthi antamaso taṁkhaṇaññeva rukkhaṁ chinditvā
manussānaṁ sañcaraṇayoggo ekapadikasetupi dhuvasetutveva saṅkhaṁ
gacchati. Sace pana uparibaddhāni vettalatādīni hatthena gahetvāpi
na sakkā hoti tena sañcarituṁ na vaṭṭati. Evarūpaṁ nadīpārasīmaṁ
sammannitunti yatthāyaṁ vuttappakārā dhuvanāvā vā dhuvasetu vā
abhimukhatittheyeva atthi evarūpaṁ nadīpārasīmaṁ sammannituṁ anujānāmīti

131
Attho. Sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe natthi
īsakaṁ uddhaṁ abhirūhitvā adho vā orohitvā atthi evampi
vaṭṭati. Karavikatissatthero pana gāvutamattabbhantarepi vaṭṭatīti
āha. Imañca pana nadīpārasīmaṁ sammannantena ekasmiṁ tīre
ṭhatvā uparisote nadītīre nimittaṁ kittetvā tato paṭṭhāya attānaṁ
parikkhipantena yattakaṁ paricchedaṁ icchati tassa pariyosāne
adhosotepi nadītīre nimittaṁ kittetvā paratīre sammukhaṭṭhāne nadītīre
nimittaṁ kittetabbaṁ tato paṭṭhāya yattakaṁ paricchedaṁ icchati
tassa vasena yāva uparisote paṭhamakittitanimittassa sammukhā nadītīre
nimittaṁ tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṁ
ghaṭetabbaṁ. Atha sabbanimittānaṁ anto ṭhite bhikkhū hatthapāsagate
katvā kammavācāya sīmā sammannitabbā. Nadiyaṁ ṭhitā anāgatāpi
kammaṁ na kopenti. Sammatipariyosāne ṭhapetvā nadiṁ nimittānaṁ
anto paratīre ca orimatīre ca ekā sīmā hoti. Nadī pana
baddhasīmasaṅkhaṁ na gacchati visuṁ nadīsīmāeva hi sā. Sace antonadiyaṁ
dīpako hoti taṁ antosīmāyaṁ kātukāmena purimanayeneva attanā
ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca
nimittaṁ kittetabbaṁ atha paratīre nadiyā orimatīre nimittassa
sammukhaṭṭhāne nimittaṁ kittetvā tato paṭṭhāya purimanayeneva yāva
uparisote paṭhamakittitanimittassa sammukhā nimittaṁ tāva kittetabbaṁ
atha dīpakassa pārimante ca orimante ca nimittaṁ kittetvā
132
Paccāharitvā paṭhamakittitanimittena saddhiṁ ghaṭetabbaṁ atha dvīsu
tīresu dīpake ca bhikkhū sabbeva hatthapāsagate katvā kammavācāya
sīmā sammannitabbā. Nadiyaṁ ṭhitā anāgacchantāpi kammaṁ na
kopenti. Sammatipariyosāne ṭhapetvā nadiṁ nimittānaṁ anto
tīradvayañca dīpako ca ekasīmā hoti. Nadī pana nadīsīmāyeva.
Sace pana dīpako vihārasīmaparicchedato uddhaṁ vā adho vā
adhikataro hoti atha vihārasīmaparicchedanimittassa ujukameva sammukhībhūte
dīpakassa orimante nimittaṁ kittetvā tato paṭṭhāya dīpakasikharaṁ
parikkhipantena puna dīpakassa orimante nimittassa sammukhe
pārimante nimittaṁ kittetabbaṁ. Tato paraṁ purimanayeneva paratīre
sammukhanimittamādiṁ katvā paratīre nimittāni ca dīpakassa
pārimantaorimante nimittāni ca kittetvā paṭhamakittitanimittena saddhiṁ
ghaṭanā kātabbā. Evaṁ kittetvā sammatā sīmā pabbatasaṇṭhānā
hoti. Sace pana dīpako vihārasīmaparicchedato uddhaṁpi adhopi
adhikataro hoti purimanayeneva dīpakassa ubhopi sikharāni
parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. Evaṁ
kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti. Sace dīpako
vihārasīmaparicchedassa anto khuddako hoti sabbapaṭhamena nayena
nimittāni kittetabbāni. Evaṁ kittetvā sammatā sīmā
paṇavasaṇṭhānā hoti.
Anupariveṇiyanti ekasmiṁ vihāre tasmiṁ tasmiṁ pariveṇe.

133
Asaṅketenāti saṅketaṁ akatvā. Ekaṁ samūhanitvāti kammavācāya
samūhanitvā. Yato pāṭimokkhaṁ suṇātīti yattha katthaci bhikkhūnaṁ
hatthapāse nisinno yasmā pāṭimokkhaṁ suṇāti katovassa
uposathoti attho. Idañca vatthuvasena vuttaṁ. Hatthapāse
nisinnassa pana asuṇantassāpi katova hoti uposatho. Nimittā
kittetabbāti uposathappamukhassa khuddakāni vā mahantāni vā
pāsāṇaiṭṭhakadārukhaṇḍadaṇḍakādīni yāni kānici nimittāni abbhokāse vā
mālakādīsu vā yattha katthaci saññaṁ katvā kittetuṁ vaṭṭati.
Athavā nimittā kittetabbāti nimittupagāni vā animittupagāni
vā paricchedajānanatthaṁ nimittāni kittetabbāni. Therehi bhikkhūhi
paṭhamataraṁ sannipatitunti ettha sace mahāthero paṭhamataraṁ na āgacchati
dukkaṭaṁ. Sabbeheva ekajjhaṁ sannipatitvā uposatho kātabboti
ettha sace porāṇako āvāso majjhe vihārassa hoti pahoti
cettha bhikkhūnaṁ nisajjaṭṭhānaṁ tattha sannipatitvā uposatho kātabbo.
Sace porāṇako paridubbalo ceva sambādho ca añño pacchā
uṭṭhito āvāso asambādho tattha uposatho kātabbo. Yattha
vā pana thero bhikkhu viharatīti etthāpi sace therassa vihāro
sabbesaṁ pahoti phāsuko hoti tattha uposatho kātabbo.
Sace pana so paccante visamappadese hoti therassa vattabbaṁ
bhante tumhākaṁ vihāro aphāsukadeso natthi ettha sabbesaṁ
okāso asukasmiṁ nāma āvāse okāso atthi tattha gantuṁ

134
Vaṭṭatīti. Sace thero nāgacchati tassa chandapārisuddhiṁ ānetvā
sabbesaṁ pahonake phāsukaṭṭhāne uposatho kātabbo.
Andhakavindāti rājagahato gāvutamattameva andhakavindaṁ nāma
taṁ upanissāya thero vasati tato rājagahaṁ uposathaṁ āgacchanto.
Rājagahaṁ hi parikkhipitvā aṭṭhārasa mahāvihārā sabbe ekasīmā
dhammasenāpatinā nesaṁ sīmā baddhā tasmā veḷuvane saṅghassa
sāmaggīdānatthaṁ āgacchantoti attho. Nadiṁ tarantoti sippiniyaṁ
nāma na atikkamanto. Manaṁ vuḷho ahosīti īsakaṁ
appattavuḷhabhāvo ahosi. Sā kira nadī gijjhakūṭato otaritvā
caṇḍena sotena vahati tattha vegena āgacchantaṁ udakaṁ
amanasikaronto thero manaṁ vuḷho ahosi na pana vuḷho
udakabbhāhatānissa cīvarāni allāni jātāni. Sammatā sīmā
saṅghena ticīvarena avippavāso ṭhapetvā gāmañca gāmūpacārañcāti
imissā kammavācāya uppannakālato paṭṭhāya bhikkhūnaṁ purimakammavācā
na vaṭṭati. Ayameva thāvarā hoti bhikkhunīnampana ayaṁ na vaṭṭati
purimāyeva vaṭṭati. Kasmā. Bhikkhunīsaṅgho hi antogāme
vasati. Yadi evaṁ siyā so etāya kammavācāya ticīvaraparihāraṁ
na labheyya atthi cassa parihāro tasmā purimāyeva vaṭṭati.
Bhikkhunīsaṅghassa hi dvepi sīmāyo labbhanti. Tattha bhikkhūnaṁ sīmaṁ
ajjhottharitvāpi tassā antopi bhikkhunīnaṁ sīmaṁ sammannituṁ vaṭṭati.
Bhikkhūnampi bhikkhunīsīmāya eseva nayo. Na hi te aññamaññassa

135
Kamme gaṇapūrakā honti na kammavācāvaggaṁ karonti. Ettha ca
nigamanagarānampi gāmeneva saṅgaho veditabbo. Gāmūpacāroti
parikkhittassa parikkhepo aparikkhittassa parikkhepokāso. Tesu
adhiṭṭhitatecīvariko bhikkhu parihāraṁ na labhati. Iti bhikkhūnaṁ avippavāsasīmā
gāmañca gāmūpacārañca na ottharati samānasaṁvāsakasīmāva
ottharati. Samānasaṁvāsakasīmā cettha attano dhammatāya gacchati.
Avippavāsā pana yattha samānasaṁvāsakasīmā tattheva gacchati na
hi tassā visuṁ nimittakittanaṁ atthi. Tattha sace avippavāsāya
sammatikāle gāmo atthi taṁ sā na ottharati. Sace pana
sammatāya sīmāya pacchā gāmo nivisati sopi sīmāsaṅkhaṁyeva gacchati.
Yathā ca pacchā niviṭṭho evaṁ paṭhamaṁ niviṭṭhassa pacchā
vaḍḍhitappadesopi sīmāsaṅkhameva gacchati. Sacepi sīmāya sammatikāle
gehāni katāni pavisissāmāti ālayopi atthi manussā pana
appaviṭṭhā porāṇakagāmaṁ vā sagehameva chaḍḍetvā aññattha
gatā agāmoyeva esa sīmā ottharati. Sace pana ekampi
kulaṁ paviṭṭhaṁ vā āgataṁ vā atthi gāmoyeva sīmā na ottharati.
Evañca pana bhikkhave ticīvarena avippavāso samūhantabboti
ettha samūhantena bhikkhunā vattaṁ jānitabbaṁ. Tatrīdaṁ vattaṁ
khaṇḍasīmāya ṭhatvā avippavāsasīmā na samūhantabbā tathā
avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena
khaṇḍasīmāva samūhanitabbā tathā itarāya ṭhitena itarā. Sīmaṁ nāma

136
Dvīhi kāraṇehi samūhananti pakatiyā khuddakaṁ puna āvāsavaḍḍhanatthāya
mahatiṁ vā kātuṁ pakatiyā mahatiṁ puna aññesaṁ vihārokāsa-
dānatthāya khuddakaṁ vā kātuṁ. Tattha sace khaṇḍasīmañca
avippavāsasīmañca jānanti samūhanituñceva bandhituñca sakkhissanti.
Khaṇḍasīmampana jānantā avippavāsaṁ ajānantāpi samūhanituñceva
bandhituñca sakkhissanti. Khaṇḍasīmaṁ ajānantā avippavāsaṁyeva
jānantā cetiyaṅgaṇabodhiyaṅgaṇauposathāgārādīsu nirāsaṅkaṭṭhānesu
ṭhatvā appevanāma samūhanituṁ sakkhissanti. Paṭibandhitumpana na
sakkhissanteva. Sace bandheyyuṁ sīmāsambhedaṁ katvā vihāraṁ
avihāraṁ kareyyuṁ tasmā na samūhanitabbā. Ye pana ubhopi
na jānanti te neva samūhanituṁ na bandhituṁ sakkhissanti. Ayañhi
sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā.
Na ca sakkā sīmaṁ ajānantehi kammavācaṁ kātuṁ tasmā na
samūhanitabbā. Sādhukampana ñatvāyeva samūhanitabbā ca bandhitabbā
cāti.
Evaṁ baddhasīmāvasena samānasaṁvāsañca ekuposathabhāvañca
dassetvā idāni abaddhasīmesupi okāsesu taṁ dassento asammatāya
bhikkhave sīmāya aṭṭhapitāyātiādimāha. Tattha aṭṭhapitāyāti
aparicchinnāya. Gāmagahaṇena cettha nagarampi gahitameva hoti.
Tattha yattake padese tassa gāmassa bhojakā baliṁ labhanti so
padeso appo vā hotu mahanto vā gāmasīmātveva saṅkhaṁ gacchati.

137
Nagaranigamasīmāsupi eseva nayo. Yampi ekasmiṁyeva gāmakkhette
ekaṁ padesaṁ ayaṁ visuṁgāmo hotūti paricchinditvā rājā kassaci
deti sopi visuṁgāmasīmā hotiyeva. Tasmā sā ca itarā ca
pakatigāmanigamanagarasīmā baddhasīmāsadisāyeva honti. Kevalampana
ticīvaravippavāsaparihāraṁ na labhanti. Evaṁ gāmantavāsīnaṁ
sīmāparicchedaṁ dassetvā idāni araññakānaṁ dassento agāmake
cetiādimāha. Tattha agāmake ceti gāmanigamanagarasīmāhi aparicchinne
aṭavippadese. Athavā agāmake ceti vijjhāṭavīsadise araññe
bhikkhu vasati athassa ṭhitokāsato samantā sattabbhantarā samāna-
saṁvāsakasīmāti attho. Ayaṁ sīmā ticīvaravippavāsaparihārampi labhati.
Tattha ekaṁ abbhantaraṁ aṭṭhavīsatihatthappamāṇaṁ hoti. Majjhe
ṭhitassa samantā sattabbhantarā vinivedhena cuddasa honti. Sace
dve saṅghā visuṁ vinayakammāni karonti dvinnaṁ sattabbhantarānaṁ
antare aññamekaṁ sattabbhantaraṁ upacāratthāya ṭhapetabbaṁ.
Sesā sattabbhantarasīmakathā mahāvibhaṅge uddositasikkhāpadavaṇṇanāyaṁ
vuttanayena gahetabbā. Sabbā bhikkhave nadī asīmāti yākāci
nadīlakkhaṇappattā nadī nimittāni kittetvā etaṁ baddhasīmaṁ karomāti
katāpi asīmāva hoti. Sā pana attano sabhāveneva baddhasīmā-
sadisā sabbamettha saṅghakammaṁ kātuṁ vaṭṭati. Samuddajātassaresupi
eseva nayo. Ettha ca jātassaro nāma yena kenaci khaṇitvā
akato sayañjātasobbho samantato āgatena udakena pūrito tiṭṭhati.

138
Evaṁ nadīsamuddajātassarānaṁ baddhasīmabhāvaṁ paṭikkhipitvā puna tattha
abaddhasīmaparicchedaṁ dassento nadiyā vā bhikkhavetiādimāha.
Tattha yaṁ majjhimassa purisassa samantā udakukkhepāti yaṁ ṭhānaṁ
majjhimassa purisassa samantato udakukkhepena paricchinnaṁ. Kathaṁ
pana udakaṁ ukkhipitabbaṁ. Yathā akkhadhuttā dāruguḷaṁ khipanti evaṁ
udakaṁ vā vālikaṁ vā hatthena gahetvā thāmamajjhimena purisena
sabbathāmena khipitabbaṁ. Yattha evaṁ khittaṁ udakaṁ vā vālikā vā
patati ayameko udakukkhepo. Tassa anto hatthapāsaṁ vijahitvā
ṭhito kammaṁ kopeti. Yāva parisā vaḍḍhati tāva sīmāpi
vaḍḍhati. Parisapariyantato udakukkhepoyeva pamāṇaṁ. Jātassara-
samuddesupi eseva nayo. Ettha ca sace nadī nātidīghā
hoti pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati
udakukkhepasīmākammaṁ nāma natthi sakalāpi nadī etesaṁyeva bhikkhūnaṁ
pahoti. Yampana mahāsumattherena vuttaṁ yojanaṁ pavattamānāyeva
nadī tatrāpi upari aḍḍhayojanaṁ pahāya heṭṭhā aḍḍhayojane
kammaṁ kātuṁ vaṭṭatīti taṁ mahāpadumatthereneva paṭikkhittaṁ. Bhagavatā
hi timaṇḍalaṁ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā
antaravāsako temīyatīti idaṁ nadiyā pamāṇaṁ vuttaṁ na ca yojanaṁ
vā aḍḍhayojanaṁ vā tasmā yā imassa suttassa vasena pubbe
vuttalakkhaṇā nadī tassā pabhavato paṭṭhāya saṅghakammaṁ kātuṁ
vaṭṭati. Sace panettha bahū bhikkhū visuṁ visuṁ kammaṁ karonti

139
Sabbehi attano ca aññesañca udakukkhepaparicchedassa antarā
añño udakukkhepo sīmantarikatthāya ṭhapetabbo. Tato adhikaṁ
vaṭṭatiyeva. Ūnakampana na vaṭṭatīti vuttaṁ. Jātassarasamuddesu
eseva nayo. Nadiyā pana saṅghakammaṁ karissāmāti gatehi sace
nadī paripuṇṇā hoti samatittikā udakasāṭikaṁ nivāsetvāpi
antonadiyaṁyeva kammaṁ kātabbaṁ. Sace na sakkonti nāvāyapi
ṭhatvā kātabbaṁ. Gacchantiyā pana nāvāya kātuṁ na vaṭṭati.
Kasmā. Udakukkhepamattameva hi sīmāpamāṇaṁ taṁ nāvā sīghameva
atikkameti evaṁ sati aññissā sīmāya ñatti aññissā
anussāvanā hoti tasmā nāvaṁ arittena vā ṭhapetvā pāsāṇe vā
lambitvā antonadiyaṁ jātarukkhe vā bandhitvā kammaṁ kātabbaṁ.
Antonadiyaṁ baddhe aṭṭakepi antonadiyaṁ jātarukkhepi ṭhitehi kātuṁ
vaṭṭati. Sace pana rukkhassa sākhā vā tato nikkhantapāroho
vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito sīmaṁ
vā sodhetvā sākhaṁ vā chinditvā kammaṁ kātabbaṁ. Bahinadītīre
jātarukkhassa antonadiyaṁ paviṭṭhasākhāya vā pārohe vā nāvaṁ
bandhitvā kammaṁ kātuṁ na vaṭṭati. Karontehi sīmā vā
sodhetabbā chinditvā vāssa bahipatiṭṭhitabhāvo nāsetabbo.
Nadītīre pana khāṇukaṁ koṭetvā tattha baddhanāvāya na vaṭṭatiyeva.
Nadiyaṁ setuṁ karonti sace antonadiyaṁyeva setu vā setupādā
vā setumhi ṭhitehi kammaṁ kātuṁ vaṭṭati. Sace pana setu vā

140
Setupādā vā bahitīre patiṭṭhitā tattha ṭhitehi kammaṁ kātuṁ na
vaṭṭati sīmaṁ sodhetvā kammaṁ kātabbaṁ. Atha setupādā anto
setu pana ubhinnampi tīrānaṁ upari ākāse ṭhito vaṭṭati.
Antonadiyaṁ pāsāṇo vā dīpako vā hoti tassa yattakaṁ
padesaṁ pubbe vuttappakāre pakativassakāle vassānassa catūsu
māsesu udakaṁ ottharati so nadīsaṅkhameva gacchati. Ativuṭṭhikāle
pana oghena otthaṭokāso na gahetabbo so hi gāmasīmasaṅkhameva
gacchati. Nadito mātikaṁ nīharantā nadiyaṁ āvaraṇaṁ karonti tañca
ottharitvā vā vinibbijjhitvā vā udakaṁ gacchati sabbattha
pavattanaṭṭhāne kammaṁ kātuṁ vaṭṭati. Sace pana āvaraṇena
vā koṭṭhakabandhanena vā sotaṁ pacchijjati udakaṁ nappavattati
appavattanaṭṭhāne kammaṁ kātuṁ na vaṭṭati. Āvaraṇamatthakepi kātuṁ
na vaṭṭati. Sace koci āvaraṇappadeso pubbe vuttapāsāṇa-
dīpakappadeso viya udakena ajjhottharīyati tattha vaṭṭati. So
hi nadīsaṅkhameva gacchati. Nadiṁ vināsetvā taḷākaṁ karonti heṭṭhā
pāli baddhā udakaṁ āgantvā taḷākaṁ pūretvā tiṭṭhati ettha
kammaṁ kātuṁ na vaṭṭati upari pavattanaṭṭhāne heṭṭhā ca
chaḍḍitamodakaṁ nadiṁ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati.
Deve avassante hemantagimhesu vā sukkhanadiyāpi vaṭṭati. Nadito
nīhaṭamātikāya na vaṭṭati. Sace sā kālantarena bhijjitvā nadī
hoti vaṭṭati. Kāci nadī kālantarena uppatitvā gāmanigamasīmaṁ

141
Ottharitvā pavattati nadīyeva hoti kammaṁ kātuṁ vaṭṭati.
Sace pana vihārasīmaṁ ottharati vihārasīmātveva saṅkhaṁ gacchati.
Samuddepi kammaṁ karontehi yaṁ padesaṁ uddhaṁ vaḍḍhanaudakaṁ
vā pakativīci vā vātavegena āgantvā ottharati tattha kātuṁ
na vaṭṭati. Yasmiṁ pana padese pakativīciyo osaritvā saṇṭhahanti
so udakantato paṭṭhāya antosamuddo nāma tattha ṭhitehi
kammaṁ kātabbaṁ. Sace ūmivego bādhati nāvāya vā aṭṭake
vā ṭhatvā kātabbaṁ. Tesu vinicchayo nadiyaṁ vuttanayeneva
veditabbo. Samudde piṭṭhipāsāṇo hoti taṁ kadāci ūmiyo
āgantvā ottharanti kadāci na ottharanti tattha kammaṁ
kātuṁ na vaṭṭati. So hi gāmasīmāsaṅkhameva gacchati. Sace
pana vīcīsu āgatāsupi anāgatāsupi pakatiudakeneva ottharīyati
vaṭṭati. Dīpako vā pabbato vā hoti so ce dūre hoti
macchabandhānaṁ agamanapathe araññasīmāsaṅkhameva gacchati. Tesaṁ
gamanapariyantassa orato pana gāmasīmāsaṅkhaṁ gacchati. Tattha gāmasīmaṁ
asodhetvā kammaṁ kātuṁ na vaṭṭati. Samuddo gāmasīmaṁ vā
nigamasīmaṁ vā ottharitvā tiṭṭhati samuddova hoti tattha
kammaṁ kātuṁ vaṭṭati. Sace pana vihārasīmaṁ ottharati
vihārasīmātveva saṅkhaṁ gacchati. Jātassare kammaṁ karontehipi yattha
pubbe vuttappakāre vassakāle vasse pacchinnamatte pivatuṁ vā
nahāyituṁ vā hatthapāde vā dhovituṁ udakaṁ na hoti sukkhati ayaṁ

142
Na jātassaro gāmakkhettasaṅkhameva gacchati tattha kammaṁ na kātabbaṁ.
Yattha pana vuttappakāre vassakāle udakaṁ santiṭṭhati ayameva
jātassaro. Tassa yattake padese vassānaṁ cātummāse udakaṁ
tiṭṭhati tattha kammaṁ kātuṁ vaṭṭati. Sace gambhīraṁ udakaṁ
aṭṭakaṁ bandhitvā tattha ṭhitehipi jātassarassa anto jātarukkhamhi
baddhāṭṭakepi kātuṁ vaṭṭati. Piṭṭhipāsāṇadīpakesu panettha nadiyaṁ
vuttasadisova vinicchayo. Samavassadevakāle pahonakajātassaro pana
sacepi duvuṭṭhikāle vā gimhahemantesu vā sukkhati nirudako hoti
tattha saṅghakammaṁ kātuṁ vaṭṭati. Yaṁ andhakaṭṭhakathāyaṁ vuttaṁ sabbo
jātassaro sukkho anodako gāmakkhettaṁyeva bhajatīti taṁ na
gahetabbaṁ. Sace panettha udakatthāya āvāṭaṁ vā pokkharaṇīādīni
vā khaṇanti taṁ ṭhānaṁ ajātassaro hoti gāmasīmāsaṅkhaṁ gacchati.
Lābutipusakādivappe katepi eseva nayo. Sace pana taṁ pūretvā
thalaṁ vā karonti ekasmiṁ disābhāge pāliṁ bandhitvā sabbameva
taṁ mahātaḷākaṁ vā karonti sabbopi jātassaro na hoti
gāmasīmāsaṅkhameva gacchati. Loṇipi jātassarasaṅkhameva gacchati. Vassike
cattāro māse udakaṭṭhānokāse kammaṁ kātuṁ vaṭṭatīti.
Sīmāya sīmaṁ sambhindantīti attano sīmāya paresaṁ baddhasīmaṁ
sambhindanti. Sace hi porāṇakassa vihārassa puratthimāya disāya
ambo ceva jambū cāti dve rukkhā aññamaññaṁ saṁsaṭṭhaviṭapā
honti tesu ambassa pacchimadisābhāge jambū. Vihārasīmā ca

143
Jambuṁ anto katvā ambaṁ kittetvā baddhā hoti atha pacchā
tassa vihārassa puratthimāya disāya vihāraṁ katvā sīmaṁ bandhantā
bhikkhū taṁ ambaṁ anto katvā jambuṁ kittetvā bandhanti sīmāya
sīmā sambhinnā hoti. Evaṁ chabbaggiyā akaṁsu. Tenāha
sīmāya sīmaṁ sambhindantīti. Sīmāya sīmaṁ ajjhottharantīti attano
sīmāya paresaṁ baddhasīmaṁ ajjhottharanti paresaṁ baddhasīmaṁ sakalaṁ
vā tassā padesaṁ vā anto katvā attano sīmaṁ bandhanti.
Sīmantarikaṁ ṭhapetvā sīmaṁ sammannitunti ettha sace paṭhamataraṁ
katassa vihārassa sīmā asammatā hoti sīmāya upacāro ṭhapetabbo.
Sace sammatā hoti pacchimakoṭiyā hatthamattaṁ sīmantarikā ṭhapetabbā.
Kurundiyaṁ vidatthimattampi mahāpaccariyaṁ caturaṅgulamattampi vaṭṭatīti
vuttaṁ. Ekarukkhopi ca dvinnaṁ sīmānaṁ nimittaṁ hoti so pana
vaḍḍhanto sīmāsaṅkaraṁ karoti tasmā na kātabbo.
Sīmākathā niṭṭhitā.
Cātuddasiko ca paṇṇarasiko cāti ettha cātuddasikassa
pubbakicce ajjuposatho cātuddasoti vattabbaṁ. Adhammena vagganti
ādīsu sace ekasmiṁ vihāre catūsu bhikkhūsu vasantesu ekassa
chandapārisuddhiṁ āharitvā tayo pārisuddhiuposathaṁ karonti tīsu vā
vasantesu ekassa chandapārisuddhiṁ āharitvā dve pāṭimokkhaṁ
uddisanti adhammena vaggaṁ uposathakammaṁ hoti. Sace pana
cattāropi sannipatitvā pārisuddhiuposathaṁ karonti tayo vā

144
Dve vā pāṭimokkhaṁ uddisanti adhammena samaggaṁ nāma hoti.
Sace catūsu janesu ekassa pārisudadhiṁ āharitvā tayo pārisuddhi-
uposathaṁ karonti tīsu vā janesu ekassa pārisuddhiṁ āharitvā
dve pārisuddhiuposathaṁ karonti dhammena vaggaṁ nāma hoti.
Sace pana cattāro ekattha vasantā sabbeva sannipatitvā pāṭimokkhaṁ
uddisanti tayo pārisuddhiuposathaṁ karonti dve aññamaññaṁ
pārisuddhiuposathaṁ karonti dhammena samaggaṁ nāma hotīti.
Nidānaṁ uddisitvā avasesaṁ sutena sāvetabbanti suṇātu
me bhante saṅgho .pe. Āvikatā hissa phāsu hotīti imaṁ
nidānaṁ uddisitvā uddiṭṭhaṁ kho āyasmanto nidānaṁ tatthāyasmante
pucchāmi kaccittha parisuddhā dutiyampi pucchāmi .pe. Evametaṁ
dhārayāmīti vatvā sutā kho panāyasmantehi cattāro pārājikā
dhammā .pe. Avivadamānehi sikkhitabbanti evaṁ avasesaṁ sutena
sāvetabbaṁ. Etena nayena sesā cattāro pāṭimokkhuddesā
veditabbā. Sañcarabhayanti aṭavīmanussabhayaṁ. Rājantarāyoti-
ādīsu sace bhikkhūsu uposathaṁ karissāmāti nisinnesu rājā
āgacchati ayaṁ rājantarāyo. Corā āgacchanti ayaṁ
corantarāyo. Davadāho vā āgacchati āvāse vā aggi
uṭṭhahati ayaṁ agyantarāyo. Megho vā uṭṭhahati ogho vā
āgacchati ayaṁ udakantarāyo. Bahū manussā āgacchanti ayaṁ
manussantarāyo. Bhikkhuṁ yakkho gaṇhāti ayaṁ amanussantarāyo.

145
Byagghādayo caṇḍamigā āgacchanti ayaṁ vāḷantarāyo. Bhikkhuṁ
sappādayo ḍaṁsanti ayaṁ siriṁsapantarāyo. Bhikkhu gilāno hoti
kālaṁ vā karoti verino vā taṁ māretukāmā gaṇhanti ayaṁ
jīvitantarāyo. Manussā ekaṁ vā bahū vā bhikkhū brahmacariyā
cāvetukāmā gaṇhanti ayaṁ brahmacariyantarāyo. Evarūpesu
antarāyesu saṅkhittena pāṭimokkho uddisitabbo. Paṭhamo vā
uddeso uddisitabbo ādimhi dve vā tayo vā cattāro
vā. Ettha ca dutiyādīsu uddesesu yasmiṁ apariyosite antarāyo
hoti sopi sutteneva sāvetabbo.
Anajjhiṭṭhāti anāṇattā ayācitā vā. Ajjhesanā cettha
saṅghena sammatadhammajjhesakāyattā vā saṅghattherāyattā vā. Tasmiṁ
dhammajjhesake asati saṅghattheraṁ āpucchitvā vā tena yācito vā
bhāsituṁ labhati. Saṅghattherenāpi sace vihāre bahū dhammakathikā
honti vārapaṭipāṭiyā vattabbā tvaṁ dhammaṁ bhaṇa dhammaṁ
kathehi dhammadānaṁ dehīti vā vuttena tehipi vidhīhi dhammo
bhāsitabbo. Osārehīti vutto pana osāretumeva labhati kathehīti
vutto kathetumeva sarabhaññaṁ bhaṇāhīti vutto sarabhaññameva.
Saṅghattheropi ca uccatare āsane nisinno yācituṁ na labhati.
Sace upajjhāyo ceva saddhivihāriko ca honti upajjhāyo ca
taṁ uccāsane nisinno bhaṇāhīti vadati sajjhāyaṁ adhiṭṭhahitvā
bhaṇitabbaṁ. Sace panettha daharabhikkhū honti tesaṁ bhaṇāmīti

146
Bhaṇitabbaṁ. Sace vihāre saṅghatthero attanoyeva nissitake
bhaṇāpeti aññe madhurabhāṇakepi nājjhesati so aññehi
vattabbo bhante asukannāma bhaṇāpemāti. Sace bhaṇāpethāti
vā vadati tuṇhī vā hoti bhaṇāpetuṁ vaṭṭati. Sace pana
paṭibāhati na bhaṇāpetabbaṁ. Yadi anāgateyeva saṅghatthere
dhammassavanaṁ āraddhaṁ puna āgate ṭhapetvā āpucchanakiccaṁ natthi.
Osāretvā pana kathentena āpucchitvā vā aṭṭhapetvāyeva vā
kathetabbaṁ. Kathentassa puna āgatepi eseva nayo.
Upanisinnakathāyapi saṅghattherova sāmī tasmā tena sayaṁ vā kathetabbaṁ
añño vā bhikkhu kathehīti vattabbo no ca kho uccatare
āsane nisinnena. Manussānampana bhaṇāhīti vattuṁ vaṭṭati.
Manussā attano jānanakaṁ bhikkhuṁ pucchanti tena theraṁ āpucchitvā
kathetabbaṁ. Sace saṅghatthero bhante ime pañhaṁ maṁ pucchantīti
puṭṭho kathehīti vā bhaṇati tuṇhī vā hoti kathetuṁ vaṭṭati.
Antaraghare anumodanādīsupi eseva nayo. Sace saṅghatthero vihāre
vā antaraghare vā maṁ anāpucchitvāpi katheyyāsīti anujānāti
laddhakappiyaṁ hoti sabbattha vattuṁ vaṭṭati. Sajjhāyaṁ karontenāpi
thero āpucchitabboyeva. Ekaṁ āpucchitvā sajjhāyantassa aparo
āgacchati puna āpucchanakiccaṁ natthi. Sace vissamissāmīti
ābhogaṁ katvā ṭhitassa āgacchati puna ārabhantena āpucchitabbaṁ.
Saṅghatthere anāgateyeva āraddhaṁ sajjhāyantassāpi eseva nayo.

147
Ekena saṅghattherena maṁ anāpucchitvāpi yathāsukhaṁ sajjhāyāhīti
anuññātena yathāsukhaṁ sajjhāyituṁ vaṭṭati. Aññasmiṁ pana āgate
taṁ āpucchitvāva sajjhāyitabbaṁ.
Attanā vā attānaṁ sammannitabbanti attanā vā attā
sammannitabbo. Pucchantena pana parisaṁ oloketvā sace
attano upaddavo natthi vinayo pucchitabbo. Katepi okāse
puggalaṁ tulayitvāti atthi nukho me ito upaddavo natthīti evaṁ
upaparikkhitvā. Puggalaṁ tulayitvā okāsaṁ kātunti bhūtameva
nukho āpattiṁ vadati abhūtanti evaṁ upaparikkhitvā okāsaṁ kātuṁ
anujānāmīti attho. Puramhākanti paṭhamaṁ amhākaṁ.
Paṭikaccevāti paṭhamatarameva. Adhammakammaṁ vuttanayameva. Paṭikkositunti
nivāretuṁ. Diṭṭhimpi āvikātunti adhammakammaṁ idaṁ na me taṁ
khamatīti evaṁ aññassa santike attano diṭṭhiṁ pakāsituṁ. Catūhi
pañcahītiādi tesaṁ anupaddavatthāya vuttaṁ. Sañcicca na sāventīti
yathā na suṇanti evaṁ bhaṇissāmāti sañcicca saṇikaṁ uddisanti.
Therādhikanti therādhīnaṁ therāyattaṁ bhavitunti attho. Therādheyyantipi
pāṭho. Tasmā therena sayaṁ vā uddisitabbaṁ añño vā ajjhesitabbo.
Ajjhesanavidhānañcettha dhammajjhesane vuttanayameva. So na
jānāti uposathaṁ vātiādīsu cātuddasikapaṇṇarasikasāmaggībhedena
tividhañca saṅghuposathādibhedena navavidhañca uposathaṁ na jānāti catubbidhaṁ
uposathakammaṁ na jānāti dubbidhaṁ pāṭimokkhaṁ na jānāti navavidhaṁ

148
Pāṭimokkhuddesaṁ na jānāti. Yo tattha bhikkhu byatto paṭibaloti
ettha kiñcāpi daharassāpi byattassa pāṭimokkho anuññāto.
Athakho ettha ayamadhippāyo sace therassa pañca vā cattāro
vā tayo vā pāṭimokkhuddesā nāgacchanti dve pana akhaṇḍā
suvisadā vācuggatā honti therāyattova pāṭimokkho. Sace
pana ettakampi visadaṁ kātuṁ na sakkoti byattassa bhikkhuno
āyattova hoti. Sāmantā āvāsāti sāmantaṁ āvāsaṁ.
Sajjukanti tadaheva āgamanatthāya. Navakaṁ bhikkhuṁ āṇāpetunti
ettha yo sakkoti uggahetuṁ evarūpo āṇāpetabbo na
bālo. Katamī bhanteti ettha katīnaṁ pūraṇī katamī ko divasoti
adhippāyo. Ayyāyattaṁ kusalakammaṁ sandhāya vadanti kittakā
bhante bhikkhūti. Salākaṁ vā gahetunti salākaṁ gahetvā saṁharitvā
gaṇetunti attho. Kālavatoti kālasseva pagevāti attho.
Yaṁ kālaṁ saratīti ettha sāyampi ajjuposatho samannāharathāti
ārocetuṁ vaṭṭati. Therena bhikkhunā navaṁ bhikkhuṁ āṇāpetunti
etthāpi kiñci kammaṁ karonto vā sadākālameva eko
bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na
uposathāgārasammajjanatthaṁ āṇāpetabbo avasesā pana vārena
āṇāpetabbā. Sace āṇatto sammuñjaniṁ tāvakālikampi na
labhati sākhābhaṅgaṁ kappiyaṁ kāretvā sammajjitabbaṁ. Tampi
alabhantassa laddhakappiyaṁ hoti. Āsanapaññāpanāṇattiyampi

149
Vuttanayeneva āṇāpetabbo. Āṇatte ca sace uposathāgāre
āsanāni natthi saṅghikāvāsato āharitvā paññāpetvā puna
āharitabbāni. Āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṁ
vaṭṭati taṭṭikāsupi asati sākhābhaṅgāni kappiyaṁ kāretvā
paññāpetabbāni kappiyakārakaṁ alabhantassa laddhakappiyaṁ hoti.
Padīpakaraṇepi vuttanayeneva āṇāpetabbo. Āṇāpentena ca
amukasmiṁ nāma okāse telaṁ vā vaṭṭi vā kapallikā vā atthi
taṁ gahetvā karohīti vattabbo. Sace telādīni natthi
pariyesitabbāni pariyesitvā alabhantassa laddhakappiyaṁ hoti. Apica
kapāle aggipi jāletabbo. Saṅgahetabboti sādhu bhante āgatattha
idha bhikkhā sulabhā sūpabyañjanaṁ atthi vasatha anukkaṇṭhamānāti
evaṁ piyavacanena saṅgahetabbo punappunaṁ kathākaraṇavasena
anuggahetabbo āma vasissāmīti paṭivacanadāpanena upalāpetabbo.
Athavā catūhi paccayehi saṅgahetabbo ceva anuggahetabbo ca piyavacanena
upalāpetabbo kaṇṇasukhaṁ ālapitabboti attho cuṇṇādīhi
upaṭṭhāpetabbo. Āpatti dukkaṭassāti sace sakalopi saṅgho
na karoti sabbesaṁ dukkaṭaṁ. Idha neva therā na daharā
muccanti. Sabbehi vārena upaṭṭhāpetabbo. Attano vāre
anupaṭṭhahantassa āpatti. Tena pana mahātherānaṁ pariveṇasammajjana-
dantakaṭṭhadānādīni na sāditabbāni. Evampi sati mahātherāhi
sāyaṁ pātaṁ upaṭṭhānaṁ āgantabbaṁ. Tena pana tesaṁ āgamanaṁ

150
Ñatvā paṭhamataraṁ mahātherānaṁ upaṭṭhānaṁ gantabbaṁ. Sacassa
saddhiñcarā bhikkhū upaṭṭhākā atthi mayhaṁ upaṭṭhākā atthi tumhe
appossukkā viharathāti vattabbaṁ. Athāpissa saddhiñcarā bhikkhū
natthi tasmiṁyeva pana vihāre eko vā dve vā vattasampannā
vadanti mayaṁ therassa kattabbakiccaṁ karissāma avasesā phāsuṁ
viharantūti sabbesaṁ anāpatti. So āvāso gantabboti
uposathakaraṇatthāya anvaḍḍhamāsaṁ gantabbo so ca kho
utuvasseyeva vassāne pana yaṁ kattabbaṁ taṁ dassetuṁ vassaṁ vasanti
bālā abyattātiādimāha. Tattha na bhikkhave tehi bhikkhūhi
tasmiṁ āvāse vassaṁ vasitabbanti purimikāya pāṭimokkhuddesakena
vinā na vassaṁ upagantabbaṁ. Sace so vassupagatānaṁ pakkamati
vā vibbhamati vā kālaṁ vā karoti aññasmiṁ satiyeva pacchimikāya
vasituṁ vaṭṭati asati aññattha gantabbaṁ agacchantānaṁ dukkaṭaṁ.
Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṁ vā karoti
māsadvayaṁ vasitabbaṁ.
Kāyena viññāpetīti pārisuddhidānaṁ yena kenaci aṅgapaccaṅgena
viññāpeti jānāpeti vācampana nicchāretuṁ sakkonto vācāya
viññāpeti ubhayathāpi sakkonto kāyavācādīhi. Saṅghena tattha
gantvā uposatho kātabboti sace bahū tādisā gilānā honti
saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace
dūre honti saṅgho nappahoti taṁ divasaṁ uposatho na

151
Kātabbo na tveva vaggena saṅghena uposatho kātabbo.
Tattheva pakkamatīti saṅghamajjhaṁ anāgantvā tatova katthaci gacchati.
Sāmaṇero paṭijānātīti sāmaṇero ahanti evaṁ paṭijānāti bhūtaṁyeva
vā sāmaṇerabhāvaṁ āroceti pacchā vā sāmaṇerabhūmiyaṁ tiṭṭhatīti
attho. Esa nayo sabbattha. Saṅghappatto pakkamatīti
sabbantimena paricchedena uposathatthāya sannipatitānaṁ catunnaṁ bhikkhūnaṁ
hatthapāsaṁ patvā pakkamati. Esa nayo sabbattha. Ettha ca
ekena bahūnampi āhaṭā pārisuddhi āhaṭāva hoti. Sace
pana so antarāmaggena aññaṁ bhikkhuṁ disvā yesaṁ tena pārisuddhi
gahitā tesañca attano ca pārisuddhiṁ deti tasseva pārisuddhi
āgacchati itarā pana bilālasaṅkhalikapārisuddhi nāma hoti sā
na āgacchati. Sutto na ārocetīti āgantvā supati asukena
bhante. Pārisuddhi dinnāti na āroceti. Pārisuddhihārakassa
anāpattīti ettha sace sañcicca nāroceti dukkaṭaṁ āpajjati
pārisuddhi pana āhaṭāva hoti. Asañcicca anārocitattā
panassa anāpatti ubhinnampi ca uposatho katoyeva hoti.
Chandadānepi pārisuddhidāne vuttasadisoyeva vinicchayo. Pārisuddhiṁ
dentena chandampi dātunti ettha sace pārisuddhimeva deti na
chandaṁ uposatho kato hoti yampana saṅgho aññaṁ kammaṁ
karoti taṁ akataṁ hoti. Chandameva deti na pārisuddhiṁ
bhikkhusaṅghassa uposathopi kammampi katameva hoti chandadāyakassa pana

152
Uposatho akatoyeva hoti. Sacepi koci bhikkhu nadiyā vā
sīmāya vā uposathaṁ adhiṭṭhahitvā āgacchati kato mayā uposathoti
acchituṁ na labhati sāmaggī vā chando vā dātabbo.
Saratipi uposathaṁ napi saratīti ekadā sarati ekadā na
sarati. Atthi neva saratīti yo ekantaṁ neva sarati tassa
sammatidānakiccaṁ natthi.
So deso sammajjitvāti taṁ desaṁ sammajjitvā.
Upayogatthe paccattaṁ. Pānīyaṁ paribhojanīyantiādi uttānatthameva.
Kasmā panetaṁ vuttaṁ. Uposathassa pubbakaraṇādidassanatthaṁ tenāhu
aṭṭhakathācariyā
sammajjanī padīpo ca udakaṁ āsanena ca
uposathassa etāni pubbakaraṇanti vuccatīti.
Iti imāni cattāri kammāni pubbakaraṇanti akkhātāni.
Chandapārisuddhi utukkhānaṁ
bhikkhugaṇanā ca ovādo
uposathassa etāni
pubbakiccanti vuccati
imāni pañca pubbakaraṇato pacchā kātabbattā pubbakiccanti
akkhātāni.
Uposatho yāvatikā ca bhikkhū kammampattā
sabhāgāpattiyo ca na vijjanti

153
Vajjanīyā ca puggalā tasmiṁ na honti
pattakallanti vuccati
imāni cattāri pattakallanti akkhātāni. Tehi saddhinti tehi
āgatehi saddhiṁ etāni pubbakaraṇādīni katvā uposatho kātabbo.
Ajja me uposathoti ettha sace paṇṇaraso hoti ajja me
uposatho paṇṇarasotipi adhiṭṭhātuṁ vaṭṭati. Cātuddasikepi eseva
nayo.
Bhagavatā paññattaṁ na sāpattikena uposatho kātabboti
idaṁ yassa siyā āpattītiādivacanena ca pārisuddhidānapaññāpanena
ca pārisuddhiuposathapaññāpanena ca paññattaṁ hotīti veditabbaṁ.
Itthannāmaṁ āpattinti thullaccayādīsu ekissā nāmaṁ gahetvā
thullaccayaṁ āpattiṁ pācittiyaṁ āpattinti evaṁ vattabbaṁ. Taṁ
paṭidesemīti idaṁ taṁ tumhamūle paṭidesemīti vuttampi suvuttameva
hoti. Passasīti idañca passasi āvuso taṁ āpattiṁ passatha
bhante taṁ āpattinti evaṁ vattabbaṁ. Āma passāmīti idaṁ pana
āma bhante passāmi āma āvuso passāmīti evaṁ vuttampi
suvuttameva hoti. Āyatiṁ saṁvareyyāsīti ettha pana āpatti-
paṭiggāhakena sace vuḍḍhataro āyatiṁ saṁvareyyāthāti vattabbo.
Evaṁ vuttena pana sādhu suṭṭhu saṁvarissāmīti vattabbameva. Yadā
nibbematikoti ettha sace neva nibbematiko hoti vatthuṁ
kittetvāpi desetuṁ vaṭṭatīti andhakaṭṭhakathāyaṁ vuttaṁ. Tatrāyaṁ

154
Desanāvidhi sace meghacchanne suriye kālo nukho vikāloti
vematiko bhuñjati tena bhikkhunā ahaṁ bhante vematiko bhuñjiṁ
sace kālo atthi sambahulā dukkaṭāpattiyo āpannomhi no
ce atthi sambahulā pācittiyā āpannomhīti evaṁ vatthuṁ
kittetvā ahaṁ bhante yā tasmiṁ vatthusmiṁ sambahulā dukkaṭā
vā pācittiyā vā āpattiyo āpanno tā tumhamūle paṭidesemīti
vattabbaṁ. Esa nayo sabbāpattīsu. Na bhikkhave sabhāgāpattīti
ettha yaṁ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṁ
āpajjanti evarūpā vatthusabhāgāti vuccanti. Vikālabhojanap-
paccayā āpanno pana anatirittabhojanappaccayā āpannassa santike
desetuṁ vaṭṭati. Yāpicāyaṁ vatthusabhāgā sāpi desitā sudesitāva
aññampana desanāpaccayā desako paṭiggahaṇappaccayā paṭiggāhako
cāti ubhopi dukkaṭaṁ āpajjanti taṁ nānāvatthukaṁ hoti tasmā
aññamaññaṁ desetuṁ vaṭṭati. Sāmanto bhikkhu evamassa
vacanīyoti ettha sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne
bhaṇḍanakalahasaṅghabhedādīnipi honti tasmā tassa avatvā ito
vuṭṭhahitvā paṭikarissāmīti ābhogaṁ katvā uposatho kātabboti
andhakaṭṭhakathāyaṁ vuttaṁ.
Anāpattipaṇṇarasake te na jāniṁsūti sīmaṁ okkantāti vā
okkamantīti vā na jāniṁsu. Athaññe āvāsikā bhikkhū āgacchantīti
gāmaṁ vā araññaṁ vā kenaci karaṇīyena gantvā tesaṁ nisinnaṭṭhānaṁ

155
Āgacchanti. Vaggā samaggasaññinoti tesaṁ sīmaṁ okkantattā
vaggā sīmaṁ okkantabhāvassa ajānanto samaggasaññino.
Vaggāsamaggasaññinopaṇṇarasake te jānantīti pabbate vā
thale vā ṭhitā sīmaṁ okkante vā okkamante vā passanti.
Samaggasaññino pana añāñena vā āgatā bhavissantīti saññāya
vā honti. Vematikapaṇṇarasakaṁ uttānatthameva. Kukkuccapakata-
paṇṇarasake yathā icchāya abhibhūto icchāpakatoti vuccati evaṁ
pubbabhāge sanniṭṭhānaṁ katvāpi karaṇakkhaṇe akappiye kappiya-
saññitāsaṅkhātena kukkuccena abhibhūtā kukkuccapakatāti veditabbā.
Bhedapurekkhārapaṇṇarasake akusalabalavatāya thullaccayaṁ vuttaṁ. Āvāsikena
āgantukapeyyāle yathā purime āvāsikena āvāsikapeyyāle te
na jānanti atthaññe āvāsikātiādi vuttaṁ evaṁ te na
jānanti atthaññe āgantukātiādinā nayena sabbaṁ veditabbaṁ.
Āgantukena āvāsikapeyyāle pana yathā purimapeyyāle āvāsikā
bhikkhū sannipatantīti āgataṁ evaṁ āgantukā bhikkhū sannipatantīti
ānetabbaṁ. Āgantuke āgantukapeyyālo pana ubhayapadesu
āgantukavasena yojetabboti.
Āvāsikānaṁ bhikkhūnaṁ cātuddaso hoti āgantukānaṁ paṇṇarasoti
ettha yesaṁ paṇṇaraso te tiroraṭṭhato vā āgatā atītaṁ vā
uposathaṁ cātuddasikaṁ akaṁsūti veditabbā. Āvāsikānaṁ anuvatti-
tabbanti āvāsikehi ajjuposatho cātuddasoti pubbakicce kayiramāne

156
Anuvattitabbaṁ na paṭikkositabbaṁ. Nākāmā dātabbāti na anicchāya
dātabbā. Āvāsikākāranti āvāsikānaṁ ākāraṁ ācāranti
attho. Esa nayo sabbattha. Ākāro nāma yena tesaṁ
vattasampannā vā na vāti ācārasaṇṭhānaṁ gayhati. Liṅgaṁ nāma
yaṁ te tattha tattha līne gamayati adissamānepi jānāpetīti
attho. Nimittaṁ nāma yaṁ disvā te atthīti ñāyanti.
Uddeso nāma yena te evarūpaparikkhārāti uddissanti apadesaṁ
labhantīti attho. Sabbametaṁ supaññattamañcapīṭhādīnañceva
padasaddādīnañca adhivacanaṁ. Yathāyogaṁ pana yojetabbaṁ. Āgantukā-
kārādīsupi eseva nayo. Tattha aññātakanti aññesaṁ santakaṁ.
Pādānaṁ dhotaṁ udakanissekanti pādānaṁ dhotānaṁ udakanissekaṁ.
Bahuvacanassa ekavacanaṁ veditabbaṁ. Pādānaṁ dhotaudakanissekanti vā
pāṭho. Pādānaṁ dhovanaudakanissekanti attho.
Nānāsaṁvāsakādivatthūsu samānasaṁvāsakadiṭṭhinti samānasaṁvāsakā
eteti diṭṭhiṁ. Na pucchantīti tesaṁ laddhiṁ na pucchanti apucchitvāva
vattapaṭivattaṁ katvā ekato uposathaṁ karonti. Nābhivitarantīti
nānāsaṁvāsakabhāvaṁ maddituṁ abhibhavituṁ na sakkonti taṁ diṭṭhiṁ na
nissajjāpentīti attho. Sabhikkhukā āvāsāti yasmiṁ āvāse
uposathakārakā bhikkhū atthi tamhā āvāsā yaṁ na sakkoti
tadaheva gantuṁ so āvāso uposathaṁ akatvā na gantabbo.
Aññatra saṅghenāti saṅghapahonakehi bhikkhūhi vinā. Aññatra

157
Antarāyāti pubbe vuttaṁ dasavidhamantarāyaṁ vinā. Sabbantimena
pana paricchedena attacatutthena vā attapañcamena vā antarāyepi
vā sati gantuṁ vaṭṭati. Anāvāsoti navakammasālādiko yokoci
padeso. Yathā ca āvāsādayo na gantabbā evaṁ sace
vihāre uposathaṁ karonti uposathādhiṭṭhānatthaṁ sīmāpi nadīpi na
gantabbā. Sace panettha koci bhikkhu hoti tassa santikaṁ
gantuṁ vaṭṭati. Vissaṭṭhauposathāpi āvāsā gantuṁ vaṭṭati evaṁ
gato adhiṭṭhātuṁpi labhati. Araññakenāpi bhikkhunā uposathadivase
gāme piṇḍāya caritvā attano vihārameva āgantabbaṁ. Sace
aññaṁ vihāraṁ okkamati tattha uposathaṁ katvāva āgantabbaṁ
akatvā na vaṭṭati. Yaṁ jaññā sakkomi ajjeva gantunti yaṁ
jāneyya ajjeva tattha gantuṁ sakkomīti evarūpo āvāso
gantabbo. Tattha bhikkhūhi saddhiṁ uposathaṁ karontenāpi hi iminā
neva uposathantarāyo kato bhavissatīti.
Bhikkhuniyā nisinnaparisāyātiādīsu hatthapāsupagamanameva
pamāṇaṁ. Aññatra avuṭṭhitāya parisāyāti idaṁ hi pārivāsiya-
pārisuddhidānaṁ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati avuṭṭhiyā
pana vaṭṭati tenāha aññatra avuṭṭhitāya parisāyāti. Tassa
lakkhaṇaṁ bhikkhunīvibhaṅge pārivāsiyachandadānavaṇṇanāto gahetabbaṁ.
Anuposatheti cātuddasiko ca paṇṇarasiko cāti ime dve uposathe
ṭhapetvā aññasmiṁ divase. Aññatra saṅghasāmaggiyāti yā

158
Kosambikabhikkhūnaṁ viya bhinne saṅghe puna saṅghasāmaggī kayirati tathārūpiṁ
saṅghasāmaggiṁ ṭhapetvā. Tadā ca suṇātu me bhante saṅgho
ajjuposatho sāmaggīti vatvā kātabbo. Ye pana kismiñcideva
appamattake sati uposathaṁ ṭhapetvā puna samaggā honti tehi
uposathoyeva kātabboti.
Uposathakkhandhakavaṇṇanā niṭṭhitā.
-------------

159
Vassūpanāyikakkhandhakavaṇṇanā
------------
vassūpanāyikakkhandhake appaññattoti ananuññāto asaṁvihito
vā. Tedha bhikkhūti te bhikkhū idhasaddo nipātamatto. Sakuntakāti
sakuṇā. Saṅkāsayissantīti appossukkā nibaddhavāsaṁ vasissanti.
Saṅghātaṁ āpādentāti vināsaṁ āpādentā. Vassāne vassaṁ
upagantunti vassāne temāsaṁ vassaṁ upagantunti attho. Kati nukho
vassūpanāyikāti kati nukho vassupagamanā. Aparajjugatāya asāḷhiyāti
ettha aparajju gatāya assāti aparajjugatā tassā aparajju-
gatāya atikkantāya aparasmiṁ divaseti attho. Dutiyanayepi
māso gatāya assāti māsagatā tassā māsagatāya atikkantāya
māse paripuṇṇeti attho. Tasmā āsāḷhipuṇṇamāya anantare
pāṭipadadivase āsāḷhipuṇṇamito vā aparāya puṇṇamāya anantare
pāṭipadadivaseyeva vihāraṁ paṭijaggitvā pānīyaṁ paribhojanīyaṁ upaṭṭhapetvā
sabbaṁ cetiyavandanādisāmīcikammaṁ niṭṭhapetvā imasmiṁ vihāre imaṁ
temāsaṁ vassaṁ upemīti sakiṁ vā dvikkhattuṁ vā vācaṁ nicchāretvā
vassaṁ upagantabbaṁ. Yo pakkameyyāti ettha anapekkhagamanena
vā aññattha aruṇaṁ uṭṭhāpanena vā āpatti veditabbā. Yo
atikkameyyāti ettha vihāragaṇanāya āpattiyo veditabbā.

160
Sace hi taṁ divasaṁ vihārasatassa upacāraṁ okkamitvā atikkamati
sataṁ āpattiyo. Sace pana vihārūpacāraṁ atikkamitvā aññassa
vihārassa upacāraṁ anokkamitvāva nivattati ekāyeva āpatti.
Kena antarāyena purimikaṁ anupagatena pacchimikā upagantabbā.
Vassaṁ ukkaḍḍhitukāmoti vassaṁ nāma paṭhamamāsaṁ ukkaḍḍhitukāmo
sāvanamāsaṁ akatvā puna āsādhameva kattukāmoti attho.
Āgame juṇheti āgame māseti adhippāyo. Anujānāmi bhikkhave
rājūnaṁ anuvattitunti ettha vassukkaḍḍhane bhikkhūnaṁ kāci parihāni
nāma natthīti anuvattituṁ anuññātaṁ. Tasmā aññasmiṁ ca dhammike
kamme anuvattitabbaṁ adhammike pana na kassaci anuvattitabbanti.
Sattāhakaraṇīyesu bhikkhunīsaṅghaṁ uddissāti ito paṭṭhāya
vaccakuṭī jantāgharaṁ jantāgharasālāti imāni tīṇi parihīnāni.
Uddositādīni uddositasikkhāpadādīsu vuttāneva. Rasavatīti panettha
bhattageha vuccati. Vāreyyanti sañcarittasikkhāpade vuttameva.
Purāyaṁ suttanto na palujjatīti yāva ayaṁ suttanto na palujjati.
Pañcannaṁ sattāhakaraṇīyenāti etesaṁ bhikkhuādīnaṁ sahadhammikānaṁ
gilānabhattaṁ vā gilānupaṭṭhākabhattaṁ vā bhesajjaṁ vā pariyesissāmi
vā pucchissāmi vā upaṭṭhahissāmi vāti evamādinā parato
vitthāretvā dassitena kāraṇena appahitepi gantabbaṁ. Parato
mātāpitūnaṁ anuññātaṭṭhānepi eseva nayo. Andhakaṭṭhakathāyampana
ye mātāpitūnaṁ upaṭṭhākā ñātakā vā aññātakā vā tesampi

161
Appahite gantuṁ vaṭṭatīti vuttaṁ. Taṁ neva aṭṭhakathāyaṁ na pāliyā
vuttaṁ tasmā na gahetabbaṁ. Bhikkhubhatikoti ekasmiṁ vihāre
bhikkhūhi saddhiṁ vasanakapuriso. Udriyatīti palujjati. Bhaṇḍaṁ
chedāpitanti dabbasambhārabhaṇḍaṁ chindāpitaṁ. Avaharāpeyyunti
āharāpeyyuṁ. Saṅghakaraṇīyenāti ettha yaṅkiñci uposathāgārādīsu
senāsanesu cetiyacchattavedikādīsu vā kattabbaṁ antamaso bhikkhuno
puggalikasenāsanampi sabbaṁ saṅghakaraṇīyameva. Tasmā tassa
nipphādanatthaṁ dabbasambhārādīni vā āharituṁ vaḍḍhakippabhūtīnaṁ
bhattavetanādīni vā dāpetuṁ gantabbaṁ. Ayampanettha pālimuttaka-
ratticchedavinicchayo dhammassavanatthāya animantitena gantuṁ na vaṭṭati.
Sace pana ekasmiṁ mahāāvāse paṭhamaṁyeva katikā katā hoti
asukadivasannāma sannipatitabbanti nimantitoyeva nāma hoti gantuṁ
vaṭṭati. Bhaṇḍakaṁ dhovissāmīti gantuṁ na vaṭṭati. Sace pana
ācariyupajjhāyā pahiṇanti vaṭṭati. Nātidūre vihāro hoti
tattha gantvā ajjeva āgamissāmīti sampāpuṇituṁ na sakkoti
vaṭṭati. Uddesaparipucchādīnaṁ atthāyapi gantuṁ na labhati.
Ācariyaṁ passissāmīti pana gantuṁ labhati. Sace naṁ ācariyo ajja
mā gacchāti vadati vaṭṭati. Upaṭṭhākakulaṁ vā ñātikulaṁ vā
dassanatthāya gantuṁ na labhati.
Paripātentipīti samantato āgantvā palāpenti bhayaṁ vā
janenti jīvitā voropenti. Āvisantīti sarīraṁ anupavisanti.

162
Yena gāmo tena gantuntiādīsu sace gāmo avidūraṁ gato
hoti tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṁ.
Sace dūraṁ gato hoti sattāhavārena aruṇo uṭṭhāpetabbo.
Na sakkā ce hoti tatreva sabhāgaṭṭhāne vasitabbaṁ. Sace
manussā yathāpavattāni salākabhattādīni denti na mayaṁ tasmiṁ
vihāre vasāmāti vattabbā. Mayaṁ vihārassa vā pāsādassa vā
na dema tumhākaṁ yattha katthaci vasitvā bhuñjathāti vutte pana
yathāsukhaṁ bhuñjitabbaṁ tesaṁyeva taṁ pāpuṇāti. Tumhākaṁ vasanaṭṭhāne
pāpuṇāpetvā bhuñjathāti vutte pana yattha vasanti tattha netvā
vassaggena pāpuṇāpetvā bhuñjitabbaṁ. Sace pavāritakāle
vassāvāsikaṁ denti yadi sattāhavārena aruṇaṁ uṭṭhāpayiṁsu gahetabbaṁ
chinnavassehi pana na mayaṁ tattha vasimhā chinnavassā mayanti
vattabbaṁ yadi yesaṁ amhākaṁ senāsanaṁ pāpitaṁ te gaṇhantūti
vadanti gahetabbaṁ. Yampana vihāre upanikkhittakaṁ mā vinassīti
idha āhaṭaṁ cīvarādivebhaṅgiyabhaṇḍaṁ taṁ tattheva gantvā apaloketvā
bhājetabbaṁ. Ito ayyānaṁ cattāro paccaye dethāti kappiya-
kārakānaṁ dinne khettavatthuādike tatruppādepi eseva nayo.
Saṅghikaṁ hi vebhaṅgiyabhaṇḍaṁ antovihāre vā bahisīmāya vā hotu
bahisīmāya ṭhitānaṁ apaloketvā bhājetuṁ na vaṭṭati. Ubhayatraṭ-
ṭhitampana antosīmāya ṭhitānaṁ apaloketvā bhājetuṁ vaṭṭatiyeva.
Saṅgho bhinnoti ettha bhinne saṅghe gantvā karaṇīyaṁ natthi yo

163
Pana bhijjissatīti āsaṅkito taṁ sandhāya bhinnoti vuttaṁ.
Sambahulāhi bhikkhunīhi saṅgho bhinnoti ettha na bhikkhunīhi saṅgho
bhinnoti daṭṭhabbo. Vuttañhetaṁ na kho upāli bhikkhunī saṅghaṁ
bhindatīti. Etā pana nissāya etā anubalaṁ katvā yaṁ saṅghaṁ
bhikkhū bhindeyyunti āsaṅkā hoti taṁ sandhāyetaṁ vuttaṁ.
Vajoti gopālakānaṁ nivāsanaṭṭhānaṁ. Yena vajoti ettha
vajena saddhiṁ gatassa vassacchede anāpatti. Upakaṭṭhāyāti
āsannāya. Satthe vassaṁ upagantunti ettha vassūpanāyikadivase
tena bhikkhunā upāsakā vattabbā kuṭikā laddhuṁ vaṭṭatīti. Sace
karitvā denti tattheva pavisitvā idha vassaṁ upemīti tikkhattuṁ
vattabbaṁ. No ce denti sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā
upagantabbaṁ taṁpi alabhantena ālayo kātabbo. Satthe pana
vassaṁ upagantuṁ na vaṭṭati. Ālayo nāma idha vassaṁ vasissāmīti
cittuppādamattaṁ. Sace maggapaṭipanneyeva satthe pavāraṇādivaso
hoti tattheva pavāretabbaṁ. Atha sattho antovasseyeva
bhikkhunā patthitaṭṭhānaṁ patvā atikkamati patthitaṭṭhāne vasitvā
tattha bhikkhūhi saddhiṁ pavāretabbaṁ. Athāpi sattho antovasseyeva
antarā ekasmiṁ gāme tiṭṭhati vā vippakirīyati vā tasmiṁyeva
gāme bhikkhūhi saddhiṁ vasitvā pavāretabbaṁ. Appavāretvā tato
paraṁ gantuṁ na vaṭṭati. Nāvāya vassaṁ upagacchantenāpi kuṭiyaṁyeva
upagantabbaṁ. Pariyesitvā alabhantena ālayo kātabbo. Sace

164
Antotemāsaṁ nāvā samuddeyeva hoti tattheva pavāretabbaṁ.
Atha sace nāvā kūlaṁ labhati ayañca parato gantukāmo hoti
gantuṁ na vaṭṭati nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṁ
pavāretabbaṁ. Sacepi nāvā anutīrameva aññattha gacchati bhikkhu ca
paṭhamaṁ laddhagāmeyeva vasitukāmo nāvā gacchatu bhikkhunā tattheva
vasitvā bhikkhūhi saddhiṁ pavāretabbaṁ. Iti vaje satthe nāvāyanti
tīsu ṭhānesu natthi vassacchede āpatti pavāretuñca labhatīti.
Purimesu pana vāḷehi ubbāḷhā hontītiādīsu saṅghabheda-
pariyosānesu vatthūsu kevalaṁ anāpatti hoti pavāretuṁ pana
na labhati.
Pisācillikāti pisācāyeva pisācillikā. Na bhikkhave
rukkhasusireti ettha suddhe rukkhasusireyeva na vaṭṭati. Mahantassa pana
susirassa anto padaracchadanaṁ kuṭikaṁ katvā pavisanadvāraṁ yojetvā
upagantuṁ vaṭṭati. Rukkhaṁ chinditvā khāṇukamatthake padaracchadanaṁ
kuṭikaṁ katvāpi vaṭṭatiyeva. Rukkhaviṭabhiyāti etthāpi suddhe
viṭapamatte na vaṭṭati. Mahāviṭape aṭṭakaṁ bandhitvā tattha
padaracchadanaṁ kuṭikaṁ katvā upagantabbaṁ. Asenāsanikenāti yassa
pañcannaṁ chadanānaṁ aññatarena channaṁ yojitadvārabandhaṁ senāsanaṁ
natthi tena na upagantabbaṁ. Na bhikkhave chavakuṭikāyāti ettha
chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭī tattha upagantuṁ na
vaṭṭati. Susāne pana aññaṁ kuṭikaṁ katvā upagantuṁ vaṭṭati.

165
Na bhikkhave chatteti etthāpi catūsu thambhesu chattaṁ ṭhapetvā āvaraṇaṁ
katvā dvāraṁ yojetvā upagantuṁ vaṭṭati. Chattakuṭikā nāmesā
hoti. Cāṭiyāti etthāpi mahantena kapallena chatte vuttanayena
kuṭiṁ katvā upagantuṁ vaṭṭati. Evarūpā katikāti etthāpi aññāpi
yā īdisā adhammikā katikā hoti sā na kātabbāti attho.
Tassā lakkhaṇaṁ mahāvibhaṅge vuttaṁ.
Vassāvāso paṭissuto hoti purimikāyāti tumhākaṁ āvāse
purimikāya vassūpanāyikāya vassaṁ vasissāmīti paṭiññā katā hoti.
Purimikā ca na paññāyatīti yattha paṭiññātaṁ tattha vassupagamanaṁ
na dissatīti. Paṭissave ca āpatti dukkaṭassāti ettha na kevalaṁ
imaṁ temāsaṁ idha vassaṁ vasathāti etasseva paṭissave āpatti
imaṁ temāsaṁ bhikkhaṁ gaṇhatha ubhopi mayaṁ idha vasissāma ekato
uddisāpessāmāti evamādināpi tassa tassa paṭissave dukkaṭaṁ.
Tañca kho paṭhamaṁ suddhacittassa pacchā visaṁvādanapaccayā. Paṭhamampi
asuddhacittassa pana paṭissave pācittiyaṁ visaṁvādane dukkaṭanti
pācittiyena saddhiṁ dukkaṭaṁ yujjati. So tadaheva akaraṇīyoti-
ādīsu sace vassaṁ anupagantvā vā pakkamati upagantvā vā
sattāhaṁ bahiddhā vītināmeti purimikā ca na paññāyati paṭissave ca
āpatti. Vassaṁ upagantvā pana aruṇaṁ anuṭṭhāpetvā tadaheva
sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa
anāpatti ko pana vādo dvīhatīhaṁ vasitvā antosattāhe

166
Nivattantassa. Dvīhatīhaṁ vasitvāti etthāpi nirapekkhagamaneneva
upacārātikkame vassacchedo veditabbo. Sace idha vasissāmīti
ālayo atthi asatiyā pana vassaṁ na upeti gahitasenāsanaṁ
sugahitaṁ chinnavasso na hoti pavāretuṁ labhatiyeva. Sattāhaṁ
anāgatāya pavāraṇāyāti ettha navamito paṭṭhāya gantuṁ vaṭṭati
āgacchatu vā mā vā anāpatti. Sesaṁ uttānamevāti.
Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.
------------

167
Pavāraṇākkhandhakavaṇṇanā
--------------
pavāraṇākkhandhake neva ālapeyyāma na sallapeyyāmāti
ettha ālāpo nāma paṭhamavacanaṁ sallāpo nāma pacchimavacanaṁ.
Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṁvāsanti pasūnaṁ viya
saṁvāsaṁ. Pasavopi hi attano uppannaṁ sukhadukkhaṁ aññamaññassa
na ārocenti paṭisanthāraṁ na karonti tathā etepi akaṁsu.
Tasmā nesaṁ saṁvāso pasusaṁvāsoti vuccati. Esa nayo sabbattha.
Na bhikkhave mūgavattaṁ titthiyasamādānanti imaṁ temāsaṁ na kathetabbanti
evarūpaṁ vattasamādānaṁ na kātabbaṁ. Adhammikakatikā hi esā.
Aññamaññānulomatāti aññamaññaṁ vattuṁ anulomabhāvo. Vadantu
maṁ āyasmantoti hi vadantaṁ sakkā hoti kiñci vattuṁ na itaraṁ.
Āpattivuṭṭhānatā vinayapurekkhāratāti āpattīhi vuṭṭhānabhāvo vinayaṁ
purato katvā caraṇabhāvo. Vadantu maṁ āyasmantoti hi
vadanto āpattīhi vuṭṭhahissati vinayañca purakkhitvā viharatīti
vuccati. Suṇātu me bhante saṅgho ajja pavāraṇā yadi
saṅghassa pattakallaṁ saṅgho pavāreyyāti ayaṁ sabbasaṅgāhikā nāma
ñatti. Evaṁ hi vutte tevācikaṁ dvevācikañca ekavācikañca
pavāretuṁ vaṭṭati samānavassikameva na vaṭṭati. Tevācikaṁ

168
Pavāreyyāti vutte pana tevācikameva vaṭṭati aññaṁ na vaṭṭati.
Dvevācikaṁ pavāreyyāti vutte dvevācikañca tevācikañca vaṭṭati
ekavācikañca samānavassikañca na vaṭṭati. Ekavācikaṁ pavāreyyāti
vutte pana ekavācikadvevācikatevācikāni vaṭṭanti samānavassikameva
na vaṭṭati. Samānavassikanti vutte sabbaṁ vaṭṭati. Acchantīti
nisinnāva honti na uṭṭhahanti. Tadanantarāti tadanantaraṁ tāvattakaṁ
kālanti attho. Cātuddasikā ca paṇṇarasikā cāti ettha
cātuddasikāya ajja pavāraṇā cātuddasīti evaṁ pubbakiccaṁ kātabbaṁ
paṇṇarasikāya ajja pavāraṇā paṇṇarasīti.
Pavāraṇākammesu sace ekasmiṁ vihāre pañcasu bhikkhūsu
vasantesu ekassa pavāraṇaṁ āharitvā cattāro gaṇañattiṁ ṭhapetvā
pavārenti catūsu vā tīsu vā vasantesu ekassa pavāraṇaṁ āharitvā
tayo vā dve vā saṅghañattiṁ ṭhapetvā pavārenti sabbametaṁ
adhammena vaggaṁ pavāraṇākammaṁ. Sace pana sabbepi pañca
janā ekato sannipatitvā gaṇañattiṁ ṭhapetvā pavārenti cattāro
vā tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṁ
ṭhapetvā pavārenti sabbametaṁ adhammena samaggaṁ pavāraṇākammaṁ.
Sace pañcasu janesu ekassa pavāraṇaṁ āharitvā cattāro saṅghañattiṁ
ṭhapetvā pavārenti catūsu vā tīsu vā ekassa pavāraṇaṁ āharitvā
tayo vā dve vā gaṇañattiṁ ṭhapetvā pavārenti sabbametaṁ
dhammena vaggaṁ pavāraṇākammaṁ. Sace pana sabbepi pañca janā

169
Ekato sannipatitvā saṅghañattiṁ ṭhapetvā pavārenti cattāro vā
tayo vā ekato sannipatitvā gaṇañattiṁ ṭhapetvā pavārenti dve
aññamaññaṁ pavārenti eko vasanto adhiṭṭhānapavāraṇaṁ karoti
sabbametaṁ dhammena samaggaṁ pavāraṇākammanti.
Dinnā hoti pavāraṇāti ettha evaṁ dinnāya pavāraṇāya
pavāraṇāhārakena saṅghaṁ upasaṅkamitvā evaṁ pavāretabbaṁ tisso
bhante bhikkhu saṅghaṁ pavāreti diṭṭhena vā sutena vā parisaṅkāya
vā vadatu taṁ bhante saṅgho anukampaṁ upādāya passanto
paṭikarissati. Dutiyampi bhante... Tatiyampi bhante tisso bhikkhu
saṅghaṁ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā .pe.
Paṭikarissatīti. Sace pana vuḍḍhataro hoti āyasmā bhante
tissoti vattabbaṁ. Evañhi tena tassatthāya pavāritaṁ hotīti.
Pavāraṇaṁ dentena chandaṁpi dātunti ettha chandadānaṁ uposathakkhandhake
vuttanayeneva veditabbaṁ. Idhāpi ca chandadānaṁ avasesasaṅghakammatthāya
tasmā sace pavāraṇaṁ dento chandaṁ deti vuttanayeneva āhaṭāya
pavāraṇāya ārocitāya tena ca bhikkhunā saṅghena ca parivāritameva
hoti. Atha pavāraṇameva deti na chandaṁ tassa ca pavāraṇāya
ārocitāya saṅghena ca pavārite sabbesaṁ suppavāritaṁ hoti
aññampana kammaṁ kuppati. Sace pana chandameva deti na
pavāraṇaṁ saṅghassa pavāraṇā ca sesakammāni ca na kuppanti
tena pana bhikkhunā appavāritaṁ hoti. Pavāraṇādivase pana

170
Bahisīmāya pavāraṇaṁ adhiṭṭhahitvā āgatenapi chando dātabbo tena
saṅghassa pavāraṇākammaṁ na kuppati.
Ajja me pavāraṇāti ettha sace cātuddasikā hoti ajja me
pavāraṇā cātuddasī sace paṇṇarasikā ajja me pavāraṇā
paṇṇarasīti evaṁ adhiṭṭhātabbaṁ. Tadahupavāraṇāya āpattinti-
ādi vuttanayameva. Puna pavāretabbanti puna pubbakiccaṁ katvā
ñattiṁ ṭhapetvā saṅghattherato paṭṭhāya pavāretabbaṁ. Sesaṁ
uposathakkhandhakavaṇṇanāyaṁ vuttanayeneva veditabbaṁ.
Āgantukehi āvāsikānaṁ anuvattitabbanti ajja pavāraṇā
cātuddasīti etadeva pubbakiccaṁ kātabbaṁ. Paṇṇarasikapavāraṇāyapi
eseva nayo. Āvāsikehi nissīmaṁ gantvā pavāretabbanti
assāvasāne ayaṁ pālimuttakavinicchayo sace purimikāya pañca
bhikkhū vassaṁ upagatā pacchimikāyapi pañca purimehi ñattiṁ
ṭhapetvā pavārite pacchimehi tesaṁ santike pārisuddhiuposatho
kātabbo na ekasmiṁ uposathagge dve ñattiyo ṭhapetabbā.
Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti
eseva nayo. Atha purimikāya cattāro pacchimikāyapi cattāro
tayo eko vā eseva nayo. Athāpi purimikāya tayo
pacchimikāyapi tayo dve eko vā eseva nayo. Idaṁ
hettha lakkhaṇaṁ sace purimikāya upagatehi pacchimikāya upagatā
thokatarā ceva honti samasamā vā saṅghapavāraṇāya ca gaṇaṁ pūrenti

171
Saṅghapavāraṇāvasena ñatti ṭhapetabbāti. Sace pana purimikāya tayo
pacchimikāya eko hoti tena saddhiṁ cattāro honti catunnaṁ
saṅghañattiṁ ṭhapetvā pavāretuṁ na vaṭṭati. Gaṇañattiyā pana so
gaṇapūrako hoti tasmā gaṇavasena ñattiṁ ṭhapetvā purimehi
pavāretabbaṁ itarena tesaṁ santike pārisuddhiuposatho kātabbo.
Purimikāya dve pacchimikāya dve vā eko vā hoti eseva
nayo. Purimikāya eko pacchimikāya eko hoti ekena
ekassa santike pavāretabbaṁ ekena pārisuddhiuposatho kātabbo.
Sace purimavassupagatehi pacchimavassupagatā ekenapi adhikatarā honti
paṭhamaṁ pāṭimokkhaṁ uddisitvā pacchā thokatarehi tesaṁ santike
pavāretabbaṁ. Kattikacātummāsiniyā pavāraṇāya pana sace paṭhamaṁ
vassupagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā
vā samasamā vā honti pavāraṇāñattiṁ ṭhapetvā pavāretabbaṁ.
Tehi pavārite pacchā itarehi nesaṁ santike pārisuddhiuposatho
kātabbo. Atha mahāpavāraṇāya pavāritā bahū honti pacchā
vassupagatā thokā vā eko vā pāṭimokkhe uddiṭṭhe pacchā
tesaṁ santike tena pavāretabbaṁ.
Na ca bhikkhave appavāraṇāya pavāretabbaṁ aññatra saṅgha-
sāmaggiyāti ettha kosambikasāmaggīsadisāva sāmaggī veditabbā.
Ajja pavāraṇā sāmaggīti evañcettha pubbakiccaṁ kātabbaṁ. Ye pana
kismiñcideva appamattake pavāraṇaṁ ṭhapetvā samaggā honti tehi

172
Pavāraṇāyameva pavāraṇā kātabbā. Sāmaggīpavāraṇaṁ karontehi ca
paṭhamapavāraṇaṁ ṭhapetvā pāṭipadato paṭṭhāya yāva kattikacātummāsi-
puṇṇamā etthantare kātabbā tato pacchā vā pure vā
na vaṭṭati.
Dvevācikaṁ pavāretunti ettha ñattiṁ ṭhapentenāpi yadi
saṅghassa pattakallaṁ saṅgho dvevācikaṁ pavāreyyāti vattabbaṁ
ekavācike ekavācikaṁ pavāreyyāti. Samānavassikepi samānavassikaṁ
pavāreyyāti vattabbaṁ ettha ca bahūpi samānavassā ekato
pavāretuṁ labhanti.
Bhāsitāya lapitāya apariyositāyāti ettha sabbasaṅgāhikañca
puggalikañcāti dubbidhaṁ pavāraṇāṭṭhapanaṁ. Tattha sabbasaṅgāhike
suṇātu me bhante saṅgho .pe. Saṅgho tevācikaṁ pavāre iti
sukārato yāva rekāro tāva bhāsitā lapitā apariyositāva
hoti pavāraṇā etthantare ekapadepi ṭhapentena ṭhapitā hoti
pavāraṇā. Yakāre pana patte pariyositā hoti tasmā tato
paṭṭhāya ṭhapentena aṭṭhapitā hoti. Puggalikaṭṭhapane pana saṅghaṁ
bhante pavāremi .pe. Dutiyampi... Tatiyampi bhante saṅghaṁ pavāremi
diṭṭhena vā sutena vā parisaṅkāya vā .pe. Passanto paṭīti
saṅkārato yāva ayaṁ sabbapacchimo ṭikāro tāva bhāsitā
lapitā apariyositāva hoti pavāraṇā etthantare ekapadepi
ṭhapentena ṭhapitā hoti pavāraṇā. Karissāmīti vutte pana

173
Pariyositāva hoti yasmā karissāmīti vutte pana pariyositāva
hoti tasmā karissāmīti ekasmiṁ pade patte ṭhapitāpi aṭṭhapitāva
hoti. Esa nayo dvevācikaekavācikasamānavassikāsu.
Etāsupi hi pavāraṇāsu saṅkārato ṭikārāvasānaṁyeva ṭhapanak
khettanti. Anuyuñjiyamānoti anuyogaṁ katvā kimhi naṁ ṭhapesīti
parato vuttanayena pucchiyamāno. Omadditvāti etāni alaṁ
bhikkhu mā bhaṇḍanantiādīni vacanāni vatvā. Vacanomaddanā hi
idha omaddanāti adhippetā. Anuddhaṁsitaṁ paṭijānātīti amūlakena
pārājikena anuddhaṁsito ayaṁ mayāti evaṁ paṭijānāti.
Yathādhammanti saṅghādisesena anuddhaṁsane pācittiyaṁ itarehi dukkaṭaṁ.
Nāsetvāti liṅganāsanāya nāsetvā. Sāssa yathādhammaṁ paṭikatāti
ettakameva vatvā pavārethāti vattabbo asukā nāma āpattīti
idampana na vattabbaṁ etañhi kalahassa mukhaṁ hoti.
Idaṁ vatthuṁ paññāyati na puggaloti ettha corā kira
araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā
agamaṁsu. So taṁ vippakāraṁ disvā bhikkhussa iminā kammena
bhavitabbanti sallakkhetvā evamāha. Vatthuṁ ṭhapetvā saṅgho
pavāreyyāti yadā taṁ puggalaṁ jānissāma tadā taṁ codessāma
idāni pana saṅgho pavāretūti ayamettha attho. Idāneva naṁ
vadehīti sace iminā vatthunā kañci puggalaṁ parisaṅkasi idāneva
naṁ apadisāhīti attho. Sace apadisati taṁ puggalaṁ anavijjitvā

174
Pavāretabbaṁ no ce apadisati upaparikkhitvā jānissāmāti
pavāretabbaṁ. Ayaṁ puggalo paññāyati na vatthunti ettha eko
bhikkhu mālāgandhavilepanehi cetiyaṁ vā pūjesi ariṭṭhaṁ vā pivi
tassa tadanurūpo sarīragandho hoti so taṁ gandhaṁ sandhāya imassa
bhikkhuno gandhoti vatthuṁ pakāsento evamāha. Puggalaṁ ṭhapetvā
saṅgho pavāreyyāti etaṁ puggalaṁ ṭhapetvā saṅgho pavāretūti.
Idāneva naṁ vadehīti yaṁ tvaṁ puggalaṁ ṭhapāpesi tassa puggalassa
idāneva dosaṁ vadehi. Sace ayamassa dosoti vadati taṁ puggalaṁ
sodhetvā pavāretabbaṁ atha ca nāhaṁ jānāmīti vadati upaparikkhitvā
jānissāmāti pavāretabbaṁ. Idaṁ vatthuñca puggalo ca paññāyatīti
purimanayeneva corehi macche gahetvā pacitvā paribhuttaṭṭhānañca
gandhādīhi nhānaṭṭhānañca disvā pabbajitassedaṁ kammanti maññamāno
so evamāha. Idāneva naṁ vadehīti idāneva tena
vatthunā parisaṅkitapuggalaṁ vadehi. Idampana ubhayaṁ disvā diṭṭhakālato
paṭṭhāya vinicchinitvāva pavāretabbaṁ. Kallaṁ vacanāyāti kallacodanāya
codetuṁ vaṭṭatīti attho. Kasmā. Pavāraṇato pubbe avinicchitattā
pacchā ca disvā coditattāti. Ukkoṭanakaṁ pācittiyanti idañhi
ubhayaṁ pubbe pavāraṇāya disvā vinicchinitvāva bhikkhū pavārenti
tasmā puna taṁ ukkoṭentassa āpatti.
Dve tayo uposathe cātuddasike kātunti ettha catutthapañcamā
dve cātuddasikā tatiyo pana pakatiyāpi cātuddasikoyevāti tasmā
175
Tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā
kātabbā. Atha catutthe kate te suṇanti pañcamo cātuddasiko
kātabbo. Evampi dve cātuddasikā honti. Evaṁ karontā
bhaṇḍanakārakānaṁ terase vā cātuddase vā ime paṇṇarasīpavāraṇaṁ
pavāressanti. Evaṁ pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā
te āgacchantīti sutvā lahuṁ lahuṁ sannipatitvā pavāretabbaṁ.
Etamatthaṁ dassetuṁ te ce bhikkhave .pe. Tathā karontūti
vuttaṁ. Asaṁvihitāti asaṁvidahitā āgamanajānanatthāya akatasaṁvidahanā
aviññātāva hutvāti attho. Tesaṁ vikkhitvāti kilantattha muhuttaṁ
vissamathātiādinā nayena sammohaṁ katvāti attho. No ce
labhethāti no ca bahisīmaṁ gantuṁ labheyyuṁ bhaṇḍanakārakānaṁ sāmaṇerehi
ceva daharabhikkhūhi ca nirantaraṁ anubaddhāva honti. Āgame
juṇheti yaṁ sandhāya āgame juṇhe pavāreyyāmāti ñattiṁ ṭhapesuṁ
tasmiṁ āgame juṇhe. Komudiyā cātummāsiniyā akāmā
pavāretabbanti avassaṁ pavāretabbaṁ na hi taṁ atikkamitvā
pavāretuṁ labbhati. Tehi ce bhikkhave bhikkhūhi pavāriyamāneti evaṁ
cātummāsiniyā pavāriyamāne.
Aññataro phāsuvihāroti taruṇasamatho vā taruṇavipassanā
vā. Paribāhirā bhavissāmāti anibaddharattiṭṭhānadivāṭṭhānādibhedena
bhāvanānuyogaṁ sampādetuṁ asakkontā bāhirā bhavissāma. Sabbeheva
ekajjhaṁ sannipatitabbanti iminā chandadānaṁ paṭikkhipati. Bhinnassa

176
Hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇa-
saṅgaheti imesu tīsu ṭhānesu chandaṁ dātuṁ na vaṭṭati. Pavāraṇa-
saṅgaho ca nāmāyaṁ vissaṭṭhakammaṭṭhānānaṁ thāmagatasamathavipassanānaṁ
sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana
sabbe vā hontu upaḍḍhā vā ekapuggalo vā ekassapi vasena
dātabboyeva. Dinne pavāraṇasaṅgahe antovassaṁ parihārova hoti
āgantukā tesaṁ senāsanaṁ gahetuṁ na labhanti tehipi chinnavassehi
na bhavitabbaṁ pavāretvā pana antarāpi cārikaṁ pakkamituṁ labhantīti
dassanatthaṁ tehi ce bhikkhavetiādimāha. Sesaṁ sabbattha
uttānamevāti.
Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.
-----------

177
Cammakkhandhakavaṇṇanā
-------------
issarādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṁ.
Rajjanti rājabhāvaṁ raññā kattabbakiccaṁ vā. Soṇo nāma
koḷivisoti ettha soṇoti tassa nāmaṁ koḷivisoti gottaṁ.
Pādatalesu lomānīti ubhosu rattesu pādatalesu sukhumāni
añjanavaṇṇāni kammacittakatāni lomāni jātāni honti. So
kira pubbe asītisahassānaṁ purisānaṁ jeṭṭhapuriso hutvā tehi saddhiṁ
paccekabuddhassa vasanaṭṭhāne paṇṇasālaṁ katvā attano sassirīkaṁ
uṇṇapāvārakaṁ paccekabuddhassa pādehi akkamanaṭṭhāne pādapuñchanikaṁ
katvā ṭhapesi. Temāsampana sabbeva paccekabuddhaṁ upaṭṭhahiṁsu.
Ayaṁ tassa ca tesañca asītigāmikasahassānaṁ pubbapayogo.
Gāmikasahassānīti tesu gāmesu vasantānaṁ kulaputtānaṁ asītisahassāni.
Kenacideva karaṇīyenāti kenaci karaṇīyena viya. Na panassa kiñci
karaṇīyaṁ atthi aññatra tassa dassanatthāya. Rājā kira tānipi
asītikulaputtasahassāni sannipātento evaṁ aparisaṅkanto soṇo
āgamissatīti sannipātāpesi. Diṭṭhadhammike attheti kasivaṇijjādīni
dhammena kattabbāni mātāpitaro dhammena positabbātievamādinā
nayena idhalokahite atthe anusāsitvā. So no bhagavāti so
178
Amhākaṁ bhagavā tumhe samparāyike atthe anusāsissatīti attho.
Bhagavantaṁ paṭivedemīti bhagavantaṁ jānāpemi. Pāṭikāya nimmujjitvāti
sopāṇassa heṭṭhā aḍḍhacandapāsāṇe nimmujjitvā. Yassadāni
bhante bhagavā kālaṁ maññatīti yassa tesaṁ hitakiriyatthassa bhagavā
kālaṁ jānāti. Vihārappacchāyāyanti vihārappaccante chāyāyaṁ.
Samannāharantīti pasādavasena punappunaṁ manasikaronti. Bhiyyoso
mattāyāti bhiyyoso mattāya puna visiṭṭhataraṁ dassehīti attho.
Antaradhāyatīti adassanaṁ hoti. Lohitena phuṭṭhoti lohitena makkhito
hoti. Gavāghātananti yattha gāvo haññanti tādisoti attho.
Kusaloti vīṇāya vādanakusalo. Vīṇāya tantissareti vīṇāya
tantiyā sare. Accāyikāti atiāyatā kharamucchitā. Saravatīti
sarasampannā. Kammaññāti kammakkhamā. Atisithilāti mandamucchitā.
Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.
Viriyasamathaṁ adhiṭṭhāhīti viriyasampayuttaṁ samathaṁ adhiṭṭhāhi viriyasamathena
yojehīti attho. Indriyānañca samataṁ paṭivijjhāti saddhādīnaṁ
indriyānaṁ samataṁ samabhāvaṁ tattha saddhaṁ paññāya paññañca
saddhāya viriyaṁ samādhinā samādhiñca viriyena yojiyamānānaṁ indriyānaṁ
samataṁ paṭivijjha. Tattha ca nimittaṁ gaṇhāhīti tasmiṁ samathe sati
yena ādāse mukhanimittena uppajjitabbaṁ taṁ samathanimittaṁ vipassanā-
nimittaṁ magganimittaṁ phalanimittaṁ gaṇhāhi nibbattehīti attho.
Aññaṁ byākareyyanti arahā ahanti jānāpeyyaṁ. Chaṭṭhānānīti

179
Cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṁ katvā
ṭhito hoti. Nekkhammādhimuttoti sabbaṁ arahattavasena vuttaṁ.
Arahattaṁ hi sabbakilesehi nikkhantattā nekkhammaṁ. Teheva pavivittattā
paviveko byāpajjhābhāvato abyāpajjhaṁ taṇhāya khayante
uppannattā taṇhakkhayo upādānassa khayante uppannattā
upādānakkhayo sammohābhāvato asammohoti vuccati. Kevalaṁ
saddhāmattakanti paṭivedharahitaṁ kevalaṁ paṭivedhappaññāya asammissaṁ
saddhāmattakaṁ. Paṭicayanti punappunaṁ karaṇena vuḍḍhiṁ. Vītarāgattāti
maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṁ arahattaṁ
paṭivijjhitvā ṭhito hoti. Phalasamāpattivihārena viharati tanninnamānasoyeva
hotīti attho. Sesapadesupi eseva nayo. Lābhasakkārasilokanti
catupaccayalābhañca tesaṁyeva sukatabhāvañca vaṇṇabhaṇanañca.
Nikāmayamānoti icchayamāno patthayamāno. Pavivekādhimuttoti
paviveke adhimutto ahanti evaṁ arahattaṁ byākarotīti attho.
Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaṁ
gahaṇamattaṁ. Sārato paccāgacchantoti sārabhāvena jānanto.
Abyāpajjhādhimuttoti abyāpajjhaṁ arahattaṁ byākarotīti attho.
Iminā nayena sabbavāresu attho veditabbo. Bhusāti balavanto.
Nevassa cittaṁ pariyādiyantīti etassa khīṇāsavassa cittaṁ gahetvā
ṭhātuṁ na sakkonti. Amissīkatanti amissīkataṁ kilesehi ārammaṇāni 1-
saddhiṁ cittaṁ missaṁ karonti tesaṁ abhāvā amissīkataṁ. Ṭhitanti

1. sāratthadīpaniyampana kilesā hi ārammaṇenāti dissati..

180
Patiṭṭhitaṁ. Āneñjappattanti acalanappattaṁ. Vayañcassānupassatīti
tassa cittassa uppādampi vayampi passati. Nekkhammaṁ adhimuttassāti
arahattaṁ paṭivijjhitvā ṭhitassa. Sesapadehipi arahattameva kathitaṁ.
Upādānakkhayassāti upayogatthe sāmivacanaṁ. Asammohañca cetasoti
cittassa ca asammoho adhimutto. Disvā āyatanuppādanti
āyatanānaṁ uppādañca vayañca disvā. Sammā cittaṁ vimuccatīti
sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena
cittaṁ vimuccati nibbānārammaṇe adhimuccati. Santacittassāti
nibbutacittassa. Tādinoti iṭṭhāniṭṭhesu anunayapaṭighehi akampitattā
tādino. Aññaṁ byākarontīti arahattaṁ byākaronti. Attho ca
vuttoti yena arahāti ñāyati so attho ca vutto.
Suttattho pana suttantavaṇṇanātoyeva gahetabbo. Attā ca
anupanītoti arahaṁ arahāti evaṁ byañjanavasena attā ca na
upanīto. Atha ca panidhekacce moghapurisāti aññe pana tucchapurisā
hasamānā viya asantameva aññaṁ vacanamattena santaṁ katvā
byākaronti. Ekapalāsikanti ekapaṭalaṁ. Asītisakaṭavāheti ettha
dve sakaṭabhārā eko vāhoti veditabbā. Sattahatthikañca
anīkanti ettha cha hatthiniyo eko ca hatthīti idamekaṁ anīkaṁ
īdisāni satta anīkāni sattahatthikaṁ anīkaṁ nāma. Diguṇāti
dvipaṭalā. Tiguṇāti tipaṭalā. Gaṇaṅgaṇupāhanāti catupaṭalato
paṭṭhāya vuccati.

181
Sabbanīlakāti sabbāva nīlakā. Eseva nayo sabba-
pītakādīsupi. Tattha ca nīlakā ummārapupphavaṇṇā hoti pītakā
kaṇṇikārapupphavaṇṇā lohitikā jayakusumapupphavaṇṇā mañjeṭṭhikā
mañjeṭṭhakavaṇṇā eva kaṇhā aḷāriṭṭhikavaṇṇā mahāraṅga-
rattā satapadīpiṭṭhivaṇṇā mahānāmarattā sambhinnavaṇṇā hoti
paṇḍupalāsavaṇṇā kurundiyampana padumapupphavaṇṇāti vuttaṁ.
Etāsu yaṅkañci labhitvā rajanaṁ colakena puñchitvā vaṇṇaṁ
bhinditvā dhāretuṁ vaṭṭati. Appamattakepi bhinne vaṭṭatiyeva.
Nīlavaddhikāti yāsaṁ vaddhāyeva nīlā. Eseva nayo sabbattha.
Etāyopi vaṇṇabhedaṁ katvā dhāretabbā. Khallakabaddhāti
pañhipidhānatthaṁ tale khallakaṁ bandhitvā katā. Pūṭabaddhāti
yonakaupāhanā vuccati yāva jaṅghato sabbapādaṁ paṭicchādeti.
Pāliguṇṭhimāti pāliṁ guṇṭhitvā katā uparipādamattameva paṭicchādeti
na jaṅghaṁ. Tūlapuṇṇikāti tūlapicunā pūretvā katā.
Tittirapattikāti tittirapattasadisā vicittavaddhā. Meṇḍavisāṇavaddhikāti
kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā.
Ajavisāṇavaddhikādīsupi eseva nayo. Vicchikāḷikāti tattheva vicchikānaṁ
naṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñjaparisibbitāti
talesu vā vaddhesu vā morapiñjehi suttakasadisehi parisibbitā.
Citrāti vicitrā. Etāsupi yaṅkañci labhitvā sace tāni
khallakādīni apanetuṁ sakkā hoti valañjetabbā. Tesu pana

182
Sati valañjentassa dukkaṭaṁ. Sīhacammaparikkhaṭā nāma pariyantesu
cīvare anuvātaṁ viya sīhacammaṁ yojetvā katā. Ulūkacammaparikkhaṭāti
pakkhibiḷālacammaparikkhaṭā. Etāsupi yākāci taṁ cammaṁ apanetvā
dhāretabbā.
Omukkanti paṭimuñcitvā apanītaṁ. Navāti aparibhuttā.
Abhijīvanikassāti yena sippena abhijīvanti jīvitaṁ kappenti tassa
kāraṇāti attho. Idha kho taṁ bhikkhaveti ettha tanti nipātamattaṁ
idha kho bhikkhave sobheyyāti attho. Yaṁ tumheti ye tumhe.
Athavā yadi tumheti vuttaṁ hoti. Yadisaddassa hi atthe
yaṁnipāto. Ācariyesūtiādimhi pabbajjācariyo upasampadācariyo
nissayācariyo uddesācariyoti ime cattāro idha ācariyā eva
avassikassa chabbasso ācariyamatto so hi catuvassakāle taṁ
nissāya vacchati evaṁ ekavassassa sattavasso duvassassa aṭṭhavasso
tivassassa navavasso catuvassassa dasavassoti imepi ācariyamattā
eva upajjhāyassa sandiṭṭhasambhattā pana sahāyakā bhikkhū ye
vā pana keci dasahi vassehi mahantatarā te sabbepi upajjhāyamattā
nāma ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa
caṅkamato āpatti. Pādakhīlābādho nāma pādato khīlasadisaṁ
maṁsaṁ nikkhantaṁ hoti.
Tiṇapādukāti yenakenaci tiṇena katā pādukā. Hintāla-
pādukāti khajjūripattehi katapādukā hintālapattehipi na vaṭṭatiyeva.

183
Kamalapādukāti kamalavaṇṇaṁ nāma tiṇaṁ atthi tena katapādukā
usīrapādukātipi vadanti. Kambalapādukāti uṇṇāhi katapādukā.
Asaṅkamanīyāyoti bhūmiyaṁ suppatiṭṭhitā niccalā asaṁhāriyā.
Aṅgajātaṁ chupantīti aṅgajāteneva aṅgajātaṁ chupanti.
Ogāhetvā mārentīti antoudake daḷhaṁ gahetvā mārenti.
Itthīyuttenāti dhenuyuttena. Purisantarenāti purisasārathinā.
Purisayuttenāti goṇayuttena. Itthantarenāti itthīsārathinā.
Gaṅgāmahiyāyāti gaṅgāmahikīḷikā. Purisayuttaṁ hatthavaṭṭakanti ettha
purisayuttaṁ itthīsārathi vā hotu purisasārathi vā vaṭṭati.
Hatthavaṭṭakampana itthiyo vā vaṭṭentu purisā vā vaṭṭatiyeva.
Yānugghātenāti yānapaṭighaṁsassa sabbo kāyo calati tappaccayā
rujjati. Sivikanti pīṭhakasivikaṁ. Pāṭaṅkinti vaṁse laggetvā
kataṁ paṭapoṭṭalikaṁ.
Uccāsayanamahāsayanānīti ettha uccāsayananti pamāṇātikkantaṁ
mañcaṁ. Mahāsayananti akappiyapaccattharaṇaṁ. Āsandiādīsu
āsandīti pamāṇātikkantāsanaṁ. Pallaṅkoti pādesu (vā)
vāḷarūpāni ṭhapetvā kato. Goṇakoti dīghalomako mahākojavo.
Caturaṅgulādhikāni kira tassa lomāni. Cittakoti vāḷacitta-
uṇṇāmayattharako 1-. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti
ghanapupphako uṇṇāmayattharako yonakadamiḷapaṭoti vuccati. Tūlikāti
pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitto uṇṇāmayattharako.

1. yebhuyyena pana vānacitta...iti dissati.

184
Uddhalomīti ekato uggatalomaṁ uṇṇāmayattharaṇaṁ uddhaṁlomītipi
pāṭho. Ekantalomīti ubhato uggatalomaṁ uṇṇāmayattharaṇaṁ.
Kaṭissanti ratanaparisibbitaṁ koseyyakaṭissamayaṁ paccattharaṇaṁ.
Koseyyanti ratanaparisibbitaṁ koseyyasuttamayaṁ paccattharaṇaṁ.
Suddhakoseyyaṁ pana vaṭṭati. Kuttakanti soḷasannaṁ nāṭakitthīnaṁ ṭhatvā
naccayoggaṁ uṇṇāmayapaccattharaṇaṁ. Hatthattharāssattharā hatthi-
assapiṭṭhīsu attharakāeva. Rathattharepi eseva nayo. Ajinap-
paveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇi.
Kadalīmigapavarapaccattharaṇanti kadalīmigacammannāma atthi tena kataṁ
pavarapaccattharaṇaṁ. Uttamapaccattharaṇanti attho. Taṁ kira
setavatthassa upari kadalīmigacammaṁ pattharitvā sibbetvā karonti.
Sauttaracchadanti saha uttaracchadena uparibaddhena rattavitānena
saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe
sati na vaṭṭati asati pana vaṭṭati. Ubhatolohitakupadhānanti
sīsupadhānañca pādupadhānañcāti mañcassa ubhato lohitakupadhānaṁ
etaṁ na vaṭṭati. Yampana ekameva upadhānaṁ ubhosu passesu
rattaṁ vā hotu padumavaṇṇaṁ vā cittaṁ vā sace pamāṇayuttaṁ
vaṭṭati. Mahāupadhānaṁ pana paṭikkhittaṁ. Dīpicchāpoti dīpipotako.
Ogumphiyantīti bhittidaṇḍakādīsu veṭhetvā bandhanati. Abhinisīditunti
abhi nissāya nisīdituṁ. Gilānena bhikkhunā saupāhanenāti ettha
gilāno nāma yo na sakkoti anupāhano gāmaṁ pavisituṁ.

185
Kuraraghareti evaṁnāmake nagare. Etenassa gocaragāmo vutto.
Papāte pabbateti papātanāmake pabbate. Etenassa nivāsanaṭṭhānaṁ
vuttaṁ. Soṇoti tassa nāmaṁ. Koṭiagghanakampana kaṇṇapilandhanakaṁ
dhāreti tasmā kuṭikaṇṇoti vuccati. Koṭikaṇṇoti attho.
Ekaseyyanti ekakassa seyyaṁ anuyuñjakālayuttanti attho.
Pāsādikanti pasādajanakaṁ. Pasādanīyanti idaṁ tasseva atthavevacanaṁ.
Uttamadamathasamathanti uttamaṁ damathañca samathañca paññañca samādhiñca
kāyupasamañca cittupasamañcātipi attho. Dantanti sabbesaṁ
visūkāyikavipphanditānaṁ upacchinnattā dantaṁ khīṇakilesanti attho.
Guttanti saṁvaraguttiyā guttaṁ. Yatindriyanti jitindriyaṁ. Nāganti
āguvirahitaṁ kilesavirahitanti attho. Tiṇṇaṁ me vassānaṁ
accayenāti mama pabbajjādivasato paṭṭhāya tiṇṇaṁ vassānaṁ
accayena. Upasampadaṁ alatthanti ahaṁ upasampadaṁ labhiṁ.
Kaṇhuttarāti kaṇhamattikuttarā uparivaḍḍhitakaṇhamattikāti attho.
Gokaṇṭakahatāti gunnaṁ khurehi akkantabhūmito samuṭṭhitehi gokaṇṭakehi
upahatā. Te kira gokaṇṭake ekapaṭalikā upāhanā rakkhituṁ na
sakkonti evaṁ kharā honti. Eragu moragu majjāru jantūti
imā catassopi tiṇajātiyo etehi kaṭasārake ca taṭṭikāyo ca
karonti. Tattha eragūti erakatiṇaṁ taṁ oḷārikaṁ moragutiṇaṁ
tambasīsaṁ sukhumaṁ mudukaṁ sukhasamphassaṁ tena katā taṭṭikā nipajjitvā
vuṭṭhitamatte puna uddhumānā hutvā tiṭṭhati majjārunā sāṭakepi

186
Karonti jantussa maṇisadiso vaṇṇo hoti. Senāsanaṁ
paññāpesīti bhisiṁ vā kaṭasārakaṁ vā paññāpesi. Paññāpetvā ca
pana soṇassa ārocesi āvuso satthā tayā saddhiṁ ekāvāse
vasitukāmo gandhakuṭiyaṁyeva te senāsanaṁ paññattanti. Paṭibhātu
taṁ bhikkhu dhammo bhāsitunti paṭibhāṇasaṅkhātassa ñāṇassa bhāsituṁ
abhimukho hotu. Aṭṭhakavaggikānīti tāni abhāsi. Vissaṭṭhāyāti
vissaṭṭhakkharāya. Anelagalāyāti elakabhāvo na hoti. Ariyo
na ramatī pāpe pāpe na ramatī sucīti yo hi kāyavācāmanosoceyyena
samannāgato so pāpe na ramati tasmā ariyopi pāpe na
ramatīti visesadassanatthaṁ pāpe na ramati sucīti vuttaṁ. Ayaṁ khvassa
kāloti ayaṁ kho kālo bhaveyya. Paridassīti paridassesi.
Idañcidañca vadeyyāsīti yaṁ me upajjhāyo jānāpesi tassa ayaṁ
kālo bhaveyya handadāni ārocemi taṁ sāsananti ayamettha
adhippāyo. Vinayadharapañcamenāti anussāvanakāacariyapañcamena.
Anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇu-
pāhananti ettha manussacammaṁ ṭhapetvā yena kenaci cammena upāhanā
vaṭṭati. Upāhanakosakasatthakosakakuñcikakosakesupi eseva nayo.
Cammāni attharaṇānīti ettha pana yaṅkiñci eḷakacammañca
ajacammañca attharitvā nipajjituṁ vā nisīdituṁ vā vaṭṭati. Migacamme
enimigo vātamigo pasadamigo kuruṅgamigo migamātuko rohitamigoti
etesaṁyeva cammāni vaṭṭanti aññesaṁ pana na vaṭṭati.

187
Makaṭo kāḷasīho ca sarabho kadalīmigo
ye ca vāḷamigā keci tesaṁ cammaṁ na vaṭṭati.
Tattha vāḷamigāti sīhabyagghadīpiacchataracchā. Na kevalañca
eteyeva yesaṁ pana cammaṁ na vaṭṭatīti vuttaṁ te ṭhapetvā
avasesā antamaso gomahisasasaviḷārādayopi sabbe imasmiṁ atthe
vāḷamigātveva veditabbā. Etesañhi sabbesaṁ cammaṁ na vaṭṭati.
Na tāva taṁ gaṇanūpagaṁ yāva na hatthaṁ gacchatīti yāva āharitvā
vā na dinnaṁ tumhākaṁ bhante cīvaraṁ uppannanti pahiṇitvā vā
nārocitaṁ tāva gaṇanaṁ na upeti 1- anadhiṭṭhitaṁ vaṭṭati
adhiṭṭhātabbagahaṇaṁ na upetīti attho 1-. Yadā panānetvā vā
dinnaṁ hoti pahiṇitvā vā ārocitaṁ uppannanti vā sutaṁ tato
paṭṭhāya dasāhameva parihāraṁ labhatīti.
Cammakkhandhakavaṇṇanā niṭṭhitā.
--------------
1-1 sace anadhiṭṭhitaṁ vaṭṭati adhiṭṭhitañca gaṇanaṁ na upetīti attho itipi
dissati.

188
Bhesajjakkhandhakavaṇṇanā
----------------
bhesajjakkhandhake. Sāradikena ābādhenāti saradakāle uppannena
pittābādhena. Tasmiṁ hi kāle vassodakenapi tementi kaddamampi
maddanti antarantarā ātapopi kharo hoti tena tesaṁ pittaṁ
koṭṭhabbhantaragataṁ hoti. Āhāratthañca phareyyāti āhāratthaṁ
sādheyya. Nacchādentīti na jīranti na vātarogaṁ paṭippassambhetuṁ
sakkonti. Sinesikānīti siniddhāni. Bhattacchādakenāti bhattassa
anārocakena. Kāle paṭiggahitantiādīsu majjhantike avītivatte
paṭiggahetvā pacitvā parissāvetvāti attho. Telaparibhogena
paribhuñjitunti sattāhakālikatelaparibhogena paribhuñjituṁ. Vacatthanti
sesavacaṁ. Nisadaṁ nisadapotanti piṁsanasilā ca piṁsanapotako ca.
Paggavanti latājāti. Nattamālanti karañjaṁ. Acchavasanti-
ādīsu nissaggiyavaṇṇanāyaṁ vuttanayeneva vinicchayo veditabbo.
Mūlabhesajjādivinicchayopi khuddakavaṇṇanāyaṁ vuttoyeva tasmā idha
yaṁ yaṁ pubbe avuttaṁ taṁ tadeva vaṇṇayissāma. Hiṅguhiṅgu-
jatuhiṅgusipāṭikā hiṅgujātiyoyeva takatakapattitakapaṇṇiyo lākhā-
jātiyoyeva. Sāmuddikāti samuddatīre vālukā viya santiṭṭhati.
Kāḷaloṇanti pakatiloṇaṁ. Sindhavanti setavaṇṇaṁ pabbate

189
Uṭṭhahati. Ubbhidanti bhūmito aṅkuraṁ uṭṭhahati. Bilanti
sabbasambhārehi saddhiṁ pacitaṁ taṁ rattavaṇṇaṁ. Chakananti gomayaṁ.
Kāyo vā duggandhoti kassaci assādīnaṁ viya kāyagandho hoti
tassāpi sirīsakosambādicuṇṇāni vā gandhacuṇṇāni vā sabbāni
vaṭṭanti. Rajananīpakkanti rajanakasaṭaṁ. Pākatikacuṇṇampi koṭṭetvā
udakena temetvā nhāyituṁ vaṭṭati. Etampi rajananipakkasaṅkhameva
gacchati. Āmakamaṁsañca khādi āmakalohitañca pivīti na taṁ
bhikkhu khādi na pivi amanusso khāditvā ca pivitvā ca
pakkanto tena vuttaṁ tassa so amanussikābādho paṭippassambhīti.
Añjananti sabbasaṅgāhikavacanametaṁ. Kāḷañjananti ekā añjanajāti
sabbasambhārapakkaṁ vā. Rasañjananti nānāsambhārehi kataṁ.
Sotañjananti nadīsotādīsu uppajjanakāñjanaṁ. Geruko nāma
suvaṇṇageruko. Kapallanti dīpasikhāto gahitamasi. Candananti
lohitacandanādikaṁ yaṅkiñci. Tagarādīni pākaṭāni. Aññānipi
nīluppalādīni vaṭṭantiyeva. Añjanupapiṁsanehīti añjanena saddhiṁ
ekato piṁsitabbehi. Na hi kiñci añjanupiṁsanaṁ na vaṭṭati.
Aṭṭhimayanti manussaṭṭhiṁ ṭhapetvā avasesaṁ aṭṭhimayaṁ. Dantamayanti
hatthidantādi sabbaṁ dantamayaṁ. Visāṇamayepi akappiyaṁ nāma natthi.
Naḷamayādayo ekantakappiyāyeva. Salākodhāniyanti yattha salākaṁ
odahanti taṁ susiradaṇḍakaṁ vā thavikaṁ vā anujānāmīti attho.
Aṁsavaddhakoti añjanatthavikāya aṁsavaddhako. Yamakaṁ natthukaraṇinti

190
Samasotāhi dvīhipi nāḷikāhi ekaṁ natthukaraṇiṁ. Anujānāmi bhikkhave
telapākanti yaṅkiñci bhesajjaṁ pakkhipituṁ sabbaṁ anuññātameva hoti.
Atipakkhittamajjānīti ativiya khittamajjāni bahuṁ majjaṁ pakkhipitvā
yojitānīti attho. Aṅgavātoti aṅgamaṅgesu vāto. Sambhāra-
sedanti nānāvidhapaṇṇabhaṅgasedaṁ. Mahāsedanti porisappamāṇaṁ
āvāṭaṁ aṅgārānaṁ pūretvā paṁsuvālakādīhi pidahitvā tattha nānāvidhāni
vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā
samparivattanena sarīraṁ sedetuṁ anujānāmīti attho. Bhaṅgodakanti
nānāpaṇṇabhaṅgehi kuṭṭhitaṁ udakaṁ. Tehi paṇṇehi ca udakena ca
siñcitvā siñcitvā sedetabbo. Udakoṭṭhakanti udakakoṭṭhakaṁ.
Pātiṁ vā doṇiṁ vā uṇhodakassa pūretvā tattha pavisitvā
sedakammakaraṇaṁ anujānāmīti attho. Pabbavāto hotīti pabbe
pabbe vāto vijjhati. Lohitaṁ mocetunti satthakena lohitaṁ
mocetuṁ. Majjaṁ abhisaṅkharitunti yena phālitapādā pākatikā honti
taṁ nāḷikerādīsu nānābhesajjāni pakkhipitvā majjaṁ abhisaṅkharituṁ
pādānaṁ sappāyabhesajjaṁ pacitunti attho. Tilakakkena atthoti
piṭṭhehi tilehi attho. Kabaḷikanti vaṇamukhe sattupiṇḍaṁ
pakkhipituṁ. Sāsapakuḍḍenāti sāsapapiṭṭhena. Vaḍḍhamaṁsanti
adhikamaṁsaṁ āṇi viya uṭṭhahati. Vikāsikanti telarundhanapilotikaṁ.
Sabbaṁ vaṇapaṭikammanti yaṅkiñci vaṇapaṭikammaṁ nāma atthi sabbaṁ
anujānāmīti attho. Sāmaṁ gahetvāti idaṁ na kevalaṁ sappadaṭṭhasseva

191
Aññasmiṁpi daṭṭhavise sati sāmaṁ gahetvā paribhuñjitabbaṁ aññesu
pana kāraṇesu paṭiggahitameva vaṭṭati. Na paṭiggāhāpetabboti 1-
sace bhūmippatto paṭiggahetabbo appattampana sayaṁ gahetuṁ vaṭṭati.
Gharadinnakābādhoti vasikaraṇapānakasamuṭṭhitarogo. Sitālolinti
naṅgalena kasantassa phāle laggamattikaṁ udakena āloletvā
pāyetuṁ anujānāmīti attho. Duṭṭhagahaṇikoti vipannagahaṇiko.
Kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṁ
jhāpetvā tāya chārikāya paggharitakhārodakaṁ. Muttaharīṭakanti
gomuttaparibhāvitaṁ harīṭakaṁ. Abhisannakāyoti ussannadosakāyo.
Acchakañjikanti taṇḍulakamandā. Akaṭayūsanti asiniddho mugga-
pacitapāniyo. Kaṭākaṭanti sova thokaṁ siniddho. Paṭicchādanīyenāti
maṁsarasena. Sace bhikkhave pakkāpi muggā jāyantīti pakkā
muggā sacepi jāyanti yathāsukhaṁ paribhuñjitabbā pakkattā hi
te kappiyā eva. Antovutthanti akappiyakuṭiyaṁ vutthaṁ. Sāmaṁ
pakkanti ettha yaṅkiñci āmisaṁ bhikkhunā pacituṁ na vaṭṭati
pakkameva pacituṁ vaṭṭati. Sacepissa uṇhayāguyā tulasipaṇṇāni
vā siṅgiveraṁ vā loṇaṁ vā pakkhipanti tampi cāletuṁ na
vaṭṭati yāguṁ nibbāpemīti pana cāletuṁ vaṭṭati uttaṇḍulabhattaṁ
labhitvāpi pidahituṁ na vaṭṭati. Sace pana manussā pidahitvāva
denti vaṭṭati bhattaṁ vā mā nibbāyatūti pidahituṁ vaṭṭati.
Khīratakkādīsu pana sakiṁ kuṭṭhitesu aggiṁ kātuṁ vaṭṭati puna pākassa

1. vi. mahā. 5/51. paṭiggahetabboti dissati.

192
Anuññātattā. Ukkapiṇḍakāpi khādantīti biḷāramusikāgodhamaṅgusā
khādanti. Damakāti vighāsādā. Tato nīhaṭanti yattha nimantitā
bhuñjanti tato nīhaṭaṁ. Vanaṭṭhaṁ pokkharaṭṭhanti vane ceva
paduminigacche ca jātaṁ. Abījanti taruṇaṁ yassa bījaṁ na aṅkuraṁ
janeti. Nibbaṭabījanti bījaṁ nibbaṭetvā apanetvā paribhuñjitabbaṁ
ambapanasādiphalaṁ.
Duropayo vaṇoti dukkhena rūhati dukkhena pākatiko hotīti
attho. Dupparihāraṁ satthanti sambādhe dukkhena satthaṁ pahareyya.
Satthakammaṁ vā vatthikammaṁ vāti yathā paricchinne okāse yena
kenaci satthena vā sūciyā vā kaṇṭakena vā santikāya vā
pāsāṇasakalikāya vā nakhena vā chindanaṁ vā phālanaṁ vā vijjhanaṁ
vā lekhanaṁ vā na kātabbaṁ sabbaṁ hetaṁ satthakammameva hoti.
Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṁ
sabbaṁ hetaṁ vatthikammameva hoti. Ettha ca sambādhassa sāmantā 1-
dvaṅgulāti idaṁ satthakammameva sandhāya vuttaṁ. Vatthikammampana
sambādheyeva paṭikkhittaṁ. Tattha pana khāraṁ vā dātuṁ yena kenaci
rajjukena vā bandhituṁ vaṭṭati. Yadi tena chijjati succhinnaṁ.
Aṇḍavuḍḍhirogepi satthakammaṁ na vaṭṭati tasmā aṇḍaṁ phāletvā
bījāni uddharitvā arogaṁ karissāmīti na kātabbaṁ. Aggitāpana-
bhesajjalepanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā
ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati yāya khārakammaṁ vā

1. samantātipi atthi.

193
Karonti telaṁ vā pavesenti.
Pavattamaṁsanti matasseva maṁsaṁ. Māghātoti taṁ divasaṁ
na labbhā kenaci kiñci jīvitā voropetuṁ. Potthanikanti
maṁsacchedanasatthakaṁ vuccati. Kimpimāyāti kimpi imāya. Na bhagavā
ussahatīti na bhagavā sakkoti. Yatra hi nāmāti yasmā nāma.
Paṭivekkhīti vīmaṁsi paṭipucchīti vuttaṁ hoti. Appaṭivekkhitvāti
appaṭipucchitvā. Sace pana asukamaṁsanti jānāti paṭipucchanakiccaṁ
natthi ajānantena pana pucchitvāva khāditabbaṁ. Sunakhamaṁsanti
ettha araññakokā nāma sunakhasadisā honti tesaṁ maṁsaṁ vaṭṭati.
Yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena
saṁ yogena uppanno tassa maṁsaṁ na vaṭṭati. So hi ubhayaṁ
bhajatīti. Ahimaṁsanti yassa kassaci apādakassa dīghajātikassa maṁsaṁ
na vaṭṭati. Sīhamaṁsādīni pākaṭāneva. Ettha ca manussamaṁsaṁ
sajātikatāya paṭikkhittaṁ hatthiassamaṁsaṁ rājaṅgatāya sunakhamaṁsañca
ahimaṁsañca paṭikkūlatāya sīhamaṁsādīni pañca attano
anupaddavatthāyāti. Iti imesaṁ manussādīnaṁ dasannaṁ maṁsampi aṭṭhipi
lohitampi cammampi lomampi sabbaṁ na vaṭṭati. Yaṅkiñci ñatvā
vā añatvā vā khādantassa āpattiyeva. Yadā jānāti tadā
desetabbā. Apucchitvā khādissāmīti gaṇhato paṭiggahaṇepi
dukkaṭaṁ. Pucchitvā khādissāmīti gaṇhato anāpatti. Uddissa
katampana jānitvā khādantasseva āpatti pacchā jānanto

194
Āpattiyā na kāretabbo.
Ekakoti natthi me dutiyoti attho. Pahūtaṁ yāguñca
madhugoḷikañca paṭiyādāpetvāti so kira satasahassaṁ vayaṁ katvā
paṭiyādāpesi. Anumodanagāthāya pariyosāne patthayataṁ icchatanti
padānaṁ alameva dātunti iminā sambandho. Sace pana patthayatā
icchatāti pāṭho atthi soyeva gahetabbo. Bhojjayāgunti yā
pavāraṇaṁ janeti. Yadaggenāti yaṁ ādiṁ katvā. Saggā te
āraddhāti sagganibbattanakaṁ puññaṁ upacitanti attho. Yathādhammo
kāretabboti paramparabhojanena kāretabbo bhojjayāguyā hi
pavāraṇā hotīti. Nāhantaṁ kaccānāti tasmiṁ kira avasiṭṭhaguḷe
devatā sukhumojaṁ pakkhipiṁsu. So aññesaṁ pariṇāmaṁ na gacchati
tasmā evamāha. Gilānassa guḷanti tathārūpena byādhinā gilānassa
pacchābhattaṁ guḷaṁ anujānāmīti attho. Sabbasantharinti yathā
sabbattha santhataṁ hoti evaṁ santharitvā.
Sunīdhavassakārāti sunīdho ca vassakāro ca dve brāhmaṇā
magadharañño mahāmaccā. Vajjīnaṁ paṭibāhāyāti vajjīrājakulānaṁ
āyamukhānaṁ pacchindanatthāya. Vatthūnīti gharavatthūni. Cittāni
namanti nivesanāni māpetunti tā kira devatā vatthuvijjāpāṭhakānaṁ
sarīre adhimuccitvā evaṁ cittāni nāmenti. Kasmā. Amhākaṁ
yathānurūpaṁ sakkāraṁ karissantīti attho. Tāvatiṁsehīti loke kira
sakkaṁ devarājānaṁ vissukammañca upādāya tāvatiṁsā paṇḍitāti

195
Saddo abbhuggato tenevāha tāvatiṁsehīti. Tāvatiṁsehi saddhiṁ
mantvā viya māpentīti attho. Yāvatā ariyānaṁ āyatananti
yattakaṁ ariyamanussānaṁ osaraṇaṭṭhānaṁ nāma atthi. Yāvatā
vaṇijjapathoti yattakaṁ vāṇijānaṁ āhaṭabhaṇḍassa rāsivaseneva
kayavikkayaṭṭhānaṁ nāma atthīti attho. Idaṁ agganagaranti tesaṁ
ariyāyatanaṁ vaṇijjaṭṭhānaṁ idaṁ agganagaraṁ bhavissati. Puṭabhedananti
bhaṇḍapuṭabhedanaṭṭhānaṁ bhaṇḍagaṇḍikānaṁ mocanaṭṭhānanti vuttaṁ
hoti. Aggito vātiādīsu samuccayatthe vāsaddo. Tatra hi
ekassa koṭṭhāsassa aggito ekassa udakato ekassa abbhantarato
aññamaññassa bhedā antarāyo bhavissati. Uḷumpanti pāraṁ
gamanatthāya āṇiyo ākoṭetvā kataṁ. Kullanti valliādīhi
bandhitvā kataṁ. Aṇṇavanti sabbantimena paricchedena yojanamattaṁ
gambhīrassa ca puthulassa ca udakaṭṭhānassetaṁ adhivacanaṁ. Saranti
idha nadī adhippetā. Idaṁ vuttaṁ hoti ye gambhīravitthataṁ
taṇhāsaraṁ taranti te ariyamaggasaṅkhātaṁ setuṁ katvāna vissajja
pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni ayampana imaṁ
appamattakaṁ udakaṁ uttaritukāmopi kullaṁ hi jano pabandhati buddhā
pana buddhasāvakā ca vinā eva kullena tiṇṇā medhāvino janāti.
Ananubodhāti abujjhanena. Sandhāvitanti bhavato bhavaṅgamanavasena
sandhāvitaṁ. Saṁsaritanti punappunaṁ gamanavasena saṁsaritaṁ. Mamañceva
tumhākañcāti mayā ca tumhehi ca. Athavā sandhāvitaṁ saṁsaritanti

196
Sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca ahosīti evamettha attho
daṭṭhabbo. Saṁsitanti saṁsaritaṁ. Bhavanettī samūhatāti bhavato gamanā
sandhāvanā taṇhārajju suṭṭhu hatā chinnā appavatti katā.
Nīlanti idaṁ sabbasaṅgāhikaṁ. Nīlavaṇṇātiādi tasseva
vibhāgadassanatthaṁ. Tattha na tesaṁ pakativaṇṇā nīlā nīlavilepanānaṁ
vicittatāvasenetaṁ vuttaṁ. Paṭivaṭṭesīti pahāresi. Sāhāraṁ
dajjeyyāthāti sajanapadaṁ dadeyyātha. Aṅguliṁ pothesunti aṅguliṁ
cāletuṁ. Ambakāyāti itthikāya. Olokethāti passatha.
Apalokethāti punappunaṁ passatha. Upasaṁharathāti upanetha imaṁ
licchaviparisaṁ tumhākaṁ cittena tāvatiṁsassa parisaṁ haratha tāvatiṁsassa
samakaṁ katvā passathāti attho.
Dhammassa ca anudhammaṁ byākarontīti bhagavato vuttakāraṇassa
anukāraṇaṁ kathenti. Sahadhammiko vādānuvādoti aparehi vuttakāraṇo
hutvā tumhākaṁ vādo hi viññūgarahitabbakāraṇaṁ koci appamattakopi
kiṁ na āgacchati. Idaṁ vuttaṁ hoti kiṁ sabbakāraṇenapi tumhākaṁ
pavādo gārayhaṁ kāraṇaṁ natthīti. Anabbhakkhātukāmāti abhibhavitvā
acikkhitukāmā. Anuviccakāranti anuviditvā cintetvā tulayitvā
kātabbaṁ karohīti vuttaṁ hoti. Ñātamanussānanti loke pākaṭānaṁ.
Sādhu hotīti sundaraṁ hoti. Paṭākaṁ parihareyyunti paṭākaṁ ukkhipitvā
nagare ghosantā āhiṇḍeyyuṁ. Kasmā. Evaṁ amhākaṁ mahantabhāvo
bhavissatīti. Opānabhūtanti paṭiyattaṁ udapāno viya patītaṁ.

197
Kulanti nivesanaṁ. Dātabbaṁ maññeyyāsīti mā imesaṁ deyyadhammaṁ
upacchindittha sampattānaṁ hi dātabbamevāti ovadati. Okāroti
avakāro lāmakabhāvo. Sāmukkaṁsikāti attanāyeva uddharitvā
gahitā asādhāraṇā aññesanti attho. Uddissakatanti uddisitvā
kataṁ. Paṭiccakammanti attānaṁ paṭicca katanti attho. Athavā
paṭiccakammanti nimittakammassetaṁ adhivacanaṁ. Taṁ paṭiccakammaṁ ettha
atthīti maṁsampi paṭiccakammanti vuttaṁ. Yo hi evarūpaṁ maṁsaṁ bhuñjati
sopi tassa kammassa dāyādo hoti vadhakassa viya tassāpi
pāṇaghātakammaṁ hotīti adhippāyo. Na jīrantīti abbhācikkhantā
na jīranti abbhakkhānassa antaṁ na gacchantīti attho.
Tikoṭiparisuddhikathā saṅghabhedasikkhāpadavaṇṇanāyaṁ vuttā.
Paccantimanti abhilāpamattametaṁ. Yaṁ saṅgho ākaṅkhatīti vuttattā
pana dhuravihāropi sammannituṁ vaṭṭati. Kammavācaṁ avatvā
apalokanenāpi vaṭṭatiyeva. Sakaṭaparivattakanti sakaṭehi parikkhepaṁ viya
katvā acchanti. Kākoravasaddanti tattha tattha apaviṭṭhāamisa-
khādanatthāya anupageyeva sannipatitānaṁ kākānaṁ oravasaddaṁ. Yasojo
nāma kapilasuttapariyosāne pabbajitānaṁ pañcannaṁ satānaṁ aggapuriso.
Ussāvanantikantiādīsu. Ussāvanantikā tāva evaṁ kātabbā
yo thambhānaṁ vā upari bhittipāde vā nikkhanitvā vihāro kayirati
tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikāeva.
Paṭhamathambhampana paṭhamabhittipādaṁ vā patiṭṭhāpentehi bahūhi samparivāretvā

198
Kappiyakuṭiṁ karomāti vācaṁ nicchārentehi manussesu ukkhipitvā
patiṭṭhāpentesu āmasitvā vā sayaṁ ukkhipitvā vā thambho vā
bhittipādo vā patiṭṭhāpetabbo. Kurundīmahāpaccarīsu pana kappiyakuṭī
kappiyakuṭīti vatvā patiṭṭhāpetabbanti vuttaṁ. Andhakaṭṭhakathāyaṁ
saṅghassa kappiyakuṭiṁ adhiṭṭhāmīti vuttaṁ. Tampana avatvāpi aṭṭhakathāsu
vuttanayeneva vutte doso natthi. Idaṁ panettha sādhāraṇalakkhaṇaṁ
thambhapatiṭṭhānañca vacanapariyosānañca samakālaṁ vaṭṭati. Sace hi
aniṭṭhite vacane thambho patiṭṭhāti appatiṭṭhite vā tasmiṁ vacanaṁ
niṭṭhāti akatā hoti kappiyakuṭī. Teneva mahāpaccariyaṁ vuttaṁ
bahūhi samparivāretvā vattabbaṁ avassaṁ hi ekassapi vacana-
niṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatīti. Iṭṭhakasilā-
mattikakuṭikāsu pana kuṭīsu heṭṭhā cayaṁ bandhitvā vā abandhitvā
vā karontu yato paṭṭhāya bhittiṁ uṭṭhāpetukāmā honti taṁ
sabbapaṭhamaṁ iṭṭhakaṁ vā silaṁ vā mattikāpiṇḍaṁ vā gahetvā
vuttanayeneva kappiyakuṭī kātabbā. Iṭṭhakādayo hi bhittiyā
paṭhamiṭṭhakādīnaṁ heṭṭhā na vaṭṭanti. Thambhā pana upari uggacchanti
tasmā vaṭṭanti. Andhakaṭṭhakathāyaṁ thambhe hi kayiramāne catūsu
koṇesu cattāro thambhā iṭṭhakādikuḍḍe catūsu koṇesu dve
tisso iṭṭhakā adhiṭṭhātabbāti vuttaṁ. Tathā pana akatāyapi
doso natthi. Aṭṭhakathāsu hi vuttameva pamāṇaṁ. Gonisādikā
duvidhā ārāmagonisādikā vihāragonisādikāti. Tāsu yattha neva

199
Ārāmo na senāsanāni parikkhittāni honti ayaṁ ārāma-
gonisādikā nāma yattha senāsanāni sabbāni vā ekaccāni vā
parikkhittāni ārāmo aparikkhitto ayaṁ vihāragonisādikā nāma.
Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṁ. Ārāmo
pana upaḍḍhaparikkhittopi bahutaraparikkhittopi parikkhittoyeva nāmāti
kurundīmahāpaccarīsu vuttaṁ. Ettha kappiyakuṭiṁ laddhuṁ vaṭṭati.
Gahapatīti manussā āvāsaṁ katvā kappiyakuṭiṁ dema paribhuñjathāti
vadanti esā gahapati nāma. Kappiyakuṭiṁ kātuṁ demāti vuttepi
vaṭṭatiyeva. Andhakaṭṭhakathāyampana yasmā bhikkhuṁ ṭhapetvā
sesasahadhammikānaṁ sabbesañca devamanussānaṁ hatthato paṭiggaho ca
sannidhi ca antovutthañca tesaṁ santakaṁ bhikkhussa vaṭṭati tasmā
tesaṁ gehāni tehi dinnā kappiyakuṭī vā gahapatīti vuccatīti
vuttaṁ. Punapi vuttaṁ bhikkhusaṅghassa vihāraṁ ṭhapetvā bhikkhunīnaṁ
upassayo ārāmikānaṁ vā titthiyānaṁ vā devatānaṁ vā nāgānaṁ vā
api brahmānaṁ vā vimānaṁ kappiyakuṭī hotīti taṁ suvuttaṁ
saṅghasantakameva hi bhikkhusantakaṁ vā gehaṁ gahapatikuṭī na hoti.
Sammatikā nāma kammavācāya sāvetvā katāti. Yaṁ imāsu catūsu
kappiyabhūmīsu vutthaṁ āmisaṁ taṁ sabbaṁ antovutthasaṅkhaṁ na gacchati
bhikkhūnañca bhikkhunīnañca antovutthāntopakkamocanatthaṁ hi kappiyakuṭiyo
anuññātā. Yampana akappiyabhūmiyaṁ sahaseyyāpahonake gehe vutthaṁ
saṅghikaṁ vā puggalikaṁ vā bhikkhussa bhikkhuniyā vā santakaṁ ekarattampi

200
Ṭhapitaṁ taṁ antovutthaṁ tattha pakkañca antopakkaṁ nāma hoti
etaṁ na kappati. Sattāhakālikampana yāvajīvikañca vaṭṭati.
Tatrāyaṁ vinicchayo sāmaṇero bhikkhussa taṇḍulādikaṁ āmisaṁ
āharitvā kappiyakuṭiyaṁ nikkhipitvā punadivase pacitvā deti
antovutthaṁ na hoti. Tattha akappiyakuṭiyaṁ nikkhittasappiādīsu yaṅkiñci
pakkhipitvā deti mukhasannidhi nāma hoti. Mahāpaccariyaṁ pana
antovutthaṁ hotīti vuttaṁ. Tattha nāmamattameva nānākaraṇaṁ.
Bhikkhu akappiyakuṭiyaṁ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā
paribhuñjati sattāhaṁ nirāmisaṁ vaṭṭati. Sace āmisasaṁsaṭṭhaṁ katvā
paribhuñjati antovutthañceva sāmapakkañca hoti. Etenupāyena
sabbasaṁsaggā veditabbā. Imā pana kappiyakuṭiyo kadā jahitavatthukā
hontīti. Ussāvanantikā tāva yā thambhānaṁ upari bhittipāde
vā nikkhanitvā katā sā sabbesu thambhesu ca bhittipādesu ca
apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde
vā parivattanti yo yo ṭhito tattha tattha patiṭṭhāti sabbesupi
parivattitesu jahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa
uparibhittiatthāya ṭhapitaṁ iṭṭhakaṁ vā silaṁ vā mattikāpiṇḍaṁ vā
ādiṁ katvā vināsitakāle jahitavatthukā hoti. Yehi pana
iṭṭhakādīhi adhiṭṭhitā tesu apanītesupi tadaññesu patiṭṭhitesu
ajahitavatthukāva hoti. Gonisādikā pākārādīhi parikkhepe kate
jahitavatthukā hoti. Puna tasmiṁ ārāme kappiyakuṭiṁ laddhuṁ vaṭṭati.

201
Sace pana punapi pākārādayo tattha tattha khaṇḍā honti tato
tato gāvo pavisanti puna kappiyakuṭī hoti. Itarā pana dve
gopānasimattaṁ ṭhapetvā sabbasmiṁ chadane vinaṭṭhe jahitavatthukā
honti. Sace gopānasīnaṁ upari ekampi pakkhapāsakamaṇḍalaṁ atthi
rakkhati. Yatra panimā catassopi kappiyabhūmiyo natthi tattha
kiṁ kātabbanti. Anupasampannassa datvā tassa santakaṁ katvā
paribhuñjitabbaṁ. Tatridaṁ vatthu karavikatissatthero kira vinayadharapāmokkho
mahāsīvattherassa santikaṁ agamāsi. So dīpālokena sappikumbhaṁ
passitvā bhante kimetanti pucchi. Thero āvuso gāmato
sappikumbho ābhato lūkhadivase sappinā bhuñjanatthāyāti āha.
Tato naṁ tissatthero na vaṭṭati bhanteti āha. Thero punadivase
pamukhe nikkhipāpesi. Tissatthero puna ekadivasaṁ āgato taṁ
disvā tatheva pucchitvā bhante sahaseyyāpahonakaṭṭhāne ṭhapetuṁ
na vaṭṭatīti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi.
Taṁ corā hariṁsu. So puna ekadivasaṁ āgataṁ tissattheramāha
āvuso tayā na vaṭṭatīti vutte so kumbho bahi nikkhitto
corehi avahaṭoti. Tato naṁ tissatthero āha nanu bhante
anupasampannassa dātabbo assa anupasampannassa hi datvā
tassa santakaṁ katvā paribhuñjituṁ vaṭṭatīti.
Meṇḍakavatthuṁ uttānameva. Apicettha anujānāmi bhikkhave
pañca goraseti ime pañca gorase visuṁ paribhogena paribhuñjitumpi

202
Anujānāmīti attho. Pātheyyaṁ pariyesitunti ettha sace keci
sayameva ñatvā denti iccetaṁ kusalaṁ no ce denti ñāti-
pavāritaṭṭhānato bhikkhācāravattena vā pariyesitabbaṁ tathā alabhantena
aññātikāppavāritaṭṭhānato yācitvāpi gahetabbaṁ ekadivasena
gamanīye magge ekabhattatthāya pariyesitabbaṁ. Dīghe addhāne
yattakena kantāraṁ nittharati tattakaṁ pariyesitabbaṁ.
Kājehi gāhāpetvāti pañcahi kājasatehi susaṅkhatassa
badarapānassa kuṭasahassaṁ gāhāpetvā. Etasmiṁ nidāne etasmiṁ
pakaraṇe dhammiṁ kathaṁ katvāti sādhu bhikkhave pānaṁ apivantā samaṇassa
gotamassa sāvakā paccayabāhullikāti vādaṁ na uppādayittha mayi ca
gāravaṁ akattha mama ca tumhe sugāravaṁ janayittha iti vo
ahaṁ iminā kāraṇena suṭṭhu pasannotiādinā nayena dhammiṁ kathaṁ
katvā anujānāmi bhikkhave aṭṭha pānānītiādimāha. Tattha
ambapānanti āmehi vā pakkehi vā ambehi katapānaṁ. Tattha
āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā
ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi
madhusakkarakappurādīhi yojetvā kātabbaṁ. Evaṁ kataṁ purebhattameva
kappati. Anupasampannehi kataṁ labhitvā pana purebhattaṁ paṭiggahitaṁ
purebhattaṁ sāmisaparibhogenāpi vaṭṭati pacchābhattaṁ nirāmisaparibhogena
yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu. Tesu pana
jambupānanti jambuphalehi katapānaṁ. Cocapānanti aṭṭhikehi kadaliphalehi

203
Katapānaṁ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṁ.
Madhukapānanti madhukānaṁ jātirasena katapānaṁ. Taṁ pana udakasambhinnaṁ
vaṭṭati suddhaṁ na vaṭṭati. Muddikapānanti muddikā udake madditvā
ambapānaṁ viya katapānaṁ. Sālukapānanti rattuppalanīluppalādīnaṁ
sāluke madditvā katapānaṁ. Phārusakapānanti phārusakehi ambapānaṁ
viya katapānaṁ. Imāni aṭṭhapānāni sītānipi ādiccapākānipi
vaṭṭanti aggipākāni na vaṭṭanti. Dhaññaphalarasanti sattannaṁ
dhaññānaṁ phalarasaṁ. Ḍākarasanti pakkaḍākarasaṁ. Yāvakālikapattānañhi
purebhattameva raso kappati. Yāvajīvikānaṁ paṭiggahetvā
ṭhapitasappiādīhi saddhiṁ pakkānaṁ sattāhaṁ kappati. Sace pana
suddhodakena paccati yāvajīvampi vaṭṭati. Khīrādīhi saddhiṁ pacituṁ
na vaṭṭati. Aññehi pakkampi ḍākarasasaṅkhameva gacchati.
Kurundiyampana yāvakālikapattānampi sītodake madditvā kataraso vā
ādiccapāko vā vaṭṭatīti vuttaṁ. Ṭhapetvā madhukapuppharasanti
ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā
pacchābhattaṁ na vaṭṭati. Purebhattampi yaṁ pākaṁ gahetvā majjaṁ
karonti so ādito paṭṭhāya na vaṭṭati. Madhukapupphampana
allaṁ vā sukkhaṁ vā bhajjitaṁ vā tena kataphāṇitaṁ vā yato
paṭṭhāya majjaṁ na karoti taṁ sabbaṁ purebhattaṁ vaṭṭati.
Ucchuraso nikkasaṭo pacchābhattaṁ vaṭṭati. Iti pānāni anujānantena
imepi cattāro rasā anuññātāti.

204
Rojavatthuṁ uttānameva. Tattha sabbañca ḍākanti sappiādīhi
pakkaṁ vā apakkaṁ vā yaṅkiñci ḍākaṁ. Piṭṭhakhādanīyanti
piṭṭhamayaṁ khādanīyaṁ. Rojo kira idaṁ ubhayampi satasahassaṁ vayaṁ
katvā paṭiyādāpesi. Saṅgaraṁ akaṁsūti katikaṁ akaṁsu. Uḷāraṁ
kho te idanti sundaraṁ kho te idaṁ. Nāhaṁ bhante ānanda
bahukatoti nāhaṁ buddhādigatappasādabahumānena idhāgatoti dasseti.
Mañjukāti madhuravacanā. Paṭibhāṇeyyakāti sake sippe paṭibhāṇa-
sampannā. Dakkhāti chekā analasā vā. Pariyodātasippāti
niddosasippā. Nāḷiyāvāpakenāti nāḷiyā ca āvāpakena ca.
Āvāpako ca nāma yattha laddhaṁ laddhaṁ āvapanti pakkhipantīti
vuttaṁ hoti. Na bhikkhave nahāpitapubbena khurabhaṇḍanti ettha
gahetvā pariharitumeva na vaṭṭati aññassa santakena pana kese
chettuṁ vaṭṭati. Sace vetanaṁ gahetvā chindati na vaṭṭati.
Yo anahāpitapubbo tassa pariharituṁpi vaṭṭati taṁ vā aññaṁ
vā gahetvā kese chettuṁpi vaṭṭati. Bhāgaṁ datvāti dasamaṁ bhāgaṁ
datvā. Idaṁ kira jambūdīpe porāṇakacārittaṁ tasmā dasa
koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṁ dātabbo.
Yaṁ bhikkhave mayā idaṁ na kappatīti ime cattāro mahāpadese
bhagavā bhikkhūnaṁ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā
suttaṁ gahetvā parimaddantā idaṁ addasaṁsu. Ṭhapetvā dhaññaphala-
rasanti satta dhaññāni pacchābhattaṁ na kappantīti paṭikkhittāni.

205
Tālanāḷikerapanasalabujālāvukumbhaṇḍapusaphalatipusaelālukāti nava
mahāphalāni sabbañca aparaṇṇaṁ dhaññagatikameva. Taṁ kiñcāpi
na paṭikkhittaṁ athakho akappiyaṁ anulometi tasmā pacchābhattaṁ
na kappatīti. Aṭṭha pānāni anuññātāni avasesāni
vettatintinikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni
aṭṭhapānagatikāneva. Tāni kiñcāpi na anuññātāni athakho kappiyaṁ
anulomenti tasmā kappanti. Ṭhapetvā hī sānulomaṁ dhaññaphalarasaṁ
aññaṁ phalapānaṁ nāma akappiyaṁ natthi sabbaṁ yāmakālikaṁyevāti
kurundiyaṁ vuttaṁ. Bhagavatā cha cīvarāni anuññātāni dhamma-
saṅgāhakattherehi tesaṁ anulomāni dukulaṁ pattunnaṁ cīnapaṭaṁ somārapaṭaṁ
iddhimayikaṁ devadattiyanti aparāni cha anuññātāni. Tattha
pattunnanti pattunnadese pāṇakehi sañjātavatthaṁ. Dve paṭā
desanāmeneva vuttā. Tāni tīṇi koseyyassānulomāni dukulaṁ
sāṇassa itarāni dve kappāsikassa vā sabbesaṁ vā. Bhagavatā
ekādasapatte paṭikkhipitvā dve pattā anuññātā lohapatto
ceva mattikāpatto ca. Lohathālakaṁ mattikathālakaṁ tambalohathālakanti
tesaṁyeva anulomāni. Bhagavatā tayo tumbā anuññātā lohatumbo
kaṭṭhatumbo phalatumboti. Kuṇḍikā kañcanako udakatumboti tesaṁyeva
anulomāni. Kurundiyampana pānīyasaṅkhapānīyasarāvakāni etesaṁ
anulomānīti vuttaṁ. Paṭṭikā sūkarantakanti dve kāyabandhanāni
anuññātāni dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṁ

206
Anulomāni. Setacchattaṁ kilañjacchattaṁ paṇṇacchattanti tīṇi
chattāni anuññātāni ekapaṇṇacchattaṁ tesaṁyeva anulomanti
iminā nayena pāliñca aṭṭhakathañca anupekkhitvā aññānipi
kappiyākappiyānaṁ anulomāni veditabbāni.
Tadahupaṭiggahitaṁ kāle kappatītiādi sabbaṁ sambhinnarasaṁ
sandhāya vuttaṁ. Sace hi challimpi anapanetvā sakaleneva
nāḷikeraphalena saddhiṁ pānakaṁ paṭiggahitaṁ hoti nāḷikeraṁ apanetvā
taṁ vikālepi vaṭṭati. Upari sappipiṇḍaṁ ṭhapetvā sītalapāyāsaṁ
denti yaṁ pāyāsena asaṁsaṭṭhaṁ sappi taṁ apanetvā sattāhaṁ
paribhuñjituṁ vaṭṭati. Thaddhamadhuphāṇitādīsupi eseva nayo.
Takkolajātiphalādīhipi alaṅkaritvā piṇḍapātaṁ denti tāni uddharitvā
dhovitvā yāvajīvaṁ paribhuñjitabbāni. Yāguyaṁ pakkhipitvā dinnasiṅgi-
verādīsu telādīsupi pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo.
Evaṁ yaṁ yaṁ asambhinnarasaṁ hoti taṁ taṁ ekato paṭiggahitampi
yathā suddhaṁ hoti tathā dhovitvā vā tacchetvā vā tassa
tassa kālavasena paribhuñjituṁ vaṭṭati. Sace pana sambhinnarasaṁ hoti
saṁsaṭṭhaṁ na vaṭṭati. Yāvakālikaṁ hi attanā saddhiṁ sambhinnarasāni
tīṇipi yāmakālikādīni attano sabhāvaṁ upaneti yāmakālikampi
dvepi sattāhakālikādīni attano sabhāvaṁ upaneti sattāhakālikampi
attanā saddhiṁ saṁsaṭṭhaṁ yāvajīvikaṁ attano sabhāvaṁyeva upaneti
tasmā tena tadahupaṭiggahitena saddhiṁ tadahupaṭiggahitaṁ vā pure

207
Paṭiggahitaṁ vā yāvajīvikaṁ sattāhaṁ kappati dvīhapaṭiggahitena chāhaṁ
tīhapaṭiggahitena pañcāhaṁ sattāhapaṭiggahitena tadaheva kappatīti
veditabbaṁ. Tasmāyeva hi sattāhakālikena bhikkhave yāvajīvikaṁ
tadahupaṭiggahitanti avatvā paṭiggahitaṁ sattāhaṁ kappatīti vuttaṁ.
Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṁ
vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu
yāvakālikaṁ yāmakālikanti idameva dvayaṁ antovutthakañceva
sannidhikārakañca hoti sattāhakālakañca yāvajīvikañca akappiyakuṭiyaṁ
nikkhipitumpi vaṭṭati sannidhimpi na janetīti. Sesaṁ sabbattha
uttānamevāti.
Bhesajjakkhandhakavaṇṇanā niṭṭhitā.
----------
208
Kaṭhinakkhandhakavaṇṇanā
------------
kaṭhinakkhandhake. Pāṭheyyakāti pāṭheyyaraṭṭhavāsino. Pāṭheyyaṁ
nāma kosalesu pacchimadisābhāge raṭṭhaṁ tattha vāsinoti vuttaṁ
hoti. Kosalarañño ekapitubhātūnaṁ bhaddavaggiyattherānaṁ etaṁ
adhivacanaṁ. Tesu sabbajeṭṭhako anāgāmi sabbapacchimako sotāpanno
ekopi arahā vā puthujjano vā natthi. Āraññakāti
dhutaṅgasamādānavasena āraññakā na araññavāsamattena.
Piṇḍapātikādibhāvepi tesaṁ eseva nayo. Sīsavasena cetaṁ vuttaṁ. Ime
pana terasāpi dhutaṅgāni samādāyayeva vattanti. Udakasaṅgaheti
udakena saṅgahitena ghaṭite saṁsaṭṭhe thale ca ninne ca ekodakī
bhūteti attho. Udakacikkhalleti akkantakkantaṭṭhāne udakacikkhallo
uṭṭhahitvā yāva ānisadā paharati īdise cikkhalleti
attho. Okapuṇṇehīti udakapuṇṇehi. Tesaṁ kira cīvarāni
ghanāni tesu patitaṁ udakaṁ na paggharati ghanattā puṭabaddhaṁ viya
tiṭṭhati tena vuttaṁ okapuṇṇehi cīvarehīti. Oghapuṇṇehītipi
pāṭho. Avivadamānā vassaṁ vasimhāti ettha āgantukaṭṭhāne
senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhita-
tāya ca te bhikkhū phāsuṁ na vasiṁsu tasmā avivadamānā phāsukaṁ

209
Vassaṁ vasimhāti nāvocuṁ. Dhammiṁ kathaṁ katvāti bhagavā tesaṁ bhikkhūnaṁ
anamataggiyakathaṁ kathesi. Te sabbeva kathāpariyosāne arahattaṁ
pāpuṇitvā nisinnaṭṭhānatoyeva ākāse uppatitvā agamaṁsu. Taṁ
sandhāya vuttaṁ dhammiṁ kathaṁ katvāti. Tato bhagavā sace
kaṭhinatthāro paññatto abhavissa ete bhikkhū ekaṁ cīvaraṁ ṭhapetvā
santaruttarena āgacchantā na evaṁ kilantā assu kaṭhinatthāro
ca nāmesa sabbabuddhehi anuññātoti cintetvā kaṭhinatthāraṁ
anujānitukāmo bhikkhū āmantesi āmantetvā ca pana anujānāmi
bhikkhavetiādimāha.
Tattha atthatakaṭhinānaṁ voti ettha nipātamattaṁ vokāro
atthatakaṭhinānanti attho. Evañhi sati parato so nesaṁ bhavissatīti
yujjati. Athavā voti sāmīvacanamevetaṁ. So nesanti ettha
pana so cīvaruppādoyeva atthatakaṭhinā nesaṁ bhavissatīti attho.
Tattha anāmantacāroti yāva kaṭhinaṁ na uddharīyati tāva
anāmantetvā caraṇaṁ kappissati cārittasikkhāpade anāpatti
bhavissatīti attho. Asamādānacāroti ticīvaraṁ asamādāya caraṇaṁ
cīvaravippavāso kappissatīti attho. Gaṇabhojananti gaṇabhojanampi
kappissati. Yāvadatthacīvaranti yāvatakena cīvarena attho tāvatakaṁ
anadhiṭṭhitaṁ avikappitaṁ kappissatīti attho. Yo ca tattha cīvarup-
pādoti tattha kaṭhinatthatasīmāyaṁ matakacīvaraṁ vā hotu saṅghaṁ uddissa
dinnaṁ vā saṅghikena tatruppādena ābhataṁ vā yenakenaci ākārena

210
Yaṁ saṅghikaṁ cīvaraṁ uppajjati taṁ tesaṁ bhavissatīti attho. Evañca
pana bhikkhave kaṭhinaṁ attharitabbanti ettha kaṭhinatthāraṁ ke labhanti
ke na labhantīti. Gaṇanavasena tāva pacchimakoṭiyā pañca janā
labhanti uddhaṁ satasahassampi. Pañcannaṁ heṭṭhā na labhanti.
Vutthavassavasena purimikāya vassaṁ upagantvā paṭhamapavāraṇāya pavāritā
labhanti chinnavassā vā pacchimikāya upagatā vā na labhanti
aññasmiṁ vihāre vutthavassāpi na labhantīti mahāpaccariyaṁ vuttaṁ.
Purimikāya upagatānampana sabbe pacchimikā gaṇapūrakā honti
ānisaṁsaṁ na labhanti ānisaṁso itaresaṁyeva hoti. Sace purimikāya
upagatā cattāro vā honti tayo vā dve vā eko vā
itare gaṇapūrake katvā kaṭhinaṁ attharitabbaṁ. Atha cattāro bhikkhū
upagatā eko paripuṇṇavasso sāmaṇero so ce pacchimikāya
upasampajjati gaṇapūrako ceva hoti ānisaṁsañca labhati. Tayo
bhikkhū dve sāmaṇerā dve bhikkhū tayo sāmaṇerā eko
bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace
purimikāya upagatā kaṭhinatthārakusalā na honti atthārakusalā
khandhakabhāṇakattherā pariyesitvā ānetabbā kammavācaṁ sāvetvā
kaṭhinaṁ attharāpetvā dānañca bhuñjitvā gamissanti. Ānisaṁso
pana itaresaṁyeva hoti. Kaṭhinaṁ kena dinnaṁ vaṭṭati. Yenakenaci
devena vā manussena vā pañcannaṁ vā sahadhammikānaṁ aññatarena
dinnaṁ vaṭṭati. Kaṭhinadāyakassa vattaṁ atthi sace so taṁ

211
Ajānanto pucchati bhante kathaṁ kaṭhinaṁ dātabbanti tassa evaṁ
ācikkhitabbaṁ tiṇṇaṁ cīvarānaṁ aññatarapahonakaṁ suriyuggamanasamaye
vatthaṁ kaṭhinacīvaraṁ demāti dātuṁ vaṭṭati tassa parikammatthaṁ
ettakā nāma sūciyo ettakaṁ suttaṁ ettakaṁ rajanaṁ parikammaṁ
karontānaṁ ettakānaṁ bhikkhūnaṁ yāgubhattañca dātuṁ vaṭṭatīti.
Kaṭhinatthārakenāpi dhammena samena uppannaṁ kaṭhinaṁ attharitabbaṁ.
Attharantena vattaṁ jānitabbaṁ tantavāyagehato hi ābhatasantāneneva
khalimakkhitasāṭakopi na vaṭṭati malinasāṭakopi na vaṭṭati tasmā
kaṭhinatthārasāṭakaṁ labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammupa-
karaṇāni sajjetvā bahūhi bhikkhūhi saddhiṁ tadaheva sibbetvā
niṭṭhitasūcikammaṁ rajitvā kappabinduṁ datvā kaṭhinaṁ attharitabbaṁ. Sace
tasmiṁ anatthateyeva añño kaṭhinasāṭakaṁ āharati aññāni ca
bahūni kaṭhinānisaṁsavatthāni deti yo ānisaṁsaṁ bahuṁ deti tassa
santakeneva attharitabbaṁ. Itaro yathā tathā ovaditvā saññā-
petabbo. Kaṭhinampana kena attharitabbaṁ. Yassa saṅgho kaṭhinacīvaraṁ
deti. Saṅghena pana kassa dātabbaṁ. Yo jiṇṇacīvaro hoti.
Sace bahū jiṇṇacīvarā vuḍḍhassa dātabbaṁ. Vuḍḍhesupi yo
mahāpuriso tadaheva cīvaraṁ katvā attharituṁ sakkoti tassa
dātabbaṁ. Sace vuḍḍho na sakkoti navakataro sakkoti tassa
dātabbaṁ. Apica saṅghena mahātherassa saṅgahaṁ kātuṁ vaṭṭati tasmā
tumhe bhante gaṇhatha mayaṁ katvā dassāmāti vattabbaṁ. Tīsu

212
Cīvaresu yaṁ jiṇṇaṁ hoti tadatthāya dātabbaṁ. Pakatiyā dupaṭṭa-
cīvarassa dupaṭṭatthāyayeva dātabbaṁ. Sacepissa ekapaṭṭacīvaraṁ ghanaṁ
hoti kaṭhinasāṭakā ca pelavā sāruppatthāya dupaṭṭapahonakameva
dātabbaṁ. Ahaṁ alabhanto ekapaṭṭaṁ pārupāmīti vadantassāpi
dupaṭṭaṁ dātuṁ vaṭṭati. Yo pana lobhapakatiko hoti tassa na
dātabbaṁ. Tenāpi kaṭhinaṁ attharitvā pacchā visibbetvā dve
cīvarāni karissāmīti na gahetabbaṁ. Yassa pana dīyati tassa
yena vidhinā dātabbaṁ taṁ dassetuṁ evañca pana bhikkhave kaṭhinaṁ
attharitabbanti ārabhitvā suṇātu me bhantetiādikā
dānakammavācā tāva vuttā. Evaṁ dinne pana kaṭhine sace taṁ
kaṭhinadussaṁ niṭṭhitaparikammameva hoti iccetaṁ kusalaṁ no ce
niṭṭhitaparikammaṁ hoti ahaṁ theroti vā bahussutoti vā ekenāpi
akātuṁ na labbhati sabbeheva sannipatitvā dhovanasibbanarajanāni
niṭṭhapetabbāni. Idaṁ hi kaṭhinavattaṁ nāma buddhappasatthaṁ atīte
padumuttaro hi bhagavā kaṭhinavattaṁ akāsi. Tassa kira aggasāvako
sujātatthero nāma kaṭhinaṁ gaṇhi. Taṁ satthā aṭṭhasaṭṭhiyā
bhikkhusatasahassehi saddhiṁ nisīditvā akāsi. Katapariyositaṁ pana
kaṭhinaṁ gahetvā atthārakena bhikkhunā sace saṅghāṭiyā kaṭhinaṁ
attharitukāmo hoti porāṇikā saṅghāṭi paccuddharitabbā navā
saṅghāṭi adhiṭṭhātabbā imāya saṅghāṭiyā kaṭhinaṁ attharāmīti vācā
bhinditabbātiādinā parivāre vuttavidhānena kaṭhinaṁ attharitabbaṁ.
213
Attharitvā ca pana tena kaṭhinatthārakena bhikkhunā saṅghaṁ upasaṅkamitvā
ekaṁsaṁ uttarāsaṅgaṁ karitvā añjaliṁ paggahetvā evamassa vacanīyo
atthataṁ bhante saṅghassa kaṭhinaṁ dhammiko kaṭhinatthāro anumodathāti
tehi anumodakehi bhikkhūhi ekaṁsaṁ uttarāsaṅgaṁ karitvā
añjaliṁ paggahetvā evamassa vacanīyo atthataṁ āvuso saṅghassa
kaṭhinaṁ dhammiko kaṭhinatthāro anumodāmātievamādinā parivāre
vuttavidhāneneva anumodāpetabbaṁ itarehi ca anumoditabbaṁ.
Evaṁ sabbesaṁ atthataṁ hoti kaṭhinaṁ. Vuttaṁ hetaṁ parivāre
dvinnaṁ puggalānaṁ atthataṁ hoti kaṭhinaṁ atthārakassa ca anumodakassa
cāti. Punapi vuttaṁ na saṅgho kaṭhinaṁ attharati na gaṇo
kaṭhinaṁ attharati puggalo kaṭhinaṁ attharati saṅghassa anumodanāya
gaṇassa anumodanāya puggalassa atthārā saṅghassa atthataṁ hoti
kaṭhinaṁ gaṇassa atthataṁ hoti kaṭhinaṁ puggalassa atthataṁ hoti
kaṭhinanti. Evaṁ atthate pana kaṭhine sace pana kaṭhinacīvarena
saddhiṁ ābhataṁ ānisaṁsaṁ dāyakā yena amhākaṁ kaṭhinaṁ gahitaṁ tasseva
demāti denti bhikkhusaṅgho anissaro. Atha avicāretvāva
datvā gacchanti bhikkhusaṅgho issaro tasmā sace kaṭhinatthārakassa
sesacīvarānipi dubbalāni honti saṅghena apaloketvā
tesaṁpi atthāya vatthāni dātabbāni. Kammavācā pana ekāyeva
vaṭṭati. Avasesakaṭhinānisaṁsavatthāni vassāvāsikaṭṭhitikāya dātabbāni.
Ṭhitikāya abhāvena therāsanato paṭṭhāya dātabbāni. Garubhaṇḍaṁ

214
Na bhājetabbaṁ. Sace pana ekasīmāya bahū vihārā honti
sabbe bhikkhū sannipātetvā ekattha kaṭhinaṁ attharitabbaṁ visuṁ
visuṁ attharituṁ na vaṭṭati. Idāni yathā ca kaṭhinaṁ atthataṁ
hoti yathā ca anatthataṁ taṁ vidhiṁ vitthārato dassetuṁ evañca
pana bhikkhave atthataṁ hoti kaṭhinaṁ evaṁ anatthatanti vatvā
akaraṇīyañceva mahābhūmikañca anatthatalakkhaṇaṁ tāva dassento
ullikhitamattenātiādike catuvīsati ākāre dassesi tato paraṁ
atthatalakkhaṇaṁ dassento ahatena atthatantiādike sattarasa
ākāre dassesi. Parivārepi hi catuvīsatiyā ākārehi anatthataṁ
hoti kaṭhinaṁ sattarasahākārehi atthataṁ hoti kaṭhinanti idameva
lakkhaṇaṁ vuttaṁ. Tattha ullikhitamattenāti dīghato ca puthulato ca
pamāṇagahaṇamattena. Pamāṇaṁ hi gaṇhanto tassa tassa padesassa
sañjānanatthaṁ nakhādīhi vā taṁ paricchedaṁ dassento ullikhati
nalāṭādīsu vā ghaṁsati tasmā taṁ pamāṇagahaṇaṁ ullikhitamattanti
vuccati. Dhovanamattenāti kaṭhinadussadhovanamattena. Cīvaravicāraṇa-
mattenāti pañcakaṁ vā sattakaṁ vā navakaṁ vā ekādasakaṁ vā
hotūti evaṁ vicāraṇamattena. Chedanamattenāti yathāvicāritassa
vatthassa chedanamattena. Bandhanamattenāti moghasuttakāropana-
mattena. Ovaṭṭiyakaraṇamattenāti moghasuttakānusārena dīghasibbita-
mattena. Kaṇḍūsakaraṇamattenāti muddhiyapaṭabandhanamattena. Daḷhī-
kammakaraṇamattenāti dve cimilikāyo ekato katvā sibbitamattena.

215
Athavā paṭhamacimilikā ghaṭetvā ṭhapitā hoti kaṭhinasāṭakaṁ
tassā kucchismiṁ cimilikaṁ katvā sibbitamattenātipi attho.
Mahāpaccariyaṁ pakaticīvarassa upassayadānenāti vuttaṁ. Kurundiyampana
pakatipaṭṭabaddhacīvaraṁ dupaṭṭaṁ kātuṁ kucchicimilikālliyāpanamattenāti
vuttaṁ. Anuvātakaraṇamattenāti piṭṭhianuvātāropanamattena.
Paribhaṇḍakaraṇamattenāti kucchianuvātāropanamattena. Ovaṭṭeyya-
karaṇamattenāti āgantukapaṭāropanamattena. Kaṭhinacīvarato vā paṭaṁ
gahetvā aññasmiṁ kaṭhinacīvare paṭāropanamattena. Kambalamaddana-
mattenāti ekavāraṁyeva rajane pakkhittena dantavaṇṇena paṇḍupalāsa-
vaṇṇena vā. Sace pana sakiṁ vā dvikkhattuṁ vā rattampi sāruppaṁ
hoti vaṭṭati. Nimittakatenāti iminā dussena kaṭhinaṁ attharissāmīti
evaṁ nimittakatena. Ettakameva hi parivāre vuttaṁ. Aṭṭhakathāsu
pana ayaṁ sāṭako sundaro sakkā iminā kaṭhinaṁ attharitunti
evaṁ nimittakammaṁ katvā laddhenāti vuttaṁ. Parikathākatenāti
kaṭhinaṁ nāma dātuṁ vaṭṭati kaṭhinadāyako bahuṁ puññaṁ pasavatīti
evaṁ parikathāya uppāditena. Kaṭhinaṁ nāma atiukkaṭṭhaṁ vaṭṭati
mātarampi viññāpetuṁ na vaṭṭati ākāsato otiṇṇasadisameva
vaṭṭati. Kukkukatenāti tāvakālikena. Sannidhikatenāti ettha
duvidho sannidhi karaṇasannidhi ca nicayasannidhi ca. Tattha tadaheva
akatvā ṭhapetvā karaṇaṁ karaṇasannidhi nāma. Saṅgho ajja
kaṭhinadussaṁ labhitvā punadivase deti ayaṁ nicayasannidhi nāma.

216
Nissaggiyenāti rattinissaggiyena. Parivārepi vuttaṁ nissaggiyaṁ
nāma kayiramāne aruṇo udriyatīti. Akappakatenāti anādinna-
kappabindunā. Aññatra saṅghāṭiyātiādīsu ṭhapetvā saṅghāṭi-
uttarāsaṅgāntaravāsake aññena paccattharaṇādinā atthataṁ anatthataṁ
hotīti. Aññatra pañcakena vā atirekapañcakena vāti pañcakāni
vā atirekapañcakāni vā khaṇḍāni katvā mahāmaṇḍalāḍḍha-
maṇḍalāni dassetvā kateneva vaṭṭati. Evañhi samaṇḍalīkataṁ
hoti taṁ ṭhapetvā aññena acchinnakena vā dvitti
catukkhaṇḍakena vā na vaṭṭati. Aññatra puggalassa atthārāti
puggalassa atthāraṁ ṭhapetvā na aññena saṅghassa vā gaṇassa vā
atthārena atthataṁ hoti. Nissīmaṭṭho anumodatīti bahiupacāra-
sīmāya ṭhito anumodati. Ahatenāti aparibhuttena.
Ahatakappenāti ahatasadisena ekavāraṁ vā dvikkhattuṁ vā dhotena.
Pilotikāyāti gatavatthukasāṭakena. Paṁsukūlenāti tevīsatiyā khettesu
uppannapaṁsukūlena. Paṁsukūliyabhikkhunā colakabhikkhaṁ āhiṇḍitvā
laddhacolakehi katacīvarenāti kurundīmahāpaccarīsu vuttaṁ. Āpaṇikenāti
āpaṇadvāre patitapilotikaṁ gahetvā kaṭhinatthāya deti tenāpi
vaṭṭatīti attho. Sesaṁ vuttavipallāsena veditabbaṁ. Imasmiṁ pana
ṭhāne saha kaṭhinassa atthārā katī dhammā jāyantītiādi bahūsu
aṭṭhakathāsu vuttaṁ taṁ sabbaṁ parivāre pāliṁ ārūḷhameva tasmā
tattha āgatanayeneva veditabbaṁ. Na hi tena idha avuccamānena

217
Kaṭhinatthārassa kiñci parihāyati. Evaṁ kaṭhinatthāraṁ dassetvā
idāni ubbhāraṁ dassetuṁ kathañca bhikkhave ubbhataṁ hoti kaṭhinanti-
ādimāha. Tattha mātikāti mātaro janettiyoti attho.
Kaṭhinubbhāraṁ hi etā aṭṭha janettiyo. Tāsu pakkamanaṁ anto
assāti pakkamanantikā. Evaṁ sesāpi veditabbā. Na paccessanti
na puna āgamissaṁ. Etasmiṁ pana pakkamanantike kaṭhinuddhāre
paṭhamaṁ cīvarapalibodho chijjati pacchā āvāsapalibodho evaṁ
pakkamato hi cīvarapalibodho antosīmāyameva chijjati āvāsapalibodho
sīmātikkame. Vuttampi cetaṁ parivāre
pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā
etañcāhaṁ vissajjissaṁ cīvarapalibodho paṭhamaṁ chijjati
pacchā āvāsapalibodho chijjatīti.
Cīvaraṁ ādāyāti akatacīvaraṁ ādāya. Bahisīmāgatassāti aññaṁ
sāmantaṁ vihāraṁ gatassa. Evaṁ hotīti tasmiṁ vihāre senāsana-
phāsukaṁ vā sahāyasampattiṁ vā disvā evaṁ hoti. Etasmiṁ pana
niṭṭhānantike kaṭhinuddhāre āvāsapalibodho paṭhamaṁ chijjati so hi
na paccessanti citte uppannamatteva chijjati. Vuttampi cetaṁ
niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā
etañcāhaṁ vissajjissaṁ āvāsapalibodho paṭhamaṁ chijjati
cīvare niṭṭhite cīvarapalibodho chijjatīti.
Etena nayena sesamātikāvibhajjanepi attho veditabbo.

218
Ayaṁ panettha viseso sanniṭṭhānantike dvepi palibodhā nevimaṁ
cīvaraṁ kāressaṁ na paccessanti citte uppannamatteyeva ekato
chijjanti. Vuttañhetaṁ
sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā
etañcāhaṁ vissajjissaṁ dve palibodhā apubbaṁ acarimaṁ chijjantīti.
Evaṁ sabbakaṭhinuddhāresu palibodhupacchedo veditabbo. So
pana yasmā iminā ca vuttanayena parivāre ca āgatabhāvena sakkā
jānituṁ tasmā vitthārato na vutto. Ayampanettha saṅkhepo
nāsanantike āvāsapalibodho paṭhamaṁ chijjati cīvare naṭṭhe
cīvarapalibodho chijjati. Savanantike cīvarapalibodho paṭhamaṁ chijjati tassa
saha savanena āvāsapalibodho chijjati. Āsāvacchedike āvāsa-
palibodho paṭhamaṁ chijjati cīvarāsāya upacchinnāya cīvarapalibodho
chijjati. Ayampana yasmā anāsāya labhati āsāya na labhati
tassa evaṁ hoti idhevimaṁ cīvaraṁ kāressaṁ na paccessantiādinā
nayena itarehi uddhārehi saddhiṁ vomissakadesanānekappabhedo hoti
tasmā parato visuṁ vitthāretvā vutto idha na vutto. Idha
pana savanantikassa anantaraṁ sīmātikkantiko vutto. Tattha cīvara-
palibodho paṭhamaṁ chijjati tassa bahisīme āvāsapalibodho chijjati.
Sahubbhāre dve palibodhā apubbaṁ acarimaṁ chijjanti. Evaṁ ādāyavāre
satta kaṭhinuddhāre dassetvā puna samādāyavārepi vippakatacīvarassa
ādāyasamādāyavāresupi yathāsambhavaṁ teyeva dassitā. Tato paraṁ

219
Antosīmāyaṁ paccessaṁ na paccessanti imaṁ vidhiṁ anāmasitvāva
na paccessanti imameva āmasitvāva anadhiṭṭhitenātiādinā nayena
ca ye ye yujjanti te te dassitā. Tato paraṁ cīvarāsāya
pakkamatītiādinā nayena itarehi saddhiṁ vomissakanayena anekakkhattuṁ
āsāvacchedikaṁ dassetvā puna disaṁgamiyavasena ca phāsuvihārikavasena
ca niṭṭhānantikādīsu yujjamānā kaṭhinuddhārā dassitā. Evaṁ
pabhedato kaṭhinuddhāraṁ dassetvā idāni ye ye tena tena
kaṭhinuddhārena palibodhā chijjantīti vuttā tesaṁ tesaṁ paṭipakkhe
dassento dveme bhikkhave kaṭhinassa palibodhātiādimāha. Tattha
cattenāti yena cattena so āvāso catto hoti taṁ cattaṁ nāma
tena cattena. Vantamuttesupi eseva nayo. Sesaṁ sabbattha
uttānamevāti.
Kaṭhinakkhandhakavaṇṇanā niṭṭhitā.
------------

220
Cīvarakkhandhakavaṇṇanā
----------
cīvarakkhandhake. Padakkhāti chekā kusalā. Abhisaṭāti abhigatā.
Kehi abhigatā. Atthikehi manussehi. Karaṇatthe pana sāmīvacanaṁ
katvā atthikānaṁ atthikānaṁ manussānanti vuttaṁ. Paññāsāya ca
rattiṁ gacchatīti paññāsakahāpaṇe gahetvā ca rattiṁ rattiṁ gacchati.
Negamoti kuṭumbikagaṇo. Sālavatiṁ kumāriṁ gaṇikaṁ vuṭṭhāpesīti
nāgarā dve satasahassāni rājā tīṇi satasahassāni aññañca
ārāmuyyānavāhanādiparicchedaṁ datvā vuṭṭhapesuṁ gaṇikaṭṭhāne
ṭhapesunti attho. Paṭisatena ca rattiṁ gacchatīti rattiṁ rattiṁ
paṭisatena gacchati. Gilānaṁ paṭivedeyyanti gilānabhāvaṁ jānāpeyyaṁ.
Kattarasuppeti jiṇṇasuppe. (disāpāmokkhoti sabbadisāsu vidito
pākaṭo padhāno vāti attho .) kā me deva mātāti kasmā
pucchi. Taṁ kira aññe rājadārakā kīḷantā kalahe uṭṭhite
nimmātiko nibpitikoti vadanti yathā ca aññesaṁ dārakānaṁ chaṇādīsu
cūḷamātāmahāmātādayo kiñci kiñci paṇṇākāraṁ pesenti tathā
tassa na koci kiñci pesesi. Iti so taṁ sabbaṁ cintetvā nimmātiko-
yeva nukho ahanti jānanatthaṁ kā deva mātā ko pitāti pucchi.
Yannūnāhaṁ sippanti yannūnāhaṁ vejjasippaṁ sikkheyyanti cintesi. Tassa

221
Kira etadahosi imāni kho hatthiassasippādīni parūpaghātapaṭisaṁyuttāni
vejjasippaṁ mettāpubbabhāgaṁ sattānaṁ hitapaṭisaṁyuttanti tasmā vejja-
sippameva sandhāya yannūnāhaṁ sippaṁ sikkheyyanti cintesi. Apicāyaṁ
ito kappasatasahassassa upari padumuttarassa bhagavato upaṭṭhākaṁ
buddhupaṭṭhāko ayanti catuparisabbhantare patthataguṇaṁ vejjaṁ disvā
ahovatāhampi evarūpaṁ ṭhānantaraṁ pāpuṇeyyanti cintetvā sattāhaṁ
buddhappamukhassa bhikkhusaṅghassa dānaṁ datvā bhagavantaṁ vanditvā ahampi
bhagavā tumhākaṁ upaṭṭhāko asukavejjo viya anāgate buddhupaṭṭhāko
bhaveyyanti patthanamakāsi. Tāya purimapatthanāya codiyamānopesa
vejjasippameva sandhāya yannūnāhaṁ sippaṁ sikkheyyanti cintesi.
Tasmiñca samaye takkasilakā vāṇijā abhayarājakumāraṁ dassanāya
agamaṁsu. Te jīvako kuto tumhe āgatāti pucchi. Takkasilātoti
vutto atthi tattha vejjasippācariyoti pucchitvā āma kumāra
takkasilāyaṁ disāpāmokkho vejjo paṭivasatīti sutvā tenahi yadā
gacchatha mayhaṁ āroceyyāthāti āha. Te tathā kariṁsu. So
pitaraṁ anāpucchitvā tehi saddhiṁ takkasilaṁ agamāsi. Tena vuttaṁ
abhayarājakumāraṁ anāpucchātiādi. Icchāmahaṁ ācariya sippaṁ
sikkhitunti taṁ kira upasaṅkamantaṁ disvā so vejjo kosi tvaṁ
tātāti pucchi. So bimbisāramahārājassa nattā abhayakumārassa
puttomhīti āha. Kasmā panāsi tāta idhāgatoti. Tato
so tumhākaṁ santike sippaṁ sikkhitunti vatvā icchāmahaṁ ācariya

222
Sippaṁ sikkhitunti āha. Bahuñca gaṇhātīti yathā aññe
khattiyarājakumārādayo ācariyassa dhanaṁ datvā kiñci kammaṁ akatvā
sippaṁ sikkhantiyeva na so evaṁ. So pana kiñci dhanaṁ adatvā
dhammantevāsikova hutvā ekaṁ kālaṁ upajjhāyassa kammaṁ karoti
ekaṁ kālaṁ sikkhati. Evaṁ santepi abhinīhārasampanno kulaputto
attano medhāvitāya bahuñca gaṇhāti lahuñca gaṇhāti suṭṭhu
ca upadhāreti gahitañcassa na pamussati. Satta ca me vassāni
adhīyantassa nayimassa sippassa anto paññāyatīti ettha ayaṁ
kira jīvako yattakaṁ ācariyo jānāti yaṁ aññe soḷasahi
vassehi uggaṇhanti taṁ sabbaṁ sattahi vassehi uggahesi.
Sakkassa pana devarañño etadahosi ayaṁ buddhānaṁ upaṭṭhāko
aggavissāsiko bhavissati handa naṁ bhesajjayojanaṁ sikkhāpemīti.
Ācariyassa sarīre ajjhāvasitvā yathā ṭhapetvā kammavipākaṁ
avasesarogaṁ ekeneva bhesajjayogena tikicchituṁ sakkoti tathā naṁ
bhesajjayojanaṁ sikkhāpesi. So pana ācariyassa santike sikkhāmīti
maññati tasmā samattho idāni jīvako tikicchitunti sakkena
vissaṭṭhamatto evaṁ cintetvā ācariyaṁ pucchi. Ācariyo pana
na iminā mamānubhāvena uggahitaṁ devatānubhāvena uggahitanti
ñatvāva tenahi bhaṇetiādimāha. Samantā yojanaṁ āhiṇḍantoti
divase divase ekekena dvārena nikkhamitvā cattāro divase
āhiṇḍanto. Parittaṁ pātheyyaṁ adāsīti appamattakaṁ adāsi.

223
Kasmā. Tassa kira etadahosi ayaṁ mahākulassa putto
gatamattoyeva pitupitāmahānaṁ santikā mahāsakkāraṁ labhissati tato
mayhaṁ vā sippassa vā guṇaṁ na jānissati antarāmagge pana
khīṇapātheyyo sippaṁ payojetvā avassaṁ mayhañca sippassa ca
guṇaṁ jānissatīti parittaṁ dāpesi. Pasatenāti ekahatthapūṭena.
Picunāti kappāsapaṭalena. Yatra hi nāmāti yā nāma.
Kimpimāyanti kimpi me ayaṁ. Sabbālaṅkāraṁ tuyhaṁ hotūti rājā
kira sace imaṁ gaṇhissati pamāṇayutte ṭhāne taṁ ṭhapessāmi
sace na gaṇhissati abbhantarikaṁ naṁ vissāsikaṁ karissāmīti cintetvā
evamāha. Abhayarājakumārassāpi nāṭakānampi cittaṁ uppajji
aho vata na gaṇheyyāti. Sopi tesaṁ cittaṁ ñatvā viya idaṁ
me deva ayyikānaṁ ābharaṇaṁ na panidaṁ mayhaṁ gaṇhituṁ paṭirūpanti
vatvā alaṁ devātiādimāha. Rājā pasanno sabbālaṅkāra-
sampannaṁ gehañca ambavanuyyānañca anusaṁvaccharaṁ satasahassauṭṭhānakaṁ
gāmañca mahāsakkārañca datvā tenahi bhaṇetiādimāha.
Adhikāraṁ me devo saratūti katassa upakāraṁ saratūti attho.
Sīsacchaviṁ uppāṭetvāti sīsacammaṁ apanetvā. Sibbiniṁ vināmetvāti
sibbiniṁ vivaritvā. Sakkhasi pana tvaṁ gahapatīti kasmā āha.
Iriyapathasamparivattanena kira matthaluṅga na saṇṭhāti tassa ca
tīhi sattāhehi niccalassa nipannassa matthaluṅgaṁ saṇṭhahissatīti
ñatvā appevanāma satta satta māse paṭijānitvā satta satta

224
Divasepi nipajjeyyāti evamāha. Teneva parato vuttaṁ apica
paṭikaccevāsi mayā ñātoti. Nāhaṁ ācariya sakkomīti tassa
kira sarīre mahādāho uppajji tassā evamāha. Tīhi sattāhenāti
tīhi passehi ekekena sattāhena. Janaṁ ussāretvāti janaṁ
nīharāpetvā. Jegucchaṁ me sappīti ayaṁ kira rājā vicchikassa
jāto vicchikavisapaṭighātāya ca sappi bhesajjaṁ hoti vicchikānaṁ
paṭikkūlaṁ tasmā evamāha. Uddekaṁ dassatīti uggāraṁ dassati.
Paññāsayojanikā hotīti paññāsayojanāni gantuṁ samatthā hoti.
Na kevalañcassa rañño hatthinīyeva nāḷāgiri nāma hatthī
yojanasataṁ gacchati velukaṇṇo ca muñjakeso cāti dve assā
vīsayojanasataṁ gacchanti kāko nāma dāso saṭṭhī yojanāni gacchati.
Ekassa kira kulaputtassa anuppanne buddhe ekadivasaṁ bhuñjituṁ
nisinnassa paccekabuddho dvāre ṭhatvā agamāsi. Tasseko
puriso paccekabuddho āgantvā gatoti ārocesi. So sutvā
gaccha vegena pattaṁ āharāti āharāpetvā attano sajjitabhattaṁ
sabbaṁ datvā pesesi. Itaro taṁ nīharitvā paccekabuddhassa
hatthe ṭhapetvā ahaṁ bhante tumhākaṁ katena iminā kāyaveyyā-
vaṭikena yattha yattha nibbattāmi vāhanasampanno homīti patthanaṁ
akāsi. So ayaṁ etarahi pajjoto nāma rājā jāto tāya
patthanāya ayaṁ vāhanasampatti. Nakhena bhesajjaṁ olumpetvāti
nakhena bhesajjaṁ odahitvā pakkhipitvāti attho. Sappiṁ pāyetvāti

225
Sappiñca pāyetvā paricārikānañca āhāravidhiṁ ācikkhitvā.
Nicchāresīti virecesi. Siveyyakannāma uttarakurūsu sivatthikaṁ
avamaṅgalavatthaṁ. Tattha kira manussā mataṁ teneva vatthena veṭhetvā
nikkhipanti. Taṁ maṁsapesīti sallakkhetvā hatthisoṇḍasakuṇā ukkhipitvā
nīharitvā himavantakūṭe ṭhapetvā vatthaṁ apanetvā khādanti. Atha
vanacarakā vatthaṁ disvā rañño āharanti. Evamidaṁ pajjotena
laddhaṁ hoti. Siviraṭṭhe kusalā itthiyo tīhi aṁsūhi suttaṁ
kantanti tena suttena vāyitavatthaṁ etantipi vadanti. Sinehethāti
kiṁ pana bhagavato kāyo lūkho na lūkho. Bhagavato hi āhāre
sadā devatā dibbojaṁ pakkhipanti sinehapānampana sabbattha dose
temeti sirā mudukā karoti tenāyaṁ evamāha. Tīṇi
uppalahatthānīti ekaṁ uppalahatthaṁ oḷārikadosaharaṇatthaṁ ekaṁ
majjhimadosaharaṇatthaṁ ekaṁ sukhumadosaharaṇatthaṁ. Na cirasseva pakatatto
ahosīti evaṁ pakatatte pana kāye nāgarā dānaṁ sampādesuṁ.
Jīvako āgantvā bhagavantaṁ etadavoca bhagavā ajja nāgarā
tumhākaṁ dānaṁ dātukāmā antogāmaṁ piṇḍāya pavisathāti.
Mahāmoggallānatthero cintesi kuto nukho ajja bhagavato
paṭhamapiṇḍapāto laddhuṁ vaṭṭatīti. Tato cintesi soṇo
seṭṭhiputto khettaparikammato paṭṭhāya aññehi asādhāraṇānaṁ
khīrodakasecanasaṁvaḍḍhānaṁ gandhasālīnaṁ odanaṁ bhuñjati tato bhagavato
piṇḍapātaṁ āharissāmīti iddhiyā gantvā tassa pāsādatale attānaṁ

226
Dassesi. So therassa pattaṁ gahetvā paṇītaṁ piṇḍapātaṁ adāsi
therassa ca gamanākāraṁ disvā bhuñjatha bhanteti āha. Thero
tamatthaṁ ārocesi. Bhuñjatha bhante ahaṁ aññaṁ bhagavato
dassāmīti theraṁ bhojetvā gandhehi pattaṁ ubbattitvā piṇḍapātaṁ
adāsi. Taṁ thero āharitvā bhagavato adāsi. Rājāpi kho
bimbisāro ajja bhagavā kiṁ bhuñjissatīti vihāraṁ āgantvā
pavisamāneva piṇḍapātagandhaṁ ghāyitvā bhuñjitukāmo ahosi.
Bhagavato ca dvīsuyeva piṇḍapātesu bhājanagatesu devatā ojaṁ
pakkhipiṁsu yañca sujātā adāsi yañca parinibbānakāle cundo
kammāraputto aññesu kavaḷe kavaḷe pakkhipanti tasmā bhagavā
rañño icchaṁ jānitvā apakkhittojameva thokaṁ piṇḍapātaṁ rañño
dāpesi. So paribhuñjitvā pucchi kiṁ bhante uttarakuruto
ābhataṁ bhojananti. Na mahārāja uttarakuruto apica kho taveva
raṭṭhavāsino gahapatiputtassa bhojanaṁ etanti vatvā soṇassa sampattiṁ
ācikkhi. Taṁ sutvā rājā soṇaṁ daṭṭhukāmo hutvā cammakkhandhake
vuttanayena asītiyā kulaputtasahassehi saddhiṁ soṇassa āgamanaṁ
akāsi. Te bhagavato dhammadesanaṁ sutvā sotāpannā jātā.
Soṇo pana pabbajitvā arahatte patiṭṭhito. Bhagavāpi etadatthameva
rañño piṇḍapātaṁ dāpesi. Evaṁ katabhattakicce bhagavati athakho
jīvako komārabhacco taṁ siveyyakaṁ dussayugaṁ ādāya .pe.
Etadavoca. Atikkantavarāti ettha vinicchayo mahākhandhake vuttanayeneva

227
Veditabbo. Bhagavā bhante paṁsukūliko bhikkhusaṅgho cāti bhagavato
hi buddhattappattito paṭṭhāya yāva idaṁ vatthuṁ etthantare vīsati
vassāni na koci bhikkhu gahapaticīvaraṁ sādiyi sabbe paṁsukūlikāva
ahesuṁ tenāyamevamāha. Gahapaticīvaranti gahapatīhi dinnacīvaraṁ.
Dhammiyā kathāyāti vatthadānānisaṁsapaṭisaṁyuttāya kathāya. Itarītarenāpīti
appagghenapi mahagghenapi yena kenacīti attho. Pāvāroti salomako
kappāsikapāvāro. Anujānāmi bhikkhave kojavanti ettha
pakatikojavameva vaṭṭati mahāpiṭṭhiyakojavaṁ na vaṭṭati. Kojavanti
uṇṇāmayo pāvārasadiso.
Kāsirājāti kāsīnaṁ rājā pasenadissa ekapitikabhātā esa.
Aḍḍhakāsiyanti ettha kāsīti sahassaṁ vuccati taṁagghanako
kāsiyo ayampana pañcasatāni agghati tasmā aḍḍhakāsiyoti
vutto tenevāha upaḍḍhakāsīnaṁ khamamānanti. Uccāvacānīti
sundarāni ca asundarāni ca. Bhaṅgannāma khomāadīhi pañcahi
suttehi missetvā kataṁ. Vākamayamevātipi vadanti. Ekaṁyeva
bhagavatā cīvaraṁ anuññātaṁ na dveti te kira itarītarena cīvarenāti
ekassa gahapatikena vā paṁsukūlena vāti evaṁ atthaṁ sallakkhayiṁsu.
Nāgamesunti yāva te susānato āgacchanti tāva te na acchiṁsu
pakkamiṁsuyeva. Nākāmā bhāgaṁ dātunti na anicchāya dātuṁ yadi
pana icchanti dātabbo. Āgamesunti upacāre acchiṁsu.
Tena bhagavā āha anujānāmi bhikkhave āgamentānaṁ akāmā

228
Bhāgaṁ dātunti. Yadi pana manussā idhāgatāeva gaṇhantūti
denti saññāṇaṁ vā katvā gacchanti sampattā gaṇhantūti
sampattānaṁ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā
yena gahitaṁ so eva sāmī. Sadisā okkamiṁsūti sabbe
okkamiṁsu ekadisāya vā okkamiṁsūti attho. Te katikaṁ
katvāti laddhapaṁsukūlaṁ sabbesaṁ bhājetvā gaṇhissāmāti bahiyeva
katikaṁ katvā.
Yo na chandāgatiṁ gacchatītiādīsu cīvarapaṭiggāhakesu pacchā
āgatānampi attano ñātakādīnaṁ paṭhamataraṁ paṭiggaṇhanto vā
ekaccasmiṁ pemaṁ dassetvā gaṇhanto vā lobhapakatitāya attano
pariṇāmento vā chandāgatiṁ gacchati nāma. Yo paṭhamataraṁ āgatassāpi
kodhavasena pacchā gaṇhanto vā duggatamanussesu avaṇṇaṁ katvā
gaṇhanto vā kiṁ vo ghare ṭhapitokāso natthi tumhākaṁ
santakaṁ gahetvā gacchathāti evaṁ saṅghassa lābhantarāyaṁ karonto
vā dosāgatiṁ gacchati nāma. Yo pana muṭṭhassati asampajāno
ayaṁ mohāgatiṁ gacchati nāma. Pacchā āgatānampi issarānaṁ
bhayena paṭhamataraṁ paṭiggaṇhanto vā cīvarapaṭiggāhakaṭṭhānantarametaṁ
bhāriyanti santasanto vā bhayāgatiṁ gacchati nāma. Mayā
idañcidañca gahitaṁ idañca na gahitanti jānanto gahitāgahitañca
jānāti nāma. Tasmā yo na chandāgatiādivasena gacchati
ñātakāññātakāḍḍhaduggatesu visesaṁ akatvā āgatapaṭipāṭiyā gaṇhāti

229
Sīlācārapaṭipattisaṁyutto hoti satimā medhāvī bahussuto sakkoti
dāyakānaṁ vissaṭṭhāya vācāya parimaṇḍalehi padabyañjanehi anumodanaṁ
karonto pasādaṁ janetuṁ evarūpo sammannitabboti. Evañca
pana bhikkhave sammannitabboti ettha pana etāya yathāvuttāya
kammavācāyapi apalokanenapi antovihāre sabbasaṅghamajjhepi
khaṇḍasīmāyapi sammannituṁ vaṭṭatiyeva. Evaṁ sammatena ca vihārapaccante
vā padhānaghare vā na acchitabbaṁ. Yattha pana āgatā manussā
sukhaṁ passanti tādise dhuravihāraṭṭhāne vījaniṁ passe ṭhapetvā
suvivatthena supārutena nisīditabbanti. Tattheva ujjhitvāti
paṭiggahaṇameva amhākaṁ bhāroti vatvā gahitaṭṭhāneyeva chaḍḍetvā
gacchanti. Cīvarapaṭiggāhakanti yo gahapatikehi saṅghassa dīyamānaṁ
cīvaraṁ gaṇhāti. Cīvaranidāhakanti cīvarapaṭisāmanakaṁ. Yo na
chandāgatintiādīsu cettha ito paraṁ sabbattha vuttanayeneva vinicchayo
veditabbo. Sammativinicchayopi kathitānusāreneva jānitabbo.
Vihāraṁ vātiādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi
avivitto sabbesaṁ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo
vā hoti so na sammannitabbo. Paccantasenāsanaṁ pana
na sammannitabbaṁ. Idaṁ pana bhaṇḍāgāraṁ khaṇḍasīmaṁ gantvā
khaṇḍasīmāyaṁ nisinnehi sammannituṁ na vaṭṭati vihāramajjheyeva
sammannitabbaṁ. Guttāguttañca jāneyyāti ettha yassa tāva
chadanādīsu koci doso natthi taṁ guttaṁ nāma. Yassa pana

230
Chadanatiṇaṁ vā chadaniṭṭhakā vā yattha katthaci patitā yena ovassati
vā mūsikādīnaṁ vā paveso hoti bhittiādīsu vā kattha chiddaṁ
hoti upacikā vā uṭṭhahanti taṁ sabbaṁ aguttaṁ nāma. Taṁ
sallakkhetvā paṭisaṅkharitabbaṁ. Sītasamaye dvārañca vātapānañca
supidahitaṁ kātabbaṁ sītena hi cīvarāni kaṇṇakitāni honti.
Uṇhasamaye antarantarā vātapavesanatthaṁ vivaritabbaṁ. Evaṁ karonto
hi guttāguttaṁ jānāti nāma. Imehi pana cīvarapaṭiggāhakādīhi
tīhipi attano vattaṁ jānitabbaṁ tattha cīvarapaṭiggāhakena tāva
yaṁ yaṁ manussā kālacīvaranti vā akālacīvaranti vā accekacīvaranti
vā vassikasāṭikanti vā nisīdananti vā paccattharaṇanti vā
mukhapuñchanacolanti vā denti taṁ sabbaṁ ekarāsiṁ katvā missetvā
na gaṇhitabbaṁ visuṁ visuṁ katvāva gaṇhitvā cīvaranidāhakassa
tatheva ācikkhitvā dātabbaṁ. Cīvaranidāhakenāpi bhaṇḍāgārikassa
dadamānena idaṁ kālacīvaraṁ .pe. Idaṁ mukhapuñchanacolanti ācikkhitvā
va dātabbaṁ. Bhaṇḍāgārikenāpi tatheva visuṁ visuṁ saññāṇaṁ katvā
ṭhapetabbaṁ. Tato saṅghena kālacīvaraṁ āharāti vutte kālacīvarameva
dātabbaṁ .pe. Mukhapuñchanacolakaṁ āharāti vutte tadeva dātabbaṁ.
Iti bhagavatā cīvarapaṭiggāhako anuññāto cīvaranidāhako anuññāto
bhaṇḍāgāriko anuññāto na bāhullikatāya na asantuṭṭhiyā
apica kho saṅghassānuggahāya. Sace hi āhaṭāhaṭaṁ gahetvā
bhikkhū bhājeyyuṁ neva āhaṭaṁ na anāhaṭaṁ na dinnaṁ nādinnaṁ

231
Na laddhaṁ nāladdhaṁ jāneyyuṁ āhaṭāhaṭaṁ therāsane vā dadeyyuṁ
khaṇḍākhaṇḍaṁ vā chinditvā gaṇheyyuṁ evaṁ sati ayuttaparibhogo ca
hoti na ca sabbesaṁ saṅgaho kato. Bhaṇḍāgāre pana
cīvaraṁ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṁ vā
dve dve vā ekekaṁ vā cīvaraṁ dassanti. Laddhāladdhaṁ
jānissanti aladdhabhāvaṁ jānitvā saṅgahaṁ kātuṁ maññissantīti.
Na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabboti ettha aññepi
avuṭṭhāpanīyā jānitabbā cattāro hi na vuṭṭhāpetabbā
vuḍḍhataro bhaṇḍāgāriko gilāno saṅghato laddhasenāsanoti.
Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo
bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya gilāno
attano gilānatāya saṅgho pana bahussutassa uddesaparipucchādīhi
bahūpakārassa bhāranittharakassa phāsukaṁ āvāsaṁ avuṭṭhāpanīyaṁ katvā
deti tasmā so upakāratāya ca saṅghato laddhatāya ca na
vuṭṭhāpetabboti. Ussannaṁ hotīti bahuṁ rāsikataṁ hoti bhaṇḍāgāraṁ
na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṁ ṭhitena.
Bhājetunti kālaṁ ghosāpetvā paṭipāṭiyā bhājetuṁ. Kolāhalaṁ
akāsīti amhākaṁ ācariyassa detha upajjhāyassa dethāti evaṁ
mahāsaddamakāsi. Cīvarabhājakaṅgesu sabhāgānaṁ bhikkhūnaṁ apāpuṇantaṁpi
mahagghacīvaraṁ dento chandāgatiṁ gacchati nāma. Aññesaṁ vuḍḍhatarānaṁ
pāpuṇantaṁpi mahagghaṁ cīvaraṁ adatvā appagghaṁ dento dosāgatiṁ

232
Gacchati nāma. Mohamūḷho cīvaradānavattaṁ ajānanto mohāgatiṁ
gacchati nāma. Mukharānaṁ navakānaṁpi bhayena apāpuṇantameva
mahagghacīvaraṁ dento bhayāgatiṁ gacchati nāma. Yo evaṁ na gacchati
sabbesaṁ tulābhūto pamāṇabhūto majjhatto hoti sammannitabbo.
Bhājitābhājitanti ettakāni vatthāni bhājitāni ettakāni abhājitānīti
jānanto bhājitābhājitañca jāneyyāti vuccati. Uccinitvāti idaṁ
thūlaṁ idaṁ saṇhaṁ idaṁ ghanaṁ idaṁ tanukaṁ idaṁ paribhuttaṁ idaṁ
aparibhuttaṁ idaṁ dīghato ettakaṁ idaṁ puthulato ettakanti evaṁ
vatthāni vicinitvā. Tulayitvāti idaṁ ettakaṁ agghati idaṁ
ettakanti evaṁ agghaparicchedaṁ katvā. Vaṇṇāvaṇṇaṁ katvāti
sace sabbesaṁ ekekameva dasa dasa agghanakaṁ pāpuṇāti iccetaṁ
kusalaṁ no ce pāpuṇāti yaṁ nava vā aṭṭha vā agghati taṁ
aññena ekāgghanakena ca dviagghanakena ca saddhiṁ bandhitvā
etenevupāyena same paṭiviṁse ṭhapetvāti attho. Bhikkhū gaṇetvā
vaggaṁ bandhitvāti sace ekekassa dīyamāne divaso nappahoti
dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭiviṁse ekekaṁ vaggaṁ
bandhitvā ekaṁ bhaṇḍikaṁ katvā ekaṁ cīvarapaṭiviṁsaṁ ṭhapetuṁ anujānāmīti
attho. Ekaṁ ṭhapitesu cīvarapaṭiviṁsesu kuso pātetabbo
tehipi bhikkhūhi puna kusapātaṁ katvā bhājetabbaṁ. Sāmaṇerānaṁ
upaḍḍhapaṭiviṁsanti ettha ye sāmaṇerā attissarā
bhikkhusaṅghassa kattabbakammaṁ na karonti uddesaparipucchāsu yuttā
233
Ācariyupajjhāyānaṁyeva vattapaṭipattiṁ karonti na aññesaṁ karonti
etesaṁyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca
pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṁ karonti tesaṁ samako
dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena
akālacīvareneva kathitaṁ. Kālacīvarampana samakameva dātabbaṁ.
Tatruppādaṁ vassāvāsikaṁ sammuñjanibandhanādiṁ saṅghassa phātikammaṁ
katvā gahetabbaṁ. Etañhettha sabbesaṁ vattaṁ bhaṇḍāgārikacīvarepi.
Sace sāmaṇerā āgantvā bhante mayaṁ yāguṁ pacāma bhattaṁ pacāma
khajjakaṁ pacāma apaharitaṁ karoma dantakaṭṭhaṁ āharāma raṅgachalliṁ
kappiyaṁ katvā dema kimpana amhehi na katannāmāti ukkaṭṭhiṁ
karonti samabhāgova dātabbo. Etaṁ ye ca virajjhitvā
karonti yesañca karaṇabhāvo na paññāyati te sandhāya
vuttaṁ. Kurundiyaṁ pana sace sāmaṇerā kasmā mayaṁ bhante
saṅghakammaṁ na karoma karissāmāti yācanti samapaṭiviṁso dātabboti
vuttaṁ. Uttaritukāmoti nadiṁ vā kantāraṁ vā uttaritukāmo
satthaṁ labhitvā disāpakkamitukāmoti attho. Sakaṁ bhāgaṁ dātunti
idaṁ bhaṇḍāgārato cīvarāni nīharitvā puñje kate gaṇḍiyā
pahatāya bhikkhusaṅghe sannipatite satthaṁ labhitvā gantukāmo satthato
mā parihāyīti etamatthaṁ sandhāya vuttaṁ. Tasmā anīhatesu vā
cīvaresu appahatāya vā gaṇḍiyā asannipatite vā saṅghe dātuṁ
na vaṭṭati. Cīvaresu pana nīhatesu gaṇḍiṁ paharitvā bhikkhusaṅghe

234
Sannipatite cīvarabhājakena imassa bhikkhuno koṭṭhāsena ettakena
bhavitabbanti takketvā nayaggāhena cīvaraṁ dātabbaṁ tulāya tulitamiva
hi samasamaṁ dātuṁ na sakkoti tasmā ūnaṁ vā hotu adhikaṁ vā
evaṁ takkena nayena dinnaṁ sudinnameva neva ūnakaṁ puna dātabbaṁ
nātirittaṁ paṭiggaṇhitabbanti. Atirekabhāgenāti dasa bhikkhū honti
sāṭakāpi daseva tesu eko dvādasa agghati sesā dasagghanakā
sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanake
kuso pātito so ettakena mama cīvaraṁ pahotīti tena
atirekabhāgena gantukāmo hoti bhikkhū atirekaṁ āvuso saṅghassa
santakanti vadanti taṁ sutvā bhagavā saṅghike ca gaṇasantake ca
appakaṁ nāma natthi sabbattha saṁyamo kātabbo gaṇhantenāpi
kukkuccāyitabbanti taṁ dassetuṁ anujānāmi bhikkhave anukkhepe
dinneti āha. Tattha anukkhepo nāma yaṅkiñci anukkhipitabbaṁ
anuppadātabbaṁ kappiyabhaṇḍaṁ yattakaṁ tassa paṭiviṁse adhikaṁ tattake
agghanake yasmiṁ kismiñci kappiyabhaṇḍe dinneti attho. Vikalake
tosetvāti ettha cīvaravikalakaṁ puggalavikalakanti dve vikalakā.
Cīvaravikalakaṁ nāma sabbesaṁ pañca pañca vatthāni pattāni
sesānipi atthi ekekaṁ pana na pāpuṇāti chinditvā dātabbāni
chindantehi ca aḍḍhamaṇḍalādīnaṁ vā upāhanatthavikādīnaṁ vā pahonakāni
khaṇḍāni katvā dātabbāni heṭṭhimaparicchedena caturaṅgulavitthārampi
anuvātapahonakāyāmaṁ khaṇḍaṁ katvā dātuṁ vaṭṭati. Aparibhogaṁ pana

235
Na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṁ.
Chinditvā dinne pana taṁ tositaṁ hoti atha kusapāto kātabbo
sacepi ekassa bhikkhuno koṭṭhāse ekaṁ vā dve vā vatthāni
nappahonti tattha aññaṁ samaṇaparikkhāraṁ ṭhapetvā yo tena
tussati tassa taṁ bhāgaṁ datvā pacchā kusapāto kātabbo
idaṁpi cīvaravikalakanti andhakaṭṭhakathāyaṁ vuttaṁ. Puggalavikalakaṁ nāma
dasa dasa bhikkhū gaṇetvā vaggaṁ karontānaṁ eko vaggo na pūrati
aṭṭha vā nava vā hoti tesaṁ aṭṭha vā nava vā koṭṭhāsā
tumhe ime bhāge gaṇetvā visuṁ bhājethāti dātabbā evamayaṁ
puggalānaṁ appahonakabhāvo puggalavikalakaṁ. Visuṁ dinne pana taṁ
tositaṁ hoti evaṁ tosetvā kusapāto kātabboti. Athavā
vikalake tosetvāti yo cīvarabhāgo ūnako taṁ aññena parikkhārena
samaṁ katvā kusapāto kātabbo.
Chakanenāti gomayena. Paṇḍumattikāyāti tambamattikāya.
Mūlarajanādīsu haliddaṁ ṭhapetvā sabbaṁ mūlarajanaṁ vaṭṭati. Mañjeṭṭhañca
tuṅgahārañca ṭhapetvā sabbaṁ khandharajanaṁ vaṭṭati. Tuṅgahāro nāma
eko kaṇṭakarukkho tassa haritālavaṇṇaṁ khandharajanaṁ hoti.
Loddañca kaṇḍalañca ṭhapetvā sabbaṁ tacarajanaṁ vaṭṭati.
Allipattañca nilipattañca ṭhapetvā sabbaṁ pattarajanaṁ vaṭṭati.
Gihiparibhuttaṁ pana allipattena ekavāraṁ rajituṁ vaṭṭati. Kiṁsukapupphañca
kusumbhapupphañca ṭhapetvā sabbaṁ puppharajanaṁ vaṭṭati. Phalarajane

236
Pana na kiñci na vaṭṭati. Sītudakāti apakkarajaṁ vuccati.
Uttarāḷuvanti vaṭṭādhārakaṁ. Rajanakumbhiyā majjhe ṭhapetvā taṁ
ādhārakaṁ parikkhipitvā rajanaṁ pakkhipituṁ anujānāmīti attho. Evaṁ
hi kate rajanaṁ na uttarati. Udake vā nakhapiṭṭhikāya vāti sace
hi pakkaṁ hoti udakapāṭiyā dinno thevo sahasā na visarati
nakhapiṭṭhiyaṁpi avisaranto tiṭṭhati. Rajanuluṅkanti rajanauluṅkaṁ.
Daṇḍakathālikanti tameva sadaṇḍakaṁ. Rajanakolambanti rajanakuṇḍaṁ.
Maddantīti omaddanti. Na ca acchinne theve pakkamitunti yāva
rajanabindu galitaṁ na chijjati tāva aññatra na gantabbaṁ.
Patthinnanti atirajitattā thaddhaṁ atibharitanti attho. Udake
osādetunti udake pakkhipitvā ṭhapetuṁ. Rajane pana nikkhante
taṁ udakaṁ chaḍḍetvā cīvaraṁ madditabbaṁ. Dantakasāvānīti ekaṁ vā
dve vā vāre rajitvā dantavaṇṇāni dhārenti.
Accibaddhanti caturassakedārakabaddhaṁ. Pālibaddhanti āyāmato ca
vitthārato ca dīghamariyādabaddhaṁ. Mariyādabaddhanti antarantarā
rassamariyādāya mariyādabaddhaṁ. Siṅghāṭakabaddhanti mariyādāya mariyādaṁ
vinivijjhitvā gataṭṭhānena siṅghāṭakabaddhaṁ catukkasaṇṭhānanti attho.
Ussahasi tvaṁ ānandāti sakkosi tvaṁ ānanda. Saṁvidahitunti
kātuṁ. Ussahāmi bhagavāti tumhehi dinnanayena sakkomīti dasseti.
Yatra hi nāmāti yo nāma. Kusimpi nāmātiādīsu kusīti
āyāmato ca vitthārato ca anuvātādīnaṁ dīghapaṭānametaṁ adhivacanaṁ.

237
Aḍḍhakusīti antarantarā rassapaṭānaṁ nāmaṁ. Maṇḍalanti
pañcakhaṇḍikacīvarassa ekekasmiṁ khaṇḍe mahāmaṇḍalaṁ. Aḍḍhamaṇḍalanti
khuddakamaṇḍalaṁ. Vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato
katvā sibbitaṁ majjhimakhaṇḍaṁ. Anuvivaṭṭanti tassa ubhosu passesu
dve khaṇḍāni. Gīveyyakanti gīvaveṭṭhanaṭṭhāne daḷhīkaraṇatthaṁ
aññaṁ suttasaṁsibbitaṁ āgantukapaṭaṁ. Jaṅgheyyakanti jaṅghapāpuṇaṭṭhāne
tatheva saṁsibbitaṁ paṭaṁ. Gīvaṭṭhāne ca jaṅghaṭṭhāne ca ṭhapitapaṭānametaṁ
nāmantipi vadanti. Bāhantanti anuvivaṭṭānaṁ bahi ekekaṁ khaṇḍaṁ.
Iti pañcakhaṇḍikacīvarenetaṁ vicāritanti. Athavā anuvivaṭṭanti
vivaṭṭassa ekapassato dvinnaṁ ekapassato tiṇṇaṁpi catunnaṁpi
khaṇḍānametaṁ nāmaṁ. Bāhantanti suppamāṇacīvaraṁ pārupantena
saṁharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti
tesaṁ etaṁ nāmaṁ. Ayameva hi nayo mahāaṭṭhakathāyaṁ vuttoti.
Cīvarehi ubbhaṇḍikateti cīvarehi ubbhaṇḍikate yathā ukkhittabhaṇḍā
honti evaṁ kate ukkhittabhaṇḍikabhāvaṁ āpāditeti attho.
Cīvarabhisinti ettha bhisīti dve tīṇi ekato katvā bhisisaṅkhepena
saṁharitacīvarāni vuttāni. Te kira bhikkhū dakkhiṇāgirito bhagavā
lahuṁ paṭinivattissatīti tattha gacchantā jīvakavatthusmiṁ laddhacīvarāni
ṭhapetvā agamaṁsu. Idāni pana cīvarena āgamissatīti maññamānā
ādāya pakkamiṁsu. Antaraṭṭhakāsūti māghassa ca phagguṇassa ca
antarā aṭṭhaṁsu. Na bhagavantaṁ sītaṁ ahosīti bhagavato sītaṁ

238
Nāhosi. Sītālukāti sītapakatikā ye pakatiyāva sītena kilamanti.
Etadahosi yepi kho te kulaputtāti na bhagavā ajjhokāse
anisīditvā ematthaṁ na jānāti mahājanassa saññāpanatthaṁ pana
evamakāsi. Dviguṇaṁ saṅghāṭinti dupaṭṭaṁ saṅghāṭiṁ. Ekacciyanti
ekapaṭṭaṁ. Iti bhagavā attanā catūhi cīvarehi yāpeti
amhākampana ticīvaraṁ anujānātīti vacanassa okāsaṁ upacchindituṁ
dviguṇaṁ saṅghāṭiṁ anujānāti ekaccike itare evañhi nesaṁ cattāri
bhavissantīti. Aggaḷaṁ acchupeyyanti chinnaṭṭhāne pilotikakhaṇḍaṁ
ṭhapeyyaṁ. Ahatakappānanti ekavāradhotānaṁ. Utuddhatānanti ututo
dīghakālato uddhatānaṁ gatavatthukānaṁ pilotikānanti vuttaṁ hoti.
Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti
pariyesanā kātabbā. Paricchedo pana natthi paṭṭasataṁpi vaṭṭati.
Sabbamidaṁ sādiyantassa bhikkhuno vuttaṁ. Aggaḷaṁ tunnanti ettha
uddharitvā alliyāpanakhaṇḍaṁ aggaḷaṁ suttakena saṁsibbanaṁ tunnaṁ
vijjhitvā karaṇaṁ ovaṭṭikaṁ kaṇḍūsakaṁ vuccati muddikā.
Daḷhīkammanti anuddharitvāva upassayaṁ katvā alliyāpanakaṁ vatthakhaṇḍaṁ.
Visākhāvatthuṁ uttānatthaṁ. Tato paraṁ pubbe vinicchitameva.
Sovaggikanti saggahetu kataṁ. Tenevāha saggasaṁvattanikanti.
Sokaṁ apanetīti sokanudaṁ. Anāmayāti arogā. Saggamhi
kāyamhīti saggopapannā.
Puthujjanā kāmesu vītarāgāti jhānalābhino. Sandiṭṭhoti

239
Diṭṭhamattakamitto. Sambhattoti ekasambhogo daḷhamitto.
Ālapitoti mama santakaṁ yaṁ iccheyyāsi taṁ gaṇheyyāsīti evaṁ
vutto. Etesu tīsu aññatarena saddhiṁ jīvati gahite attamano
hotīti imehi tīhi vissāso rūhati. Paṁsukūlikatoti katapaṁsukūlo.
Garuko hotīti jiṇṇajiṇṇaṭṭhāne aggaḷāropanena garuko hoti.
Suttalūkhaṁ kātunti sutteneva aggaḷaṁ kātunti attho. Vikaṇṇoti
suttaṁ acchetvā sibbitānaṁ eko saṅghāṭikaṇṇo dīgho hoti.
Vikaṇṇaṁ uddharitunti dīghakoṇaṁ chindituṁ. Okiriyantīti chinnakoṇato
galati. Anuvātaṁ paribhaṇḍanti anuvātañceva paribhaṇḍañca.
Pattā lujjantīti mahantesu pattamukhesu dinnāni suttāni galanti
tato pattā lujjanti. Aṭṭhapadakaṁ kātunti aṭṭhapadakacchandena
pattamukhaṁ sibbituṁ. Anvādhikaṁpi āropetunti āgantukapaṭaṁ dātuṁ.
Idaṁ pana appahonake āropetabbaṁ sace pahoti āgantukapaṭaṁ
na vaṭṭati chinditabbameva. Na bhikkhave saddhādeyyanti ettha
sesañātīnaṁ dento vinipātetiyeva mātāpitaro pana sace rajje
ṭhitāpi patthenti dātabbaṁ. Gilānoti gilānatāya gahetvā
gantuṁ asamattho. Vassikasaṅketanti vassike cattāro māse.
Nadīpāranti nadiyā pāre bhattaṁ bhuñjitabbaṁ hoti. Aggaḷaguttivihāroti
sabbesveva cetesu gilānavassikasaṅketanadīpāragamanātthatakaṭhinabhāvesu
aggaḷaguttiyeva pamāṇaṁ gutte eva hi vihāre nikkhipitvā bahi
gantuṁ vaṭṭati na agutte araññakassa pana vihāro na sugutto

240
Hoti tena bhaṇḍukkhaliyaṁ pakkhipitvā pāsāṇasusirarukkhasusirādīsu
supaṭicchannesu ṭhapetvā gantabbaṁ.
Tuyheva bhikkhu tāni cīvarānīti aññatra gahetvā haṭānipi
tuyheva na tesaṁ añño koci issaroti. Evañca pana
vatvā anāgatepi nikkukkuccā gaṇhissantīti dassetuṁ idha panāti-
ādimāha. Tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti
sace gaṇapūrake bhikkhū labhitvā kaṭhinaṁ atthataṁ hoti pañca māse
no ce atthataṁ hoti ekaṁ cīvaramāsameva. Yaṁ yaṁ saṅghassa
demāti vā denti saṅghaṁ uddissa demāti vā denti vassaṁ
vutthasaṅghassa demāti vā denti vassāvāsikaṁ demāti vā denti
sacepi matakacīvaraṁ avibhajitvā taṁ vihāraṁ pavisanti sabbaṁ tasseva
bhikkhuno hoti. Yaṁpi so vassāvāsatthāya vuḍḍhiṁ payojetvā
ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṁ gaṇhāti
sabbaṁ suggahitameva hoti. Idaṁ hi ettha lakkhaṇaṁ yena
tenākārena saṅghassa uppannavatthaṁ atthatakaṭhinassa pañca māse
anatthatakaṭhinassa ekaṁ cīvaramāsaṁ pāpuṇāti. Yaṁ pana idaṁ idha
vassaṁ vutthasaṅghassa demāti vā vassāvāsikaṁ demāti vā vatvā
dinnaṁ taṁ anatthatakaṭhinassāpi pañca māse pāpuṇāti. Tato paraṁ
uppannaṁ vassāvāsikaṁ pucchitabbaṁ kiṁ atītavasse idaṁ vassāvāsikaṁ
udāhu anāgatavasseti. Kasmā. Piṭṭhisamaye uppannattā.
Utukālanti vassānato aññaṁ kālaṁ. Tāni cīvarāni ādāya sāvatthiṁ

241
Gantvāti ettha tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti
bhikkhūhi diṭṭhamattamevettha pamāṇaṁ tasmā sace keci paṭipathaṁ
āgacchantā kuhiṁ āvuso gacchasīti pucchitvā tamatthaṁ sutvā kiṁ
āvuso mayaṁ saṅgho na homāti tattheva bhājetvā gaṇhanti
suggahitāni. Sacepi esa maggā okkamitvā kiñci vihāraṁ vā
āsanasālaṁ vā piṇḍāya caranto ekaṁ gehameva vā pavisati
tatra ca naṁ bhikkhū disvā tamatthaṁ pucchitvā bhājetvā gaṇhanti
suggahitāneva. Adhiṭṭhātunti ettha adhiṭṭhahantena vattaṁ
jānitabbaṁ tena hi bhikkhunā gaṇḍiṁ paharitvā kālaṁ ghosetvā thokaṁ
āgametvā sace gaṇḍisaññāya vā kālasaññāya vā bhikkhū
āgacchanti tehi saddhiṁ bhājetabbāni no ce āgacchanti
mayhimāni cīvarāni pāpuṇantīti adhiṭṭhātabbāni. Evaṁ adhiṭṭhite
sabbāni tasseva honti ṭhitikā pana na tiṭṭhati. Sace ekekaṁ
uddharitvā ayaṁ paṭhamabhāgo mayhaṁ pāpuṇāti ayaṁ dutiyabhāgoti
evaṁ gaṇhāti gahitāni ca suggahitāni honti ṭhitikā ca
tiṭṭhati. Evaṁ pāpetvā gaṇhantenāpi adhiṭṭhitameva hoti.
Sace pana gaṇḍiṁ paharitvā vā appaharitvā vā kālaṁpi ghosetvā
vā aghosetvā vā ahamevettha mayhameva imāni cīvarānīti
gaṇhāti duggahitāni honti. Atha añño koci idha natthi
mayhaṁ etāni pāpuṇantīti gaṇhāti suggahitāni. Pātite
kuseti ekakoṭṭhāse kusadaṇḍake pātitamatte sacepi bhikkhusahassaṁ

242
Hoti gahitameva nāma cīvaraṁ. Nākāmā bhāgo dātabboti sace
pana attano ruciyā dātukāmā honti dentu. Anubhāgepi
eseva nayo. Sacīvarānīti kālacīvaraṁpi saṅghassa itova dassāma
visuṁ sajjiyamāne aticīvaraṁ 1- hotīti khippameva sacīvarāni bhattāni
akaṁsu. There āgamma uppannānīti tumhesu pasādena khippaṁ
uppannāni. Saṅghassa demāti cīvarāni dentīti sakalaṁpi cīvarakālaṁ
saṇikaṁ saṇikaṁ dentiyeva. Purimesu pana dvīsu vatthūsu paricchinna-
dānattā adaṁsūti vuttaṁ. Sambahulā therātivinayadharapāmokkhatherā.
Idaṁ pana vatthuṁ saddhiṁ purimena dvibhātikavatthunā parinibbute
bhagavati uppannaṁ ime ca therā diṭṭhapubbā tathāgataṁ tasmā
purimesu vatthūsu tathāgatena paññattanayeneva kathesuṁ. Gāmakāvāsaṁ
agamāsīti appevanāma cīvarāni bhājentā mayhaṁpi saṅgahaṁ
kareyyunti cīvarabhājanakālaṁ sallakkhetvāva agamāsi. Sādiyissasīti
gaṇhissasi. Ettha ca kiñcāpi tassa bhāgo na pāpuṇāti.
Atha kho nagaravāsiko ayaṁ mukharo dhammakathikoti te bhikkhū
sādiyissasīti āhaṁsu. Yo sādiyeyya āpatti dukkaṭassāti ettha
pana kiñcāpi lahukā āpatti athakho gahitāni gahitaṭṭhāne
dātabbāni sacepi naṭṭhāni vā jiṇṇāni vā honti tasseva
gīvā. Dehīti vutte adento dhuranikkhepe bhaṇḍagghena
kāretabbo. Ekādhippāyanti ekaṁ adhippāyaṁ ekapuggalapaṭiviṁsameva
dethāti attho. Idāni yathā so dātabbo taṁ dassetuṁ tantiṁ

1. aticiraṁ hotīti bhaveyya.

243
Ṭhapento idha panātiādimāha. Tattha sace amutra upaḍḍhaṁ
amutra upaḍḍhanti ekekasmiṁ ekāhamekāhaṁ sattāhasattāhaṁ vā
sace vasati ekekasmiṁ vihāre yaṁ eko puggalo labhati tato
tato upaḍḍhaṁ upaḍḍhaṁ dātabbaṁ. Evaṁ ekādhippāyo dinno
nāma hoti. Yattha vā pana bahutaranti sace ekasmiṁ vihāre
vasanto itarasmiṁ sattāhavārena aruṇameva uṭṭhāpeti evaṁ
purimasmiṁ bahutaraṁ vasati nāma tasmā tato bahutaravasitavihārato
tassa paṭiviṁso dātabbo evampi ekādhippāyo dinno hoti.
Idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṁ.
Nānāsīmavihāre pana senāsanagāho paṭippassambhati. Tasmā tattha
cīvarapaṭiviṁso na pāpuṇāti. Sesaṁ pana āmisabhesajjādi sabbaṁ
sabbattha antosīmagatassa pāpuṇāti.
Mañcake nipātesunti evaṁ dhovitvā aññaṁ kāsāvaṁ nivāsetvā
mañcake nipajjāpesuṁ nipajjāpetvāva panāyasmā ānando
muttakarīsakiliṭṭhaṁ kāsāvaṁ dhovitvā bhūmiyaṁ paribhaṇḍaṁ akāsi. Yo
bhikkhave maṁ upaṭṭhaheyya so gilānaṁ upaṭṭhaheyyāti yo maṁ
ovādānusāsanīkaraṇena upaṭṭhaheyya so gilānaṁ upaṭṭhaheyya.
Mama ovādakārakena gilāno upaṭṭhātabboti ayamettha attho.
Bhagavato ca gilānassa ca upaṭṭhānaṁ ekasadisanti evampanettha
attho na gahetabbo. Saṅghena upaṭṭhāpetabboti 1- yassete
upajjhāyādayo tasmiṁ vihāre natthi āgantuko hoti ekacāriko

1. upaṭṭhātabboti pāliyā dissati.

244
So bhikkhusaṅghassa bhāro tasmā saṅghena upaṭṭhātabbo no ce
upaṭṭhaheyya sakalassa saṅghassa āpatti. Vāraṁ ṭhapetvā
jaggantesu pana yo attano vāre na jaggati tasseva āpatti.
Saṅghattheropi vārato na muccati. Sace sakalo saṅgho ekassa
bhāraṁ karoti eko vā vattasampanno bhikkhu ahameva
jaggissāmīti paṭipajjati saṅgho āpattito muccati. Abhikkantaṁ vā
abhikkamatītiādīsu vaḍḍhantaṁ vā ābādhaṁ idaṁ nāma me
paribhuñjantassa vaḍḍhati idaṁ nāma me paribhuñjantassa parihāyati
idaṁ paribhuñjantassa tiṭṭhatīti yathābhūtaṁ nāvikarotīti evamattho
daṭṭhabbo. Nālanti nappaṭirūpo na yutto upaṭṭhātuṁ. Bhesajjaṁ
saṁvidhātunti bhesajjaṁ yojetuṁ asamattho hoti. Āmisantaroti
āmisaṁ assa antaranti āmisantaro. Antaranti kāraṇaṁ vuccati.
Āmisakāraṇo yāgubhattapattacīvarāni patthento upaṭṭhātīti attho.
Kālakateti kālakiriyāya. Gilānupaṭṭhākānaṁ dātunti ettha anantaraṁ
vuttāya kammavācāya dinnaṁpi apaloketvā dinnaṁpi dinnameva hoti
vaṭṭati. Yaṁ tattha lahubhaṇḍaṁ yaṁ tattha garubhaṇḍanti ettha
lahubhaṇḍagarubhaṇḍānaṁ nānākaraṇaṁ parato vaṇṇayissāma. Gilānu-
paṭṭhākalābhe pana ayaṁ ādito paṭṭhāya vinicchayo sace sakale
bhikkhusaṅghe upaṭṭhahante kālaṁ karoti sabbepi sāmikā. Atha
ekaccehi vāre kate ekaccehi vāre akateyeva kālaṁ karoti
tattha ekacce ācariyā vadanti sabbepi attano vāre

245
Sampatte kareyyuṁ tasmā sabbepi sāminoti. Ekacce vadanti
yehi jaggito teyeva labhanti itare na labhantīti. Sace
sāmaṇere kālakatepissa cīvaraṁ atthi gilānupaṭṭhākānaṁ dātabbaṁ
no ce atthi yaṁ atthi taṁ dātabbaṁ aññasmiṁ parikkhāre sati
cīvarabhāgaṁ katvā dātabbaṁ. Bhikkhu ca sāmaṇero ca sace samaṁ
upaṭṭhahiṁsu samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati
bhikkhussa saṁvidahanamattameva hoti sāmaṇerassa jeṭṭhako bhāgo
dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṁ pacitvā
paṭiggāhāpanamattameva karoti bhikkhu upaṭṭhahati bhikkhussa jeṭṭhako
bhāgo dātabbo. Bahū bhikkhū sabbe samaggā hutvā
upaṭṭhahanti sabbesaṁ samako bhāgo dātabbo. Yo panettha
visesena upaṭṭhahati tassa viseso dātabbo. Yena pana
ekadivasaṁ gilānupaṭṭhākavasena yāgubhattaṁ vā pacitvā dinnaṁ nahānaṁ vā
paṭiyāditaṁ sopi gilānupaṭṭhākova. Yo samīpaṁ anāgantvā
bhesajjataṇḍulādīnipi peseti ayaṁ gilānupaṭṭhāko na hoti.
Yo pana pariyesitvā gāhāpetvā āgacchati ayaṁ gilānupaṭṭhākova
etassāpi dātabbo. Eko vattasīsena jaggati eko
paccāsāya matakāle ubhopi paccāsiṁsanti ubhinnampi dātabbaṁ.
Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena
katthaci gato puna āgantvā jaggissāmīti etassāpi dātabbaṁ.
Eko ciraṁ upaṭṭhahitvā idāni na sakkomīti dhuraṁ nikkhipitvā

246
Gacchati sacepi taṁ divasameva gilāno kālaṁ karoti upaṭṭhākabhāgo
na dātabbo. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito
vā antamaso mātugāmopi sabbe bhāgaṁ labhanti. Sace
tassa bhikkhuno pattacīvaramattameva hoti aññaṁ natthi sabbaṁ
gilānupaṭṭhākānaṁyeva dātabbaṁ sacepi sahassaṁ agghati. Aññaṁ
pana bahumpi parikkhāraṁ te na labhanti saṅghasseva hoti. Avasesabhaṇḍaṁ
bahuñceva mahagghañca ticīvaraṁ appagghaṁ tato gahetvā ticīvaraparikkhāro
dātabbo sabbañcetaṁ saṅghikatova labbhati sace pana
so jīvamānoyeva sabbaṁ attano parikkhāraṁ nissajjitvā kassaci
adāsi koci vā vissāsaṁ aggahesi yassa dinnaṁ yena ca
gahitaṁ tasseva hoti. Tassa ruciyā eva gilānupaṭṭhākā labhanti.
Aññesaṁ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva
honti. Sace dvinnaṁ santakaṁ hoti avibhattaṁ ekasmiṁ kālakate
itaro sāmī. Bahunnaṁpi santake eseva nayo. Sabbesu matesu
saṅghikaṁ hoti. Sacepi avibhajitvā saddhivihārikādīnaṁ denti adinnameva
hoti. Vissajjitvā dinnaṁ pana sudinnaṁ. Tesu matesupi
saddhivihārikādīnaṁyeva hoti na saṅghassa.
Kusacīrādīsu akkanālanti akkanālamayaṁ. Potthakoti
makacimayo vuccati. Sesāni paṭhamapārājikavaṇṇanāyaṁ vuttāni.
Tesu potthakeyeva dukkaṭaṁ sesesu thullaccayāni. Akkadussakadali-
dussa erakadussāni pana potthakagatikāneva. Sabbanīlakādīni rajanaṁ

247
Vametvā pana rajitvā dhāretabbāni. Na sakkā ce honti
vametuṁ paccattharaṇāni vā kāretabbāni dvipaṭṭacīvarassa vā
majjhe dātabbāni. Tesaṁ vaṇṇanānattaṁ upāhanāsu vuttanayameva.
Acchinnadasa dīghadasāni dussāni dasāni chinditvā dhāretabbāni.
Kañcukaṁ labhitvā phāletvā rajitvā paribhuñjituṁ vaṭṭati. Veṭhanepi
eseva nayo. Tirīṭakaṁ pana rukkhachallimayaṁ taṁ pādapuñchanaṁ
kātuṁ vaṭṭati.
Paṭirūpe gāhaketi sace koci bhikkhu ahaṁ tassa bhikkhuno
gaṇhāmīti gaṇhāti dātabbanti attho. Evameva tesu
tevīsatiyā puggalesu soḷasa janā na labhanti satta janā labhantīti.
Saṅgho bhijjatīti bhijjitvā kosambikabhikakhū viya dve koṭṭhāsā
honti. Ekasmiṁ pakkheti ekasmiṁ koṭṭhāse dakkhiṇodakañca
gandhādīni ca denti ekasmiṁ cīvarāni. Saṅghassevetanti sakalassa
saṅghassa dvinnaṁpi koṭṭhāsānaṁ etaṁ hoti gaṇḍiṁ paharitvā
dvīhipi pakkhehi ekato bhājetabbaṁ. Pakkhassevetanti evaṁ dinne
yassa koṭṭhāsassa udakaṁ dinnaṁ tassa udakameva hoti yassa
cīvaraṁ dinnaṁ tasseva cīvaraṁ. Yattha pana dakkhiṇodakaṁ pamāṇaṁ
hoti tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni
labhati eko cīvarānameva laddhattāti ubhohi ekato hutvā
yathāvuḍḍhaṁ bhājetabbaṁ. Idaṁ kira parasamudde lakkhaṇanti
mahāaṭṭhakathāyaṁ vuttaṁ. Tasmiṁyeva pakkheti ettha pana itaro pakkho

248
Anissaroyeva. Cīvarapesanavatthūni pākaṭāneva.
Idāni ādito paṭṭhāya vuttacīvarānaṁ paṭilābhakhettaṁ dassetuṁ
aṭṭhimā bhikkhave mātikātiādimāha. Sīmāya detītiādi
puggalādhiṭṭhānanayena vuttaṁ. Ettha ca sīmāya dānaṁ paṭhamamātikā
katikāya dānaṁ dutiyā .pe. Puggalassa dānaṁ aṭṭhamā. Tattha
sīmāya dammīti evaṁ sīmaṁ parāmasitvā dento sīmāya deti
nāma. Eseva nayo sabbattha. Sīmāya deti yāvatikā bhikkhū
antosīmagatā tehi bhājetabbantiādimhi pana mātikāniddese
sīmāya detīti ettha tāva khaṇḍasīmā upacārasīmā samānasaṁvāsasīmā
avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā
udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā
cakkavāḷasīmā iti paṇṇarasa sīmā veditabbā. Tattha khaṇḍasīmā
sīmākathāya vuttāva. Upacārasīmā parikkhittassa vihārassa
parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti.
Apica bhikkhūnaṁ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato
vā nivaddhavasanakāavāsato vā thāmamajjhimassa purisassa dvinnaṁ
leḍḍupātānaṁ anto upacārasīmā veditabbā. Sā pana āvāsesu
vaḍḍhantesu vaḍḍhati parihāyantesu parihāyati. Mahāpaccariyaṁ
pana sā lābhavasena bhikkhūsu vaḍḍhantesu vaḍḍhatīti vuttaṁ.
Sace vihāre sannipatitabhikkhūhi saddhiṁ ekabaddhā hutvā yojanasataṁpi
pūretvā nisīdanti yojanasatampi upacārasīmāva hoti sabbesaṁ

249
Lābho pāpuṇāti. Samānasaṁvāsāvippavāsasīmādvayaṁpi vuttanayameva.
Lābhasīmā nāma neva sammāsambuddhena anuññātā na
dhammasaṅgāhakattherehi ṭhapitā apica kho rājarājamahāmattā vihāraṁ
kārāpetvā gāvutaṁ vā aḍḍhayojanaṁ vā yojanaṁ vā samantato
paricchinditvā ayaṁ amhākaṁ vihārassa lābhasīmāti nāmalikhitatthambhe
nikhanitvā yaṁ etthantare uppajjati sabbaṁ taṁ amhākaṁ vihārassa
demāti sīmaṁ ṭhapenti ayaṁ lābhasīmā nāma. Gāmanigama-
nagarābbhantaraudakukkhepasīmāpi vuttāyeva. Janapadasīmā nāma
kāsikosalaraṭṭhādīnaṁ anto bahū janapadā honti tattha ekeko
janapadaparicchedo janapadasīmā nāma. Raṭṭhasīmā nāma kāsikosalādi-
raṭṭhaparicchedo. Rajjasīmā nāma balibhogo colabhogo
keraṭṭhabhogoti evamekekassa rañño āṇāpavattiṭṭhānaṁ. Dīpasīmā
nāma samuddantena paricchinnā mahādīpā ca antaradīpā ca.
Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā. Evametāsu
sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṁ saṅghaṁ disvā ettheva
sīmāya saṅghassa demāti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā
tehi bhājetabbaṁ. Tesaṁyeva hi taṁ pāpuṇāti. Aññesaṁ
sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti.
Khaṇḍasīmāya uṭṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā
vā paṭhavīvemajjhagatassa pāpuṇātiyeva. Imissā upacārasīmāya
saṅghassa dammīti dinnampana khaṇḍasīmasīmantarikāsu ṭhitānaṁpi pāpuṇāti.

250
Samānasaṁvāsasīmāya dammīti dinnaṁ pana khaṇḍasīmasīmantarikāsu ṭhitānaṁ
na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṁ tāsu sīmāsu
antogatānaṁ pāpuṇāti. Gāmasīmādīsu dinnampana tāsaṁ sīmānaṁ
abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīma-
udakukkhepasīmāsu dinnaṁ tattha antogatānaṁyeva pāpuṇāti.
Janapadaraṭṭharajjadīpacakkavāḷasīmāsu gāmasīmādīsu vuttasadisoyeva vinicchayo.
Sace pana jambūdīpe ṭhito tāmbapaṇṇidīpe saṅghassa dammīti
vadati tāmbapaṇṇidīpato ekopi gantvā sabbesaṁ gaṇhituṁ
labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṁ bhāgaṁ
gaṇhāti na vāretabbo. Evaṁ tāva yo sīmaṁ parāmasitvā
deti tassa dāne vinicchayo veditabbo. Yo pana asukasīmāyanti
vattuṁ na jānāti kevalaṁ sīmāti vacanamattameva jānanto vihāraṁ
āgantvā sīmāya dammīti vā sīmaṭṭhakasaṅghassa dammīti vā
bhaṇati so pucchitabbo sīmā nāma bahuvidhā katarasīmaṁ
sandhāya bhaṇasīti. Sace vadati ahaṁ asukasīmāti na jānāmi
sīmaṭṭhakasaṅgho bhājetvā gaṇhātūti katarasīmāya bhājetabbaṁ.
Mahāsīvatthero kirāha avippavāsasīmāyāti. Tato naṁ āhaṁsu
avippavāsasīmā nāma tiyojanāpi hoti evaṁ sante tiyojane
ṭhitā lābhaṁ gaṇhissanti tiyojane ṭhatvā āgantukavattaṁ
pūretvā ārāmaṁ pavisitabbaṁ bhavissati gamiko tiyojanaṁ gantvā
senāsanaṁ āpucchissati nissayapaṭipannassa tiyojanātikkame nissayo

251
Paṭippassambhissati pārivāsikena tiyojanaṁ atikkamitvā aruṇaṁ
upaṭṭhāpetabbaṁ bhavissati bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṁ
āpucchitabbaṁ bhavissati sabbametaṁ upacārasīmāya paricchedavaseneva
kātuṁ vaṭṭati tasmā upacārasīmāyameva bhājetabbanti.
Katikāyāti samānalābhakatikāya. Tenevāha sambahulā āvāsā
samānalābhā hontīti. Tatrevaṁ katikā kātabbā ekasmiṁ
vihāre sannipatitehi bhikkhūhi yaṁ vihāraṁ saṅgahitukāmā samānalābhaṁ
kātuṁ icchanti tassa nāmaṁ gahetvā asuko nāma vihāro
porāṇakoti vā buddhādhivutthoti vā appalābhoti vā yaṅkiñci
kāraṇaṁ vatvā taṁ vihāraṁ imināpi vihārena saddhiṁ ekalābhaṁ kātuṁ
saṅghassa ruccatīti tikkhattuṁ sāvetabbaṁ. Ettāvatā tasmiṁ vihāre
nisinnopi idha nisinnova hoti tasmiṁ vihārepi saṅghena evameva
kātabbaṁ. Ettāvatā idha nisinnopi tasmiṁ nisinnova hoti.
Ekasmiṁ bhājiyamāne itarasmiṁ ṭhitassa bhāgaṁ gahetuṁ vaṭṭati. Evaṁ
ekena vihārena saddhiṁ bahūpi āvāsā ekalābhā kātabbā.
Bhikkhāpaññattiyāti attano pariccāgapaññāpanaṭṭhāne. Tenevāha
yattha saṅghassa dhuvakārā kariyantīti. Tassattho yasmiṁ vihāre
imassa cīvaradāyakassa santakaṁ saṅghassa pākavattaṁ vā vattati yasmiṁ
vā vihāre bhikkhū attano bhāraṁ katvā sadā gehe bhojeti
yattha vā tena āvāso kārito salākabhattādīni vā nibaddhāni
yena pana sakalopi vihāro patiṭṭhāpito tattha vattabbameva natthi

252
Ime dhuvakārā nāma tasmā sace so yattha mayhaṁ dhuvakārā
kariyanti tattha dammīti vā tattha dethāti vā bhaṇati bahūsu
cepi ṭhānesu dhuvakārā honti sabbattha dinnameva hoti. Sace
pana ekasmiṁ vihāre bhikkhū bahutarā honti tehi vattabbaṁ
tumhākaṁ dhuvakāre ekattha bhikkhū bahū ekattha appakāti. Sace
bhikkhugaṇanāya gaṇhathāti bhaṇati tathā bhājetvā gaṇhituṁ vaṭṭati.
Ettha ca vatthabhesajjādi appakaṁpi sukhena bhājiyati. Yadi pana
mañco vā pīṭhakaṁ vā ekameva hoti taṁ pucchitvā yassa vā
vihārassa ekavihārepi vā yassa senāsanassa so vicāreti tattha
dātabbaṁ. Sace asukabhikkhu gaṇhātūti vadati vaṭṭati. Atha
mayhaṁ dhuvakāre dethāti vatvā avicāretvāva gacchati saṅghassāpi
vicāretuṁ vaṭṭati. Evaṁ pana vicāretabbaṁ saṅghattherassa vasanaṭṭhāne
dethāti vattabbaṁ. Sace tattha senāsanaṁ paripuṇṇaṁ hoti yattha
nappahoti tattha dātabbaṁ. Sace eko bhikkhu mayhaṁ vasanaṭṭhāne
senāsanaparibhogabhaṇḍaṁ natthīti vadati tattha dātabbaṁ. Saṅghassa
detīti vihāraṁ pavisitvā imāni cīvarāni saṅghassa dammīti vadati.
Sammukhībhūtenāti upacārasīmāya ṭhitena saṅghena gaṇḍiṁ paharitvā
kālaṁ ghosāpetvā bhājetabbaṁ. Sīmaṭṭhassa asampattassāpi bhāgaṁ
gaṇhanto na vāretabbo. Vihāro mahā hoti therāsanato
paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti
bhante vīsativassānaṁ dīyati tumhākaṁ ṭhitikā atikkantāti na

253
Vattabbā ṭhitikaṁ ṭhapetvā tesaṁ datvā pacchā ṭhitikāya dātabbaṁ.
Asukavihāre kira bahuṁ cīvaraṁ uppannanti sutvā yojanantarikavihāratopi
bhikkhū āgacchanti sampattasampattānaṁ ṭhitaṭṭhānato paṭṭhāya
dātabbaṁ. Asampattānaṁpi upacārasīmaṁ paviṭṭhānaṁ antevāsikādīsu
gaṇhantesu dātabbameva. Bahiupacārasīmāya ṭhitānaṁ dethāti
vadanti na dātabbaṁ. Sace pana upacārasīmaṁ okkamantehi
ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā
honti parisavasena vaḍḍhitā nāma hoti sīmā tasmā
dātabbaṁ. Saṅghanavakassa dinnepi pacchā āgatānaṁ therānaṁ
dātabbameva. Dutiyabhāge pana therāsanaṁ ārūḷhe āgatānaṁ
paṭhamabhāgo na pāpuṇāti dutiyabhāgato vassaggena dātabbaṁ.
Sace ekasmiṁ vihāre dasa bhikkhū honti dasa vatthāni saṅghassa
demāti denti pāṭekkaṁ bhājetabbāni. Sace sabbāneva
amhākaṁ pāpuṇantīti gahetvā gacchanti duppāpitāni ceva
duggahitāni ca gatagataṭṭhāne saṅghikāneva honti. Ekaṁ pana
uddharitvā idaṁ tumhākaṁ pāpuṇātīti saṅghattherassa datvā sesāni
imāni amhākaṁ pāpuṇantīti gahetuṁ vaṭṭati. Ekameva vatthaṁ
saṅghassa demāti āharanti abhājetvāva amhākaṁ pāpuṇātīti
gaṇhanti duppāpitañceva duggahitañca. Satthakena vā haliddi-
ādinā vā lekhaṁ katvā ekaṁ koṭṭhāsaṁ idaṁ ṭhānaṁ tumhākaṁ
pāpuṇātīti saṅghattherassa pāpetvā sesaṁ amhākaṁ pāpuṇātīti

254
Gahetuṁ vaṭṭati. Yaṁ pana vatthasseva pupphaṁ vā phalaṁ vā valliṁ
vā tena paricchedaṁ kātuṁ na vaṭṭati. Sace ekaṁ tantaṁ
uddharitvā idaṁ ṭhānaṁ tumhākaṁ pāpuṇātīti therassa datvā sesaṁ
amhākaṁ pāpuṇātīti gaṇhanti vaṭṭati. Khaṇḍākhaṇḍaṁ chinditvā
bhājiyamānaṁ vaṭṭatiyeva. Ekabhikkhuke vihāre saṅghassa cīvaresu
uppannesu sace pubbe vuttanayeneva so bhikkhu sabbāni mayhaṁ
pāpuṇantīti gaṇhāti suggahitāni ṭhitikā pana na tiṭṭhati.
Sace ekekaṁ uddharitvā idaṁ mayhaṁ pāpuṇātīti gaṇhāti ṭhitikā
tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṁ cīvare uppanne
sace eko bhikkhu āgacchati majjhe chinditvā dvīhipi gahetabbaṁ.
Ṭhitāya ṭhitikāya puna aññasmiṁ cīvare uppanne sace navakataro
āgacchati ṭhitikā heṭṭhā gacchati sace vuḍḍhataro āgacchati
ṭhitikā uddhaṁ ārohati. Athañño natthi puna attano
pāpetvā gahetabbaṁ. Saṅghassa demāti vā bhikkhusaṅghassa demāti
vā yena kenaci ākārena saṅghaṁ āmasitvā dinnaṁ pana paṁsukūlikānaṁ
na vaṭṭati gahapaticīvaraṁ paṭikkhipāmi paṁsukūlikaṅgaṁ samādiyāmīti
vuttattā na pana akappiyattā bhikkhusaṅghena apaloketvā
dinnaṁpi na gahetabbaṁ. Yaṁ pana bhikkhu attano santakaṁ deti taṁ
bhikkhudattiyaṁ nāma vaṭṭati paṁsukūlaṁ pana na hoti. Evaṁ santepi
dhutaṅgaṁ na bhijjati. Bhikkhūnaṁ dema therānaṁ demāti vutte
pana paṁsukūlikānaṁpi vaṭṭati. Idaṁ vatthaṁ saṅghassa dema iminā
255
Upāhanatthavikapattatthavikāayogāṁsavaddhakādīni karontūti dinnaṁpi
vaṭṭati. Pattatthavikādīnaṁ atthāya dinnāni bahūni honti cīvaratthāyapi
pahonti tato cīvaraṁ katvā pārupituṁ vaṭṭati. Sace pana saṅgho
bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṁ atthāya
bhājeti tato gahetuṁ na vaṭṭati. Sāmikehi vicāritameva hi
vaṭṭati na itaraṁ. Paṁsukūlikasaṅghassa dhamakarakapaṭādīnaṁ atthāya
demāti vuttepi gahetuṁ vaṭṭati. Parikkhāro nāma paṁsukūlikānaṁpi
icchitabbo yaṁ tattha atirekaṁ hoti taṁ cīvarepi upanetuṁ
vaṭṭati. Suttaṁ saṅghassa denti paṁsukūlikehipi gahetabbaṁ. Ayaṁ
tāva vihāraṁ pavisitvā imāni cīvarāni saṅghassa dammīti dinnesu
vinicchayo sace pana bahiupacārasīmāya addhānapaṭipanne bhikkhū
disvā saṅghassa dammīti saṅghattherassa vā saṅghanavakassa vā āroceti
sacepi yojanaṁ pharitvā parisā ṭhitā honti ekabaddhā sabbesaṁ
pāpuṇāti ye pana dvādasahi hatthehi parisaṁ asampattā tesaṁ
na pāpuṇāti. Ubhatosaṅghassa detīti ettha ubhatosaṅghassa
dammīti vuttepi dvedhāsaṅghassa dammi dvinnaṁ saṅghānaṁ dammi
bhikkhusaṅghassa ca bhikkhunīsaṅghassa ca dammīti vuttepi ubhatosaṅghassa
dinnameva hoti. Upaḍḍhaṁ dātabbanti dve bhāge same katvā
eko dātabbo. Ubhatosaṅghassa ca tuyhañca dammīti vutte sace
dasa bhikkhū ca dasa bhikkhuniyo ca honti ekavīsatipaṭiviṁse katvā
eko puggalassa dātabbo dasa bhikkhusaṅghassa dasa bhikkhunīsaṅghassa

256
Yena puggaliko laddho so saṅghatopi attano vassaggena gahetuṁ
labhati. Kasmā. Ubhatosaṅghagahaṇena gahitattā. Ubhatosaṅghassa ca
cetiyassa ca dammīti vuttepi eseva nayo. Idha pana cetiyassa
saṅghato pāpuṇanakakoṭṭhāso nāma natthi ekapuggalassa
pattakoṭṭhāsasamova koṭṭhāso hoti. Ubhatosaṅghassa ca tuyhañca
cetiyassa cāti vutte pana dvāvīsatikoṭṭhāse katvā dasa bhikkhūnaṁ
dasa bhikkhunīnaṁ eko puggalassa eko cetiyassa dātabbo
tattha puggalo saṅghatopi attano vassaggena puna gahetuṁ labhati
cetiyassa ekoyeva. Bhikkhusaṅghassa ca bhikkhunīnañca dammīti vutte
pana na majjhe bhinditvā dātabbaṁ bhikkhū ca bhikkhuniyo ca
gaṇetvā dātabbaṁ. Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcāti
vutte pana puggalo visuṁ na labhati pāpuṇanaṭṭhānato ekameva
labhati. Kasmā. Bhikkhusaṅghagahaṇena gahitattā. Bhikkhusaṅghassa ca
bhikkhunīnañca tuyhañca cetiyassa cāti vuttepi cetiyassa
ekapuggalapaṭiviṁso labbhati puggalassa visuṁ na labbhati tasmā
ekaṁ cetiyassa datvā avasesaṁ bhikkhū ca bhikkhuniyo ca gaṇetvā
bhājetabbaṁ. Bhikkhūnañca bhikkhunīnañca dammīti vuttepi majjhe
bhinditvā na dātabbaṁ puggalagaṇanāya eva vibhajitabbaṁ. Bhikkhūnañca
bhikkhunīnañca tuyhañca bhikkhūnañca bhikkhunīnañca cetiyassa ca
bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cāti evaṁ vuttepi
cetiyassa ekapaṭiviṁso labbhati puggalassa visuṁ natthi bhikkhū ca

257
Bhikkhuniyo ca gaṇetvā eva bhājetabbaṁ. Yathā ca bhikkhusaṅghaṁ ādiṁ
katvā nayo nīto evaṁ bhikkhunīsaṅghaṁ ādiṁ katvāpi netabbo.
Bhikkhusaṅghassa ca tuyhañcāti vutte puggalassa visuṁ na labbhati
vassaggeneva gahetabbaṁ. Bhikkhusaṅghassa ca cetiyassa cāti vutte
pana cetiyassa visuṁ paṭiviṁso labbhati. Bhikkhusaṅghassa ca tuyhañca
cetiyassa cāti vuttepi cetiyasseva labbhati na puggalassa.
Bhikkhūnañca tuyhañcāpi vuttepi visuṁ na labbhati. Bhikkhūnañca
cetiyassa cāti vutte pana cetiyassa labbhati. Bhikkhūnañca tuyhañca
cetiyassa cāti vuttepi cetiyasseva visuṁ labbhati na puggalassa.
Bhikkhunīsaṅghaṁ ādiṁ katvāpi evameva yojetabbaṁ. Pubbepi buddhappamukhassa
ubhatosaṅghassa dānaṁ denti bhagavā majjhe nisīdati dakkhiṇato
bhikkhū vāmato bhikkhuniyo nisīdanti bhagavā ubhinnaṁ saṅghatthero
tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati bhikkhūnaṁpi
dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṁ paṭimaṁ vā
cetiyaṁ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṁ denti.
Paṭimāya vā cetiyassa vā purato ādhārake pattaṁ ṭhapetvā
dakkhiṇodakaṁ datvā buddhānaṁ demāti tattha yaṁ paṭhamaṁ khādanīyaṁ
bhojanīyaṁ denti vihāraṁ vā āharitvā idaṁ cetiyassa demāti
piṇḍapātañca mālāgandhādīni ca denti tattha kathaṁ
paṭipajjitabbanti. Mālāgandhādīni tāva cetiye āropetabbāni
vatthehi paṭākā telena padīpā kātabbā piṇḍapātamadhuphāṇitādīni

258
Pana yo nibaddhaṁ cetiyapaṭijaggiko hoti pabbajito vā gahaṭṭho
vā tassa dātabbāni nibaddhajaggike asati āhaṭabhattaṁ ṭhapetvā
vattaṁ katvā paribhuñjituṁ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā
pacchāpi vattaṁ kātuṁ vaṭṭatiyeva. Mālāgandhādīsu ca yaṅkiñci
idaṁ haritvā cetiyapūjaṁ karothāti vutte dūrepi haritvā pūjetabbaṁ.
Bhikkhusaṅghassa harāti vuttepi haritabbaṁ. Sace pana ahaṁ piṇḍāya
carāmi āsanasālāya bhikkhū atthi te harissantīti vutte
bhante tuyhaṁyeva dammīti vadati bhuñjituṁ vaṭṭati. Atha pana
bhikkhusaṅghassa dassāmīti harantassa gacchato antarāva kālo
upakaṭṭho hoti attano pāpetvā bhuñjituṁ vaṭṭati. Vassaṁ
vutthasaṅghassa detīti vihāraṁ pavisitvā imāni cīvarāni vassaṁ
vutthasaṅghassa dammīti deti. Yāvatikā bhikkhū tasmiṁ āvāse vassaṁ
vutthāti yattakā vassacchedaṁ akatvā purimavassaṁ vutthā tehi
bhājetabbaṁ aññesaṁ na pāpuṇāti. Disā pakkantassāpi sati
gāhake yāva kaṭhinassa ubbhārā dātabbaṁ. Anatthate pana kaṭhine
antohemante evañca vatvā dinnaṁ pacchimavassaṁ vutthānaṁpi
pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṁ na vicāritaṁ.
Sace pana bahiupacārasīmāyaṁ ṭhito vassaṁ vutthasaṅghassa dammīti vadati
sampattānaṁ sabbesaṁ pāpuṇāti. Atha asukavihāre vassaṁ
vutthasaṅghassāti vadati tattha vassaṁ vutthānameva yāva kaṭhinassubbhārā
pāpuṇāti. Sace pana gimhānaṁ paṭhamadivasato paṭṭhāya evaṁ

259
Vadati tatra sammukhībhūtānaṁ sabbesaṁ pāpuṇāti. Kasmā.
Piṭṭhisamaye uppannattā. Antovasseyeva vassaṁ vasantānaṁ
dammīti vutte chinnavassā na labhanti vassaṁ vasantāva labhanti.
Cīvaramāse pana vassaṁ vasantānaṁ dammīti vutte pacchimikāya
vassūpagatānaṁyeva pāpuṇāti purimikāya vassūpagatānañca chinna-
vassānañca na pāpuṇāti. Cīvaramāsato paṭṭhāya yāva hemantassa
pacchimo divaso tāva vassāvāsiyaṁ demāti vutte kaṭhinaṁ atthataṁ
vā hotu anatthataṁ vā atītavassaṁ vutthānameva pāpuṇāti.
Gimhānaṁ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā
atītavassāvāsassa pañca māsā atikkantā anāgato cātum-
māsaccayena bhavissati kataravassāvāsassa desīti. Sace atītavassaṁ
vutthānaṁ dammīti vadati taṁ antovassaṁ vutthānameva pāpuṇāti.
Disā pakkantānaṁpi sabhāvā gaṇhituṁ labhanti. Sace anāgate
vassāvāsīnaṁ dammīti taṁ ṭhapetvā vassūpanāyikadivase gahetabbaṁ.
Atha agutto vihāro corabhayaṁ atthi na sakkā ṭhapetuṁ gaṇhitvā
vā āhiṇḍitunti vutte sampattānaṁ dammīti vadati bhājetvā
gahetabbaṁ. Sace vadati ito me bhante tatiye vasse
vassāvāsīnaṁ yaṁ na dinnaṁ taṁ dammīti tasmiṁ antovasse vutthabhikkhūnaṁ
pāpuṇāti. Sace te disā pakkantā añño vissāsiko
gaṇhāti dātabbaṁ. Atha ekoyeva avasiṭṭho sesā kālakatā
sabbaṁ ekasseva pāpuṇāti. Sace ekopi natthi saṅaghikaṁ hoti
260
Taṁ sammukhībhūtehi bhājetabbaṁ. Ādissa detīti ādisitvā paricchinditvā
deti. Yāguyātiādīsu ayamattho yāguyā vā .pe. Bhesajje
vā ādissa deti. Tatrāyaṁ yojanā bhikkhū ajjatanāya vā
svātanāya vā yāguyā nimantetvā tesaṁ gharaṁ paviṭṭhānaṁ yāguṁ
deti yāguṁ datvā pītāya yāguyā imāni cīvarāni yehi mayhaṁ
yāgu pītā tesaṁ dammīti deti. Yehi nimantitehi yāgu pītā
tesaṁyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena
gacchantehi vā gharaṁ paviṭṭhehi vā yāgu laddhā yesaṁ vā
āsanasālato pattaṁ āharitvā manussehi nītā yesaṁ vā therehi
pesitā tesaṁ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṁ
aññepi bhikkhū bahū āgantvā antogehañca bahigehañca pūretvā
nisinnā honti dāyako ce evaṁ vadati nimantitā vā hontu
animantitā vā yesaṁ mayā yāgu dinnā sabbesaṁ imāni
vatthāni hontūti sabbesaṁ pāpuṇanti. Yehi pana therānaṁ
hatthato yāgu laddhā tesaṁ na pāpuṇanti. Atha so yehi
mayhaṁ yāgu pītā sabbesaṁ hontūti vadati sabbesaṁ pāpuṇanti.
Bhattakhādanīyesupi eseva nayo. Cīvare vāti pubbepi yena vassaṁ
vāsetvā bhikkhūnaṁ cīvaraṁ dinnapubbaṁ hoti so ce bhikkhū bhojetvā
vadati yesaṁ mayā pubbe cīvaraṁ dinnaṁ tesaṁyeva imaṁ cīvaraṁ vā
sappimadhuphāṇitādīni vā hontūti sabbaṁ tesaṁyeva pāpuṇāti.
Senāsane vāti yo mayā kārite vihāre vā pariveṇe vā vasati

261
Tassidaṁ hotūti vutte tasseva hoti. Bhesajje vāti mayaṁ kālena
kālaṁ therānaṁ sappiādīni bhesajjāni dema yehi tāni laddhāni
tesaṁyevidaṁ hotūti vutte tesaṁyeva hoti. Puggalassa detīti imaṁ
cīvaraṁ itthannāmassa dammīti evaṁ parammukhā vā pādamūle ṭhapetvā
imaṁ bhante tumhākaṁ dammīti evaṁ sammukhā vā deti. Sace pana
idaṁ tumhākañca tumhākaṁ antevāsikānañca dammīti evaṁ vadati
therassa ca antevāsikānañca pāpuṇāti. Uddesaṁ gahetuṁ āgato
gahetvā gacchanto ca atthi tassāpi pāpuṇāti. Tumhehi
saddhiṁ nivaddhacārikabhikkhūnaṁ dammīti vutte uddesantevāsikānaṁ vattaṁ
katvā uddesaparipucchādīni gahetvā vicarantānaṁ sabbesaṁ pāpuṇāti.
Ayaṁ puggalassa detīti imasmiṁ pade vinicchayo. Sesaṁ sabbattha
uttānamevāti.
Cīvarakkhandhakavaṇṇanā niṭṭhitā.
---------

262
Campeyyakkhandhakavaṇṇanā
--------
campeyyakkhandhake. Gaggarāya pokkharaṇiyā tīreti gaggaranāmikāya
itthiyā kāritāya pokkharaṇiyā tīre. Tantibaddhoti tasmiṁ āvāse
kattabbattā tantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu
manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva
ussukkaṁ kātuṁ vaṭṭati na avuttaṭṭhāne. Gaccha tvaṁ bhikkhūti
satthā tassa bhikkhuno tattheva senāsanaṁ sappāyanti addasa
tenevāha tattheva vāsabhagāme nivāsaṁ kappehīti. Adhammena
vaggakammaṁ karontītiādīnaṁ parato pāliyaṁyeva nānākaraṇaṁ āgamissati.
Aññatrāpi dhammā kammaṁ karontīti aññatrāpi dhammā kammaṁ karonti
ayameva vā pāṭho bhūtena vatthunā kataṁ dhammena kataṁ nāma
hoti tathā na karontīti attho. Aññatrāpi vinayā kammaṁ
aññatrāpi satthusāsanā kammanti etesupi eseva nayo. Ettha
pana vinayoti codanā sāraṇā ca. Satthusāsananti ñattisampadā
anussāvanasampadā ca tāhi vinā kammaṁ karontīti attho.
Paṭikkuṭṭhakatanti paṭikkuṭṭhañceva katañca. Yaṁ aññesu
paṭikkosantesu kataṁ taṁ paṭikkuṭṭhañceva hoti katañca tādisaṁpi kammaṁ
karontīti attho. Chayimāni bhikkhave kammāni

263
Adhammakammantiādīsu pana dhammoti pāliyā adhivacanaṁ. Tasmā yaṁ yathāvuttāya
pāliyā na karīyati taṁ adhammakammanti veditabbaṁ. Ayamettha
saṅkhepo. Vitthāro pana pāliyaṁyeva āgato. So ca kho
ñattidutiyañatticatutthakammānaṁyeva vasena. Yasmā pana ñattikamme
ñattidutiyañatticatutthesu viya hāpanaṁ vā aññathākaraṇaṁ vā natthi
apalokanakammañca sāvetvāva karīyati tasmā tāni pāliyaṁ
na dassitāni. Tesaṁ sabbesaṁpi kammānaṁ vinicchayaṁ parato
vaṇṇayissāma. Idāni yadidaṁ chaṭṭhaṁ dhammena samaggakammaṁ nāma
taṁ yehi saṅghehi kātabbaṁ tesaṁ pabhedaṁ dassetuṁ pañca saṅghātiādi
vuttaṁ. Kammappattoti kammaṁ patto kammayutto kammāraho
na kiñci kammaṁ kātuṁ nārahatīti attho. Catuvaggakaraṇañce
bhikkhave kammaṁ bhikkhunīcatutthotiādi parisato kammavipattidassanatthaṁ
vuttaṁ. Tattha ukkhittakagahaṇena kammanānāsaṁvāsako gahito.
Nānāsaṁvāsakagahaṇena laddhinānāsaṁvāsako. Nānāsīmāya ṭhitacatutthoti
sīmantarikāya vā bahisīmāya vā hatthapāse ṭhitenāpi saddhiṁ catuvaggo
hutvāti attho. Pārivāsikacatutthotiādi parivāsādikammānaṁyeva
parisato vipattidassanatthaṁ vuttaṁ. Tesaṁ vinicchayaṁ parato
vaṇṇayissāma. Ekaccassa bhikkhave saṅghassa majjhe paṭikkosanā
rūhatītiādi paṭikkuṭṭhakatakammassa kuppākuppabhāvadassanatthaṁ vuttaṁ.
Pakatattassāti avipannasīlassa pārājikaṁ anajjhāpannassa.
Anantarikassāti attano anantaraṁ nisinnassa. Dvemā bhikkhave

264
Nissāraṇātiādi vatthuto kammānaṁ kuppākuppabhāvadassanatthaṁ vuttaṁ.
Tattha appatto nissāraṇaṁ tañce saṅgho nissāreti sunissāritoti
idaṁ pabbājanīyakammaṁ sandhāya vuttaṁ. Pabbājanīyakammena hi vihārato
nissāreti tasmā taṁ nissāraṇāti vuccati. Tañcesa yasmā
kuladūsako na hoti tasmā āveṇikena lakkhaṇena appatto
yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyyāti
vuttaṁ tasmā sunissārito hoti. Tañce saṅgho nissāretīti
sace saṅgho tajjanīyakammādivasena nissāreti so yasmā tattha
tiṇṇaṁ bhikkhave bhikkhūnaṁ ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya
eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako
saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo
anapadāno eko gihisaṁsaṭṭho viharati ananulomikehi gihisaṁsaggehīti
evaṁ ekenapi aṅgena nissāraṇā anuññātā tasmā sunissārito.
Osāraṇāti pavesanā. Tattha tañce saṅgho osāretīti upasampada-
kammavasena paveseti. Dosāritoti sahassakkhattuṁpi upasampādito
anupasampannova hoti. Ācariyupajjhāyā ca sātisārā tathā
seso kārakasaṅgho na koci āpattito muccati. Iti ime
ekādasa abhabbapuggalā dosāritāva. Hatthacchinnādayo pana
dvattiṁsa suosāritā upasampāditā upasampannāva honti na
te labbhā kiñci vattuṁ. Ācariyupajjhāyā pana kārakasaṅgho ca
sātisārā na koci āpattito muccati.

265
Idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbāti-
ādi abhūtavatthuvasena adhammakammaṁ bhūtavatthuvasena dhammakammañca
dassetuṁ vuttaṁ. Tattha paṭinissajjetāti paṭinissajjitabbā.
Upālipañhesupi vatthuvaseneva dhammādhammakammaṁ vibhattaṁ. Tattha dve
nayā ekamūlako ca dvimūlako ca. Ekamūlako uttānoyeva.
Dvimūlake yathā sativinayo amūḷhavinayena saddhiṁ ekā pucchā katā
evaṁ amūḷhavinayādayopi tassa pāpiyasikādīhi. Avasāne pana
upasampadārahaṁ upasampādetīti ekameva padaṁ hoti. Parato
bhikkhūnaṁpi sativinayaṁ ādiṁ katvā ekekena saddhiṁ sesapadāni yojitāni.
Idha pana bhikkhave bhikkhu bhaṇḍanakārakotiādi adhammena vaggaṁ
adhammena samaggaṁ dhammena vaggaṁ dhammapaṭirūpakena vaggaṁ dhammapaṭirūpakena
samagganti imesaṁ vasena cakkaṁ bandhitvā tajjanīyādīsu sattasu kammesu
sapaṭippassaddhīsu vipattidassanatthaṁ vuttaṁ. Tattha anapadānoti
apadānavirahito. Apadānaṁ vuccati paricchedo. Āpattipariccheda-
virahitoti attho. Tato paraṁ paṭikkuṭṭhakatakammappabhedaṁ dassetuṁ
sāyeva pāli akataṁ kammantiādīhi saṁsandetvā vuttā. Tattha
na kiñci pālianusārena na sakkā vedituṁ tasmā vaṇṇanaṁ
na vitthārayimhāti.
Campeyyakkhandhakavaṇṇanā niṭṭhitā.
--------

266
Kosambikkhandhakavaṇṇanā
--------
kosambikkhandhake. Taṁ bhikkhuṁ āpattiyā adassane ukkhipiṁsūti
ettha ayaṁ anupubbīkathā dve kira bhikkhū ekasmiṁ āvāse
vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu
ekadivasaṁ vaccakuṭiṁ paviṭṭho ācamanaudakāvasesaṁ bhājane ṭhapetvā
nikkhami. Vinayadharo pacchā paviṭṭho taṁ udakaṁ disvā nikkhamitvā
taṁ bhikkhuṁ pucchi āvuso tayā idaṁ udakaṁ ṭhapitanti. Āma
āvusoti. Tvaṁ ettha āpattibhāvaṁ na jānāsīti. Āma
na jānāmīti. Hoti āvuso ettha āpattīti. Sace hoti
desissāmīti. Sace pana te āvuso asañcicca asatiyā kataṁ
natthi āpattīti. So tassā āpattiyā anāpattidiṭṭhī ahosi.
Vinayadharopi attano nissitakānaṁ ayaṁ suttantiko āpattiṁ
āpajjamānopi na jānātīti ārocesi. Te tassa nissitake disvā
tumhākaṁ upajjhāyo āpattiṁ āpajjitvāpi āpattibhāvaṁ na jānātīti
āhaṁsu. Te āgantvā upajjhāyassa ārocesuṁ. So evamāha
ayaṁ vinayadharo pubbe anāpattīti vatvā idāni āpattīti vadati
musāvādī esoti. Te gantvā tumhākaṁ upajjhāyo musāvādīti
evaṁ aññamaññaṁ kalahaṁ vaḍḍhayiṁsu. Tato vinayadharo okāsaṁ

267
Labhitvā tassa āpattiyā adassane ukkhepanīyakammaṁ akāsi.
Tena vuttaṁ taṁ bhikkhuṁ āpattiyā adassane ukkhipiṁsūti. Bhinno
bhikkhusaṅgho bhinno bhikkhusaṅghoti ettha na tāva bhinno apica
kho yathā deve vuṭṭhe idāni sassaṁ nipphannanti vuccati avassaṁ
hi taṁ nipphajjissati evameva iminā kāraṇena āyatiṁ avassaṁ
bhijjissati. So ca kho kalahavasena na saṅghabhedavasena tasmā
bhinnoti vuttaṁ. Sambhavātthavasena 1- cettha āmeṇḍitaṁ veditabbaṁ.
Etamatthaṁ bhāsitvā uṭṭhāyāsanā pakkāmīti kasmā evaṁ bhāsitvā
pakkāmi. Sace hi bhagavā ukkhepake vā akāraṇena tumhehi
so bhikkhu ukkhittoti vadeyya ukkhittānuvattake vā tumhe
āpattiṁ āpannāti vadeyya etesaṁ bhagavā pakkho etesaṁ
bhagavā pakkhoti vatvā āghātaṁ bandheyyuṁ tasmā tantimeva
ṭhapetvā etamatthaṁ bhāsitvā uṭṭhāyāsanā pakkāmi. Attanāva
attānanti ettha yo saṅghena ukkhepanīyakammānaṁ adhammavādīnaṁ
pakkhe nisinno tumhe kiṁ bhaṇathāti tesañca itaresañca laddhiṁ
sutvā ime adhammavādino itare dhammavādinoti cittaṁ
uppādeti ayaṁ tesaṁ majjhe nisinnova tesaṁ nānāsaṁvāsako hoti
kammaṁ kopeti itaresampi hatthapāsaṁ anāgatattā kopeti.
Evaṁ attanāva attānaṁ nānāsaṁvāsakaṁ karoti. Samānasaṁvāsakanti
etthāpi yo adhammavādīnaṁ pakkhe nisinno adhammavādino ime
itare dhammavādinoti tesaṁ majjhe pavisati yattha vā tattha vā

1. sambhamātthavasenāti maññe.

268
Pakkhe nisinno ime dhammavādinoti gaṇhāti ayaṁ attanāva
attānaṁ samānasaṁvāsakaṁ karotīti veditabbo. Kāyakammaṁ
vacīkammanti ettha kāyena paharantā kāyakammaṁ upadaṁsenti pharusaṁ
vadantā vacīkammaṁ upadaṁsentīti veditabbā. Hatthaparāmāsaṁ karontīti
kodhavasena hatthehi aññamaññaṁ parāmasanaṁ karonti. Adhammiyamāneti
adhammiyāni kiccāni kurumāne. Asammodikāya vattamānāyāti
sammodikāya avattamānāya. Ayameva vā pāṭho. Sammodana-
kathāya avattamānāyāti attho. Ettāvatā na aññamaññanti
ettha dve pantiyo katvā upacāraṁ muñcitvā nisīditabbaṁ.
Dhammiyamāne pana pakkhe sammodikāya vattamānāya āsanantarikāya
nisīditabbaṁ ekekaṁ āsanaṁ antaraṁ katvā nisīditabbaṁ. Mā
bhaṇḍanantiādīsu akatthāti pāṭhasesaṁ gahetvā mā bhaṇḍanaṁ
akatthāti evaṁ attho daṭṭhabbo. Adhammavādīti ukkhittānuvattakesu
aññataro. Ayaṁ pana bhikkhu bhagavato atthakāmo. Ayaṁ
kirassa adhippāyo ime bhikkhū kodhābhibhūtā satthuvacanaṁ na
gaṇhanti mā bhagavā ete ovadanto kilamitthāti tasmā
evamāha. Bhagavā pana pacchāpi saññaṁ labhitvā oramissantīti
tesaṁ anukampāya atītavatthuṁ āharitvā kathesi. Tattha anatthatoti
anattho ato. Etasmā me purisā anatthoti vuttaṁ hoti.
Athavā anatthatoti anatthado. Sesaṁ pākaṭameva. Puthusaddoti-
ādigāthāsu pana puthu mahā saddo assāti puthusaddo.

269
Samajanoti ekasadiso jano. Sabbo cāyaṁ bhaṇḍanakārakajano
samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṁ
hoti. Na bālo koci maññathāti tattha koci ekopi ahaṁ
bāloti maññittha sabbepi paṇḍitamāninoyeva. Nāññaṁ bhiyyo
amaññarunti koci ekopi ahaṁ bāloti ca na maññittha bhiyyo ca
saṅghasmiṁ bhijjamāne aññaṁpi ekaṁ mayhaṁ kāraṇā saṅgho bhijjatīti
idaṁ kāraṇaṁ na maññitthāti attho. Parimuṭṭhāti muṭṭhassatino.
Vācāgocarabhāṇinoti rākārassa rassādeso kato vācāgocarā
na satipaṭṭhānādigocarā bhāṇinoti. Kathaṁ bhāṇino. Yāvicchanti
mukhāyāmanti yāva mukhaṁ pasāretuṁ icchanti tāva pasāretvā
bhāṇino ekopi saṅghagāravena mukhasaṅkocanaṁ na karotīti attho.
Yena nītāti yena kalahena imaṁ nilajjabhāvaṁ nītā. Na taṁ vidūti
taṁ na jānanti evaṁ sādīnavo ayanti. Ye ca taṁ upanayhantīti
taṁ akkocchi ayaṁ mantiādikaṁ ākāraṁ ye upanayhanti.
Sanantanoti porāṇo. Pareti paṇḍite ṭhapetvā tato aññe
bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṁ
karontā mayaṁ yamāmhase uparamāma nassāma satataṁ samitaṁ
maccusantikaṁ gacchāmāti na jānantiyeva. Ye ca tattha vijānantīti
ye ca tattha paṇḍitā mayaṁ maccusamīpaṁ gacchāmāti vijānanti.
Tato sammanti medhagāti evaṁ hi te jānantā yonisomanasikāraṁ
uppādetvā medhagānaṁ kalahānaṁ vūpasamāya paṭipajjanti. Aṭṭhicchiddāti

270
Ayaṁ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā.
Tesaṁpi hoti saṅgati kasmā tumhākaṁ na hoti. Yesaṁ vo neva
mātāpitūnaṁ aṭṭhīni chinnāni pāṇāni hatāni na gavāssa
dhanāni haṭāni. Sace labhethātiādigāthā paṇḍitasahāyassa ca
bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṁ vuttā. Abhibhuyya sabbāni
parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā
tena saddhiṁ attamanova satimā careyya. Rājāva raṭṭhaṁ vijitanti
yathā attano vijitaṁ raṭṭhaṁ mahājanakarājā ca arindamamahārājā ca
pahāya ekakā cariṁsu evaṁ careyyāti attho. Mātaṅgaraññeva
nāgoti mātaṅgo araññeva nāgo. Mātaṅgoti hatthī vuccati.
Nāgoti mahantādhivacanametaṁ. Yathā hi mātuposako mātaṅgo
nāgo araññe ekakova cari na ca pāpāni akāsi yathā ca
pārileyyako evaṁ eko care na ca pāpāni kayirāti vuttaṁ
hoti. Pārileyyake viharati rakkhitavanasaṇḍeti pārileyyakaṁ
upanissāya rakkhitavanasaṇḍe viharati. Hatthināgoti mahāhatthī.
Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrapakehi daharapotakehi.
Chinnaggānīti tehi purato purato gacchantehi chinnaggāni
khāyitāvasesāni khāṇusadisāni tiṇāni khādati. Obhaggobhagganti tena
hatthināgena uccaṭṭhānato bhañjitvā pātitaṁ. Assa sākhābhaṅganti
etassa santakaṁ sākhābhaṅgaṁ te khādanti. Āvilānīti tehi
paṭhamataraṁ otaritvā pivantehi ālulitāni kaddamodakāni pivati.

271
Ogāhāti titthato. Nāgassa nāgenāti hatthināgassa buddhanāgena.
Īsādantassāti rathaīsāsadisadantassa. Yadeko ramatī vaneti
yasmā buddhanāgo viya ayaṁpi hatthināgo eko pavivitto vane
ramati tasmāssa nāgassa nāgena cittaṁ sameti ekībhāvaratiyā
ekasadisaṁ hotīti attho. Yathābhirantaṁ viharitvāti ettha temāsaṁ
bhagavā tattha vihāsīti veditabbo. Ettāvatā kosambikehi kira
ubbāḷho bhagavā temāsaṁ araññaṁ pavisitvā vasatīti sabbattha
kathā patthaṭā ahosi. Athakho kosambikā upāsakāti athakho
imaṁ kathāsallāpaṁ sutvā kosambivāsino upāsakā. Adhammaṁ dhammoti-
ādīni aṭṭhārasa bhedakaravatthūni saṅghabhedakkhandhake vaṇṇayissāma.
Ādāyanti laddhipāraṁ. Vivittanti suññaṁ. Taṁ ukkhittakaṁ bhikkhuṁ
osāretvāti taṁ gahetvā nissīmaṁ gantvā āpattiṁ desāpetvā
kammavācāya osāretvā. Tāvadeva uposathoti taṁ divasameva
uposathakkhandhake vuttanayena sāmaggīuposatho kātabbo. Amūlā
mūlaṁ gantvāti na mūlā mūlaṁ gantvā. Taṁ vatthuṁ avinicchanīti
attho. Ayaṁ vuccati upāli saṅghasāmaggī atthāpetā byañjanupetāti
atthato apagatā saṅghasāmaggīti imaṁ pana byañjanamattaṁ
upetā. Saṅghassa kiccesūti saṅghassa karaṇīyesu uppannesu.
Mantanāsūti vinayamantanāsu. Atthesu jātesūti vinayātthesu
uppannesu. Vinicchayesūti tesaṁyeva atthānaṁ vinicchayesu. Mahatthikoti
mahāupakāro. Paggahārahoti paggahituṁ yutto. Anānuvajjo

272
Paṭhamena sīlatotiādimhiyeva tāva sīlato na upavajjo.
Avekkhitācāroti apekkhitācāro ālokite vilokite sampajānakārīti-
ādinā nayena upaparikkhitācāro. Aṭṭhakathāsu pana appaṭic-
channācāroti vuttaṁ. Visayhāti abhibhavitvā. Anuyyuttaṁ bhaṇanti
anuyyuttaṁ anupagataṁ bhaṇanto. Yasmā hi so anuyyuttaṁ bhaṇati
usuyyāya vā agatigamanavasena vā kāraṇā apagataṁ na bhaṇati
tasmā atthaṁ na hāpeti. Usuyyāya pana agatigamanavasena vā
bhaṇanto atthaṁ hāpeti kāraṇaṁ na vadati parisagato chambhati
ceva vedhati ca yo īdiso na hoti ayaṁ paggahārahoti
dasseti. Kiñci bhiyyo tatheva pañhanti gāthā tassattho yatheva
anuyyuttaṁ bhaṇanto atthaṁ na hāpeti tatheva parisāya majjhe
pañhaṁ pucchito samāno na ceva pajjhāyati na maṅku hoti.
Yo hi atthaṁ na jānāti so pajjhāyati yo vattuṁ na sakkoti
so maṅku hoti. Yo pana atthañca jānāti vattuñca sakkoti
so na pajjhāyati na maṅku hoti. Kālāgatanti kathetabbayutta-
kāle āgataṁ. Byākaraṇārahanti pañhassa atthānulomatāya
byākaraṇānucchavikaṁ. Vacoti vadanto evarūpaṁ vacanaṁ bhaṇantoti
attho. Rañjetīti toseti. Viññūparisanti viññūnaṁ parisaṁ.
Ācerakamhi ca saketi attano ācariyavāde. Alaṁ pametunti vīmaṁsituṁ
taṁ taṁ kāraṇaṁ paññāya tulayituṁ samattho. Paguṇoti kataparicayo
laddhāsevano. Kathetaveti kathetabbe. Viraddhikovidoti

273
Viruddhaṭṭhānakusalo. Paccatthikā yena vajantīti ayaṁ gāthā yādise
kathetabbe paguṇo taṁ dassetuṁ vuttā. Ayaṁ hettha attho
yādisena kathitena paccatthikā ca niggahaṁ gacchanti mahājano ca
saññāpanaṁ gacchati saññattiavabodhanaṁ gacchatīti attho. Ayañca
kathento sakaṁ ādāyaṁ attano ācariyavādaṁ na hāpeti. Yasmiṁ
vatthusmiṁ adhikaraṇaṁ uppannaṁ tadanurūpaṁ anupaghātakaraṁ pañhaṁ byākaramāno
tādise kathetabbe paguṇo hoti. Dūteyyakammesu alanti
aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūteyyakammesu samattho.
Saṁ suṭṭhu uggaṇhātīti samuggaho. Idaṁ vuttaṁ hoti yathā
nāma āhunaṁ āhūti piṇḍaṁ samuggaṇhanti evaṁ pītisomanassa-
jāteneva cetasā saṅghassa kiccesu samuggaho saṅghakiccesu tassa
kiccassa paṭiggāhakoti attho. Karaṁ vacoti vacanaṁ karonto.
Na tena maññatīti tena vacanakaraṇena ahaṁ karomi saṅghabhāraṁ
nittharāmīti na mānātimānaṁ jappeti. Āpajjati yāvatakesūti
yattakesu vatthūsu āpattiṁ āpajjamāno āpajjati. Hoti
yathā ca vuṭṭhitīti tassā ca āpattiyā yathā vuṭṭhānaṁ hoti.
Ete vibhaṅgāti yesu ca vatthūsu āpajjati yathā ca vuṭṭhānaṁ
hoti imesaṁ atthānaṁ jotakā ete vibhaṅgā ubhayo assa
sāgatā suṭṭhu āgatā. Āpattivuṭṭhānapadassa kovidoti āpatti-
vuṭṭhānakāraṇakusalo. Yāni cācaranti yāni ca bhaṇḍanakārakādīni
ācaranto tajjanīyakammādivasena nissāraṇaṁ gacchati. Osāraṇaṁ

274
Taṁ vusitassa jantunoti taṁ vattaṁ vusitassa jantuno yā osāraṇā
kātabbā etampi jānāti. Sesaṁ sabbattha uttānamevāti.
Kosambikkhandhakavaṇṇanā niṭṭhitā.
Iti samantapāsādikāya saṁvaṇṇanāya mahāvaggavaṇṇanā samattā.
Yathā ca vaṇṇanā esā samattā nirupaddavā
evaṁ sabbe janā santiṁ pappontu nirupaddavanti.
---------

275
Cullavaggavaṇṇanā
-----------
cullavagge
kammakkhandhakavaṇṇanā
------------
cullavaggassa paṭhame kammakkhandhake tāva. Paṇḍukalohitakāti
paṇḍuko ceva lohitako cāti chabbaggiyesu dve janā. Tesaṁ
nissitakāpi paṇḍukalohitakātveva paññāyanti. Balavā balavaṁ
paṭimantethāti suṭṭhu balavaṁ paṭivadatha. Alamatthatarā cāti
samatthatarā. Asammukhā katantiādīsu saṅghadhammavinayapuggalasammukhānaṁ
vinā kataṁ cuditakaṁ appaṭipucchitvā kataṁ tasseva appaṭiññāya
kataṁ. Adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā
vā. Ettha purimesu tīsu tikesu navapadā adhammena kataṁ vaggena
katanti imehi saddhiṁ ekekaṁ katvā navatikā vuttā. Evaṁ
sabbepi dvādasatikā honati. Paṭipakkhavasena sukkapakkhesupi eteyeva
dvādasatikā vuttā. Ananulomikehi gihisaṁsaggehīti pabbajitānaṁ
ananucchavikehi sahasokitādīhi gihisaṁsaggehi. Na upasampādetabbanti
upajjhāyena hutvā na upasampādetabbaṁ āgantukānaṁ nissayo
na dātabbo añño sāmaṇero na gahetabbo. Aññā vā
tādisikāti āpatti sabhāgā. Pāpiṭṭhatarāti garukatarā. Kammanti

276
Tajjanīyakammaṁ. Kammikāti yehi bhikkhūhi kammaṁ kataṁ. Na
savacanīyaṁ kātabbanti ahaṁ āyasmantaṁ imasmiṁ vatthusmiṁ savacanīyaṁ
karomi imamhā āvāsā ekapadaṁpi mā paṭikkami yāva na ca taṁ
adhikaraṇaṁ vūpasantaṁ hotīti evaṁ yena codito so savacanīyo na
kātabbo. Na anuvādoti vihārajeṭṭhakaṭṭhānaṁ na kātabbaṁ. Na
okāsoti karotu me āyasmā okāsaṁ ahantaṁ vattukāmomhīti
evaṁ okāso na kāretabbo. Na codetabboti vatthunā vā
āpattiyā vā na codetabbo ayante dosoti na sāretabbo.
Na sampayojetabbanti aññamaññaṁ yojetvā kalaho na kātabbo.
Tiṇṇaṁ bhikkhave bhikkhūnantiādi ekenekenāpi aṅgena tajjanīyakammaṁ
kātuṁ vaṭṭatīti dassanatthaṁ vuttaṁ. Tajjanīyassa hi visesena
bhaṇḍanakārakattaṁ aṅgaṁ niyasassa abhiṇhāpattikattaṁ pabbājanīyassa
kuladūsakattaṁ vuttaṁ. Imesu pana tīsu aṅgesu yenakenaci
sabbānipi kātuṁ vaṭṭati. Yadi evaṁ yaṁ campeyyakkhandhake vuttaṁ
tajjanīyakammārahassa niyasakammaṁ karoti .pe. Upasampadārahaṁ
abbheti. Evaṁ kho upāli adhammakammaṁ hoti avinayakammañca.
Evañca pana saṅgho sātisāro hotīti idaṁ virujjhatīti ce.
Idañca na virujjhati. Kasmā. Vacanatthanānattato. Tajjanīya-
kammārahassāti imassa hi vacanassa kammasanniṭṭhānaṁ attho.
Tiṇṇaṁ bhikkhave bhikkhūnantiādivacanassa aṅgasabhāvo. Tasmā
yadā saṅghena sannipatitvā idaṁ nāma imassa bhikkhuno kammaṁ

277
Karomāti sanniṭṭhānaṁ kataṁ hoti tadā so kammāraho nāma
hoti tasmā iminā lakkhaṇena tajjanīyādikammārahassa
niyasakammādikaraṇaṁ adhammakammañceva avinayakammañcāti veditabbaṁ.
Yassa pana bhaṇḍanakārakādīsu aṅgesu aññataraṁ aṅgaṁ natthi
tassa kātuṁ ākaṅkhamāno saṅgho yathānuññātesu aṅgesu ca kammesu
ca yenakenaci aṅgena yaṅkiñci kammaṁ vavatthapetvā taṁ bhikkhuṁ
kammārahaṁ katvā kammaṁ kareyya. Ayamettha vinicchayo. Evaṁ
pubbenāparaṁ sameti. Tattha kiñcāpi tajjanīyakamme
bhaṇḍanakārakavasena kammavācā vuttā athakho bālassa abyattassa
āpattibahulassa tajjanīyakammaṁ karontena bālābyattavasena
kammavācā kātabbā. Evaṁ hi bhūtena vatthunā kataṁ kammaṁ hoti
na ca aññassa kammassa vatthunā. Kasmā. Yasmā idaṁpi
anuññātanti. Eseva nayo sabbattha. Aṭṭhārasa sammāvattana-
vatthūni pārivāsikakkhandhake vaṇṇayissāma. Lomaṁ pātentīti
pannalomā honti bhikkhū anuvattantīti attho. Netthāraṁ
vattantīti nittharantānaṁ etanti netthāraṁ. Yena sakkā nissāraṇā
nittharituṁ taṁ aṭṭhārasavidhaṁ sammā vattantīti attho. Kittakaṁ
kālaṁ vattaṁ pūretabbanti. Dasa vā vīsaṁ vā divasāni. Imasmiṁ
hi kammakkhandhake ettakena vattaṁ pūretabbameva hoti.
Seyyasakavatthusmiṁ. Apissu bhikkhū pakatattāti apissu bhikkhū
niccabyāvaṭā honti. Sesaṁ tajjanīyakamme vuttasadisameva.

278
Assajipunabbasukavatthuṁ saṅghādisesavaṇṇanāyaṁ vuttaṁ. Kāyikena
davenātiādīsu panettha kāyiko davo nāma kāyikakīḷā vuccati.
Sesapadadvayepi eseva nayo. Kāyiko anācāro nāma kāyadvāre
paññattasikkhāpadavītikkamo vuccati. Sesapadadvayepi eseva nayo.
Kāyikaṁ upaghātikaṁ nāma kāyadvāre paññattasikkhāpadassa asikkhana-
bhāvena upahananaṁ vuccati. Nāsanaṁ vināsananti attho.
Sesapadadvayepi eseva nayo. Kāyiko micchājīvo nāma paṭikkhitta-
vejjakammādivasena telapacanāriṭṭhapacanādīni. Vācasiko micchājīvo
nāma gihīnaṁ sāsanasampaṭicchannārocanādīni. Kāyikavācasiko
micchājīvo nāma tadubhayaṁ. Sesaṁ tajjanīye vuttanayameva.
Sudhammavatthusmiṁ pana. Anapaloketvāti anāpucchitvā.
Etadavocāti kinte taṁ gahapati therānaṁ paṭiyattanti sabbaṁ
vivarāpetvā disvā etaṁ avoca. Ekā ca kho idha natthi yadidaṁ
tilasaṅguḷikāti yā ayaṁ tilasaṅguḷikā nāma vuccati sā natthīti
attho. Tassa kira gahapatino vaṁse ādimhi ekā pūvavikati
ahosi. Tena taṁ thero jātiyā khuṁsetukāmo evamāha. Yadeva
kiñcīti evaṁ bahubuddhavacanaṁ ratanaṁ pahāya yaṅkiñcideva tilasaṅguḷikavacanaṁ
bhāsitaṁ. Kukkuṭapotakaudāharaṇena idaṁ dasseti yathā
so neva kākavassitaṁ na kukkuṭavassitaṁ akāsi evaṁ tayā neva
bhikkhuvacanaṁ na gihivacanaṁ vuttanti. Asammukhā katantiādayo
tikā vuttappakārāyeva. Aṅgasamannāgato purimehi asadiso.

279
Gihīnaṁ alābhāyātiādīsu tattha yathā lābhaṁ na labhanti evaṁ
parisakkanto parakkamanto alābhāya parisakkati nāma. Esa nayo
anatthādīsu. Tattha anatthoti atthabhaṅgo. Anatthāyāti
atthavināsāya. Anāvāsoti tasmiṁ ṭhāne avasanaṁ. Gihīnaṁ buddhassa
avaṇṇanti gihīnaṁ santike buddhassa avaṇṇaṁ bhāsati. Dhammikaṁ
paṭissavaṁ na saccāpetīti yathā sacco hoti evaṁ na karoti
vassāvāsaṁ paṭissuṇitvā na gacchati aññaṁ vā evarūpaṁ na karoti.
Pañcannaṁ bhikkhavetiādi ekaṅgenapi kammārahabhāvadassanatthaṁ vuttaṁ.
Sesamettha uttānatthañceva tajjanīye ca vuttanayameva.
Channavatthusmiṁ. Āvāsaparamparañca bhikkhave saṁsathāti sabbā-
vāsesu ca ārocetha. Bhaṇḍanakārakotiādīsu bhaṇḍanādipaccayā
āpannaṁ āpattiṁ āropetvā tassā adassaneyeva kammaṁ
kātabbaṁ. Tikā vuttappakārā eva. Sammā vattanāyaṁ panettha
tecattāḷīsa vattāni. Tattha na anuddhaṁsetabboti na codetabbo.
Na bhikkhu bhikkhūhīti añño bhikkhu aññehi bhikkhūhi na bhinditabbo.
Na gihidhajoti odātavatthāni acchinnadasāni pupphadasāni ca na
dhāretabbāni. Na titthiyadhajoti kusacīrādīni na dhāretabbāni.
Na āsādetabboti na apasādetabbo. Anto vā bahi vāti
vihārassa anto vā bahi vā. Na titthiyādi padattayaṁ uttānameva.
Sesaṁ sabbaṁ pārivāsikakkhandhake vaṇṇayissāma. Sesaṁ tajjanīye
vuttanayameva. Āpattiyā appaṭikamme ukkhepanīyakammaṁ iminā

280
Sadisameva. Ariṭṭhavatthuṁ khuddakavaṇṇanāyaṁ vuttaṁ. Bhaṇḍanakārakoti-
ādīsu yaṁ diṭṭhiṁ nissāya bhaṇḍanādīni karoti tassā appaṭinissaggeyeva
kammaṁ kātabbaṁ. Sesaṁ tajjanīye vuttanayameva. Sammā
vattanāyaṁpi hi idha tecattāḷīsayeva vattānīti.
Kammakkhandhakavaṇṇanā niṭṭhitā.
------------

281
Pārivāsikakkhandhakavaṇṇanā
--------
pārivāsikakkhandhake. Pārivāsikāti parivāsaṁ parivasantā.
Tattha catubbidho parivāso appaṭicchannaparivāso paṭicchannaparivāso
suddhantaparivāso samodhānaparivāso cāti. Tesu yo bhikkhave
aññopi aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ
ākaṅkhati upasampadaṁ tassa cattāro māse parivāso dātabboti
evaṁ mahākhandhake vutto titthiyaparivāso appaṭicchannaparivāso nāma.
Tattha yaṁ vattabbaṁ taṁ suvuttameva. Ayaṁ pana idha anadhippeto.
Sesā tayo yena saṅghādisesāpattiyo āpannā ceva honti
paṭicchāditā ca tassa dātabbā. Tesu yaṁ vattabbaṁ taṁ
samuccayakkhandhake vaṇṇayissāma. Ete pana idha adhippetā.
Tasmā etesu yaṅkiñci parivāsaṁ parivasantā pārivāsikāti veditabbā.
Pakatattānaṁ bhikkhūnanti ṭhapetvā navakataraṁ pārivāsikaṁ avasesānaṁ
antamaso mūlāya paṭikassanārahādīnaṁpi. Abhivādanaṁ paccupaṭṭhānanti
yaṁ te abhivādanādikaṁ karonti taṁ sādiyanti sampaṭicchanti na
paṭikkhipantīti attho. Tattha sāmīcikammanti ṭhapetvā
abhivādanādīni aññassa anucchavikassa vījanavātadānādino
abhisamācārikassetaṁ adhivacanaṁ. Āsanābhihāranti āsanassa abhiharaṇaṁ

282
Āsanaṁ gahetvā abhigamanaṁ paññāpanameva. Seyyābhihārepi eseva
nayo. Pādodakanti pādadhovanaudakaṁ. Pādapīṭhanti dhotapādaṭhapanakaṁ.
Pādakathalikanti adhotapādaṭhapanakaṁ pādaghaṁsanaṁ vā. Āpattidukkaṭassāti
saddhivihārikādīnaṁpi sādiyantassa dukkaṭameva. Tasmā te tena
vattabbā ahaṁ vinayakammaṁ karomi mayhaṁ vattaṁ mā karotha
mā maṁ gāmappavesanaṁ āpucchathāti. Sace saddhā pabbajitā
kulaputtā tumhe bhante tumhākaṁ vinayakammaṁ karothāti vatvā
vattaṁ karontiyeva gāmappavesanaṁpi āpucchantiyeva vāritakālato
paṭṭhāya anāpatti. Mithu yathāvuḍḍhanti pārivāsikesu aññamaññaṁ
yo yo vuḍḍho tena tena navakatarassa sādituṁ. Pañca
yathāvuḍḍhanti pakatattehipi saddhiṁ vuḍḍhapaṭipāṭiyā eva pañca
tasmā pāṭimokkhe uddissamāne hatthapāse nisīdituṁ vaṭṭati.
Mahāpaccariyaṁ pana pāliyā anisīditvā pāliṁ pahāya hatthapāsaṁ
amuñcantena nisīditabbanti vuttaṁ. Pārisuddhiuposathe kayiramāne
saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāliyā
pārisuddhiuposatho kātabbo. Mahāpaccariyaṁ pana pāliyā pārisuddhi-
uposatho kātabboti vuttaṁ. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā
tattheva nisinnena attano pāliyā pavāretabbaṁ saṅghena gaṇḍiṁ
paharitvā bhājiyamānaṁ vassikasāṭikaṁpi attano pattaṭṭhāne gahetuṁ
vaṭṭati. Oṇojananti vissajjanaṁ vuccati. Sace hi pārivāsikassa
dve tīṇi uddesabhattādīni pāpuṇanti aññā tassa

283
Puggalikabhattapaccāsā hoti. Tāni paṭipāṭiyā gahetvā bhante heṭṭhā
gāhetha ajja mayhaṁ bhattapaccāsā atthi sve gaṇhissāmīti
vatvā vissajjetabbāni. Evaṁ tāni punadivasesu gaṇhituṁ labbhati.
Punadivase sabbapaṭhamaṁ etassa dātabbanti kurundiyaṁ vuttaṁ. Yadi
pana na gaṇhati na vissajjeti punadivase na labbhati.
Idaṁ oṇojanaṁ nāma pārivāsikasseva uddissa anuññātaṁ.
Kasmā. Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge
yāgukhajjakādīni pāpuṇanti vā na vā tasmā so bhikkhācārena
mā kilamitthāti idamassa saṅgahakaraṇatthaṁ uddissa anuññātaṁ.
Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṁ vihāre
saṅghassa catusālabhattaṁ etaṁ yathāvuḍḍhaṁ labhati. Pāliyā pana
gantuṁ vā ṭhātuṁ vā na labhati tasmā pālito osakkitvā
hatthapāse ṭhitena hatthaṁ pasāretvā yathā seno nipatitvā
gaṇhati evaṁ gaṇhitabbaṁ. Ārāmikasamaṇuddesehi āharāpetuṁ
na labhati. Sace sayameva āharanti taṁ vaṭṭati. Rañño
mahāpeḷabhattepi eseva nayo. Catusālabhatte pana sace oṇojanaṁ
kattukāmo hoti attano atthāya ukkhitte piṇḍe ajja
me bhattaṁ atthi sve gaṇhissāmīti vattabbaṁ punadivase dve
piṇḍe labhatīti mahāpaccariyaṁ vuttaṁ. Uddesabhattādīnipi pālito
osakkitvāva gahetabbāni. Yattha pana nisīdāpetvā parivisanti
tattha sāmaṇerānaṁ jeṭṭhakena bhikkhūnaṁ saṅghanavakena hutvā nisīditabbaṁ.

284
Idāni yā ayaṁ sammā vattanā vuttā. Tattha na
upasampādetabbanti upajjhāyena hutvā na upasampādetabbaṁ vattaṁ
nikkhipitvā pana upasampādetuṁ vaṭṭati. Ācariyena hutvā
kammavācāpi na sāvetabbā aññasmiṁ asati vattaṁ nikkhipitvā
sāvetuṁ vaṭṭati. Na nissayo dātabboti āgantukānaṁ nissayo
na dātabbo yehipi pakatiyāva nissayo gahito te vattabbā
ahaṁ vinayakammaṁ karomi asukattherassa nāma santike nissayaṁ
gaṇhatha mayhaṁ vattaṁ mā karotha mā maṁ gāmappavesanaṁ
āpucchathāti. Sace evaṁ vuttepi karontiyeva. Vāritakālato
paṭṭhāya karontesupissa anāpatti. Na sāmaṇeroti añño
sāmaṇero na gahetabbo upajjhaṁ datvā gahitasāmaṇerāpi
vattabbā ahaṁ vinayakammaṁ karomi mayhaṁ vattaṁ mā karotha mā
maṁ gāmappavesanaṁ āpucchathāti. Sace evaṁ vuttepi karontiyeva.
Vāritakālato paṭṭhāya karontesupissa anāpatti. Bhikkhunovādaka-
sammati nāma adhipaccaṭṭhānabhūtā paṭikkhittā tasmā bhikkhu-
saṅghassa vattabbaṁ bhante ahaṁ vinayakammaṁ karomi bhikkhunovādakaṁ
jānāthāti. Paṭibalassa vā bhikkhuno bhāro kātabbo. Āgatā
ca bhikkhuniyo saṅghassa santikaṁ gacchatha saṅgho vo ovāda-
dāyakaṁ jānissatīti vā ahaṁ vinayakammaṁ karomi asukabhikkhussa
nāma santikaṁ gacchatha so vo ovādaṁ dassatīti vā vattabbā.
Sā āpattīti sukkavisaṭṭhiyā parivāse dinne puna sukkavisaṭṭhi

285
Nāpajjitabbā. Aññā vā tādisikāti kāyasaṁsaggādigarukāpatti.
Tato vā pāpiṭṭhatarāti pārājikāpatti sattasu āpattīsu
dubbhāsitāpatti pāpiṭṭhā dukkaṭāpatti pāpiṭṭhatarā dukkaṭāpatti
pāpiṭṭhā pāṭidesanīyāpatti pāpiṭṭhatarā. Evaṁ pācittiya-
thullaccayasaṅghādisesapārājikāpattīsu nayo veditabbo. Tāsaṁ vatthūsupi
dubbhāsitavatthu pāpiṭṭhaṁ dukkaṭavatthu pāpiṭṭhataranti purimanayeneva
bhedo veditabbo. Paṇṇattivajje sikkhāpade pana vatthupi
āpattipi pāpiṭṭhā. Lokavajje pana ubhayaṁpi pāpiṭṭhataraṁ.
Kammanti parivāsakammavācā vuccati taṁ kammaṁ akataṁ dukkaṭanti-
ādīhi vā kiṁ idaṁ kammaṁ nāma kasikammaṁ gorakkhakammantiādīhi
vā vacanehi na garahitabbaṁ. Kammikāti yehi bhikkhūhi kammaṁ kataṁ
te kammikāti vuccanti. Te bālāabyattātiādīhi vacanehi
na garahitabbā. Na savacanīyaṁ kātabbanti palibodhanatthāya vā
pakkosanatthāya vā savacanīyaṁ na kātabbaṁ palibodhanatthāya hi
karonto ahaṁ āyasmantaṁ imasmiṁ vatthusmiṁ savacanīyaṁ karomi
imamhā āvāsā ekapadaṁpi mā pakkami yāva na taṁ adhikaraṇaṁ
vūpasantaṁ hotīti evaṁ karoti pakkosanatthāya karonto ahaṁ
te savacanīyaṁ karomi ehi mayā saddhiṁ vinayadharānaṁ sammukhībhāvaṁ
gacchāhīti evaṁ karoti tadubhayaṁpi na kātabbaṁ. Na anuvādoti
vihārajeṭṭhakaṭṭhānaṁ na kātabbaṁ pāṭimokkhuddesakena vā
dhammajjhesakena vā na bhavitabbaṁ terasasu sammatīsu ekasammativasenapi

286
Issariyakammaṁ na kātabbaṁ. Na okāsoti karotu me āyasmā
okāsaṁ ahaṁ taṁ vattukāmoti evaṁ pakatattassa okāso na
kātabbo vatthunā vā āpattiyā vā na codetabbo ayante
dosoti na sāretabbo. Na bhikkhū bhikkhūhi sampayojetabbanti
aññamaññaṁ payojetvā kalaho na kāretabbo. Purato saṅghattherena
hutvā purato na gantabbaṁ dvādasahatthaṁ upacāraṁ muñcitvā
ekakena gantabbaṁ. Nisīdanepi eseva nayo. Āsanapariyantoti
bhattaggādīsu saṅghanavakāsanapariyanto nāma svāssa dātabbo.
Tattha nisīditabbaṁ. Seyyapariyantoti seyyānaṁ pariyanto
sabbalāmakaṁ mañcapīṭhaṁ. Ayaṁ hi vassaggena attano pattaṭṭhāne
seyyaṁ gahetuṁ na labhati. Sabbabhikkhūhi vicinitvā gahitāvasesā
pana maṅkuṇagūthabharitā vettavākādivinaddhā lāmakaseyyā assa
dātabbā. Vihārapariyantoti yathā ca seyyā evaṁ vasanaṁ
āvāsopi vā vassaggena attano pattaṭṭhāne tassa na vaṭṭati.
Sabbabhikkhūhi vicinitvā gahitāvasesā pana rajohatabhūmijatukamūsikabharitā
paṇṇasālā assa dātabbā. Sace pakatattā sabbe rukkhamūlikā
abbhokāsikā vā honti channaṁ na upenti. Sabbepi etehi
vissaṭṭhāvāsā nāma honti. Tesu yaṁ icchati taṁ labhati.
Vassūpanāyikadivase pana paccayaṁ ekapasse ṭhatvā vassaggena
gaṇhituṁ labhati senāsanaṁ pana na labhati. Nivaddhavassāvāsikaṁ
senāsanaṁ gaṇhitukāmena vattaṁ nikkhipitvā gahetabbaṁ. Tena ca

287
So sāditabboti yaṁ assa āsanādipariyantaṁ bhikkhū denti so eva
sāditabbo. Puresamaṇena vā pacchāsamaṇena vāti ñātipavāritaṭ-
ṭhāne ettake bhikkhū gahetvā āgacchathāti nimantitena bhante
asukaṁ nāma kulaṁ bhikkhū nimanteti etha tattha gacchāmāti evaṁ
saṁvidhāya bhikkhū puresamaṇena vā pacchāsamaṇena vā katvā na
gantabbaṁ. Bhante asukasmiṁ nāma gāme manussā bhikkhūnaṁ āgamanaṁ
icchanti sādhu vata sace tesaṁ saṅgahaṁ kareyyāthāti evañca pana
pariyāyena kathetuṁ vaṭṭati. Na āraññikaṅganti āgatāgatānaṁ
ārocetuṁ harāyamānena āraññikadhutaṅgaṁ na samādātabbaṁ. Yenapi
pakatiyā samādinnaṁ tena dutiyaṁ bhikkhuṁ gahetvā araññe aruṇaṁ
uṭṭhāpetabbaṁ na ca ekakena gantabbaṁ tathā bhattaggādīsu āsana-
pariyante nisajjāya harāyamānena piṇḍapātikadhutaṅgaṁpi na samādātabbaṁ.
Yo pana pakatiyā piṇḍapātiko tassa paṭisedho natthi. Na ca
tappaccayāti nihatabhatto hutvā vihāreyeva nisīditvā bhuñjanto
rattiyo gaṇissāmīti gacchato gāme bhikkhū disvā anārocentassa
ratticchedo siyāti iminā kāraṇena piṇḍapāto na nīharāpetabbo.
Mā maṁ jāniṁsūti mā maṁ ekabhikkhupi jānātūti iminā ajjhāsayena
vihāre sāmaṇerehi pacāpetvā bhuñjituṁpi na labhati. Gāmaṁ piṇḍāya
pavisitabbameva. Gilānassa pana navakammāacariyupajjhāyakiccādīsu
pasutassa vā vihāreyeva acchituṁ vaṭṭati sace gāme anekasatā
bhikkhū vicaranti na sakkā hoti ārocetuṁ gāmakāvāsaṁ gantvā

288
Sabhāgaṭṭhāne vasituṁ vaṭṭati. Āgantukenāpi kiñci vihāraṁ āgatena
tattha bhikkhūnaṁ ārocetabbaṁ. Sace sabbe ekaṭṭhāne ṭhite passati
ekaṭṭhāne ṭhiteneva ārocetabbaṁ. Atha rukkhamūlādīsu visuṁ visuṁ
ṭhitā honti. Tattha tattha gantvā ārocetabbaṁ. Sañcicca
anārocentassa ratticchedo ca hoti vattabhede ca dukkaṭaṁ. Atha
vicinanto ekacce na passati ratticchedova hoti na vattakede
dukkaṭaṁ. Āgantukassāti attano vasanavihāraṁ āgatassāpi ekassa
vā bahunnaṁ vā vuttanayeneva ārocetabbaṁ. Ratticchedavattabhedāpi
cettha vuttanayeneva veditabbā. Sace āgantukā muhuttaṁ vissamitvā
vā avissamitvā vā evaṁ vihāramajjhe na gacchanti tesaṁpi
ārocetabbaṁ. Sace tassa ajānantasseva gacchanti ayaṁ ca
pana gatakāle jānāti. Gantvā ārocetabbaṁ. Sampāpuṇituṁ
asakkontassa ratticchedova hoti na vattabhede dukkaṭaṁ. Yepi
antovihāraṁ apavisitvā upacārasīmaṁ okkamitvā gacchanti ayañca
nesaṁ chattasaddaṁ vā ukāsitasaddaṁ vā khipitasaddaṁ vā sutvā
āgantukabhāvaṁ jānāti. Gantvā ārocetabbaṁ gatakāle jānantenapi
anubandhitvā ārocetabbameva. Sampāpuṇituṁ asakkontassa rattic-
chedova hoti na vattabhede dukkaṭaṁ. Yopi rattiṁ āgantvā
rattiṁyeva gacchati sopissa ratticchedaṁ karoti. Aññātattā
pana vattabhede dukkaṭaṁ natthi. Sace ajānitvāva abbhānaṁ karoti
akatameva hotīti kurundiyaṁ vuttaṁ. Tasmā adhikā rattiyo gaṇetvā

289
Kātabbaṁ. Ayaṁ apaṇṇakapaṭipadā. Nadīādīsu nāvāya gacchantaṁpi
paratīre ṭhitaṁpi ākāse gacchantaṁpi pabbatathalāraññādīsu dūre ṭhitaṁpi
bhikkhuṁ disvā sace bhikkhūti vavatthānaṁ atthi nāvādīhi gantvā
mahāsaddaṁ katvā vā vegena anubandhitvā vā ārocetabbaṁ.
Anārocentassa ratticchedo ceva vattabhede ca dukkaṭaṁ hoti.
Sace vāyamantopi sampāpuṇituṁ vā sāvetuṁ vā na sakkoti
ratticchedova hoti na vattabhede dukkaṭaṁ. Saṅghasenābhayatthero
pana visayāvisayavasena katheti visaye kira anārocentassa ratticchedo
ceva vattabhede dukkaṭañca hoti avisaye pana ubhayaṁpi natthīti.
Karavikatissatthero pana samaṇo ayanti vavatthānaṁyeva pamāṇaṁ
sacepi avisayo hoti vattabhede dukkaṭameva natthi ratticchedo
pana hotiyevāti āha. Uposatheti uposathaṁ sampāpuṇissāmāti
āgantukā hi bhikkhū āgacchanti iddhiyā gantvāpi uposathabhāvaṁ
ñatvā otaritvā uposathakammaṁ karonti. Tasmā āgantuka-
sodhanatthaṁ uposathadivase ārocetabbaṁ. Pavāraṇāyapi eseva nayo.
Gilānoti gantuṁ asamattho. Dūtenāti etthāpi anupasampannaṁ
pesetuṁ na vaṭṭati bhikkhuṁ pesetvā ārocāpetabbaṁ. Abhikkhuko
āvāsoti suñño vihāro yattha ekopi bhikkhu natthi tattha
vāsatthāya na gantabbaṁ. Na hi tattha vuttharattiyo gaṇanūpagā
honti. Pakatattena pana saddhiṁ vaṭṭati. Dasavidhantarāye pana
sacepi rattiyo gaṇanūpagā na honti antarāyato parimuccanatthāya

290
Gantabbameva. Tena vuttaṁ aññatra antarāyāti. Nānāsaṁvāsakehi
saddhiṁ vinayakammaṁ kātuṁ na vaṭṭati. Tesaṁ anārocanepi ratticchedo
natthi abhikkhukāvāsasadisameva hoti. Tena vuttaṁ yatthassu
bhikkhū nānāsaṁvāsakāti. Sesaṁ uposathakkhandhake vuttanayameva.
Ekacchanne āvāsetiādīsu āvāso nāma vasanatthāya kataṁ
senāsanaṁ. Anāvāso nāma cetiyagharaṁ bodhigharaṁ sammajjanīaṭṭako
dāruaṭṭako pānīyamāḷo vaccakuṭī dvārakoṭṭhakotievamādi.
Tatiyapadena tadubhayaṁ gahitaṁ. Etesu yattha katthaci ekacchanne chadanato
udakapatanaṭṭhānaparicchinne okāse ukkhittako vasituṁ na labhati
pārivāsiko pana antoāvāseyeva na labhatīti mahāpaccariyaṁ vuttaṁ.
Mahāaṭṭhakathāyaṁ pana avisesena udakapātena vāritanti vuttaṁ.
Kurundiyaṁ etesu pañcavaṇṇachadanabaddhaṭṭhānesu pārivāsikassa ca
ukkhittakassa ca pakatattena saddhiṁ vasanaṁ udakapātena vāritanti
vuttaṁ. Tasmā nānūpacārepi ekacchanne na vaṭṭati. Sace
panettha tadahupasampannepi pakatatte paṭhamaṁ pavisitvā nipanne
saṭṭhīvassopi pārivāsiko pacchā pavisitvā jānanto nipajjati
ratticchedo ceva vattabhede dukkaṭañca. Ajānantassa ratticchedova
na vattabhede dukkaṭaṁ. Sace pana tasmiṁ paṭhamaṁ nipanne pacchā
pakatatto pavisitvā nipajjati pārivāsiko ca jānāti ratticchedo
ceva vattabhede ca dukkaṭaṁ. No ce jānāti ratticchedova
na vattabhede dukkaṭaṁ. Vuṭṭhātabbaṁ nimantetabboti tadahupasampannaṁpi

291
Disvā vuṭṭhātabbameva vuṭṭhāya ca ahaṁ iminā sukhanisinno
vuṭṭhāpitoti parammukhena na gantabbaṁ idaṁ ācariya āsanaṁ ettha
nisīdathāti evaṁ nimantetabboyeva. Navakena pana mahātheraṁ obaddhaṁ
karomīti pārivāsikattherassa santikaṁ na gantabbaṁ. Ekāsaneti
samānavassikāsane mañce vā pīṭhe vā. Na chamāyaṁ nisinneti
pakatatte bhūmiyaṁ nisinne itarena antamaso tiṇasantharepi uccatare
vālikathalepi vā na nisīditabbaṁ. Dvādasahatthaṁ pana upacāraṁ
muñcitvā nisīdituṁ vaṭṭati. Na ekacaṅkameti sahāyena viya saddhiṁ
ekasmiṁ caṅkame na caṅkamitabbaṁ. Chamāyaṁ caṅkamatīti chamāyaṁ
caṅkamante. Ayameva vā pāṭho. Ayaṁ panettha attho.
Akataparicchedāya bhūmiyā caṅkamante paricchedaṁ katvā vālikaṁ ākiritvā
ālambanaṁ yojetvā katacaṅkame nīcepi na caṅkamitabbaṁ. Ko pana
vādo iṭṭhakacayena sampanne vedikaparikkhittepi. Sace pana
pākāraparikkhitto hoti dvārakoṭṭhakayutto pabbatantaravanantara-
gumbantaresu vā supaṭicchanno tādise caṅkame caṅkamituṁ vaṭṭati.
Appaṭicchannepi upacāraṁ muñcitvā vaṭṭati. Vuḍḍhatarenāti ettha
sace vuḍḍhatare pārivāsike paṭhamaṁ nipanne itaro jānanto pacchā
nipajjati ratticchedo cassa hoti vattabhede ca dukkaṭaṁ.
Vuḍḍhatarassa pana ratticchedova na vattabhede dukkaṭaṁ. Ajānitvā
nipajjati dvinnaṁpi vattabhedo natthi ratticchedo pana hoti.
Atha navake pārivāsike paṭhamaṁ nipanne vuḍḍhataro nipajjati navako ca

292
Jānāti ratti cassa chijjati vattabhede ca dukkaṭaṁ hoti
vuḍḍhatarassa ratticchedova na vattabhedo. No ce jānāti
dvinnaṁpi vattabhedo natthi ratticchedo pana hoti. Sace
dvepi apacchā apurimaṁ nipajjanti vuḍḍhatarassa ratticchedova
itarassa vattabhedopīti kurundiyaṁ vuttaṁ. Dve pārivāsikā
samavassā eko paṭhamaṁ nipanno eko jānantova pacchā
nipajjati ratti ca chijjati vattabhede ca dukkaṭaṁ. Paṭhamaṁ
nipannassa ratticchedova na vattabhedo. Sace pacchā nipajjantopi
na jānāti dvinnaṁpi vattabhedo natthi ratticchedo pana hoti.
Sace dvepi apacchā apurimaṁ nipajjanti dvinnaṁ ratticchedoyeva
na vattabhedo. Sace hi dve pārivāsikā ekato vaseyyuṁ te
aññamaññassa ajjhācāraṁ ñatvā agāravā vippaṭisārino vā
hutvā pāpiṭṭhataraṁ vā āpattiṁ āpajjeyyuṁ vibbhameyyuṁ vā tasmā
nesaṁ sahaseyyā sabbappakārena paṭikkhittāti. Sesaṁ vuttanayeneva
veditabbaṁ. Mūlāyapaṭikassanārahādayo cettha pārivāsikādīnaṁ
pakatattaṭṭhāne ṭhitāti veditabbā. Pārivāsikacatuttho ce bhikkhave
parivāsanti ettha pārivāsikaṁ catutthaṁ katvā aññamaññassa
parivāsadānādīni kātuṁ na vaṭṭatiyeva. Etesvevāyaṁ gaṇapūrako
na hoti sesasaṅghakammesu hoti. Gaṇe pana appahonte vattaṁ
nikkhipāpetvā gaṇapūrako kātabboti.
Pārivāsikavattakathā niṭṭhitā.

293
Imampana vattakathaṁ sutvā vinayadharaupālittherassa rahogatassa
evamparivitakko udapādi bhagavatā bahuṁ pārivāsikavattaṁ paññattaṁ
katīhi nukho ettha kāraṇehi ratticchedo hotīti. So bhagavantaṁ
upasaṅkamitvā bhagavantaṁ etamatthaṁ pucchi. Bhagavāpissa byākāsi.
Tena vuttaṁ athakho āyasmā upāli .pe. Ratticchedāti.
Tattha sahavāsoti yvāyaṁ pakatattena bhikkhunā saddhiṁ ekacchanneti-
ādinā nayena vutto ekato vāso. Vippavāsoti ekakasseva
vāso. Anārocanāti āgantukādīnaṁ anārocanā. Etesu tīsu
ekekena kāraṇena ratticchedo hoti. Na sakkontīti saṅghassa
mahantatāya tatra tatra gantvā sabbesaṁ ārocetuṁ asakkontā
sodhetuṁ na sakkonti. Parivāsaṁ nikkhipāmi vattaṁ nikkhipāmīti
imesu dvīsu padesu ekekenāpi nikkhitto hoti parivāso dvīhipi
sunikkhittoyeva. Samādānepi eseva nayo. Evaṁ vattaṁ
samādiyitvā parivuṭṭhaparivāsassa mānattaṁ gaṇhato puna samādāna-
vattakiccaṁ natthi. Samādinnavattoyeva hi esa tasmāssa
chārattaṁ mānattaṁ dātabbaṁ. Ciṇṇamānattova abbhetabbo. Evaṁ
anāpattiko hutvā suddhante patiṭṭhito tisso sikkhā pūretvā
dukkhassantaṁ karissatīti.
Parivāsakathā niṭṭhitā.
Mūlāyapaṭikassanārahā bhikkhū sādiyanti pakatattānanti
ṭhapetvā navakataraṁ mūlāyapaṭikassanārahaṁ avasesānaṁ antamaso

294
Pārivāsikādīnaṁpi. Imesañhi pārivāsikamūlāyapaṭikassanārahamānattāraha-
mānattacārikābbhānārahānaṁ pañcannaṁ ṭhapetvā attano attano
navakataraṁ sesā sabbe pakatattā eva. Kasmā. Mithu yathāvuḍḍhaṁ
abhivādanādīnaṁ anuññātattā. Tena vuttaṁ avasesānaṁ antamaso
pārivāsikādīnaṁpīti. Mūlāyapaṭikassanārahādīnaṁ lakkhaṇampana tesaṁ
parato āvibhavissati. Sesamettha ito paresupi mānattārahādivattesu ca
pārivāsikavattesu vuttanayeneva veditabbaṁ. Mūlāyapaṭikassanāraha-
catuttho cetiādīsupi. Yatheva pārivāsiko evaṁ etepi etesu
vinayakammesu na gaṇapūrakā honti. Sesasaṅghakammesu honti.
Mānattacārikassa vattesu devasikaṁ ārocetabbanti viseso. Ratticchedesu
ūne gaṇeti ettha gaṇoti cattāro vā atirekā vā. Tasmā
sacepi tīhi bhikkhūhi saddhiṁ vasati ratticchedo hotiyeva.
Mānattanikkhepasamādānesu vuttasadisova vinicchayo. Sesaṁ sabbattha
uttānamevāti.
Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.
-------

295
Samuccayakkhandhakavaṇṇanā
---------
samuccayakkhandhake. Chārattaṁ mānattanti ettha catubbidhaṁ
mānattaṁ appaṭicchannamānattaṁ paṭicchannamānattaṁ pakkhamānattaṁ
samodhānamānattanti. Tattha appaṭicchannamānattaṁ nāma yaṁ appaṭicchannāya
āpattiyā parivāsaṁ adatvā kevalaṁ āpattiṁ āpannabhāveneva
mānattārahassa mānattaṁ diyyati. Paṭicchannamānattaṁ nāma yaṁ
paṭicchannāya āpattiyā parivuṭṭhaparivāsassa diyyati. Pakkhamānattaṁ
nāma yaṁ paṭicchannāya vā appaṭicchannāya vā āpattiyā
aḍḍhamāsaṁ bhikkhunīnaṁ diyyati. Samodhānamānattaṁ nāma yaṁ odhāya
ekato katvā diyyati. Tesu idaṁ appaṭicchannāya āpattiyā
chārattaṁ mānattanti vacanato appaṭicchannamānattanti veditabbaṁ.
Taṁ dentena sace ekaṁ āpattiṁ āpanno hoti idha vuttanayeneva
dātabbaṁ. Sace dve vā tisso vā taduttari vā āpanno yatheva
ekaṁ āpattinti vuttaṁ evaṁ dve āpattiyo tisso āpattiyoti
vattabbaṁ. Taduttari pana sacepi sataṁ vā sahassaṁ vā hoti.
Sambahulāti vattabbaṁ. Nānāvatthukāyopi ekato katvā dātabbaṁ
tāsaṁ dānavidhiṁ parivāsadāne kathayissāma. Evaṁ āpattivasena kammavācaṁ
katvā dinne mānatte evametaṁdhārayāmītikammavācāpariyosāne

296
Māḷakasīmāyameva mānattaṁ samādiyāmi vattaṁ samādiyāmīti vuttanayeneva
vattaṁ samādātabbaṁ. Samādiyitvā tattheva saṅghassa ārocetabbaṁ.
Ārocentena ca evaṁ ārocetabbaṁ ahaṁ bhante ekaṁ āpattiṁ
āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ appaṭicchannaṁ sohaṁ saṅghaṁ
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
chārattaṁ mānattaṁ yāciṁ tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṁ mānattaṁ
adāsi sohaṁ mānattaṁ carāmi vediyāmahaṁ bhante vediyatīti
maṁ saṅgho dhāretūti. Imaṁ ca pana atthaṁ gahetvā yāya kāyaci
vācāya ārocetuṁ vaṭṭatiyeva. Ārocetvā sace nikkhipitukāmena
vuttanayeneva saṅghamajjhe nikkhipitabbaṁ. Māḷakasīmato bhikkhūsu
nikkhantesu ekassa santike nikkhipituṁ vaṭṭati. Māḷakasīmato
nikkhamitvā satiṁ paṭilabhantena saha gacchantassa santike
nikkhipitabbaṁ. Sace sopi pakkanto aññassa yassa māḷake
nārocitaṁ tassa ārocetvā nikkhipitabbaṁ. Ārocentena pana
avasāne vediyatīti maṁ āyasmā dhāretūti vattabbaṁ. Dvinnaṁ
ārocentena āyasmantā dhārentūti vattabbaṁ. Tiṇṇaṁ ārocentena
āyasmanto dhārentūti vattabbaṁ. Nikkhittakālato paṭṭhāya
pakatattaṭṭhāne tiṭṭhati. Sace appabhikkhuko vihāro hoti
sabhāgā bhikkhū vasanti. Vattaṁ anikkhipitvā antovihāreyeva
rattiyo gaṇetabbā. Atha na sakkā sodhetuṁ vuttanayeneva vattaṁ

297
Nikkhipitvā paccūsasamayeva catūhi pañcahi vā bhikkhūhi saddhiṁ parikkhittassa
vihārassa parikkhepato aparikkhittassa parikkhepārahaṭṭhānato dve
leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā
vatiyā vā paṭicchannaṭṭhāne nisīditabbaṁ. Antoaruṇeyeva
vuttanayeneva vattaṁ samādiyitvā ārocetabbaṁ. Sace añño koci
bhikkhu kenacideva karaṇīyena taṁ ṭhānaṁ āgacchati sace esa taṁ
passati saddaṁ vāssa suṇāti ārocetabbaṁ. Anārocentassa
ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṁ upacāraṁ
okkamitvā ajānantasseva gacchati. Ratticchedo hotiyeva
vattabhedo pana natthi. Ārocitakālato paṭṭhāya ca ekaṁ bhikkhuṁ
ṭhapetvā sesehi sati karaṇīye gantumpi vaṭṭati. Aruṇe uṭṭhite
tassa bhikkhussa santike vattaṁ nikkhipitabbaṁ. Sace sopi kenaci
kammena purearuṇeyeva gacchati. Aññaṁ vihārato nikkhantaṁ vā
āgantukaṁ vā yaṁ paṭhamaṁ passati tassa santike ārocetvā vattaṁ
nikkhipitabbaṁ. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca
atthibhāvaṁ sallakkhetvā vasi. Tenassa ūne gaṇe caraṇadoso
vā vippavāsadoso vā na hoti. Sace kañci na passati
vihāraṁ gantvā attanā saddhiṁ gatabhikkhūsu ekassa santike
nikkhipitabbanti mahāsumatthero āha. Mahāpadumatthero pana yaṁ
paṭhamaṁ passati tassa ārocetvā nikkhipitabbaṁ ayaṁ nikkhittavattassa
parihāroti āha. Evaṁ chārattaṁ mānattaṁ akhaṇḍaṁ caritvā yattha

298
Siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu abbhetabbo.
Abbhentehi ca paṭhamaṁ abbhānāraho kātabbo. Ayaṁ hi nikkhitta-
vattattā pakatattaṭṭhāne ṭhito. Pakatattassa ca abbhānaṁ kātuṁ
na vaṭṭati tasmā vattaṁ samādapetabbaṁ. Vatte samādinne
abbhānāraho hoti. Tenāpi vattaṁ samādiyitvā ārocetvā
abbhānaṁ yācitabbaṁ. Anikkhittavattassa puna vattasamādānakiccaṁ
natthi. So hi chārattātikkameneva abbhānāraho hoti tasmā
so abbhetabbo. Tatrāyaṁ evañca pana bhikkhave abbhetabboti
pāliyameva abbhānavidhi vutto. Ayañca ekāpattivasena vutto.
Sace pana dve tisso sambahulā vā ekavatthukā vā nānāvatthukā
vā āpattiyo honti tāsaṁ vasena kammavācā kātabbā.
Evaṁ appaṭicchannamānattaṁ dātabbaṁ. Paṭicchannamānattampana yasmā
paṭicchannāya āpattiyā parivuṭṭhaparivāsassa dātabbaṁ hoti tasmā
taṁ parivāsakathaṁ kathayitvāva kathayissāma. Tenahi bhikkhave saṅgho
udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-
visaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ detūtiādinā nayena
pāliyaṁ anekehi ākārehi parivāso ca mānattañca vuttaṁ. Tassa
tassa yasmā āgatāgataṭṭhāne vinicchayo vuccamāno pāliyaṁ viya
ativitthāraṁ āpajjati na ca sakkā hoti sukhena pariggahetuṁ
tasmā taṁ samodhānetvā idheva dassayissāma. Ayañhi idha
adhippeto parivāso nāma paṭicchannaparivāso suddhantaparivāso

299
Samodhānaparivāsoti tividho hoti. Tattha paṭicchannaparivāso tāva
yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhapaṭicchannā
āpatti hoti yathā ayaṁ udāyittherassa kassaci dvīhādipaṭicchannā
yathā parato āgatā udāyittherasseva kassaci ekā āpatti
hoti yathā ayaṁ kassaci dve tisso taduttari vā yathā parato
āgatā tasmā paṭicchannaparivāsaṁ dentena paṭhamantāva paṭicchanna-
bhāvo jānitabbo. Ayaṁ hi āpatti nāma dasahākārehi paṭicchannā
hoti. Tatrāyaṁ mātikā āpatti ca hoti āpattisaññī ca
pakatatto ca hoti pakatattasaññī ca anantarāyiko ca hoti
anantarāyikasaññī ca pahu ca hoti pahuttasaññī ca chāhetukāmo ca
hoti chādeti cāti. Tattha āpatti ca hoti āpattisaññī
cāti yaṁ āpanno sā āpattiyeva hoti sopi ca tattha
āpattisaññīyeva. Iti jānanto chādeti channā hoti. Atha
panāyaṁ tattha anāpattisaññī acchannā hoti. Anāpatti pana
āpattisaññāyapi anāpattisaññāyapi chādentena acchāditāva hoti.
Lahukaṁ vā garukāti garukaṁ vā lahukāti chādeti. Alajjīpakkhe tiṭṭhati
āpatti pana acchannā hoti. Garukaṁ lahukāti maññamāno
deseti neva desitā hoti nacchannā. Garukaṁ garukāti ñatvā
chādeti channā hoti. Garukalahukabhāvaṁ na jānāti āpattiṁ
chādemīti chādeti channāva hoti. Pakatattoti tividhaṁ ukkhepanīya-
kammaṁ akato. So ce pakatattasaññī hutvā chādeti channāva

300
Hoti. Atha mayhaṁ saṅghena kammaṁ katanti apakatattasaññī
hutvā chādeti acchannāva hoti. Apakatattena pakatatta-
saññinā vā apakattasaññinā vā chāditāpi acchannāva
hoti. Vuttampi cetaṁ
āpajjati garukaṁ sāvasesaṁ chādeti anādariyaṁ paṭicca
na bhikkhunī no ca phuseyya vajjaṁ pañhāmesākusalehicintitāti.
Ayaṁ hi pañhā ukkhittakena kathitā. Anantarāyikoti yassa dasasu
antarāyesu ekopi natthi so ce anantarāyikasaññī hutvā
chādeti channāva hoti. Sacepi so bhīrukajātikattā andhakāre
amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti acchannāva
hoti. Yassa hi pabbatavihāre vasantassa kandaraṁ vā aṭaviṁ vā
nadiṁ vā atikkamitvā ārocetabbaṁ hoti. Antarāmagge
caṇḍavāḷāmanussādi bhayaṁ atthi magge ajagarā nipajjanti nadī pūrā
hoti. Etasmiṁ pana satiyeva antarāyikasaññī chādeti acchannāva
hoti. Antarāyikassa pana anantarāyikasaññāya chādayato acchannāva
hoti. Pahūti yo sakkoti bhikkhuno santikaṁ gantuñceva ārocituñca
so ce pahuttasaññī hutvā chādeti channāva hoti. Sacassa mukhe
appamattako gaṇḍo vā hoti hanukaṁ vāto vā vijjhati danto
vā rujjhati bhikkhā vā mandā laddhā hoti tāvattakena pana
neva vattuṁ na sakkoti na gantuṁ. Apica kho na sakkomīti
saññī hoti ayaṁ pahu hutvā appahuttasaññī nāma. Iminā

301
Chāditāpi acchāditā. Appahunā pana vattuṁ vā gantuṁ vā
asamatthena pahuttasaññinā vā appahuttasaññinā vā chāditā
hoti acchāditāva. Chādetukāmo ca hoti chādeti cāti
idaṁ uttānameva. Sace pana chādessāmīti dhuranikkhepaṁ katvā
purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjidhammaṁ
okkamitvā antoaruṇeyeva ārocesi ayaṁ chādetukāmo na
chādeti nāma. Yassa pana abhikkhuke ṭhāne vasantassa āpattiṁ
āpajjitvā sabhāgassa bhikkhuno āgamanaṁ āgamentassa sabhāgassa
santikaṁ vā gacchantassa aḍḍhamāsopi māsopi atikkamati. Ayaṁ
na chādetukāmopi chādeti nāma. Ayaṁpi acchannāva hoti. Yo
pana āpannamattova aggiakkamanapuriso viya sahasā apakkamitvā
sabhāgaṭṭhānaṁ gantvā āvikaroti ayaṁ na chādetukāmova neva
chādeti nāma. Sace pana sabhāgaṁ disvāpi ayaṁ me upajjhāyo vā
ācariyo vāti lajjāya nāroceti channāva hoti āpatti.
Upajjhāyādibhāvo hi idha appamāṇaṁ averisabhāgamattameva pamāṇaṁ
tasmā averisabhāgassa santike ārocetabbā. Yo pana visabhāgo
hoti sutvā pakāsetukāmo evarūpassa upajjhāyassāpi santike
na ārocetabbā. Tattha purebhattaṁ vā āpattiṁ āpanno hoti
pacchābhattaṁ vā divā vā rattiṁ vā yāva aruṇaṁ na uggacchati
tāva ārocetabbā. Uddhaste aruṇe paṭicchannāva hoti
paṭicchādanapaccayā ca dukkaṭaṁ āpajjati. Sabhāgasaṅghādisesaṁ āpannassa

302
Santike āvikātuṁ na vaṭṭati. Sace āvikaroti āpatti āvikatā
hoti dukkaṭāpattiyā pana na muccati tasmā suddhassa santike
āvikātabbā. Āvikaronto ca tuyhaṁ santike ekaṁ āpattiṁ
āvikaromīti vā ācikkhāmīti vā ārocemīti vā mama ekaṁ
āpattiṁ āpannabhāvaṁ jānāhīti vā vadatu ekaṁ garukāpattiṁ
āvikaromītiādinā nayena vadatu sabbehipi ākārehi appaṭic-
channāva hotīti kurundiyaṁ vuttaṁ. Sace pana lahukāpattiṁāvikaromīti-
ādinā nayena vadati paṭicchannāva hoti. Vatthuṁpi āroceti
āpattiṁpi āroceti ubhayaṁpi ārocetīti tividhenāpi ārocitāva
hoti. Iti imāni dasakāraṇāni sallakkhetvā paṭicchannaparivāsaṁ
dentena paṭhamameva paṭicchannabhāvo jānitabbo. Tato
paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhapaṭicchannāva
hoti ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ
ekāhapaṭicchannanti evaṁ yācāpetvā idha vuttanayeneva kammavācaṁ
vatvā parivāso dātabbo. Atha dvīhatīhādipaṭicchannā hoti.
Dvīhapaṭicchannaṁ tīhapaṭicchannaṁ catūhapaṭicchannaṁ pañcāhapaṭicchannaṁ
chāhapaṭicchannaṁ sattāhapaṭicchannaṁ aṭṭhāhapaṭicchannaṁ navāhapaṭicchannaṁ
dasāhapaṭicchannaṁ ekādasāhapaṭicchannaṁ dvādasāhapaṭicchannaṁ
terasāhapaṭicchannaṁ cuddasāhapaṭicchannaṁ evaṁ yāva cuddasadivasāni
divasagaṇanena yojanā kātabbā. Pañcadasadivasāni paṭicchannāya
pakkhapaṭicchannanti vatvā yojanā kātabbā. Tato yāva

303
Ekūnatiṁsamo divaso tāva atirekapakkhapaṭicchannanti vatvā tato
māsapaṭicchannaṁ atirekamāsapaṭicchannaṁ dvimāsapaṭicchannaṁ atirekadvi-
māsapaṭicchannaṁ temāsapaṭicchannaṁ atirekatemāsapaṭicchannaṁ catumāsa-
paṭicchannaṁ atirekacatumāsapaṭicchannaṁ pañcamāsapaṭicchannaṁ atirekapañcamāsa-
paṭicchannaṁ chamāsa... Atirekachamāsa... Sattamāsa... Atirekasattamāsa...
Aṭṭhamāsa... Atirekāṭṭhamāsa... Navamāsa... Atirekanavamāsa...
Dasamāsa... Atirekadasamāsa... Ekādasamāsa... Atirekaekādasamāsa-
paṭicchannanti evaṁ yojanā kātabbā. Saṁvacchare puṇṇe ekasaṁvacchara-
paṭicchannanti vatvā. Tato paraṁ atirekaekasaṁvacchara... Dvisaṁvacchara...
Atirekadvisaṁvacchara... Tisaṁvacchara... Atirekatisaṁvacchara...
Catusaṁvacchara...
Atirekacatusaṁvacchara... Pañcasaṁvacchara...
Atirekapañcasaṁvaccharapaṭicchannanti evaṁ
yāva saṭṭhīsaṁvacchara... Atirekasaṭṭhīsaṁvaccharapaṭicchannanti vā tato vā
bhiyyopi
vatvā yojanā kātabbā. Sace pana dve tisso vā uttari vā
āpattiyo honti yathā idha ekaṁ āpattinti vuttaṁ evaṁ dve āpattiyo
tisso āpattiyoti vattabbaṁ. Tato paraṁ pana sataṁ vā hotu sahassaṁ
vā sambahulāti vattuṁ vaṭṭati. Nānāvatthukāsupi ahaṁ bhante
sambahulā saṅghādisesā āpattiyo āpajjiṁ ekaṁ sukkavisaṭṭhiṁ
ekaṁ kāyasaṁsaggaṁ ekaṁ duṭṭhullaṁ vācaṁ ekaṁ attakāmapāricariyaṁ
ekaṁ sañcarittaṁ ekāhapaṭicchannāyoti evaṁ gaṇanavasena vā
ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ nānāvatthukāyo
ekāhapaṭicchannāyoti evaṁ vatthukittanavasena vā ahaṁ bhante

304
Sambahulā saṅghādisesā āpattiyo āpajjiṁ ekāhapaṭicchannāyoti
evaṁ nāmakittanavasena vā yojanā kātabbā. Tattha nāmaṁ duvidhaṁ
sañjātisādhāraṇañca sabbasādhāraṇañca. Tattha saṅghādisesoti
sañjātisādhāraṇaṁ. Āpattīti sabbasādhāraṇaṁ. Tasmā sambahulā
āpattiyo āpajjiṁ ekāhapaṭicchannāyoti evaṁ sabbasādhāraṇa-
nāmavasenāpi vaṭṭati. Idañhi sabbampi parivāsādikaṁ vinayakammaṁ
vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṁ vaṭṭatiyeva.
Tattha sukkavisaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti
nāmañceva āpatti ca. Kāyasaṁsaggoti vatthu ceva gottañca.
Saṅghādisesoti nāmañceva āpatti ca. Tattha sukkavisaṭṭhi-
kāyasaṁsaggotiādivacanenāpi nānāvatthukāyoti vacanenāpi vatthu
ceva gottañca gahitaṁ hoti. Saṅghādisesoti vacanenāpi āpattiyoti
vacanenāpi nāmañceva āpatti ca gahitā honti. Idha pana
ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhinti nāmaṁpi
vatthugottānipi gahitāneva. Yathā ca idha pana ayaṁ udāyi bhikkhūti
vuttaṁ evaṁ yo yo āpanno hoti tassa tassa nāmaṁ gahetvā
ayaṁ itthannāmo bhikkhūti kammavācā kātabbā. Kammavācā-
pariyosāne tena bhikkhunā māḷakasīmāyameva parivāsaṁ samādiyāmi vattaṁ
samādiyāmīti vuttanayeneva vattaṁ samādātabbaṁ samādiyitvā tattheva
saṅghamajjhe ārocetabbaṁ ārocentena ca evaṁ ārocetabbaṁ
ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ

305
Ekāhapaṭicchannaṁ sohaṁ saṅghaṁ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ yāciṁ tassa me
saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāha-
paṭicchannāya ekāhaparivāsaṁ adāsi. Sohaṁ parivasāmi vediyāmahaṁ
bhante vediyatīti maṁ saṅgho dhāretūti. Imañca pana atthaṁ gahetvā
yāya kāyaci bhāsāya ārocetuṁ vaṭṭatiyeva. Ārocetvā sace
nikkhipitukāmena vuttanayeneva saṅghamajjhe nikkhipitabbaṁ. Māḷakato
bhikkhūsu nikkhantesu ekassapi santike nikkhipituṁ vaṭṭati.
Māḷakato nikkhamitvā satiṁ paṭilabhantena saha gacchantassa santike
nikkhipitabbaṁ. Sace sopi pakkanto aññassa yassa māḷake
nārocitaṁ tassa ārocetvā nikkhipitabbaṁ. Ārocentena ca
avasāne vediyatīti maṁ āyasmā dhāretūti vattabbaṁ. Dvinnaṁ
ārocentena āyasmantā dhārentūti vattabbaṁ. Tiṇṇaṁ vā
atirekānaṁ vā ārocentena āyasmanto dhārentūti vā saṅgho
dhāretūti vā vattabbaṁ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne
tiṭṭhati. Sace appabhikkhuko vihāro hoti sabhāgā bhikkhū
vasanti. Vattaṁ anikkhipitvā vihāreyeva rattipariggaho kātabbo.
Atha na sakkā sodhetuṁ vuttanayeneva vattaṁ nikkhipitvā paccūsasamaye
ekena bhikkhunā saddhiṁ mānattavaṇṇanāyaṁ vuttanayeneva upacārasīmaṁ
atikkamitvā mahāmaggā okkamitvā paṭicchannaṭṭhāne nisīditvā
antoaruṇeyeva vuttanayena vattaṁ samādiyitvā tassa bhikkhuno

306
Parivāso ārocetabbo. Ārocentena sace navakataro hoti
āvusoti vattabbaṁ. Sace vuḍḍhataro bhanteti vattabbaṁ. Sace
añño koci bhikkhu kenacideva karaṇīyena taṁ ṭhānaṁ āgacchati.
Sace esa naṁ passati saddaṁ vāssa suṇāti ārocetabbaṁ.
Anārocentassa ratticchedo ca hoti vattabhedo ca. Atha
dvādasahatthaṁ upacāraṁ okkamitvā ajānantasseva gacchati ratticchedo
hotiyeva vattabhedo pana natthi. Uggate aruṇe vattaṁ
nikkhipitabbaṁ. Sace so bhikkhu kenacideva karaṇīyena pakkanto
hoti yaṁ aññaṁ sabbapaṭhamaṁ passati tassa ārocetvāva
nikkhipitabbaṁ sace na kañci passati vihāraṁ gantvā attanā
saddhiṁ gatabhikkhussa santike nikkhipitabbanti mahāsumatthero āha.
Mahāpadumatthero pana yaṁ paṭhamaṁ passati tassa ārocetvā
nikkhipitabbaṁ ayaṁ nikkhittavattassa parihāroti āha. Evaṁ
yattakāni divasāni āpatti paṭicchannā hoti tattakāni tato
adhikatarāni vā kukkuccavinodanatthāya parivasitvā saṅghamupasaṅkamitvā
vattaṁ samādiyitvā mānattaṁ yācitabbaṁ. Ayaṁ hi vatte
samādinneyeva mānattāraho hoti nikkhittavattena parivuṭṭhattā.
Anikkhittavattassa pana puna vattasamādānakiccaṁ natthi so hi
paṭicchannadivasātikkameneva mānattāraho hoti tasmā tassa mānattaṁ
dātabbameva. Idaṁ paṭicchannamānattaṁ nāma. Taṁ dentena sace
ekāpatti hoti pāliyaṁ vuttanayeneva dātabbaṁ. Atha dve vā tisso

307
Vā sohaṁ parivuṭṭhaparivāso saṅghaṁ dvinnaṁ tissannaṁ āpattīnaṁ
ekāhapaṭicchannānaṁ chārattaṁ mānattaṁ yācāmīti parivāse vuttanayeneva
āpattiyo ca divase ca sallakkhetvā yojanā kātabbā.
Appaṭicchannaṁ āpattiṁ paṭicchannāya āpattiyā samodhānetvāpi
dātuṁ vaṭṭati. Kathaṁ. Paṭicchannāya parivāsaṁ vasitvā ahaṁ bhante
ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ
sohaṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṁ yāciṁ tassa me saṅgho
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṁ adāsi sohaṁ parivuṭṭhaparivāso ahaṁ bhante
ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ appaṭicchannaṁ
sohaṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ sañcetanikānaṁ sukkavisaṭṭhīnaṁ
paṭicchannāya ca appaṭicchannāya ca chārattaṁ mānattaṁ yācāmīti.
Athassa tadanurūpaṁ kammavācaṁ katvā mānattaṁ dātabbaṁ. Sace
paṭicchannā dve āpattiyo appaṭicchannā ekā paṭicchannānañca
appaṭicchannāya cāti vattabbaṁ. Atha paṭicchannā ekā
appaṭicchannā dve paṭicchannāya ca appaṭicchannānañcāti
vattabbaṁ. Sace paṭicchannāpi dve appaṭicchannāpi dve
paṭicchannānañca appaṭicchannānañcāti vattabbaṁ. Sabbattha anurūpaṁ
kammavācaṁ katvā mānattaṁ dātabbaṁ. Ciṇṇamānattassa ca
tadanurūpameva kammavācaṁ katvā abbhānaṁ kātabbaṁ. Idha pana

308
Ekāpattivasena vuttaṁ. Iti yaṁ paṭicchannāya āpattiyā
parivāsāvasāne mānattaṁ diyyati idaṁ paṭicchannamānattaṁ nāma.
Evamettha ekeneva yojanāmukhena paṭicchannaparivāso ca paṭicchanna-
mānattañca vuttanti veditabbaṁ. Pakkhamānattaṁ samodhānamānattañca
avasesaparivāsakathāvasāne kathayissāma.
Suddhantaparivāso samodhānaparivāsoti dve parivāsā avasesā.
Tattha suddhantaparivāso nāma parato adhammikamānattacārāvasāne
tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā
āpattiyo āpanno hoti āpattipariyantaṁ na jānāti
rattipariyantaṁ na jānātīti imasmiṁ vatthusmiṁ anuññātaparivāso. So
duvidho cūḷasuddhanto mahāsuddhantoti. Duvidhopi cesa rattiparicchedaṁ
sakalaṁ vā ekaccaṁ vā ajānantassa ca asarantassa ca tattha
vematikassa ca dātabbo. Āpattipariyantampana ettakā ahaṁ
āpattiyo āpanno homīti jānātu vā mā vā akāraṇametaṁ
appamāṇaṁ. Tattha yo upasampadato paṭṭhāya anulomakkamena vā
ārocitadivasato paṭṭhāya paṭilomakkamena vā asukañca asukañca
divasaṁ vā pakkhaṁ vā māsaṁ vā saṁvaccharaṁ vā tava suddhabhāvaṁ
jānāsīti pucchiyamānopi āma bhante jānāmi ettakaṁ nāma kālaṁ
ahaṁ suddhoti vadati. Tassa dinno suddhantaparivāso
cūḷasuddhantoti vuccati. Taṁ gahetvā parivasantena yattakaṁ kālaṁ
attano suddhabhāvaṁ jānāti tattakaṁ apanetvā avasesaṁ māsaṁ vā

309
Dvemāsaṁ vā parivasitabbaṁ. Sace māsamattaṁ asuddhomhīti
sallakkhetvā parivāsaṁ aggahesi parivasantova puna aññaṁ māsaṁ
sarati. Tampi māsaṁ parivasitabbameva. Puna parivāsadānakiccaṁ
natthi. Atha dvemāsaṁ asuddhomhīti sallakkhetvā parivāsaṁ aggahesi
parivasanto ca māsamattameva asuddhomhīti sanniṭṭhānaṁ karoti.
Māsameva parivasitabbaṁ. Puna parivāsadānakiccaṁ natthi. Ayaṁ hi
suddhantaparivāso nāma uddhaṁpi ārohati heṭṭhāpi orohati.
Idamassa lakkhaṇaṁ. Aññasmiṁ pana āpattivuṭṭhāne idaṁ lakkhaṇaṁ. Yo
appaṭicchannaṁ āpattiṁ paṭicchannāti vinayakammaṁ karoti tassāpatti
vuṭṭhāti. Yo pana paṭicchannaṁ āpattiṁ appaṭichannāti vinayakammaṁ
karoti tassāpatti na vuṭṭhāti. Acirapaṭicchannaṁ cirapaṭicchannāti
karoti tassāpi vuṭṭhāti. Cirapaṭicchannaṁ acirapaṭicchannāti karoti
tassāpi na vuṭṭhāti. Ekamāpajjitvā sambahulāti karoti tassāpi
vuṭṭhāti ekaṁ vinā sambahulānaṁ abhāvato. Sambahulā pana
āpajjitvā ekaṁ āpajjinti karoti tassāpi na vuṭṭhāti.
Yo pana yathāvuttena anulomapaṭilomanayena pucchiyamānopi
rattipariyantaṁ na jānāti na sarati vematiko vā hoti tassa dinno
suddhantaparivāso mahāsuddhantoti vuccati. Taṁ parivāsaṁ gahetvā
gahitadivasato paṭṭhāya yāva upasampadadivaso tāva rattiyo
gaṇetvā parivasitabbaṁ. Ayaṁ uddhaṁ nārohati heṭṭhā pana
orohati. Tasmā sace parivasanto rattiparicchede sanniṭṭhānaṁ

310
Karoti māso vā saṁvaccharo vā mayhaṁ āpannassāti māsaṁ
vā saṁvaccharaṁ vā parivasitabbaṁ. Parivāsayācanadānalakkhaṇaṁ panettha
parato pāliyaṁ āgatanayeneva veditabbaṁ. Kammavācāpariyosāne
vattasamādānamānattābbhānāni vuttanayāneva. Ayaṁ suddhantaparivāso
nāma.
Samodhānaparivāso nāma tividho hoti odhānasamodhāno
agghasamodhāno missakasamodhānoti.
Tattha odhānasamodhāno nāma antarā āpattiṁ āpajjitvā
paṭicchādentassa parivuṭṭhadivase odhunitvā makkhetvā purimāya
āpattiyā mūladivasaparicchede pacchā āpannāpattiṁ samodahitvā
dātabbaparivāso vuccati. So parato tenahi bhikkhave saṅgho udāyiṁ
bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā
samodhānaparivāsaṁ detūti ito paṭṭhāya vitthārato pāliyameva āgato.
Ayaṁ panettha vinicchayo yo paṭicchannāya āpattiyā parivāsaṁ
gahetvā parivasanto vā mānattāraho vā mānattaṁ caranto vā
abbhānāraho vā aññaṁ āpattiṁ āpajjitvā purimāya āpattiyā
samā vā ūnakatarā vā rattiyo paṭicchādeti. Tassa mūlāya
paṭikassanena te parivuṭṭhadivase ca mānattaciṇṇadivase ca sabbe
odhunitvā adivase katvā pacchā āpannāpattiṁ mūlāpattiyaṁ samodhāya
parivāso dātabbo. Tena sace mūlāpatti pakkhapaṭicchannā

311
Antarāpatti ūnapakkhapaṭicchannā puna pakkhameva parivāso
parivasitabbo. Athāpi antarāpatti pakkhapaṭicchannā pakkhameva
parivasitabbaṁ. Etenupāyena yāva saṭṭhīvassapaṭicchannā mūlāpatti
tāva vinicchayo veditabbo. Saṭṭhīvassāni parivasitvā mānattāraho
hutvāpi hi ekadivasaṁ antarāpattiṁ paṭicchādetvā puna saṭṭhīvassāni
parivāsāraho hoti. Sace pana antarāpatti mūlāpattito
atirekapaṭicchannā hoti tattha kiṁ kātabbanti vutte mahāsumatthero
āha atekiccho ayaṁ puggalo atekiccho nāma āvikārāpetvā
vissajjetabboti. Mahāpadumatthero panāha kasmā atekiccho
nāma nanu ayaṁ samuccayakkhandhako nāma buddhānaṁ ṭhitakālasadiso
āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samā vā
ūnakatarā vā atirekapaṭicchannā vāpi vinayadharassa kammavācaṁ
yojituṁ samatthabhāvoyevettha pamāṇaṁ tasmā yā antarāpatti
atirekapaṭicchannā hoti taṁ mūlāpattiṁ katvā tattha itaraṁ samodhāya
parivāso dātabboti. Ayaṁ odhānasamodhāno nāma.
Agghasamodhāno nāma sambahulāsu āpattīsu yā ekā vā
dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo
tāsaṁ agghena samodhāya tāsaṁ rattiparicchedavasena avasesānaṁ
ūnakatarapaṭicchannānaṁ āpattīnaṁ parivāso diyyati. Ayaṁ vuccati
agghasamodhāno nāma. So parato tena kho pana samayena
aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti

312
Ekā āpatti ekāhapaṭicchannā ekā āpatti dvīhapaṭicchannāti-
ādinā nayena pāliyaṁ āgatoyeva. Yassa pana sataṁ āpattiyo
dasāhapaṭicchannā aparāpi sataṁ āpattiyo dasāhapaṭicchannāti evaṁ
dasakkhattuṁ katvā āpattisahassaṁ divasasataṁ paṭicchannaṁ hoti tena
kiṁ kātabbanti. Sabbā samodahitvā dasadivase parivasitabbaṁ. Evaṁ
ekeneva dasāhena divasasataṁpi parivasitabbameva hoti. Vuttampi cetaṁ
dasasataṁ rattisataṁ āpattiyo chādayitvāna dasarattiyo
vasitvāna muñceyya pārivāsiko pañhā mesā kusalehi cintitāti
ayaṁ agghasamodhāno nāma.
Missakasamodhāno nāma yo nānāvatthukāyo āpattiyo
ekato katvā diyyati. Tatrāyaṁ nayo ahaṁ bhante sambahulā
saṅghādisesā āpattiyo āpajjiṁ ekaṁ sukkavisaṭṭhiṁ ekaṁ kāyasaṁsaggaṁ
ekaṁ duṭṭhullavācaṁ ekaṁ attakāmaṁ ekaṁ sañcarittaṁ ekaṁ kuṭikāraṁ
ekaṁ vihārakāraṁ ekaṁ duṭṭhadosaṁ ekaṁ aññabhāgiyaṁ ekaṁ saṅghabhedakaṁ
ekaṁ bhedānuvattakaṁ ekaṁ dubbacaṁ ekaṁ kuladūsakaṁ sohaṁ bhante saṅghaṁ
tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācāmīti tikkhattuṁ yācāpetvā
tadanurūpāya kammavācāya parivāso dātabbo. Ettha ca saṅghādisesā
āpattiyo āpajjiṁ nānāvatthukāyotipi saṅghādisesā āpattiyo
āpajjiṁ itipi evaṁ pubbe vuttanayeneva vatthuvasenapi gottavasenapi
nāmavasenapi āpattivasenapi yojetvā kammaṁ kātuṁ vaṭṭatiyeva.
Ayaṁ missakasamodhāno nāma. Sabbaparivāsakammavācāvasāne pana

313
Nikkhittānikkhittavattādikathā purimanayeneva veditabbā.
Parivāsakathā niṭṭhitā.
Idāni yaṁ vuttaṁ pakkhamānattañca samodhānamānattañca avasesa-
parivāsakathāvasāne kathayissāmāti tassokāso sampatto tasmā
vuccati.
Pakkhamānattanti bhikkhuniyā dātabbamānattaṁ. Tampana paṭicchannāyapi
appaṭicchannāyapi āpattiyā aḍḍhamāsameva dātabbaṁ. Vuttaṁ
hetaṁ bhagavatā garudhammaṁ ajjhāpannāya bhikkhuniyā ubhatosaṅghe
pakkhamānattaṁ caritabbanti. Taṁ pana bhikkhunīhi attano sīmaṁ sodhetvā
vihārasīmāya vā vihārasīmaṁ sodhetuṁ asakkontīhi khaṇḍasīmāya vā
sabbantimena paricchedena catuvaggaṁ gaṇaṁ sannipātāpetvā dātabbaṁ.
Sace ekā āpatti hoti ekissā vasena sace dve vā
tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā
tāsaṁ tāsaṁ vasena vatthugottanāmāapattīsu yaṁ yaṁ icchati
taṁ taṁ ādāya yojanā kātabbā. Tatridaṁ ekāpattivasena
mukhamattadassanaṁ. Tāya āpannāya bhikkhuniyā bhikkhunīsaṅghaṁ upasaṅkamitvā
ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhunīnaṁ pāde vanditvā
ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyā ahaṁ
ayye ekaṁ āpattiṁ āpajjiṁ gāmantaraṁ sāhaṁ ayye saṅghaṁ
ekissā āpattiyā gāmantarāya pakkhamānattaṁ yācāmīti. Evaṁ
tikkhattuṁ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho
ñāpetabbo suṇātu me ayye saṅgho ayaṁ itthannāmā

314
Bhikkhunī ekaṁ āpattiṁ āpajji gāmantaraṁ sā saṅghaṁ ekissā
āpattiyā gāmantarāya pakkhamānattaṁ yācati yadi saṅghassa pattakallaṁ
saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya
pakkhamānattaṁ dadeyya esā ñatti suṇātu me ayye saṅgho
ayaṁ .pe. Dutiyampi... Tatiyampi etamatthaṁ vadāmi suṇātu me
ayye saṅgho .pe. Deti... Dinnaṁ saṅghena itthannāmāya bhikkhuniyā
ekissā āpattiyā gāmantarāya pakkhamānattaṁ khamati saṅghassa
tasmā tuṇhī evametaṁ dhārayāmīti. Kammavācāya pariyosāne vattaṁ
samādiyitvā bhikkhumānattakathāya vuttanayeneva saṅghassa ārocetvā
nikkhittavattaṁ vasitukāmāya tattheva saṅghamajjhe vā pakkantāsu
bhikkhunīsu ekāya bhikkhuniyā vā dutiyikāya vā santike vuttanayeneva
nikkhipitabbaṁ. Aññissā pana āgantukāya santike ārocetvā
nikkhipitabbaṁ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati.
Puna samādiyitvā aruṇaṁ uṭṭhāpentiyā pana bhikkhunīnaṁyeva santike
vasituṁ na labbhati. Ubhatosaṅghe pakkhamānattaṁ caritabbanti hi
vuttaṁ. Tasmā assā ācariyupajjhāyāhi vihāraṁ gantvā
saṅgāhakapakkhe ṭhito eko mahāthero vā dhammakathiko vā bhikkhu
vattabbo ekissā bhikkhuniyā vinayakammaṁ kātabbaṁ atthi tatra
no ayya cattāro bhikkhū pesethāti. Saṅgahaṁ akātuṁ na labbhati
pesessāmāti vattabbaṁ. Catūhi pakatattabhikkhunīhi mānattacāriniṁ
bhikkhuniṁ gahetvā antoaruṇeyeva nikkhamitvā gāmūpacārato dve

315
Leḍḍupāte atikkamitvā mahāmaggā okkamma gumbavatiādīhi
paṭicchannaṭṭhāne nisīditabbaṁ. Vihārūpacāratopi dve leḍḍupātā
atikkamitabbā catūhi pakatattabhikkhūhipi tattha gantabbaṁ. Gantvā ca
pana bhikkhunīhi saddhiṁ na ekaṭṭhāne nisīditabbaṁ paṭikkamitvā avidūre
ṭhāne nisīditabbanti kurundiyaṁ vuttaṁ. Mahāpaccarīādīsu pana
bhikkhunīhipi byattaṁ ekaṁ vā dve vā upāsikāyo bhikkhūhipi ekaṁ
vā dve vā upāsake attarakkhanatthāya gahetvā gantabbanti
vuttaṁ. Kurundiyaṁyeva bhikkhunīupassayassa ca bhikkhuvihārassa ca
upacāraṁ muñcituṁ vaṭṭatīti vuttaṁ. Gāmassāti na vuttaṁ. Evaṁ
nisinnesu bhikkhūsu ca bhikkhunīsu ca tāya bhikkhuniyā mānattaṁ samādiyāmi
vattaṁ samādiyāmīti vattaṁ samādiyitvā bhikkhunīsaṅghassa tāva evaṁ
ārocetabbaṁ ahaṁ ayye ekaṁ āpattiṁ āpajjiṁ gāmantaraṁ
sāhaṁ saṅghaṁ ekissā āpattiyā gāmantarāya pakkhamānattaṁ yāciṁ
tassā me saṅgho ekissā āpattiyā gāmantarāya pakkhamānattaṁ
adāsi sāhaṁ pakkhamānattaṁ carāmi vediyāmahaṁ ayye vediyatīti
maṁ saṅgho dhāretūti. Tato bhikkhusaṅghassa santike gantvā evaṁ
ārocetabbaṁ ahaṁ ayyā ekaṁ āpattiṁ āpajjiṁ gāmantaraṁ .pe.
Vediyāmahaṁ ayyā vediyatīti maṁ saṅgho dhāretūti. Idhāpi yāya
kāyaci bhāsāya ārocetuṁ vaṭṭati. Ārocetvā bhikkhunīsaṅghasseva
santike nisīditabbaṁ. Ārocitakālato paṭṭhāya bhikkhūnaṁ gantuṁ
vaṭṭati. Sace sāsaṅkaṁ hoti bhikkhuniyo tattheva ṭhānaṁ paccāsiṁsanti
316
Ṭhātabbaṁ. Sace añño bhikkhu vā bhikkhunī vā taṁ ṭhānaṁ eti
passantiyā ārocetabbaṁ. No ce āroceti ratticchedo ca
vattabhede dukkaṭañca. Sace ajānantiyā evaṁ upacāraṁ okkamitvā
gacchati ratticchedova hoti na vattabhede dukkaṭaṁ. Sace
bhikkhuniyo upajjhāyādīnaṁ vattakaraṇatthaṁ pageva vā gantukāmā
honti rattivippavāsagaṇaohāyanagāmantarāpattirakkhanatthaṁ ekaṁ
bhikkhuniṁ ṭhapetvā gantabbaṁ. Tāya aruṇe uṭṭhite tassā
santike vattaṁ nikkhipitabbaṁ. Etenupāyena akhaṇḍā pañcadasa
rattiyo mānattaṁ caritabbaṁ. Anikkhittavattāya pana parivāsakkhandhake
vuttanayeneva sammā vattitabbaṁ. Ayaṁ pana viseso. Āgantukassa
ārocetabbanti ettha yattakā purebhattaṁ vā pacchābhattaṁ vā taṁ
gāmaṁ bhikkhū vā bhikkhuniyo vā āgacchanti sabbesaṁ ārocetabbaṁ.
Anārocentiyā ratticchedo ceva vattabhede dukkaṭañca. Sacepi
rattiṁ koci bhikkhu taṁ gāmūpacāraṁ okkamitvā gacchati ratticchedo
hotiyeva. Ajānanapaccayā pana vattabhedato muccati. Kurundīādīsu
pana anikkhittavattaṁ bhikkhūnaṁ vuttanayeneva kathetabbanti vuttaṁ. Taṁ
parivāsavattādīnaṁ upacārasīmāya paricchinnattā yuttataraṁ dissati.
Uposathe ārocetabbaṁ. Pavāraṇāya ārocetabbaṁ. Catunnaṁ
bhikkhūnañca bhikkhunīnañca devasikaṁ ārocetabbaṁ. Sace bhikkhūnaṁ
tasmiṁ gāme bhikkhācāro sampajjati tehi catūhi bhikkhūhi tattheva
gantabbaṁ. No ce sampajjati aññatra caritvāpi tatra āgantvā

317
Attānaṁ dassetvā gantabbaṁ. Bahigāme vā saṅketaṭṭhānaṁ kātabbaṁ
asukasmiṁ nāmaṭṭhāne amhe passasīti. Tāya saṅketaṭṭhānaṁ
gantvā ārocetabbaṁ. Saṅketaṭṭhāne adisvā vihāraṁ gantvā
ārocetabbaṁ. Vihāre sabbabhikkhūnaṁ ārocetabbaṁ. Sace sabbesaṁ
na sakkā hoti ārocetuṁ bahiupacārasīmāya ṭhatvā bhikkhuniyo
pesetabbā. Tāhi ānītānaṁ catunnaṁ bhikkhūnaṁ ārocetabbaṁ.
Sace vihāro dūro hoti sāsaṅko ca upāsake ca upāsikāyo ca
gahetvā gantabbaṁ. Sace panāyaṁ ekā vasati rattivippavāsaṁ
āpajjati tasmā tassā ekā pakatattā bhikkhunī sammannitvā
dātabbā ekacchanne vasanatthāya. Evaṁ akhaṇḍaṁ mānattaṁ
caritvā vīsatigaṇe bhikkhusaṅghe vuttanayeneva abbhānaṁ kātabbaṁ.
Sace mānattaṁ caramānā antarāpattiṁ āpajjati mūlāya paṭikassitvā
tassā āpattiyā mānattaṁ dātabbanti kurundiyaṁ vuttaṁ. Idaṁ
pakkhamānattaṁ nāma.
Samodhānamānattaṁ pana tividhaṁ hoti odhānasamodhānaṁ aggha-
samodhānaṁ missakasamodhānanti. Tattha yadetaṁ parato udāyittherassa
pañcāhapaṭicchannāya āpattiyā parivāsaṁ parivasantassa parivāse ca
mānattārahaṭṭhāne ca antarāpattiṁ āpajjitvā mūlāya paṭikassitassa
tenahi bhikkhave saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ
chārattaṁ mānattaṁ detūti mānattaṁ anuññātaṁ idaṁ odhānasamodhānaṁ
nāma. Idañhi punappunaṁ mūlāya paṭikassanena parivuṭṭhadivase

318
Odhunitvā purimāpattīhi saddhiṁ samodhāya dinnaṁ tasmā odhāna-
samodhānanti vuccati. Kurundiyaṁ pana samodhānaparivāsaṁ vuṭṭhassa
dātabbamānattaṁ samodhānamānattanti vuttaṁ. Taṁpi tena pariyāyena
yujjati. Agghasamodhānampana missakasamodhānañca agghasamodhāna-
missakasamodhānaparivāsāvasāne dātabbamānattameva vuccati. Taṁ
parivāsakammavācānusārena yojetvā dātabbaṁ. Ettāvatā yaṁ vuttaṁ
tenahi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ
detūtiādinā nayena pāliyaṁ anekehi ākārehi parivāso ca mānattañca
vuttaṁ tassa yasmā āgatāgataṭṭhāne evaṁ vinicchayo vuccamāno
pāliyaṁ viya ativitthāraṁ āpajjati na ca sakkā hoti sukhena
pariggahetuṁ tasmā taṁ samodhānetvā idheva dassessāmāti tadidaṁ
atthato sampāditaṁ hoti. Idāni yā tāva ayaṁ appaṭicchannāya
ekissā āpattiyā vasena pāli vuttā sā uttānatthāva.
Tato paraṁ dvīhatīhacatūhapañcāhapaṭicchannānaṁ vaseneva pāliyaṁ vatvā
pañcāhapaṭicchannāya parivāsato paṭṭhāya antarāpatti dassitā.
Yasmā pana taṁ āpattiṁ āpanno mūlāyapaṭikassanāraho nāma
hoti tasmāssa tattha mūlāya paṭikassanaṁ anuññātaṁ. Sace
pana nikkhittavatto āpajjati mūlāyapaṭikassanāraho na hoti.
Kasmā. Yasmā na so parivasanto āpanno pakatattaṭṭhāne
ṭhito āpanno tasmā tassā āpattiyā visuṁ mānattaṁ caritabbaṁ.

319
Sace paṭicchannā hoti parivāsopi vasitabbo yañcetaṁ mūlāya
paṭikassanaṁ vuttaṁ tasmiṁ kate parivuṭṭhadivasā makkhitāva honti.
Iti parivāse antarāpattiṁ dassetvā puna mānattārahassa antarāpattiṁ
dassetvā mūlāya paṭikassanaṁ vuttaṁ. Tasmiṁ hi kate parivuṭṭhadivasā
makkhitāva honti. Tato parivuṭṭhaparivāsassa tāsaṁ tissannaṁpi
āpattīnaṁ samodhānamānattaṁ dassitaṁ. Tato mānattacārikassa
antarāpattiṁ dassetvā mūlāya paṭikassanaṁ vuttaṁ. Tasmiṁ pana
paṭikassane kate mānattaciṇṇadivasāpi parivuṭṭhadivasāpi makkhitāva
honti. Tato abbhānārahassa antarāpattiṁ dassetvā mūlāya
paṭikassanaṁ vuttaṁ. Tasmiṁpi kate sabbe te parivāsamānatta-
ciṇṇadivasā makkhitāva honti. Tato paraṁ sabbā antarāpattiyo
yojetvā abbhānakammaṁ dassitaṁ. Evaṁ paṭicchannavāre
ekāhapaṭicchannādivasena pañca antarāpattīnaṁ vasena catassoti nava
kammavācā dassitā honti. Tato paraṁ pakkhapaṭicchannāya āpattiyā
anto parivāsato paṭṭhāya pañcāhapaṭicchannāya antarāpattiyā
vasena samodhānaparivāso ca samodhānamānattañca dassitaṁ. Ettha
ca mānattacārikamānattārahakālepi āpannāya āpattiyā mūlāya
paṭikassane kate mānattaciṇṇadivasāpi parivāsaparivuṭṭhadivasāpi sabbe
makkhitāva honti. Kasmā. Yasmā paṭicchannā antarāpatti.
Teneva vuttaṁ mūlāya paṭikassitvā purimāya āpattiyā samodhāna-
parivāsaṁ datvā chārattaṁ mānattaṁ detūti. Tato paraṁ sabbā

320
Antarāpattiyo yojetvā abbhānakammaṁ dassetvā sañcetanikāya
sukkavisaṭṭhiyā vatthuṁ niṭṭhāpitaṁ. Tato ekāpattimūlakañca āpatti-
vaḍḍhanakañcāti dve naye dassetvā agghasamodhānaparivāso dassito.
Tato sañcicca anārocitāpattivatthuṁ dassetvā asañcicca ajānana-
asaraṇavematikabhāvehi anārocitāya āpattiyā pacchā lajjidhamme
vā jānanasaraṇanibbematikabhāvesu vā uppannesupi yaṁ kātabbaṁ taṁ
dassetuṁ idha pana bhikkhavetiādinā nayena pāli ṭhapitā. Tato
ajānanāsaraṇavematikapaṭicchannānaṁ appaṭicchannabhāvaṁ dassetuṁ tatheva
pāli ṭhapitā. Tato dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ
ekamāsaparivāsayācanavatthuṁ dassetvā asañcicca ajānanāsaraṇa-
vematikabhāvehi anārocite itarasmiṁ māse pacchā lajjidhammādīsu
uppannesu yaṁ kātabbaṁ taṁ dassetuṁ ajānanāsaraṇavematikapaṭic-
channassa ca appaṭicchannabhāvaṁ dassetuṁ purimanayeneva pāli ṭhapitā.
Tato āpattipariyantaṁ na jānāti rattipariyantaṁ na jānātītiādinā
nayena suddhantaparivāso dassito. Tato paraṁ pārivāsikaṁ ādiṁ
katvā vibbhamitvā puna upasampannātiādīsu paṭipattidassanatthaṁ
pāli ṭhapitā. Tattha antarā sambahulā saṅghādisesā āpattiyo
āpajjati parimāṇāyo appaṭicchannāyotiādīsu āpattiparicchedavasena
parimāṇāyo ceva appaṭicchannāyo cāti attho. Pacchimasmiṁ
āpattikkhandheti ekova so āpattikkhandho. Pacchā chāditattā
pana pacchimasmiṁ āpattikkhandheti vuttaṁ. Purimasminti etthāpi

321
Eseva nayo. Vavatthitā sambhinnāti sabhāgavisabhāgānamevetaṁ
pariyāyavacanaṁ. Tato paraṁ yo paṭicchādeti tasmiṁ paṭipattidassanatthaṁ
dve bhikkhūtiādi vuttaṁ. Tattha missakanti thullaccayādīhi missakaṁ.
Suddhakanti saṅghādisesaṁ vinā lahukāpattikkhandhameva. Tato paraṁ
avisuddhavisuddhabhāvadassanatthaṁ idha pana bhikkhave bhikkhu sambahulā
saṅghādisesātiādi vuttaṁ. Tattha byañjanato vā adhippāyato
vā anuttānannāma kiñci natthi. Tasmā tañca ito pubbe
avuttañca sabbaṁ pāliyānusāreneva veditabbanti.
Samuccayakkhandhakavaṇṇanā niṭṭhitā.
----------

322
Samathakkhandhakavaṇṇanā
-------
samathakkhandhake. Adhammavādī puggalotiādīni cha mātikāpadāni
nikkhipitvā adhammavādī puggalo dhammavādiṁ puggalaṁ saññāpetītiādinā
nayena vitthāro vutto. Tattha saññāpetīti kāraṇapaṭirūpakāni
vacanāni vatvā paritosetvā jānāpeti. Nijjhāpetīti
yathā so taṁ atthaṁ nijjhāpeti oloketi evaṁ karoti.
Pekkheti anupekkhetīti yathā so taṁ atthaṁ pekkheti ceva punappunaṁ
ca pekkheti evaṁ karoti. Dasseti anudassetīti tesaññeva
pariyāyavacanāni. Adhammena vūpasamatīti yasmā so adhammameva
ayaṁ dhammotiādinā nayena taṁ mohetvā dasseti tasmā
adhammena vūpasamati nāma. Dhammena vūpasamatīti yasmā dhammavādī
dhammameva ayaṁ dhammotiādinā nayena amohetvā dasseti tasmā
dhammena vūpasamati nāma.
Pañcimāni bhikkhave dhammikāni sativinayassa dānānīti ettha
suddhassa āpattikassa dānaṁ ekaṁ anuvaditassa dānaṁ ekaṁ
yācitassa dānaṁ ekaṁ saṅghena dānaṁ ekaṁ dhammena samaggena
dānaṁ ekanti evaṁ pañca. Etāni pana ekekāṅgavasena na
labbhanti. Tasmā desanāmattamevetaṁ. Pañcaṅgasamannāgataṁ pana

323
Sativinayadānaṁ dhammikanti ayamettha attho. Tattha ca anuvadantīti
codenti. Sesaṁ uttānameva. Ayampana sativinayo khīṇāsavasseva
dātabbo na aññassa antamaso anāgāminopi. So ca kho
aññena codiyamānasseva na acodiyamānassa. Dinne ca pana
tasmiṁ codakassa kathā na rūhati. Codentopi ayaṁ khīṇāsavo
sativinayaladdho ko tuyhaṁ kathaṁ gahessatīti apasādetabbataṁ āpajjati.
Bhāsitaparikantanti vācāya bhāsitaṁ kāyeneva parikantaṁ parakkamitvā
katanti attho. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti etatha
saratu āyasmā evarūpiṁ āpattiṁ āpajjitā āyasmā evarūpiyā
āpattiyāti ayamattho. Āpajjitvāti vā pāṭho. Tassattho
paṭhamaṁ āpajjitvā pacchā taṁ āpattiṁ saratu āyasmāti.
Yebhuyyasikāya vūpasametunti ettha yassā kiriyāya dhammavādino
bahutarā esā yebhuyyasikā nāma. Adhammikasalākagāhesu.
Oramattakanti parittaṁ appamattakaṁ bhaṇḍanamattameva. Na ca
gatigatanti dve tayo āvāse na gataṁ tattha tattheva vā
dvattikkhattuṁ avinicchitaṁ. Na ca saritasāritanti dvattikkhattuṁ tehi
bhikkhūhi sayaṁ saritaṁ vā aññehi sāritaṁ vā na hoti. Jānātīti
salākaṁ gāhento jānāti adhammavādino bahutarāti. Appevanāmāti
iminā nīhārena salākāya gāhiyamānāya appevanāma adhammavādino
bahutarā assūti ayamassa ajjhāsayo hoti. Aparesupi dvīsu
padesu eseva nayo. Adhammena gaṇhantīti adhammavādino evaṁ

324
Mayaṁ bahutarā bhavissāmāti dve dve salākāyo gaṇhanti. Vaggā
gaṇhantīti dve dhammavādino ekaṁ dhammavādisalākaṁ gaṇhanti
evaṁ dhammavādino na bahutarā bhavissantīti maññamānā. Na ca
yathādiṭṭhiyā gaṇhantīti dhammavādino hutvā balavapakkhaṁ bhavissāmāti
adhammavādisalākaṁ gaṇhanti. Dhammikasalākagāhesu ayamevattho
parivattetvā veditabbo. Evaṁ salākaṁ gahetvā sace bahutarā
dhammavādino honti yathā te vadanti evaṁ taṁ adhikaraṇaṁ
vūpasametabbaṁ evaṁ yebhuyyasikāya vūpasantaṁ hoti. Ayamettha
saṅkhepo. Vitthāro pana paratopi āgamissati.
Asucīti asucīhi kāyavacīkammehi samannāgato. Alajjīti
sañcicca āpajjanādinā alajjilakkhaṇena samannāgato. Sānuvādoti
saupavādo. Iti imesañca tiṇṇaṁ aṅgānaṁ vasena tīṇi karaṇāni
saṅghena karaṇaṁ dhammena samaggena karaṇanti imāni ca dveti
pañca tassa pāpiyasikākammassa karaṇāni nāma honti. Sesamettha
tajjanīyādīsu vuttanayameva. Ayampanettha vacanattho. Idañhi
yo pāpussannatāya pāpiyo puggalo tassa kattabbato tassa
pāpiyasikākammanti vuccati.
Kakkhaḷatāya vāḷatāyāti kakkhaḷabhāvāya ceva vāḷabhāvāya ca.
Bhedāyāti saṅghabhedāya. Sabbeheva ekajjhanti kassaci chandaṁ
anāharitvā gilānepi tattheva ānetvā ekato sannipatitabbaṁ.
Tiṇavatthārakena vūpasameyyāti ettha idaṁ kammaṁ tiṇavatthārakasadisattā

325
Tiṇavatthārakoti vuttaṁ. Yathā hi gūthaṁ vā muttaṁ vā ghaṭiyamānaṁ
duggandhatāya bādhati tiṇehi avattharitvā supaṭicchāditassa panassa
so gandho na bādhati evameva yaṁ adhikaraṇaṁ mūlānumūlaṁ gantvā
vūpasamiyamānaṁ kakkhaḷatāya vāḷatāya bhedāya saṁvattati taṁ iminā
kammena vūpasantaṁ gūthaṁ viya tiṇavatthārakena paṭicchannaṁ suvūpasantaṁ
hotīti idaṁ kammaṁ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṁ.
Thullavajjanti pārājikañceva saṅghādisesaṁ ca. Gihipaṭisaṁyuttanti gihīnaṁ
hīnena khuṁsanavambhanadhammikapaṭissavesu āpannaṁ āpattiṁ ṭhapetvā.
Evañca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā hontīti
evaṁ tiṇavatthārakakammavācāya katāya kammavācāpariyosāne yattakā
tattha sannipatitā antamaso suttāpi samāpannāpi aññāvihitāpi
sabbe te bhikkhū yāva upasampadamaṇḍalato paṭṭhāya thullavajjañca
gihipaṭisaṁyuttaṁ ca ṭhapetvā avasesā āpattiyo āpannā sabbāhi
tāhi āpattīhi vuṭṭhitā honti. Diṭṭhāvikamnanti ye pana
na metaṁ khamatīti aññamaññaṁ diṭṭhāvikammaṁ karonti tehi vā
saddhiṁ āpattiṁ āpajjitvāpi tattha anāgatā āgantvā vā
chandaṁ datvā pariveṇādīsu nisinnā te tāhi āpattīhi na vuṭṭhitā
honti. Tena vuttaṁ ṭhapetvā diṭṭhāvikammaṁ ṭhapetvā ye
na tattha hontīti.
Bhikkhunīnaṁ anūpakhajjāti bhikkhunīnaṁ anto pavisitvā.
Vivādādhikaraṇādīnaṁ vacanattho duṭṭhadosasaṁvaṇṇanāyaṁ vuttoyeva.

326
Vipaccatāya vohāroti cittadukkhatthaṁ vohāro. Pharusavacananti
attho. Yo tattha anuvādoti yo tesu anuvadantesu upavādo.
Anuvadanāti ākāradassanametaṁ. Upavadanāti attho. Anullapanā
anubhaṇanāti ubhayaṁ anuvadanāya vevacanamattameva. Anusampavaṅkatāti
punappunaṁ kāyacittavācāhi tattheva sampavaṅkatā anuvaṅkatabhāvoti
attho. Abbhussahanatāti kasmā evaṁ na upavadissāmiyevāti
ussāhaṁ katvā anuvadanā. Anubalappadānanti purimavacanassa kāraṇaṁ
dassetvā pacchimavacanena balappadānaṁ.
Kiccayatā karaṇīyatāti ettha kiccameva kiccayaṁ kiccayassa
bhāvo kiccayatā. Karaṇīyassa bhāvo karaṇīyatā. Ubhayametaṁ
saṅghakammasseva adhivacanaṁ. Apalokanakammantiādi pana tasseva
pabhedadassanatthaṁ. Tattha apalokanakammaṁ nāma sīmaṭṭhakasaṅghaṁ sodhetvā
chandārahānaṁ chandaṁ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṁ
sāvetvā kattabbakammaṁ. Ñattikammaṁ nāma vuttanayeneva samaggassa
saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṁ. Ñattidutiyakammaṁ
nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā
ekāya ca anusāvanāyāti evaṁ ñattidutiyāya anusāvanāya
kattabbakammaṁ. Ñatticatutthakammaṁ nāma vuttanayeneva samaggassa saṅghassa
anumatiyā ekāya ñattiyā tīhi ca anusāvanāhīti evaṁ ñatticatutthāhi
tīhi anusāvanāhi kattabbakammaṁ.
Tattha apalokanakammaṁ apaloketvāva kātabbaṁ ñattikammādivasena

327
Na kātabbaṁ. Ñattikammaṁpi ekaṁ ñattiṁ ṭhapetvā kātabbaṁ
apalokanakammādivasena na kātabbaṁ. Ñattidutiyakammaṁ pana
apaloketvā kattabbampi atthi akattabbampi atthi. Tattha
sīmāsammati sīmāsamūhananaṁ kaṭhinadānaṁ kaṭhinubbhāro kuṭivatthudesanā
vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṁ
na vaṭṭati. Ñattidutiyakammavācaṁ sāvetvāva kātabbāni.
Avasesā terasasammatiyo senāsanagāhakamatakacīvaradānādisammatiyo cāti
evarūpāni lahukakammāni apaloketvāpi kātuṁ vaṭṭati. Ñattikamma-
ñatticatutthakammavasena pana na kātabbameva. Ñatticatutthakammaṁ
ñattiṁ ca tisso ca kammavācāyo sāvetvāva kātabbaṁ.
Apalokanakammādivasena na kātabbanti. Ayamettha saṅkhepo.
Vitthārato pana imāni cattāri kammāni katīhākārehi vipajjantīti-
ādinā nayena parivārāvasāne kammavagge etesaṁ vinicchayo
āgatoyeva. Yampana tattha anuttānaṁ taṁ kammavaggeyeva
vaṇṇayissāma. Evañhi sati na aṭṭhāne vaṇṇanā bhavissati.
Ādito paṭṭhāya ca tassa tassa kammassa viññātattā suviññeyyo
bhavissati. Vivādādhikaraṇassa kiṁ mūlantiādīni pāliyā vaseneva
veditabbāni. Vivādādhikaraṇaṁ siyā kusalantiādīsu yena vivadanti
so cittuppādo vivādo samathehi ca adhikaraṇīyatāya adhikaraṇanti-
evamādinā nayena attho veditabbo. Āpattādhikaraṇaṁ siyā
akusalaṁ siyā abyākataṁ natthi āpattādhikaraṇaṁ kusalanti ettha

328
Sandhāya bhāsitavasena attho veditabbo. Yasmiṁ hi paṭhavīkhaṇanādike
āpattādhikaraṇe kusalacittaṁ aṅgaṁ hoti tasmiṁ sati na sakkā
vattuṁ natthi āpattādhikaraṇaṁ kusalanti. Tasmā nayidaṁ
aṅgapahonakacittaṁ sandhāya vuttaṁ. Idaṁ pana sandhāya vuttaṁ. Yantāva
āpattādhikaraṇaṁ lokavajjaṁ taṁ ekantato akusalameva tattha siyā
kusalanti vikappo natthi. Yampana paṇṇattivajjaṁ taṁ yasmā
sañcicca idaṁ āpattiṁ vītikkamāmīti vītikkamantasseva akusalaṁ
hoti. Asañcicca pana kiñci ajānantassa sahaseyyādivasena
āpajjanato abyākataṁ hoti. Tasmā tattha sañciccāsañciccavasena
imaṁ vikappabhāvaṁ sandhāya idaṁ vuttaṁ āpattādhikaraṇaṁ siyā akusalaṁ
siyā abyākataṁ natthi āpattādhikaraṇaṁ kusalanti. Sace pana yaṁ
kusalacitto āpajjati idaṁ vuccati āpattādhikaraṇaṁ kusalanti
vadeyya. Acittakānaṁ eḷakalomapadasodhammadesanādisamuṭṭhānānaṁpi
kusalacittaṁ āpajjeyya na ca tattha vijjamānaṁpi kusalacittaṁ āpattiyā
aṅgaṁ. Kāyavacīviññattivasena pana calitapavattānaṁ kāyavācānaṁ
aññatarameva aṅgaṁ. Tañca rūpakkhandhapariyāpannattā abyākatanti yaṁ
jānantotiādimhi pana ayamattho. Yaṁ cittaṁ āpattiyā aṅgaṁ hoti
tena vatthuṁ jānanto idaṁ vītikkamāmīti ca vītikkamākārena saddhiṁ
jānanto sañjānanto vītikkamacetanāvasena cetetvā pakappetvā
upakkamavasena maddanto abhivitaritvā nirāsaṅkacittaṁ pesetvā yaṁ
āpattādhikaraṇaṁ vītikkamati āpajjati. Tassa evaṁ vītikkamato

329
Yo vītikkamo idaṁ vuccati āpattādhikaraṇaṁ akusalaṁ. Abyākatavārepi
yaṁ cittaṁ āpattiyā aṅgaṁ hoti tassa abhāvena ajānanto
vītikkamākārena ca saddhiṁ ajānanto asañjānanto āpattiaṅgabhūtāya
vītikkamacetanāyābhāvena acetetvā sañcicca maddanassa abhāvena
anabhivitaritvā nirāsaṅkacittaṁ apesetvā yaṁ āpattādhikaraṇaṁ vītikkamati
āpajjati. Tassa evaṁ vītikkamato yo vītikkamo idaṁ vuccati
āpattādhikaraṇaṁ abyākatanti. Ayaṁ vivādo no adhikaraṇanti-
ādīsu samathehi adhikaraṇīyatāya abhāvato no adhikaraṇanti
evamattho veditabbo.
Yāvatikā bhikkhū kammappattāti ettha catuvaggakaraṇe kamme
cattāro pañcavaggakaraṇe pañca dasavaggakaraṇe dasa vīsativaggakaraṇe
vīsati bhikkhū kammappattāti veditabbā.
Supariggahitanti suṭṭhupariggahitaṁ katvā paṭicchitabbaṁ. Paṭicchitvā
ca pana ajja bhaṇḍakaṁ dhovāma ajja pattaṁ pacāma ajjeko
palibodho atthīti mānaniggahatthāya katipāhaṁ atikkametabbaṁ.
Anantāni ceva bhassāni jāyantīti aparimāṇāni itocito ca
vacanāni uppajjanti. Bhāsānītipi pāṭho. Ayamevattho.
Ubbāhikāya sammannitabboti apaloketvā vā sammannitabbo parato
vuttāya ñattidutiyāya vā kammavācāya. Evaṁ sammatehi pana
bhikkhūhi visuṁ nisīditvā vā tassāyeva vā parisāya aññehi na kiñci
kathetabbanti sāvetvā taṁ adhikaraṇaṁ vinicchitabbaṁ.

330
Tatrassāti tassaṁ parisati bhaveyya. Neva suttaṁ āgatanti
na mātikā āgatā. No suttavibhaṅgoti vinayo na paguṇo.
Byañjanachāyāya atthaṁ paṭibāhatīti byañjanamattameva gahetvā atthaṁ
paṭisedheti. Jātarūparajatakhettavatthupaṭiggahaṇādīsu vinayadharehi bhikkhūhi
āpattiyā kāriyamāne disvā kimime āpattiyā kāretha nanu
jātarūparajatapaṭiggahaṇā paṭiviratā hontīti evaṁ sutte paṭivirati-
mattameva vuttaṁ natthi ettha āpattīti vadati. Aparo dhammakathiko
suttassa āgatattā olambetvā nivāsentānaṁ āpattiyā
āropiyamānāya kimimesaṁ āropetha nanu parimaṇḍalaṁ nivāsessāmīti
sikkhā karaṇīyāti evaṁ sikkhākaraṇamattamevettha vuttaṁ natthi ettha
āpattīti vadati.
Yathā bahutarā bhikkhūti ettha ekenapi adhikā bahutarāva.
Ko pana vādo dvīhi tīhi.
Saññattiyāti saññāpanatthāya. Gūḷhakantiādīsu alajjussannāya
parisāya gūḷhako salākagāho kātabbo. Lajjussannāya
vivaṭako. Bālussannāya sakaṇṇajappako. Vaṇṇāvaṇṇāyo
katvāti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṁ
ārocetvā aññamaññaṁ visabhāgā kātabbā. Tato tā sabbāpi
cīvarabhoge katvā vuttanayeneva gāhetabbā. Duggahoti
paccukkaḍḍhitabbanti duggahitā salākāyoti vatvā puna gāhetvā yāvatatiyaṁ
gāhetabbā. Suggahoti sāvetabbanti ekasmiṁpi dhammavādismiṁ

331
Atireke jāte suggahitā salākāyoti sāvetabbaṁ. Yathā ca te
dhammavādino vadanti tathā taṁ adhikaraṇaṁ vūpasametabbanti.
Atha yāvatatiyaṁpi adhammavādino bahutarāva honti. Ajja
akālo sve jānissāmāti vuṭṭhahitvā alajajīnaṁ pakkhaṁ vibhedatthāya
dhammavādipakkhaṁ pariyesitvā punadivase salākagāho kātabbo.
Ayaṁ gūḷhako salākagāho. Sakaṇṇajappake pana gahite
vattabboti ettha sace saṅghatthero adhammavādisalākaṁ gaṇhāti
so evaṁ avabodhetabbo bhante tumhe mahallakā vayo
anuppattā tumhākaṁ etaṁ na yuttaṁ ayaṁ pana adhammavādi-
salākāti. Tassa itarā salākā dassetabbā. Sace so taṁ
gaṇhāti dātabbā. Atha neva avabujjhati. Tato mā
kassaci ārocehīti vattabbo. Sesaṁ vuttanayameva. Vivaṭakoti
vivaṭatthoyeva.
Pārājikasāmantaṁ vāti ettha methunadhamme pārājikasāmantaṁ
nāma dukkaṭaṁ hoti. Sesesu adinnādānādīsu thullaccayaṁ.
Niveṭhentanti na sarāmīti vacanena nibbeṭhiyamānaṁ. Ativeṭhetīti
iṅghāyasmātiādivacanehi ativeṭhiyati. Sarāmi kho ahaṁ āvusoti
pārājikaṁ paṭicchādanatthāya evaṁ paṭijānāti. Puna tena ativeṭhiya-
māno sarāmi khoti paṭiññaṁ datvā idāni maṁ nāsessantīti
bhayena davāya metiādimāha etassa tassapāpiyasikākammaṁ
kātabbaṁ. Sace sīlavā bhavissati vattaṁ pūretvā paṭipassaddhiṁ

332
Labhissati. No ce tathā nāsitakova bhavissati. Sesaṁ sabbattha
uttānamevāti.
Samathakkhandhakavaṇṇanā niṭṭhitā.
--------

333
Khuddakavatthukkhandhakavaṇṇanā
--------
khuddakavatthukkhandhake. Mallamuṭṭhikāti muṭṭhimallā. Gāma-
pūṭavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmapotakātipi
pāṭho. Esevattho.
Thambheti nahānatiṭṭhe nikkhanitvā ṭhapitatthambhe.
Kuḍḍeti iṭṭhakasilādārukuḍḍānaṁ aññatarasmiṁ.
Aṭṭhāne nahāyantīti ettha aṭṭhānaṁ nāma rukkhaṁ phalakaṁ
viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatiṭṭhe
nikkhananti. Tattha cuṇṇāni ākiritvā manussā kāyaṁ ghaṁsanti.
Gandhabbahatthakenāti nahānatiṭṭhe ṭhapitena dārumayahatthena.
Tena kira cuṇṇāni gahetvā manussā sarīraṁ ghaṁsanti.
Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya
madditvā kataguḷikakalāpako vuccati. Taṁ ubhosu antesu gahetvā
sarīraṁ ghaṁsanti.
Viggayha parikammaṁ kārāpentīti aññamaññaṁ sarīrena sarīraṁ
ghaṁsanti. Mallakannāma makaradantake chinditvā mallakamūlasaṇṭhānena
katamallakaṁ vuccati. Idaṁ gilānassāpi na vaṭṭati. Akatamallakaṁ
nāma makaradante achinditvā kataṁ idaṁ agilānassa na vaṭṭati.

334
Iṭṭhakakhaṇḍaṁ pana kapālakhaṇḍaṁ vā vaṭṭati.
Ukkāsikanti vatthavaṭṭiṁ. Tasmā nahāyantassa yassa kassaci
nahānasāṭakavaṭṭiyā piṭṭhiṁ ghaṁsituṁ vaṭṭati.
Puthupāṇikanti hatthaparikammaṁ vuccati. Tasmā sabbesaṁ hatthena
paṭṭhiparikammaṁ kātuṁ vaṭṭati.
Vallikāti kaṇṇato nikkhantamuttolambikādīnaṁ etaṁ adhivacanaṁ.
Na kevalañca vallikāyeva yaṅkiñci kaṇṇapilandhanaṁ antamaso
tālapaṇṇaṁpi na vaṭṭati. Pāmaṅganti yaṅkiñci pāmaṅgasuttaṁ.
Kaṇṭhasuttakanti yaṅkiñci gīvūpagaṁ ābharaṇaṁ. Kaṭisuttakanti yaṅkiñci
kaṭipilandhanaṁ antamaso suttatantumattaṁpi. Ovaṭṭakanti valayaṁ.
Keyūrādīni pākaṭāneva. Yaṅkiñci ābharaṇaṁ na vaṭṭati.
Dumāsikaṁ vā duvaṅgulaṁ vāti ettha sace kesā anto-
dvemāse dvaṅgulaṁ pāpuṇanti antodvemāseyeva chinditabbā.
Dvaṅgulaṁ atikkametuṁ na vaṭṭati. Sacepi na dīghā dvimāsato
ekadivasaṁpi atikkametuṁ na labhatiyeva. Evamayaṁ ubhayenāpi
ukkaṭṭhaparicchedova vutto. Tato orampana na vaṭṭanabhāvo
nāma natthi.
Kocchena osaṇhentīti kocchena olakkhitvā sannisīdāpenti.
Phaṇakenāti dantamayādīsu yenakenaci. Hatthaphaṇakenāti hattheneva
phaṇakiccaṁ karontā aṅgulīhi osaṇhenti. Sitthatelakenāti madhu-
sitthakaniyāsādīsu yenakenaci cikkalena. Udakatelakenāti udakamissakena

335
Telena. Maṇḍanatthāya sabbattha dukkaṭaṁ. Uddhaggāni pana
lomāni anulomanipātanatthaṁ hatthaṁ temetvā sīsaṁ puñchitabbaṁ.
Uṇhābhitattarajassirānaṁpi allahatthena puñchituṁ vaṭṭati.
Na bhikkhave ādāse vā udakapatte vāti ettha
kaṁsapattādīnipi yesu mukhanimittaṁ paññāyati sabbāni ādāsasaṅkhameva
gacchanti. Kañjiyādīnipi udakapattasaṅkhameva. Tasmā yattha katthaci
olokentassa dukkaṭaṁ.
Ābādhappaccayāti sañchavi nukho me vaṇo udāhu na tāvāti
jānanatthaṁ jiṇṇo nukhomhi noti evamāyusaṅkhāraṁ olokanatthaṁpi
vaṭṭatīti vuttaṁ.
Mukhaṁ ālimpentīti vippasannacchavibhāvakarehi mukhalepanehi
ālimpenti. Ummaddentīti nānāummaddanehi ummaddenti.
Cuṇṇentīti mukhacuṇṇakena makkhenti. Manosilakāya mukhaṁ lañchentīti
manosilāya tilakādīni lañchanāni karonti. Tāni haritālādīhipi
na vaṭṭantiyeva aṅgarāgādayo pākaṭāyeva. Sabbattha dukkaṭaṁ.
Na bhikkhave naccaṁ vātiādīsu yaṅkiñci naccaṁ antamaso
moranaccaṁpi dassanāya gacchantassa dukkaṭaṁ. Sayaṁpi naccantassa
vā naccāpentassa vā dukkaṭameva. Gītaṁpi yaṅkiñci naṭagītaṁ vā
sādhugītaṁ vā antamaso dantagītaṁpi. Mayaṁ gāyissāmāti pubbabhāge
okūjantā karonti etaṁpi na vaṭṭati. Sayaṁ gāyantassāpi
gāyāpentassāpi dukkaṭameva. Vāditampi yaṅkiñci na vaṭṭati.

336
Yampana niṭṭhahanto vā sāsaṅke vā ṭhito accharaṁ vā potheti
pāṇiṁ vā paharati tattha anāpatti. Sabbaṁ antarārāme ṭhitassa
passato anāpatti. Passissāmīti vihārato vihāraṁ gacchantassa
āpattiyeva. Āsanasālāyaṁ nisinno passati anāpatti.
Passissāmīti uṭṭhahitvā gacchato āpatti. Vīthiyaṁ ṭhatvā gīvaṁ
parivattetvā passatopi āpattiyeva.
Sarakuttinti sarakiriyaṁ. Bhaṅgo hotīti aladdhaṁ samādhiṁ
uppādetuṁ na sakkoti laddhaṁ samāpajjituṁ. Pacchimā janatāti
amhākaṁ ācariyāpi upajjhāyāpi evaṁ gāyiṁsūti pacchimā janatā
diṭṭhānugatiṁ āpajjati tatheva gāyati. Na bhikkhave āyatakenāti
ettha āyatako nāma tantaṁ vattaṁ bhinditvā akkharāni vināsetvā
pavatto. Dhamme pana suttantavattaṁ nāma atthi jātakavattaṁ
nāma atthi gāthāvattaṁ nāma atthi taṁ vināsetvā atidīghaṁ kātuṁ
na vaṭṭati. Caturassena vattena parimaṇḍalāni padabyañjanāni
dassetabbāni.
Sarabhaññanti sarena bhaṇanaṁ. Sarabhaññe kira taraṅgavattadohakavatta-
galitavattādīni dvattiṁsavattāni atthi. Tesu yaṁ icchati taṁ
kātuṁ labhati. Sabbesaṁ padabyañjanānaṁ avināsetvā vikāramakatvā
samaṇasāruppena caturassena nayena pavattanaṁyeva lakkhaṇaṁ.
Bāhiralomiṁ uṇṇinti uṇṇalomāni bahi katvā uṇṇapāvāraṁ
pārupanti. Tathā dhārentassa dukkaṭaṁ. Lomāni anto
337
Katvā pārupituṁ vaṭṭati.
Samaṇakappakathā bhūtagāmasikkhāpadavaṇṇanāyaṁ vuttā.
Na bhikkhave attano aṅgajātanti aṅgajātaṁ chindantasseva
thullaccayaṁ. Aññaṁ pana kaṇṇanāsaṅguliādīnaṁ yaṅkiñci chindantassa
tādisaṁ vā dukkhaṁ uppādentassa dukkaṭaṁ. Ahikīṭadaṭṭhādīsu pana
aññāabādhappaccayā vā lohitaṁ vā mocentassa chindantassa
anāpatti.
Candanagaṇṭhī uppannā hotīti candanaghaṭikā uppannā hoti.
So kira uddhañca adho ca jālāni parikkhipāpetvā gaṅgāya
nadiyā kīḷati. Tassā nadiyā sotena vuyhamānā candanagaṇṭhī
āgantvā jāle laggi. Tamassa parisā āharitvā adaṁsu.
Evaṁ sā uppannā hoti. Iddhipāṭihāriyanti ettha vikubbana-
iddhipāṭihāriyaṁ paṭikkhittaṁ. Adhiṭṭhānaiddhi pana appaṭikkhittāti
veditabbā.
Na bhikkhave sovaṇṇamayo pattotiādīsu sace hi gihī
bhattaggesu suvaṇṇataṭṭakādīsu byañjanaṁ katvā upanāmenti āmasituṁpi
na vaṭṭati. Phalikamayakācamayakaṁsamayādīni pana taṭṭakādīni bhājanāni
puggalikaparibhogeneva na vaṭṭanti. Saṅghikaparibhogena vā
gihivikaṭāni vā vaṭṭanti. Tambalohamayopi patto na vaṭṭati.
Thālakaṁ pana vaṭṭatīti idaṁ sabbaṁ kurundiyaṁ vuttaṁ. Maṇimayoti
ettha pana indanīlādimaṇimayo vutto. Kaṁsamayoti ettha

338
Vaṭṭalohamayopi saṅgahito.
Likhitunti tanukaraṇatthāyetaṁ vuttaṁ.
Pakatimaṇḍalanti makaradantachindakamaṇḍalameva.
Āvattitvāti aññamaññaṁ paharitvā.
Pattādhārakanti ettha dantavalīvettādīhi kate bhūmiādhārake
tayo dāruādhārake dve patte uparupari ṭhapetuṁ vaṭṭatīti kurundiyaṁ
vuttaṁ. Mahāaṭṭhakathāyaṁ pana vuttaṁ bhūmiādhārake tiṇṇaṁ pattānaṁ
anokāse dve ṭhapetuṁ vaṭṭati dāruādhārakadaṇḍādhārakesupi
susajjitesu eseva nayo bhamakoṭisadiso pana dāruādhārako tīhi
daṇḍakehi baddho daṇḍakādhārako ca ekassapi pattassa anokāso
tattha ṭhapetvāpi hatthena gahetvā evaṁ nisīditabbaṁ bhūmiyaṁ pana
nikkujjitvā ekameva ṭhapetabbanti.
Miḍhanteti ālindakamiḍhakādīnaṁ ante. Sace pana parivattetvā
tattheva patiṭṭhāti evarūpāya vitthiṇṇāya miḍhiyāva ṭhapetuṁ vaṭṭati.
Paribhanḍanteti bāhirapasse katāya tanukamiḍhikāya ante.
Miḍhiyaṁ vuttanayeneva etthāpi vinicchayo veditabbo.
Coḷakanti yaṁ pattharitvā patto ṭhapiyati tasmiṁ pana asati
kaṭasārake vā taṭṭikāya vā mattikaparibhaṇḍakatāya bhūmiyā vā
yattha na dussati tathārūpāya vā bālikāya vā ṭhapetuṁ vaṭṭati.
Paṁsurajādīsu pana kharabhūmiyaṁ vā ṭhapentassa dukkaṭaṁ.
Pattamāḷakanti iṭṭhakāhi vā dārūhi vā kātuṁ vaṭṭati.

339
Pattakuṇḍolikāti mahāmukhakuṇḍalasaṇṭhānā bhaṇḍakukkhalikā
vuccati.
Yo laggeyyāti yattha katthaci laggentassa dukkaṭameva.
Cīvaravaṁsepi bandhitvā ṭhapetuṁ na vaṭṭati. Bhaṇḍakaṭṭhapanatthameva
vā kataṁ hotu nisīdanasayanatthaṁ vā yattha katthaci mañce vā
pīṭhe vā ṭhapentassa dukkaṭaṁ. Aññena pana bhaṇḍakena saddhiṁ
bandhitvā ṭhapetuṁ vaṭṭati. Aṭṭaniyaṁ bandhitvā olambetuṁ vā
vaṭṭati. Bandhitvā upari ṭhapetuṁ na vaṭṭatiyeva. Sace pana
mañcaṁ vā pīṭhaṁ vā ukkhipitvā cīvaravaṁsādīsu aṭṭakacchannena ṭhapitaṁ
hoti tattha ṭhapetuṁ vaṭṭati. Aṁsavaddhakena aṁsakūṭe laggetvā
aṅke ṭhapetuṁ vaṭṭati chatte bhattapūropi aṁsakūṭe laggitapattopi
ṭhapetuṁ na vaṭṭati. Bhaṇḍakena pana saddhiṁ bandhitvā vā aṭṭakaṁ
bandhitvā ṭhapite vā yokoci ṭhapetuṁ vaṭṭati.
Pattahatthenāti ettha na kevalaṁ yassa patto hatthe soyeva
pattahattho na kevalañca kavāṭameva paṇāmetuṁ na labhati.
Api ca kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave
pattasmiṁ sati hatthena vā piṭṭhipādena vā sīsena vā yena vā
kenaci sarīrāvayavena kavāṭaṁ vā paṇāmetuṁ ghaṭikaṁ vā ukkhipituṁ
sūciṁ vā kuñcikāya apāpurituṁ 1- na labhati. Aṁsakūṭe pana pattaṁ
laggetvā yathāsukhaṁ kavāṭaṁ apāpurituṁ 1- labhatiyeva.

1. avāpurituntipi.

340
Tumbakaṭāhanti alābukaṭāhaṁ vuccati. Taṁ pariharituṁ na vaṭṭati.
Labhitvā pana tāvakālikaṁ paribhuñjituṁ vaṭṭati. Ghaṭikaṭāhepi eseva
nayo. Ghaṭikaṭāhanti ghaṭikapālaṁ.
Abbhummeti utrāsavacanametaṁ. Sabbapaṁsukūlikenāti ettha
cīvarañca mañcapīṭhañca paṁsukūlaṁ vaṭṭati. Ajjhoharaṇīyampana
dinnakameva gahetabbaṁ.
Calakānīti chaḍḍetvā vametvā appaviṭṭhāmisāni. Aṭṭhikānīti
macchamaṁsāṭṭhikāni. Ucchiṭṭhodakanti mukhavikkhālanodakaṁ. Etesu
yaṅkiñci pattena nīharantassa dukkaṭaṁ. Pattaṁ paṭiggahaṇaṁ katvā
hatthaṁ dhovitumpi na labhati. Hatthadhovanapādadhovanaudakampi patte
ākiritvā nīharituṁ na vaṭṭati. Anucchiṭṭhaṁ visuddhapattaṁ ucchiṭṭhahatthena
gaṇhituṁ na vaṭṭati. Vāmahatthena panettha udakaṁ āsiñcitvā
ekaṁ udakagaṇḍusaṁ gahetvā ucchiṭṭhahatthena gaṇhituṁ vaṭṭati.
Ettāvatāpi hi so ucchiṭṭhapatto hoti. Ucchiṭṭhahatthampana
bahi udakena vikkhāletvā gahetuṁ vaṭṭati. Macchamaṁsaphalāphalādīni
khādanto yaṁ tattha aṭṭhiṁ vā calakaṁ vā chaḍḍetukāmo hoti taṁ
patte ṭhapetuṁ na labhati. Yaṁ pana paṭikhāditukāmo hoti taṁ
patte ṭhapetuṁ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena
luñcitvā khādituṁ vaṭṭati. Mukhato nīhataṁ pana yaṅkiñci puna
khāditukāmo hoti taṁ patte ṭhapetuṁ na labhati. Siṅgivera-
nāḷikerakhaṇḍādīni ḍaṁsitvā puna ṭhapetuṁ labhati.

341
Namatakanti satthakaveṭhanakapilotikakhaṇḍaṁ.
Daṇḍasatthakanti pipphalakaṁ vā aññaṁpi vā yaṅkiñci daṇḍaṁ
yojetvā katasatthakaṁ.
Kaṇṇakitāyo hontīti malaggahitā honti. Kiṇṇena
pūretunti kiṇṇacuṇṇena pūretuṁ. Sattuyāti haliddamissakena
piṭṭhacuṇṇena pūretuṁ. Saritakanti pāsāṇacuṇṇaṁpi vuccati. Tena
pūretuṁ anujānāmīti attho. Madhusitthakena sāretunti madhusitthakena
makkhetuṁ. Saritakampi paribhijjatīti taṁ makkhitamadhusitthakaṁ bhijjati.
Saritasipāṭikanti madhusitthakapilotikaṁ satthakosakaṁ. Sipāṭikā pana
saritasipāṭikāya anulomāti kurundiyaṁ vuttaṁ.
Kaṭhinanti nisseṇiṁpi tattha attharitabbaṁ kaṭasārakakilañjānaṁ
aññatarampi. Kaṭhinarajjunti yāya duppaṭacīvaraṁ sibbantā kaṭhine
cīvaraṁ bandhanti. Kaṭhinaṁ nappahotīti dīghassa bhikkhuno pamāṇena
kataṁ kaṭhinaṁ tattha rassassa bhikkhuno cīvaraṁ atthariyamānaṁ nappahoti
antoyeva hoti daṇḍake na pāpuṇātīti attho. Daṇḍakaṭhinanti
tassa majjhe itarassa bhikkhuno pamāṇena aññaṁ nisseṇiṁ bandhituṁ
anujānāmīti attho. Vidalakanti daṇḍakaṭhinappamāṇena kaṭasārakassa
pariyante paṭisaṁharitvā dugguṇakaraṇaṁ. Salākanti duppaṭacīvarassa
antare pavesanasalākaṁ. Vinaddhanarajjunti 1- tattha mahānisseṇiyā saddhiṁ
khuddakanisseṇiṁ vinaddhitarajjuṁ 2-. Vinaddhanasuttakanti 3- khuddakanisseṇiyā

1. vinandhanarajjuntītipi. 2. vinandhitaṁ rajjuṁ itipi.


3. vinandhanasuttakantītipi.

342
Cīvaraṁ vinaddhitasuttakaṁ 1-. Vinaddhitvā 2- cīvaraṁ sibbetunti tena suttakena
tattha cīvaraṁ vinaddhitvā 2- sibbetuṁ. Visamā hontīti kāci khuddakā
honti kāci mahantā. Kaḷimbakanti pamāṇasaññākaraṇaṁ yaṅkiñci
tālapaṇṇādiṁ. Moghasuttakanti vaḍḍhakīnaṁ dārūsu kāḷasuttena viya
haliddisuttena saññākaraṇaṁ.
Aṅguliyā paṭiggaṇhantīti sūcimukhaṁ aṅguliyā paṭicchanti.
Paṭiggahanti aṅgulikosakaṁ. Āvesanavitthakannāma yaṅkiñci
pāticaṅgoṭakādi. Uccavatthukanti paṁsuṁ ākiritvā uccavatthukaṁ
kātuṁ anujānāmīti attho.
Ogumbetvā ullittāvalittaṁ kātunti chadanaṁ odhunitvā
ghanadaṇḍakaṁ katvā anto ca bahi ca mattikāya limpetunti attho.
Goghaṁsikāyāti veḷuṁ vā rukkhadaṇḍakaṁ vā anto katvā tena saddhiṁ
saṅgharitunti attho. Bandhanarajjunti tathā saṅgharitassa bandhanarajjuṁ.
Kaṭacchuparissāvanaṁ nāma tīsu daṇḍakesu vinaddhitvā 2- kataṁ.
Yo na dadeyyāti aparissāvanakasseva yo na dadāti tasseva
āpatti. Yo pana attano hatthe parissāvane vijjamānepi
yācati tassa na akāmā dātabbaṁ.
Daṇḍakaparissāvananti rajakānaṁ khāraparissāvanaṁ viya catūsu pādesu
bandhanisseṇikāya sāṭakaṁ bandhitvā majjhe daṇḍake udakaṁ āsiñcitabbaṁ.
Taṁ ubhopi koṭṭhāse pūretvā parissāvati. Ottharikaṁ

1. vinandhituṁ suttakaṁ itipi. 2. vinandhitvā.

343
Nāma yaṁ udake ottharitvā ghaṭena udakaṁ gaṇhanti. Taṁ hi
catūsu daṇḍakesu vatthaṁ bandhitvā udake cattāro khāṇuke nikkhanitvā
tesu bandhitvā sabbe pariyante udakato mocetvā majjhe ottharitvā
ghaṭena udakaṁ gaṇhanti.
Makasakuṭikāti cīvarakuṭikā vuccati.
Abhisannakāyāti semhādidosābhisannakāyā.
Aggaḷavaṭṭi nāma dvārabāhāya samappamāṇoyeva aggaḷatthambho
vuccati yattha tīṇi cattāri chiddāni katvā sūciyo denti.
Kapisīsakaṁ nāma dvārabāhaṁ vijjhitvā tattha pavesito aggaḷapāsako
vuccati. Sūcikāti tattha majjhe chiddaṁ katvā pavesitā.
Ghaṭikāti upari yojitā. Maṇḍalikaṁ kātunti nīcavatthukaṁ cinituṁ.
Dhūmanettanti dhūmanikkhamanachiddaṁ.
Vāsetunti gandhehi vāsetuṁ.
Udakanidhānanti udakaṭṭhapanaṭṭhānaṁ tattha ghaṭena udakaṁ ṭhapetvā
sarāvakena valañjetabbaṁ.
Koṭṭhakoti dvārakoṭṭhako.
Tisso paṭicchādiyoti ettha jantāgharapaṭicchādi ca udaka-
paṭicchādi ca parikammaṁ karontasseva vaṭṭati sesesu abhivādanādīsu
na vaṭṭati. Vatthapaṭicchādi sabbakammesu vaṭṭati. Udakaṁ na hotīti
nahānaudakaṁ na hoti.
Tulanti paṇṇikānaṁ viya udakaubbāhanatulaṁ. Karakaṭakoti

344
Vuccati goṇe vā yojetvā hatthehi vā gahetvā dīghavarattāhi
ākaḍḍhanayantaṁ. Cakkavaṭṭakanti arahaṭaghaṭiyantaṁ 1-. Cammakhaṇḍaṁ
nāma tulāya vā karakaṭakena vā yojetabbakaṁ cammabhājanaṁ.
Pākaṭā hotīti aparikkhittā hoti.
Udakapuñchanīti dantamayāpi visāṇamayāpi dārumayāpi vaṭṭati.
Tassā asati coḷakena udakaṁ paccuddharituṁ vaṭṭati.
Udakamātikanti udakassa āgamanamātikaṁ.
Nillekhaṁ jantāgharannāma āviddhapakkhapāsakaṁ vuccati. Gopānasīnaṁ
uparimaṇḍale pakkhapāsake ṭhapetvā katakūṭacchadanassetaṁ nāmaṁ.
Cātumāsaṁ nisīdanenāti nisīdanena cattāro māse na
vippavāsitabbanti attho.
Pupphābhikiṇṇesūti pupphehi saṇṭhitesu.
Namatakanti eḷakalomehi kataṁ avāyimaṁ cammakhaṇḍaparihārena
paribhuñjitabbaṁ.
Āsittakūpadhānannāma tambalohena vā rajatena vā katāya
pelāya etaṁ adhivacanaṁ. Paṭikkhittattā pana dārumayāpi na
vaṭṭati.
Maḷorikanti 2- daṇḍādhārako vuccati. Yaṭṭhiādhārakapattā-
dhārakapacchikapiṭṭhānipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato
hi paṭṭhāya chiddaṁ viddhaṁpi āviddhaṁpi vaṭṭatiyeva.

1. arahatthaghaṭiyantaṁ itipi. 2. mallorikantītipi. Ma. maḷorikāti.

345
Ekabhājaneti ettha sace eko bhikkhu bhājanato phalaṁ vā
pūvaṁ vā gahetvā gacchati tasmiṁ bhikkhumhi apagate itarassa sesakaṁ
bhuñjituṁ vaṭṭati. Itarassāpi tasmiṁ khaṇe puna gahetuṁ vaṭṭati.
Aṭṭhahaṅgehīti ettha ekekenapi aṅgena samannāgatassa
antosīmāya vā nissīmaṁ gantvā nadīādīsu vā nikkujjituṁ vaṭṭatiyeva.
Evaṁ nikkujjite pana patte tassa gehe koci deyyadhammo
na gahetabbo. Asukassa gehe bhikkhaṁ mā gaṇhathāti aññesupi
vihāresu pesetabbaṁ. Ukkujjanakāle pana yāvatatiyaṁ yācāpetvā
hatthapāsaṁ vijahāpetvā ñattidutiyakammena ukkujjitabbo.
Purakkhitvāti aggato katvā. Saṁharantūti saṁhariyantu.
Ceḷapaṭikanti ceḷasantharaṁ. So kira sace ahaṁ puttaṁ lacchāmi
akkamissati me bhagavā ceḷapaṭikanti iminā ajjhāsayena santhari.
Abhabbo cesa puttapaṭilābhassa tasmā bhagavā na akkami. Yadi
akkameyya pacchā puttaṁ alabhanto nāyaṁ sabbaññūti diṭṭhiṁ
gaṇheyya idantāva bhagavato anakkamane kāraṇaṁ. Yasmā pana
bhikkhūpi ye ajānantā akkameyyuṁ te gihīnaṁ paribhūtā bhaveyyuṁ
tasmā bhikkhū paribhavato mocetuṁ sikkhāpadaṁ paññāpesi. Idaṁ
sikkhāpadapaññāpane kāraṇaṁ.
Maṅgalatthāya yāciyamānenāti apagatagabbhā vā hotu
garugabbhā vā evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṁ
vaṭṭati. Dhotapādakannāma pādadhovanaṭṭhāne dhotehi pādehi

346
Akkamanatthāya paccattharaṇaṁ atthataṁ hoti taṁ akkamituṁ vaṭṭati.
Katakannāma padumakaṇṇikākāraṁ pādaghaṁsanatthaṁ kaṇṭake
uṭṭhāpetvā kataṁ taṁ vattaṁ vā hotu caturassādibhedaṁ vā bāhullikānu-
yogattā paṭikkhittameva neva paṭiggahetuṁ na paribhuñjituṁ vaṭṭati.
Sakkharāti pāsāṇo vuccati. Pāsāṇaphenakopi vaṭṭati.
Vidhūpananti vījanī vuccati. Tālavaṇṭaṁ pana tālapaṇṇehi
vā kataṁ hotu veḷudantavilivehi vā morapiñjehi vā cammavikatīhi
vā sabbaṁ vaṭṭati.
Makasavījanīti dantamayavisāṇamayadaṇḍakāpi vaṭṭati. Vākamayavījaniyā
ketakapārohakaṇḍalapaṇṇādimayāpi saṅgahitā.
Gilānassa chattanti ettha yassa kāyadāho vā cittakopo
vā hoti cakkhuṁ vā dubbalaṁ añño vā koci ābādho vinā
chattena uppajjati. Tassa gāme vā araññe vā chattaṁ vaṭṭati.
Vasse pana cīvaraguttatthaṁ vāḷamigacorabhayesu ca attaguttatthaṁpi vaṭṭati.
Ekapaṇṇachattampana sabbattheva vaṭṭati.
Asissāti asi assa. Vijotalatīti vijoteti.
Daṇḍasammatinti ettha pamāṇayutto catuhatthoyeva daṇḍo
sammannitvā dātabbo. Tato onātiritto vināpi sammatiyā
sabbesaṁ vaṭṭati.
Sikkā pana agilānassa na vaṭṭati. Gilānassāpi sammannitvāva
dātabbā.

347
Romaṭṭhakassāti ettha ṭhapetvā romaṭṭhakaṁ sesānaṁ uggāraṁ
mukhe santhāretvā gilantānaṁ āpatti. Sace pana asantharitameva
paragalaṁ gacchati vaṭṭati.
Yaṁ dīyamānanti idaṁ bhojanavagge vaṇṇitameva.
Kuppaṁ karissāmīti saddaṁ karissāmi. Nakhādīhi nakhacchedane
āpatti natthi. Attānurakkhanatthaṁ pana nakhacchedanaṁ anuññātaṁ.
Vīsatimaṭṭhanti vīsatipi nakhe likhitamaṭṭhe kārāpenti.
Malamattanti nakhato malamattaṁ apakaḍḍhituṁ anujānāmīti attho.
Khurasipāṭikanti khurakosakaṁ.
Massuṁ kappāpentīti kattariyā massuṁ chedāpenti. Massuṁ
vaḍḍhāpentīti massuṁ dīghaṁ kārāpenti. Golomikanti hanukamhi
dīghaṁ katvā ṭhapitaṁ eḷakamassukaṁ vuccati. Caturassakanti catukkoṇaṁ.
Parimukhanti ure lomarājisaṁharaṇaṁ. Aḍḍharukanti udare
lomarājiṭhapanaṁ. Āpatti dukkaṭassāti massukappanādīsu sabbattha
āpatti dukkaṭassa.
Ābādhappaccayā sambādhe lomanti gaṇḍavaṇaruciādi-
ābādhappaccayā 1-.
Ābādhappaccayā kattarikāyāti gaṇḍavaṇarucisīsarogābādhappaccayā 1-.
Sakkharādīhi nāsikalomagāhāpane āpatti natthi.

1. rudhi itipi.

348
Attānurakkhanatthampana saṇḍāso anuññāto.
Na bhikkhave palitaṁ gāhāpetabbanti ettha yaṁ bhamukāyaṁ vā
lalāṭe vā dāṭhikāya vā uggantvā vibhacchaṁ ṭhitaṁ tādisaṁ lomaṁ
vā palitaṁ vā apalitaṁ vā gāhetuṁ vaṭṭati.
Kaṁsapattharikāti kaṁsabhaṇḍabāṇijā.
Bandhanamattanti vāsikattarayaṭṭhikādīnaṁ bandhanamattaṁ.
Na bhikkhave akāyabandhanenāti ettha abandhitvā nikkhamantena
yattha sarati tattha bandhitabbaṁ. Āsanasālāya bandhissāmīti gantuṁ
vaṭṭati. Saritvā yāva na bandhati na tāva piṇḍāya caritabbaṁ.
Kalābukannāma bahurajjukaṁ. Deḍḍubhakannāma udakasappasīsasadisaṁ.
Murajjannāma murajjavaṭṭasaṇṭhānaṁ veṭhetvā kataṁ. Maddavīṇannāma
pāmaṅgasaṇṭhānaṁ. Īdisaṁ hi ekampi na vaṭṭati pageva bahūni.
Paṭṭikaṁ sūkarantakanti ettha pakativītā vā macchakaṇṭakavāyimā vā
paṭṭikā vaṭṭati. Sesā kuñjaracchikādibhedā na vaṭṭati.
Sūkarantakannāma sūkaravaṭṭikuñcikakosakasaṇṭhānaṁ hoti. Ekarajjukampana
muddikakāyabandhanañca sūkarantakaṁ anulometi. Anujānāmi bhikkhave
murajjaṁ maddavīṇanti idaṁ dasāsuyeva anuññātaṁ. Pāmaṅgadasā
cettha catunnaṁ upari na vaṭṭati. Sobhakannāma veṭhetvā
mukhavaṭṭisibbanaṁ. Guṇakannāma muddikasaṇṭhānena sibbanaṁ. Evaṁ
sibbitā hi antā thirā honti. Pavanantoti pāsanto
vuccati.

349
Hatthisoṇḍikannāma nābhīmūlato hatthisoṇḍasaṇṭhānaṁ olambakaṁ
katvā nivatthaṁ coḷakaitthīnaṁ nivāsanaṁ viya. Macchavāḷakannāma ekato
dasantaṁ ekato pāsantaṁ olambitvā nivatthaṁ. Catukaṇṇakannāma
upari dve heṭṭhato dveti evaṁ cattāro kaṇṇe dassetvā
nivatthaṁ. Tālavaṇṭakannāma tālavaṇṭākārena sāṭakaṁ olambetvā
nivāsanaṁ. Satavallikannāma dīghasāṭakaṁ anekakkhattuṁ obhañjitvā
ovaṭṭikaṁ karontena nivatthaṁ. Vāmadakkhiṇapassesu vā nirantaraṁ
valliyo dassetvā nivatthaṁ. Sace pana jānuto paṭṭhāya ekā vā
dve vā valliyo paññāyanti vaṭṭati.
Saṁveliyaṁ nivāsentīti mallakammakarādayo viya kacchaṁ bandhitvā
nivāsenti. Evaṁ nivāsetuṁ gilānassāpi maggapaṭipannassāpi
na vaṭṭati. Yaṁpi maggaṁ gacchantā ekaṁ vā dve vā koṇe
ukkhipitvā antaravāsakassa upari laggenti anto vā ekaṁ
kāsāvaṁ tathā nivāsetvā bahi aparaṁ nivāsenti sabbaṁ na vaṭṭati.
Gilāno pana anto kāsāvassa ovaṭṭikaṁ dassetvā aparaṁpi upari
nivāsetuṁ labhati. Agilānena dve nivāsentena saguṇaṁpi katvā
nivāsetabbāni. Iti yañca idha paṭikkhittaṁ yañca sekhiyavaṇṇanāyaṁ
taṁ sabbaṁ vajjetvā nibbikāraṁ timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ
nivāsetabbaṁ. So yaṅkiñci vikāraṁ karonto dukkaṭā na muccati. Na
bhikkhave gihipārutaṁ pārupitabbanti evaṁ paṭikkhittaṁ gihipārupanaṁ
apārupitvā ubho kaṇṇe samaṁ katvā pārupanaṁ parimaṇḍalapārupanannāma.

350
Taṁ pārupitabbaṁ. Tattha yaṅkiñci setapaṭapārupanaṁ paribbājakapārutaṁ
ekasāṭakapārutaṁ soṇḍapārutaṁ antepurikāpārutaṁ mahājeṭṭhakapārutaṁ
kuṭippavesakapārutaṁ brāhmaṇapārutaṁ pālikārakapārutantievamādi-
parimaṇḍalalakkhaṇato aññathā pārutaṁ sabbametaṁ gihipārutaṁ nāma.
Tasmā yathā setapaṭā aḍḍhapālikā nigaṇṭhā pārupanti yathā ca
ekacce paribbājakā uraṁ vivaritvā dvīsu aṁsakūṭesu pārupanaṁ ṭhapenti
yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṁ
pārupitvā ubho kaṇṇe ubhosu aṁsakūṭesu ṭhapenti yathā ca
surāsoṇḍādayo sāṭakena gīvaṁ parikkhipantā ubho ante udare
vā olambanti piṭṭhiyaṁ vā khipanti yathā ca antepurikādayo
akkhitārakamattaṁ dassetvā oguṇṭhikaṁ pārupanti yathā ca mahājeṭṭhakā
dīghasāṭakaṁ nivāsetvā tasseva ekena antena sakalasarīraṁ
pārupanti yathā ca kasakā khettakuṭiṁ pavisantā sāṭakaṁ paliveṭhetvā
upakacchake pakkhipitvā tasseva ekena antena sarīraṁ pārupanti
yathā ca brāhmaṇā ubhinnaṁ upakacchakānaṁ antarena sāṭakaṁ pavesetvā
aṁsakūṭesu pakkhipanti yathā ca pālikārako bhikkhu ekaṁsapārupanena
pārutaṁ vāmabāhuṁ vivaritvā cīvaraṁ aṁsakūṭaṁ āropeti evameva
apārupitvā sabbepi ete aññe ca evarūpe pārupanadose
vajjetvā nibbikāraṁ parimaṇḍalaṁ pārupitabbaṁ. Tathā apārupetvā
ārāme vā antaraghare vā anādarena yaṅkiñci vikāraṁ karontassa
dukkaṭaṁ.

351
Muṇḍavaṭṭīti yathā rañño kuhiñci gacchato parikkhārabhaṇḍavahamanussāti
adhippāyo.
Antarākājanti majjhe laggetvā dvīhi vahitabbabhāraṁ.
Acakkhussanti cakkhūnaṁ hitaṁ na hoti parihāniṁ janeti. Na
chādetīti na ruccati.
Aṭṭhaṅgulaparamanti manussānaṁ pamāṇaṅgulena aṭṭhaṅgulaparamaṁ.
Atimandāhakanti atikhuddakaṁ.
Dayaṁ āḷepentīti tiṇavanādīsu aggiṁ denti.
Paṭagginti paṭiaggiṁ dātuṁ. Parittanti apaharitakaraṇena vā
parikkhākhaṇanena vā parittānaṁ. Ettha pana anupasampanne sati
sayaṁ aggiṁ dātuṁ na labhati asati aggiṁpi dātuṁ bhūmiṁ tacchetvā
tiṇānipi harituṁ parikkhaṁpi khaṇituṁ allasākhaṁ bhañjitvā aggiṁ
nibbāpetuṁpi labhati. Senāsanaṁ pattaṁ vā appattaṁ vā tathā
nibbāpetuṁ labhatiyeva. Udakena pana kappiyeneva labhati na itarena.
Sati karaṇīyeti sukkhakaṭṭhādiggahaṇakicce sati. Porisiyanti
purisappamāṇaṁ. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho
vā disā oloketukāmo hutvā davadāhaṁ vā udakoghaṁ āgacchantaṁ
vā disvā evarūpāsu āpadāsu atiuccampi rukkhaṁ ārohituṁ vaṭṭati.
Kalyāṇavākkaraṇāti madhurasaddā. Chandaso āropemāti
vedaṁ viya sakkaṭabhāsāya vācanāmaggaṁ āropema. Sakāya niruttiyāti
ettha sakā nirutti nāma sammāsambuddhena vuttappakāro

352
Māgadhikavohāro. Lokāyataṁ nāma sabbaṁ ucchiṭṭhaṁ sabbaṁ anucchiṭṭhaṁ
seto kāko kāḷo bako iminā ca iminā ca kāraṇenāti-
evamādiniratthakakāraṇapaṭisaṁyuttaṁ titthiyasatthaṁ.
Antarā ahosīti antarikā ahosi paṭicchannā.
Ābādhappaccayāti yassa ābādhassa lasuṇaṁ bhesajjaṁ tappaccayāti
attho.
Passāvapādukanti ettha pādukā iṭṭhakāhipi silāhipi dārūhipi
kātuṁ vaṭṭati. Vaccapādukāyapi. Eseva nayo.
Pariveṇanti vaccakuṭiparikkhepabbhantaraṁ.
Yathādhammo kāretabboti dukkaṭavatthumhi dukkaṭena pācittiyavatthumhi
pācittiyena kāretabbo.
Paharaṇatthaṁ kataṁ paharaṇīti vuccati. Yassa kassaci āvudha-
saṅkhātassetaṁ adhivacanaṁ. Taṁ ṭhapetvā aññaṁ sabbaṁ lohabhaṇḍaṁ
anujānāmīti attho. Katakañca kumbhakārikañcāti ettha katakaṁ
vuttameva. Kumbhakārikāti dhaniyasseva sabbamattikāmayakuṭī vuccati.
Sesaṁ sabbattha uttānamevāti.
Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.
---------

353
Senāsanakkhandhakavaṇṇanā
--------
senāsanakkhandhake. Apaññattaṁ hotīti ananuññātaṁ hoti.
Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti
supaṇṇavaṅkaṁ gehaṁ. Pāsādoti dīghapāsādo. Hammiyanti
upariākāsatalapatiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakaguhā
silāguhā dāruguhā paṁsuguhā. Āgatānāgatassa cātuddisassa
saṅghassāti āgatassa ca anāgatassa ca cātuddisassa saṅghassa.
Anumodanagāthāsu. Sītaṁ uṇhanti utuvisabhāgavasena vuttaṁ.
Sisire cāpi vuṭṭhiyoti ettha sisiroti samphusitakavāto vuccati.
Vuṭṭhiyoti ujukameghavuṭṭhiyoeva. Etāni sabbāni paṭihantīti
imināva padena yojetabbāni. Paṭihaññatīti vihārena paṭihaññati.
Leṇatthanti nilīyanatthaṁ. Sukhatthanti sītādiparissayābhāvena sukha-
vihāratthaṁ. Jhāyituñca vipassitunti idaṁ padadvayaṁ sukhatthañcāti
imināva padena yojetabbaṁ. Idaṁ hi vuttaṁ hoti sukhatthañca
vihāradānaṁ. Katamaṁ sukhatthaṁ. Jhāyituṁ vipassituñca yaṁ sukhaṁ
tadatthaṁ. Athavā parapadenapi yojetabbaṁ jhāyituṁ ca vipassituṁ ca
vihāradānaṁ. Idha jhāyissanti vipassissantīti dadato vihāradānaṁ
saṅghassa aggaṁ buddhehi vaṇṇitaṁ. Vuttañhetaṁ.
So ca sabbadado hoti yo dadāti upassayanti

354
Yasmā ca aggaṁ vaṇṇitaṁ tasmā hi paṇḍito posoti gāthā.
Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca paṭivedha-
bahussute ca vāseyya. Tesaṁ annañcāti yaṁ tesaṁ anucchavikaṁ
annañca pānañca vatthañca mañcapīṭhādīni senāsanāni ca taṁ
sabbaṁ tesu ujubhūtesu akuṭilacittesu. Dadeyyāti nidaheyya.
Tañca kho vippasannena cetasā na cittappasādaṁ virādhetvā.
Evaṁ vippasannacittassa hi te tassa dhammaṁ desenti .pe.
Parinibbāti anāsavoti. Āviñchanachiddaṁ āviñchanarajjunti ettha
rajju nāma sacepi dīpinaṅguṭṭhena katā hoti vaṭṭatiyeva.
Na kāci na vaṭṭati.
Tīṇi tāḷānīti tisso kuñcikāyo. Yantakaṁ sūcikanti ettha
yaṁ yaṁ jānāti tantaṁ yantakaṁ tassa vivaraṇaṁ sūcikañca kātuṁ vaṭṭati.
Vedikāvātapānannāma cetiyavedikāsadisaṁ. Jālavātapānannāma
jālakabandhaṁ. Salākavātapānannāma thambhakavātapānaṁ. Cakkalikanti
ettha colakapādapuñchanaṁ bandhituṁ anujānāmīti attho.
Vātapānabhisikanti vātapānappamāṇena bhisiṁ katvā bandhituṁ anujānāmīti
attho. Miḍhinti pīṭhaphalakaṁ. Vidalamañcanti veṭṭhamañcaṁ 1- veḷuvilīvehi
vā vītaṁ.
Āsandikoti caturassapīṭhaṁ vuccati. Uccakaṁpi āsandikanti
vacanato ekato bhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṁ vaṭṭati
caturassāsandiko pana pamāṇātikkantopi vaṭṭatīti veditabbo.

1. vettamañcanti bhaveyya.

355
Sattaṅgo nāma tīsu disāsu apassayaṁ katvā katamañco. Ayaṁpi
pamāṇātikkantopi vaṭṭati. Bhaddapīṭhanti sabbavettamayaṁ pīṭhaṁ
vuccati. Pīṭhakāti pilotikabaddhaṁ pīṭhameva. Eḷakapādakapīṭhannāma
dārupaṭikāya uparipāde ṭhapetvā bhojanaphalakaṁ viya katapīṭhaṁ vuccati.
Āmalakavaṇṭikapīṭhannāma āmalakākārena yojitaṁ bahupādakapīṭhaṁ.
Imāni tāva pāliyaṁ āgatapīṭhāni dārumayaṁ pana sabbaṁpi pīṭhaṁ
vaṭṭatīti ayamettha vinicchayo. Kocchanti usiramayaṁ vā muñjamayaṁ
vā pabbajamayaṁ vā.
Aṭṭhaṅgulaparamaṁ mañcapaṭipādakanti ettha manussānaṁ
pamāṇaṅgulameva aṭṭhaṅgulaṁ.
Cimilikā nāma parikammakatāya bhūmiyā chavisaṁrakkhanatthāya attharaṇaṁ
vuccati. Rukkhatūlanti simbalīrukkhādīnaṁ yesaṁ kesañci rukkhānaṁ
tūlaṁ. Latātūlanti khīravallīādīnaṁ yāsaṁ kāsañci vallīnaṁ tūlaṁ.
Poṭakītūlanti eratiṇādīnaṁ yesaṁkesañci tiṇajātikānaṁ antamaso
ucchunalādīnaṁpi tūlaṁ. Etehi tīhi sabbabhūtagāmā saṅgahitā
honti. Rukkhavallītiṇajātiyo hi muñcitvā añño bhūtagāmo
nāma natthi. Tasmā yassa kassaci bhūtagāmassa tūlaṁ bimbohane
vaṭṭati. Bhisiṁ pana pāpuṇitvā sabbaṁpetaṁ akappiyatūlanti vuccati.
Na kevalañca bimbohane etaṁ tūlameva. Haṁsamorādīnaṁ sabbasakuṇānaṁ
sīhādīnaṁ sabbacatuppadānañca lomaṁpi vaṭṭati. Piyaṅgupupphabakula-
pupphādīnaṁ pana yaṅkiñci pupphaṁ na vaṭṭati. Tamālapattameva

356
Suddhameva na vaṭṭati. Missakaṁ pana vaṭṭati. Bhisīnaṁ anuññātaṁ
pañcavidhaṁ uṇṇāditūlaṁpi vaṭṭati.
Aḍḍhakāyikānīti upaḍḍhakāyappamāṇāni yesu kaṭito paṭṭhāya
yāva sīsaṁ upadahanti. Sīsappamāṇannāma yassa vitthārato tīsu
kaṇṇesu ekaṁ ṭhapetvā dvinnaṁ kaṇṇānaṁ antaraṁ miniyamānaṁ
vidatthi ceva caturaṅgulañca hoti majjhaṭṭhānaṁ muṭṭhiratanaṁ hoti.
Dīghato pana diyaḍḍharatanaṁ vā dviratanaṁ vāti kurundiyaṁ vuttaṁ.
Ayaṁ sīsappamāṇassa ukkaṭṭhaparicchedo. Ito uddhaṁ na vaṭṭati.
Heṭṭhā vaṭṭati. Agilānassa sīsupadhānañca pādupadhānañcāti
dvayameva vaṭṭati. Gilānassa bimbohanāni santharitvā upari
paccattharaṇaṁ datvā nipajjituṁ vaṭṭati. Yāni pana bhisīnaṁ
anuññātāni pañca kappiyatūlāni tehi bimbohanaṁ mahantaṁpi
vaṭṭatīti pussadevatthero āha. Vinayadharaupatissatthero pana
bimbohanaṁ karissāmīti kappiyatūlaṁ vā akappiyatūlaṁ vā pakkhipitvā
karontassa pamāṇameva vaṭṭatīti āha.
Pañca bhisiyoti pañcahi uṇṇādīhi pūritabhisiyo. Tūlagaṇanāya
hi etāsaṁ gaṇanāva vuttā. Tattha uṇṇagahaṇena na kevalaṁ
eḷakalomameva gahitaṁ ṭhapetvā pana manussalomaṁ yaṅkiñci kappiyā-
kappiyamaṁsajātīnaṁ pakkhicatuppadānaṁ lomaṁ sabbaṁ idha uṇṇagahaṇeneva
gahitaṁ. Tasmā channaṁ cīvarānaṁ channaṁ anulomacīvarānañca aññatarena
bhisīchaviṁ katvā taṁ sabbaṁ pakkhipitvā bhisiṁ kātuṁ vaṭṭati.

357
Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṁ vā pañcaguṇaṁ
vā pakkhipitvā katāpi uṇṇabhisīsaṅkhyameva gacchati. Coḷabhisīādīsu
yaṅkiñci navacoḷaṁ vā purāṇacoḷaṁ vā saṁharitvā vā anto pakkhipitvā
vā katā coḷabhisī. Yaṅkiñci vākaṁ pakkhipitvā katā vākabhisī.
Yaṅkiñci tiṇaṁ pakkhipitvā katā tiṇabhisī. Aññatra suddhatamālapattā
yaṅkiñci paṇṇaṁ pakkhipitvā katā paṇṇabhisīti veditabbā.
Tamālapattaṁ pana aññehi missameva vaṭṭati. Suddhaṁ na vaṭṭati.
Bhisiyā pamāṇaniyamo natthi. Mañcabhisī pīṭhabhisī bhummattharaṇabhisī
caṅkamanabhisī pādapuñchanabhisīti etāsaṁ anurūpato sallakkhetvā attano
rucivasena pamāṇaṁ kātabbaṁ. Yaṁ panetaṁ uṇṇādi pañcavidhaṁ tūlaṁ
bhisiyaṁ vaṭṭati taṁ masurakepi vaṭṭatīti kurundiyaṁ vuttaṁ. Etena
masurakaṁ paribhuñjituṁ vaṭṭatīti siddhaṁ hoti.
Mañcabhisiṁ pīṭhe saṁgharantīti pīṭhe attharanti. Attharaṇatthāya
harantītipi yujjati. Ullokaṁ akaritvāti heṭṭhā cimilikaṁ adatvā.
Phositunti rajanena vā haliddāya vā upari phusitāni dātuṁ.
Bhittikammanti bhisīchaviyā uparibhittikammaṁ. Hatthabhittinti pañcaṅgulabhittiṁ.
Ikkāsanti rukkhaniyāsaṁ vā silesaṁ vā. Piṭṭhamaddanti
piṭṭhakhaliṁ. Kuṇḍakamattikanti kuṇḍakamissakamattikaṁ. Sāsapakuṭanti
sāsapapiṭṭhaṁ. Sitthatelakanti vilinamadhusitthakaṁ. Accussannaṁ hotīti
vinduṁ hutvā tiṭṭhati. Paccuddharitunti puñchituṁ.
Laṇḍamattikanti gaṇḍuppādagūthamattikaṁ. Kasāvanti

358
Āmalakaharitakānaṁ kasāvaṁ.
Na bhikkhave paṭibhāṇacittanti ettha na kevalaṁ itthīpurisarūpameva
tiracchānarūpaṁ antamaso gaṇḍuppādarūpaṁpi bhikkhuno sayaṁ kātuṁ vā
karohīti vattuṁ vā na vaṭṭati. Upāsaka dvārapālaṁ karohīti
vattuṁpi na labhati. Jātakappakaraṇāsadisadānādīni pana pasādanīyāni
nibbidāpaṭisaṁyuttāni vā vatthūni parehi kārāpetuṁ labhati.
Mālākammādīni sayaṁpi kātuṁ labhati.
Āḷakamandāti ekaṅgaṇā manussābhikiṇṇā.
Tayo gabbheti ettha sivikāgabbhoti caturassagabbho. Nāḷikā-
gabbhoti vitthārato dviguṇatiguṇāyāmo dīghagabbho. Hammiyagabbhoti
ākāsatale kūṭāgāragabbho muṇḍacchadanagabbho vā.
Kulaṅkapādakanti rukkhaṁ vijjhitvā tattha khāṇuke ākoṭṭetvā
kataṁ asaṁhārimaṁ bhittipādaṁ jiṇṇakūṭapādassa upatthambhanatthaṁ bhūmiyaṁ
patiṭṭhapetuṁ anujānāmīti attho. Parittāṇakiṭikanti vassa-
parittāṇatthaṁ kiṭikaṁ. Uddhāsudhanti vacchagomayena ca chārikāya ca
saddhiṁ madditamattikaṁ.
Ālindaṁ nāma pamukhaṁ vuccati. Paghanannāma yaṁ nikkhamantā ca
pavisantā ca pādehi hananti tassa vihāradvāre ubhato kuḍḍaṁ
nīharitvā katapadesassetaṁ adhivacanaṁ. Paghānantipi vuccati. Pakuddanti
majjhe gabbhassa samantā pariyāgāro vuccati. Pakuṭṭantipi
pāṭho. Osārakinti anālindake vihāre vaṁsaṁ datvā tato

359
Daṇḍake osāretvā kataṁ chadanapamukhaṁ. Saṁsaraṇakiṭiko nāma
cakkalayutto kiṭiko.
Pānīyabhājananti pivantānaṁ pānīyadānabhājanaṁ. Uḷuṅko ca
thālakañca pānīyasaṅkhassa anulomāni.
Apesīti dīghadārumhi khāṇuke pavesetvā kaṇṭakasākhāhi
vinaddhitvā 1- katadvāratthakanakaṁ. Palighoti gāmadvāresu viya
cakkayuttadvāratthakanakaṁ.
Assatarīhi yuttā rathāti assatarīrathā. Āmuttamaṇikuṇḍalāti
āmuttamaṇikuṇḍalāni. Parinibbutoti kilesūpadhikhandhūpadhīnaṁ abhāvena
sītibhūto nirūpadhīti vuccati. Sabbā āsattiyo chetvāti rūpādīsu
vā visayesu sabbabhavesu vā patthanāyo chinditvā. Vineyya
hadaye daranti citte kilesadarathaṁ vinetvā. Veyyāyikanti vayakaraṇaṁ
vuccati. Ādeyyavācoti tassa vacanaṁ bahujanehi ādātabbaṁ
sotabbaṁ maññetīti attho. Ārāme akaṁsūti ye sadhanā te
attano dhanena akaṁsu ye mandadhanā ceva adhanā ca tesaṁ dhanaṁ
adāsi. Iti so satasahassakahāpaṇe satasahassagghanikañca bhaṇḍaṁ
datvā pañcacattāḷīsayojanikesu addhānesu yojane yojane
vihārapatiṭṭhānaṁ katvā sāvatthiṁ agamāsi. Koṭisantharaṁ santharāpesīti
kahāpaṇakoṭiyā koṭiṁ paṭipādetvā santharitvā ye tattha rukkhā vā
pokkharaṇiyo vā tesaṁ parikkhepappamāṇaṁ gahetvā aññatarasmiṁ

1. vinandhitvā.

360
Ṭhāne santharetvā adāsi. Evamassa aṭṭhārasakoṭikaṁ ekaṁ nidhānaṁ
parikkhayaṁ agamāsi. Kumārassa etadahosīti gahapatino evaṁ bahudhanaṁ
cajantassāpi mukhassa vippasannākāraṁ disvā etaṁ ahosi.
Koṭṭhakaṁ māpesīti sattabhūmikaṁ dvārakoṭṭhakapāsādaṁ māpesi.
Athakho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi.
.pe. Maṇḍape kārāpesīti aparāhipi aṭṭhārasahi koṭīhi
ete vihārādayo kārāpesi aṭṭhakarīsappamāṇāya bhūmiyā.
Vipassissa hi bhagavato punabbasumitto gahapati yojanappamāṇaṁ bhūmiṁ
suvaṇṇiṭṭhakasantharena ca kīṇitvā vihāraṁ kārāpesi. Sikhissa
sirivaḍḍho gahapati tigāvutappamāṇaṁ suvaṇṇayaṭṭhisantharena. Vessabhussa
sotthijo gahapati aḍḍhayojanappamāṇaṁ suvaṇṇaphālasantharena.
Kakusandhassa accuto gahapati gāvutappamāṇaṁ suvaṇṇahatthipadasantharena.
Konāgamanassa uggo gahapati aḍḍhagāvutappamāṇaṁ suvaṇṇiṭṭhaka-
santharena. Kassapassa sumaṅgalo gahapati vīsatiusabhappamāṇaṁ
suvaṇṇakacchapasantharena. Amhākaṁ bhagavato sudatto gahapati
aṭṭhakarīsappamāṇaṁ bhūmiṁ kahāpaṇasantharena kīṇitvā vihāraṁ kārāpesīti.
Evaṁ anupubbena parihāyanti sampattiyoti alameva sabbasampattīsu
virajjituṁ alaṁ vimuccitunti.
Khaṇḍanti bhinnokāso. Phullanti phalitokāso.
Paṭisaṅkharissatīti pākatikaṁ karissati. Laddhanavakammena pana bhikkhunā
vāsīpharasunikhādanādīni gahetvā sayaṁ na kātabbaṁ katākataṁ jānitabbanti

361
Kurundiyaṁ vuttaṁ.
Piṭṭhito piṭṭhito gantvāti thero kira gilāne paṭijagganto
jiṇṇe vuḍḍhe saṅgaṇhanto sabbapacchato āgacchati. Idamassa
cārittaṁ. Tena vuttaṁ piṭṭhito piṭṭhito gantvāti. Aggāsananti
therāsanaṁ. Aggodakanti dakkhiṇodakaṁ. Aggapiṇḍanti saṅghattherapiṇḍaṁ.
Patiṭṭhāpesīti aṭṭhārasakoṭipariccāgaṁ katvā patiṭṭhāpesi.
Evaṁ sabbāpi catupaṇṇāsakoṭiyo pariccaji.
Vippakatabhojaneti antaraghare vā vihāre vā araññe vā
yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo.
Antaraghare pacchā āgatena bhikkhaṁ gahetvā sabhāgaṭṭhānaṁ gantabbaṁ.
Sace manussā vā bhikkhū vā pavisathāti vadanti mayi pavisante
bhikkhū uṭṭhahissantīti vattabbaṁ. Ettha bhante āsanaṁ atthīti
vuttena pavisitabbaṁ. Sace koci kiñci na vadati āsanasālāya
gantvā atisamīpaṁ āgantvā sabhāgaṭṭhāne ṭhātabbaṁ okāse
kate pavisathāti vuttena pavisitabbaṁ. Sace pana yaṁ āsanaṁ tassa
pāpuṇāti tattha abhuñjanto bhikkhu nisinno hoti taṁ uṭṭhāpetuṁ
vaṭṭati. Yāgukhajjakādīsu pana yaṅkiñci pivitvā vā khāditvā vā
yāva añño āgacchati tāva nisinnaṁ rittahatthampi uṭṭhāpetuṁ
na vaṭṭati vippakatabhojanoyeva hi so hoti. Sace vuṭṭhāpetīti
sace sañcicca āpattiṁ atikkamitvāpi vuṭṭhāpetiyeva. Pavārito ca

362
Hotīti yaṁ so vuṭṭhāpeti ayañce bhikkhu pavārito hoti tena
vattabbo gaccha udakaṁ āharāti. Vuḍḍhataraṁ hi bhikkhuṁ āṇāpetuṁ
idamevaekaṭṭhānanti. Sace so udakaṁpi na āharati tato yaṁ navakatarena
kattabbaṁ taṁ dassento sādhukaṁ sitthāni gilitvātiādimāha.
Gilānassa paṭirūpaṁ seyyanti ettha yo kāsagaṇḍasāti-
sārādīhi gilāno hoti kheḷamallakavaccakapālādīni ṭhapetabbāni
honti. Kuṭṭhī vā hoti senāsanaṁ dūseti evarūpassa heṭṭhā
pāsādamaṇḍapasālādīsu aññataraṁ ekamantaṁ senāsanaṁ dātabbaṁ.
Yasmiṁ vasante senāsanaṁ na dūseti tassa varaseyyāpi dātabbāva.
Yopi sinehapānavirecananatthukammādīsu yaṅkiñci bhesajjaṁ karoti sabbo
so gilānoyeva. Tassāpi sallakkhetvā paṭirūpaṁ senāsanaṁ
dātabbaṁ.
Lesakappenāti appakena sīsābādhādimattena.
Bhikkhū gaṇetvāti ettakā nāma bhikkhūti vihāre bhikkhūnaṁ
paricchedaṁ ñatvā. Seyyāti mañcaṭṭhānāni vuccanti. Seyyaggenāti
seyyaparicchedena. Vassūpanāyikadivase kālaṁ ghosetvā ekaṁ
mañcaṭṭhānaṁ ekassa bhikkhuno gāhetuṁ anujānāmīti attho.
Seyyaggena gāhentāti seyyaparicchedena gāhiyamānā. Seyyā
ussādiyiṁsūti evaṁ mañcaṭṭhānāni atirekāni ahesuṁ. Vihāraggādīsūpi
eseva nayo. Sopacāragabbho adhippeto. Anubhāganti puna

363
Aparaṁpi bhāgaṁ dātuṁ atimandesu hi bhikkhūsu ekekassa bhikkhuno
dve tīṇi pariveṇāni dātabbāni. Na akāmā dātabboti
na anicchāya dātabbo. Vassūpanāyikadivase gahite anubhāge
pacchā āgatānaṁ na attano aruciyā so anubhāgo dātabbo.
Sace pana na yena gahito so attano ruciyā taṁ anubhāgaṁ vā
paṭhamabhāgaṁ vā deti vaṭṭati.
Nissīme ṭhitassāti upacārasīmato bahiṭṭhitassa. Anto
upacārasīmāya pana dūre ṭhitassāpi labbhatiyeva.
Senāsanaṁ gahetvāti vassūpanāyikadivase gahetvā. Sabbakālaṁ
paṭibāhantīti catumāsaccayena utukālepi paṭibāhanti.
Tīsu senāsanagāhesu purimako ca pacchimako cāti ime dve
thāvarā. Antarāmuttake ayaṁ vinicchayo. Ekasmiṁ vihāre
mahālābhasenāsanaṁ hoti. Senāsanasāmikā vassūpagataṁ bhikkhuṁ
sabbapaccayehi sakkaccaṁ upaṭṭhahitvā pavāretvā gamanakāle bahuṁ
samaṇaparikkhāraṁ denti. Mahātherā dūratopi āgantvā vassūpanāyika-
divase taṁ gahetvā phāsuṁ vasitvā vutthavassā lābhaṁ gaṇhitvā
pakkamanti. Āvāsikā mayaṁ etthuppannaṁ lābhaṁ na labhāma niccaṁ
āgantukamahātherāva labhanti teyeva naṁ āgantvā paṭijaggissantīti
palujjantampi na olokenti. Bhagavā tassa paṭijagganatthaṁ
aparajjugatāya mahāpavāraṇāya āyatiṁ vassāvāsatthāya antarāmuttako
gāhetabboti āha. Taṁ gāhentena saṅghatthero vattabbo bhante

364
Antarāmuttakaṁ senāsanaṁ gaṇhathāti. Sace gaṇhāti dātabbaṁ
no ce eteneva upāyena anutheraṁ ādiṁ katvā yo gaṇhāti
tassa antamaso sāmaṇerassāpi dātabbaṁ. Tenapi taṁ senāsanaṁ
aṭṭhamāse paṭijaggitabbaṁ. Chadanabhittibhūmīsu yaṅkiñci khaṇḍaṁ vā
phullaṁ vā hoti. Sabbaṁ paṭisaṅkharitabbaṁ. Uddesaparipucchādīhi
divasaṁ khepetvā rattiṁ tattha vasituṁpi vaṭṭati. Rattiṁ pariveṇe
vasitvā tattha divasaṁ khepetuṁ vaṭṭati. Rattindivaṁ tattheva vasituṁpi
vaṭṭati. Utukāle āgatānaṁ vuḍḍhānaṁ na paṭibāhitabbaṁ.
Vassūpanāyikadivase pana sampatte saṅghatthero mayhaṁ idaṁ senāsanaṁ
dethāti vadati. Na labbhati. Bhante idaṁ antarāmuttakaṁ gahetvā
aṭṭhamāse ekena bhikkhunā paṭijaggitanti vatvā na dātabbaṁ.
Aṭṭhamāse paṭijaggitabhikkhusseva gahitaṁ hoti. Yasmiṁ pana senāsane
ekasaṁvacchare dvikkhattuṁ paccaye denti taṁ chamāsaccayena
chamāsaccayena antarāmuttakaṁ na gāhetabbaṁ. Yasmiṁ vā tikkhattuṁ denti
taṁ catumāsaccayena catumāsaccayena. Yasmiṁ vā catukkhattuṁ denti
taṁ temāsaccayena temāsaccayena antarāmuttakaṁ na gāhetabbaṁ.
Paccayeneva hi taṁ paṭijagganaṁ labhissati. Yasmiṁ pana ekasaṁvacchare
sakiṁdeva bahū paccaye denti etaṁ antarāmuttakaṁ gāhetabbanti.
Ayantāva antovasse vassūpanāyikadivasena pāliyaṁ āgatasenāsana-
gāhakakathā. Ayaṁ pana senāsanagāho nāma duvidho hoti utukāle ca
vassāvāse ca.

365
Tattha utukāle tāva keci āgantukā bhikkhū purebhattaṁ
āgacchanti keci pacchābhattaṁ paṭhamayāmaṁ majjhimayāmaṁ pacchimayāmaṁ
vā ye yadā āgacchanti tesaṁ tadāva bhikkhū uṭṭhāpetvā
senāsanaṁ dātabbaṁ. Akālo nāma natthi. Senāsanapaññāpakena
pana paṇḍitena bhavitabbaṁ. Ekaṁ vā dve vā mañcaṭṭhānāni
ṭhapetabbāni. Sace vikāle eko vā dve vā mahātherā
āgacchanti te vattabbā bhante ādito paṭṭhāya uṭṭhāpiyamānā
sabbepi bhikkhū ubbhaṇḍikā bhavissanti tumhe amhākaṁ vasanaṭṭhāne-
yeva vasathāti. Bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā
dātabbaṁ. Sace ekekaṁ pariveṇaṁ pahoti ekekaṁ pariveṇaṁ
dātabbaṁ tattha aggisālādīghasālāmaṇḍalamāḷādayo sabbepi tasseva
pāpuṇanti. Evaṁ appahontesu pāsādaggena dātabbaṁ.
Pāsādesu appahontesu ovarakaggena dātabbaṁ. Ovarakaggesu
appahontesu seyyaggena dātabbaṁ. Mañcaṭṭhāne appahonte
ekapīṭhakaṭṭhānavasena dātabbaṁ. Bhikkhuno pana ṭhitokāsamattaṁ na
gāhetabbaṁ. Etaṁ hi senāsanaṁ nāma na hoti. Pīṭhakaṭṭhāne
pana appahonte ekaṁ mañcaṭṭhānaṁ vā pīṭhakaṭṭhānaṁ vā vārena
vārena bhante vissamathāti tiṇṇaṁ janānaṁ dātabbaṁ. Na hi
sakkā sītasamaye sabbarattiṁ ajjhokāse vasituṁ. Mahātherena
paṭhamayāmaṁ vissamitvā nikkhamitvā dutiyattherassa vattabbaṁ āvuso
idha pavisāhīti. Sace mahāthero niddāgaruko hoti kālaṁ na

366
Jānāti ukkāsitvā dvāraṁ ākoṭetvā bhante kālo jāto
sītaṁ anudahatīti vattabbaṁ. Tena nikkhamitvā okāso dātabbo.
Adātuṁ na labhati. Dutiyattherānāpi majjhimayāmaṁ vissamitvā
purimanayeneva itarassa dātabbaṁ. Niddāgaruko vuttanayeneva
vuṭṭhāpetabbo. Evaṁ ekarattiṁ ekamañcaṭṭhānaṁ tiṇṇaṁ dātabbaṁ.
Jambūdīpe pana ekacce bhikkhū senāsanaṁ nāma mañcaṭṭhānaṁ vā
pīṭhaṭṭhānaṁ vā kiñcideva kassaci sappāyaṁ hoti kassaci asappāyanti
āgantukā vā hontu mā vā devasikaṁ senāsanaṁ gāhenti.
Ayaṁ utukāle senāsanagāho nāma.
Vassāvāse pana atthi āgantukavattaṁ atthi āvāsikavattaṁ.
Tattha āgantukena tāva sakaṭṭhānaṁ muñcitvā aññattha gantvā
vasitukāmena vassūpanāyikadivasameva tattha na gantabbaṁ. Vasanaṭṭhānaṁ
vā hi tattha sambādhaṁ bhaveyya bhikkhācāro vā na sampajjeyya.
Tena na phāsukaṁ vihareyya tasmā idāni māsamattena vassūpanāyiko
bhavissatīti taṁ vihāraṁ pavisitabbaṁ. Tattha māsamattaṁ vasanto sace
uddesatthiko uddesasampattiṁ sallakkhetvā sace kammaṭṭhāniko
kammaṭṭhānasappāyaṁ sallakkhetvā sace paccayatthiko paccayalābhaṁ
sallakkhetvā antovasse sukhaṁ vasissati. Sakaṭṭhānato ca
tattha gacchantena na gocaragāmo ghaṭetabbo na tattha manussā
vattabbā tumhe nissāya salākabhattādīni vā yāgukhajjakādīni
vā vassāvāsikaṁ vā natthi ayaṁ cetiyassa parikkhāro ayaṁ

367
Uposathāgārassa idaṁ tālañceva sūci ca sampaṭicchatha tumhākaṁ
vihāranti. Senāsanampana paṭijaggitvā dārubhaṇḍamattikābhaṇḍāni
paṭisāmetvā gamiyavattaṁ pūretvā gantabbaṁ. Evaṁ gacchantenāpi
daharehi pattacīvarabhaṇḍakādayo ukkhipāpetvā telanāḷikattaradaṇḍādīni
gāhāpetvā chattaṁ paggayha attānaṁ dassentena gāmadvāreneva na
gantabbaṁ. Paṭicchannena aṭavimaggena gantabbaṁ. Aṭavimagge asati
gumbādīni maddantena na gantabbaṁ. Gamiyavattaṁ pana pūretvā
vitakkaṁ chinditvā suddhacittena gamanavatteneva gantabbaṁ. Sace
pana gāmadvārena maggo hoti. Gacchantaṁ pana saparivāraṁ disvā
manussā amhākaṁ thero viyāti upadhāvitvā kuhiṁ bhante sabbe
parikkhāre gahetvā gacchathāti vadanti. Tesu ce eko evaṁ vadati
vassūpanāyikakālo nāmāyaṁ yattha antovasse nibaddhabhikkhācāro
bhaṇḍapaṭicchādanañca labbhati tattha bhikkhū gacchantīti. Tassa ce
sutvā te manussā bhante imasmiṁpi gāme jano bhuñjati ceva
nivāseti ca mā aññattha gacchathāti vatvā mittāmacce
pakkosāpetvā sabbe samantayitvā vihāre nibaddhabhattañca salākabhattādīni
ca vassāvāsikañca ṭhapetvā idheva bhante vasathāti yācanti.
Sabbaṁ sādituṁ vaṭṭati. Sabbaṁpetaṁ kappiyañceva anavajjañca.
Kurundiyaṁ pana kuhiṁ gacchathāti vutte asukaṭṭhānanti vatvā kasmā
tattha gacchathāti vuttena kāraṇaṁ ācikkhitabbanti vuttaṁ. Ubhayaṁ
panetaṁ suddhacittattāva anavajjaṁ. Idaṁ āgantukavattaṁ nāma.

368
Idaṁ pana āvāsikavattaṁ. Paṭikacceva hi āvāsikehi vihāro
paṭijaggitabbo. Khaṇḍaphullapaṭisaṅkharaṇaparibhaṇḍāni kātabbāni.
Rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggoti
imāni sabbāni paṭijaggitabbāni cetiye sudhākammaṁ khuddavedikāya
telamakkhanamañcapīṭhajaggananti idaṁpi sabbaṁ kātabbaṁ vassaṁ vasitukāmā
āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṁ
vasissantīti. Kataparikammehi āsāḷhajuṇhapañcamito paṭṭhāya
vassāvāsikaṁ pucchitabbaṁ. Kattha pucchitabbaṁ. Yato pakatiyā
labbhati. Yehi pana na dinnapubbaṁ te pucchituṁ na vaṭṭati.
Kasmā pucchitabbaṁ. Kadāci hi manussā denti kadāci dubbhikkhādīhi
upaddūtā na denti tattha ye na dassanti te apucchitvā
vassāvāsike gāhite gahitabhikkhanaṁ lābhantarāyo hoti tasmā
pucchitvāva gāhetabbaṁ. Pucchantena tumhākaṁ vassāvāsikagahaṇa-
kālo upakaṭṭhoti vattabbaṁ. Sace vadanti bhante imaṁ saṁvaccharaṁ
chātakādīhi upaddūtamhā na sakkoma dātunti vā yaṁ pubbe dema
tato ūnataraṁ dassāmāti vā idāni kappāso sulabho yaṁ
pubbe dema tato bahutaraṁ dassāmāti vā taṁ sallakkhetvā
tadanurūpena nayena tesaṁ senāsane bhikkhūnaṁ vassāvāsikaṁ gāhetabbaṁ.
Sace manussā vadanti yassa amhākaṁ vassāvāsikaṁ pāpuṇāti
so temāsaṁ pānīyaṁ upaṭṭhapetu vihāramaggaṁ jaggatu cetiyaṅgaṇa-
bodhiyaṅgaṇāni jaggatu bodhirukkhe udakaṁ āsiñcatūti. Yassa

369
Vassāvāsikaṁ pāpuṇāti tassācikkhitabbaṁ. Yo pana gāmo paṭikkamma
yojanadviyojanantare hoti. Tatra ce kulāni upanikkhepaṁ ṭhapetvā
vihāre vassāvāsikaṁ dentiyeva. Tāni kulāni apucchitvāpi
tesaṁ senāsane vattaṁ katvā vasantassa bhikkhuno vassāvāsikaṁ
gāhetabbaṁ sace pana tesaṁ senāsane paṁsukūliko vasati. Āgatañca
naṁ disvā tumhākaṁ vassāvāsikaṁ demāti vadanti. Tena saṅghassa
ācikkhitabbaṁ. Sace tāni kulāni saṅghassa dātuṁ na icchanti
tumhākaṁyeva demāti vadanti. Sabhāgo bhikkhu vattaṁ katvā
gaṇhāhīti vattabbo. Paṁsukūlikassa panetaṁ na vaṭṭati. Iti
saddhādeyyadāyakamanussā pucchitabbā. Tatruppāde pana
kappiyakārakā pucchitabbā. Kathaṁ pucchitabbā. Kiṁ āvuso saṅghassa
bhaṇḍapaṭicchādanaṁ bhavissatīti. Sace vadanti bhavissati bhante
ekekassa navahatthaṁ sāṭakaṁ dassāma vassāvāsikaṁ gāhethāti
gāhetabbaṁ. Sacepi vadanti sāṭakā natthi vatthuṁ pana atthi gāhetha
bhanteti. Vatthumhi santepi gāhetuṁ vaṭṭatiyeva. Kappiyakārakānaṁ
hi hatthe kappiyabhaṇḍaṁ paribhuñjathāti dinnavatthuto yaṁ yaṁ kappiyaṁ
taṁ taṁ sabbaṁ paribhuñjituṁ anuññātaṁ. Yaṁ panettha piṇḍapātatthāya
gilānapaccayatthāya vā bhikkhūnaṁ uddissa dinnaṁ taṁ cīvare
upanāmentehisaṅghasuṭṭhutāyāpaloketvā upanāmetabbaṁ. Senāsanatthāya
uddissa dinnaṁ garubhaṇḍaṁ hoti. Cīvaravaseneva pana
catuppaccayavasena vā dinnaṁ cīvare upanāmentānaṁ apalokanakammakiccaṁ

370
Natthi. Apalokanakammaṁ karontehi pana puggalavaseneva kātabbaṁ
saṅghavasena na kātabbaṁ. Jātarūparajatavasenāpi āmakadhaññavasena
vā apalokanakammaṁ na vaṭṭati. Kappiyabhaṇḍavaseneva
cīvarataṇḍulādivaseneva ca vaṭṭati. Taṁ pana evaṁ kattabbaṁ idāni
subhikkhaṁ sulabhapiṇḍaṁ bhikkhū cīvarena kilamanti ettakaṁ nāma
taṇḍulabhāgaṁ bhikkhūnaṁ cīvaraṁ kātuṁ ruccati gilānapaccayo sulabho
gilāno vā natthi ettakaṁ nāma taṇḍulabhāgaṁ bhikkhūnaṁ cīvaraṁ
kātuṁ ruccatīti. Evaṁ cīvarappaccayaṁ sallakkhetvā senāsanassa kāle
ghosite sannipatite saṅghe senāsanagāhako sammannitabbo.
Sammannantehi ca ekaṁ sammannituṁ na vaṭṭati dve sammannitabbāti
vuttaṁ. Evaṁ hi navako vuḍḍhassa vuḍḍho ca navakassa
gāhessatīti. Mahante pana mahāvihārasadise vihāre tayo cattāro
janā sammannitabbā. Kurundiyaṁ pana aṭṭhapi soḷasapi jane sammannituṁ
vaṭṭatīti vuttaṁ. Tesaṁ sammati kammavācāyapi apalokanakammenapi
vaṭṭatiyeva tehi sammatehi bhikkhūhi senāsanaṁ sallakkhetabbaṁ.
Cetiyagharaṁ bodhigharaṁ āsanagharaṁ sammujjaniaṭṭo dāruaṭṭo vaccakuṭī
iṭṭhakasālā vaḍḍhakīsālā dvārakoṭṭhako pānīyamāḷo maggo
pokkharaṇīti etāni hi asenāsanāni. Vihāro aḍḍhayogo
pāsādo hammiyaṁ guhā maṇḍapo rukkhamūlaṁ veḷugumboti imāni
senāsanānīti tāni gāhetabbāni. Gāhentena ca paṭhamaṁ bhikkhū
gaṇetuṁ bhikkhū gaṇetvā seyyā gaṇetunti ettha vuttanayena

371
Gāhetabbāni. Sace saṅghiko ca saddhādeyyā cāti dve
cīvarappaccayā honti. Tesu yaṁ bhikkhū paṭhamaṁ gaṇhituṁ icchanti taṁ
gahetvā tassapi ṭhitikato paṭṭhāya itaro gāhetabbo. Sace
bhikkhūnaṁ appatāya pariveṇaggena senāsane gāhiyamāne ekaṁ
pariveṇaṁ mahālābhaṁ hoti. Dasa vā dvādasa vā ticīvarāni
labbhanti. Taṁ vijaṭetvā aññesu alābhesu āvāsesu pakkhipitvā
aññesaṁpi bhikkhūnaṁ gāhetabbanti mahāsumatthero āha.
Mahāpadumatthero panāha na evaṁ kātabbaṁ manussā hi attano
āvāsajagganatthāya paccayaṁ denti tasmā aññehi bhikkhūhi tattha
pavisitabbanti. Sace panettha mahāthero paṭikkosati mā
āvuso evaṁ gāhetha bhagavato anusiṭṭhaṁ karotha vuttaṁ hetaṁ
bhagavatā anujānāmi bhikkhave pariveṇaggena gāhetunti. Tassa
paṭikkosanāya aṭhatvā bhante bhikkhū bahū paccayo mando saṅgahaṁ
kātuṁ vaṭṭatīti taṁ saññāpetvā gāhetabbameva. Gāhentena ca
sammatena bhikkhunā mahātherassa santikaṁ gantvā evaṁ vattabbaṁ
bhante tumhākaṁ senāsanaṁ pāpuṇāti paccayaṁva gaṇhathāti.
Asukakulassa ca paccayo asukasenāsanañca mayhaṁ pāpuṇāti āvusoti.
Pāpuṇāti bhante gaṇhatha nanti. Gaṇhāmi āvusoti. Gahitaṁ
hoti. Sace pana gahitaṁ te bhanteti vutte gahitaṁ meti vā
gaṇhissatha bhanteti vutte gaṇhissāmīti vā vadati agahitaṁ hotīti
mahāsumatthero āha. Mahāpadumatthero panāha atītānāgatavacanaṁ

372
Vā hotu vattamānavacanaṁ vā satuppādamattaṁ ālayakaraṇamattameva
cettha pamāṇaṁ tasmā gahitameva hotīti. Yopi paṁsukūliko
bhikkhu senāsanaṁ gahetvā paccayaṁ vissajjeti. Ayaṁpi na aññasmiṁ
āvāse pakkhipitabbo. Tasmiṁyeva āvāse nikkhipitabbo.
Tasmiṁyeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā
aññassa gāhetuṁ vaṭṭati. Paṁsukūliko vasāmīti senāsanaṁ jaggissati.
Itaro paccayaṁ gaṇhāmīti. Evaṁ dvīhi kāraṇehi senāsanaṁ
sujaggitataraṁ bhavissati. Mahāpaccariyaṁ pana vuttaṁ paṁsukūlike
vāsatthāya senāsanaṁ gaṇhante senāsanagāhāpakena vattabbaṁ idha
bhante paccayo atthi so kiṁ kātabboti. Tena heṭṭhā
aññaṁ gāhāpehīti vattabbo. Sace pana kiñci avatvāva
vasati tattha vutthavassassa cassa pādamūle ṭhapetvā sāṭakaṁ
denti vaṭṭati. Atha vassāvāsikaṁ demāti vadanti tasmiṁ
senāsane vassaṁ vutthabhikkhūnaṁ pāpuṇātīti. Yesaṁ pana senāsanaṁ
natthi kevalaṁ paccayameva denti. Tesaṁ paccayaṁ avassāvāsike
senāsane gāhetuṁ vaṭṭati. Manussā thūpaṁ katvā vassāvāsikaṁ
gāhāpenti. Thūpo nāma asenāsanaṁ tassa samīpe rukkhe vā
maṇḍape vā upanibandhitvā gāhāpetabbaṁ. Tena bhikkhunā cetiyaṁ
paṭijaggitabbaṁ. Bodhirukkhabodhigharāasanagharasammujjaniaṭṭadāruaṭṭa-
vaccakuṭidvārakoṭṭhakapānīyakuṭi 1- pānīyamāḷakadantakaṭṭhamāḷakesupieseva

1. pānīyakuṭīti atirekaṁ maññe.

373
Nayo. Bhojanasālā pana senāsanameva tasmā taṁ ekassa vā
bahunnaṁ vā paricchinditvā gāhetuṁ vaṭṭati. Sabbamidaṁ vitthārena
mahāpaccariyaṁ vuttaṁ. Senāsanagāhāpakena pana pāṭipadāruṇato
paṭṭhāya yāva puna aruṇaṁ na bhijjati tāva gāhetabbaṁ. Idaṁ
hi senāsanagāhassa khettaṁ. Sace pātova gāhite senāsane
añño vitakkacāriko bhikkhu āgantvā senāsanaṁ yācati.
Gahitaṁ bhante senāsanaṁ vassūpagato saṅgho ramaṇīyo vihāro
rukkhamūlādīsu yattha icchatha tattha vasathāti vattabbo. Vassūpagatehi
antovasse nibaddhavattaṁ ṭhapetvā vassūpagatā bhikkhū sammujjaniyo
bandhathāti vattabbā. Sulabhā ce daṇḍakā ceva salākāyo ca
honti. Ekekena cha pañca muṭṭhisammujjaniyo dve tisso
yaṭṭhisammujjaniyo vā bandhitabbā. Dullabhā ce honti dve
tisso muṭṭhisammujjaniyo ekā yaṭṭhisammujjani vā bandhitabbā.
Sāmaṇerehi cha pañca ukkā koṭṭetabbā. Vasanaṭṭhānesu
kasāvaparibhaṇḍaṁ kātabbaṁ. Vattaṁ karontehi ca na uddisitabbaṁ
na uddisāpetabbaṁ na sajjhāyo kātabbo na pabbājetabbaṁ
na upasampādetabbaṁ na nissayo dātabbo na dhammassavanaṁ
kātabbaṁ sabbeva hi ete sapapañcā nippapañcā hutvā
samaṇadhammameva karissāmāti vā sabbe terasadhutaṅgāni samādiyantu
seyyaṁ akappetvā ṭhānacaṅkamehi vītināmentu mūgavatgaṁ gaṇhantu
sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṁ mā labhantūti vā evarūpaṁ
374
Adhammikavattaṁ na kātabbaṁ. Evaṁ pana kātabbaṁ. Pariyattidhammo
nāma tividhampi saddhammaṁ patiṭṭhāpeti tasmā sakkaccaṁ uddisatha
uddisāpetha sajjhāyaṁ karotha padhānaghare vasantānaṁ saṅghaṭanaṁ
akatvā antovihāre nisīditvā uddisatha uddisāpetha sajjhāyaṁ
karotha dhammassavanaṁ samiddhaṁ karotha pabbājentā sodhetvā
pabbajjaṁ detha upasampādentā sodhetvā upasampadaṁ detha
nissayaṁ dadantā sodhetvā nissayaṁ detha ekopi hi kulaputto
pabbajjañca upasampadañca labhitvā sakalaṁ sāsanaṁ patiṭṭhapessati
attano thāmena yattakāni sakkotha tattakāni dhutaṅgāni samādiyittha
antovassaṁ nāmetaṁ sakaladivasaṁ rattiyā ca paṭhamamajjhimapacchimayāmesu
appamattehi bhavitabbaṁ viriyaṁ ārabhitabbaṁ porāṇakā mahātherāpi
sabbapalibodhe chinditvā antovasse ekacāriyaṁ vattaṁ pūrayiṁsu
bhasse mattaṁ jānitvā dasavatthukathādasāsubhadasānussatiyo
aṭṭhattiṁsārammaṇakathañca kātuṁ vaṭṭati āgantukānaṁ vattaṁ kātuṁ
sattāhakaraṇīyena gatānaṁ apaloketvā dātuṁ vaṭṭatīti evarūpaṁ
vattaṁ kātabbaṁ. Apica bhikkhū ovaditabbā viggāhikapisuṇa-
pharusavacanāni mā vadetha divase divase sīlāni āvajjentā
caturārakkhaṁ ahāpentā manasikārabahulā viharathāti. Dantakaṭṭha-
khādanavattaṁ ācikkhitabbaṁ. Ācāravattaṁ ācikkhitabbaṁ. Cetiyaṁ vā
bodhiṁ vā vandantena gandhamālaṁ vā pūjentena pattaṁ vā thavikāya
pakkhipantena na kathetabbaṁ. Bhikkhācāravattaṁ ācikkhitabbaṁ.

375
Antogāme manussehi saddhiṁ paccayasaññuttakathā vā visabhāgakathā
vā na kathetabbā. Rakkhitindriyehi bhavitabbaṁ khandhakavattañca
sekhiyavattañca pūretabbanti evarūpāpi bahukāpi niyyānikakathā
ācikkhitabbāti. Pacchimavassūpanāyikadivase pana sace kālaṁ ghosetvā
sannipatite saṅghe koci dasahatthaṁ vatthaṁ āharitvā vassāvāsikaṁ
deti. Āgantuko ce bhikkhu saṅghatthero hoti tassa dātabbaṁ
navako ce hoti sammatena bhikkhunā saṅghatthero vattabbo
sace bhante icchatha paṭhamabhāgaṁ muñcitvā idaṁ vatthaṁ gaṇhathāti.
Amuñcantassa na dātabbaṁ. Sace pana pubbe gāhitaṁ muñcitvā
gaṇhāti eteneva upāyena dutiyattherato paṭṭhāya parivattetvā
pattaṭṭhāne āgantukassa dātabbaṁ. Sace paṭhamavasasūpagatā dve
tīṇi cattāri pañca vā vatthāni alatthuṁ laddhaṁ laddhaṁ eteneva
upāyena vissajjāpetvā yāva āgantukassa samakaṁ hoti tāva
dātabbaṁ. Tena pana samake laddhe avasiṭṭho anubhāgo therāsane
dātabbo. Paccuppanne lābhe satiṭṭhitikāya gāhetuṁ ruccatīti
katikaṁ kātuṁ vaṭṭati. Sace dubbhikkhaṁ hoti dvīsupi vassūpanāyikesu
vassūpagatā bhikkhū bhikkhāya kilamantā āvuso idha vasantā hi
sabbeva kilamāma sādhu vata dve bhāgā homa yesaṁ
ñātipavāritaṭṭhānāni atthi te tattha vasitvā pavāraṇāya āgantvā
attano pattaṁ vassāvāsikaṁ gaṇhantūti vadanti. Tesu ye tattha
vasitvā pavāraṇāya āgacchanti tesaṁ apalokanakammaṁ katvā

376
Vassāvāsikaṁ dātabbaṁ. Sādiyantāpi hi te bhikkhū neva
vassāvāsikassa sāmino khīyantāpi ca āvāsikā neva adātuṁ labhanti.
Kurundiyaṁ pana vuttaṁ katikavattaṁ kātabbaṁ sace sabbesaṁ no
idha yāgubhattaṁ nappahoti sabhāgaṭṭhāne vasitvā āgacchatha
tumhākaṁ pattaṁ vassāvāsikaṁ labhissathāti. Tañce eko paṭibāhati
suppaṭibāhitaṁ. No ce paṭibāhati katikā sukatā pacchā tesaṁ
tattha vasitvā āgatānaṁ apaloketvā dātabbaṁ apalokanakāle
paṭibāhituṁ na labhatīti. Punapi vuttaṁ sace pana vassūpagatesu
ekaccānaṁ vassāvāsike apāpuṇante bhikkhū katikaṁ karonti
chinnavassānaṁ vassāvāsikañca idāni uppajjanakaṁ vassāvāsikañca imesaṁ
dātuṁ ruccatīti. Evaṁ katikāya katāya gāhitasadisameva hoti.
Uppannuppannañca tesameva dātabbanti. Temāsaṁ pānīyaṁ
upaṭṭhapetvā vihāramaggacetiyaṅgaṇabodhiyaṅgaṇādīni jaggitvā bodhirukkhe
udakaṁ siñcitvā pakkantopi vibbhamantopi vassāvāsikaṁ
labhatiyeva. Bhatiniviṭṭhaṁ 1- hi tena taṁ 2- saṅghikaṁ pana apalokanakammaṁ
katvā gāhitaṁ antovasse vibbhamantopi labhateva paccayavasena
gāhituṁ pana na labhatīti vadanti. Sace vutthavasso disaṁ gamiko
bhikkhu āvāsikassa hatthato kiñcideva kappiyabhaṇḍaṁ gahetvā
asukakule mayhaṁ vassāvāsikaṁ pattaṁ taṁ gaṇhathāti vatvā gataṭṭhāne
vibbhamati vassāvāsaṁ saṅghikaṁ hoti. Sace pana manusse sammukhā

1. bhattiniviṭṭhaṁ itipi. 2. kataṁ itipi.

377
Sampaṭicchāpetvā gacchati labhati. Idaṁ vassāvāsikaṁ amhākaṁ
senāsane vutthavassassa bhikkhuno demāti vutte yassa gāhitaṁ tasseva
hoti. Sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo
bahūni vatthāni āharitvā amhākaṁ senāsane demāti vadanti
tattha vassūpagatassa ekameva vatthaṁ dātabbaṁ. Sesāni saṅghikāni
honti. Vassāvāsikaṭṭhitikāya gāhetabbāni. Ṭhitikāya asati
therāsanato paṭṭhāya gāhetabbāni. Senāsaneva vassūpagataṁ bhikkhuṁ
nissāya uppannena cittappasādena bahūni vatthāni āharitvā
senāsanassa demāti dinnesupi eseva nayo. Sace pana pādamūle
ṭhapetvā etassa bhikkhuno demāti vadanti tasseva honti.
Ekassa gehe dve vassāvāsikāni. Paṭhamabhāgo sāmaṇerassa
gāhito hoti dutiyo therāsane. So ekaṁ dasahatthaṁ ekaṁ
aṭṭhahatthaṁ sāṭakaṁ pesesi vassāvāsikaṁ pattaṁ bhikkhūnaṁ dethāti.
Vicinitvā varabhāgaṁ sāmaṇerassa datvā anubhāgo therāsane dātabbo.
Sace pana ubhopi gharaṁ netvā bhojetvā sayameva pādamūle ṭhapesi
yaṁ yassa dinnaṁ tadeva tassa hoti. Ito paraṁ mahāpaccariyaṁ
āgatanayo hoti. Ekassa ghare daharasāmaṇerassa vassāvāsikaṁ
pāpuṇāti. So ce pucchati amhākaṁ vassāvāsikaṁ kassa
pattanti sāmaṇerassāti avatvā dānakāle jānissatīti vatvā
dānadivase ekaṁ mahātheraṁ pesetvā nīharāpetabbaṁ. Sace yassa
vassāvāsikaṁ pattaṁ so vibbhamati vā kālaṁ vā karoti.

378
Manussā ca pucchanti kassa amhākaṁ vassāvāsikaṁ pattanti.
Tesaṁ yathābhūtaṁ ācikkhitabbaṁ. Sace te vadanti tumhākaṁ
demāti. Tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā
gaṇassa vā denti saṅghassa vā gaṇassa vā pāpuṇāti.
Sace vassūpagatā suddhapaṁsukūlikāyeva honti. Ānetvā dinnaṁ
vassāvāsikaṁ senāsanaparikkhāraṁ vā katvā ṭhapetabbaṁ bimbohanādīni
vā kātabbānīti. Idaṁ nevāsikavattaṁ.
Senāsanagāhavinicchayo niṭṭhito.
Upanandavatthusmiṁ. Tattha tayā moghapurisa gahitaṁ idha mukkaṁ
idha gahitaṁ tatra mukkanti ettha ayamattho yaṁ tayā tattha
senāsanaṁ gahitaṁ taṁ te gaṇhanteneva idha mukkaṁ hoti. Idha
dānāhaṁ āvuso muñcāmīti vadantena pana taṁ tatrāpi mukkaṁ.
Evaṁ tvaṁ ubhayattha paribāhiroti. Ayaṁ panettha vinicchayo.
Gahaṇena gahaṇaṁ paṭippassambhati. Gahaṇena ālayo paṭippassambhati.
Ālayena gahaṇaṁ paṭippassambhati. Ālayena ālayo paṭippassambhati.
Kathaṁ. Idhekacco vassūpanāyikadivase ekasmiṁ vihāre senāsanaṁ
gahetvā sāmantavihāraṁ gantvā tatrāpi gaṇhati tassa iminā
gahaṇena purimaṁ gahaṇaṁ paṭippassambhati. Aparo idha vasissāmīti
ālayamattaṁ katvā sāmantavihāraṁ gantvā tattheva senāsanaṁ gaṇhati
tassa iminā gahaṇena purimo ālayo paṭippassambhati. Eko idha
vasissāmīti senāsanaṁ vā gahetvā ālayaṁ vā katvā sāmantavihāraṁ
379
Gantvā tattha senāsanaṁ gaṇhati idhevidāni vasissāmīti ālayaṁ
vā karoti iccassa ālayena vā gahaṇaṁ ālayena vā ālayo
paṭippassambhati. Sabbattha pacchime pacchime gahaṇe vā ālaye
vā tiṭṭhati. Yo pana ekasmiṁ vihāre senāsanaṁ gahetvā
aññasmiṁ vihāre vasissāmīti gacchati tassa upacārasīmātikkame
senāsanagāho paṭippassambhati. Yadi pana sace tattha phāsuṁ
bhavissati vasissāmi no ce āgamissāmīti gantvā aphāsukabhāvaṁ
ñatvā pacchā gacchati vaṭṭati.
Tivassantarenāti ettha tivassantaro nāma yo dvīhi
vassehi mahantataro vā daharataro vā hoti. Yo pana ekena
vassena mahantataro vā daharataro vā yo vā pana samānavasso
tattha vattabbameva natthi. Ime ca sabbe ekasmiṁ mañce vā
pīṭhe vā dve dve hutvā nisīdituṁ labhanti. Yaṁ tiṇṇannaṁ
pahoti. Taṁ saṁhārimaṁ vā hotu asaṁhārimaṁ vā. Tathārūpe api
phalakakhaṇḍe anupasampannenāpi saddhiṁ nisīdituṁ vaṭṭati.
Hatthikhanakanti hatthīnaṁ hatthikumbhe patiṭṭhitaṁ. Evaṁ katassa
kiretaṁ nāmaṁ. Sabbaṁ pāsādaparibhoganti suvaṇṇarajatādivicitrānipi
kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayāni pānīyaghaṭāni
pānīyasarāvakāni vā yaṅkiñci cittakammakataṁ sabbaṁ vaṭṭati.
Pāsādassa dāsīdāsakhettavatthugomahisaṁ demāti vadanti. Pāṭekkaṁ
gahaṇakiccaṁ natthi. Pāsāde paṭiggahite paṭiggahitameva hoti.

380
Goṇakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu
attharitvā paribhuñjituṁ na vaṭṭati. Dhammāsane pana gihivikaṭanīhārena
labbhati. Tatrāpi nipajjituṁ na vaṭṭati.
Pañcimānīti rāsivasena pañca. Sarūpavasena panetāni bahūni
honti. Tattha ārāmo nāma pupphārāmo vā phalārāmo vā.
Ārāmavatthu nāma tesaṁyeva ārāmānaṁ atthāya paricchinditvā
ṭhapitokāso tesu vā ārāmesu vinaṭṭhesu tesaṁ porāṇabhūmibhāgo.
Vihāro nāma yaṅkiñci pāsādādisenāsanaṁ. Vihāravatthu nāma
tassa patiṭṭhānokāso. Mañco nāma masārako muddikābaddho
kulīrapādako. Āhaccapādakoti imesaṁ pubbe vuttānaṁ catunnaṁ
mañcānaṁ aññataro. Pīṭhannāma masārakādīnaṁyeva catunnaṁ pīṭhānaṁ
aññataraṁ. Bhisī nāma uṇṇabhisīādīnaṁ pañcannaṁ aññatarā.
Bimbohanaṁ nāma vuttappakārānaṁ bimbohanānaṁ aññataraṁ. Lohakumbhī
nāma kāḷalohena vā tambalohena vā yenakenaci lohena katā
kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti
arañkharo vuccati. Vārakoti ghaṭo. Kaṭāhanti kaṭāhameva.
Vāsīādīsu vallīādīsu ca dūviññeyyaṁ nāma natthi.
Evaṁ
dvisaṅgahāni dve honti tatiyaṁ catusaṅgahaṁ
catutthaṁ navakoṭṭhāsaṁ pañcamaṁ aṭṭhabhedanaṁ

381
Iti pañcahi rāsīhi pañcanimmalalocano
pañcavīsavidhaṁ nātho garubhaṇḍaṁ pakāsayi.
Tatrāyaṁ vinicchayakathā. Idaṁ hi sabbaṁpi garubhaṇḍaṁ idha
avissajjanīyaṁ. Kiṭāgirivatthusmiṁ avebhaṅgiyanti vuttaṁ. Parivāre pana
avissajjanīyaṁ avebhaṅgiyaṁ pañca vuttā mahesinā
vissajjentassa paribhuñjantassa anāpatti
pañhā mesā kusalehi cintitāti
āgataṁ. Tasmā mūlachejjavasena avissajjanīyaṁ avebhaṅgiyanti
parivattanavasena pana vissajjentassa paribhuñjantassa ca anāpattīti
evamettha adhippāyo veditabbo. Tatrāyaṁ anupubbīkathā idantāva
pañcavidhampi cīvarapiṇḍapātabhesajjatthāya upanetuṁ na vaṭṭati.
Thāvarena ca thāvaraṁ garubhaṇḍena ca garubhaṇḍaṁ parivattetuṁ vaṭṭati.
Thāvare pana khettaṁ khettavatthu taḷākaṁ mātikāti evarūpaṁ
bhikkhusaṅghassa vicāretuṁ vā sampaṭicchituṁ vā adhivāsetuṁ vā na
vaṭṭati. Kappiyakārakeheva vicāritaṁ tato kappiyabhaṇḍaṁ vaṭṭati.
Ārāmena pana ārāmaṁ ārāmavatthuṁ vihāraṁ vihāravatthunti imāni
cattāripi parivattetuṁ vaṭṭati. Tatrāyaṁ parivattananayo. Saṅghassa
nāḷikerārāmo dūre hoti kappiyakārakā vā bahutaraṁ khādanti.
Yaṁpi na khādanti tato sakaṭavettanaṁ datvā appameva āharanti.
Aññesaṁ pana tassa ārāmassa avidūragāmavāsīnaṁ manussānaṁ
vihārassa samīpe ārāmo hoti. Te saṅghaṁ upasaṅkamitvā

382
Sakena ārāmena taṁ ārāmaṁ yācanti. Saṅghena ruccati saṅghassāti
apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṁ rukkhasahassaṁ
hoti manussānaṁ pañcasatāni tumhākaṁ ārāmo khuddakoti na
vattabbaṁ. Kiñcāpi hi ayaṁ khuddako athakho itarato bahutaraṁ
ayaṁ deti. Sacepi samakameva deti evaṁpi icchiticchitakkhaṇe
paribhuñjituṁ sakkāti gahetabbameva. Sace pana manussānaṁ bahutarā
rukkhā honti nanu tumhākaṁ bahutarā rukkhāti vattabbaṁ. Sace
atirekaṁ amhākaṁ puññaṁ hotu saṅghassa demāti vadanti jānāpetvā
sampaṭicchituṁ vaṭṭati. Bhikkhūnaṁ rukkhā phaladhārino. Manussānaṁ
rukkhā na tāva phalaṁ gaṇhanti. Kiñcāpi na gaṇhanti na cirena
gaṇhissantīti sampaṭicchitabbameva. Manussānaṁ rukkhā phaladhārino.
Bhikkhūnaṁ na tāva phalaṁ gaṇhanti. Nanu tumhākaṁ rukkhā phaladhārinoti
vattabbaṁ. Sace gaṇhatha bhante amhākaṁ puññaṁ bhavissatīti
denti jānāpetvā sampaṭicchituṁ vaṭṭati. Evaṁ ārāmena ārāmo
parivattetabbo. Eteneva nayena ārāmavatthuṁpi vihāropi
vihāravatthuṁpi ārāmena parivattetabbaṁ. Ārāmavatthunā ca mahantena
vā khuddakena vā ārāmāarāmavatthuvihāravihāravatthunti 1-. Kathaṁ
vihārena vihāro parivattetabbo. Saṅghassa antogāme gehaṁ
hoti. Manussānaṁ vihāramajjhe pāsādo. Ubhopi agghena
samakā. Sace manussā tena pāsādena taṁ gehaṁ yācanti.
Sampaṭicchituṁ vaṭṭati. Bhikkhūnaṁyeva mahagghataraṁ gehaṁ hoti.

1.?- vihāravatthūni.

383
Mahagghataraṁ amhākaṁ gehanti vutte ca kiñcāpi mahagghataraṁ
pabbajitānaṁ asāruppaṁ na sakkā tattha pabbajitehi vasituṁ idaṁ
pana sāruppaṁ gaṇhathāti vadanti. Evaṁpi sampaṭicchituṁ vaṭṭati.
Sace manussānaṁ mahagghaṁ hoti nanu tumhākaṁ gehaṁ mahagghanti
vattabbaṁ. Hotu bhante amhākaṁ puññaṁ bhavissati gaṇhathāti
vutte pana sampaṭicchituṁ vaṭṭati. Evaṁ vihārena vihāro
parivattetabbo. Eteneva nayena vihāravatthuṁpi ārāmopi
ārāmavatthuṁpi vihārena parivattetabbaṁ. Vihāravatthunā ca mahagghena vā
appagghena vā vihāravihāravatthuārāmāarāmavatthunti 1-. Evantāva
thāvarena thāvaraparivattanaṁ veditabbaṁ. Garubhaṇḍena garubhaṇḍaparivattane
pana mañcapīṭhaṁ mahantaṁ vā hotu khuddakaṁ vā antamaso caturaṅgulapādakaṁ
gāmadārakehi paṁsvāgārakesu kīḷantehi kataṁpi saṅghassa
dinnakālato paṭṭhāya garubhaṇḍaṁ hoti. Sacepi rājarājamahāmattādayo
ekappahāreneva mañcasataṁ vā mañcasahassaṁ vā denti sabbe
kappiyamañcā sampaṭicchitabbā. Sampaṭicchitvā vuḍḍhapaṭipāṭiyā
saṅghikaparibhogena paribhuñjathāti dātabbā. Puggalikavasena na
dātabbā. Atirekamañce bhaṇḍāgārādīsu paññāpetvā pattacīvaraṁ
nikkhipituṁpi vaṭṭati. Bahisīmāya saṅghassa demāti dinnamañco
saṅghattherassa vasanaṭṭhāne dātabbo. Tattha bahū ce mañcā honti
mañcena kammaṁ natthi. Yassa vasanaṭṭhāne kammaṁ atthi. Tattha

1. (?) -ārāmavatthūni.

384
Saṅghikaparibhogena paribhuñjāti dātabbo. Mahagghena satagghanakena vā
sahassagghanakena vā mañcena aññaṁ mañcasataṁ labbhati parivattetvā
gahetabbaṁ. Na kevalaṁ mañcena mañcoyeva ārāmāarāmavatthu-
vihāravihāravatthupīṭhabhisībimbohanānipi parivattetuṁ vaṭṭati. Esa nayo
pīṭhabhisībimbohanesupi. Etesupi kappiyākappīyaṁ vuttanayameva.
Tattha akappiyaṁ na paribhuñjitabbaṁ kappiyaṁ saṅghikaparibhogena
paribhuñjitabbaṁ. Akappiyaṁ vā mahagghakappiyaṁ vā parivattetvā
vuttavatthūni gahetabbāni. Agarubhaṇḍupagaṁ bhisībimbohanaṁ nāma
natthi. Lohakumbhī lohabhāṇakaṁ lohakaṭāhanti imāni tīṇi mahantāni
vā hontu khuddakāni vā antamaso pasatamattaudakagaṇhanakānipi
garubhaṇḍāniyeva. Lohavārako pana kāḷalohatambalohakaṁsaloha-
vaṭṭalohānaṁyenakenaci kato sīhaladīpe pādagaṇhanako bhājetabbo.
Pādo nāma magadhanāḷiyā pañcanāḷimattaṁ gaṇhati. Tato
atirekagaṇhanako garubhaṇḍaṁ. Imāni tāva pāliāgatāni lohabhājanāni.
Pāliyampana anāgatānipi bhiṅkārapaṭiggahauḷuṅkadabbikaṭacchupātitaṭṭaka-
sarāvakasamuggāṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni
vā sabbāneva garubhaṇḍāni. Ayapatto ayathālakaṁ
tambalohathālakanti imāni pana bhājanīyāni kaṁsalohavaṭṭalohabhājanavikati
saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati. Puggalikaparibhogena
na vaṭṭati. Kaṁsalohādibhājanaṁ saṅghassa dinnaṁ parihāriyaṁ na vaṭṭati
gihivikaṭanīhāreneva paribhuñjitabbanti mahāpaccariyaṁ vuttaṁ. Ṭhapetvā

385
Pana bhājanavikatiṁ aññasmiṁpi kappiyalohabhaṇḍe añjanī añjanīsalākā
kaṇṇamalaharaṇī sūcipaṇṇasūcikhuddakapipphaliko khuddakāarakaṇṭakakuñcikā
tāḷakattarayaṭṭhivedhako natthudānaṁ bhindivālo lohakaṭṭhi lohaguḷo
lohapiṇḍi lohacakkalakaṁ aññaṁpi vippakatalohabhaṇḍaṁ bhājanīyaṁ.

Dhūmanettalohathāladīpakarukkhadīpakakapallakaolambakadīpakaitthīpurisatiracchānaga
tarūpakāni
pana aññāni vā bhittichadanakavāṭādīsu upanetabbāni
antamaso lohakhīlakaṁ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva
honti. Attanā laddhānipi pariharitvā puggalikaparibhogena na
paribhuñjitabbāni saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti.
Tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni
garubhaṇḍāniyeva. Ghaṭakaṁ pana telabhājanaṁ vā pādakagaṇhanakato
atirekameva garubhaṇḍaṁ. Suvaṇṇarajatāarakūṭajātiphalikabhājanāni 1-
gihivikaṭānipi na vaṭṭanti pageva saṅghikaparibhogena vā puggalikaparibhogena
vā. Senāsanaparibhogena pana āmāsaṁpi anāmāsaṁpi sabbaṁ vaṭṭati.
Vāsīādīsu yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṁ vā ucchutacchanaṁ
vā aññaṁ mahākammaṁ kātuṁ na sakkā. Ayaṁ bhājanīyā. Tato
mahattari yenakenaci ākārena katā vāsī garubhaṇḍaṁ. Pharasu pana
antamaso vejjānaṁ sirāvedhanapharasupi garubhaṇḍameva. Kudhāriyaṁ
pharasusadiso eva vinicchayo. Yā pana āvudhasaṅkhepena katā. Ayaṁ
anāmāsā. Kuddālo antamaso caturaṅgulamattopi garubhaṇḍameva.

1. -hārakūṭa itipi.

386
Nikhādanaṁ caturassamukhaṁ vā doṇimukhaṁ vā vaṅkaṁ vā ujukaṁ vā
antamaso sammujjanīdaṇḍakavedhanaṁpi daṇḍabaddhaṁ ce garubhaṇḍameva.
Sammujjanīdaṇḍakhaṇanakaṁ pana adaṇḍakaṁ phalamattameva. Yaṁ sakkā
sipāṭikāya pakkhipitvā pariharituṁ taṁ bhājanīyaṁ. Sikharaṁpi nikhādaneneva
saṅgahitaṁ. Yehi manussehi vihāre vāsīādīni dinnāni honti.
Te ce ghare daḍḍhe vā corehi vilutte vā detha no bhante
upakaraṇe puna pākatike karissāmāti vadanti dātabbā. Sace
āharanti na vāretabbā. Anāharantāpi na codetabbā. Kammāra-
taṭṭakāra cundakāra naḷakāra maṇikāra pattabandhakānaṁ adhikaraṇīmuṭṭhikasaṇḍāsa
tulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato
paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi
eseva nayo. Ayaṁ pana viseso. Tipukoṭṭakaupakaraṇesupitipucchedanasatthakaṁ
suvaṇṇakāraupakaraṇesu suvaṇṇacchedanasatthakaṁ cammakāraupakaraṇesu
kataparikammacammacchedanakaṁ khuddakasatthanti imāni bhājanīya-
bhaṇḍāni. Nahāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṁ
mahāsaṇḍāsaṁ mahāpipphalikañca sabbaṁ bhājanīyaṁ. Mahākattariādīni
garubhaṇḍāni. Vallīādīsu. Vettavallīādikā yākāci
aḍḍhabāhuppamāṇā vallī saṅghassa dinnā vā tattha jātakā vā
rakkhitagopitāva garubhaṇḍaṁ hoti. Sā saṅghakamme ca cetiyakamme ca
kate ce atirekā hoti puggalikakammepi upanetuṁ vaṭṭati. Arakkhitā
pana garubhaṇḍameva na hoti. Suttamakacivākanāḷikerahīracammamayā

387
Rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā
katā ekavaṭṭā vā dvittivaṭṭā vā saṅghassa dinnakālato paṭṭhāya
garubhaṇḍaṁ. Suttaṁ pana avaṭṭetvā dinnaṁ makacivākanāḷikerahīrā ca
bhājanīyā. Yehi panetāni rajjukayottādīni dinnāni honti te
attano karaṇīyena harantā na vāretabbā. Yokoci antamaso
aṭṭhaṅgulisūcidaṇḍamattopi veḷu saṅghassa dinno vā tattha jātako
vā rakkhitagopito garubhaṇḍaṁ. Sopi saṅghakamme ca cetiyakamme ca
kate atireko puggalikakamme dātuṁ vaṭṭati. Pādagaṇhanakatelanāḷi
pana kattarayaṭṭhi upāhanadaṇḍo chattadaṇḍo chattasalākāti idamettha
bhājanīyabhaṇḍaṁ. Daḍḍhagehamanussā gaṇhitvā gacchantā na
vāretabbā. Rakkhitagopitaveḷuṁ gaṇhantena samakaṁ vā atirekaṁ vā
thāvaraṁ antamaso taṁ agghanakavālikāyapi phātikammaṁ katvā gahetabbo.
Phātikammaṁ akatvā gaṇhantena tattheva valañjetabbo. Gamanakāle
saṅghike āvāse ṭhapetvāva gantabbaṁ. Asatiyā gahetvā gatena
pahiṇitvā dātabbo. Desantaraṁ gatena sampattavihāre saṅghikāvāse
ṭhapetabbo. Tiṇanti muñjaṁ ca pabbajañca ṭhapetvā avasesaṁ
yaṅkiñci tiṇaṁ. Yattha pana tiṇaṁ natthi tattha paṇṇehi chādenti
tasmā paṇṇaṁpi tiṇeneva saṅgahitaṁ. Iti muñjādīsu yaṅkiñci
muṭṭhippamāṇaṁpi tiṇaṁ tāḷapaṇṇādīsupi ekaṁ paṇṇaṁpi saṅghassa dinnaṁ
vā tattha jātakaṁ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṁ vā
rakkhitagopitaṁ garubhaṇḍaṁ hoti. Taṁpi saṅghakamme ca cetiyakamme ca

388
Kate atirekaṁ puggalikakamme dātuṁ vaṭṭati. Daḍḍhagehamanussā
gahetvā gacchantā na vāretabbā. Aṭṭhaṅgulappamāṇopi
rittapoṭṭhako garubhaṇḍameva. Mattikā pakatimattikā vā hotu
pañcavaṇṇā vā suddhā vā sajjurasakukuṭṭhasilesādīsu vā yaṅkiñci
dullabhaṭṭhāne ānetvā vā dinnaṁ tattha jātakaṁ vā rakkhitagopitaṁ
tālapakkamattaṁ garubhaṇḍaṁ hoti. Taṁpi saṅghakamme ca cetiyakamme ca
kate niṭṭhite atirekaṁ puggalikakamme dātuṁ vaṭṭati. Hiṅguhiṅgulaka-
haritālamanosilāñjanāni pana bhājanīyabhaṇḍāni. Dārubhaṇḍe
yo koci aṭṭhaṅgulasūcidaṇḍamattopi dārubhaṇḍako dārudullabhaṭṭhāne
saṅghassa dinno vā tattha jātako vā rakkhitagopito ayaṁ garubhaṇḍaṁ
hotīti kurundiyaṁ vuttaṁ. Mahāaṭṭhakathāyaṁ pana sabbaṁpi dāruveḷu-
cammapāsāṇādivikatiṁ dārubhaṇḍena saṅgaṇhitvā tena kho pana
samayena saṅghassa āsandiko uppanno hotīti ito paṭṭhāya
dārubhaṇḍavinicchayo vutto. Tatrāyaṁ atthuddhāro. Āsandiko
sattaṅgo bhaddapīṭhaṁ pīṭhikā eḷakapādapīṭhaṁ āmalakavaṇṭakapīṭhaṁ paṇṇikapīṭhaṁ
phalakaṁ kocchaṁ palāsapīṭhanti imesu tāva yaṅkiñci khuddakaṁ vā
hotu mahantaṁ vā saṅghassa dinnaṁ garubhaṇḍaṁ hoti. Palāsapīṭhena
cettha kadalipattādīnipi pīṭhānipi saṅgahitāni. Byagghacammaonaddhaṁpi
vāḷarūpaparikkhittaṁ ratanapasibbitaṁ kocchaṁ garubhaṇḍameva. Caṅkamaphalakaṁ
dīghaphalakaṁ vā cīvaradhovanaphalakaṁ vā ghaṭanaphalakaṁ vā ghaṭanamuggaro vā
dantakaṭṭhacchedanadaṇḍakā daṇḍamuggaro vā ambaṇaṁ rajanadoṇī

389
Udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi
apādakopi samuggo mañjusā pādagaṇhanakato atirekappamāṇo
karaṇḍo udakadoṇī udakakaṭāhaṁ uḷuṅko kaṭacchu pānīyasarāvakaṁ
pānīyasaṅkhoti etesu yaṅkiñci saṅghe dinnaṁ garubhaṇḍaṁ saṅkhathālakaṁ
pana bhājanīyaṁ. Tathā dārumayo udakakumbho pādakathalikamaṇḍalaṁ
dārumayaṁ vā hotu tālapaṇṇādimayaṁ vā sabbaṁ garubhaṇḍaṁ.
Ādhārako pattapidhānaṁ tālavaṇṭaṁ vījanī caṅgoṭakaṁ pacchi
yaṭṭhisammujjanī muṭṭhisammujjanīti etesu yaṅkiñci khuddakaṁ vā mahantaṁ
vā dāruveḷupaṇṇacammādīsu yenakenaci kataṁ garubhaṇḍameva.
Thambhatulāsopāṇaphalakādīsu dārumayaṁ vā pāsāṇamayaṁ vā yaṅkiñci
gehasambhārupagaṁ 1- yokoci kaṭasārako yaṅkiñci bhummattharaṇaṁ yaṅkiñci
akappiyacammaṁ saṅghe dinnaṁ garubhaṇḍaṁ bhummattharaṇaṁ kātuṁ vaṭṭati.
Eḷakacammaṁ pana paccattharaṇagatikaṁpi garubhaṇḍameva. Kappiyacammāni
bhājanīyāni. Kurundiyaṁ pana sabbaṁ mañcappamāṇaṁ cammaṁ garubhaṇḍanti
vuttaṁ. Udukkhalaṁ musalaṁ suppaṁ nisadaṁ nisadapotakaṁ pāsāṇadoṇī
pāsāṇakaṭāhaṁ turivemabhastādi sabbaṁ pesakārādibhaṇḍaṁ sabbaṁ
kasibhaṇḍaṁ sabbaṁ cakkayuttakayānaṁ garubhaṇḍameva. Mañcapādo
mañcāṭanī pīṭhapādo pīṭhāṭanī vāsīpharasuādīnaṁ daṇḍā etesu
yaṅkiñci vippakatatacchanakammaṁ aniṭṭhitameva bhājanīyaṁ. Tacchitamaṭṭhaṁ pana
garubhaṇḍaṁ hoti. Anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇaṁ

1. gehasambhārarūpaṁ itipi.

390
Kattarayaṭṭhi upāhanā araṇisahitaṁ dhammakarako pādagaṇhanakato
anatirittaṁ āmalakatumbaṁ āmalakaghaṭo alābukatumbaṁ cammaghaṭo
alābughaṭo visāṇakatumbanti sabbametaṁ bhājanīyaṁ tato mahantataraṁ
garubhaṇḍaṁ. Hatthidanto vā yaṅkiñci visāṇaṁ vā atacchitaṁ
yathābhatameva bhājanīyaṁ. Tehi katamañcapādādīsu purimasadisoyeva
vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanīkaraṇḍako
gaṇṭhiko 1- gaṇṭhiveṭhano 1- añjanī añjanīsalākā udakapuñchanīti idaṁ
sabbaṁ bhājanīyameva. Mattikābhaṇḍe sabbamanussānaṁ upabhogaparibhogaṁ
ghaṭapidhānādi kulālabhājanaṁ pattakaṭāhaṁ aṅgārakaṭāhaṁ
dhūmadhānakaṁ dīparukkho dīpakapallikā cayaniṭṭhikā chadaniṭṭhikā thūpikāti
saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṁ. Pādagaṇhanakato
anatirittappamāṇo pana ghaṭako pattaṁ thālakaṁ kañcuko kuṇḍikāti
idamettha bhājanīyabhaṇḍaṁ. Yathā ca mattikābhaṇḍe evaṁ
lohabhaṇḍepi. Kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti. Ayamettha
anupubbīkathā.
Bhaṇḍikādhānamattenāti dvārabāhānaṁ upari katena kapota-
bhaṇḍikayojanamattena. Paribhaṇḍakaraṇamattenāti gomayaparibhaṇḍa-
kasāvaparibhaṇḍakaraṇamattena. Dhūmakālikanti idaṁ yāvassa citakadhūmo
na paññāyati tāva ayaṁ vihāro etassevāti evaṁ dhūmakāle
apaloketvā katapariyositaṁ vihāraṁ denti. Vippakatanti ettha

1. gaṇḍiko gaṇḍiveṭhano itipi?

391
Vippakato nāma yāva gopānasiyo na ārohanti. Gopānasīsu pana
ārūḷhāsubahukatonāmahoti tasmā tato paṭṭhāya na dātabboti.
Kiñcideva samādapetvā kāressati. Khuddake vihāre kammaṁ
oloketvā chappañcavassikanti kammaṁ oloketvā catuhatthe vihāre
catuvassikaṁ pañcahatthe pañcavassikaṁ chahatthe chavassikaṁ dātabbaṁ.
Aḍḍhayogo pana yasmā sattaṭṭhahattho hoti tasmā ettha
sattaṭṭhavassikanti vuttaṁ. Sace pana so navahattho hoti
navavassikaṁpi dātabbaṁ. Mahallake pana dasahatthe ekādasahatthe vihāre
vā pāsāde vā dasavassikaṁ vā ekādasavassikaṁ vā dātabbaṁ.
Dvādasahatthe pana tato adhike vā lohapāsādasadisepi dvādasa-
vassikameva dātabbaṁ na tato uttariṁ. Navakammiko bhikkhu
antovasse taṁ āvāsaṁ labhati utukāle paṭibāhituṁ na labhati. Sace
so āvāso jirati āvāsasāmikassa vā tassa vaṁse uppannassa
vā kassaci kathetabbaṁ āvāso vo nassati jaggatha etaṁ
āvāsanti. Sace so na sakkoti bhikkhūhi ñātake vā upaṭṭhāke
vā samādapetvā jaggitabbo. Sace tepi na sakkonti saṅghikena
paccayena jaggitabbo. Tasmiṁpi asati ekaṁ āvāsaṁ vissajjetvā
avasesā jaggitabbā. Bahū vissajjetvā ekaṁ saṇṭhāpetuṁpi
vaṭṭatiyeva. Dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti
tasmā ekaṁ vā dve vā tayo vā āvāse vissajjetvā tato
yāgubhattacīvarādīni paribhuñjantehi sesā āvāsā jaggitabbāyeva.

392
Kurundiyaṁ pana vuttaṁ saṅghike paccaye asati eko bhikkhu tuyhaṁ
ekaṁ mañcaṭṭhānaṁ gahetvā jaggāhīti vattabbo. Sace bahutaraṁ
icchati tibhāgaṁ vā upaḍḍhabhāgaṁ vā datvāpi jaggāpetabbo. Atha
thambhamattamevettha avasiṭṭhaṁ bahukammaṁ kattabbanti na icchati.
Tuyhaṁ puggalikameva katvā jagga evaṁpi hi saṅghassa bhaṇḍakaṭṭhapanaṭ-
ṭhānañca navakānañca vasanaṭṭhānaṁ bhavissatīti jaggāpetabbo.
Evaṁ jaggito pana tasmiṁ jīvante puggaliko hoti. Mate saṅghikoyeva.
Sace saddhivihārikānaṁ dātukāmo hoti kammaṁ oloketvā
tatiyabhāgaṁ vā upaḍḍhabhāgaṁ vā puggalikaṁ katvā jaggāpetabbo.
Etaṁ hi saddhivihārikānaṁ dātuṁ labhati. Evaṁ jagganake pana asati
ekaṁ āvāsaṁ vissajjetvātiādinā nayena jaggāpetabboti.
Idaṁpi ca aññaṁ tattheva vuttaṁ. Dve bhikkhū saṅghikaṁ bhūmiṁ gahetvā
sodhetvā saṅghikaṁ senāsanaṁ karonti. Yena sā bhūmi paṭhamaṁ
gahitā so sāmī. Ubhopi puggalikaṁ karonti soyeva sāmī.
So saṅghikaṁ karoti itaro puggalikaṁ karoti. Aññaṁ ce bahuṁ
senāsanaṭṭhānaṁ atthi puggalikaṁ karontopi na vāretabbo.
Aññasmiṁ pana tādise paṭirūpe ṭhāne asati taṁ paṭibāhitvā
saṅghikaṁ karonteneva kātabbaṁ. Yaṁ pana tassa tattha vayakammaṁ
kataṁ taṁ dātabbaṁ. Sace pana katāvāse vā āvāsakaraṇaṭṭhāne
vā chāyūpakaphalūpakā rukkhā honti apaloketvā hāretabbā.
Puggalikā ce honti sāmikā āpucchitabbā. No ce denti

393
Yāvatatiyaṁ āpucchitvā rukkhāgghanakaṁ mūlaṁ dassāmāti hāretabbā.
Yo pana saṅghikaṁ vallīmattaṁpi agahetvā āharimena upakaraṇena
saṅghikāya bhūmiyā puggalikaṁ vihāraṁ kāreti. Upaḍḍhaṁ saṅghikaṁ
hoti upaḍḍhaṁ puggalikaṁ. Pāsādo ce hoti heṭṭhā
pāsādo saṅghiko upari puggaliko. Sace yo heṭṭhā pāsādaṁ
icchati tassa hoti. Atha heṭṭhā ca upari ca icchati
ubhayattha upaḍḍhaṁ labhati. Dve senāsanāni kāreti ekaṁ saṅghikaṁ
ekaṁ puggalikaṁ sace vihāre uṭṭhitena saṅghikena dabbasambhārena
kāreti tatiyaṁ labhati. Sace akataṭṭhāne cayaṁ vā pamukhaṁ vā
karoti bahikuḍḍe upaḍḍhaṁ saṅghassa upaḍḍhaṁ tassa. Atha
mahantaṁ visamaṁ samaṁ pūretvā apade padaṁ dassetvā kataṁ hoti
anissaro tattha saṅgho.
Ekaṁ varaseyyanti ettha navakammadānaṭṭhāne vā vassaggena
pattaṭṭhāne vā yaṁ icchati labhati taṁ ekaṁ varaseyyaṁ anujānāmīti
attho.
Pariyosite pakkamati tasseva tanti puna āgantvā vassaṁ
vasantassa antovassaṁ tasseva taṁ. Anāgacchantassa pana
saddhivihārikādayo gahetuṁ na labhanti.
Nābhiharantīti aññatra haritvā na paribhuñjanti. Guttatthāyāti
yaṁ tattha mañcapīṭhādikaṁ tassa guttatthāya taṁ aññattha harituṁ
anujānāmīti attho. Tasmā aññattha haritvā saṅghikaparibhogena

394
Paribhuñjantassa naṭṭhaṁ sunaṭṭhaṁ jiṇṇaṁ sujiṇṇaṁ sace arogaṁ
tasmiṁ vihāre paṭisaṅkhate puna pākatikaṁ kātabbaṁ. Puggalikaparibhogena
paribhuñjato naṭṭhaṁ vā jiṇṇaṁ vā gīvā hoti tasmiṁ paṭisaṅkhate
dātabbameva. Sace tato gopānasiādīni gahetvā aññasmiṁ
saṅghikāvāse yojenti yojitāni suyojitāni. Puggalikāvāse
yojentehi pana mūlaṁ vā dātabbaṁ pākatikaṁ vā kātabbaṁ.
Chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāreyeva
bhaṇḍagghena kāretabbo. Puna āvāsikakāle dassāmīti gahetvā
saṅghikaparibhogena paribhuñjantassa naṭṭhaṁ sunaṭṭhaṁ jiṇṇaṁ sujiṇṇaṁ
arogaṁ ce pākatikaṁ kātabbaṁ. Puggalikaparibhogena paribhuñjantassa
naṭṭhaṁ gīvā hoti. Tato dvāravātapānādīni saṅghikāvāse vā
puggalikāvāse vā yojitāni paṭidātabbāniyeva.
Phātikammatthāyāti vuḍḍhikammatthāya. Phātikammaṁ cettha
samakaṁ vā atirekaṁ vā agghanakaṁ mañcapīṭhādisenāsanameva vaṭṭati.
Cakkalīti kambalādīhi veṭhetvā katacakkalikaṁ.
Allehi pādehīti yehi akkantaṭṭhāne udakaṁ paññāyati
evarūpehi pādehi paribhaṇḍakatā bhūmi vā senāsanaṁ vā anakkamitabbaṁ.
Sace pana udakasinehamattameva paññāyati na udakaṁ vaṭṭati.
Pādapuñchaniṁ apana llapādehipi akkamituṁ vaṭṭatiyeva. Saupāhanena
dhotapādehi akkamitabbaṭṭhāneyeva na vaṭṭati.
Coḷakena paliveṭhetunti sudhābhūmiyaṁ vā paribhaṇḍabhūmiyaṁ vā

395
Sace taṭṭikā vā kaṭasārako vā natthi coḷakena pādā
veṭhetabbā. Tasmiṁ asati paṇṇaṁpi attharituṁ vaṭṭati kiñci
anattharitvā ṭhapentassa pana dukkaṭaṁ. Yadi pana tattha nevāsikā
atthatāyapi bhūmiyā ṭhapenti adhotapādehi valañjenti tatheva
valañjetuṁ vaṭṭati.
Na bhikkhave parikammakatā bhittīti setabhitti vā cittakammakatā
vā na kevalañca bhittiṁyeva dvāraṁpi vātapānaṁpi apassenaphalakaṁpi
pāsāṇatthambhaṁpi rukkhatthambhaṁpi cīvarena vā kenaci vā
appaṭicchādetvā apassayituṁ na labhatiyeva.
Dhotapādakāti dhotapādakā hutvā dhotehi pādehi akkamitabbaṭ-
ṭhāne nipajjituṁ kukkuccāyanti. Dhotapādaketipi pāṭho.
Dhotehi pādehi akkamitabbaṭṭhānassetaṁ adhivacanaṁ. Paccattharitvāti
paribhaṇḍakatabhūmiṁ vā bhummattharaṇasenāsanaṁ vā saṅghikaṁ mañcapīṭhaṁ vā
attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṁ.
Sace niddāyatopi paccattharaṇe saṅkuṭike koci sarīrāvayavo mañcaṁ
vā pīṭhaṁ vā phusati āpattiyeva. Lomesu pana lomagaṇanāya
āpattiyo. Paribhogasīsena apassayantassāpi eseva nayo.
Hatthatalapādatalehi pana phusituṁ vā akkamituṁ vā vaṭṭati. Mañcapīṭhaṁ
nīharantassa kāye paṭihaññati anāpatti.
Na sakkonti saṅghabhattaṁ kātunti sakalassa ca saṅghassa bhattaṁ
kātuṁ na sakkonti. Icchanti uddesabhattanti ādīsu ekaṁ vā

396
Dve vā .pe. Dasa vā bhikkhū saṅghato uddisitvā dethāti evaṁ
uddesena laddhabhikkhūnaṁ bhattaṁ kātuṁ icchanti. Apare tatheva bhikkhū
paricchinditvā nimantetvā tesaṁ bhattaṁ kātuṁ icchanti. Apare
salākāyo paricchinditvā. Apare pakkhikaṁ uposathikaṁ pāṭipadikanti
evaṁ niyametvā ekassa vā dvinnaṁ vā .pe. Dasannaṁ vā
bhikkhūnaṁ bhattaṁ kātuṁ icchanti. Iti etāni ettakāni bhattāni
uddesabhattaṁ nimantananti idaṁ vohāraṁ pattāni. Yasmā pana te
sacepi dubbhikkhe na sakkonti subhikkhe pana puna saṅghabhattaṁ kātuṁ
sakkhissanti tasmā bhagavā taṁpi anto katvā anujānāmi bhikkhave
saṅghabhattaṁ uddesabhattantiādimāha. Tattha saṅghabhatte ṭhitikā
nāma natthi tasmā amhākaṁpi ajja dasa dvādasa divasāni
bhuñjantānaṁ idāni aññato bhikkhū ānethāti na evaṁ tattha
vattabbaṁ. Purimadivasesu amhehi na laddhaṁ idāni taṁ amhākaṁ
gāhethāti evaṁpi vattuṁ na labhati. Taṁ hi āgatāgatānaṁ
pāpuṇātiyeva. Uddesabhattādīsu pana ayaṁ nayo. Raññā vā
rājamahāmattena vā saṅghato uddisitvā ettake bhikkhū ānethāti
pahite kālaṁ ghosetvā ṭhitikā pucchitabbā. Sace atthi tato
paṭṭhāya gāhetabbaṁ. No ce therāsanato paṭṭhāya gāhetabbaṁ.
Uddesakena piṇḍapātikānaṁpi na atikkametabbaṁ. Te pana dhutaṅgaṁ
rakkhantā sayameva atikkamessanti. Evaṁ gāhiyamāne alasajātikā
mahātherā pacchā āgacchanti. Bhante vīsativassānaṁ gāhiyati

397
Tumhākaṁ ṭhitikā atikkantāti na vattabbā. Ṭhitikaṁ ṭhapetvā
tesaṁ gāhetvā pacchā ṭhitikāya gāhetabbaṁ. Asukavihāre bahuṁ
uddesabhattaṁ uppannanti sutvā yojanantarikavihāratopi bhikkhū
āgacchanti. Sampattasampattānaṁ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṁ.
Asampattānaṁpi upacārasīmaṁ paviṭṭhānaṁ antevāsikādīsu gaṇhantesu
gāhetabbameva. Bahiupacārasīmāya ṭhitānaṁ gāhethāti vadanti na
gāhetabbaṁ. Sace pana upacārasīmaṁ okkantehi ekābaddhā
hutvā attano vihāradvāre vā antovihāreyeva vā honti.
Parisavasena vaḍḍhitā nāma sīmā hoti tasmā gāhetabbaṁ.
Saṅghanavakassa dinnaṁpi pacchā āgatānaṁ gāhetabbameva. Dutiyabhāge
pana therāsanaṁ ārūḷhe puna āgatānaṁ paṭhamabhāgo na pāpuṇāti.
Dutiyabhāgato vassaggena gahetabbaṁ. Ekasmiṁ vihāre ekaṁ
bhattuddesaṭṭhānaṁ paricchinditvā gāvutappamāṇāyapi upacārasīmāya
yattha katthaci ārocitaṁ uddesabhattaṁ tasmiṁyeva bhattuddesaṭṭhāne
gāhetabbaṁ. Eko ekassa bhikkhuno pahiṇi svepi saṅghato
uddisitvā dasa bhikkhū pahiṇathāti. Tena so attho bhattuddesakassa
ārocetabbo. Sace taṁ divasaṁ pamussati. Dutiyadivase pātova
ārocetabbaṁ. Atha pamussitvā piṇḍāya pavisanto sarati yāva
upacārasīmaṁ nātikkamati tāva yā bhojanasālāya pakatiṭhitikā
tassāyeva vasena gāhetabbaṁ. Sacepi upacārasīmaṁ atikkantā
bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti aññamaññaṁ

398
Dvādasahatthantaraṁ avijahitvā gacchanti. Pakatiṭhitikāya vasena
gāhetabbaṁ. Bhikkhūnampana tādise ekābaddhe asati bahiupacārasīmāya
yasmiṁ ṭhāne sarati. Tattha navaṁ ṭhitikaṁ katvā gāhetabbaṁ.
Antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṁ.
Yatthakatthaci saritvā gāhetabbameva agāhetuṁ na vaṭṭati. Na hi
etaṁ dutiyadivase labhatīti. Sace sakavihārato aññaṁ vihāraṁ
gacchante bhikkhū disvā koci uddesabhattaṁ uddisāpeti. Yāva
antoupacāre vā upacārasīmaṭṭhakehi saddhiṁ vuttanayeneva
ekābaddhā honti tāva sakavihāre ṭhitikāya vaseneva gāhetabbaṁ.
Bahiupacāre ṭhitānaṁ pana dinnaṁ saṅghato bhante ettake nāma
bhikkhū uddisathāti vutte sampattasampattānaṁ gāhetabbaṁ. Tattha
dvādasahatthantaraṁ avijahitvā ekābaddhanayeneva dūre ṭhitāpi
sampattāyevāti veditabbā. Sace yaṁ vihāraṁ gacchanti. Tattha
paviṭṭhānaṁ ārocenti. Tassa vihārassa ṭhitikāya vasena gāhetabbaṁ.
Sacepi gāmadvāre vā vīthiyaṁ vā catukke vā antaraghare vā
bhikkhuṁ disvā yokoci saṅghuddesaṁ āroceti. Tasmiṁ ṭhāne
antoupacāragatānaṁ gāhetabbaṁ. Gharūpacāro cettha ekaṁ gharaṁ
ekūpacāraṁ ekaṁ gharaṁ nānūpacāraṁ nānāgharaṁ ekūpacāraṁ nānāgharaṁ
nānūpacāranti imesaṁ vasena veditabbo. Tatra yaṁ ekakulassa gharaṁ
ekavalañjaṁ hoti taṁ suppapātaparicchedassa anto ekūpacāraṁ nāma.
Tatthuppanno uddesalābho tasmiṁ upacāre bhikkhācāravattenapi ṭhitānaṁ

399
Sabbesaṁ pāpuṇāti. Etaṁ ekaṁ gharaṁ ekūpacāraṁ nāma. Yaṁ
pana ekaṁ gharaṁ dvinnaṁ bhariyānaṁ sukhavihāratthāya majjhe bhittiṁ
upaṭṭhapetvā nānādvāravalañjaṁ kataṁ tatthuppanno uddesalābho
bhittiantarikassa na pāpuṇāti tasmiṁ ṭhāne nisinnasseva pāpuṇāti.
Etaṁ ekaṁ gharaṁ nānūpacāraṁ nāma. Yasmiṁ pana ghare bahū bhikkhū
nimantetvā antogehato paṭṭhāya ekābaddhe katvā
paṭivissakagharānipi pūretvā nisīdāpenti. Tatthuppanno uddesalābho
sabbesaṁ pāpuṇāti. Yaṁpi nānākulassa nivesanaṁ majjhe bhittiṁ
akatvā ekadvāreneva valañjenti. Tatrāpi eseva nayo.
Etaṁ nānāgharaṁ ekūpacāraṁ nāma. Yo pana nānānivesanesu
nisinnānaṁ uddesalābho uppajjati kiñcāpi bhittichiddena bhikkhū
dissanti tasmiṁ tasmiṁ nivesane nisinnānaṁyeva pāpuṇāti.
Etaṁ nānāgharaṁ nānūpacāraṁ nāma. Yo pana gāmadvāravīthicatukkesu
aññatarasmiṁ ṭhāne uddesabhattaṁ labhitvā aññasmiṁ bhikkhusmiṁ asati
attano pāpetvā dutiyadivasepi tasmiṁyeva ṭhāne aññaṁ labhati.
Tena yaṁ aññaṁ navakaṁ vā vuḍḍhaṁ vā bhikkhuṁ passati tassa
gāhetabbaṁ. Sace koci natthi attanova pāpetvā bhuñjitabbaṁ.
Sace āsanasālāya nisīditvā kālaṁ paṭimānentesu bhikkhūsu koci
āgantvā saṅghuddesapattaṁ detha uddesapattaṁ detha saṅghato
uddisitvā pattaṁ detha saṅghikaṁ pattaṁ dethāti vadati. Uddesapattaṁ
ṭhitakāya gāhetvā dātabbaṁ. Saṅghuddesabhikkhuṁ detha saṅghato

400
Uddisitvā bhikkhuṁ detha saṅghikaṁ bhikkhuṁ dethāti vuttepi eseva nayo.
Uddesako panettha pesalo lajjī medhāvī icchitabbo. Tena
tikkhattuṁ ṭhitikaṁ pucchitvā sace koci ṭhitikaṁ jānanto natthi
therāsane gāhetabbaṁ. Sace pana ahaṁ jānāmi dasavassena laddhanti
koci bhaṇati. Atthāvuso dasavasso bhikkhūti pucchitabbaṁ. Sace
tassa sutvā dasavassamhā dasavassamhāti bahū āgacchanti. Tuyhaṁ
pāpuṇāti tuyhaṁ pāpuṇātīti avatvā tumhe sabbe appasaddā
hothāti vatvā paṭipāṭiyā ṭhapetabbā. Ṭhapetvā katī bhikkhū
icchathāti upāsako pucchitabbo. Ettake nāma bhanteti vutte
tuyhaṁ pāpuṇāti tuyhaṁ pāpuṇātīti avatvā sabbanavakassa vassaggañca
utu ca divasabhāgo ca chāyā ca pucchitabbā. Sace chāyāyapi
pucchiyamānāya añño vuḍḍhataro āgacchati tassa dātabbaṁ.
Atha chāyaṁ pucchitvā tuyhaṁpi pāpuṇātīti vutte vuḍḍhataro āgacchati
na labhati. Kathāpapañcena hi nisinnassāpi niddāyantassāpi
gāhitaṁ sugāhitaṁ atikkantaṁ suatikkantaṁ. Bhājanīyabhaṇḍaṁ hi
nāmetaṁ sampattasseva pāpuṇāti. Tattha sampattabhāvo upacārena
paricchinditabbo. Āsanasālāya ca anto parikkhepo upacāro.
Tasmiṁ ṭhitassa lābho pāpuṇātīti. Koci āsanasālato aṭṭha
uddesapatte āharāpetvā sattapaṇītabhojanānaṁ ekaṁ udakassa
pūretvā āsanasālaṁ pahiṇati. Gahetvā āgatā kiñci avatvā bhikkhūnaṁ
hatthe supatiṭṭhapetvā pakkamanti. Yena yaṁ laddhaṁ tasseva taṁ
401
Hoti. Yena pana udakaṁ laddhaṁ tasseva atikkantaṁpi ṭhitikaṁ
ṭhapetvā aññaṁ uddesabhattaṁ gāhetabbaṁ. Tañca lūkhaṁ vā labhatu
paṇītaṁ vā ticīvaraparivāraṁ vā tasseva taṁ. Īdiso hissa
puññaviseso. Udakaṁ pana yasmā āmisaṁ na hoti tasmā so
aññaṁ uddesabhattaṁ labhati. Sace pana te gahetvā āgatā idaṁ
kira bhante sabbaṁ bhājetvā bhuñjathāti vatvā gacchanti. Sabbehi
bhājetvā udakaṁ pātabbaṁ. Saṅghato uddisitvā aṭṭha mahāthere
detha majjhime detha navake detha paripuṇṇavasse sāmaṇere detha
majjhimabhāṇakādayo detha mayhaṁ ñātibhikkhū dethāti vadantassa pana
upāsaka tvaṁ evaṁ vadasi ṭhitikā pana tesaṁ na pāpuṇātīti vatvā
ṭhitikāya vaseneva dātabbā. Daharasāmaṇerehi pana uddesabhattesu
laddhesu sace dāyakānaṁ ghare maṅgalaṁ hoti tumhākaṁ ācariyupajjhāye
pesethāti vattabbaṁ. Yasmiṁ pana uddesabhatte paṭhamabhāgo
sāmaṇerānaṁ pāpuṇāti anubhāgo mahātherānaṁ. Tattha sāmaṇerā
mayaṁ paṭhamabhāgaṁ labhimhāti purato gantuṁ na labhanti.
Yathāpaṭipāṭiyā eva gantabbaṁ. Saṅghato uddisitvā tumhe ethāti
vutte mayhaṁ aññathāpi jānissasi ṭhitikā pana evaṁ gacchatīti
ṭhitikāya vaseneva gāhetabbaṁ. Atha saṅghuddesapattaṁ dethāti vatvā
agāhiteyeva patte yassa kassaci pattaṁ gahetvā pūretvā
āharati. Āhaṭaṁpi ṭhitikāyeva gāhetabbaṁ. Eko saṅghuddesapattaṁ
āharāti pesito bhante ekaṁ pattaṁ detha nimantanabhattaṁ

402
Āharissāmīti vadati. So ce uddesabhattagharato ayaṁ āgatoti
ñatvā bhikkhūhi nanu tvaṁ asukagharato āgatoti vutto āma bhante
na nimantanabhattaṁ uddesabhattanti bhaṇati ṭhitikāya gāhetabbaṁ.
Yo pana ekaṁ pattaṁ āharāti vutto kiṁ āharāmīti vatvā
yathā te ruccatīti vutto āgacchati ayaṁ vissaṭṭhadūto nāma.
Uddesapattaṁ vā paṭipāṭipattaṁ vā puggalikapattaṁ vā yaṁ icchati
taṁ tassa dātabbaṁ. Eko bālo abyatto uddesapattaṁ āharāti
pesito vattuṁ na jānāti tuṇhībhūto tiṭṭhati. So kassa santikaṁ
āgatosīti vā kassa pattaṁ harissasīti vā na vattabbo. Evaṁ hi
vutto pucchāsabhāgena tumhākaṁ santikaṁ āgatomhīti vā tumhākaṁ
pattaṁ harissāmīti vā vadeyya. Tato taṁ bhikkhuṁ aññe bhikkhū
jigucchantā na olokeyyuṁpi. Kuhiṁ gacchasīti kiṁ karonto āhiṇḍasīti
pana vattabbo. Tassa uddesapattatthāya āgatomhīti vadantassa
gāhetvā patto dātabbo. Ekā kūṭaṭṭhitikā nāma hoti.
Rañño hi vā rājamahāmattassa vā gehe atipaṇītāni aṭṭhauddesa-
bhattāni niccaṁ diyyanti tāni ekavārikabhattāni katvā bhikkhū
visuṁ ṭhitikāya paribhuñjanti. Ekacce bhikkhū svedāni amhākaṁ
pāpuṇissantīti attano ṭhitikaṁ sallakkhetvā gatā. Tesu anāgatesuyeva
aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti.
Taṁkhaṇaññeva rājapurisā āgantvā paṇītabhattapatte dethāti vadanti.
Āgantukā ṭhitikaṁ ajānantā gāhenti. Taṁkhaṇaññeva ṭhitikaṁ

403
Jānanakāpi bhikkhū āgantvā kiṁ gāhethāti vadanti. Rājagehe
paṇītabhattanti. Kativassato paṭṭhāyāti. Ettakavassato
nāmāti. Mā gāhethāti nivāretvā ṭhitikāya gāhetabbaṁ.
Gāhite āgatehipi pattadānakāle āgatehipi dinnakāle āgatehipi
rājagehato patte pūretvā āhaṭakāle āgatehipi rājā ajja
bhikkhūyeva āgacchantūti pesetvā bhikkhūnaṁyeva hatthe piṇḍapātaṁ
deti. Evaṁ dinnaṁ piṇḍapātaṁ gahetvā āgatakāle āgatehipi
ṭhitikaṁ jānanabhikkhūhi mā bhuñjathāti nivāretvā ṭhitikāyameva
gāhetabbaṁ. Atha ne rājā bhojetvā pattepi nesaṁ pūretvā
deti yaṁ āhaṭaṁ taṁ ṭhitikāya gāhetabbaṁ. Sace pana mā
tucchahatthā gacchantūti thokameva pattesu pakkhittaṁ hoti. Taṁ
na gāhetabbaṁ. Atha bhuñjitvā tucchapattāva āgacchanti. Yaṁ
tehi bhuttaṁ taṁ tesaṁ gīvā hotīti mahāsumatthero āha.
Mahāpadumatthero panāha gīvākiccaṁ ettha natthi ṭhitikaṁ ajānantehi
yāva jānanakā āgacchanti tāva nisīditabbaṁ siyā evaṁ santepi
bhuttaṁ subhuttaṁ idāni pattaṭṭhāne na gāhāpetabbanti. Eko
ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno
sampatto. Vihāre ca evarūpo piṇḍapāto avassikassa sampattoti
likhitvā ṭhapesuṁ. Atha saṭṭhivassaccayena añño tathārūpo piṇḍapāto
puna uppanno ayaṁ kiṁ avassikaṭṭhitikāya gāhetabbo udāhu
saṭṭhivassaṭṭhitikāyāti. Saṭṭhivassaṭṭhitikāyāti vuttaṁ. Ayaṁ hi bhikkhu

404
Ṭhitikaṁ gahetvāyeva vuḍḍhitoti. Eko uddesabhattaṁ bhuñjitvā
sāmaṇero jāto puna taṁ bhattaṁ sāmaṇeraṭṭhitikāya pattaṁ
gaṇhituṁ labhati. Ayaṁ kira antarābhaṭṭhako nāma. Yo pana
paripuṇṇavasso sāmaṇero sve uddesabhattaṁ labhissati ajjeva
upasampajjati atikkantā tassa ṭhitikā. Ekassa bhikkhuno
udadesabhattaṁ pattaṁ. Patto cassa na tuccho hoti. So aññassa
samīpe nisinnassa pattaṁ dāpeti. Taṁ ce te theyyāya haranti
gīvā hoti. Sace pana so bhikkhu mayhaṁ pattaṁ tuyhaṁ dammīti
sayameva ca deti. Ayaṁ gīvā na hoti. Athāpi tena bhattena
anatthiko hutvā alaṁ mayhaṁ bhattaṁ tavetaṁ bhattaṁ dammi pattaṁ
pesetvā āharāpehīti aññaṁ vadati. Yaṁ tato āhariyati taṁ sabbaṁ
pattasāmikassa hoti. Pattañce theyyāya haranti suhato bhattassa
dinnattā gīvā na hoti. Vihāre dasa bhikkhū honti. Tesu
nava piṇḍapātikā eko sādiyanako dasa uddesapatte dethāti
vutte piṇḍapātikā gāhetuṁ na icchanti. Itaro bhikkhu sabbāni
mayhaṁ pāpuṇantīti gaṇhati. Ṭhitikā na hoti. Ekekaṁ ce
pāpetvā gaṇhati ṭhitikā tiṭṭhati. Evaṁ gahetvā dasahipi
pattehi āharāpetvā bhante mayhaṁ saṅgahaṁ karothāti navapatte
piṇḍapātikānaṁ deti bhikkhudattiyannāmetaṁ gaṇhituṁ vaṭṭati.
Sace so upāsako bhante gharaṁ gantabbanti vadati. So ca
bhikkhu te bhikkhū etha bhante mayhaṁ sahāyā hothāti tassa gharaṁ

405
Gacchati. Yaṁ tattha labhati sabbaṁ tasseva hoti. Itare tena
dinnaṁ labhanti. Atha tesaṁ ghareyeva nisīdāpetvā dakkhiṇodakaṁ
datvā yāgukhajjakādīni denti bhante yaṁ manussā denti taṁ
gaṇhathāti tassa bhikkhuno vacaneneva itaresaṁ vaṭṭati. Bhattānaṁ
patte pūretvā gaṇhitvā gamanatthāya denti. Sabbaṁ tasseva
bhikkhuno hoti. Tena dinnaṁ itaresaṁ vaṭṭati. Yadi pana te
vihāreyeva tena bhikkhunā bhante mayhaṁ bhikkhaṁ gaṇhatha manussānañca
vacanaṁ kātuṁ vaṭṭatīti vuttā gacchanti. Yaṁ tattha bhuñjanti ceva
nīharanti ca sabbantaṁ tesameva santakaṁ. Athāpi mayhaṁ bhikkhaṁ
gaṇhathāti avuttā pana manussānaṁ vacanaṁ kātuṁ vaṭṭatīti gacchanti.
Tatra ce ekassa madhurena sarena anumodanaṁ karontassa sutvā
therānañca upasame pasīditvā bahuṁ samaṇaparikkhāraṁ denti. Ayaṁ
theresu pasādena uppanno akatabhāgo nāma tasmā sabbesaṁ
pāpuṇāti. Eko saṅghato uddisāpetvā ṭhitikāya gāhitaṁ pattaṁ
haritvā paṇītassa khādanīyabhojanīyassa pattaṁ pūretvā āharitvā
imaṁ bhante sabbo saṅgho paribhuñjatūti deti. Sabbehi bhājetvā
bhuñjitabbaṁ. Pattasāmikassa pana atikkantaṁpi ṭhitikaṁ ṭhapetvā aññaṁ
uddesabhattaṁ dātabbaṁ. Atha paṭhamaṁyeva sabbaṁ saṅghikapattaṁ dethāti
vadati. Ekassa lajjibhikkhuno santako patto dātabbo. Āharitvā ca
sabbo saṅgho paribhuñjatūti vutte bhājetvā paribhuñjitabbaṁ. Eko ca
pātiyā bhattaṁ āharitvā saṅghuddesaṁ dammīti vadati. Ekekaṁ ālopaṁ

406
Adatvā ṭhitikāya ekassa yāpanamattaṁ katvā dātabbaṁ. Atha so bhattaṁ
āharitvā kiñci vattuṁ ajānanto tuṇhībhūto acchati. Kassa te
ānītaṁ kassa dātukāmosīti na vattabbo. Pucchāsabhāgena hi tumhākaṁ
ānītaṁ tumhākaṁ dātukāmomhīti vadeyya. Tato taṁ bhikkhuṁ aññe
bhikkhū jigucchantā gīvaṁ parivattetvā oloketabbaṁpi na maññeyyuṁ.
Sace pana kuhiṁ yāsi kiṁ karonto āhiṇḍasīti vutte uddesabhattaṁ
gahetvā āgatomhīti vadati. Ekena lajjibhikkhunā ṭhitikāya
gāhetabbaṁ. Sace ābhataṁ bahuṁ hoti sabbesañca bhikkhūnaṁ pahoti
ṭhitikāya kiccaṁ natthi. Therāsanato paṭṭhāya pattaṁ pūretvā
dātabbaṁ. Saṅghuddesapattaṁ dethāti vutte kiṁ āhariyatīti avatvā
pakatiṭṭhitikāya eva gāhetabbaṁ. Yo pana pāyāso vā rasapiṇḍapāto
vā niccaṁ labbhati. Evarūpānaṁ paṇītabhojanānaṁ āveṇikaṭṭhitikā
kātabbā. Tathā saparivārāya yāguyā mahagghānaṁ phalānaṁ
paṇītānañca khajajakānaṁ. Pakatibhattayāguphalakhajjakānaṁ pana ekāva
ṭhitikā kātabbā. Sappiṁ āharissāmīti vutte sabbasappīnaṁ
ekāva ṭhitikā vaṭṭati. Tathā sabbatelānaṁ. Madhuṁ āharissāmīti
vutte pana madhuno ekāva ṭhitikā vaṭṭati. Tathā phāṇitassa
laṭṭhimadhukādīnañca bhesajjānaṁ. Sace gandhamālaṁ saṅghuddesaṁ denti
piṇḍapātikassa vaṭṭati na vaṭṭatīti. Āmisasseva paṭikkhittattā
vaṭṭati. Saṅghaṁ uddissa dinnattā pana na gahetabbanti vadanti.
Uddesabhattakathā niṭṭhitā.

407
Nimantanaṁ puggalikañce sayameva issaro. Saṅghikaṁ pana
uddesabhatte vuttanayeneva gāhetabbaṁ. Sace panettha dūto
byatto hoti bhante rājagehe bhikkhusaṅghassa bhattaṁ gaṇhathāti
avatvā bhikkhaṁ gaṇhathāti vadati piṇḍapātikānaṁpi vaṭṭati. Atha
dūto abyatto bhattaṁ gaṇhathāti vadati. Bhattuddesako byatto
bhattanti avatvā bhante tumhe yātha tumhe yāthāti vadati evaṁpi
piṇḍapātikānaṁ vaṭṭati. Tumhākaṁ paṭipāṭiyā bhattaṁ pāpuṇātīti
vutte pana na vaṭṭati sace nimantetuṁ āgatā manussā āsanasālaṁ
pavisitvā aṭṭha bhikkhū dethāti vā aṭṭha patte dethāti vā vadanti
evaṁpi piṇḍapātikānaṁ vaṭṭati. Tumhe ca tumhe ca gacchathāti
vattabbaṁ. Sace pana aṭṭha bhikkhū detha bhattaṁ gaṇhatha aṭṭha patte
detha bhattaṁ gaṇhathāti vā vadanti paṭipāṭiyā gāhetabbaṁ.
Gāhentena ca vicchinditvā bhattanti avadantena tumhe ca tumhe ca
gacchathāti vuttepi piṇḍapātikānaṁ vaṭṭati. Bhante tumhākaṁ pattaṁ
detha tumhe ethāti vutte pana sādhu upāsakāti gantabbaṁ.
Saṅghato uddisitvā tumhe ethāti vutte ṭhitikāya gāhetabbaṁ.
Nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayeneva
ṭhitikāya patto dātabbo. Eko saṅghato paṭipāṭiyā pattanti
avatvā kevalaṁ ekaṁ pattaṁ dethāti vatvā agāhiteyeva patte
yassa kassaci pattaṁ gahetvā pūretvā āharati taṁ pattasāmikasseva
hoti. Uddesabhatte viya ṭhitikāya na gāhetabbaṁ. Idhāpi yo

408
Āgantvā tuṇhībhūto tiṭṭhati so kassa santikaṁ āgatosīti vā
kassa pattaṁ harissasīti vā na vattabbo. Pucchāsabhāgena hi
tumhākaṁ santikaṁ āgatomhi tumhākaṁ pattaṁ harissāmīti vadeyya.
Tato so bhikkhu bhikkhūhi jigucchaniyo assa. Kuhiṁ gacchasi kiṁ
karonto āhiṇḍasīti pana vutte tassa pattatthāya āgatomhīti
vadantassa paṭipāṭiyā pattaṭṭhitikāya gahetvā patto dātabbo
bhattāharaṇakapattaṁ dethāti vuttepi paṭipāṭiyā pattaṭṭhitikāya eva
dātabbo. Sace āharitvā sabbo saṅgho bhuñjatūti vadati
bhājetvā bhuñjitabbaṁ pattasāmikassa atikkantaṁpi ṭhitikaṁ ṭhapetvā
aññaṁ paṭipāṭibhattaṁ gāhetabbaṁ. Eko pātiyā bhattaṁ āharitvā
saṅghassa dammīti vadati. Ālopabhattaṭṭhitikato paṭṭhāya ālopasaṅkhepena
bhājetabbaṁ. Sace pana tuṇhībhūto acchati kassa te ābhataṁ
kassa dātukāmosīti na vattabbo. Sace pana kuhiṁ gacchasi kiṁ
karonto āhiṇḍasīti vutte saṅghassa me bhattaṁ ābhataṁ therānaṁ me
bhattaṁ ābhatanti vadati gahetvā ālopabhattaṭṭhitikāya bhājetvā
dātabbaṁ. Sace pana evaṁ ābhataṁ bahuṁ hoti sakalasaṅghassa pahoti
abhihaṭabhikkhā nāma piṇḍapātikānaṁpi vaṭaṭati. Ṭhitikāpucchanakiccaṁ
natthi. Therāsanato paṭṭhāya pattaṁ pūretvā dātabbaṁ. Upāsako
saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa
vā pahiṇati amhākaṁ bhattaṁ gahaṇatthāya aṭṭha bhikkhū gahetvā
āgacchathāti. Sacepi ñātiupaṭṭhākehi pesitaṁ hoti. Ime

409
Tayo janā pucchituṁ na labhanti ārūḷhāyeva mātikā saṅghato
aṭṭha bhikkhū uddesāpetvā attanavamehi gantabbaṁ. Kasmā.
Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti.
Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṁ labhati.
Tasmā tena kiṁ saṅghato gaṇhāmi udāhu ye jānāmi tehi
saddhiṁ āgacchāmīti mātikaṁ āropetvā yathā dāyakā vadanti
tathā paṭipajjitabbaṁ. Tumhākaṁ nissitake vā ye vā jānātha te
gahetvā ethāti vutte pana ye 1- ce icchati 1- tehi saddhiṁ gantuṁ
labhati. Sace aṭṭha bhikkhū pahiṇathāti pesenti saṅghatova
pesetabbā. Attanā sace aññasmiṁ gāme sakkā hoti bhikkhaṁ
labhituṁ añño gāmo gantabbo. Na sakkā ce hoti labhituṁ
soyeva gāmo piṇḍāya pavisitabbo. Nimantitabhikkhū āsanasālāya
nisinnā honti. Tatra ce manussā patte dethāti
āgacchanti animantitehi na dātabbā. Ete nimantitā bhikkhūti
vattabbaṁ. Tumhe dethāti vutte pana dātuṁ vaṭṭati. Ussavādīsu
manussā sayameva pariveṇāni ca padhānagharāni ca gantvā tipiṭake
ca dhammakathike ca bhikkhusatena saddhiṁ nimantenti. Tadā tehi ye
jānanti te gahetvā gantuṁ vaṭṭati. Kasmā. Na hi
mahābhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni gacchanti.
Sannipātaṭṭhānatova yathāsatti yathābalaṁ bhikkhū gahetvā gacchantīti.

1-1. ye icchanti itipi.

410
Sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññātako vā
bhikkhūddesako vā aññatra vā vassaṁ vasitvā katthaci vā
gantvā puna sakaṭṭhānaṁ āgacchanti. Manussā āgantukasakkāraṁ
karonti ekavāraṁ ye jānanti te gahetvā gantabbaṁ.
Paṭibaddhakālato paṭṭhāya dutiyavāre āraddhe saṅghatoyeva gahetvā
gantabbaṁ. Abhinavāagantukā vā hutvā ñātake vā upaṭṭhāke
vā passissāmāti gacchanti. Tatra nesaṁ ñātakā ca upaṭṭhākā
ca sakkāraṁ karonti. Tattha pana ye jānanti te gahetvā
gantabbaṁ. Yo pana atilābhī hoti sakaṭṭhānañca āgantukaṭṭhānañca
ekasadisaṁ sabbattha manussā saṅghabhattaṁ sajjetvāva nisīdanti. Tena
saṅghatova gahetvā gantabbanti ayaṁ nimantane viseso. Avaseso
sabbapañho uddesabhatte vuttanayeneva veditabbo. Kurundiyaṁ pana
aṭṭha mahāthere dethāti vutte aṭṭha mahātherāva dātabbāti
vuttaṁ. Esa nayo majjhimādīsu. Sace pana avisesetvā aṭṭha
bhikkhū dethāti vadati saṅghato dātabboti.
Nimantanabhattakathā niṭṭhitā.
Salākabhatte pana. Anujānāmi bhikkhave salākāya vā
pattikāya vā upanibandhitvā omuñcitvā uddisitunti vacanato
rukkhasāramayāya salākāya vā veḷuvilivatālapaṇṇādimayāya pattikāya vā
asukassa nāma salākabhattanti evaṁ akkharāni upanibandhitvā pacchiyaṁ
vā cīvarabhoge vā katvā sabbā salākāyo omuñcitvā punappunaṁ

411
Heṭṭhuparivaseneva āloletvā pañcaṅgasamannāgatena bhattuddesakena
sace ṭhitikāya atthi ṭhitikato paṭṭhāya no ce atthi therāsanato
paṭṭhāya salākā dātabbā. Pacchā āgatānampi ekabaddhavasena
dūre ṭhitānaṁ uddesabhatte vuttanayeneva dātabbā. Sace vihārassa
samantato bahū gocaragāmā bhikkhū pana na bahukā gāmavasenapi
salākāyo pāpuṇanti. Tumhākaṁ asukagāme salākabhattāni
pāpuṇanti tumhākaṁ asukagāme salākabhattāni pāpuṇantīti
gāmavaseneva dātabbā. Evaṁ gāhentena sacepi ekekasmiṁ gāme
nānappakārāni saṭṭhisalākabhattāni sabbāni gāhitāneva honti.
Tassa pattagāmasamīpe aññānipi dve tīṇi salākabhattāni honti.
Tānipi tasseva dātabbāni. Na hi sakkā nesaṁ kāraṇā aññaṁ
bhikkhuṁ pahiṇitunti. Sace ekaccesu gāmesu bahūni salākabhattāni
sallakkhetvā sattannaṁpi aṭṭhannaṁpi dātabbāni. Dadantena pana
catunnaṁ pañcannaṁ gacchantānaṁ salākāyo ekato bandhitvā dātabbā.
Sace taṁ gāmaṁ atikkamitvā añño gāmo hoti tasmiṁ ca
ekameva salākabhattaṁ. Tampana pātova denti. Taṁpi tesu
bhikkhūsu ekassa niggahena datvā pātova taṁ gahetvā pacchā
orimagāme itarāni bhattāni gaṇhāhīti vattabbo. Sace
orimagāme salākabhattesu agāhitesveva gāhitasaññāya gacchati
parabhāgagāme salākabhattaṁ gāhetvā puna vihāraṁ āgantvā itarāni
gāhetvā orimagāmo gantabbo. Nahi bahisīmāya saṅghalābho

412
Gāhetuṁ labbhatīti ayaṁ nayo kurundiyaṁ vutto. Sace pana bhikkhū
bahū honti gāmavasena salākā na pāpuṇanti vīthivasena vā
vīthiyaṁ ekabāhāvasena vā kulavasena vā gāhetabbā. Vīthiādīsu ca
yattha bahūni bhattāni tattha gāme vuttanayeneva bahunnaṁ bhikkhūnaṁ
gāhetabbāni. Salākāsu asati uddisitvāpi gāhetabbāni.
Salākadāyakena pana vattaṁ jānitabbaṁ. Tena hi kālasseva
vuṭṭhāya pattacīvaraṁ gāhetvā bhojanasālaṁ gantvā asammajjaṭṭhānaṁ
sammajjitvā pānīyaṁ paribhojanīyaṁ upaṭṭhāpetvā idāni bhikkhūhi
vattaṁ kataṁ bhavissatīti kālaṁ sallakkhetvā gaṇḍiṁ paharitvā bhikkhūsu
sannipatitesu paṭhamameva vāragāme salākabhattaṁ gāhetabbaṁ. Tuyhaṁ
asukasmiṁ nāma vāragāme salākā pāpuṇāti tatra gacchāti
vattabbaṁ. Sace atirekagāvute gāmo hoti. Taṁ divasaṁ gacchantā
kilamanti. Sve tuyhaṁ vāragāme pāpuṇātīti ajjeva gāhetabbaṁ.
Yo vāragāmaṁ pesiyamāno na gacchati aññaṁ salākaṁ maggati na
dātabbā. Saddhānaṁ hi manussānaṁ puññahāni saṅghassa ca lābhacchedo
hoti tasmā tassa dutiyepi tatiyepi divase aññā salākā
na dātabbā. Attano pattaṭṭhānaṁ gantvā bhuñjāhīti vattabbo.
Tīṇi pana divasāni agacchantassa vāragāmato orimatīre gāme
salākā gāhetabbā. Tañce gaṇhāti tato paṭṭhāya tassa
aññaṁ salākaṁ na dātuṁ vaṭṭati. Daṇḍakammaṁ pana gāḷhaṁ kātabbaṁ.
Saṭṭhito vā paññāsato vā udakaghaṭassa vā dārukalāpassa vā

413
Vālikāya vā na parihāpetabbaṁ. Vāragāme gāhetvā vihāravāro
gāhetabbo. Tuyhaṁ vihāravāro pāpuṇātīti vattabbaṁ.
Vihāravārikassa dve tisso yāgusalākāyo tisso vā catasso vā
bhattasalākāyo ca dātabbā nivaddhaṁ katvā pana na dātabbā.
Yāgubhattadāyakā hi amhākaṁ yāgubhattaṁ vihāragopakāva bhuñjantīti
aññathattaṁ āpajjeyyuṁ tasmā aññesu kulesu dātabbā. Sace
vihāravārikānaṁ sabhāgā āharitvā denti iccetaṁ kusalaṁ no
ce vāraṁ gāhetvā tesaṁ yāgubhattaṁ āharāpetabbaṁ. Tā ca
nesaṁ salākā phātikammameva bhavanti. Vassaggena pattaṭṭhāne pana
aññaṁpi paṇītabhattasalākaṁ gaṇhituṁ labhantiyeva. Atirekauttaribhaṅgassa
ekavāriyabhattassa visuṁ ṭhitikaṁ katvā salākā dātabbā.
Sace yena salākā laddhā so taṁ divasaṁ taṁ bhattaṁ na labhati.
Punadivase gāhetabbaṁ. Bhattameva labhati na uttaribhaṅgaṁ. Evaṁpi
puna gāhetabbaṁ. Khīrabhattasalākāyapi eseva nayo. Sace pana
khīrameva labhati na bhattaṁ. Khīralābhato paṭṭhāya puna na gāhetabbaṁ.
Dve tīṇi ekavāriyabhattāni ekasseva pāpuṇanti. Dubbhikkhasamaye
saṅghanavakena laddhakāle vijaṭetvā visuṁ visuṁ gāhetabbāni.
Pākatikasalākabhattaṁ aladdhassāpi punadivase gāhetabbaṁ. Sace khuddako
vihāro hoti sabbe bhikkhū ekasambhogā ucchusalākaṁ gāhentena
yassakassaci sammukhībhūtassa pāpetvā mahātherānaṁ divā tacchetvā
dātuṁ vaṭṭati. Rasasalākaṁ pāpetvā pacchābhattaṁpi parissāvetvā

414
Vā phāṇitaṁ vā kāretvā piṇḍapātikānaṁpi dātabbaṁ. Āgantukānaṁ
anāgatānāgatabhāvaṁ ñatvā gāhetabbā. Mahāāvāse ṭhitikaṁ katvā
gāhetabbā. Takkasalākaṁpi sabhāgaṭṭhāne pāpetvā vā dhūpetvā
vā pacāpetvā vā therānaṁ dātuṁ vaṭṭati. Mahāāvāse
vuttanayeneva paṭipajjitabbaṁ. Phalasalākapūvasalākabhesajjagandhamālā-
salākādayopi visuṁ ṭhitikāya gāhetabbā. Bhesajjādisalākāyo
cettha kiñcāpi piṇḍapātikānaṁ vaṭṭanti. Salākavasena gāhitattā
pana na sāditabbā. Aggabhikkhāmattaṁpi salākabhattaṁ denti.
Ṭhitikaṁ pucchitvā gāhetabbaṁ. Asatiyā ṭhitikāya therāsanato
paṭṭhāya dātabbaṁ. Sace tādisāni bhattāni bahūni honti.
Ekekassa bhikkhuno dve tīṇi dātabbāni. No ce ekekameva
datvā paṭipāṭiyā gatāya ṭhitikāya puna therāsanato paṭṭhāya
dātabbaṁ. Atha antarāva upacchijjati. Ṭhitikā sallakkhetabbā.
Yadi pana tādisaṁ bhattaṁ nivaddhameva hoti. Yassa pāpuṇāti so
vattabbo laddhā vā aladdhā vā svepi gaṇheyyāsīti. Ekaṁ
anivaddhaṁ hoti. Labhanadivase pana yāvadatthaṁ labhati. Alabhanadivasā
bahutarā honti. Taṁ yassa na pāpuṇāti. So alabhitvā
sveva gaṇheyyāsīti vattabbo. Yo salākāsu gāhitāsu pacchā
āgacchati. Tassa atikkantāva salākā na upaṭṭhapetvā dātabbā.
Salākalābhaṁ nāma gaṇḍiṁ paharaṇato paṭṭhāya āgantvā hatthaṁ
pasārentova labhati. Aññassa āgantvā samīpe ṭhitassāpi

415
Atikkantāva hoti. Sace panassa añño gaṇhanto atthi
sayaṁ anāgatopi labhati. Sabhāgaṭṭhāne asuko anāgatoti ñatvā
ayaṁ tassa salākāti ṭhapetuṁ vaṭṭati. Sace anāgatassāpi na
dātabbāti katikaṁ karonti adhammikā hoti. Antoupacāre ṭhitassa
hi bhājanīyabhaṇḍaṁ pāpuṇāti. Sace pana anāgatassa dethāti
mahāsaddaṁ karonti daṇḍakammaṁ paṭṭhapetabbaṁ. Āgantvā
gaṇhantūti vattabbaṁ. Chappañca salākā naṭṭhā honti.
Bhattuddesako dāyakānaṁ nāmaṁ na sarati. So ce naṭṭhā salākā
mahātherassa vā attano vā pāpetvā bhikkhū vadeyya mayā
asukagāme salākabhattaṁ mayhaṁ pāpitaṁ tumhe tattha laddhaṁ salākabhattaṁ
bhuñjeyyāthāti vaṭṭati. Vihāre apāpitaṁ pana āsanasālāya
taṁ bhattaṁ labhitvā tattheva pāpetvā bhuñjituṁ na vaṭṭati. Ajjato
paṭṭhāya mayhaṁ salākabhattaṁ gaṇhathāti vutte tatra āsanasālāyaṁ
gāhetuṁ na vaṭṭati. Vihāraṁ ānetvā gāhetabbaṁ. Sve
paṭṭhāyāti vutte pana bhattuddesakassa ācikkhitabbaṁ sve
paṭṭhāya asukakulaṁ nāma salākabhattaṁ deti salākagāhanakāle
sareyyāsīti. Dubbhikkhe salākabhattaṁ pacchinditvā subhikkhe jāte
kañci bhikkhuṁ disvā ajjato paṭṭhāya amhākaṁ salākabhattaṁ gaṇhathāti
puna paṭṭhapenti. Antogāme agāhetvā vihāraṁ ānetvāva
gāhetabbaṁ. Idaṁ hi salākabhattaṁ nāma uddesabhattasadisaṁ na hoti
vihārameva sandhāya diyyati tasmā bahiupacāre gāhituṁ na

416
Vaṭṭati. Sve paṭṭhāyāti vutte pana vihāre gāhetabbameva.
Gamiko bhikkhu yaṁ disābhāgaṁ gantukāmo tattha aññena vāragāme
salākā laddhā hoti taṁ gahetvā itaraṁ bhikkhuṁ mayhaṁ pattasalākaṁ
tvaṁ gaṇhāhīti vatvā gantuṁ vaṭṭati. Tena pana upacārasīmaṁ
anatikkanteyeva tasmiṁ tassa salākā gahetabbā. Chaḍḍitavihāre
manussā vasitvā bodhicetiyādīni jaggitvā bhuñjantūti salākabhattaṁ
paṭṭhapenti. Bhikkhū sabhāgaṭṭhāne vasitvā kālasseva gantvā
tattha vattaṁ karitvā taṁ bhattaṁ bhuñjanti vaṭṭati. Sace tesu
svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre
vasitvā kālasseva vattaṁ katvā gaṇḍiṁ paharitvā salākabhattaṁ
attano pāpetvā āsanasālaṁ gacchati. Sova tassa bhattassa
issaro. Yo pana bhikkhūsu vattaṁ karontesuyeva bhūmiyaṁ dve tayo
sammajjanippahāre datvā gaṇḍiṁ paharitvā dūragāme salākabhattaṁ
mayhaṁ pāpuṇātīti gacchati. Tassa taṁ corikāya gahitattā
na pāpuṇāti vattaṁ katvā pāpetvā pacchāgatabhikkhūnaṁyeva hoti.
Eko gāmo atidūre hoti bhikkhū niccaṁ gantuṁ na icchanti.
Manussā mayaṁ puññena paribāhirā homāti vadanti ye ca
tassa gāmassa āsannavihāre sabhāgabhikkhū te vattabbā imesaṁ
bhikkhūnaṁ anāgatadivase tumhe bhuñjathāti. Salākā pana devasikaṁ
pāpetabbā. Tā ca kho pana tena gaṇḍippaharaṇamattena
vā pacchicālanamattena vā na pāpitā honti. Pacchiṁ pana

417
Gahetvā salākāyo piṭake ākiritabbā. Pacchi pana mukhavaṭṭiyaṁ
na gahetabbā. Sace hi tattha ahi vā vicchiko vā bhaveyya
dukkhaṁ uppādeyya tasmā heṭṭhā gahetvā pacchiṁ parammukhaṁ
katvā (pacchiṁ pana gahetvā) salākā ākiritabbā. Sacepi
sappo bhavissati etova palāyissatīti evaṁ salākā ākiritabbā.
Gāmādivasena pubbe vuttanayeneva gāhetabbā. Api ca ekaṁ
mahātherassa pāpetvā avasesā mayhaṁ pāpuṇantīti attano
pāpetvā vattaṁ katvā cetiyaṁ vanditvā vitakkamāḷake ṭhitehi
bhikkhūhi pāpitā āvuso salākāti vutte āma bhante tumhe
gatagatagāme salākabhattaṁ gaṇhathāti vattabbaṁ. Evaṁ pāpitāpi hi
supāpitāva honti. Bhikkhū sabbarattiṁ dhammassavanatthaṁ aññaṁ
vihāraṁ gacchantā mayaṁ tattha dānaṁ agahetvāva amhākaṁ gocaragāme
piṇḍāya caritvā āgamissāmāti salākāyo agahetvāva gatā.
Vihāre therassa pattasalākabhattaṁ bhuñjituṁ āgacchanti vaṭṭati.
Atha mahātheropi ahaṁ idha kiṁ karomīti tehiyeva saddhiṁ gacchati.
Tehi gatavihāre abhuñjitvāva gocaragāmaṁ anuppattehi detha bhante
patte salākayāguādīni āharissāmāti vutte pattā na dātabbā.
Kasmā bhante na dethāti. Vihāraṭṭhakaṁ bhattaṁ vihāre vutthānaṁ
pāpuṇāti mayaṁ aññasmiṁ vihāre vutthāti. Detha bhante na mayaṁ
vihārasīmāya 1- dema tumhākaṁ dema gaṇhatha amhākaṁ bhikkhanti

1. vihāre pālikāya itipi.

418
Vutte pana vaṭṭatīti.
Salākabhattakathā niṭṭhitā.
Pakkhikādīsu pana yaṁ abhilakkhitesu cātuddasī pañcadasī pañcamī
aṭṭhamīti imesu pakkhesu kammappasutehi janehi uposathaṁ kātuṁ
satikaraṇatthāya diyyati taṁ pakkhiyannāma. Taṁ salākabhattagatikameva
hoti. Gāhetvā bhuñjitabbaṁ. Sace salākabhattaṁpi pakkhiyabhattaṁpi
bahuṁ sabbesaṁ vinivijjhitvā gacchati. Dvepi bhattāni visuṁ visuṁ
gāhetabbāni. Sace bhikkhusaṅgho mahā pakkhikaṁ gāhetvā tassa
ṭhitikāya salākabhattaṁ gāhetabbaṁ salākabhattaṁ vā gāhetvā tassa
ṭhitikāya pakkhikaṁ gāhetabbaṁ. Yesaṁ na pāpuṇāti te piṇḍāya
carissanti. Sacepi dvepi bhattāni bahūni bhikkhū mandā salākabhattaṁ
devasikaṁ labbhati. Tasmā taṁ ṭhapetvā pakkhikaṁ āvuso bhuñjathāti
pakkhiyameva gāhetabbaṁ. Pakkhiyaṁ paṇītaṁ denti. Visuṁ ṭhitikā
kātabbā. Sve pakkhoti ajja pakkhiyaṁ na gāhetabbaṁ. Sace pana
dāyakā vadanti sveva amhākaṁ ghare lūkhabhattaṁ bhavissati ajjeva
pakkhiyabhattaṁ uddisathāti evaṁ vaṭṭati. Uposathikaṁ nāma anvaḍḍhamāsaṁ
uposathadivase uposathaṅgāni samādiyitvā yaṁ attanā bhuñjati tadeva
diyyati. Pāṭipadikannāma uposathe bahū saddhā pasannā bhikkhūnaṁ
sakkāraṁ karonti pāṭipade pana bhikkhū kilamanti pāṭipade dinnaṁ
dubbhikkhadānasadisaṁ mahapphalaṁ hoti uposathakammena vā parisuddha-
sīlānaṁ dutiyadivase dinnaṁ mahapphalaṁ hotīti sallakkhetvā pāṭipade

419
Dīyamānakadānaṁ. Taṁpi ubhayaṁ salākabhattagatikameva. Iti imāni sattapi
bhattāni piṇḍapātikānaṁ na vaṭṭanti dhutaṅgabhedaṁ karontiyeva.
Aparānipi cīvarakkhandhake visākhāya varaṁ yācitvā dinnāni āgantukabhattaṁ
gamiyabhattaṁ gilānabhattaṁ gilānupaṭṭhākabhattanti cattāri bhattāni pāliyaṁ
āgatāniyeva. Tattha āgantukānaṁ dinnaṁ bhattaṁ āgantukabhattaṁ.
Eseva nayo sesesu. Sace panettha āgantukabhattānipi āgantukāpi
bahū honti. Sabbesaṁ ekekaṁ gāhetabbaṁ. Bhattesu appahontesu
ṭhitikāya gāhetabbaṁ. Eko āgantuko paṭhamameva āgantvā
sabbaṁ āgantukabhattaṁ attano gāhetvā nisīdati. Sabbaṁ tasseva
hoti. Pacchā āgatehi āgantukehi tena dinnāni paribhuñji-
tabbāni. Tenapi ekaṁ attano gahetvā sesāni dātabbāni.
Ayaṁ oḷāratā. Sace pana so paṭhamaṁpi āgantvāpi attano
agahetvā tuṇhībhūto nisīdi. Pacchā āgatehi saddhiṁ paṭipāṭiyā
gaṇhitabbaṁ. Sace niccaṁ āgantukā āgacchanti āgatadivaseyeva
bhuñjitabbaṁ antarantarā ce āgacchanti dve tīṇi divasāni
bhuñjitabbaṁ. Mahāpaccariyaṁ pana sattadivasāni bhuñjituṁ vaṭṭatīti
vuttaṁ. Āvāsiko katthaci gantvā āgatopi tenāpi āgantukabhattaṁ
bhuñjitabbaṁ. Sace pana taṁ vihāre nibaddhāpitaṁ 1- hoti vihāre
gāhetabbaṁ. Atha vihāro dūre hoti. Āsanasālāya nibaddhāpi 1-
āsanasālāya gāhetabbaṁ. Sace pana dāyakā āgantukesu asati

1. nibandhāpitaṁ.

420
Āvāsikāpi bhuñjantūti vadanti vaṭṭati avutte na vaṭṭati.
Gamiyabhattepi ayameva kathāmaggo. Ayaṁ pana viseso. Āgantuko
āgantukabhattameva labhati. Gamiko āgantukabhattaṁpi gamiyabhattaṁpi
labhati. Āvāsikopi pakkamitukāmo gamiko hoti gamiyabhattaṁ
labhati. Yathā pana āgantukabhattaṁ labbhati evamidaṁ dve tīṇi
satta vā divasāni na labbhati. Gamissāmīti bhutto taṁ divasaṁ
kenacideva karaṇīyena na gato punadivasepi bhuñjituṁ vaṭṭati
saussāhattā. Gamissāmīti bhuttassa corā vā pathaṁ rundhanti
udakaṁ vā devo vā vassati sattho vā na gacchati saussāhena
bhuñjitabbaṁ. Ete upaddave olokentena dve tayo divase
bhuñjituṁ vaṭṭatīti mahāpaccariyaṁ vuttaṁ. Gamissāmi gamissāmīti
pana lesaṁ oḍḍetvā bhuñjituṁ na labhati. Gilānabhattaṁpi sace
sabbesaṁ gilānānaṁ pahoti sabbesaṁ dātabbaṁ. No ce ṭhitikaṁ
katvā gāhetabbaṁ. Eko gilāno arogarūpo sakkoti antogāmaṁ
gantuṁ eko na sakkoti ayaṁ mahāgilāno nāma. Etassa
gilānabhattaṁpi dātabbaṁ. Dve mahāgilānā eko lābhī abhiññāto
bahuṁ khādanīyaṁ bhojanīyaṁ labhati eko anātho appalābhatāya
antogāmaṁ pavisati etassa gilānabhattaṁ dātabbaṁ. Gilānabhatte
divasaparicchedo natthi. Yāva rogo na vūpasammati sappāyabhojanaṁ
abhuñjanto na yāpeti tāva bhuñjitabbaṁ. Yadā pana missakayāguṁ
vā missakabhattaṁ vā bhuñjantassāpi rogo na kuppati tato

421
Paṭṭhāya na bhuñjitabbaṁ. Gilānupaṭṭhākabhattaṁpi sabbesaṁ pahoti
taṁ sabbesaṁ dātabbaṁ. No ce pahoti ṭhitikaṁ katvā gāhetabbaṁ.
Idaṁpi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṁ. Dvīsu
mahāgilānesu anāthagilānupaṭṭhākassa yaṁ kulaṁ gilānabhattaṁpi deti
gilānupaṭṭhākabhattaṁpi. Tattha yassa gilānassa bhattaṁ pāpuṇāti
tadupaṭṭhākassāpi tattheva gāhetabbaṁ. Gilānupaṭṭhākabhattepi
divasaparicchedo natthi. Yāva gilāno labhati tāvassa upaṭṭhākopi
labhatīti. Imāni cattāri bhattāni sace evaṁ dinnāni honti
āgantukagamiyagilānagilānupaṭṭhākā mama bhikkhaṁ gaṇhantūti
piṇḍapātikānaṁpi vaṭṭati. Sace pana āgantukādīnaṁ bhattaṁ nibaddhāpemi 1-
mama bhattaṁ gaṇhantūti evaṁ dinnāni honti piṇḍapātikānaṁ
na vaṭṭati.
Aparānipi dhūrabhattaṁ 2- kuṭibhattaṁ vārakabhattanti tīṇīmāni bhattāni.
Tattha dhūrabhattanti niccabhattaṁ vuccati. Taṁ duvidhaṁ saṅghikañca
puggagikañca. Tattha yaṁ saṅghassa dhūrabhattaṁ 2- demāti nibaddhāpitaṁ
taṁ salākabhattagatikameva hoti. Taṁ mama nibaddhaṁ bhikkhaṁ gaṇhantūti
vatvā dinnaṁ pana piṇḍapātikānaṁpi vaṭṭati. Puggalikepi tumhākaṁ
dhūrabhattaṁ 2- dammīti vutte piṇḍapātikānaṁyeva na vaṭṭati. Mama
nivaddhaṁ bhikkhaṁ gaṇhathāti vutte pana vaṭṭati sāditabbaṁ. Sacepi
pacchā katipāhe vītivatte dhūrabhattaṁ 2- gaṇhathāti vadati mūle

1. nibandhāpemi. 2. sabbapotthakesu evaṁ dissati. kesañci pana mati dhuva-iti.

422
Suṭṭhupaṭicchitattā vaṭṭati. Kuṭibhattaṁ nāma saṅghassa āvāsaṁ
kāretvā amhākaṁ senāsanavāsino amhākaṁyeva bhattaṁ gaṇhantūti
evaṁ nibaddhāpitaṁ taṁ salākabhattagatikameva hoti gāhetvā
bhuñjitabbaṁ. Amhākaṁ senāsanavāsino amhākaṁyeva bhikkhaṁ gaṇhantūti
vutte pana piṇḍapātikānaṁpi vaṭṭati. Yaṁ pana puggale pasīditvā
tassa āvāsaṁ katvā tumhākaṁ demāti dinnaṁ taṁ tasseva hoti.
Tasmiṁ katthaci gate nissitakehi bhuñjitabbaṁ. Vārakabhattaṁ nāma
dubbhikkhasamaye vārena bhikkhū jaggissāmāti dhūragehato paṭṭhāya dinnaṁ
taṁpi bhikkhāvacanena dinnaṁ piṇḍapātikānaṁ vaṭṭati. Vārakabhattanti
vutte pana salākabhattagatikaṁ hoti. Sace pana taṇḍulādīni
pesenti sāmaṇerā pacitvā dentūti piṇḍapātikānaṁ vaṭṭati.
Iti imāni ca tīṇi āgantukabhattādīni ca cattārīti satta tāni
saṅghabhattādīhi saha cuddasabhattāni honti.
Aṭṭhakathāyaṁ pana vihārabhattaṁ aṭṭhakabhattaṁ catukkabhattaṁ
guḷakabhattanti aññānipi cattāri bhattāni vuttāni. Tattha vihārabhattaṁ
nāma vihāre tatruppādakabhattaṁ. Taṁ saṅghabhattena saṅgahitaṁ. Tampana
tissamahāvihāracittalapabbatādīsu paṭisambhidappattehi khīṇāsavehi yathā
piṇḍapātikānaṁpi sakkā hoti paribhuñjituṁ tathā paṭiggahitattā
tādisesu ṭhānesu piṇḍapātikānaṁpi vaṭṭati. Aṭṭhannaṁ bhikkhūnaṁ
dema catunnaṁ demāti evaṁ dinnaṁ pana aṭṭhakabhattañceva
catukkabhattañca. Taṁpi bhikkhāvacanena dinnaṁ piṇḍapātikānaṁ vaṭṭati.

423
Mahābhisaṅkharitena atirasakapūvena pattaṁ thaketvā dinnaṁ guḷakabhattaṁ
nāma. Imāni tīṇi salākabhattagatikāneva. Aparaṁpi guḷakabhattaṁ
nāma atthi. Idhekacce manussā mahādhammassavanañca
vihārapūjanañca kāretvā sakalasaṅghassa dātuṁ na sakkoma dve tīṇi
bhikkhusatāni ammākaṁ bhikkhaṁ gaṇhantūti bhikkhūnaṁ paricchedajānanatthaṁ
guḷake denti idaṁ piṇḍapātikānaṁpi vaṭṭati. Iti cīvarakkhandhake
cīvarabhājanīyaṁ imasmiṁ pana senāsanakkhandhake senāsanabhājanīyaṁ ceva
piṇḍapātabhājanīyaṁ ca vuttaṁ. Gilānapaccayabhājanīyaṁ pana evaṁ
veditabbaṁ. Sappiādīsu bhesajjesu rājarājamahāmattā sappissa
tāva kumbhasataṁpi kumbhasahassaṁpi vihāraṁ pesenti. Gaṇḍiṁ paharitvā
therāsanato paṭṭhāya gahitabhājanaṁ pūretvā dātabbaṁ piṇḍapātikānaṁpi
vaṭṭati. Sace alasajātikā mahātherā pacchā āgacchanti.
Bhante vīsativassānaṁ diyyati tumhākaṁ ṭhitikā atikkantāti na
vattabbā ṭhitikaṁ ṭhapetvā tesaṁ datvā pacchā ṭhitikāya dātabbaṁ.
Asukavihāre bahu sappi uppannanti sutvā yojanantaravihāratopi
bhikkhū āgacchanti. Sampattasampattānaṁ ṭhitaṭṭhānato paṭṭhāya
dātabbaṁ. Asampattānaṁpi upacārasīmaṁ paviṭṭhānaṁ antevāsikādīsu
gaṇhantesu dātabbameva. Bahiupacārasīmāya ṭhitānaṁ dethāti
vadanti na dātabbaṁ. Sace upacārasīmaṁ okkamantehi ekābaddhā
hutvā attano vihāradvāre vā antovihāreyeva vā honti
parisavasena vaḍḍhitā nāma sīmā hoti tasmā dātabbaṁ.

424
Saṅghanavakassa dinnepi pacchā āgatānaṁ dātabbameva. Dutiyabhāge pana
therāsanaṁ ārūḷhe puna pacchā āgatānaṁ paṭhamabhāgo na pāpuṇāti
dutiyabhāgato vassaggena dātabbaṁ. Upacārasīmaṁ pavisitvā yattha
katthaci dinnaṁ hoti sabbaṁ sannipātaṭṭhāneyeva bhājetabbaṁ.
Yasmiṁ vihāre dasa bhikkhū daseva ca sappikumbhādīni dīyanti ekekakumbhavasena
bhājetabbaṁ. Eko sappikumbho hoti dasa bhikkhū bhājetvā
gāhetabbaṁ. Sace yathāṭhitaṁyeva amhākaṁ pāpuṇātīti gaṇhanti
duggahitaṁ gatagataṭṭhāne saṅghikameva hoti. Kumbhaṁ pana āvaṭṭetvā
thālake thokaṁ sappiṁ katvā idaṁ mahātherassa pāpuṇāti avasesaṁ
amhākaṁ pāpuṇātīti vatvā taṁ paṭikumbheyeva ākiritvā yathicchitaṁ
gahetvā gantuṁ vaṭṭati. Sace thīnaṁ sappi hoti lekhaṁ katvā
lekhato parabhāgo mahātherassa pāpuṇāti avasesaṁ amhākanti gahitaṁpi
sugahitaṁ. Vuttaparicchedato onādhikesupi bhikkhūsu ca sappikumbhesu ca
eteneva upāyena bhājetabbaṁ. Sace paneko bhikkhu eko
kumbho hoti gaṇḍiṁ paharitvā ayaṁ mayhaṁ pāpuṇātītipi gahetuṁ
vaṭṭati ayaṁ paṭhamabhāgo mayhaṁ pāpuṇāti ayaṁ dutiyabhāgoti evaṁ
thokaṁ thokaṁ pāpetuṁpi vaṭṭati. Esa nayo navanītādīsupi. Yasmiṁ
pana vippasanne tilatelādimhi lekhā na santiṭṭhati taṁ uddharitvāva
bhājetabbaṁ. Siṅgiveramaricādibhesajjaṁpi avasesapattathālakādi
samaṇaparikkhāropi sabbo vuttānurūpeneva nayena suṭṭhu sallakkhetvā
bhājetabboti.

425
Pāliṁ aṭṭhakathañceva oloketvā vicakkhaṇo
saṅghike paccaye evaṁ appamatto vibhājaye.
Iti sabbākārena paccayabhājanīyakathā niṭṭhitā.
Sammannitvā ṭhapitayāgubhājakādīhi bhājanīyaṭṭhānaṁ āgatamanussānaṁ
apucchitvāva upaḍḍhabhāgo dātabbo. Asammatehi pana apaloketvā
dātabbo. Appamattakavissajjakena cīvarakammaṁ karontassa sūciṁ
dehīti vadato ekā dīghā ekā rassāti dve sūciyo dātabbā.
Avibhattaṁ saṅghikaṁ bhaṇḍanti pucchitabbakiccaṁ natthi. Pipphalikatthikassa
eko pipphaliko. Kantāraṁ paṭipajjitukāmassa upāhanayugalaṁ.
Kāyabandhanatthikassa kāyabandhanaṁ. Aṁsabaddhako me jiṇṇoti
āgatassa aṁsabaddhako. Parissāvanatthikassa parissāvanaṁ dātabbaṁ.
Dhammakarakatthikassa dhammakarako. Sace paṭako na hoti dhammakarako
paṭakena saddhiṁ dātabbo. Āgantukapaṭṭaṁ āropessāmīti yācantassa
kusiyā ca aḍḍhakusiyā ca pahonakaṁ dātabbaṁ. Maṇḍalaṁ nappahotīti
āgatassa maṇḍalaṁ ekaṁ dātabbaṁ. Aḍḍhamaṇḍalāni dve
dātabbāni dve maṇḍalāni yācantassa na dve dātabbāni.
Anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṁ dātabbaṁ.
Sappinavanītādiatthikassa gilānassa ekaṁ bhesajjanāḷimattaṁ katvā
tato tatiyakoṭṭhāso dātabbo. Evaṁ tīṇi divasāni datvā
nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṁ pucchitvā
dātabbaṁ. Guḷapiṇḍepi ekadivasaṁ tatiyabhāgo dātabbo. Evaṁ

426
Tīhi divasehi niṭṭhite piṇḍe tato paraṁ saṅghaṁ pucchitvā dātabbaṁ.
Sesaṁ sabbattha uttānamevāti.
Senāsanakkhandhakavaṇṇanā niṭṭhitā.
---------

427
Saṅghabhedakkhandhakavaṇṇanā
--------
saṅghabhedakkhandhake. Abhiññātā abhiññātāti pākaṭā pākaṭā
sakyakumārā nāma kāḷudāyippabhūtayo dasadūtā saddhiṁ parivārehi
aññe ca bahū janā. Amhākanti amhesu. Amhākaṁ kulatoti
vā vuttaṁ hoti. Gharāvāsatthaṁ anusissāmīti gharāvāse yaṁ
kattabbaṁ taṁ jānāpessāmi. Atinetabbanti udakaṁ pavesetabbaṁ.
Ninnetabbanti yathā udakaṁ sabbaṭṭhāne samaṁ hoti evaṁ kātabbaṁ.
Niddāpetabbanti tiṇāni uddharitabbāni. Bhusikā uddharāpetabbāti
sukhumapalālamissā dhaññā palālakāpi apanetabbā. Ophunāpetabbanti
sukhumatiṇapalālakā pavāhanatthaṁ vātaṁ gāhetabbaṁ. Tenahi tvaññeva
gharāvāsatthena upajānāhīti tvaññeva gharāvāsatthaṁ pajānāhi.
Ahaṁ tayā yathāsukhaṁ pabbajāhīti ettha ahaṁ tayā saddhiṁ pabbajissāmīti
sahāyasinehena sahasā vattukāmo hutvā puna rajjasirilobhena
parikaḍḍhiyamānahadayo ahaṁ tayāti ettakameva vatvā sesaṁ vattuṁ
nāsakkhīti evamattho veditabbo. Nippātitāti nikkhāmitā.
Mānassinoti mānassiyamānā. Mānanissitāti vuttaṁ hoti.
Paradattavuttoti ettha paradattavuttattā paradattavutto. Yassantarato
na santi kopāti tatiyamaggena samūhatattā yassa citte kopā

428
Na santi. Yasmā pana bhavoti sampatti vibhavoti vipatti
tathā bhavoti vuḍḍhi vibhavoti hāni bhavoti sassato vibhavoti
ucchedo bhavoti puññaṁ vibhavoti pāpaṁ vibhavoti ca abhavoti ca
atthato ekamevetaṁ tasmā iti bhavābhavatañca vītivattoti ettha ca
yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti
anekappakārā bhavābhavatā vuccati catūhipi maggehi yathāsambhavaṁ
tena nayena taṁ iti bhavābhavatañca vītivattoti evamattho ca
daṭṭhabbo. Nānubhavantīti na sampāpuṇanti tassa dassanaṁ
devānaṁpi dullabhanti adhippāyo. Ahimekhalikāyāti ahiṁ kaṭiyaṁ
bandhitvā. Ucchaṅgeti aṅgesu. Sammannatīti sammāneti.
Yaṁ tumo karissatīti yaṁ so karissati. Kheḷāsakoti ettha
micchājīvena uppannapaccayā ariyehi vattabbā kheḷasadisā tathārūpe
paccaye ayaṁ ajjhorahatīti katvā kheḷāsakoti bhagavatā vutto.
Patthaddhena kāyenāti potthakasadisena niccalena kāyena. Mayaṁ
kho bhaṇe rājañātakā nāmāti rājā amhe jānātīti
rājañātakasabhāvena attānaṁ ukkaṁsanto āha. Pahaṭṭhakaṇṇavāloti
dve 1- bandhe niccale katvā 1-. Dukkhaṁ hi kuñjara nāgamāsadoti
bho kuñjara buddhanāgaṁ asādanaṁ vadhakacittena upagamanannāma
dukkhaṁ. Nāgahatassāti buddhanāgaghātakassa. Paṭikuṭito paṭisakkīti
tathāgatābhimukhoyeva paṭhamehi pādehi avasakkī. Alakkhikoti ettha

1-1. bandhane niccale katvā itipi. purāṇapotthake pana gandheti dissati.

429
Na lakkhetīti alakkhiko na jānātīti attho. Ahaṁ pāpakammaṁ
karomīti na jānāti. Na sallakkhetabboti alakkhiko na passitabboti
attho. Tikabhojananti ettha tīhi janehi bhuñjitabbabhojanaṁ. Taṁ
paññāpessāmīti taṁ anujānissāmi. Gaṇabhojane pana yathādhammo
kāretabbo. Kappanti āyukappaṁ. Brahmapuññanti seṭṭhapuññaṁ.
Kappaṁ saggamhīti āyukappameva. Athakho devadatto
saṅghaṁ bhinditvāti so kira evaṁ salākaṁ gāhetvā tattheva
āveṇikaṁ uposathaṁ katvā gato tenetaṁ vuttaṁ. Piṭṭhi me
āgilāyatīti ciraṁ nisajjāya vedanātikkhattā bādhati. Tamahaṁ
āyamissāmīti taṁ ahaṁ pasārissāmi. Ādesanāpāṭihāriyānusāsanī
nāma evaṁpi te mano tathāpi te manoti evaṁ narassa cittaṁ
jānitvā tadanurūpā dhammadesanā. Mamānukubbanti mamānukiriyaṁ
kurumāno. Kapaṇoti dukkhito. Mahāvarāhassāti mahānāgassa.
Mahiṁ vikubbatoti paṭhaviṁ padālentassa. Bhiṁsaṁ ghasānassāti bhiṁsaṁ
khādantassa. Nadīsu jaggatoti ettha so kira hatthināgo
sāyaṇhasamayaṁ taṁ nadīnāmikaṁ pokkharaṇiṁ ogāhetvā kīḷanto
sabbarattiṁ vītināmesi jāgarikaṁ karoti. Tena vuttaṁ nadīsu
jaggatoti. Sutāti sotā. Asandiddho ca akkhātīti nissandeho
hutvā akkhātā anusandhivasena yojetvā. Apāye nibbattissatīti
āpāyiko. Evaṁ nerayiko. Kappaṁ ṭhassatīti kappaṭṭho.
Idāni buddhasahassenāpi tikicchituṁ na sakkāti atekiccho.

430
Mā jātu koci lokasminti mā kadācipi koci satto lokasmiṁ.
Upapajjathāti uppajjatha. Jalaṁva yasasā aṭṭhāti yasasā jalanto
viyaṭṭhito. Devadattoti me sutanti īdiso devadattoti bhagavatā
sutaṁpi atthi tadeva gahetvā idaṁ vuttaṁ. So pamādaṁ anuciṇṇoti
ettha pamādaṁ cinātīti anuciṇṇo. Pamādo appahīnoti attho.
Āsajja nanti pāpakena cittena patvā viheṭhetvāti vā attho.
Avīcinirayaṁ pattoti idaṁ pana āsiṁsāyaṁ atītavacanaṁ. Bhesmāti
bhayānako. Ekato upāli ekoti dhammavādipakkhe eko.
Ekato dveti adhammavādipakkhe dve. Catuttho anusāveti salākaṁ
gāhetīti saṅghaṁ bhindissāmīti adhammavādicatuttho hutvā. Anusāvetīti
anunayanto sāveti. Na tumhākaṁyeva narakabhayaṁ atthi amhākaṁpi
atthi na amhākaṁpi avīcimaggo pidahito na mayaṁ akusalānaṁ
bhāyāma yadi hi ayaṁ adhammo ayaṁ avinayo idaṁ asatthusāsanaṁ
vā bhaveyya na mayaṁ gaṇheyyāmātiādinā nayena adhammaṁ
dhammoti evaṁ aṭṭhārasa bhedakaravatthūni sāvetīti attho. Salākaṁ
gāhetīti evaṁ anusāvetvā pana idaṁ gaṇhatha idaṁ rocethāti
vadanto salākaṁ gāheti. Ekato upāli dve hontītiādīsupi
eseva nayo. Evaṁ kho upāli saṅgharāji ceva hoti saṅghabhedo
cāti evaṁ hoti na pana ettāvatā saṅgho bhinno hoti.
Bhikkhu kho upāli pakatatto samānasaṁvāsako samānasīmāyaṁ ṭhito
saṅghaṁ bhindatīti ettha siyā evaṁ devadatto kathaṁ pakatattoti kathaṁ

431
Tāva na pakatatto rañño ghātāpitattā ruhiruppādassa ca
katattāti. Ettha vadāma āṇattiyā tāva viruddhattā rañño
ghātāpanaṁ natthi tenahi tvaṁ kumāra pitaraṁ hantvā rājā hohi
ahaṁ bhagavantaṁ hantvā buddho bhavissāmīti evaṁ hi tassa āṇatti
kumāro pana rājā hutvā pacchā pitaraṁ māresi evaṁ tāva
āṇattiyā viruddhattā rañño ghātāpanaṁ natthi ruhiruppāde
pana katamatteyeva ruhiruppādappaccayā bhagavatā abhabbatā na
vuttā. Na ca sakkā bhagavato vacanaṁ vināyeva tassa abhabbatā
āropetuṁ. Ruhiruppādako bhikkhave anupasampanno na upasampādetabbo
upasampanno nāsetabboti idaṁ pana bhagavatā saṅghabhedato pacchā
vuttaṁ tasmā pakatattena devadattena saṅgho bhinnoti. Adhammaṁ
dhammoti dīpentītiādīsu aṭṭhārasasu bhedakaravatthūsu. Suttanta-
pariyāyena tāva dasa kusalakammapathā dhammo akusalakammapathā
adhammo. Tathā cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggoti sattattiṁsabodhipakkhiyadhammā dhammo nāma.
Tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni
cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti ayaṁ adhammo nāma.
Cattāro upādānā pañca nīvaraṇā sattānussayā aṭṭha
micchattāti ca ayaṁ dhammo. Tayo upādānā cattāro nīvaraṇā
cha anussayā satta micchattāti ayaṁ adhammo. Tattha yaṅkiñci

432
Ekaṁ adhammakoṭṭhāsaṁ gahetvā imaṁ adhammaṁ dhammoti karissāma evaṁ
amhākaṁ ācariyakulaṁ niyyānikaṁ bhavissati mayañca loke pākaṭā
bhavissāmāti taṁ adhammaṁ dhammo ayanti kathayantā adhammaṁ dhammoti
dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṁ gahetvā ayaṁ adhammoti
kathentā dhammaṁ adhammoti dīpenti nāma. Vinayapariyāyena pana
bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṁ
dhammo nāma. Abhūtena vatthunā acodetvā asāretvā appaṭiññāya
kātabbakammaṁ adhammo nāma. Suttantapariyāyena rāgavinayo
dosavinayo mohavinayo saṁvaro pahānaṁ paṭisaṅkhāti ayaṁ vinayo nāma.
Rāgādīnaṁ avinayo asaṁvaro appahānaṁ appaṭisaṅkhāti ayaṁ avinayo
nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti
sīmāsampatti parisasampattīti ayaṁ vinayo nāma. Vatthuvipatti .p.
Parisavipattīti ayaṁ avinayo nāma. Suttantapariyāyena cattāro
satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṁ bhāsitaṁ lapitaṁ
tathāgatena. Tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā
cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti
idaṁ abhāsitaṁ alapitaṁ tathāgatena. Vinayapariyāyena cattāro
pārājikā terasa saṅghādisesā dve aniyatā tiṁsa nissaggiyā
pācittiyāti idaṁ bhāsitaṁ lapitaṁ tathāgatena. Tayo pārājikā
cuddasa saṅghādisesā tayo aniyatā ekattiṁsa nissaggiyā pācittiyāti
idaṁ abhāsitaṁ alapitaṁ tathāgatena. Suttantapariyāyena devasikaṁ

433
Phalasamāpattisamāpajjanaṁ mahākaruṇāsamāpattisamāpajjanaṁ buddhacakkhunā
lokaṁ volokanaṁ atthuppattivasena suttantadesanā jātakakathāti idaṁ
āciṇṇaṁ. Na devasikaṁ phalasamāpattisamāpajjanaṁ .pe. Na jātakakathāti
idaṁ anāciṇṇaṁ. Vinayapariyāyena nimantitassa vassāvāsaṁ
vasitvā apaloketvā cāriyapakkamanaṁ pavāretvā cāriyapakkamanaṁ
āgantukehi saddhiṁ paṭhamaṁ paṭisanthārakaraṇanti idaṁ āciṇṇaṁ.
Tasseva akaraṇaṁ anāciṇṇaṁ nāma. Suttantapariyāyena cattāro
satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṁ paññattaṁ nāma.
Tayo satipaṭṭhānā .pe. Navaṅgiko maggoti idaṁ apaññattaṁ
nāma. Vinayapariyāyena cattāro pārājikā .pe. Tiṁsa nissaggiyā
pācittiyāti idaṁ paññattaṁ nāma. Tayo pārājikā .pe. Ekattiṁsa
nissaggiyā pācittiyāti idaṁ apaññattaṁ nāma. Anāpattiṁ
ajānantassa atheyyacittassa na maraṇādhippāyassa anullapanādhippāyassa
na mocanādhippāyassāti tattha tattha vuttā anāpatti anāpatti
nāma. Jānantassa theyyacittassātiādinā nayena vuttā āpatti
āpatti nāma. Pañca āpattikkhandhā lahukāpatti nāma. Dve
āpattikkhandhā garukāpatti nāma. Cha āpattikkhandhā sāvasesāpatti
nāma. Eko pārājikāpattikkhandho anavasesāpatti nāma.
Dve āpattikkhandhā duṭṭhullāpatti nāma. Pañca āpattikkhandhā
aduṭṭhullāpatti nāma. Purimanayeneva panettha vuttappakāraṁ dhammaṁ
adhammo ayanti kathayantā dhammaṁ adhammoti dīpenti nāma.

434
Avinayaṁ vinayo ayanti .pe. Aduṭṭhullaṁ āpattiṁ duṭṭhullāpatti
ayanti kathayantā aduṭṭhullāpattiṁ duṭṭhullāpattīti dīpenti nāma.
Evaṁ adhammaṁ dhammoti vā .pe. Aduṭṭhullāpattiṁ duṭṭhullāpattīti
vā dīpetvā pakkhaṁ labhitvā catunnaṁ saṅghakammānaṁ aññataraṁ saṅghakammaṁ
ekasīmāyaṁ visuṁ karontehi saṅgho bhinno nāma hoti. Tena
vuttaṁ te bhikkhū imehi aṭṭhārasahi bhedakaravatthūhi apakassantīti-
ādi. Tattha apakassantīti parisaṁ ākaḍḍhanti vijaṭenti ekamantaṁ
ussādenti. Avapakāsantīti ativiya pakāsanti yathā visaṁsaṭṭhā
honti evaṁ karonti. Āveṇikanti visuṁ. Ettāvatā kho
upāli saṅgho bhinno hotīti evaṁ aṭṭhārasasu bhedakaravatthūsu
yaṅkiñci ekaṁpi vatthuṁ dīpetvā tena tena kāraṇena imaṁ gaṇhatha
imaṁ rocethāti saññāpetvā salākaṁ gāhetvā visuṁ saṅghakamme
kate saṅgho bhinno hoti. Parivāre pana pañcahupāli ākārehi
saṅgho bhijjatītiādi vuttaṁ. Tassa iminā idha vuttena
saṅghabhedalakkhaṇena atthato nānākaraṇaṁ natthi. Taṁ panassa nānākaraṇābhāvaṁ
tatthevaṁ pakāsayissāma. Sesaṁ sabbattha uttānamevāti.
Saṅghabhedakkhandhakavaṇṇanā niṭṭhitā.
--------

435
Vattakkhandhakavaṇṇanā
---------
vattakkhandhake. Idāni ārāmaṁ pavisissāmīti iminā
upacārasīmasamīpaṁ dasseti tasmā upacārasīmaṁ patvā upāhanaomuñcanādi
sabbaṁ kātabbaṁ. Gahetvāti upāhanā kattaradaṇḍena gahetvā.
Paṭikkamantīti sannipatanti. Upāhanapuñchanacoḷakaṁ pucchitvā
upāhanā puñchitabbāti katarasmiṁ ṭhāne upāhanā puñchanacoḷakanti
āvāsike bhikkhū pucchitvā. Vissajjetabbanti attharitabbaṁ.
Gocaro pucchitabboti gocaragāmo āsanne udāhu dūre kālasseva
piṇḍāya caritabbaṁ udāhu divāti evaṁ bhikkhācāro pucchitabbo.
Agocaro nāma micchādiṭṭhikānaṁ vā gāmo paricchinnabhikkho vā
gāmo. Yattha ekassa vā dvinnaṁ vā bhikkhā diyyati sopi
pucchitabbo. Pānīyaṁ pucchitabbaṁ paribhojanīyaṁ pucchitabbanti kiṁ
imissā pokkharaṇiyā pānīyaṁyeva pivanti nahānādiparibhogaṁpi karontīti
evaṁ pānīyañceva paribhojanīyañca pucchitabbaṁ. Kesuci ṭhānesu
vāḷamigā vā amanusasā vā honti tasmā kaṁ kālaṁ pavisitabbaṁ
kaṁ kālaṁ nikkhamitabbanti pucchitabbaṁ. Bahi ṭhitenāti nikkhamantassa
ahino vā amanussassa vā maggaṁ disvā ṭhitena oloketabbo.
Sace ussahati sodhetabboti yadi sakkoti sabbo vihāro

436
Sodhetabbo asakkontena attano vasanokāso jaggitabbo.
Sabbaṁ sodhetuṁ sakkontassa pana dassite vihārasodhanavatte vinicchayo
mahākhandhake vuttanayeneva veditabbo.
Āvāsikavatte. Āsanaṁ paññāpetabbanti evamādi sabbaṁ
vuḍḍhatare āgate cīvarakammaṁ vā navakammaṁ vā ṭhapetvāpi kātabbaṁ.
Cetiyaṅgaṇaṁ sammajjantena sammujjaniṁ nikkhipitvā tassa vattaṁ kātuṁ
ārabhitabbaṁ. Paṇḍito ce hoti āgantuko sammajjāhi tāva
āvuso cetiyaṅgaṇanti vakkhati. Gilānabhesajjaṁ karontena pana
sace nātiāturo gilāno hoti bhesajjaṁ akatvā vattameva
kātabbaṁ mahāgilānassa pana bhesajjameva kātabbaṁ. Paṇḍito
ce hoti āgantuko karohi tāva bhesajjanti vakkhati. Pānīyena
pucchantena sace sakiṁ ānītaṁ pānīyaṁ sabbaṁ pivati puna ānessāmīti
pucchitabboyeva. Apica vījanena vījitabbo. Vījantena sakiṁ
pādapiṭṭhiyaṁ vījitvā sakiṁ majjhe sakiṁ sīse vījitabbaṁ. Alaṁ
hotūti vuttena mandataraṁ vījitabbaṁ. Puna alanti vuttena tato
mandataraṁ vījitabbaṁ. Tatiyavāraṁ vuttena vījanī ṭhapetabbā.
Pādāpissa dhovitabbā. Dhovitvā sace attano telaṁ atthi tena
makkhetabbā. No ce atthi tassa santakena makkhetabbā.
Upāhanapuñchanaṁ pana attano rucivasena kātabbaṁ. Teneva sace
ussahatīti vuttaṁ. Tasmā upāhanā apuñchantassāpi anāpatti.
Kattha mayhaṁ senāsanaṁ pāpuṇātīti pucchitena senāsanaṁ paññāpetabbaṁ.

437
Etaṁ tumhākaṁ senāsanaṁ pāpuṇātīti evaṁ ācikkhitabbanti attho.
Papphoṭetvā pattharituṁ pana vaṭṭatiyeva.
Navakassa vatte. Pānīyaṁ ācikkhitabbanti etaṁ pānīyaṁ
gahetvā pivāhīti ācikkhitabbaṁ. Paribhojanīyepi eseva nayo.
Sesaṁ purimasadisameva. Mahāāvāsepi hi attano santikaṁ sampattassa
āgantukassa vattaṁ akātuṁ na labhati.
Gamikavatte. Dārubhaṇḍanti senāsanakkhandhake vuttaṁ mañcapīṭhādi.
Mattikābhaṇḍaṁpi rajanabhājanādi sabbaṁ tattha vuttappabhedameva.
Taṁ sabbaṁ aggisālāya vā aññasmiṁ vā guttaṭṭhāne paṭisāmetvā
gantabbaṁ. Anovassake pabbhārepi ṭhapetuṁ vaṭṭati. Senāsanaṁ
āpucchitabbanti ettha yaṁ pāsāṇapiṭṭhiyaṁ vā pāsāṇatthamthesu
vā katasenāsanaṁ yattha upacikā nārohanti taṁ anāpucchantassāpi
anāpatti. Catūsu pāsāṇakesūtiādi upacikānaṁ uppattiṭṭhāne
paṇṇasālādisenāsane kattabbākāradassanatthaṁ vuttaṁ. Appeva
nāma aṅgānipi seyyunti ayaṁ ajjhokāse ṭhapitamhi ānisaṁso.
Ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca uparipatantesu
mañcapīṭhānaṁ aṅgānipi vinassanti.
Anumodanavatthusmiṁ. Iddhaṁ ahosīti sampannaṁ ahosi.
Catūhi pañcahīti saṅghatthere anumodanatthāya nisinne heṭṭhā paṭipāṭiyā
catūhi nisīditabbaṁ. Anuthere nisinne mahātherena heṭṭhā ca tīhi
nisīditabbaṁ. Pañcame nisinne upari catūhi nisīditabbaṁ.

438
Saṅghattherena heṭṭhā daharabhikkhusmiṁ ajjhiṭṭhepi saṅghattherato paṭṭhāya
catūhi nisīditabbameva. Sace pana anumodako bhikkhu gacchatha bhante
āgametabbakiccaṁ natthīti vadati gantuṁ vaṭṭati. Mahātherena
gacchāma āvuso gacchāmāti vutte gacchathāti vadati evaṁpi
vaṭṭati. Bahigāme āgamissāmāti ābhogaṁ katvāpi bahigāmaṁ
gantvā attano nissitake tumhe tassāgamanaṁ āgamethāti vatvāpi
gantuṁ vaṭṭatiyeva. Sace pana manussā attanā rucitena ekena
anumodanaṁ kārenti neva tassa anumodato āpatti na mahātherassa
bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu
thero āpucchitabbo. Mahātherena ca anumodanāya ajjhiṭṭhova
āgametabboti idamettha lakkhaṇaṁ. Vaccitoti sañjātavacco
vaccapīḷitoti adhippāyo.
Bhattaggavatte. Antogāme vā hotu vihāre vā manussānaṁ
parivesanaṭṭhānaṁ gacchantena cīvaraṁ pārupitvā kāyabandhanameva vaṭṭatīti
aṭṭhakathāsu vuttaṁ. Na there bhikkhū anūpakhajjāti there bhikkhū
atiallīyitvā na nisīditabbaṁ. Sace mahātherassa nisinnāsanena
samakaṁ āsanaṁ hoti bahūsu āsanesu sati ekaṁ dve āsanāni
ṭhapetvā nisīditabbaṁ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā
mahātherena nisīdāhīti vuttena nisīditabbaṁ. No ce mahāthero
vadati idaṁ bhante āsanaṁ uccanti vattabbaṁ. Nisīdāhīti vutte
nisīditabbaṁ. Sace pana evaṁ āpucchitepi na vadati nisīdantassa

439
Anāpatti. Mahātherasseva āpatti. Navako hi evarūpe
āsane anāpucchā nisīdanto āpajjati yathā thero āpucchito
ananujānanto. Na saṅghāṭiṁ ottharitvāti na saṅghāṭiṁ avattharitvā
nisīditabbaṁ. Ubhohi hatthehīti pattadhovanaudakaṁ sandhāya vuttaṁ.
Dakkhiṇodakaṁ pana purato ādhārake pattaṁ ṭhapetvā gahetabbaṁ.
Sādhukanti udakasaddaṁ akarontena. Sūpassa okāsoti yathā
sūpassa okāso hoti evaṁ mattāya odano gahetabboti
attho. Samakaṁ sampādehīti idaṁ na kevalaṁ sappiādīsu odanepi
vattabbaṁ. Sappiādīsu pana yaṁ appaṁ hoti ekassa vā dvinnaṁ
vā anurūpaṁ taṁ sabbesaṁ samakaṁ sampādehīti vutte manussānaṁ
vihesā hoti tasmā tādisaṁ sakiṁ vā dvikkhattuṁ vā gahetvā
sesaṁ na gahetabbaṁ. Na tāva therena bhuñjitabbanti idaṁ
yaṁ paricchannabhikkhukaṁ bhattaggaṁ yattha manussā sabbesaṁ pāpetvā
vanditukāmā honti taṁ sandhāya vuttaṁ. Yaṁ pana mahābhattaggaṁ
hoti yattha ekasmiṁ padese bhuñjanti ekasmiṁ padese udakaṁ
diyyati tattha yathāsukhaṁ bhuñjitabbaṁ. Na tāva therena udakanti
idaṁ hatthadhovanaudakaṁ sandhāya vuttaṁ. Antarā pipāsitena pana
gale vilaggāmisena vā pānīyaṁ pivitvā hatthā na dhovitabbā.
Sace manussā dhovatha bhante pattañca hatthe cāti vadanti bhikkhū
vā tumhe udakaṁ gaṇhathāti vadanti vaṭṭati. Nivattantenāti
bhattaggato uṭṭhāya nivattantena saṅghena evaṁ nivattitabbanti

440
Dasseti. Kathaṁ. Navakehīti sabbaṁ daṭṭhabbaṁ. Sambādhesu hi
gharesu mahātherānaṁ nikkhamantokāso na hoti tasmā evaṁ
vuttaṁ. Evaṁ nivattantehi pana navakehi gehadvāre ṭhatvā theresu
nikkhamantesu paṭipāṭiyā gantabbaṁ. Sace pana mahātherā dūre
nisinnā honti navakā antogehe therāsanato paṭṭhāya pāliyāeva
nikkhamitabbaṁ. Kāyena kāyaṁ aghaṭentehi yathā antare manussā
gantuṁ sakkonti evaṁ viralāya pāliyā gantabbaṁ.
Piṇḍacārikavatte. Kammaṁ vā nikkhipantīti kappāsaṁ vā
suppaṁ vā musalaṁ vā yaṁ gahetvā kammaṁ karonti ṭhitā vā nisinnā
vā honti taṁ nikkhipanti. Na ca bhikkhādāyikāyāti itthī vā
hotu puriso vā bhikkhādānasamaye mukhaṁ na oloketabbaṁ.
Āraññakavatte. Senāsanā otaritabbanti vasanaṭṭhānato
nikkhamitabbaṁ. Pattaṁ thavikāya pakkhipitvāti ettha sace bahigāme
udakaṁ natthi antogāmeyeva bhattakiccaṁ katvā atha bahigāme
atthi bahigāme bhattakiccaṁ katvā patto dhovitvā nirodakaṁ
katvā thavikāya pakkhipitabbo. Paribhojanīyaṁ upaṭṭhāpetabbanti
sace bhājanāni nappahonti pānīyameva paribhojanīyaṁpi katvā
upaṭṭhāpetabbaṁ. Bhājanaṁ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṁ.
Taṁpi alabhantassa yathā samīpe udakāavāto hoti evaṁ kātabbaṁ.
Araṇisahite sati aggiṁ akātuṁpi vaṭṭati. Yathā ca āraññakassa
evaṁ kantāraṁ paṭipannassāpi araṇisahitaṁ icchitabbaṁ. Gaṇavāsino

441
Pana tena vināpi vaṭṭati. Nakkhattāneva nakkhattapadāni.
Senāsanavatte. Dvāraṁ nāma yasmā mahāvalañjaṁ tasmā
tattha āpucchanakiccaṁ natthi. Sesāni pana uddesadānādīni
āpucchitvāva kātabbāni devasikaṁ āpucchituṁ vaṭṭati. Athāpi
bhante āpucchitabbameva hotūti vutte vuḍḍhataro sādhūti sampaṭicchati.
Sayameva vā tvaṁ yathāsukhaṁ viharāhīti vadati evaṁpi vaṭṭati.
Sabhāgassa vissāsenāpi vaṭṭatiyeva. Yena vuḍḍho tena
parivattitabbanti vuḍḍhābhimukhena parivattitabbaṁ. Bhojanasālādīsupi
evameva paṭipajjitabbaṁ.
Jantāgharavatte. Paribhaṇḍanti bahi jaggati.
Ācamanavatthusmiṁ. Sati udaketi ettha sace udakaṁ atthi
paṭicchannaṭṭhānaṁ pana natthi bhājanena udakaṁ nīharitvā ācamitabbaṁ.
Bhājane asati pattena nīharitabbaṁ. Pattepi asati asantaṁ nāma
hoti. Idaṁ ativivaṭaṁ purato aññaṁ udakaṁ bhavissatīti gatassa
udakaṁ alabhantasseva bhikkhācāravelā hoti kaṭṭhena vā kenaci vā
puñchitvā gantabbaṁ. Bhuñjituṁpi anumodanaṁpi kātuṁ vaṭṭati.
Āgatapaṭipāṭiyāti vaccakuṭiyaṁ passāvaṭṭhāne nahānatiṭṭheti tīsupi
āgatapaṭipāṭiyeva pamāṇaṁ.
Vaccakuṭivatte. Na dantakaṭṭhaṁ khādantenāti ayaṁ vaccakuṭiyāpi
avaccakuṭiyāpi sabbattheva paṭikkhepo. Na pharusena kaṭṭhenāti
phālitakaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena

442
Vā pūtinā vā na avalekhitabbaṁ. Avalekhanakaṭṭhaṁ pana agahetvā
paviṭṭhassa āpatti natthi. Na ācamanasarāvaketi sabbasādhāraṇaṭṭhānaṁ
sandhāyetaṁ vuttaṁ. Tatra hi aññe aññe āgacchanti tasmā udakaṁ
na sesitabbaṁ. Yaṁ pana saṅghikepi vihāre ekadese nivaddhagamanatthāya
kataṭṭhānaṁ hoti puggalikaṭṭhānaṁ vā tasmiṁ vaṭṭati. Virecanaṁ
pivitvā punappunaṁ pavisantassāpi vaṭṭatiyeva. Ūhatāti ohanitā
bahi vaccamakkhitāti attho. Dhovitabbāti udakaṁ āharitvā
dhovitabbā. Udakaṁ atthi bhājanaṁ natthi asantaṁ nāma hoti.
Bhājanaṁ atthi udakaṁ natthi etaṁpi asantaṁ. Ubhaye asati
asantameva. Kaṭṭhena vā kenaci vā puñchitvā gantabbaṁ.
Sesaṁ sabbattha uttānamevāti.
Vattakkhandhakavaṇṇanā niṭṭhitā.
----------

443
Pāṭimokkhaṭṭhapanakkhandhakavaṇṇanā
-------
pāṭimokkhaṭṭhapanakkhandhake. Nandimukhiyā rattiyāti aruṇuṭṭhitakāle
pītimukhā viya ratti khāyati. Tenāha nandimukhiyā rattiyāti.
Antopūtinti antocittasantāne kilesapūtisabhāvena antopūti.
Avassutanti kilesavassanavasena avassutaṁ. Kasambujātanti ākiṇṇadosatāya
saṅkiliṭṭhajātaṁ. Yāva bāhāgahaṇāpi nāmāti aparisuddhā
ānanda parisāti vacanaṁ sutvāyeva hi tena pakkamitabbaṁ siyā
evaṁ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso
āgamissati acchariyamidanti dasseti. Na āyatakeneva papāto
hotīti na paṭhamameva gambhīro anupubbena gambhīroti attho.
Ṭhitadhammo velaṁ nātivattatīti vīcīnaṁ osakkanavaḍḍhanamariyādavelaṁ
nātikkamati. Tīraṁ vāhetīti tīraṁ appeti ussādetīti attho.
Aññāpaṭivedhoti arahattapaṭivedho. Channamativassatīti āpattiṁ
āpajjitvā paṭicchādento aññaṁ navaṁ āpattiṁ āpajjatīti
idametaṁ sandhāya vuttaṁ. Vivaṭaṁ nātivassatīti āpattiṁ āpajjitvā
vivaranto aññaṁ āpattiṁ āpajjatīti idametaṁ sandhāya vuttaṁ.
Ṭhapitaṁ hoti pāṭimokkhanti ettha pure vā pacchā vā ṭhapitaṁpi
aṭhapitaṁpi hoti khette ṭhapitameva pana ṭhapitaṁ hoti tasmā

444
Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso yadi
saṅghassa pattakallaṁ saṅgho uposathaṁ kareyyāti ettha yāva rekāraṁ
bhaṇati tāva ṭhapetabbaṁ idaṁ hi khettaṁ. Yakāre pana vutte
ṭhapentena pacchā ṭhapitaṁ nāma hoti. Suṇātu meti anāraddheva
ṭhapentena pure ṭhapitaṁ hoti. Amūlikāya diṭṭhivipattiyā pāṭimokkhaṁ
ṭhapeti akatāyāti tena puggalena sā vipatti katā vā hotu
akatā vā pāṭimokkhaṭṭhapanakassa saññā amūlakavasena amūlakā
hoti. Katākatāyāti katañca akatañca ubhayaṁ gahetvā vuttaṁ.
Dhammikaṁ sāmaggiṁ na upetīti kammaṁ kopetukāmatāya saṅghakamme
kayiramāne neva āgacchati na chandaṁ deti sammukhībhūto ca paṭikkosati
tena dukkaṭaṁ āpajjati. Iccassa sāpattikasseva pāṭimokkhaṁ
ṭhapitaṁ hoti. Paccādiyatīti puna kātabbaṁ kammanti paccādiyati.
Tena ukkoṭanakena pācittiyaṁ āpajjati. Iccassāpi sāpattikasseva
pāṭimokkhaṁ ṭhapitaṁ hoti. Yehi ākārehi yehi liṅgehi yehi
nimittehīti ettha maggena maggapaṭipādanādīsu ākārādisaññā
veditabbā. Tena diṭṭhena tena sutena tāya parisaṅkāyāti ettha
diṭṭhañca sutañca pāliyaṁ āgatameva. Sace pana tehi diṭṭhasutehi
parisaṅkaṁ uppādeyya taṁ sandhāya vutta tāya parisaṅkāyāti.
Attādānaṁ ādātukāmenāti ettha sāsanaṁ sodhetukāmo bhikkhu yaṁ
adhikaraṇaṁ attanā ādiyati taṁ attādānanti vuccati. Akālo
imaṁ attādānaṁ ādātunti ettha rājabhayaṁ corabhayaṁ dubbhikkhabhayaṁ

445
Vassārattoti ayaṁ akālo viparīto kālo. Abhūtaṁ idaṁ attādānanti
asantamidaṁ mayā adhammo vā dhammoti dhammo vā adhammoti
avinayo vā vinayoti vinayo vā avinayoti dussīlo vā puggalo
sīlavāti sīlavā puggalo dussīloti gahitoti attho. Vipariyāyena
bhūtaṁ veditabbaṁ. Anatthasañhitaṁ idaṁ attādānanti ettha yaṁ
jīvitantarāyāya vā brahmacariyantarāyāya vā saṁvattati idaṁ
anatthasañhitaṁ attādānaṁ viparītaṁ atthasañhitaṁ nāma. Na
labhissāmi sandiṭṭhe sambhatte bhikkhūti appekadā hi rājabhayādīsu
evarūpā attano pakkhassa upatthambhakā bhikkhū laddhuṁ na sakkā
honti taṁ sandhāya vuttaṁ na labhissāmīti. Appekadā pana
khemasubhikkhādīsu laddhuṁ sakkā honti taṁ sandhāya labhissāmīti
vuttaṁ. Bhavissati saṅghassa tatonidānaṁ bhaṇḍananti kosambikānaṁ
viya bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo ca bhavissati.
Pacchāpi avippaṭisārakaraṁ bhavissatīti subhaddavuḍḍhapabbajitaṁ niggahetvā
pañcasatikasaṅgītiṁ karontassa mahākassapattherasseva dasavatthuke adhikaraṇe
dasa bhikkhusahassāni niggahetvā sattasatikasaṅgītiṁ karontassa āyasmato
yasasseva saṭṭhibhikkhusahassāni niggahetvā sahassakasaṅgītiṁ karontassa
moggalīputtatissattherasseva ca pacchā samanussaraṇaṁ avippaṭisārakaraṁ
hoti sāsanassa ca vigatupakkilesacandimasuriyasassirīkatāya saṁvattati.
Acchiddena appaṭimaṁsenātiādīsu yena gahaṭṭhapabbajitesu yokoci
pahato vā hoti gihīnaṁ gaṇḍaphālanādīni vejjakammāni vā katāni

446
Tassa kāyasamācāro upacikāhi khāditatālapaṇṇamiva chiddo ca
paṭimāsituṁ yatthakatthaci gahetvā ākaḍḍhituṁ sakkuṇeyyatāya sappaṭimaṁso ca
hoti viparīto acchiddo appaṭimaṁsoti veditabbo. Vacīsamācāro
pana musāvādaomasavādapesuññāmūlakānuddhaṁsanādīhi chiddo ca
sappaṭimaṁso ca hoti viparīto acchiddo ca appaṭimaṁso ca.
Mettaṁ nukhomecittantipalibodhe chinditvā kammaṭṭhānabhāvanānuyogena
adhigataṁ mettaṁ cittaṁ. Anāghātanti āghātavirahitaṁ vikkhambhanavasena
vigatāghātanti attho. Idaṁ pana āvuso kattha vuttaṁ bhagavatāti
idaṁ sikkhāpadaṁ katarasmiṁ nagare vuttanti attho. Kālena vakkhāmītiādīsu
eko bhikkhu ekaṁ okāsaṁ kāretvā codento kālena
vadati nāma saṅghamajjhagaṇamajjhasalākaggayāguaggavitakkamāḷa-
bhikkhācāramaggāasanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā
codento akālena vadati nāma. Tacchena vadanto bhūtena vadati
nāma. Ambho mahallaka parisāvacara paṁsukūlika dhammakathika paṭirūpaṁ
tava idanti vadanto pharusena vadati nāma. Kāraṇanissitaṁ pana
katvā bhante mahallakattha parisāvacarā paṁsukūlikā dhammakathikattha paṭirūpaṁ
tumhākaṁ idanti vadanto saṇhena vadati nāma. Kāraṇanissitaṁ
katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi
no dosantaroti mettacittaṁ upaṭṭhapetvā vakkhāmi na duṭṭhacitto
hutvā. Ajjhattaṁ manasikaritvāti atatano cittaṁ uppādetvā.
Kāruññatāti karuṇābhāvo. Iminā karuṇañca karuṇāpubbabhāgañca

447
Dasseti. Hitesitāti hitagavesanatā. Anukampitāti tena hitena
saṁyojanā. Dvīhipi mettañca mettāpubbabhāgañca dasseti.
Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanaṁ.
Vatthuṁ codetvā sāretvā paṭiññaṁ āropetvā yathāpaṭiññāya
kammakaraṇaṁ vinayapurekkhāratā nāma. Ime pañca dhammeti ye
ete kāruññatātiādinā nayena vuttā ime pañca dhamme
ajjhattaṁ manasikaritvā paro codetabboti. Sacce ca akuppe
cāti vacīsacce ca akuppanatāya ca cuditakena hi saccañca vattabbaṁ
kopo ca na kātabbo neva attanā kujjhitabbaṁ na paro ghaṭetabboti
attho. Sesaṁ sabbattha uttānamevāti.
Pāṭimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.
---------

448
Bhikkhunikkhandhakavaṇṇanā
--------
bhikkhunikkhandhake. Alaṁ gotami mā te rucīti kasmā
paṭikkhipati nanu sabbesaṁpi buddhānaṁ catasso parisā hontīti.
Kāmaṁ honti kilametvā pana anekakkhattuṁ yācitena anuññātaṁ
pabbajjaṁ dukkhaṁ laddhā ayaṁ amhehīti sammā paripālessantīti garukaṁ
katvā anujānitukāmo paṭikkhipati. Aṭṭhagarudhammakathā mahāvibhaṅgeyeva
kathitā. Kumbhathenakehīti kumbhe dīpaṁ jāletvā tena ālokena
paraghare bhaṇḍaṁ vicinitvā thenakacorehi. Setaṭṭhikā nāma
rogajātīti eko pāṇako nāma. So nāḷimajjhe gataṁ kaṇḍaṁ
vijjhati yena viddhattā nikkhantaṁpi sālisīsaṁ khīraṁ gahetuṁ na
sakkoti. Mañjeṭṭhikā nāma rogajātīti ucchūnaṁ antorattabhāvo.
Mahato taḷākassa paṭikacceva pālinti iminā pana etamatthaṁ dasseti
yathā mahato taḷākassa pāliyā abaddhāyapi kiñci udakaṁ tiṭṭheyya
paṭhamameva baddhāya pana yaṁ udakaṁ abaddhapaccayā na tiṭṭheyya
tampi baddhāya tiṭṭheyya evameva ye ime anuppanne vatthusmiṁ
paṭikacceva avītikkamanatthāya garudhammā paññattā bhagavatā tesu
apaññattesupi mātugāmassa pabbajitattā pañca vassasatāni saddhammo
tiṭṭheyya paṭikacceva paññattattā pana aparānipi pañca vassasatāni

449
Ṭhassatīti evaṁ paṭhamaṁ vuttaṁ vassasahassameva ṭhassatīti. Vassasahassanti
cetaṁ paṭisambhidappabhedapattakhīṇāsavavaseneva vuttaṁ. Tato pana
uttariṁpi sukkhavipassakakhīṇāsavavasena vassasahassaṁ anāgāmivasena
vassasahassaṁ sakadāgāmivasena vassasahassaṁ sotāpannavasena
vassasahassanti evaṁ pañca vassasahassāni paṭivedhasaddhammo ṭhassati.
Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi
nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṁ pana pariyattiyā
antarahitāyapi ciraṁ pavattissatīti. Anujānāmi bhikkhave bhikkhūhi
bhikkhuniyo upasampādetunti imāya anuñattiyā bhikkhū pañcasatā
sākiyāniyo mahāpajāpatiyā saddhiṁ vihāriniyo katvā upasampādesuṁ.
Iti tā sabbāpi ekato upasampannā nāma ahesuṁ. Ye kho
tvaṁ gotamīti iminā ovādena gotamī arahattaṁ pattā. Kammaṁ
na kariyatīti tajjanīyādi sattavidhaṁpi kammaṁ na kariyati. Khamāpentīti
na puna evarūpaṁ karissāmāti khamāpenti. Anujānāmi bhikkhave
bhikkhūhi bhikkhunīnaṁ kammaṁ āropetvā bhikkhunīnaṁ niyyādetunti ettha
tajjanīyādīsu idaṁ nāma kammaṁ etissā kātabbanti evaṁ āropetvā
taṁdāni tumheva karothāti niyyādetabbaṁ. Sace pana aññasmiṁ
āropite aññaṁ karonti tajjanīyakammārahassa niyasakammaṁ
karontīti ettha vuttanayeneva kāretabbataṁ āpajjanti. Kaddamodakenāti
ettha na kevalaṁ kaddamodakena vippasannaudakarajanakaddamādīsupi
yenakenaci osiñcantassa dukkaṭameva. Avandiyo so bhikkhave

450
Bhikkhu bhikkhunīsaṅghena kātabboti bhikkhunīupassaye sannipatitvā
asuko nāma ayyo bhikkhunīnaṁ apāsādanīyaṁ dasseti etassa ayyassa
avandiyakaraṇaṁ ruccatīti evaṁ tikkhattuṁ sāvetabbaṁ. Ettāvatā
avandiyo kato hoti. Tato paṭṭhāya yathā sāmaṇeraṁ disvā
na vandanti evameva disvāpi na vanditabbo. Tena bhikkhunā
sammā vattantena bhikkhunīupassayaṁ agantvā vihāreyeva saṅghaṁ vā
ekapuggalaṁ vā upasaṅkamitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā
bhikkhunīsaṅgho mayhaṁ khamatūti khamāpetabbaṁ. Tena bhikkhunā bhikkhunīnaṁ
santikaṁ gantvā eso bhikkhu tumhe khamāpetīti vattabbaṁ. Tato
paṭṭhāya so vanditabbo. Ayamettha saṅkhepo. Vitthāraṁ pana
kammavibhaṅge vakkhāma. Obhāsentīti asaddhammena obhāsenti.
Bhikkhunīhi saddhiṁ sampayojentīti bhikkhunīhi saddhiṁ purise asaddhammena
sampayojenti. Avandiyakaraṇaṁ vuttanayameva. Āvaraṇanti
vihārappavesananivāraṇattādikaṁ āvaraṇaṁ. Na ādiyantīti na sammā
sampaṭicchanti. Ovādaṁ ṭhapetunti etatha na bhikkhunīupassayaṁ
gantvā ṭhapetabbo ovādanatthāya panāgatā bhikkhuniyo vattabbā
asukā nāma bhikkhunī sāpattikā assā ovādaṁ ṭhapemi mā
tāya saddhiṁ uposathaṁ karitthāti. Kāyavivaraṇādīsupi daṇḍakammaṁ
vuttanayameva. Na bhikkhave bhikkhuniyā ovādo na gantabbotiādi
bhikkhunīvibhaṅgavaṇṇanāyaṁ vuttameva. Phāsuke namentīti gihidārikāyo
viya thanapaṭakena kāyabandhanena phāsuke namanatthāya bandhanti.

451
Ekapariyāyakatanti ekavāraṁ parikkhipanakaṁ. Vilīvena paṭṭenāti saṇhehi
veḷuvilīvehi katapaṭṭena. Dussapaṭṭenāti setavatthapaṭṭena.
Dussaveṇiyāti dussena kataveṇiyā. Dussavaṭṭiyāti dussena
katavaṭṭiyā. Coḷapaṭṭādīsu coḷakāsāvaṁ coḷanti veditabbaṁ.
Aṭṭhillenāti gojaṅghaṭṭhikena. Jaghananti kaṭippadeso vuccati.
Hatthaṁ koṭṭāpentīti aggabāhaṁ koṭṭāpetvā morapattādīhi
cittakaṁ karonti. Hatthakocchanti piṭṭhihatthaṁ. Pādanti jaṅghaṁ.
Pādakocchanti piṭṭhipādaṁ. Mukhalimpanādīni vuttanayāneva. Avaṅgaṁ 1-
karontīti akkhiañjaniyo avaṅgadese adhomukhaṁ lekhaṁ karonti.
Visesakanti gaṇḍappadese vicitrasaṇṭhānaṁ visesakaṁ karonti.
Olokanakenāti vātapānaṁ vivaritvā vīthiṁ olokenti. Sāloke
tiṭṭhantīti dvāraṁ vivaritvā upaḍḍhakāyaṁ dassentiyo tiṭṭhanti.
Sanaccanti naṭasamajjaṁ kārenti. Vesiṁ vuṭṭhāpentīti gaṇikaṁ
vuṭṭhāpenti. Pānāgāraṁ ṭhapentīti suraṁ vikkīṇanti. Sūnaṁ ṭhapentīti
maṁsaṁ vikkīṇanti. Āpaṇanti nānābhaṇḍānaṁ anekavidhaṁ āpaṇaṁ
pasārenti. Dāsaṁ upaṭṭhāpentīti dāsaṁ gahetvā tena attano
veyyāvaccaṁ kārenti. Dāsīādīsupi eseva nayo. Haritakapattikaṁ 2-
pakiṇantīti haritakañceva pakkañca pakiṇanti. Pakiṇṇakāpaṇaṁ
pasārentīti vuttaṁ hoti. Sabbanīlakādikathā kathitāyeva. Bhikkhunī
ce bhikkhave kālaṁ karontītiādīsu ayaṁ pālimuttakavinicchayo.

1. avaṅkaṁ itipi. 2. pattikañca itipi.


452
Sace hi pañcasu sahadhammikesu yo koci kālaṁ karonto mamaccayena
mayhaṁ parikkhāro upajjhāyassa hotu ācariyassa hotu saddhivihārikassa
hotu antevāsikassa hotu mātu hotu pitu hotu aññassa vā
kassaci hotūti vadati. Tesaṁ na hoti saṅghasseva hoti.
Na hi pañcannaṁ sahadhammikānaṁ accayadānaṁ rūhati gihīnaṁ pana
rūhati. Bhikkhu bhikkhunīvihāre kālaṁ karoti tassa parikkhāro
bhikkhūnaṁyeva hoti. Bhikkhunī bhikkhuvihāre kālaṁ karoti tassā
parikkhāro bhikkhunīnaṁyeva hoti. Purāṇamallīti purāṇe gihikāle
mallassa bhariyā. Purisabyañjananti purisanimittaṁ chinnaṁ vā hotu
acchinnaṁ vā paṭicchannaṁ vā appaṭicchannaṁ vā. Sace etasmiṁ
ṭhāne purisabyañjananti cittaṁ uppādetvā upanijjhāyati dukkaṭaṁ.
Attano paribhogatthāya dinnaṁ nāma yaṁ tumhe eva paribhuñjathāti
vatvā dinnaṁ taṁ aññassa dadato dukkaṭaṁ. Aggaṁ gahetvā
pana dātuṁ vaṭṭati. Sace asappāyaṁ sabbaṁpi apanetuṁ vaṭṭati.
Cīvaraṁ ekāhaṁ vā dvīhaṁ vā paribhuñjitvā dātuṁ vaṭṭati.
Pattādīsupi eseva nayo. Bhikkhūhi bhikkhunīhi paṭiggahāpetvāti hiyyo
paṭiggahetvā ṭhapitāmisaṁ ajja aññasmiṁ anupasampanne asati bhikkhūhi
paṭiggahāpetvā bhikkhunīhi paribhuñjitabbaṁ. Bhikkhūhi paṭiggahitaṁ hi
bhikkhunīnaṁ apaṭiggahitaṭṭhāne tiṭṭhati. Bhikkhūnaṁpi bhikkhunīsu eseva
nayo. Āsanaṁ saṅgāyantiyoti āsanaṁ saṅgāhentiyo. Kālaṁ
vītināmesunti aññaṁpi vuṭṭhāpetvā aññaṁ nisīdāpentiyo bhojanakālaṁ

453
Atikkāmesuṁ. Aṭṭhannaṁ bhikkhunīnaṁ yathāvuḍḍhanti ettha sace
dhure aṭṭhasu nisinnāsu tāsaṁ abbhantarimā aññā āgacchati
sā attano navakataraṁ uṭṭhāpetvā nisīdituṁ labhati. Yā pana
aṭṭhahipi navakatarā sā sacepi saṭṭhivassā hoti āgatapaṭipāṭiyāva
nisīdituṁ labhati. Aññattha yathāvuḍḍhaṁ na paṭibāhitabbanti ṭhapetvā
bhattaggaṁ aññasmiṁ catupaccayabhājaniyaṭṭhāne ahaṁ pubbe āgatāti
vuḍḍhaṁ paṭibāhitvā kiñci na gahetabbaṁ. Yathāvuḍḍhameva vaṭṭati.
Pavāraṇākathā kathitāyeva. Itthīyuttantiādīhi sabbayānāni
anuññātāni. Pāṭaṅkinti paṭapoṭalikaṁ. Dūtena upasampadā
dasannaṁ antarāyānaṁ yenakenaci vaṭṭati. Kammavācāpariyosāne
sā bhikkhunī bhikkhunīupassaye ṭhitā vā hotu nisinnā vā jāgarā
vā niddaṁ okkantā vā upasampannāva hoti. Tāvadeva chāyāti-
ādīni āgatāya dūtabhikkhuniyā ācikkhitabbāni. Uddositoti
bhaṇḍasālā. Na sammatīti nappahoti. Upassayanti gharaṁ.
Navakammanti saṅghassatthāya bhikkhuniyā navakammaṁ kātuṁ anujānāmīti
attho. Tassā pabbajitāyāti tassā pabbajitakāle. Yāva so
dārako viññutaṁ pāpuṇātīti yāva khādituṁ bhuñjituṁ nahāyituṁ ca
attano dhammatāya sakkotīti attho. Ṭhapetvā sāgāranti
sahāgāraseyyamattaṁ ṭhapetvā. Yathā aññasmiṁ purise evaṁ dutiyikāya
bhikkhuniyā tasmiṁ dārake paṭipajjitabbanti dasseti. Taṁ mātā
nahāpetuṁ pāyetuṁ bhojetuṁ maṇḍituṁ ure katvā sayituṁ ca labhati.

454
Yadeva sā vibbhantāti yasmā sā vibbhantā attano ruciyā
khantiyā odātāni vatthāni nivāseti tasmāyeva sā abhikkhunī
na sikkhāpaccakkhānenāti dasseti. Sā puna upasampadaṁ na labhati.
Sā āgatā na upasampādetabbāti na kevalañca na upasampādetabbā
pabbajjaṁpi na labhati. Odātāni gahetvā vibbhantā pana
pabbajjāmattaṁ labhati. Abhivādanantiādīsu purisā pāde
sambāhantā vandanti kese chindanti nakhe chindanti vaṇapaṭikammaṁ
karonti taṁ sabbaṁ kukkuccāyantā na sādiyantīti attho. Tatra keci
ācariyā sace ekato vā ubhato vā avassutā honti sārattā
yathāvatthukameva. Eke ācariyā natthi ettha āpattīti vadanti.
Evaṁ ācariyavādaṁ dassetvā idaṁ uddissa anuññātaṁ vaṭṭatīti
aṭṭhakathāsu vuttaṁ. Taṁ pamāṇaṁ. Anujānāmi bhikkhave sādiyitunti hi
vacaneneva taṁ kappiyaṁ. Pallaṅkena nisīdantīti pallaṅkaṁ ābhujitvā
nisīdanti. Aḍḍhapallaṅkanti ekaṁ pādaṁ ābhujitvā katapallaṅkaṁ.
Heṭṭhāvivaṭe uparipaṭicchanneti ettha sace kūpo khaṇito 1- upari
pana padaramattameva sabbadisāsu paññāyati evarūpepi vaṭṭati. Kukkusaṁ
mattikanti kuṇḍakañceva mattikañca. Sesaṁ sabbattha uttānamevāti.
Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.
---------

1. khato.

455
Pañcasatikakkhandhakavaṇṇanā
--------
pañcasatikakkhandhake. Pañcanikāye pucchīti dīghanikāyaṁ
majjhimanikāyaṁ aṅguttaranikāyaṁ saṁyuttanikāyaṁ khuddakanikāyanti. Cattāri
pārājikāni ṭhapetvā avasesāni khuddānukhuddakānītievamādi ekaṁ
sikkhāpadaṁpi apariccajitvā sabbesaṁ saṅgahetabbabhāvadassanatthaṁ pariyāyena
vuttaṁ. Idaṁ vo samaṇānanti idaṁ samaṇānaṁ. Padapūraṇamatte
vokāro. Dhūmakālikanti yāva samaṇassa parinibbānacitakadhūmo
paññāyati tāva kāloti. Idaṁpi te āvuso ānanda
dukkaṭanti idaṁ tayā duṭṭhu katanti kevalaṁ garahanteti therehi
vuttaṁ na āpattiṁ sandhāya vuttaṁ. Na hi te āpattānāpattiṁ
na jānanti. Idāneva hetaṁ anusāvitaṁ saṅgho apaññattaṁ
na paññāpeti paññattaṁ na samucchindatīti. Desehi taṁ āvuso
dukkaṭanti idaṁpi ca āma bhante duṭṭhu mayā katanti evaṁ
paṭijānāhi taṁ dukkaṭanti idaṁ sandhāya vuttaṁ na āpattidesanaṁ.
Thero pana yasmā asatiyā na pucchi na anādarena tasmā tattha
tattha duṭṭhukatabhāvaṁpi asallakkhento nāhantaṁ dukkaṭaṁ passāmīti
vatvā theresu gāravaṁ dassento apicāyasmantānaṁ sandhāya
desemi taṁ dukkaṭanti āha. Yathā tumhe vadatha tathā

456
Paṭijānāmīti vuttaṁ hoti. Eseva nayo avasesesupi catūsu ṭhānesu.
Mā yimā vikāle ahesunti mā imāsaṁ vikāle gamanāni ahesunti
adhippāyenāha. Rajoharaṇaṁ karissāmāti udakena temetvā pīḷetvā
parikammakatabhūmiṁ puñchissāma. Na kulavaṁ gamentīti na koṭṭhake
gopentīti adhippāyo. Yadaggena tayāti yadi 1- aggakālameva
tayāti 1-. Sesamettha yaṁ vattabbaṁ siyā taṁ nidānavaṇṇanāyameva
vuttaṁ.
Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.
--------

1-1 yaṁ divasaṁ aggaṁ katvā tayāti itipi.

457
Sattasatikakkhandhakavaṇṇanā
------
sattasatikakkhandhake. Bhikkhuggenāti bhikkhuaggena bhikkhū
gaṇetvā tattake paṭiviṁse ṭhapesunti attho. Mahikāti himapātasamaye
himavalāhakā. Avijjānīvutāti avijjāpaṭicchannā. Posāti
purisā. Piyarūpaṁ abhinandanti pihayanti paṭṭhentīti piyarūpābhinandino.
Aviddasūti ajānantā. Rāgarajehi sarajā. Migasadisāti migā.
Saha nettikāyāti sanettikā. Vaḍḍhenti kaṭasiṁ ghoranti punappunaṁ
kaḷevaranikkhipamānabhūmiṁ vaḍḍhenti. Evaṁ vaḍḍhentā ca ghoraṁ puna
ādiyanti punabbhavanti. Pāpikaṁ no āvuso katanti āvuso
amhehi pāpakammaṁ katanti attho. Katamena tvaṁ bhummi vihārenāti
ettha bhummīti piyavacanametaṁ. Piyaṁ vattukāmo kira āyasmā
sabbakāmī navake bhikkhū evaṁ āmantesi. Kullakavihārenāti
uttānavihārena. Sāvatthiyā suttavibhaṅgeti kathaṁ suttavibhaṅge
paṭikkhittaṁ hoti. Tatra hi sannidhi nāma ajja paṭiggahitaṁ
aparajju vaṭṭatīti vatvā puna sannidhikārake asannidhikārasaññī
khādanīyaṁ vā bhojanīyaṁ vā khādati vā bhuñjati vā āpatti
pācittiyassāti āpattiṁ vadantena paṭikkhittaṁ hoti. Tatreke
maññanti yo pana bhikkhu sannidhikārakaṁ khādanīyaṁ vā bhojanīyaṁ

458
Vāti hi vuttaṁ idañca loṇakannāma yāvajīvikattā sannidhibhāvaṁ
nāpajjati yaṁpi (tena) aloṇakaṁ āmisaṁ paṭiggahetvā tena
saddhiṁ paribhuñjati taṁ tadahupaṭiggahitameva tasmā yāvakālikena
bhikkhave yāvajīvikaṁ tadahupaṭiggahitaṁ kāle kappati vikāle na kappatīti
vacanato dukkaṭena panettha bhavitabbanti. Te vattabbā tumhākaṁ
matiyā dukkaṭenāpi na bhavitabbaṁ na hi ettha yāvajīvikaṁ
tadahupaṭiggahitaṁ yāvakālikameva tadahupaṭiggahitaṁ taṁ na ca vikāle
paribhuttaṁ yadi vā vikāle na kappatīti vacanena tumhe dukkaṭaṁ
maññetha yāvajīvikamissakaṁ yāvakālikaṁ vikāle paribhuñjantassa
vikālabhojanapācittiyaṁpi na bhaveyya tasmā na byañjanamattaṁ gahetabbaṁ
attho upaparikkhitabboti. Ayaṁ hettha attho yāvakālikena
yāvajīvikaṁ tadahupaṭiggahitaṁ yadi sambhinnarasaṁ hoti yāvakālikagatikameva
hoti. Tasmā yo pana bhikkhu vikāle khādanīyaṁ vā bhojanīyaṁ
vāti iminā sikkhāpadena kāle kappati vikāle na kappatīti
na idha pana na kappatīti vacanamattenettha dukkaṭaṁ hoti.
Yatheva yāvajīvikaṁ tadahupaṭiggahitaṁ yāvakālikena sambhinnarasaṁ vikāle
na kappati vikālabhojanapācittiyāvahaṁ hoti. Evaṁ ajja paṭiggahitaṁpi
aparajju yāvakālikena sambhinnarasaṁ na kappati sannidhibhojanapācittiyāvahaṁ
hoti. Taṁ sannidhikataṁ idanti ajānantopi na muccati. Vuttaṁ
hetaṁ sannidhikārake asannidhikārakasaññī khādanīyaṁ vā bhojanīyaṁ vā
khādati vā bhuñjati vā āpatti pācittiyassāti. Tasmā kattha

459
Paṭikkhittanti imissā pucchāya suparisuddhamidaṁ byākaraṇaṁ sāvatthiyā
suttavibhaṅgeti. Rājagahe uposathasaṁyutteti idaṁ na bhikkhave ekasmiṁ
āvāse dve uposathāgārāni sammannitabbāni yo sammanneyya
āpatti dukkaṭassāti etaṁ sandhāya vuttaṁ. Vinayātisāre dukkaṭanti
na bhikkhave ekasmiṁ āvāse dve uposathāgārāni sammannitabbānīti
etasseva vinayassa atisāre dukkaṭaṁ. Campeyyake vinayavatthusminti
idaṁ adhammena ce bhikkhave vaggakammaṁ akammaṁ na ca karaṇīyanti-
evamādiṁ katvā campeyyakkhandhake āgataṁ vinayavatthuṁ sandhāya vuttaṁ.
Ekacco kappatīti idaṁ dhammikaṁ āciṇṇaṁ sandhāya vuttaṁ.
Chedanake pācittiyanti suttavibhaṅge hi nisīdanaṁ nāma sadasaṁ vuccatīti
āgataṁ. Tasmā dvinnaṁ sugatavidatthīnaṁ upari dasāyeva vidatthimattā
labbhati. Dasāya vinā taṁ pamāṇaṁ karontassa idaṁ āgatameva
hoti taṁ atikkāmayato chedanakaṁ pācittiyanti tasmā kiṁ
āpajjatīti puṭṭho chedanake pācittiyanti āha. Chedanaka-
sikkhāpade vuttaṁ pācittiyaṁ āpajjatīti attho. Sesaṁ sabbattha
uttānamevāti.
Samantapāsādikāya saṁvaṇṇanāya
sattasatikakkhandhakavaṇṇanā niṭṭhitā.
--------
Dvivaggasaṅgahā vuttā bāvīsatippabhedakā
khandhakā sāsane pañcak- khandhadukkhappahāyinā

460
Yā tesaṁ vaṇṇanā esā antarāyaṁ vinā yathā
siddhā sijjhantu kalyāṇā evaṁ āsāpi pāṇinanti.
Kammakkhandhaparivāsā samuccayasamathakā
khuddakavatthukkhandhañca senāsanañca khandhakaṁ
saṅghabhedavattakkhandhā pāṭimokkhañca khandhakaṁ
bhikkhunī pañcasatikā sattasatikakkhandhakaṁ.
--------

461
Parivāravaṇṇanā
-------
visuddhaparivārassa parivāroti sāsane
dhammakkhandhasarīrassa khandhakānaṁ anantarā
saṅgahaṁ yo samārūḷho tassa pubbāgataṁ nayaṁ
hitvādāni karissāmi anuttānatthavaṇṇanaṁ.
-----------
Ubhatovibhaṅge soḷasamahāvāravaṇṇanā
tattha yantena bhagavatā .pe. Paññattantiādinayappavattāya
tāva pucchāya ayaṁ saṅkhepattho yo so bhagavā sāsanassa
ciraṭṭhitikatthaṁ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṁ añjaliṁ
sirasi patiṭṭhapetvā yācito dasa atthavase paṭicca vinayapaññattiṁ
paññapesi. Tena bhagavatā tassa tassa sikkhāpadassa paññattikālaṁ
jānatā tassā tassā sikkhāpadapaññattiyā dasa atthavase
passatā apica pubbenivāsādīhi jānatā dibbena cakkhunā passatā
tīhi vijjāhi chahi vāpana abhiññāhi jānatā sabbattha appaṭihatena
samantacakkhunā passatā sabbadhammajānanasamatthāya paññāya jānatā
sabbasattānaṁ cakkhuvisayātītāni tirokuḍḍādigatāni cāpi rūpāni
ativisuddhena maṁsacakkhunā passatā attahitasādhikāya samādhipadaṭṭhānāya

462
Paṭivedhapaññāya jānatā parahitasādhikāya karuṇāpadaṭṭhānāya
desanāpaññāya passatā arahatā sammāsambuddhena yaṁ paṭhamaṁ pārājikaṁ
paññattaṁ taṁ kattha paññattaṁ kaṁ ārabbha paññattaṁ kismiṁ
vatthusmiṁ paññattaṁ atthi tattha paññatti .pe. Kenābhaṭanti.
Pucchāvissajjane pana yantena bhagavatā jānatā passatā
arahatā sammāsambuddhena paṭhamaṁ pārājikanti idaṁ kevalaṁ pucchāya
āgatassa ādipadassa paccuddharaṇamattameva. Kattha paññattanti
vesāliyā paññattaṁ kaṁ ārabbhāti sudinnaṁ kalandaputtaṁ ārabbhāti-
evamādinā pana nayena punapi ettha ekekaṁ padaṁ pucchitvāva
vissajjitaṁ. Ekā paññattīti yo pana bhikkhu methunaṁ dhammaṁ
paṭiseveyya pārājiko hoti asaṁvāsoti ayaṁ paññatti ekā
paññatti. Dve anuppaññattiyoti antamaso tiracchānagatāyapīti ca
sikkhaṁ apaccakkhāyāti ca makkaṭīvajjīputtakavatthūnaṁ vasena vuttā
imā dve anuppaññattiyo. Ettāvatā atthi tattha paññatti
anuppaññatti anuppannapaññattīti imisasā pucchāya dve koṭṭhāsā
vissajjitā honti. Tatiyaṁ vissajjetuṁ pana anuppannapaññatti
tasmiṁ natthīti vuttaṁ. Ayaṁ hi anuppannapaññatti nāma anuppanne
dose paññattā. Sā aṭṭhagarudhammavasena bhikkhunīnaṁyeva āgatā
aññatra natthi tasmā vuttaṁ anuppannapaññatti tasmiṁ natthīti.
Sabbattha paññattīti majjhimadese ceva paccantimajanapadesu ca
sabbattha paññatti. Vinayadharapañcamena gaṇe upasampadā

463
Gaṇaṅgaṇupāhanā dhuvanahānaṁ cammattharaṇanti imāni hi cattāri
sikkhāpadāni majjhimadeseyeva paññattāni. Ettheva etehi
āpatti hoti na paccantimajanapadesu. Sesāni sabbāneva
sabbattha paññatti nāma. Sādhāraṇapaññattīti bhikkhūnañceva
bhikkhunīnañca sādhāraṇapaññatti. Suddhabhikkhūnameva hi suddhabhikkhunīnaṁ
vā paññattasikkhāpadaṁ asādhāraṇapaññatti nāma hoti. Idaṁ
pana bhikkhū ārabbha uppanne vatthusmiṁ yā pana bhikkhunī chandaso
methunaṁ dhammaṁ paṭiseveyya antamaso tiracchānagatepi pārājikā
hoti asaṁvāsāti bhikkhunīnaṁpi paññattaṁ. Vinītakathāmattameva hi
tāsaṁ natthi. Sikkhāpadaṁ pana atthi. Tena vuttaṁ sādhāraṇa-
paññattīti. Ubhato paññattiyampi eseva nayo. Byañjanamattameva
hi ettha nānaṁ. Bhikkhūnaṁpi bhikkhunīnaṁpi sādhāraṇattā sādhāraṇa-
paññatti ubhinnaṁpi paññattattā ubhato paññattīti. Atthe
pana bhedo natthi. Nidānogadhanti yassa siyā āpatti so
āvikareyyāti ettha sabbāpattīnaṁ anupaviṭṭhattā nidānogadhaṁ
nidāne anupaviṭṭhanti attho. Dutiyena uddesenāti nidānogadhaṁ
nidānapariyāpannampi samānaṁ tatrīme cattāro pārājikā dhammāti-
ādinā dutiyena neva uddesena uddesaṁ āgacchati. Catunnaṁ
vipattīnanti sīlavipattiādīnaṁ. Paṭhamā hi dve āpattikkhandhā
sīlavipatti nāma. Avasesā pañca ācāravipatti nāma micchādiṭṭhi ca
antagāhikadiṭṭhi ca diṭṭhivipatti nāma ājīvahetu paññattāni cha

464
Sikkhāpadāni ājīvavipatti nāma. Iti imāsaṁ catunnaṁ vipattīnaṁ
idaṁ pārājikaṁ sīlavipatti nāma hoti. Ekena samuṭṭhānenāti
dvaṅgikena ekena samuṭṭhānena. Ettha hi cittaṁ aṅgaṁ hoti kāyena
pana āpattiṁ āpajjati. Tena vuttaṁ kāyato ca cittato ca
samuṭṭhātīti. Dvīhi samathehīti āpannosīti sammukhā pucchiyamāno
āma āpannomhīti paṭijānāti. Tāvadeva bhaṇḍanakalahaviggahā
vūpasantā hoti sakkā ca hoti taṁ puggalaṁ apanetvā uposatho
vā pavāraṇā vā kātuṁ iti sammukhāvinayena ca paṭiññātakaraṇena
cāti dvīhi samathehi sammati. Na ca tappaccayā koci upaddavo
hoti. Yaṁ pana upari paññattivagge katamena samathena sammatīti
vuttaṁ taṁ samathaṁ otāretvā anāpatti kātuṁ na sakkāti
imamatthaṁ sandhāya vuttaṁ. Paññatti vinayoti yo pana bhikkhūtiādinā
nayena vuttamātikā paññatti vinayoti attho. Vibhattīti
padabhājanaṁ vuccati. Vibhattīti vibhaṅgassetaṁ nāmaṁ. Asaṁvaroti
vītikkamo. Saṁvaroti avītikkamo. Yesaṁ vattatīti yesaṁ vinayapiṭakaṁ
ca aṭṭhakathā ca sabbā paguṇāti attho. Te dhārentīti te
etaṁ paṭhamapārājikaṁ pālito ca atthato ca dhārenti. Na hi
sakkā sabbaṁ vinayapiṭakaṁ ajānantena etassa attho jānitunti.
Kenābhaṭanti idaṁ paṭhamaṁ pārājikaṁ pālivasena ca atthavasena ca
yāvājjatanakālaṁ kena ānītaṁ. Paramparābhaṭanti paramparāya
ānītaṁ. Idāni yāya paramparāya ānītaṁ taṁ dassetuṁ upālidāsako

465
Cevātiādinā nayena porāṇakehi mahātherehi gāthāyo ṭhapitā.
Tattha yaṁ vattabbaṁ taṁ nidānavaṇṇanāyameva vuttaṁ. Iminā nayena
dutiyapārājikādīsu pucchāvissajjanesupi vinicchayo veditabboti.
Mahāvibhaṅge paññattivāravaṇṇanā niṭṭhitā.
Ito paraṁ methunaṁ dhammaṁ paṭisevanto kati āpattiyo āpajjatīti-
ādippabhedo katāpattivāro methunaṁ dhammaṁ paṭisevantassa āpattiyo
catunnaṁ vipattīnaṁ kati vipattiyo bhajantītiādippabhedo vipattivāro
methunaṁ dhammaṁ paṭisevantassa āpattiyo sattannaṁ āpattikkhandhānaṁ
katīhi āpattikkhandhehi saṅgahitātiādippabhedo saṅgahavāro methunaṁ
dhammaṁ paṭisevantassa āpattiyo channaṁ āpattisamuṭṭhānānaṁ katīhi
samuṭṭhānehi samuṭṭhahantītiādippabhedo samuṭṭhānavāro methunaṁ dhammaṁ
paṭisevantassa āpattiyo catunnaṁ adhikaraṇānaṁ katamaṁ adhikaraṇanti-
ādippabhedo adhikaraṇavāro methunaṁ dhammaṁ paṭisevantassa āpattiyo
sattannaṁ samathānaṁ katīhi samathehi sammantītiādippabhedo samathavāro
tadanantaro samuccayavāro cāti ime satta vārā uttānatthā eva.
Tato paraṁ methunaṁ dhammaṁ paṭisevanapaccayā pārājikaṁ kattha paññattanti-
ādinā nayena puna paccayavasena eko paññattivāro tassa vasena
purimasadisāeva katāpattivārādayo satta vārāti evaṁ aparepi aṭṭha
vārā vuttā. Tepi uttānatthā eva. Iti purimā aṭṭha ime
aṭṭhāti mahāvibhaṅge soḷasa vārā dassitā. Tato paraṁ teneva
nayena bhikkhunīvibhaṅgepi soḷasa vārā āgatāti evamime ubhatovibhaṅge

466
Dvattiṁsa vārā pālinayeneva veditabbā. Na hettha kiñci pubbe
avinicchitannāma atthi.
Mahāvibhaṅge ca bhikkhunīvibhaṅge ca soḷasamahāvāravaṇṇanā
niṭṭhitā.
---------

467
Samuṭṭhānasīsavaṇṇanā
----------
tadanantarāya pana samuṭṭhānakathāya. Anattā iti nicchayāti
anattā iti vanicchitā. Sabhāgadhammānanti aniccākārādīhi sabhāgānaṁ
saṅkhatadhammānaṁ. Nāmamattaṁ na ñāyatīti nāmamattaṁpi na paññāyati.
Dukkhahāninti dukkhaghātakaṁ 1-. Khandhakā yaca 2- mātikāti khandhakā yā ca
mātikāti attho. Ayameva vā pāṭho. Samuṭṭhānaniyato katanti
samuṭṭhānaṁ niyato kataṁ niyatakataṁ niyatasamuṭṭhānanti attho.
Etena bhūtārocanacorīvuṭṭhāpanānanuññātasikkhāpadattayassa saṅgaho
paccetabbo. Etāneva hi tīṇi sikkhāpadāni niyatasamuṭṭhānāni
aññehi saddhiṁ asambhinnasamuṭṭhānāni. Sambhedanidānañcaññanti
aññaṁpi sambhedañca nidānañca tattha sambhedavacanena samuṭṭhāna-
sambhedassa gahaṇaṁ paccetabbaṁ. Tāni hi tīṇi sikkhāpadāni ṭhapetvā
sesāni sambhinnasamuṭṭhānāni. Nidānavacanena sikkhāpadānaṁ paññattap-
padesasaṅkhātaṁ nidānaṁ paccetabbaṁ. Sutte dissanti uparīti sikkhāpadānaṁ
samuṭṭhānaniyamo sambhedo nidānanti imāni tīṇi suttamhi eva
dissanti paññāyantīti attho. Tattha ekena samuṭṭhānena
samuṭṭhāti kāyato ca cittato cātiādimhi tāva purimanaye

1. dukkhaghāṭanantipi. 2. yā cāti pāli.

468
Samuṭṭhānaniyamo ca sambhedo ca dissati. Itaraṁ pana nidānaṁ nāma
vesāliyā rājagahe sāvatthiyā ca āḷaviyā
kosambiyā ca sakkesu bhaggesu ca paññattāti
evaṁ upari dissati. Parato āgate sutte dissatīti veditabbaṁ.
Vibhaṅge dvīsūti gāthāya ayamattho yaṁ sikkhāpadaṁ dvīsu vibhaṅgesu
paññattaṁ uposathadivase bhikkhū ca bhikkhuniyo ca uddisanti tassa
yathāñāyaṁ samuṭṭhānaṁ pavakkhāmi taṁ me suṇāthāti. Sañcarittānu-
bhāsañcāti sañcarittañca samanubhāsanañca. Atirekañca cīvaranti
atirekacīvaraṁ kaṭhinanti attho. Lomāni padaso dhammoti eḷakalomāni
ceva padaso dhammo ca. Bhūtasaṁvidhānena cāti bhūtārocanañca
saṁvidahitvā addhānapaṭipajjanañca. Theyyadesanacoriñcāti theyyasattho
ca chattapāṇissa agilānassa dhammadesanā ca corīvuṭṭhāpanañca.
Ananuññātāya terasāti mātāpitusāmikehi ananuññātāya saddhiṁ
imāni terasa samuṭṭhānāni honti. Sadisā idha dissareti idha
ubhatovibhaṅge etesu terasasu samuṭṭhānesu ekekasmiṁ aññānipi
sadisāni samuṭṭhānāni dissanti.
Idāni tāni dassetuṁ methunaṁ sukkasaṁsaggotiādi vuttaṁ.
Tattha methunanti idantāva paṭhamapārājikaṁ nāma ekaṁ samuṭṭhānasīsaṁ.
Sesāni tena sadisāni. Tattha sukkasaṁsaggoti sukkavisaṭṭhi ceva
kāyasaṁsaggo ca. Aniyatā paṭhamikāti paṭhamaṁ aniyatasikkhāpadaṁ.
Pubbūpaparipācitāti jānaṁ pubbūpagataṁ bhikkhunti sikkhāpadañca

469
Bhikkhunīparipācitapiṇḍapātasikkhāpadañca. Raho bhikkhuniyā sahāti bhikkhuniyā
saddhiṁ raho nisajjasikkhāpadañca. Sabhojane raho dve cāti sabhojane
kule anūpakhajja nisajjasikkhāpadañca dve raho nisajjasikkhāpadāni ca.
Aṅguliudake hasanti aṅgulipaṭodakañca udake hassadhammasikkhāpadañca.
Pahāre uggire cevāti pahāradānasikkhāpadañca talasattikauggiraṇa-
sikkhāpadañca. Tepaññāsā ca sekhiyāti parimaṇḍalanivāsanādīni
khuddakavaṇṇanāvasāne vuttāni
parimaṇḍalakā dvepi suppaṭicchannakā duve
susaṁvutā duve ceva dve ca okkhittacakkhukā
ukkhittakāyakā duve dve ca kāyappacālikā
bāhuppacālikā dve ca dve ca sīsappacālikā
khambhayā duve vuttā ca dve ca oguṇṭhitāpi ca
ukkuṭikā ca pallatthi sakkaccaṁ pattasaññitā
samasūpasamatittañca sakkaccaṁpi ca bhuñjissa
bhuñjissa pattasaññī ca sapadānañca bhuñjissa
bhuñjissa samasūpakaṁ thūpikato byañjanāni ca
na ca ujjhā na kavaḷaṁ maṇḍalañca anāhataṁ
sabbahatthaukkhepañca avacchedāvagaṇḍakaṁ
nidhūnaṁ sitthakārañca nicchārañca capucapu
suruñca hatthanillehaṁ pattanillehaoṭṭhakaṁ
sāmisena sasitthena ṭhito ca haritepi ca

470
Udake cāpi nisīditvā tayo paṇṇāsakā ime
iti imāni tepaññāsa sekhiyasikkhāpadāni ca.
Adhakkhagāmāvassutāti bhikkhunīnaṁ adhakkhakasikkhāpadaṁ gāmantaragamanaṁ
avassutāya avassutassa hatthato khādanīyagahaṇasikkhāpadañca.
Talamatthañca suddhikāti talaghāṭakaṁ jatumatthakaṁ udakasuddhikā sādiyanañca.
Vassaṁ vutthā ca ovādanti vassaṁ vutthā cha pañca yojanānīti
sikkhāpadañca ovādāya agamanasikkhāpadañca. Nānubandhe pavattininti
vuṭṭhāpitapavattananānubandhasikkhāpadena saha chasattati honti. Ime
sikkhāti imā sikkhāyo. Liṅgavipariyāyo kato. Kāyamānasikā
katāti kāyacittasamuṭṭhānikā katā.
Adinnanti idaṁ tāva adinnādānanti vā dutiyapārājikanti vā
ekaṁ samuṭṭhānasīsaṁ. Sesāni tena sadisāni. Tattha viggahuttarinti
manussaviggahauttarimanussadhammasikkhāpadāni. Duṭṭhullā attakāminanti
duṭṭhullavācāttakāmapāricariyasikkhāpadāni. Amūlā aññabhāgiyāti
dve duṭṭhadosasikkhāpadāni. Aniyatā dutiyikāti dutiyaṁ
aniyatasikkhāpadaṁ. Acchinde pariṇāmaneti sāmaṁ cīvaraṁ datvā acchindanañca
saṅghikalābhassa attano pariṇāmanañca. Musāomasapesuṇāti
musāvādo ca omasavādo ca bhikkhupesuññañca. Duṭṭhullā
paṭhavīkhaṇeti duṭṭhullāpattiārocanañca paṭhavīkhaṇanañca. Bhūtaṁ aññāya
ujjhapeti bhūtagāmāññavādakaujjhāpanakasikkhāpadāni. Nikkaḍḍhanaṁ
siñcanañcāti vihārato nikkaḍḍhanañca udakena tiṇādisiñcanañca.

471
Āmisahetu bhuttāvīti āmisahetu bhikkhuniyo ovadantīti sikkhāpadañca
bhuttāvī anatirittena khādanīyādinā pavāraṇasikkhāpadañca. Ehi
anādari bhiṁsāti ehāvuso gāmaṁ vāti sikkhāpadañca anādariyañca
bhikkhubhiṁsāpanañca. Apanidhe ca jīvitanti pattādīnaṁ apanidhāna-
sikkhāpadañca sañcicca pāṇaṁ jīvitā voropanañca. Jānaṁ sappāṇakaṁ
kammanti jānaṁ sappāṇakaudakasikkhāpadañca puna kammāya
ukkoṭanañca. Ūnasaṁvāsanāsanāti ūnavīsativassasikkhāpadañca ukkhittakena
saddhiṁ saṁvāsasikkhāpadañca nāsitakasāmaṇerasambhogasikkhāpadañca.
Sahadhammikavilekhāti sahadhammikaṁ vuccamānasikkhāpadañca vilekhāya
saṁvattantīti
āgatasikkhāpadañca. Moho amūlakena cāti mohanake pācittiya-
sikkhāpadañca amūlakena saṅghādisesena anuddhaṁsanasikkhāpadañca.
Kukkuccaṁ cīvaraṁ datvāti kukkuccauppādanañca dhammikānaṁ kammānaṁ
chandaṁ datvā khiyyanañca cīvaraṁ datvā khiyyanañca. Pariṇāmeyya
puggaleti saṅghikaṁ lābhaṁ puggalassa pariṇāmasikkhāpadañca. Kinte
akālācchindeti kinte ayye eso purisapuggalo karissatīti
āgatasikkhāpadañca akālacīvaraṁ kālacīvaranti adhiṭṭhahitvā bhājāpana-
sikkhāpadañca bhikkhuniyā saddhiṁ cīvaraṁ parivattetvā acchindana-
sikkhāpadañca. Duggahi nirayena cāti duggahitena duppadhāritena
paraṁ ujjhāpanasikkhāpadañca nirayena vā brahmacariyena vā
abhisapanasikkhāpadañca. Gaṇaṁ vibhaṅgaṁ dubbalanti gaṇassa cīvaralābhantarāyaṁ
kareyyāti ca dhammikacīvaravibhaṅgaṁ paṭibāheyyāti ca dubbalacīvarapaccāsāya

472
Cīvarakālasamayaṁ atikkameyyāti ca vuttasikkhāpadāni. Kaṭhināphāsu-
passayanti dhammikaṁ kaṭhinuddhāraṁ paṭibāheyya bhikkhuniyā sañcicca
aphāsukaṁ kareyya bhikkhuniyā upassayaṁ datvā kupitā anattamanā
nikkaḍḍheyya vāti vuttasikkhāpadāni. Akkosacaṇḍī maccharīti
bhikkhuṁ akkoseyya vā paribhāseyya vā caṇḍikatā gaṇaṁ paribhāseyya
kulamaccharinī assāti vuttasikkhāpadāni. Gabbhinī ca pāyantiyāti
gabbhiniṁ vuṭṭhāpeyya pāyantiṁ vuṭṭhāpeyyāti vuttasikkhāpadāni.
Dve vassā sikkhā saṅghenāti dve vassāni chasu dhammesu
asikkhitasikkhaṁ sikkhamānaṁ vuṭṭhāpeyya sikkhitasikkhaṁ sikkhamānaṁ saṅghena
asammataṁ vuṭṭhāpeyyāti vuttasikkhāpadāni. Tayo ceva gihigatāti
ūnadvādasavassaṁ gihigataṁ paripuṇṇadvādasavassaṁ gihigataṁ dve vassāni
chasu dhammesu asikkhitasikkhaṁ dve vassāni sikkhitasikkhaṁ saṅghena
asammatanti vuttasikkhāpadāni. Kumārībhūtā tisso cāti ūnavīsativassaṁ
kumārībhūtantiādinā nayena vuttā tisso. Ūnadvādasasammatāti
ūnadvādasavassā vuṭṭhāpeyya paripuṇṇadvādasavassā saṅghena asammatā
vuṭṭhāpeyyāti vuttasikkhāpadadvayaṁ. Alantāva sokāvassanti alantāva
te ayye vuṭṭhāpitenāti ca caṇḍiṁ sokāvassaṁsikkhamānaṁ vuṭṭhāpeyyāti ca
vuttasikkhāpadadvayaṁ. Chandā anuvassā ca dveti pārivāsiyachandadānena
sikkhamānaṁ vuṭṭhāpeyya anuvassaṁ vuṭṭhāpeyya ekavassaṁ
dve vuṭṭhāpeyyāti vuttasikkhāpadattayaṁ. Samuṭṭhānā tikā katāti
tikasamuṭṭhānā katā.

473
Sañcari kuṭi vihāroti sañcarittaṁ saññācikāya kuṭikaraṇaṁ
mahallakavihārakaraṇañca. Dhovanañca paṭiggahoti aññātikāya
bhikkhuniyā purāṇacīvaraṁ dhovāpanañca cīvarapaṭiggahaṇañca. Viññattuttari
abhihaṭṭhunti aññātakaṁ gahapatiṁ cīvaraviññāpanaṁ taduttarisādiyana-
sikkhāpadañca. Ubhinnaṁ dūtakena cāti cīvaracetāpanaṁ upakkhaṭaṁ
hotīti āgatasikkhāpadadvayañca dūtena cīvaracetāpanapahitasikkhāpadañca.
Kosiyā suddhadvebhāgā chabbassāni nisīdananti kosiyamissakaṁ
santhatantiādīni pañca sikkhāpadāni. Riñcanti rūpikā cevāti vibhaṅge
riñcanti uddesanti āgataṁ eḷakalomadhovāpanaṁ rūpiyapaṭiggahaṇa-
sikkhāpadañca. Ubho nānappakārakāti rūpiyasaṁvohārakayavikkaya-
sikkhāpadadvayañca. Ūnabandhanavassikāti ūnapañcabandhanapattasikkhāpadañca
vassikasāṭikasikkhāpadañca. Suttaṁ vikappanena cāti suttaṁ viññāpetvā
cīvaravāyāpanañca tantavāye upasaṅkamitvā cīvare vikappāpajjanañca.
Dvāradānasibbinī cāti yāva dvārakosā aggalaṭṭhapanāya
aññātikāya bhikkhuniyā cīvaraṁ dadeyya cīvaraṁ sibbeyyāti vuttasikkhā-
padattayaṁ. Pūvapaccayajoti cāti pūvehi vā manthehi vā abhihaṭṭhuṁ pavāraṇa-
sikkhāpadaṁ cātummāsappaccayapavāraṇajotisamādahanasikkhāpadāni ca.
Ratanaṁ sūci mañco ca tūlaṁ nisīdanakaṇḍu ca vassikā ca sugatenāti
ratanasikkhāpadañceva sūcigharasikkhāpadādīni ca satta sikkhāpadāni.
Viññatti aññacetāpanā dve saṅghikā mahājanikā dve puggalā
lahukā garūti yā pana bhikkhunī aññaṁ viññāpetvā aññaṁ

474
Viññāpeyyātiādīni nava sikkhāpdāni. Dve vighāsā sāṭikā
cāti uccāraṁ vā passāvaṁ vā saṅkāraṁ vā vighāsaṁ vā tirokuḍḍe
vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā harite chaḍḍeyya
vā chaḍḍāpeyya vāti evaṁ vuttāni dve vighāsasikkhāpadāni ca
udakasāṭikasikkhāpadañca. Samaṇacīvarena cāti samaṇacīvaraṁ dadeyyāti
idametaṁ sandhāya vuttaṁ.
Bhedānuvattadubbacadūsaduṭṭhulladiṭṭhi cāti saṅghabhedānuvattakadubbaca
kuladūsaka duṭṭhullāpattipaṭicchādana diṭṭhi appaṭinissajjana sikkhāpadāni.
Chandaṁ ujjagghikā dve cāti chandaṁ adatvā gamanasikkhāpadaṁ
ujjagghikāya antaraghare gamananisīdanasikkhāpadadvayaṁ ca. Dveppasaddāti
appasaddo antaraghare gamissāmi nisīdissāmīti sikkhāpadadvayaṁ ca.
Na byāhareti na sakavaḷena mukhena byāharissāmīti sikkhāpadaṁ.
Chamā nīcāsane ṭhānaṁ pacchato uppathena cāti chamāyaṁ nisīditvā
nīce āsane nisīditvā ṭhitena nisinnassa pacchato gacchantena
purato gacchantassa uppathena gacchantena pathena gacchantassa
dhammadesanasikkhāpadāni. Vajjānuvatti gahaṇāti vajjapaṭicchādana-
ukkhittānuvattanahatthagahaṇādisaṅkhātāni tīṇi pārājikāni. Osāre
paccācikkhanāti anapaloketvā kārakasaṅghaṁ anaññāya gaṇassa chandaṁ
osāreyyāti ca buddhaṁ paccācikkhāmīti ca vuttasikkhāpadadvayaṁ.
Kasmiṁ saṁsaṭṭhā dve vadhīti kismiñcideva adhikaraṇe pacchākatāti ca
bhikkhuniyo paneva saṁsaṭṭhā viharantīti ca yā pana bhikkhunī evaṁ

475
Vadeyya saṁsaṭṭhāva ayye tumhe viharathāti ca attānaṁ vadhitvā
vadhitvā rodeyyāti ca vuttasikkhāpadāni. Visibbe dukkhitāya cāti
bhikkhuniyā cīvaraṁ visibbetvā vā visibbāpetvā vāti ca dukkhitaṁ
sahajīvininti ca vuttasikkhāpadadvayaṁ. Puna saṁsaṭṭhā na vūpasameti
saṁsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vāti evaṁ puna
vuttaṁ saṁsaṭṭhasikkhāpadañca ehayye imaṁ adhikaraṇaṁ vūpasamehīti
vuccamānā sādhūti paṭissuṇitvā sā pacchā anantarāyikinī neva
vūpasameyyāti vuttasikkhāpadañca. Ārāmañca pavāraṇāti jānaṁ
sabhikkhukaṁ ārāmaṁ anāpucchā paviseyyāti ca ubhatosaṅghe tīhi
ṭhānehi na pavāreyyāti ca vuttasikkhāpadadvayaṁ. Anvaḍḍhamāsaṁ
sahajīvinī dveti anvaḍḍhamāsaṁ bhikkhuniyā bhikkhusaṅghato dve dhammā
paccāsiṁsitabbāti vuttasikkhāpadañca sahajīviniṁ vuṭṭhāpetvā dve
vassāni neva anuggaheyya sahajīviniṁ vuṭṭhāpetvā neva vūpakāseyyāti
vuttasikkhāpadadvayañca. Cīvaraṁ anubandhanāti sace me tvaṁ ayye
cīvaraṁ dassasi evāhantaṁ vuṭṭhāpessāmīti ca sace maṁ tvaṁ ayye
dve vassāni anubandhissasi evāhantaṁ vuṭṭhāpessāmīti ca
vuttasikkhāpadadvayaṁ. Sattattiṁsa ime dhammā.
Ubbhataṁ kaṭhinaṁ tīṇīti niṭṭhitacīvarasmiṁ bhikkhunā ubbhatasmiṁ kaṭhineti
vuttāni ādito ca tīṇi sikkhāpadāni. Paṭhamaṁ pattabhesajjanti
dasāhaparamaṁ atirekapattoti vuttapaṭhamapattasikkhāpadañca paṭisāyanīyāni
bhesajjānīti vuttasikkhāpadañca. Accekañcāpi sāsaṅkanti

476
Accekacīvarasikkhāpadañca tadanantarameva sāsaṅkasikkhāpadañca. Pakkamantena
vā duveti taṁ pakkamanto neva uddhareyyāti bhūtagāmavagge
vuttasikkhāpadadvayaṁ. Upassayaṁ paramparāti bhikkhunīupassayaṁ gantvā
bhikkhuniyo ovadeyyāti ca paramparabhojane pācittiyanti ca vutta-
sikkhāpadadvayañca. Anatirittaṁ nimantanāti anatirittaṁ khādanīyaṁ vā bhojanīyaṁ
vāti ca nimantito sabhatto samānoti ca vuttasikkhāpadadvayaṁ. Vikappaṁ
rañño vikāleti sāmaṁ cīvaraṁ vikappetvāti ca rañño khattiyassāti ca
vikāle gāmaṁ paviseyyāti ca vuttasikkhāpadattayaṁ. Vosāsāraññakena
cāti vosāsamānarūpā ṭhitāti ca tathārūpesu āraññakesu senāsanesu
pubbe appaṭisaṁviditanti ca vuttasikkhāpadadvayaṁ. Usūyā sannicayañcāti
usūyavādikāti ca pattasannicayaṁ kareyyāti ca vuttasikkhāpadadvayaṁ.
Pure pacchā vikāle cāti yā pana bhikkhunī purebhattaṁ kulāni
upasaṅkamitvāti ca pacchābhattaṁ kulāni upasaṅkamitvāti ca yā pana
bhikkhunī vikāle kulāni upasaṅkamitvāti ca vuttasikkhāpadattayaṁ.
Pañcāhikā saṅkamanīti pañcāhikaṁ saṅghāṭivāraṁ atikkameyyāti ca
cīvaraṁ saṅkamaniyaṁ dhāreyyāti ca vuttasikkhāpadadvayaṁ. Dvepi
āvasathena cāti āvasathacīvaraṁ anissajjitvā paribhuñjeyya āvasathaṁ
anissajjitvā cārikaṁ pakkameyyāti evaṁ āvasathena saddhiṁ
vuttasikkhāpadāni ca dve. Pasākhe āsane cevāti pasākhe jātaṁ
gaṇḍaṁ vāti ca bhikkhussa purato anāpucchā āsane nisīdeyyāti ca
vuttasikkhāpadadvayaṁ. Tiṁsaekūnakā ime.

477
Eḷakalomā dve seyyāti eḷakalomasikkhāpadañceva dve
ca sahaseyyasikkhāpadāni. Āhaccapiṇḍabhojananti āhaccapādaka-
sikkhāpadañca āvasathapiṇḍabhojanasikkhāpadañca. Gaṇavikālasannidhīti
gaṇabhojanavikālabhojanasannidhikārakasikkhāpadattayaṁ. Dantapoṇenacelakāti
dantapoṇasikkhāpadañca acelakasikkhāpadañca. Uyyuttaṁ vase
uyyodhīti uyyuttaṁ senaṁ dassanāya gaccheyya senāya vaseyya uyyodhikaṁ
vā .pe. Anīkadassanaṁ vā gaccheyyāti vuttasikkhāpadattayaṁ. Surā
orena nahāyanāti surāpānasikkhāpadañca orenaḍḍhamāsaṁ
nahānasikkhāpadañca. Dubbaṇṇe dve desanikāti tiṇṇaṁ
dubbaṇṇakaraṇānanti vuttasikkhāpadañca vuttāvasesaṁ pāṭidesanīyadvayañca.
Lasuṇuttiṭṭhe naccanāti lasuṇasikkhāpadañca bhikkhussa bhuñjantassa
pānīyena vā vidhūpanena vā upatiṭṭheyyāti vuttasikkhāpadañca naccaṁ
vā gītaṁ vā vāditaṁ vā dassanāya gaccheyyāti vuttasikkhāpadañca.
Ito paraṁ pāliṁ virajjhitvā likhanti. Yathā pana atthaṁ vaṇṇayāma
evamettha anukkamo veditabbo. Nahānaṁ attharaṇaṁ seyyāti naggā
nahāyeyyuṁ ekattharaṇapāpuraṇā tuvaṭṭeyyuṁ ekamañce tuvaṭṭeyyunti
vuttasikkhāpadattayaṁ. Antoraṭṭhe tathā bahīti antoraṭṭhe
sāsaṅkasammate tiroraṭṭhe sāsaṅkasammateti vuttasikkhāpadadvayaṁ.
Antovassaṁ cittāgāranti antovassaṁ cārikaṁ pakkameyya rājāgāraṁ
vā cittāgāraṁ vā .pe. Pokkharaṇiṁ vā dassanāya gaccheyyāti ca
vuttasikkhāpadadvayaṁ. Āsandi suttakantanāti āsandiṁ vā pallaṅkaṁ

478
Vā paribhuñjeyya suttaṁ kanteyyāti vuttasikkhāpadadvayaṁ. Veyyāvaccaṁ
sahatthā cāti gihiveyyāvaccaṁ kareyya āgārikassa vā paribbājakassa
vā paribbājikāya vā sahatthā khādanīyaṁ vā bhojanīyaṁ vā dadeyyāti
vuttasikkhāpadadvayaṁ. Abhikkhukāvāsena cāti abhikkhuke āvāse
vassaṁ vaseyyāti idametaṁ sandhāya vuttaṁ. Chattaṁ yānañca
saṅghāṇinti chattupāhanaṁ dhāreyya yānena yāyeyya saṅghāṇiṁ
dhāreyyāti vuttasikkhāpadattayaṁ. Alaṅkāraṁ gandhavāsitanti
itthālaṅkāraṁ dhāreyya gandhavaṇṇakena nahāyeyya vāsitakena piññākena
nahāyeyyāti vuttasikkhāpadattayaṁ. Bhikkhunītiādinā bhikkhuniyā
ummaddāpeyyātiādīni cattāra sikkhāpadāni vuttāni. Asaṅkacchikā
āpattīti asaṅkacchikā gāmaṁ paviseyya pācittiyanti evaṁ vuttā
āpatti. Cattārīsā catuttarīti etāni sabbāni catucattāḷīsa
sikkhāpadāni. Kāyena na vācācittena kāyacittena na vācatoti
kāyena ceva kāyacittena ca samuṭṭhahanti na vācācittena na vācatoti
attho. Dvisamuṭṭhānikā sabbe samā eḷakalomakāti idaṁ
uttānatthameva.
Padaññatra asammatāti padaso dhammaṁ mātugāmassa uttariṁ
chappañcavācāhi dhammaṁ deseyya aññatra viññunā purisaviggahena
asammato bhikkhuniyo ovadeyyāti vuttasikkhāpadattayaṁ. Tathā
atthaṅgatena cāti atthaṅgate suriye ovadeyyāti idametaṁ sandhāya
vuttaṁ. Tiracchānavijjā dveti tiracchānavijjaṁ pariyāpuṇeyya

479
Tiracchānavijjaṁ vāceyyāti evaṁ vuttasikkhāpadadvayaṁ. Anokāse ca
pucchanāti anokāsakatabhikkhuṁ pañhaṁ puccheyyāti idametaṁ sandhāya
vuttaṁ.
Addhānanāvaṁ paṇītanti bhikkhuniyā saddhiṁ saṁvidhāya ekaddhānamaggaṁ
paṭipajjeyya ekaṁ nāvaṁ abhirūheyya paṇītabhojanāni agilāno attano
atthāya viññāpetvā bhuñjeyyāti vuttasikkhāpadattayaṁ. Mātugāmena
saṅghareti mātugāmena saddhiṁ saṁvidhāya gamanañca sambādhe lomaṁ
saṁhareyyāti vuttasikkhāpadañca. Dhaññaṁ nimantitā cevāti dhaññaṁ
viññāpetvā vāti ca nimantitā vā pavāritā vā khādanīyaṁ vā
bhojanīyaṁ vā khādeyya vā bhuñjeyya vāti vuttasikkhāpadañca.
Aṭṭha cāti bhikkhunīnaṁ vuttā aṭṭha pāṭidesanīyā.
Theyyasatthaṁ upassutīti theyyasatthena saddhiṁ saṁvidhāya
ekaddhānamaggagamanañca upassutiṁ tiṭṭhanañca. Sūpaviññāpanena cāti idaṁ
sūpodanaviññattiṁ sandhāya vuttaṁ. Ratti channañca okāsanti
rattandhakāre appadīpe paṭicchanne okāse ajjhokāse purisena
saddhinti evaṁ vuttasikkhāpadattayaṁ. Byūhena sattamāti idaṁ
tadanantarameva rathikāya vā byūhe vā purisena saddhinti
āgatasikkhāpadaṁ sandhāya vuttaṁ.
Dhammadesanasamuṭṭhānāni ekādasa uttānāneva. Evaṁ tāva
sambhinnasamuṭṭhānaṁ veditabbaṁ. Niyatasamuṭṭhānaṁ pana tividhaṁ taṁ
ekekasseva sikkhāpadassa hoti taṁ visuṁyeva dassetuṁ bhūtaṁ kāyena

480
Jāyatītiādi vuttaṁ. Taṁ uttānameva. Nettidhammānulomikanti
vinayapālidhammassa anulomanti.
Samuṭṭhānasīsavaṇṇanā niṭṭhitā.
---------

481
Katipucchāvāravaṇṇanā
---------
idāni āpattiādikoṭṭhāsesu kosallajananatthaṁ kati āpattiyoti-
ādinā nayena mātikaṁ ṭhapetvā niddesapaṭiniddesavasena vibhaṅgo
vutto. Tattha kati āpattiyoti mātikāya ca vibhaṅge ca āgatāpatti-
pucchā. Esa nayo dutiyapadepi. Kevalañhettha āpattiyo eva
rāsivasena khandhāti vuttā. Vinītavatthūnīti tāsaṁ āpattīnaṁ
vinayapucchā. Vinītaṁ vinayo vūpasamoti idañhi atthato ekaṁ.
Vinītāniyeva vinītavatthūnīti ayamettha padattho. Idāni yesu sati
āpattiyo honti asati na honti te dassetuṁ kati agāravāti
pucchādvayaṁ. Vinītavatthūnīti ayaṁ pana tesaṁ agāravānaṁ vinayapucchā.
Yasmā pana tā āpattiyo vipattiappattā nāma natthi tasmā
kati vipattiyoti ayaṁ āpattīnaṁ vipattibhāvapucchā. Kati āpatti-
samuṭṭhānāti tāsaṁyeva āpattīnaṁ samuṭṭhānapucchā. Vivādamūlāni
anuvādamūlānīti imā vivādādhikaraṇaṁ anuvādādhikaraṇanti āgatānaṁ
vivādānuvādānaṁ mūlapucchā. Sārāṇīyā dhammāti vivādānuvādamūlānaṁ
abhāvakaraṇadhammapucchā. Bhedakaravatthūnīti ayaṁ bhedasaṁvattanikaṁ vā
adhikaraṇantiādīsu vuttabhedakaraṇapucchā. Adhikaraṇānīti bhedakaravatthūsu
sati uppajjanakadhammapucchā. Samathāti tesaṁyeva vūpasamanadhammapucchā.

482
Pañca āpattiyoti mātikāya āgatavasena vuttā. Sattāti
vibhaṅge āgatavasena.
Ārakā etehi ramatīti ārati. Bhusā vā rati ārati.
Vinā etehi ramatīti virati. Paccekaṁ paccekaṁ viratīti paṭivirati.
Veraṁ maṇati vināsetīti veramaṇī. Na etāya ete āpattikkhandhā
kariyantīti akiriyā. Yaṁ etāya asati āpattikkhandhakaraṇaṁ
uppajjeyya tassa paṭipakkhato akaraṇaṁ. Āpattikkhandhājjhāpattiyā
paṭipakkhato anajjhāpatti. Velanato velā calanato vināsanatoti
attho. Niyyānaṁ sinoti bandhati nivāretīti setu. Āpattik-
khandhānametaṁ adhivacanaṁ. So setu etāya haññatīti setughāto.
Sesavinītavatthuniddesesupi eseva nayo.
Buddhe agāravotiādisu yo buddhe dharamāne upaṭṭhānaṁ na
gacchati parinibbute cetiyaṭṭhānaṁ bodhiṭṭhānaṁ na gacchati cetiyaṁ vā
bodhiṁ vā na vandati cetiyaṅgaṇe sachatto saupāhano ca carati
natthetassa buddhe gāravoti veditabbo. Yo pana sakkontoyeva
dhammassavanaṁ na gacchati sarabhaññaṁ na bhaṇati dhammakathaṁ na katheti
dhammassavanaggaṁ bhinditvā gacchati vikkhitto vā anādaro vā nisīdati
natthetassa dhamme gāravo. Yo theranavamajjhimesu cittikāraṁ na
paccupaṭṭhapeti uposathāgāravitakkamāḷakādīsu kāyapāgabbhiyaṁ dasseti
yathāvuḍḍhaṁ na vandati natthetassa saṅghe gāravo. Tisso sikkhā
samādāya asikkhamānoyeva pana sikkhāya agāravoti veditabbo.

483
Pamāde ca sativippavāse tiṭṭhamānoyeva appamādalakkhaṇaṁ abrūhayamāno
appamāde agāravoti veditabbo. Tathā āmisapaṭisanthāraṁ
dhammapaṭisanthāranti imaṁ duvidhaṁ paṭisanthāraṁ akarontoyeva paṭisanthāre
agāravoti veditabbo. Gāravaniddese vuttavipariyāyena attho
veditabbo.
Vivādamūlaniddese. Sattharipi agāravotiādīnaṁ buddhe
agāravādīsu vuttanayeneva attho veditabbo. Appaṭissoti
anīcavutti na satthāraṁ jeṭṭhakaṁ katvā viharati. Ajjhattaṁ vāti
attano santāne vā attano pakkhe vā sakāya parisāyāti
attho. Bahiddhā vāti parasantāne vā parapakkhe vā. Tattha
tumheti tasmiṁ ajjhattabahiddhābhede saparasantāne vā saparaparisāya
vā. Pahānāya vāyameyyāthāti mettābhāvanādīhi nayehi pahānatthaṁ
vāyameyyātha. Mettābhāvanādinayena hi taṁ ajjhattaṁpi bahiddhāpi
pahiyyati. Anavassavāyāti appavattibhāvāya. Sandiṭṭhiparāmāsīti
sakameva diṭṭhiṁ parāmasati yaṁ attanā diṭṭhaṁ taṁ idameva saccanti
gaṇhāti. Ādhānagāhīti daḷhagāhī.
Anuvādamūlaniddeso kiñcāpi vivādamūlaniddeseneva samāno.
Athakho aṭṭhārasa bhedakaravatthūni nissāya vivadantānaṁ kodhūpanāhādayo
vivādamūlāni. Tathā vivadantā pana sīlavipattiādīsu aññataraṁ
vipattiṁ āpajjitvā asuko nāma bhikkhu asukaṁ nāma vipattiṁ
āpannoti vā pārājikaṁ āpannosi saṅghādisesaṁ āpannosīti vā

484
Anuvadanti. Evaṁ anuvadantānaṁ kodhūpanāhādayo anuvādamūlānīti
ayamettha viseso.
Sārāṇīyadhammaniddese. Mettacittena kataṁ kāyakammaṁ mettaṁ
kāyakammaṁ nāma. Āvi ceva raho cāti sammukhā ca parammukhā ca.
Tattha navakānaṁ cīvarakammādīsu sahāyabhāvagamanaṁ sammukhā mettaṁ
kāyakammaṁ nāma. Therānaṁ pana pādadhovanavījanavātadānādibhedaṁpi
sabbaṁ sāmīcikammaṁ sammukhā mettaṁ kāyakammaṁ nāma. Ubhayehipi
dunnikkhittānaṁ dārubhaṇḍādīnaṁ tesu avaññaṁ akatvā attanā
dunnikkhittānaṁ viya paṭisāmanaṁ parammukhā mettaṁ kāyakammaṁ nāma.
Ayaṁpi dhammo sārāṇīyoti ayaṁ mettākāyakammasaṅkhāto dhammo
saritabbo. Satikhanako yo naṁ karoti taṁ puggalaṁ yesaṁ kato hoti
te pasannacittā aho sappurisoti anussarantīti adhippāyo.
Piyakaraṇoti taṁ puggalaṁ sabrahmacārīnaṁ piyaṁ karoti. Garukaraṇoti
taṁ puggalaṁ sabrahmacārīnaṁ garuṁ karoti. Saṅgahāyātiādīsu
sabrahmacārīhi saṅgahetabbabhāvāya tehi saddhiṁ avivādanāya samaggabhāvāya
ekībhāvāya saṁvattati. Mettaṁ vacīkammantiādīsu devatthero
tissattheroti evaṁ paggayha vacanaṁ sammukhā mettaṁ vacīkammaṁ nāma.
Vihāre asante pana taṁ paṭipucchantassa kuhiṁ amhākaṁ devatthero
kuhiṁ amhākaṁ tissatthero kadā nu kho āgamissatīti evaṁ mamāyanavacanaṁ
parammukhā mettaṁ vacīkammaṁ nāma. Mettāsinehasiniddhāni
pana nayanāni ummiletvā pasannena mukhena olokanaṁ sammukhā

485
Mettaṁ manokammaṁ nāma. Devatthero tissatthero arogo hotu
appābādhoti samannāharaṇaṁ parammukhā mettaṁ manokammaṁ nāma.
Appaṭivibhattabhogīti neva āmisaṁ paṭivibhajitvā bhuñjati na puggalaṁ.
Yo hi ettakaṁ paresaṁ dassāmi ettakaṁ attanā bhuñjissāmi
ettakaṁ vā asukassa ca asukassa ca dassāmi ettakaṁ attanā
bhuñjissāmīti vibhajitvā bhuñjati ayaṁ paṭivibhattabhogī nāma. Ayaṁ
pana evaṁ akatvā ābhataṁ piṇḍapātaṁ therāsanato paṭṭhāya datvā
gahitāvasesaṁ bhuñjati. Sīlavantehīti vacanato dussīlassa adātuṁpi
vaṭṭati. Sārāṇīyadhammapūrakena pana sabbesaṁ dātabbamevāti vuttaṁ.
Gilānagilānupaṭṭhākāagantukagamikacīvarakammādipasutānaṁ viceyyadānaṁpi
vaṭṭati. Na hi ete vicinitvā dentena puggalavibhāgo kato
hoti. Īdisānaṁ hi kicchalābhattā viseso kātabboyevāti ayaṁ
karoti. Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu
ādimhi vā ante vā sikkhāpadaṁ bhinanaṁ hoti tassa sīlaṁ pariyante
chinnasāṭako viya khaṇḍaṁ nāma. Yassa pana vemajjhe bhinnaṁ tassa
majjhe chiddasāṭako viya chiddaṁ nāma hoti. Yassa paṭipāṭiyā
dve tīṇi bhinnāni tassa piṭṭhiyaṁ vā kucchiyaṁ vā uṭṭhitena
visabhāgavaṇṇena kāḷarattādīnaṁ aññatarasarīravaṇṇā gāvī viya
sabalaṁ nāma hoti. Yassa antarantarā bhinnāni tassa antarantarā
visabhāgavaṇṇabinduvicitrā gāvī viya kammāsannāma hoti. Yassa
pana sabbena sabbaṁ abhinnāni sīlāni tassa tāni sīlāni akhaṇḍāni

486
Acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni
bhujissabhāvakaraṇato bhujissāni viññūhi pasatthattā viññūpasatthāni
taṇhādiṭṭhīhi aparāmaṭṭhattā aparāmaṭṭhāni upacārasamādhiṁ vā
appanāsamādhiṁ vā saṁvattayantīti samādhisaṁvattanikānīti vuccanti.
Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi
kalyāṇasīlehi bhikkhūhi saddhiṁ samānabhāvūpagatasīlo viharati. Yāyaṁ
diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā.
Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti.
Dukkhakkhayāyāti sabbadukkhassa khayatthaṁ. Sesaṁ yāva samathabhedapariyosānā
uttānatthameva.
Katipucchāvāravaṇṇanā niṭṭhitā.
----------

487
Khandhakapucchāvaṇṇanā
--------
upasampadaṁ pucchissanti upasampadakkhandhakaṁ pucchissaṁ. Sanidānaṁ
saniddesanti nidānena ca niddesena ca saddhiṁ pucchissāmi.
Samukkaṭṭhapadānaṁ kati āpattiyoti yāni tattha samukkaṭṭhāni uttamāni
padāni vuttāni tesaṁ samukkaṭṭhapadānaṁ uttamapadānaṁ saṅkhepato
kati āpattiyo hontīti. Yena yena padena yā yā āpatti
paññattā sā sā tassa tassa padassa āpattīti vuccati.
Tena vuttaṁ samukkaṭṭhapadānaṁ kati āpattiyoti. Dve āpattiyoti
ūnavīsativassaṁ upasampādentassa pācittiyaṁ sesesu sabbapadesu
dukkaṭaṁ. Tissoti nassantete 1- vinassantete ko tehi atthoti
vadato bhedapurekkhārānaṁ uposathakaraṇe thullaccayaṁ ukkhittakena
saddhiṁ uposathakaraṇepi pācittiyaṁ sesesu dukkaṭanti evaṁ uposathak-
khandhake tisso āpattiyo. Ekāti vassūpanāyikakkhandhake ekā
dukkaṭāpattiyeva. Tissoti bhedapurekkhārassa pavārayato thullaccayaṁ
ukkhittakena saddhiṁ pācittiyaṁ sesesu dukkaṭanti evaṁ pavāraṇāk-
khandhakepi tisso āpattiyo. Tissoti vacchatariṁ uggahetvā
mārentānaṁ pācittiyaṁ rattena cittena aṅgajātachupane thullaccayaṁ

1. nassanatu eteti padacchedo.

488
Sesesu dukkaṭanti evaṁ cammasaṁyuttepi tisso āpattiyo.
Bhesajjakkhandhakepi samantā dvaṅgule thullaccayaṁ bhojanayāguyā
pācittiyaṁ sesesu dukkaṭanti evaṁ tisso āpattiyo. Kaṭhinaṁ kevalaṁ
paññattameva natthi tattha āpatti. Cīvarasaṁyutte kusacīravākacīresu
thullaccayaṁ atirekacīvare nissaggiyaṁ pācittiyaṁ sesesu dukkaṭanti
imā tisso āpattiyo. Campeyyakepi ekā dukkaṭāpattiyeva.
Kosambikakammakkhandhakapārivāsikasamuccayakkhandhakesupi ekā dukkaṭā-
pattiyeva. Samathakkhandhake chandadāyako khiyyati khiyyanakaṁ pācittiyaṁ
sesesu dukkaṭanti imā dve āpattiyo. Khuddake vatthuke attano
aṅgajātaṁ chindati thullaccayaṁ romaṭṭhe pācittiyaṁ sesesu dukkaṭanti
imā tisso āpattiyo. Senāsanakkhandhake garubhaṇḍavissajjane
thullaccayaṁ saṅghikavihārā nikkaḍḍhane pācittiyaṁ sesesu dukkaṭanti
imā tisso āpattiyo. Saṅghabhede bhedānuvattakānaṁ thullaccayaṁ
gaṇabhojane pācittiyanti imā dve āpattiyo. Samācāraṁ
pucchissanti vutte vattakkhandhake ekā dukkaṭāpattiyeva. Sā
sabbavatatesu anādariyena hoti. Tathā pāṭimokkhaṭṭhapane.
Bhikkhunikkhandhake apavāraṇāya pācittiyaṁ sesesu dukkaṭanti imā
dve āpattiyo. Pañcasatikasattasatikesu kevalo dhammo saṅgahaṁ
āropito natthi tattha āpattīti.
Khandhakapucchāvaṇṇanā niṭṭhitā.
----------

489
Ekuttarikavaṇṇanā
--------
āpattikarā dhammā jānitabbātiādimhi ekuttarikanaye.
Āpattikarā dhammā nāma cha āpattisamuṭṭhānāni. Etesañhi
vasena puggalo āpattiṁ āpajjati. Tasmā āpattikarāti vuttā.
Anāpattitakarā nāma satta samathā. Āpatti jānitabbāti tasmiṁ
tasmiṁ sikkhāpade ca vibhaṅge ca vuttā āpatti jānitabbā.
Anāpattīti anāpatti bhikkhu asādiyantassātiādinā nayena
anāpatti jānitabbā. Lahukāti lahukena vinayakammena visujjhanato
pañcavidhā āpatti. Garukāti garukena vinayakammena visujjhanato
saṅghādisesāpatti kenaci ākārena anāpattibhāvaṁ upanetuṁ
asakkuṇeyyato pārājikāpatti ca. Sāvasesāti ṭhapetvā pārājikaṁ
sesā. Anavasesāti pārājikāpatti. Dve āpattikkhandhā
duṭṭhullā. Avasesā aduṭṭhullā. Sappaṭikammadukaṁ sāvasesa-
dukasadisaṁ desanāgāminīdukaṁ lahukadukasaṅgahitaṁ. Antarāyikāti
sattapi āpattiyo. Sañcicca vītikkantā saggantarāyañceva
mokkhantarāyañca karontīti antarāyikā. Ajānantena vītikkantā
pana paṇṇattivajjāpatti neva saggantarāyaṁ na mokkhantarāyaṁ
karotīti anantarāyikā. Antarāyikaṁ āpannassāpi desanāgāminiṁ
desetvā vuṭṭhānagāminito vuṭṭhāya suddhippattassa sāmaṇerabhūmiyaṁ

490
Ṭhitassa ca avārito saggamokkhamaggoti. Sāvajjapaññattīti
lokavajjā. Anavajjapaññattīti paṇṇattivajjā. Kiriyato
samuṭṭhitā nāma yaṁ karonto āpajjati pārājikāpatti viya.
Akiriyatoti yaṁ akaronto āpajjati cīvarānadhiṭṭhānāpatti viya.
Kiriyākiriyatoti yaṁ karonto ca akaronto ca āpajjati kuṭikārāpatti
viya. Pubbāpattīti paṭhamaṁ āpannāpatti. Aparāpattīti
pārivāsikādīhi pacchā āpannā. Pubbāpattīnaṁ antarāpatti nāma
mūlavisuddhiyā antarāpatti. Aparāpattīnaṁ antarāpatti nāma
agghavisuddhiyā antarāpatti. Kurundiyaṁ pana pubbāpatti nāma
paṭhamaṁ āpannā aparāpatti nāma mānattārahakāle āpannā
pubbāpattīnaṁ antarāpatti nāma parivāse āpannā aparāpattīnaṁ
antarāpatti nāma mānattacāre āpannāti vuttaṁ. Idaṁpi ekena
pariyāyena yujjati. Desitā gaṇanūpikā nāma yā dhuranikkhepaṁ
katvā puna na āpajjissāmīti desitā hoti. Agaṇanūpikā nāma
yā dhuranikkhepaṁ akatvā saussāheneva cittena aparisuddhena desitā
hoti. Ayaṁ hi desitāpi desitagaṇanaṁ na upeti. Aṭṭhame
vatthusmiṁ bhikkhuniyā pārājikameva hoti. Paññatti jānitabbāti-
ādīsu navasu padesu paṭhamapārājikapucchāya vuttanayeneva vinicchayo
veditabbo. Thullavajjāti thulladose paññattā garukāpatti.
Athullavajjāti lahukāpatti. Gihipaṭisaññuttāti sudhammattherassa
āpatti yā ca dhammikassa paṭissavassa asaccāpane āpatti.

491
Avasesā na gihipaṭisaññuttā. Pañcānantariyakammāpatti niyatā.
Sesā aniyatā. Ādikaroti sudinnattherādi ādikammiko.
Anādikaroti makkaṭīsamaṇādi anupaññattakārako. Aniccāpattiko
nāma yo kadāci karahaci āpattiṁ āpajjati. Abhiṇhāpattiko
nāma yo niccaṁ āpajjati. Codako nāma yo vatthunā vā
āpattiyā vā paraṁ codeti. Yo pana evaṁ codito ayaṁ
cuditako nāma. Pañcadasasu dhammesu appatiṭṭhahitvā abhūtena
vatthunā codenti adhammacodako nāma. Tena tathā codito
adhammacuditako nāma. Vipariyāyena dhammacodakacuditakā veditabbā.
Micchattaniyatehi vā sammattaniyatehi vā dhammehi samannāgato
niyato. Viparīto aniyato. Sāvakā bhabbāpattikā nāma.
Buddhā ca paccekabuddhā ca abhabbāpattikā nāma. Ukkhepanīya-
kammakato ukkhittako nāma. Avasesacatubbidhatajjanīyādikammakato
anukkhittako nāma. Ayaṁ hi uposathaṁ vā pavāraṇaṁ vā
dhammaparibhogaṁ vā āmisaparibhogaṁ vā na kopeti. Mettiyaṁ bhikkhuniṁ
nāsetha dūsako nāsetabbo kaṇṭako samaṇuddeso nāsetabboti
evaṁ liṅgadaṇḍakammasaṁvāsanāsanāhi nāsitova nāsitako nāma.
Sesā sabbe anāsitakā. Yena saddhiṁ uposathādiko saṁvāso
atthi ayaṁ samānasaṁvāsako. Itaro nānāsaṁvāsako. So
kammanānāsaṁvāsako laddhinānāsaṁvāsakoti duvidho hoti. Ṭhapanaṁ
jānitabbanti ekaṁ bhikkhave adhammikaṁ pāṭimokkhaṭṭhapanantiādinā

492
Nayena vuttaṁ pāṭimokkhaṭṭhapanaṁ jānitabbanti.
Ekakavaṇṇanā niṭṭhitā.
Dukesu. Sacittakā āpatti saññāvimokkhā acittakā
nosaññāvimokkhā. Laddhasamāpattikassa āpatti nāma
bhūtārocanāpatti. Aladdhasamāpattikassa abhūtārocanāpatti.
Saddhammapaṭisaññuttā nāma padasodhammādikā. Asaddhammapaṭisaññuttā nāma
duṭṭhullavācāpatti. Saparikkhārapaṭisaññuttā nāma nissaggiyavatthuno
anissajjitvāparibhoge pattacīvarānaṁnidahane kiliṭṭhacīvarānaṁadhovane
malaggahitassa pattassa apacaneti evaṁ ayuttaparibhoge āpatti.
Paraparikkhārapaṭisaññuttā nāma saṅghikamañcapīṭhādīnaṁ ajjhokāse
santharaṇānāpucchāgamanādīsu āpajjitabbā āpatti. Sapuggala-
paṭisaññuttā nāma mudupiṭṭhikassa lambissa urunā aṅgajātaṁ
pīḷentassātiādinā nayena vuttāpatti. Parapuggalapaṭisaññuttā nāma
methunadhamma kāyasaṁsagga pahāradānādīsu vuttāpatti. Sikhiraṇīsīti saccaṁ
bhaṇanto garukaṁ āpajjati. Sampajānamusāvāde pācittiyanti musā
bhaṇanto lahukaṁ. Abhūtārocane musā bhaṇanto garukaṁ. Bhūtārocane
saccaṁ bhaṇanto lahukaṁ. Saṅghakammaṁ vaggaṁ karissāmīti antosīmāya
ekamante nisīdanto bhūmigato āpajjati nāma. Sace pana
aṅgulimattaṁpi ākāse tiṭṭheyya na āpajjeyya. Tena vuttaṁ
no vehāsagatoti. Vehāsakuṭiyā āhacca pādakaṁ mañcaṁ vā pīṭhaṁ vā
abhinisīdanto vehāsagato āpajjati nāma. Sace pana taṁ bhūmiyaṁ

493
Paññāpetvā nipajjeyya na āpajjeyya. Tena vuttaṁ no
bhūmigatoti. Gamiyo gamiyavattaṁ apūretvā gacchanto nikkhamanto
āpajjati nāma no pavisanto. Āgantuko āgantukavattaṁ
apūretvā sachattupāhano pavisanto pavisanto āpajjati nāma no
nikkhamanto. Ādiyanto āpajjati nāma bhikkhunī atigambhīraṁ
udakasuddhikaṁ ādiyamānā. Dubbaṇṇakaraṇaṁ anādiyitvā cīvaraṁ
paribhuñjanto pana anādiyanto āpajjati nāma. Mūgavattādīni
titthiyavattāni samādiyanto samādiyanto āpajjati nāma.
Pārivāsikādayo pana tajjanīyādikammakatā vā attano vattaṁ
asamādiyantā asamādiyantā āpajjanti nāma. Te sandhāya vuttaṁ
atthāpatti na samādiyanto āpajjatīti. Aññātikāya bhikkhuniyā
cīvaraṁ sibbento vejjakammabhaṇḍāgārikakamma cittakammāni vā
karonto karonto āpajjati nāma. Upajjhāyavattādīni akaronto
akaronto āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṁ dadamāno
dento āpajjati nāma. Saddhivihārikāntevāsikānaṁ cīvarādīni
adento adento āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṁ
gaṇhanto paṭiggaṇhanto āpajjati nāma. Na bhikkhave ovādo
na gahetabboti vacanato ovādaṁ na gaṇhanto na paṭiggaṇhanto
āpajjati nāma. Nissaggiyavatthuṁ anissajjitvā paribhuñjanto
paribhogena āpajjati nāma. Pañcāhikaṁ saṅghāṭivāraṁ atikkāmayamāno
aparibhogena āpajjati nāma. Sahāgāraseyyaṁ rattiṁ āpajjati nāma.

494
Dvāraṁ asaṁvaritvā paṭisallīyanto divā āpajjati nāma no rattiṁ.
Ekarattachārattasattāhadasāhamāsātikkamesu vuttaṁ āpattiṁ āpajjanto
aruṇugge āpajjati nāma. Pavāretvā bhuñjanto na aruṇugge
āpajjati nāma. Bhūtagāmañceva aṅgajātañca chindanto chindanto
āpajjati nāma. Kese ca nakhe ca na chindanto na chindanto
āpajjati nāma. Āpattiṁ chādento chādento āpajjati nāma.
Tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṁ na tveva
naggena āgantabbaṁ yo āgaccheyya āpatti dukkaṭassāti imaṁ
pana āpattiṁ na chādento āpajjati nāma. Kusacīrādīni dhārento
dhārento āpajjati nāma. Ayaṁ te bhikkhu patto yāva bhedanāya
dhāretabboti imaṁ āpattiṁ na dhārento āpajjati nāma.
Attanā vā attānaṁ nānāsaṁvāsakaṁ karotīti ekasīmāyaṁ dvīsu
saṅghesu nisinnesu ekasmiṁ pakkhe nisīditvā parapakkhassa laddhiṁ
gaṇhanto yasmiṁ pakkhe nisinno tesaṁ attanā vā attānaṁ
nānāsaṁvāsakaṁ karoti nāma. Yesaṁ santike nisinno tesaṁ
gaṇapūrako hutvāpi kammaṁ kopeti itaresaṁ hatthapāsaṁ anāgatattā.
Samānasaṁvāsakepi eseva nayo. Yesaṁ hi so laddhiṁ roceti tesaṁ
samānasaṁvāsako hoti. Itaresaṁ nānāsaṁvāsako.
Satta āpattiyo satta āpattikkhandhāti āpajjitabbato
āpattiyo rāsatthena khandhāti evaṁ dveyeva nāmāni hontīti
nāmavasena dukaṁ dassitaṁ. Kammena vā salākagāhena vāti ettha

495
Uddeso ceva kammañca ekaṁ. Vohāro ceva anussāvanā ca
salākagāho ca ekaṁ. Vohārānussāvanasalākagāhā pubbabhāgā.
Kammañceva uddeso ca pamāṇaṁ.
Addhānahīno nāma onavīsativasso. Aṅgahīno nāma
hatthacchinnādibhedo. Vatthuvipanno nāma paṇḍako tiracchānagato
ubhatobyañjanako ca. Avasesā theyyasaṁvāsakādayo aṭṭha
abhabbapuggalā karaṇadukkaṭakā nāma. Dukkaṭakiriyā dukkaṭakammā.
Imasmiṁyeva attabhāve katena attano kammena abhabbaṭṭhānaṁ
pattāti attho. Aparipūro nāma aparipuṇṇapattacīvaro. No ca
yācati nāma upasampadaṁ na yācati. Alajjissa ca bālassa cāti
alajjī sacepi tipiṭako hoti bālo ca sacepi saṭṭhivasso hoti
ubhopi nissāya na vattabbaṁ. Bālassa ca lajjissa ca yācatīti
ettha. Bālassa tvaṁ nissayaṁ gaṇhāhīti āṇāyapi nissayo
dātabbo. Lajjissa pana yācantasseva. Sātisāranti sadosaṁ
yaṁ ajjhācaranto āpattiṁ āpajjati.
Kāyena paṭikkosanā nāma hatthavikārādīhi paṭikkosanā.
Kāyena vā paṭijānātīti hatthavikārādīhi paṭijānāti. Upaghātikā
nāma upaghātā. Sikkhūpaghātikā nāma sikkhūpaghāto. Bhogūpaghātikā
nāma paribhogūpaghāto. Tattha tisso sikkhā asikkhato
sikkhūpaghātikā veditabbā. Saṅghikaṁ vā puggalikaṁ vā dupaparibhogaṁ
bhuñjato bhogūpaghātikā veditabbā.

496
Dve venayikāti dve atthā vinaye siddhā. Paññattaṁ
nāma sakale vinayapiṭake kappiyākappiyavasena paññattaṁ. Paññattā-
nulomannāma catūsu mahāpadesesu daṭṭhabbaṁ. Setughātoti
paccayaghāto. Yena cittena akapapiyaṁ kareyya tassa cittassāpi
anuppādananti attho. Mattākāritāti mattāya pamāṇena karaṇaṁ
pamāṇe ṭhānanti attho.
Kāyena āpajjatīti kāyadvārikaṁ kāyena āpajjati.
Vacīdvārikaṁ vācāya. Kāyena vuṭṭhātīti tiṇavatthārakasamathe vināpi
desanāya kāyeneva vuṭṭhāti. Desetvā vuṭṭhahanto pana vācāya
vuṭṭhāti.
Abbhantaraparibhogo nāma ajjhoharaṇaparibhogo. Bāhiraparibhogo
nāma sīsamakkhanādi.
Anāgataṁ bhāraṁ vahatīti atherova samāno therehi vahitabbaṁ
vījanagāha dhammajjhesanādibhāraṁ vahati taṁ nittharituṁ viriyaṁ ārabhati.
Āgataṁ bhāraṁ na vahatīti thero therakiccaṁ na karoti. Anujānāmi
bhikkhave therena bhikkhunā sāmaṁ vā dhammaṁ bhāsituṁ paraṁ vā
ajjhesituṁ anujānāmi bhikkhave therādheyyaṁ pāṭimokkhantievamādi
sabbaṁ parihāpetīti attho.
Na kukkuccāyitabbaṁ kukkuccāyatīti na kukkuccāyitabbaṁ
kukkuccāyitvā karoti. Kukkuccāyitabbaṁ na kukkuccāyatīti
kukkuccāyitabbaṁ na kukkuccāyitvā karoti. Etesaṁ dvinnaṁ divā ca

497
Ratto ca āsavā vaḍḍhantīti attho. Anantaradukepi
vuttapaṭipakkhavasena attho veditabbo. Sesaṁ tattha tattha vuttanayattā
uttānatthamevāti.
Dukavaṇṇanā niṭṭhitā.
Tikesu. Atthāpatti tiṭṭhante bhagavati āpajjatīti atthi
āpatti yaṁ tiṭṭhante bhagavati āpajjatīti attho. Esa nayo
sabbattha. Tattha ruhiruppādāpattiṁ tiṭṭhante āpajjati. Etarahi
kho panānanda bhikkhū aññamaññaṁ āvusovādena samudācaranti na vo
mamaccayena evaṁ samudācaritabbaṁ navakena ānanda bhikkhunā thero
bhikkhu bhadanteti vā āyasmāti vā samudācaritabboti vacanato
theraṁ āvusovādena samudācaraṇappaccayā āpattiṁ parinibbute bhagavati
āpajjati no tiṭṭhante. Imā dve āpattiyo ṭhapetvā
avasesā dharantepi bhagavati āpajjati parinibbutepi. Pavāretvā
anatirittaṁ bhuñjanto āpattiṁ kāle āpajjati no vikāle.
Vikālabhojanāpattiṁ pana vikāle āpajjati no kāle. Avasesaṁ
kāle ceva āpajjati vikāle ca. Sahāgāraseyyaṁ rattiṁ āpajjati
dvāraṁ asaṁvaritvā paṭisallīyanaṁ divā. Sesā rattiñceva divā
ca. Dasavassomhi atirekadasavassomhīti bālo abyatto parisaṁ
upaṭṭhapento dasavasso āpajjati na ūnadasavasso. Ahaṁ
paṇḍito byattoti navo vā majjhimo vā parisaṁ upaṭṭhapento
ūnadasavasso āpajjati no dasavasso. Sesaṁ dasavasso ceva

498
Āpajjati ūnadasavasso ca. Pañcavassomhīti bālo abyatto
anissāya vasanto pañcavasso āpajjati. Ahaṁ paṇḍito
byattoti navako anissāya vasanto ūnapañcavasso āpajjati.
Sesaṁ pañcavasso ceva āpajjati ūnapañcavasso ca. Anupasampannaṁ
padaso dhammaṁ vācento mātugāmassa dhammaṁ desentoti evarūpiṁ
āpattiṁ kusalacitto āpajjati. Pārājika visaṭṭhi kāyasaṁsagga

duṭṭhullāttakāmapāricariyaduṭṭhadosasaṅghabhedapahāradānatalasattikādibhedaṁakusala
-
citto āpajjati. Asañcicca sahāgāraseyyādiṁ abyākatacitto
āpajjati. Yaṁ arahā āpajjati sabbaṁ abyākatacittova
āpajjati. Methunadhammādibhedamāpattiṁ sukhavedanāsamaṅgī āpajjati.
Duṭṭhadosādibhedaṁ dukkhavedanāsamaṅgī. Yaṁ sukhavedanāsamaṅgī āpajjati
taṁyeva majjhatto hutvā āpajjanto adukkhamasukhavedanāsamaṅgī
āpajjati. Tayo paṭikkhepāti buddhassa bhagavato tayo paṭikkhepā
catūsu paccayesu mahicchatā asantuṭṭhitā kilesasallekhanakapaṭipattiyā
agopāyanā ime hi tayo dhammā buddhena bhagavatā paṭikkhittā.
Appicchatādayo pana tayo buddhena bhagavatā anuññātā. Tena
vutataṁ tayo anuññātāti. Dasavassomhīti parisaṁ upaṭṭhapento
pañcavassomhīti nissayaṁ agaṇhanto bālo āpajjati na paṇḍito.
Ūnadasavasso byattomhīti bahussutattā parisaṁ upaṭṭhapento
ūnapañcavasso ca nissayaṁ agaṇhanto paṇḍito āpajjati no
bālo. Avasesaṁ paṇḍito ceva āpajjati bālo ca. Vassaṁ

499
Anupagacchanto kāḷe āpajjati no juṇhe. Mahāpavāraṇāya
apavārento juṇhe āpajjati no kāḷe. Avasesaṁ kāḷe
ceva āpajjati juṇhe ca. Vassūpagamanaṁ kāḷe kappati no
juṇhe. Mahāpavāraṇāya pavāraṇā juṇhe kappati no
kāḷe. Sesaṁ anuññātaṁ kāḷe ceva kappati juṇhe ca.
Kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṁ
vassikasāṭikaṁ nivāsento hemante āpajjati. Kurundiyaṁ pana
kattikapuṇṇamīdivase apaccuddharitvā hemante āpajjatīti vuttaṁ.
Taṁpi suvuttaṁ. Cātumāsaṁ adhiṭṭhātuṁ tato paraṁ vikappetunti hi
vuttaṁ. Atirekamāse sese gimhāne pariyesanto atirekaḍḍhamāse
sese katvā nivāsento ca gimhe āpajjati nāma. Satiyā
vassikasāṭikāya naggo kāyaṁ ovassāpento vasse āpajjati
nāma. Pārisuddhiuposathaṁ vā adhiṭṭhānuposathaṁ vā karonto saṅgho
āpajjati. Suttuddesañca adhiṭṭhānuposathañca karonto gaṇo
āpajjati. Ekako suttuddesaṁ karonto puggalo āpajjati.
Pavāraṇāyapi eseva nayo. Saṅghuposatho ca saṅghapavāraṇā ca
saṅghasseva kappati. Gaṇuposatho ca gaṇapavāraṇā ca gaṇasseva
kappati. Adhiṭṭhānuposatho ca adhiṭṭhānapavāraṇā ca puggalasseva
kappati.
Pārājikaṁ āpannomhītiādīni bhaṇanto vatthuṁ chādeti
na āpattiṁ. Methunaṁ dhammaṁ paṭisevintiādīni bhaṇanto āpattiṁ

500
Chādeti no vatthuṁ. Yo neva vatthuṁ na āpattiṁ āroceti.
Ayaṁ vatthuñceva chādeti āpattiṁ ca. Paṭicchādetīti paṭicchādi.
Jantāgharameva paṭicchādi jantāgharapaṭicchādi. Itarāsupi eseva
nayo. Dvāraṁ pidahitvā antojantāghare ṭhitena parikammaṁ kātuṁ
vaṭṭati. Udake otiṇṇenāpi etadeva vaṭṭati. Ubhayattha
khādituṁ vā bhuñjituṁ vā na vaṭṭati. Vatthapaṭicchādi sabbattha
kappiyā. Tāya paṭicchannena sabbaṁ kātuṁ vaṭṭati. Vahantīti
yanti niyyanti nindaṁ vā paṭikkosaṁ vā na labhanti. Candamaṇḍalaṁ
abbhā mahikā dhūmarajarāhuvimuttaṁ vivaṭaṁyeva virocati na tesu aññatarena
paṭicchannaṁ. Tathā suriyamaṇḍalaṁ. Dhammavinayopi vivaritvā vibhajitvā
desiyamānova virocati no paṭicchanno.
Aññena bhesajjena karaṇīye aññaṁ viññāpento gilāno
āpajjati. Na bhesajjena karaṇīye bhesajjaṁ viññāpento
agilāno āpajjati. Avasesaṁ āpattiṁ gilāno ceva āpajjati
agilāno ca. Anto āpajjati no bahīti anūpakhajja seyyaṁ
kappento āpajjati. Bahi āpajjati no antoti saṅghikaṁ
mañcādiṁ ajjhokāse santharitvā pakkamanto bahi āpajjati.
Avasesaṁ pana anto ceva āpajjati bahi ca. Antosīmāyāti
āgantuko āgantukavattaṁ adassetvā sachattupāhano vihāraṁ pavisanto
upacārasīmaṁ okkantamattova āpajjati. Bahisīmāyāti gamiko
dārubhaṇḍapaṭisāmanādiṁ gamikavattaṁ apūretvā pakkamanto upacārasīmaṁ

501
Atikkantamattova āpajjati. Avasesaṁ anto sīmāya ceva āpajjati
bahi sīmāya ca.
Sati vuḍḍhatare anajjhiṭṭho dhammaṁ bhāsanto saṅghamajjhe
āpajjati nāma. Gaṇamajjhepi puggalasantikepi eseva nayo.
Kāyena vuṭṭhātīti tiṇavatthārakasamathena vuṭṭhāti. Kāyaṁ acāletvā
vācāya desentassa vācāya vuṭṭhāti. Vacīsampayuttaṁ kāyakiriyaṁ
katvā desentassa kāyena vācāya vuṭṭhāti nāma. Saṅghamajjhe
desanāgāminīpi vuṭṭhānagāminīpi vuṭṭhāti. Gaṇapuggalamajjhe pana
desanāgāminīpiyeva vuṭṭhāti.
Āgāḷhāya ceteyyāti āgāḷhāya daḷhabhāvāya ceteyya.
Tajjanīyakammādikatassa vattaṁ na pūrayato icchamāno saṅgho ukkhepanīyakammaṁ
kareyyāti attho. Alajjī ca hoti bālo ca apakatatto
cāti ettha bālo ayaṁ dhammādhammaṁ na jānātīti apakatatto vā
āpattānāpattiṁ na jānātīti na ettāvatā kammaṁ kātabbaṁ.
Bālabhāvamūlakaṁ apakatattabhāvamūlakañca āpattiṁ āpannassa kammaṁ
kātabbanti attho. Adhisīle sīlavipanno nāma dve āpattikkhandhe
āpanno. Ācāravipanno nāma pañca āpattikkhandhe
āpanno. Diṭṭhivipanno nāma antagāhikāya diṭṭhiyā
samannāgato. Tesaṁ āpattiṁ appassantānaṁ appaṭikarontānaṁ diṭṭhiṁ ca
anissajjantānaṁyeva kammaṁ kātabbaṁ. Kāyiko davo nāma
pāsakādīhi jutakīḷanādibhedo anācāro. Vācasiko davo nāma
502
Mukhāḷambarakaraṇādibhedo anācāro. Kāyikavācasiko nāma
naccanagāyanādibhedo dvīhipi dvārehi anācāro. Kāyiko anācāro
nāma kāyadvāre paññattasikkhāpadavītikkamo. Vācasiko anācāro
nāma vacīdvāre paññattasikkhāpadavītikkamo. Kāyikavācasiko nāma
dvāradvayepi paññattasikkhāpadavītikkamo. Kāyikena upaghātikenāti
kāyadvāre paññattassa sikkhāpadassa asikkhanena. Yo hi taṁ
na sikkhati so naṁ upaghāteti. Tasmā tassā taṁ asikkhanaṁ
kāyikaṁ upaghātikanti vuccati. Sesapadadvayepi eseva nayo.
Kāyikena micchājīvenāti jaṅghapesanikādinā vā gaṇḍuphāḷanādinā
vā vejjakammena. Vācasikenāti sāsanauggaṇhanāarocanādinā.
Tatiyapadaṁ ubhayasampayogavasena vuttaṁ. Alaṁ bhikkhu mā bhaṇḍananti
alaṁ bhikkhu mā bhaṇḍanaṁ kari mā kalahaṁ mā viggahaṁ mā vivādaṁ
karīti attho. Na voharitabboti na kiñci vattabbo. Vadatopi
hi tādisassa na vacanaṁ sotabbaṁ maññanti. Na kismiñci
paccekaṭṭhāneti kismiñci vījanīgāhādike ekasmiṁpi jeṭṭhakaṭṭhāne
na ṭhapetabboti attho. Okāsaṁ kārāpentassāti karotu
āyasmā okāsaṁ ahaṁ taṁ vattukāmoti evaṁ okāsaṁ kārentassa.
Nālaṁ okāsakammaṁ kātunti kiṁ tvaṁ karissasīti okāso na
kātabbo. Savacanīyaṁ nādātabbanti na ādātabbaṁ vacanaṁpi na
sotabbaṁ. Yattha gahetvā gantukāmo hoti na tattha gantabbanti
attho. Tīhaṅgehi samannāgatassa bhikkhuno vinayoti yaṁ so

503
Jānāti so tassa vinayo nāma hoti so na pucchitabboti
attho. Anuyogo na dātabboti idaṁ kappatīti pucchantassa
pucchāya okāso na dātabbo añño pucchāti vattabbo
yopi taṁ pucchati so aññaṁ pucchāti vattabbo iti so
neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na
sākacchitabboti vinayapañho na sākacchitabbo. Kappiyākappiyakathā
na saṁsandetabbā.
Idamappahāyāti etaṁ brahmacāripaṭiññātādikaṁ laddhiṁ
avijahitvā. Suddhaṁ brahmacārinti khīṇāsavaṁ bhikkhuṁ. Pātabyataṁ
āpajjatīti pātabyabhāvaṁ paṭisevanaṁ āpajjati. Idamappahāyāti
vacanato pana taṁ brahmacāripaṭiññātaṁ pahāya khīṇāsavaṁ musā mayā
bhaṇitaṁ khamatha meti khamāpetvā natthi kāmesu dosoti laddhiṁ
vijahitvā gativisodhanaṁ kareyya. Akusalamūlānīti akusalāni ceva
mūlāni ca akusalānaṁ vā mūlāni akusalamūlāni. Kusalamūlepi
eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni.
Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena
kataṁ duccaritaṁ kāyaduccaritaṁ. Eseva nayo sabbattha. Sesaṁ
tattha tattha vuttanayattā uttānamevāti.
Tikavaṇṇanā niṭṭhitā.
Catukkesu. Sakavācāya āpajjati paravācāya vuṭṭhātīti vacīdvārikaṁ
padasodhammādibhedaṁ āpattiṁ āpajjitvā tiṇavatthārakasamathaṭṭhānaṁ gato

504
Parassa kammavācāya vuṭṭhāti. Paravācāya āpajjati sakavācāya
vuṭṭhātīti pāpikāya diṭṭhiyā appaṭinissagge parassa kammavācāya
āpajjati puggalassa santike desento sakavācāya vuṭṭhāti.
Sakavācāya āpajjati sakavācāya vuṭṭhātīti vacīdvārikaṁ
padasodhammādibhedaṁ āpattiṁ sakavācāya āpajjati desetvā vuṭṭhahantopi
sakavācāya vuṭṭhāti. Paravācāya āpajjati paravācāya vuṭṭhātīti
yāvatatiyakaṁ saṅghādisesaṁ parassa kammavācāya āpajjati vuṭṭhahantopi
parassa parivāsakammavācādīhi vuṭṭhāti. Tato paresu. Kāyadvārikaṁ
kāyena āpajjati desento vācāya vuṭṭhāti. Vacīdvārikaṁ vācāya
āpajjati tiṇavatthārakena kāyena vuṭṭhāti. Kāyadvārikaṁ kāyena
āpajjati tameva tiṇavatthārakena kāyena vuṭṭhāti. Vacīdvārikaṁ vācāya
āpajjati tameva desento vācāya vuṭṭhāti. Saṅghikamañcassa
attano paccattharaṇena anatthato kāyaphusane lomagaṇanāya āpajji-
tabbāpattiṁ sahāgāraseyyāpattiñca pasutto āpajjati. Pabujjhitvā
pana āpannabhāvaṁ ñatvā desento paṭibuddho vuṭṭhāti. Jagganto
āpajjitvā pana tiṇavatthārakasamathaṭṭhāne sayanto paṭibuddho āpajjati
pasutto vuṭṭhāti nāma. Pacchimapadadvayaṁpi vuttānusāreneva
veditabbaṁ. Acittakāpattiṁ acittako āpajjati nāma. Pacchā
desento sacittako vuṭṭhāti. Sacittakāpattiṁ sacittako āpajjati
nāma. Tiṇavatthārakasamathaṭṭhāne sayanto acittako vuṭṭhāti.
Sesapadadvayaṁpi vuttānusāreneva veditabbaṁ. Yo sabhāgaṁ āpattiṁ

505
Deseti ayaṁ desanāpaccayā dukkaṭaṁ āpajjanto pācittiyādīsu
aññataraṁ deseti. Tañca desento dukkaṭaṁ āpajjati. Taṁ
pana dukkaṭaṁ āpajjanto pācittiyādito vuṭṭhāti. Pācittiyādito
vuṭṭhahanto taṁ āpajjati. Iti ekassa puggalassa ekameva
payogaṁ sandhāya atthi āpajjanto desetīti idaṁ catukkaṁ vuttanti
veditabbaṁ. Kammacatukke. Pāpikāya diṭṭhiyā appaṭinissaggāpattiṁ
kammena āpajjati desento akammena vuṭṭhāti. Visaṭṭhiādikaṁ
akammena āpajjati parivāsādinā kammena vuṭṭhāti. Samanubhāsanaṁ
kammeneva āpajjati kammena vuṭṭhāti. Sesaṁ akammena āpajjati
akammena vuṭṭhāti.
Parikkhāracatukke. Paṭhamo sakaparikkhāro. Dutiyo saṅghiko.
Tatiyo cetiyasantako. Catuttho gihiparikkhāro. Sace pana so
pattacīvaranavakammabhesajjānaṁ atthāya āhaṭo hoti. Apāpuraṇaṁ
dātuṁ anto vasāpetuṁ ca vaṭṭati.
Sammukhacatukke. Pāpikāya diṭṭhiyā appaṭinissaggāpattiṁ
saṅghassa sammukhāeva āpajjati. Vuṭṭhānakāle pana saṅghena
kiccaṁ natthīti parammukhā vuṭṭhāti. Visaṭṭhiādikaṁ parammukhā āpajjati
saṅghassa sammukhā vuṭṭhāti. Samanubhāsanaṁ saṅghassa sammukhā eva
āpajjati sammukhā vuṭṭhāti. Sesaṁ sampajānamusāvādādibhedaṁ
parammukhāva āpajjati parammukhā ca vuṭṭhāti. Ajānantacatukkaṁ
acittakacatukkasadisaṁ.

506
Liṅgapātubhāvenāti sayitasseva bhikkhussa vā bhikkhuniyā vā
liṅgaparivatte jāte sahāgāraseyyāpatti hoti. Idameva taṁ paṭicca
vuttaṁ. Ubhinnaṁpi pana asādhāraṇāpatti liṅgapātubhāvena vuṭṭhāti.
Saha paṭilābhacatukke. Yassa bhikkhuno liṅgaṁ parivattati so saha
liṅgapaṭilābhena paṭhamaṁ uppannavasena seṭṭhabhāvena ca purimaṁ purisaliṅgaṁ
jahati pacchime itthīliṅge patiṭṭhāti. Purisakuttapurisākārādivasena
pavattā kāyavacīviññattiyo paṭippassambhanti. Bhikkhūti vā purisoti
vā evaṁ pavattā paṇṇattiyo nirujjhanti. Yāni hi bhikkhunīhi
asādhāraṇāni chacattāḷīsa sikkhāpadāni tehi anāpattiyeva hoti.
Dutiyacatukke pana yassā bhikkhuniyā liṅgaṁ parivattati sā pacchā
samuppattiyā vā hīnabhāvena vā pacchimanti saṅkhagataṁ itthīliṅgaṁ
jahati vuttappakārena purimanti saṅkhagate purisaliṅge patiṭṭhāti.
Vuttaviparītā viññattiyo paṭippassambhanti. Bhikkhunīti vā itthīti
vā evaṁ pavattā paṇṇattiyo nirujjhanti. Yāni vā bhikkhūhi
asādhāraṇāni sataṁ tiṁsañca sikkhāpadāni tehi anāpattiyeva
hoti. Cattāro sāmukkaṁsāti cattāro mahāpadesā. Te hi
bhagavatā anuppanne vatthusmiṁ sayaṁ ukkaṁsitvā ukkhipitvā ṭhapitattā
sāmukkaṁsāti vuccanti. Paribhogāti ajjhoharaṇīyaparibhogā.
Udakaṁ pana akālikattā appaṭiggahitakaṁ vaṭṭati. Yāvakālikādīni
appaṭiggahitakāni ajjhoharituṁ na vaṭṭanti. Cattāri mahāvikaṭāni
kālodissattā yathāvuttakāle vaṭṭanti. Upāsako sīlavāti pañca

507
Vā dasa vā sīlāni gopayamāno.
Āgantukādicatukke. Sachattupāhano sasīsaṁ pārupanto vihāraṁ
pavisanto tattha vicaranto ca āgantukova āpajjati no
āvāsiko. Āvāsikavattaṁ akaronto pana āvāsiko āpajjati
no āgantuko. Sesaṁ kāyavacīdvārikaṁ āpattiṁ ubhopi āpajjanti.
Asādhāraṇaṁ āpattiṁ neva āgantuko āpajjati no āvāsiko.
Gamiyacatukkepi. Gamiyavattaṁ apūretvā gacchanto gamiko āpajjati
no āvāsiko. Āvāsikavattaṁ akaronto āvāsiko āpajjati
no gamiko. Sesaṁ ubhopi āpajjanti. Asādhāraṇaṁ āpattiṁ
ubhopi nāpajjanti.
Vatthunānattatādicatukke. Catunnaṁ pārājikānaṁ aññamaññaṁ
vatthunānattatāva hoti na āpattinānattatā. Sabbāpi hi sā
pārājikāpattiyeva. Saṅghādisesādīsupi eseva nayo. Bhikkhussa ca
bhikkhuniyā ca aññamaññaṁ kāyasaṁsagge bhikkhussa saṅghādiseso
bhikkhuniyā pārājikanti evaṁ āpattinānattatāva hoti na
vatthunānattatā. Ubhinnaṁpi kāyasaṁsaggova vatthu. Tathā lasuṇakhādane
bhikkhuniyā pācittiyaṁ bhikkhussa dukkaṭantievamādinā cettha nayena
yojanā veditabbā. Catunnaṁ pārājikānaṁ terasahi saṅghādisesehi saddhiṁ
vatthunānattatā ceva āpattinānattatā ca. Evaṁ saṅghādisesādīnaṁ
aniyatādīhi. Ādito cattāri pārājikāni ekato āpajjantānaṁ
bhikkhubhikkhunīnaṁ neva vatthunānattatā no āpattinānattatā. Visuṁ

508
Āpajjantesupi sesā sādhāraṇāpattiyo āpajjantesupi eseva
nayo. Vatthusabhāgādicatukke. Bhikkhussa ca bhikkhuniyā ca
kāyasaṁsagge vatthusabhāgatā no āpattisabhāgatā. Catūsu pārājikesu
āpattisabhāgatā no vatthusabhāgatā. Eseva nayo saṅghādisesādīsu.
Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesu vatthusabhāgatā ceva
āpattisabhāgatā ca. Esa nayo sabbāsu sādhāraṇāpattīsu.
Asādhāraṇāpattiyaṁ neva vatthusabhāgatā ca nāpattisabhāgatā ca.
Yo hi purimacatukke paṭhamapañho so idha dutiyo. Yo ca
tattha dutiyo so idha paṭhamo. Tatiyacatutthesu nānākaraṇaṁ
natthi.
Upajjhāyacatukke. Saddhivihārikassa upajjhāyena kattabba-
vattassa akaraṇe ca āpattiṁ upajjhāyo āpajjati no
saddhivihāriko. Upajjhāyassa kattabbavattaṁ akaronto saddhivihāriko
āpajjati no upajjhāyo. Sesaṁ ubhopi āpajjanti.
Asādhāraṇaṁ ubhopi nāpajjanti. Ācariyacatukkepi eseva nayo.
Ādiyantacatukke. Pādaṁ vā atirekapādaṁ vā sahatthā
ādiyanto garukaṁ āpajjati. Ūnakapādaṁ gaṇhāhīti āṇattiyā
aññaṁ payojento lahukaṁ āpajjati. Etena nayena sesapadattiyaṁ
veditabbaṁ. Abhivādanārahacatukke. Bhikkhunīnaṁ tāva bhattagge
navamabhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā no
paccupaṭṭhānārahā. Avisesena ca vippakatabhojanassa bhikkhussa yo

509
Koci vuḍḍhataro. Saṭṭhivassassāpi pārivāsikassa samīpaṁ gato
tadahupasampannopi paccupaṭṭhānāraho no abhivādanāraho.
Appaṭikkhittesu ṭhānesu vuḍḍho navakassa abhivādanāraho ceva
paccupaṭṭhānāraho ca. Navako pana vuḍḍhassa neva abhivādanāraho
na paccupaṭṭhānāraho. Āsanārahacatukkassa paṭhamapadaṁ purimacatukke
dutiyapadena dutiyapadañca paṭhamapadena atthato sadisaṁ.
Kālacatukke. Pavāretvā bhuñjanto kāle āpajjati no
vikāle. Vikālabhojanāpattiṁ vikāle āpajjati no kāle.
Sesaṁ kāle ceva vikāle ca. Asādhāraṇaṁ neva kāle no
vikāle. Paṭiggahitacatukke. Purebhattaṁ paṭiggahitāmisaṁ kāle
kappati no vikāle. Pānakaṁ vikāle kappati punadivasamhi no
kāle. Sattāhakālikaṁ yāvajīvikaṁ kāle ceva kappati vikāle ca.
Attano attano kālātītaṁ yāvakālikādittayaṁ akappiyamaṁsauggahitaka-
paṭiggahitakañca neva kāle kappati no vikāle. Paccantimacatukke.
Samudde sīmaṁ bandhanto paccantimesu janapadesu āpajjati
no majjhimesu. Pañcavaggena gaṇena upasampādento
gaṇaṅgaṇupāhanadhuvanahānacammattharaṇāni ca majjhimesu janapadesu āpajjati
no paccantimesu. Imāni cattāri idha na kappantīti vadantopi
paccantimesu āpajjati. Idha kappantīti vadanto pana majjhimesu
āpajjati. Sesāpattiṁ ubhayatthāpi āpajjati. Asādhāraṇaṁ
na katthaci āpajjati. Dutiyacatukke. Pañcavaggena gaṇena

510
Upasampadādicatubbidhaṁpi vatthu paccantimesu janapadesu kappati.
Idaṁ kappatīti dīpetuṁpi tattheva kappati no majjhimesu. Idaṁ
na kappatīti dīpetuṁ pana majjhimesu janapadesu kappati no
paccantimesu. Sesaṁ anujānāmi bhikkhave pañca loṇānītiādi
anuññātaṁ. Taṁ ubhayattha kappati. Yaṁ pana akappiyanti paṭikkhittaṁ
taṁ ubhayatthāpi na kappati. Antoādicatukke. Anūpakhajjaseyyādiṁ
anto āpajjati no bahi. Ajjhokāse saṅghikamañcādīni
nikkhipitvā pakkamanto bahi āpajjati no anto. Sesaṁ
anto ceva bahi ca. Asādhāraṇaṁ neva anto na bahi.
Antosīmādicatukke. Āgantuko vattaṁ na pūrento anto sīmāya
āpajjati. Gamiyo bahi sīmāya. Musāvādādiṁ anto sīmāya ca
bahi sīmāya ca āpajjati. Asādhāraṇaṁ na katthaci. Gāmacatukke.
Antaragharapaṭisaṁyuttaṁ sekhapaññattiṁ gāme āpajjati no
araññe. Bhikkhunī aruṇaṁ uṭṭhāpayamānā araññe āpajjati
no gāme. Musāvādādiṁ gāme ceva āpajjati araññe ca.
Asādhāraṇaṁ na katthaci.
Cattāro pubbakiccāti sammajjanī padīpo ca udakaṁ āsanena
cāti idaṁ catubbidhaṁ pubbakaraṇanti vuccatīti vuttaṁ. Chandapārisuddhi
utukkhānaṁ bhikkhugaṇanā ca ovādoti ime pana cattāro pubbakiccāti
veditabbā. Cattāro pattakallāti uposatho yāvatikā ca
bhikkhū kammappattā te āgatā honti sabhāgāpattiyo na vijjanti

511
Vajjanīyā ca puggalā tasmiṁ na honti pattakallanti vuccatīti.
Cattāri anaññapācittiyānīti etadeva paccayaṁ karitvā anaññaṁ
pācittiyanti evaṁ vuttāni anūpakhajjaseyyākappanasikkhāpadaṁ ehāvuso
gāmaṁ vā nigamaṁ vāti sikkhāpadaṁ sañcicca kukkuccaupadahanaṁ
upassutitiṭṭhananti imāni cattāri. Catasso bhikkhusammatiyoti ekarattaṁpi
ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā aññaṁ
navaṁ santhataṁ kārāpeyya aññatra bhikkhusammatiyā tato ce
uttariṁ vippavaseyya aññatra bhikkhusammatiyā duṭṭhullaṁ āpattiṁ
anupasampannassa āroceyya aññatra bhikkhusammatiyāti evaṁ āgatā
terasasammatīhi vimuttā aññatra sammatiyo.
Gilānacatukke. Aññabhesajjena karaṇīye lolatāya aññaṁ
viññāpento gilāno āpajjati. Abhesajjena karaṇīye bhesajjaṁ
viññāpento agilāno āpajjati. Musāvādādiṁ ubhopi.
Asādhāraṇaṁ ubhopi nāpajjanti. Sesaṁ sabbattha uttānamevāti.
Catukka vaṇṇanā niṭṭhitā.
Pañcakesu. Pañca puggalā niyatāti anantariyānamevetaṁ
gahaṇaṁ. Pañca chedanakā āpatti nāma pamāṇātikkante
mañcapīṭhe nisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvare ca veditabbā.
Pañcahākārehīti alajjitā aññāṇatā kukkuccapakatatā akappiye
kappiyasaññitā kappiye akappiyasaññitāti imehi pañcahi. Pañcāpattiyo
musāvādapaccayāti pārājikathullaccayadukkaṭasaṅghādisesapācittiyā.

512
Anāmantacāroti santaṁ bhikkhuṁ anāpucchā purebhattaṁ
pacchābhattaṁ kulesu cārittaṁ āpajjeyyāti imassa āpucchitvā
cārassa abhāvo. Anadhiṭṭhānanti gaṇabhojane aññatra samayāti
vuttaṁ samayaṁ adhiṭṭhahitvā bhojanaṁ adhiṭṭhānaṁ nāma. Tathā akaraṇaṁ
anadhiṭṭhānaṁ. Avikappanā nāma yā paramparabhojane vikappanā
vuttā tassā akaraṇaṁ. Imāni hi pañca piṇḍapātikassa
dhutaṅgeneva paṭikkhittāni. Ussaṅkitaparisaṅkitoti ye passanti ye
suṇanti tehi ussaṅkito ceva parisaṅkito ca. Apica akuppadhammo
khīṇāsavopi samāno. Tasmā agocarā pariharitabbā. Na hi
etesu sandissamāno ayasato vā garahato vā muccati.
Sosānikanti susāne patitakaṁ. Āpaṇikanti āpaṇadvāre patitakaṁ.
Thūpacīvaranti vammikaṁ parikkhipitvā balikammakataṁ. Abhisekikanti
nahānaṭṭhāne vā rañño abhisekaṭṭhāne vā chaḍḍitacīvaraṁ.
Gatapaṭiyāgatanti susānaṁ netvā puna ānītakaṁ. Pañca mahācorā
uttarimanussadhamme vuttā. Pañcāpattiyo kāyato samuṭṭhahantīti
paṭhamena āpattisamuṭṭhānena pañcāpattiyo āpajjati. Bhikkhu
kappiyasaññī saññācikāya kuṭiṁ karotīti evaṁ antarapeyyāle
vuttāpattiyo. Pañcāpattiyo kāyato ca vācato cāti tatiyena
āpattisamuṭṭhānena pañcāpattiyo āpajjati. Bhikkhu kappiyasaññī
saṁvidahitvā kuṭiṁ karotīti evaṁ tattheva vuttāapattiyo.
Desanāgāminiyoti ṭhapetvā pārājikañca saṅghādisesañca avasesā.

513
Pañca kammānīti tajjanīya niyasa pabbājanīya paṭisāraṇīyāni cattāri
ukkhepanīyañca tividhaṁpi ekanti pañca. Yāvatatiyake pañcāti
ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṁ samanubhāsanāya
appaṭinissajjantiyā pārājikaṁ thullaccayaṁ dukkaṭanti tisso.
Bhedakānuvattakādisamanubhāsanāsu saṅghādiseso. Pāpikāya diṭṭhiyā
appaṭinissagge pācittiyaṁ. Adinnanti aññena adinnaṁ. Aviditanti
paṭiggaṇhāmīti cetanāya abhāvena aviditaṁ. Akappiyanti pañcahi
samaṇakappehi akappiyakataṁ. Taṁ vā panaññaṁpi akappiyamaṁsaṁ
akappiyabhojanaṁ. Akatātirittanti pavāretvā atirittaṁ akataṁ.
Samajjadānanti naccasamajjādidānaṁ. Usabhadānanti gogaṇassa antare
usabhavissajjanaṁ. Cittakammadānanti āvāsaṁ kāretvā tattha cittakammaṁ
kātuṁ vaṭṭati. Idaṁ pana paṭibhāṇacittakammadānaṁ sandhāya vuttaṁ.
Imāni hi pañca kiñcāpi lokassa puññasammatāni athakho
apuññāni akusalāniyeva. Uppannaṁ paṭibhāṇanti ettha paṭibhāṇanti
kathetukamyatā vuccati. Ime pañca duppaṭivinodiyāti na
suppaṭivinodiyā. Upāyena pana kāraṇena anurūpāhi paccavekkhaṇa-
anusāsanādīhi sakkā paṭivinodetunti attho. Sakacittaṁ pasīdatīti
ettha imāni vatthūni. Kāḷandakāḷavāsī pussadevatthero kira
cetiyaṅgaṇaṁ sammajjitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā sinduvārakusumasanthatamiva
samavippakiṇṇavālikaṁ cetiyaṅgaṇaṁ olokento buddhārammaṇaṁ
pītipāmojjaṁ uppādetvā aṭṭhāsi. Tasmiṁ khaṇe māro pabbatapāde

514
Nibbattakāḷamakkaṭo viya hutvā cetiyaṅgaṇe gomayaṁ vippakiranto
gato. Thero nāsakkhi arahattaṁ pāpuṇituṁ sammajjitvā agamāsi.
Dutiyadivasepi jaraggavo hutvā tādisameva vippakāramakāsi. Tatiyadivase
vaṅkapādaṁ manussattabhāvaṁ nimminitvā pādena parikasanto agamāsi.
Thero evarūpo vibhacchapuriso samantā yojanappamāṇesu gocaragāmesu
natthi siyā nu kho māroti cintetvā mārosi tvanti āha.
Āma bhante māromhi nadāni vo vañcetuṁ asakkhinti. Diṭṭhapubbo
tayā tathāgatoti. Āma diṭṭhapubboti. Māro nāma mahānubhāvo
hoti iṅgha tāva buddhassa bhagavato attabhāvasadisaṁ attabhāvaṁ
nimmināhīti. Na sakkā bhante tādisaṁ rūpaṁ nimminituṁ apica
kho pana taṁ sarikkhakapaṭirūpakaṁ nimminissāmīti sakabhāvaṁ vijahitvā
buddharūpasadisena attabhāvena aṭṭhāsi. Thero māraṁ oloketvā
ayaṁ tāva sarāgasadosasamoho evaṁ sobhati kathaṁ nu kho bhagavā
so hi sabbaso vītarāgadosamohoti buddhārammaṇaṁ pītiṁ paṭilabhitvā
vipassanaṁ vaḍḍhetvā arahattaṁ pāpuṇi. Māro vañcitomhi tayā
bhanteti āha. Theropi kiṁ atthi jaramāra tādisaṁ vañcetunti
āha. Lokantaravihārepi datto nāma daharabhikkhu cetiyaṅgaṇaṁ
sammajjitvā olokento odātakasiṇaṁ paṭilabhi aṭṭha samāpattiyo
nibbatteti. Tato vipassanaṁ vaḍḍhetvā phalattayaṁ sacchākāsi.
Paracittaṁ pasīdatīti ettha imāni vatthūni. Tisso nāma daharabhikkhu
jambukolacetiyaṅgaṇaṁ sammajjitvā saṅkāracchaḍḍaniṁ hatthena gahetvāva

515
Aṭṭhāsi. Tasmiṁ khaṇe tissadattatthero nāma nāvāto oruyha
cetiyaṅgaṇaṁ olokento bhāvitacittena sammajjanaṭṭhānanti ñatvā
pañhāsahassaṁ pucchi. Itaro sabbaṁ vissajjesi. Aññatarasmiṁpi
vihāre thero cetiyaṅgaṇaṁ sammajjitvā vattaṁ paricchindi.
Yonakavisayato cetiyaṁ vandakā cattāro therā āgantvā cetiyaṅgaṇaṁ
disvā anto appavisitvā dvāreyeva ṭhatvā eko thero aṭṭha
kappe anussari eko soḷasa kappe eko vīsati kappe
eko tiṁsa kappe anussari. Devatā attamanā hontīti ettha
idaṁ vatthu. Ekasmiṁ kira vihāre eko bhikkhu cetiyaṅgaṇañca
bodhiyaṅgaṇañca sammajjitvā nahāyituṁ gato. Devatā imassa
vihārassa katakālato paṭṭhāya evaṁ vattaṁ pūretvā sammajjapubbo
bhikkhu natthīti pasannacittā āgantvā pupphahatthā aṭṭhaṁsu.
Thero āgantvā kataragāmavāsikatthāti āha. Bhante idheva
vasāma imassa vihārassa katakālato paṭṭhāya evaṁ vattaṁ pūretvā
sammajjapubbo bhikkhu natthīti tumhākaṁ bhante vatte pasīditvā
pupphahatthā ṭhitamhāti devatā āhaṁsu. Pasādikasaṁvattaniyanti ettha
idaṁ vatthu. Ekaṁ kira amaccaputtaṁ abhayattherañca ārabbha ayaṁ
kathā udapādi kinnu kho amaccaputto pāsādiko abhayattheroti
ubhopi ne ekasmiṁ ṭhāne olokessāmāti ñātakā amaccaputtaṁ
alaṅkaritvā mahācetiyaṁ vandāpessāmāti agamaṁsu. Theramātāpi
pāsādikaṁ cīvaraṁ kāretvā puttassa pahiṇi putto me kese

516
Chindāpetvā imaṁ cīvaraṁ pārupitvā bhikkhusaṅghaparivuto mahācetiyaṁ
vandatūti. Amaccaputto ñātiparivuto pācīnadvārena cetiyaṅgaṇaṁ
ārūḷho. Abhayatthero bhikkhusaṅghaparivuto dakkhiṇadvārena cetiyaṅgaṇaṁ
ārūhitvā cetiyaṅgaṇe tena saddhiṁ samāgantvā āha kiṁ tvaṁ
āvuso mahallakattherassa sammajjanaṭṭhāne kacavaraṁ chaḍḍetvā mayā
saddhiṁ yugagāhaṁ gaṇhasīti. Atītattabhāve kira abhayatthero mahallakatthero
nāma hutvā kājaragāme cetiyaṅgaṇaṁ sammajji. Amaccaputto
mahāupāsako hutvā sammajjanaṭṭhāne kacavaraṁ gahetvā chaḍḍesi.
Satthu sāsanaṁ kataṁ hotīti idaṁ sammajjanavattaṁ nāma buddhehi vaṇṇitaṁ.
Tasmā taṁ karontena satthu sāsanaṁ kataṁ hoti. Tatrīdaṁ vatthu.
Āyasmā kira sārīputto himavantaṁ gantvā ekasmiṁ pabbhāre
asammajjitvāva nirodhaṁ samāpajjitvā nisīdi. Bhagavā āvajjento
therassa asammajjitvā nisinnabhāvaṁ ñatvā ākāsenāgantvā therassa
purato asammajjanaṭṭhāne padāni dassetvā paccāgañchi. Thero
samāpattito vuṭṭhito bhagavato padāni disvā balavahirottappaṁ
paccupaṭṭhapetvā jaṇṇukehi patiṭṭhāya asammajjitvā nisinnabhāvaṁ
vata me satthā aññāsi saṅghamajjhedāni codanaṁ kāressāmīti
dasabalassa santikaṁ gantvā vanditvā nisīdi. Bhagavā kuhiṁ gatosi
sārīputtāti vatvā na paṭirūpaṁdāni te mayhaṁ anantare ṭhāne ṭhatvā
vicarantassa asammajjitvā nisīditunti āha. Tato paṭṭhāya thero
gaṇṭhikapaṭimuñcanaṭṭhānepitiṭṭhantopādena kacavaraṁ viyūhitvā tiṭṭhati.

517
Attano bhāsapariyantaṁ na uggaṇhātīti imasmiṁ vatthusmiṁ
ettakaṁ suttaṁ upalabbhati ettako vinicchayo ettakaṁ suttañca
vinicchayañca vakkhāmīti evaṁ attano bhāsitapariyantaṁ na uggaṇhāti.
Ayaṁ codakassa purimakathā ayaṁ pacchimakathā ayaṁ cuditakassa purimakathā
ayaṁ pacchimakathā ettha ettakaṁ gayhūpagaṁ ettakaṁ na gayhūpaganti
evaṁ anuggaṇhanto pana parassa bhāsapariyantaṁ na uggaṇhāti
nāma. Āpattiṁ na jānātīti pārājikaṁ vā saṅghādisesaṁ vāti
sattannaṁ āpattikkhandhānaṁ nānākaraṇaṁ na jānāti. Mūlanti dve
āpattiyā mūlāni kāyo ca vācā ca tāni na jānāti.
Samudayanti cha āpattisamuṭṭhānāni āpattisamudayo nāma tāni
na jānāti. Pārājikādīnaṁ vatthuṁ na jānātītipi vuttaṁ hoti.
Nirodhanti ayaṁ āpatti desanāya nirujjhati vūpasammati ayaṁ
vuṭṭhānenāti evaṁ āpattinirodhaṁ na jānāti. Satta samathe
na jānanto pana āpattinirodhagāminiṁ paṭipadaṁ na jānāti.
Adhikaraṇapañcake. Adhikaraṇaṁ nāma cattāri adhikaraṇāni.
Adhikaraṇassa mūlaṁ nāma tettiṁsa mūlāni. Vivādādhikaraṇassa dvādasa
mūlāni. Anuvādādhikaraṇassa cuddasa. Āpattādhikaraṇassa cha.
Kiccādhikaraṇassa ekaṁ. Tāni parato āvibhavissanti. Adhikaraṇasamudayo
nāma adhikaraṇasamuṭṭhānaṁ. Vivādādhikaraṇaṁ aṭṭhārasa bhedakaravatthūni
nissāya uppajjati anuvādādhikaraṇaṁ catasso vipattiyo āpattādhikaraṇaṁ
sattāpattikkhandhe kiccādhikaraṇaṁ cattāri saṅghakiccānīti

518
Imaṁ vibhāgaṁ na jānātīti attho. Adhikaraṇanirodhaṁ na jānātīti
dhammena vinayena satthusāsanena mūlāmūlaṁ gantvā vinicchayaṁ samathaṁ
pāpetuṁ na sakkoti. Idaṁ adhikaraṇaṁ dvīhi idaṁ catūhi idaṁ tīhi
idaṁ ekena samathena sammatīti evaṁ satta samathe ajānanto pana
adhikaraṇanirodhagāminiṁ paṭipadaṁ na jānāti nāma. Vatthuṁ na jānātīti
idaṁ pārājikassa vatthu idaṁ saṅghādisesassāti evaṁ sattannaṁ
āpattikkhandhānaṁ vatthuṁ na jānāti. Nidānanti sattannaṁ nagarānaṁ
idaṁ sikkhāpadaṁ ettha paññattaṁ idaṁ etthāti na jānāti.
Paññattiṁ na jānātīti tasmiṁ tasmiṁ sikkhāpade paṭhamapaññattiṁ
na jānāti. Anupaññattinti punappunaṁ paññattiṁ na jānāti.
Anusandhivacanapathanti kathānusandhivinicchayānusandhivasena vattuṁ na jānāti.
Ñattiṁ na jānātīti sabbena sabbaṁ ñattiṁ na jānāti. Ñattiyā
karaṇaṁ na jānātīti ñattikiccaṁ na jānāti. Osāraṇādīsu navasu
ṭhānesu ñattikammaṁ nāma hoti. Ñattidutiyañatticatutthakammesu
ñattiyā kammappatto hutvā tiṭṭhatīti na jānāti. Na pubbakusalo
hoti na aparakusaloti pubbe kathetabbañca pacchā kathetabbañca
na jānāti ñatti nāma pubbe ṭhapetabbā pacchā na ṭhapetabbātipi
na jānāti. Akālaññū ca hotīti kālaṁ na jānāti anajjhiṭṭho
ayācito bhāsati ñattikālaṁpi ñattikkhettaṁpi ñattiokāsaṁpi na
jānāti.
Mandattā momūhattāti kevalaṁ aññāṇena momūhabhāvena dhutaṅge

519
Ānisaṁsaṁ na jānāti. Pāpicchoti tena araññavāsena paccayalābhaṁ
patthayamāno. Pavivekanti kāyacittaupadhivivekaṁ. Idamaṭṭhitanti
imāya kalyāṇāya paṭipattiyā attho etassāti idamaṭṭhi idamaṭṭhino
bhāvo idamaṭṭhitā taṁ idamaṭṭhitaṁyeva nissāya na aññaṁ kiñci
lokāmisanti attho.
Uposathaṁ na jānātīti navavidhaṁ uposathaṁ na jānāti.
Uposathakammanti adhammena vaggādibhedaṁ catubbidhaṁ uposathakammaṁ
na jānāti. Pāṭimokkhanti dve mātikā na jānāti.
Pāṭimokkhuddesanti sabbaṁpi navavidhaṁ pāṭimokkhuddesaṁ na jānāti.
Pavāraṇanti navavidhaṁ pavāraṇaṁ na jānāti. Pavāraṇākammaṁ
uposathakammasadisameva.
Apāsādikapañcake. Apāsādikanti kāyaduccaritādi akusalakammaṁ
vuccati. Pāsādikanti kāyasucaritādi kusalakammaṁ vuccati.
Ativelanti velaṁ atikkamma bahutaraṁ kālaṁ kulesu appaṁ vihāreti
attho. Otāroti kilesānaṁ anto otaraṇaṁ. Saṅkiliṭṭhanti
duṭṭhullāpattikāyasaṁsaggādibhedaṁ.
Visuddhipañcake. Pavāraṇagahaṇena navavidhāpi pavāraṇā
veditabbā. Sesaṁ sabbattha uttānamevāti.
Pañcaka vaṇṇanā niṭṭhitā.
Chakkesu. Cha sāmīciyoti so ca bhikkhu anabbhito te ca
bhikkhū gārayhā ayaṁ tattha sāmīci yuñjantāyasmanto sakaṁ mā

520
Vo sakaṁ vinassāti ayaṁ tattha sāmīci ayaṁ te bhikkhu patto
yāva bhedanāya dhāretabboti ayaṁ tattha sāmīci tato nīharitvā
bhikkhūhi saddhiṁ saṁvibhajitabbaṁ ayaṁ tattha sāmīci aññātabbaṁ
paripucchitabbaṁ paripañhitabbaṁ ayaṁ tattha sāmīci yassa bhavissati
so harissatīti ayaṁ tattha sāmīci iti imā bhikkhupāṭimokkheyeva
cha sāmīciyo. Cha chedanakāti pañcake vuttā pañca bhikkhunīnaṁ
udakasāṭikāya saddhiṁ cha. Chahākārehīti alajjitā aññāṇatā
kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā
satisammosāti. Tattha ekarattachārattasattāhātikkamādīsu āpattiṁ
satisammosena āpajjati. Sesaṁ vuttanayameva. Cha ānisaṁsā
vinayadhareti pañcake vuttā pañca tassādheyyo uposathoti iminā
saddhiṁ cha. Cha paramānīti dasāhaparamaṁ atirekacīvaraṁ dhāretabbaṁ
māsaparamantena bhikkhunā taṁ cīvaraṁ nikkhipitabbaṁ santaruttaraparamantena
bhikkhunā tato cīvaraṁ sāditabbaṁ chakkhattuparamaṁ tuṇhībhūtena uddissa
ṭhātabbaṁ navaṁ pana bhikkhunā santhataṁ kārāpetvā chabbassāni
dhāretabbāni chabbassaparamatā dhāretabbaṁ tiyojanaparamaṁ sahatthā
hāretabbāni dasāhaparamaṁ atirekapatto dhāretabbo sattāhaparamaṁ
sannidhikārakaṁ paribhuñjitabbāni chārattaparamantena bhikkhunā tena
cīvarena vippavasitabbaṁ catukkaṁsaparamaṁ aḍḍhateyyakaṁsaparamaṁ
dvaṅgulapabbaparamaṁ
ādātabbaṁ aṭṭhaṅgulaparamaṁ mañcapaṭipādakaṁ aṭṭhaṅgulaparamaṁ
dantakaṭṭhanti iti imāni cuddasa paramāni. Tattha paṭhamāni cha

521
Ekaṁ chakkaṁ. Tato ekaṁ apanetvā sesesu ekekaṁ pakkhipitvāti-
ādinā nayena aññānipi chakkāni kātabbāni. Cha āpattiyoti
tīṇi chakkāni antarapeyyāle vuttāni. Cha kammānīti
tajjanīyaniyasapabbājanīyapaṭisāraṇīyāni cattāri āpattiyā adassane ca
appaṭikamme ca vuttadvayaṁpi ekaṁ pāpikāya diṭṭhiyā appaṭinissagge
ekanti. Cha nahāneti orenaḍḍhamāsaṁ nahāne. Vippakatacīvarādi-
chakkadvayaṁ kaṭhinakkhandhake niddiṭṭhaṁ. Sesaṁ sabbattha uttānamevāti.
Chakka vaṇṇanā niṭṭhitā.
Sattakesu. Satta sāmīciyoti pubbe vuttesu chasu sā ca
bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaṁ tattha sāmīcīti
imaṁ pakkhipitvā satta veditabbā. Satta adhammikā paṭiññātakaraṇāti
bhikkhu pārājikaṁ ajjhāpanno hoti pārājikena codiyamāno
saṅghādisesaṁ ajjhāpannomhīti paṭijānāti taṁ saṅgho saṅghādisesena
kāreti adhammikaṁ paṭiññātakaraṇanti evaṁ samathakkhandhake niddiṭṭhā.
Dhammikāpi tattheva niddiṭṭhā. Sattannaṁ anāpatti sattāhakaraṇīyena
gantunti vassūpanāyikakkhandhake vuttaṁ. Sattānisaṁsā vinayadhareti
tassādheyyo uposatho pavāraṇāti imehi dvīhi saddhiṁ pañcake
vuttā pañca satta honti. Satta paramānīti chakke vuttāniyeva
sattakavasena yojetabbāni. Katacīvarantiādīni dve sattakāni
kaṭhinakkhandhake niddiṭṭhāni. Bhikkhussa na hoti āpatti daṭṭhabbā
bhikkhussa hoti āpatti daṭṭhabbā bhikkhussa hoti āpatti

522
Paṭikātabbāti imāni tīṇi sattakāni. Dve adhammikāni ekaṁ
dhammikaṁ. Tāni tīṇipi campeyyakkhandhake niddiṭṭhāni.
Asaddhammāti asataṁ dhammā asanto vā dhammā asobhaṇā
hīnā lāmakāti attho. Saddhammāti sataṁ buddhādīnaṁ dhammā
santo vā dhammā sundarā uttamāti attho. Sesaṁ sabbattha
uttānamevāti.
Sattakavaṇṇanā niṭṭhitā.
Aṭṭhakesu. Aṭṭhānisaṁseti na mayaṁ iminā bhikkhunā saddhiṁ
uposathaṁ karissāma vinā iminā bhikkhunā uposathaṁ karissāma
na mayaṁ iminā bhikkhunā saddhiṁ pavāreyyāma saṅghakammaṁ karissāma
āsane nisīdissāma yāgupāne nisīdissāma bhattagge nisīdissāma
ekacchanne vasissāma yathāvuḍḍhaṁ abhivādanaṁ paccupaṭṭhānaṁ añjalīkammaṁ
sāmīcikammaṁ karissāma vinā iminā bhikkhunā karissāmāti
evaṁ kosambikakkhandhake vutte ānisaṁse. Dutiyāṭṭhakepi eseva
nayo. Tampi hi evameva kosambikakkhandhake vuttaṁ. Aṭṭha
yāvatatiyakāti bhikkhūnaṁ terasake cattāro bhikkhunīnaṁ sattarasake
bhikkhūhi asādhāraṇā cattāroti aṭṭha. Aṭṭhahākārehi kulāni
dūsetīti kulāni dūseti pupphena vā phalena vā cuṇṇena vā
mattikāya vā dantakaṭṭhena vā veḷunā vā vejjikāya vā
jaṅghapesanikena vāti imehi aṭṭhahi. Aṭṭha mātikā cīvarakkhandhake
aparā aṭṭha kaṭhinakkhandhake vuttā. Aṭṭhahi asaddhammehīti lābhena

523
Alābhena yasena ayasena sakkārena asakkārena pāpicchatāya
pāpamittatāya. Lokadhammā nāma lābhe sārāgo alābhe
paṭivirodho yase ayase pasaṁsāya nindāya sukhe sārāgo dukkhe
paṭivirodhoti. Aṭṭhaṅgiko musāvādoti vinidhāya saññanti iminā
saddhiṁ pāliyaṁ āgatehi sattahīti aṭṭhahi aṅgehi aṭṭhaṅgiko.
Aṭṭha uposathaṅgānīti
pāṇaṁ na haññe na cādinnamādiye
musā na bhāse na ca majjapo siyā
abrahmacariyā virameyya methunā
rattiṁ na bhuñjeyya vikālabhojanaṁ
mālaṁ na dhāre na ca gandhamācare
mañce chamāyaṁva sayetha santhate
etaṁ hi aṭṭhaṅgikamāhuposathaṁ
buddhena dukkhantagunā pakāsitanti
evaṁ vuttāni aṭṭha. Aṭṭha dūteyyaṅgānīti idha bhikkhave bhikkhu
sotā ca hoti sāvetā cātiādinā nayena saṅghabhedake vuttāni.
Titthiyavattāni mahākhandhake niddiṭṭhāni. Anatirittā ca atirittā ca
pavāraṇasikkhāpade niddiṭṭhā. Aṭṭhannaṁ paccuṭaṭhātabbanti bhattagge
vuḍḍhabhikkhunīnaṁ āsanampi tāsaṁyeva dātabbaṁ. Upāsikāti visākhā.
Aṭṭhānisaṁsā vinayadhareti pañcake vuttesu pañcasu tassādheyyo
uposatho pavāraṇā saṅghakammanti ime tayo pakkhipitvā aṭṭha

524
Veditabbā. Aṭṭha paramānīti pubbe vuttaparamāneva aṭṭhakavasena
yojetvā veditabbāni. Aṭṭhasu dhammesu sammāvattitabbanti
na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā
ṭhapetabbātiādinā nayena samathakkhandhake niddiṭṭhesu aṭṭhasu.
Sesaṁ sabbattha uttānamevāti.
Aṭṭhakavaṇṇanā niṭṭhitā.
Navakesu. Nava āghātavatthūnīti anatthamme acarītiādīni
nava. Nava āghātapaṭivinayāti anatthamme acari taṁ kutettha
labbhāti āghātaṁ paṭivinetītiādīni nava. Nava vinītavatthūnīti
navahi āghātavatthūhi ārati virati setughāto. Navahi saṅgho
bhijjatīti navannaṁ vā upāli atirekanavannaṁ vā saṅgharāji ceva hoti
saṅghabhedo cāti. Nava paramānīti pubbe vuttaparamāneva navakavasena
yojetvā veditabbāni. Taṇhāmūlakā nāma taṇhaṁ paṭicca
pariyesanā. Pariyesanaṁ paṭicca lābho. Lābhaṁ paṭicca vinicchayo.
Vinicchayaṁ paṭicca chandarāgo. Chandarāgaṁ paṭicca ajjhosānaṁ.
Ajjhosānaṁ paṭicca pariggaho. Pariggahaṁ paṭicca macchariyaṁ.
Macchariyaṁ paṭicca ārakkhā. Ārakkhādhikaraṇā daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā. Navavidhamānāti seyyassa
seyyohamasmīti mānādayo. Nava cīvarānīti ticīvaranti vā
vassikasāṭikāti vātiādinā nayena vuttāni. Na vikappetabbānīti
adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Nava adhammikāni

525
Dānānīti saṅghassa pariṇataṁ aññasaṅghassa vā cetiyassa vā
puggalassa vā pariṇāmeti cetiyassa pariṇataṁ aññacetiyassa vā
saṅghassa vā puggalassa vā pariṇāmeti puggalassa pariṇataṁ
aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṁ
vuttāni. Nava paṭiggahā paribhogāti etesaṁyeva dānānaṁ paṭiggahā ca
paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa dinnaṁ saṅghasseva
deti cetiyassa dinnaṁ cetiyasseva puggalassa dinnaṁ puggalasseva
detīti imāni tīṇi. Paṭiggahaparibhogāpi tesaṁyeva paṭiggahā ca
paribhogā ca. Nava adhammikā saññattiyoti adhammavādī puggalo
adhammavādī sambahulā adhammavādī saṅghoti evaṁ tīṇi tikāni
samathakkhandhake niddiṭṭhāni. Dhammikā saññattiyopi dhammavādī
puggalotiādinā nayena tattheva niddiṭṭhā. Adhammakamme
dve navakāni ovādavaggassa paṭhamasikkhāpadaniddese pācittiyavasena
vuttāni. Dhammakamme dve navakāni tattheva dukkaṭavasena vuttāni.
Sesaṁ sabbattha uttānamevāti.
Navaka vaṇṇanā niṭṭhitā.
Dasakesu. Dasa āghātavatthūnīti navake vuttāni nava
aṭṭhāne vā pana āghāto jāyatīti iminā saddhiṁ dasa honti.
Āghātapaṭivinayāpi tattha vuttā nava aṭṭhāne vā pana āghāto
jāyati taṁ kutettha labbhāti āghātaṁ paṭivinetīti iminā saddhiṁ dasa
veditabbā. Dasa vinītavatthūnīti dasahi āghātavatthūhi viratisaṅkhātāni

526
Dasa. Dasavatthukā micchādiṭaṭhīti natthi dinnantiādivasena
veditabbā. Atthi dinnantiādivasena sammādiṭṭhi. Sassato
lokotiādivasena pana antagāhikā diṭṭhi veditabbā. Dasa
micchattā micchādiṭṭhiādayo micchāvimuttipariyosānā. Viparītā
sammattā. Salākagāhā samathakkhandhake niddiṭṭhā. Dasahaṅgehi
samannāgato bhikkhu ubbāhikāya sammannitabboti sīlavā hotītiādinā
nayena samathakkhandhake vuttehi. Dasa ādīnavā rājante-
purappavesane rājasikkhāpade niddiṭṭhā. Dasa dānavatthūnīti annaṁ
pānaṁ vatthaṁ yānaṁ mālāgandhaṁ vilepanaṁ seyyāvasathaṁ padīpeyyaṁ.
Dasa ratanānīti muttāmaṇiveḷuriyādīni dasa.
Dasa paṁsukūlānīti sosānikaṁ pāpaṇikaṁ undurakhāyitaṁ upacikakhāyitaṁ
aggidaḍḍhaṁ gokhāyitaṁ ajikākhāyitaṁ thūpacīvaraṁ abhisekiyaṁ gatapaṭiyāgatanti
etesu upasampannena ussukkaṁ kātabbaṁ. Dasa cīvaradhāraṇānīti
sabbanīlakādicīvarāni dhārentīti vuttavasena dasāti kurundiyaṁ vuttaṁ.
Mahāaṭṭhakathāyaṁ pana navasu kappiyacīvaresu udakasāṭikaṁ vā saṅkacchikaṁ
vā pakkhipitvā dasāti vuttaṁ. Avandiyapuggalā senāsanakkhandhake
niddiṭṭhā. Akkosavatthūni omasavāde niddiṭṭhāni. Dasa ākārā
pesuññasikkhāpade niddiṭṭhā. Dasa senāsanānīti mañco pīṭhaṁ
bhisī bimbohanaṁ cimilikā uttarattharaṇaṁ taṭṭikā cammakhaṇḍo nisīdanaṁ
paccattharaṇaṁ tiṇasanthāro paṇṇasanthāroti. Dasa varāni yāciṁsūti
visākhā aṭṭha suddhodanamahārājā ekaṁ jīvako ekaṁ.

527
Yāguānisaṁsā ca akappiyamaṁsāni ca bhesajjakkhandhake niddiṭṭhāni.
Sesaṁ sabbattha uttānamevāti.
Dasakavaṇṇanā niṭṭhitā.
Ekādasakesu. Ekādasāti paṇḍakādayo ekādasa.
Ekādasa pādukāti dasa ratanamayā ekā kaṭṭhapādukā
tiṇapādukā muñjapādukā pabbajapādukādayo pana kaṭṭhapādukasaṅgahameva
gacchanti. Ekādasa pattāti tambalohamayena vā dārumayena vā
saddhiṁ dasa ratanamayā. Ekādasa cīvarānīti sabbanīlakādīni.
Ekādasa yāvatatiyakāti ukkhittānuvattikā bhikkhunī saṅghādisesā
aṭṭha ariṭṭho caṇḍakāḷīti. Ekādasa antarāyikā nāma na
sīmanimittātiādayo. Ekādasa cīvarāni adhiṭṭhātabbānīti ticīvaraṁ
vassikasāṭikā nisīdanaṁ paccattharaṇaṁ kaṇḍupaṭicchādi mukhapuñchanacoḷaṁ
parikkhāracoḷaṁ udakasāṭikā saṅkacchikāti. Na vikappetabbānīti
etāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Gaṇṭhikā
ca vīthā ca suttamayena saddhiṁ ekādasa honti. Te sabbe
khuddakakkhandhake niddiṭṭhā. Paṭhaviyo paṭhavisikkhāpade niddiṭṭhā.
Nissayapaṭipassaddhiyo upajjhāyamhā pañca ācariyamhā cha evaṁ
ekādasa. Avandiyapuggalā naggena saddhiṁ ekādasa te sabbe
senāsanakkhandhake niddiṭṭhā. Ekādasa paramāni pubbe vuttesu
cuddasasu ekādasakavasena yojetvā veditabbāni. Ekādasa
varānīti mahāpajāpatiyā yācitavarena saddhiṁ pubbe vuttāni dasa.

528
Ekādasa sīmādosā atikhuddakasīmaṁ sammannantītiādinā nayena
kammavagge āgamissanti. Akkosakaparibhāsake puggale
ekādasādīnavā nāma. Yo so bhikkhave bhikkhu akkosakaparibhāsako
sabrahmacārīnaṁ ariyupavādī aṭṭhānametaṁ anavakāso yaṁ so
ekādasannaṁ byasanānaṁ na aññataraṁ byasanaṁ nigaccheyya. Katamesaṁ
ekādasannaṁ. Anadhigataṁ nādhigacchati adhigatā parihāyati saddhammassa
na vodāyanti saddhammesu vā avamāniko hoti anabhirato vā
brahmacariyaṁ carati aññataraṁ vā saṅkiliṭṭhaṁ āpattiṁ āpajjati sikkhaṁ
vā paccakkhāya hīnāyāvattati gāḷhaṁ vā rogātaṅkaṁ phusati ummādaṁ
vā pāpuṇāti cittakkhepaṁ sammūḷho kālaṁ karoti kāyassa bhedā
parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatīti. Ettha
ca saddhammoti buddhavacanaṁ adhippetaṁ. Āsevitāyāti ādito
paṭṭhāya sevitāya. Bhāvitāyāti nipphāditāya vaḍḍhitāya vā.
Bahulīkatāyāti punappunaṁ katāya. Yānīkatāyāti suyuttayānasadisāya
katāya. Vatthukatāyāti yathā patiṭṭhā hoti evaṁ katāya.
Anuṭṭhitāyāti anu anu pavattitāya niccādhiṭṭhitāyāti attho.
Paricittāyāti samantato citāya sabbadisāsu citāya ācitāya
abhivaḍḍhitāyāti attho. Susamāraddhāyāti suṭṭhu samāraddhāya
vasībhāvaṁ upanītāyāti attho. Na pāpakaṁ supinanti pāpakameva
na passati bhaddakaṁ pana vuḍḍhikāraṇabhūtaṁ passati. Devatā
rakkhantīti ārakkhadevatā dhammikaṁ rakkhaṁ paccupaṭṭhāpenti.
529
Tuvaṭaṁ cittaṁ samādhiyatīti khippaṁ samādhiyati. Uttariṁ appaṭivijjhantoti
mettajjhānato uttariṁ arahattaṁ asacchikaronto sekho vā
puthujjano vā hutvā kālaṁ karonto brahmalokūpago hoti.
Sesaṁ sabbattha uttānamevāti.
Ekādasakavaṇṇanāpariyosānā
ekuttarikavaṇṇanā niṭṭhitā.
------------

530
Uposathādipucchāvijsajjanavaṇṇanā
----------
uposathakammassa ko ādītiādīnaṁ pucchānaṁ vissajjane.
Sāmaggī ādīti uposathaṁ karissāmāti sīmaṁ sodhetvā chandapārisuddhiṁ
āharitvā sannipatitānaṁ kāyasāmaggī ādi. Kiriyā majjheti pubbakiccaṁ
katvā pāṭimokkhaṁ osāraṇakriyā majjhe. Niṭṭhānaṁ pariyosānanti
tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti
idaṁ pāṭimokkhaniṭṭhānaṁ pariyosānaṁ. Pavāraṇākammassa sāmaggī
ādīti pavāraṇaṁ karissāmāti sīmaṁ sodhetvā chandapavāraṇaṁ āharitvā
sannipatitānaṁ kāyasāmaggī ādi. Kiriyā majjheti pavāraṇañatti ca
pavāraṇakathā ca majjhe. Saṅghanavakassa passanto paṭikarissāmīti
vacanaṁ pariyosānaṁ. Tajjanīyakammādīsu vatthu nāma yena vatthunā
kammāraho hoti taṁ vatthu. Puggaloti yena taṁ vatthu kataṁ so
puggalo. Kammavācā pariyosānanti kataṁ saṅghena itthannāmassa
bhikkhuno tajjanīyakammaṁ khamati saṅghassa tasmā tuṇhī evametaṁ
dhārayāmīti evaṁ tassā tassā kammavācāya avasānavacanaṁ pariyosānaṁ.
Sesaṁ sabbattha uttānamevāti.
Uposathādivissajjanavaṇṇanā niṭṭhitā.
--------------

531
Atthavasepakaraṇavaṇṇanā
----------
atthavase pakaraṇe. Dasa atthavasetiādīsu yaṁ vattabbaṁ taṁ
paṭhamapārājikavaṇṇanāyameva vuttaṁ. Yaṁ saṅghasuṭṭhu taṁ saṅghaphāsūtiādīsu
uparimaṁ uparimaṁ padaṁ heṭṭhimassa heṭṭhimassa attho. Atthasataṁ
dhammasatantiādimhi pana yadetaṁ dasasu dasasu ekekaṁ mūlaṁ katvā
dasakkhattuṁ yojanāya padasataṁ vuttaṁ. Tattha pacchimassa pacchimassa
padassa vasena atthasataṁ purimassa purimassa vasena dhammasataṁ veditabbaṁ.
Athavā ye dasa atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ
paññattaṁ ye pubbe paṭhamapārājikavaṇṇanāyaṁ tattha saṅghasuṭṭhutā
nāma saṅghassa suṭṭhubhāvo suṭṭhu devāti āgataṭṭhāne viya suṭṭhu
bhanteti vacanasampaṭicchanabhāvo yo ca tathāgatassa vacanaṁ sampaṭicchati
tassa taṁ dīgharattaṁ hitāya sukhāya hoti tasmā saṅghassa suṭṭhu
bhanteti mama vacanaṁ sampaṭicchanatthaṁ paññapessāmi asampaṭicchane ca
ādīnavaṁ sampaṭicchane ca ānisaṁsaṁ dassetvā na balakkārena
abhibhavitvāti etamatthaṁ āvikaronto āha saṅghasuṭṭhutāyāti
evamādinā nayena vaṇṇitā. Tesaṁ idha dasakkhattuṁ āgatattā
atthasataṁ tadatthajotakānañca padānaṁ vasena dhammasataṁ veditabbaṁ.
Imāni atthajotakānaṁ niruttīnaṁ vasena niruttisataṁ dhammabhūtānaṁ
niruttīnaṁ vasena niruttisatanti dve niruttisatāni. Atthasate ñāṇasataṁ

532
Dhammasate ñāṇasataṁ dvīsu niruttisatesu dve ñāṇasatānīti cattāri
ñāṇasatāni ca veditabbāni.
Atthasataṁ dhammasataṁ dve ca niruttisatāni
cattāri ñāṇasatāni atthavasepakaraṇeti
hi yaṁ vuttaṁ idametaṁ paṭicca vuttanti.
Atthavasepakaraṇavaṇṇanā niṭṭhitā.
Iti samantapāsādikāya
vinayasaṁvaṇṇanāya mahāvagga vaṇṇanā niṭṭhitā.
---------

533
Paṭhamagāthāsaṅgaṇikavaṇṇanā
---------
ekaṁsaṁ cīvaraṁ katvāti ekasmiṁ aṁse cīvaraṁ katvā sādhukaṁ
uttarāsaṅgaṁ karitvāti attho. Paggaṇhitvāna añjalinti
dasanakhasamodhānasamujjalaṁ añjaliṁ ukkhipitvā. Āsiṁsamānarūpovāti
paccāsiṁsamānarūpo viya. Kissa tvaṁ idhamāgatoti kena kāraṇena kimatthaṁ
patthayamāno tvaṁ idha āgato. Ko evamāha. Sammāsambuddho.
Kaṁ evamāha. Āyasmantaṁ upāliṁ. Iti āyasmā upālī
bhagavantaṁ upasaṅkamitvā dvīsu vinayesūti imaṁ gāthaṁ pucchi. Athassa
bhagavā bhaddako te ummaṅgotiādīni vatvā taṁ vissajjesi. Eseva
nayo sabbattha. Iti ime sabbapañhe buddhakāle upālitthero
pucchi. Bhagavā byākāsi. Saṅgītikāle pana mahākassapatthero
pucchi. Upālitthero byākāsi. Tattha bhaddako te ummaṅgoti
bhaddakā te paññā. Paññā hi avijjandhakārato ummujjitvā
ṭhitattā ummaṅgoti vuccati. Tagghāti kāraṇatthe nipāto.
Yasmā maṁ pucchasi tasmā te ahamakkhissanti attho.
Sampaṭicchanatthe vā. Tagghāti hi iminā vacanaṁ sampaṭicchitvā
akkhissanti āha. Samādahitvā visibbenti sāmisena sasitthakanti
imāni tīṇiyeva sikkhāpadāni bhaggesu paññattāni. Yantvaṁ

534
Apucchimhāti yaṁ tvaṁ apucchimhā. Akittayīti abhāsi. Noti
amhākaṁ. Tantaṁ byākatanti yaṁ yaṁ puṭṭhaṁ taṁ tadeva byākataṁ.
Anaññathāti aññathā akatvā byākataṁ. Ye duṭṭhullā sā
sīlavipattīti ettha kiñcāpi sīlavipatti nāma pañhe natthi athakho
duṭṭhullaṁ vijsajjetukāmatāyetaṁ vuttaṁ. Catūsu hi vipattīsu duṭṭhullaṁ
ekāya vipattiyā saṅgahitaṁ. Aduṭṭhullaṁ tīhi vipattīhi saṅgahitaṁ.
Tasmā ye duṭṭhullā sā sīlavipattīti vatvā tameva vitthārato
dassetuṁ pārājikaṁ saṅghādiseso sīlavipattīti vuccatīti āha.
Idāni tissannaṁ vipattīnaṁ vasena aduṭṭhullaṁ dassetuṁ thullaccayanti-
ādimāha. Tattha yo cāyaṁ akkosati hassādhippāyoti idaṁ
dubbhāsitassa vatthudassanatthaṁ vuttaṁ. Abbhācikkhatīti tathāhaṁ bhagavatā
dhammaṁ desitaṁ ājānāmīti vadanto abbhācikkhati. Ayaṁ sā
ājīvavipattisammatāti ayaṁ chahi sikkhāpadehi saṅgahitā ājīvavipatti
nāma catutthā vipattisammatāti.
Ettāvatā aduṭṭhullanti idaṁ vissajjitaṁ hoti. Idāni
ye ca yāvatatiyakāti pañhaṁ vissajjetuṁ ekādasātiādimāha.
Yasmā pana ye ca yāvatatiyakāti ayaṁ pañho ekādasa yāvatatiyakāti
evaṁ saṅkhāvasena vissajjito tasmā saṅkhānusandhivaseneva kati
chedanakānītiādike aññe antarāpañhe pucchi. Tesaṁ vissajjanatthaṁ
cha chedanakānītiādi vuttaṁ. Tattha ekaṁ bhedanakaṁ ekaṁ uddālanakaṁ
sorasa jānanti paññattāti idameva apubbaṁ. Sesaṁ mahāvagge

535
Vibhattameva. Yaṁ panetaṁ apubbaṁ tattha ekaṁ bhedanakanti sūcigharaṁ.
Ekaṁ uddālanakanti tūlonaddhamañcapīṭhaṁ. Sorasāti soḷasa.
Jānanti paññattāti jānanti evaṁ vatvā paññattā. Te evaṁ
veditabbā jānaṁ saṅghikaṁ lābhaṁ pariṇataṁ attano pariṇāmeyya jānaṁ
pubbūpagataṁ bhikkhuṁ anūpakhajja nisajjaṁ kappeyya jānaṁ sappāṇakaṁ
udakaṁ tiṇaṁ vā mattikaṁ vā siñceyya vā siñcāpeyya vā jānaṁ
bhikkhunīparipācitaṁ piṇḍapātaṁ bhuñjeyya jānaṁ āsādanāpekkho
bhuttasmiṁ pācittiyaṁ jānaṁ sappāṇakaṁ udakaṁ paribhuñjeyya jānaṁ
yathādhammaṁ nīhatādhikaraṇaṁ jānaṁ duṭṭhullaṁ āpattiṁ paṭicchādeyya
jānaṁ ūnavīsativassaṁ puggalaṁ upasampādeyya jānaṁ theyyasatthena
saddhiṁ jānaṁ tathāvādinā bhikkhunā akaṭānudhammena jānaṁ tathānāsitaṁ
samaṇuddesaṁ jānaṁ saṅghikaṁ lābhaṁ pariṇataṁ puggalassa pariṇāmeyya
jānaṁ pārājikaṁ dhammaṁ ajjhāpannaṁ bhikkhuniṁ neva attanā codeyya
jānaṁ coriṁ vajjhaviditaṁ anapaloketvā jānaṁ sabhikkhukaṁ ārāmaṁ
anāpucchā paviseyyāti.
Idāni sādhāraṇaṁ asādhāraṇanti imaṁ purimaṁ pañhaṁ vissajjento
vīsaṁ dve satānītiādimāha.
Tattha bhikkhunīhi asādhāraṇesu. Cha saṅghādisesāti visaṭṭhi
kāyasaṁsaggo duṭṭhullaṁ attakāmaṁ kuṭī vihāroti. Dveaniyatehi
aṭṭhimeti dvīhi aniyatehi saddhiṁ aṭṭha ime. Nissaggiyā dvādasāti
dhovanaṁ ca paṭiggaho koseyyaṁ suddhaṁ dve bhāgā chabbassāni nisīdanaṁ

536
Dve lomā paṭhamo patto vassikā āraññakena vāti ime
dvādasa. Dvāvīsati khuddakāti sakalo bhikkhunīvaggo paramparā ca
bhojanaṁ anatirittaṁ abhihaṭṭhuṁ paṇītañca acelakaṁ onaṁ duṭṭhullacchādanaṁ
mātugāmena saddhiṁ yā ca anikkhantarājake santaṁ bhikkhuṁ anāpucchā
vikāle gāmappavesanaṁ nisīdane ca yā sikkhā vassikā yā ca
sāṭikā dvāvīsati imā sikkhā khuddakesu pakāsitāti.
Bhikkhūhi asādhāraṇesupi. Saṅghamhā dasa nissareti saṅghamhā
dasa nissāriyatīti evaṁ vibhaṅge vuttā. Mātikāyaṁ pana nissāraṇīyaṁ
saṅghādisesanti evaṁ āgatā dasa. Nissaggiyāni dvādasāti
bhikkhunīvibhaṅge vibhattāni nissaggiyāneva. Khuddakāpi tattha vibhattakhuddakā
eva. Tathā aṭṭha pāṭidesanīyā iti satañceva tiṁsañca sikkhā
bhikkhunīnaṁ bhikkhūhi asādhāraṇā. Sesaṁ imasmiṁ sādhāraṇavissajjane
uttānameva.
Idāni vibhattiyo ca yehi samathehi sammantīti imaṁ pañhaṁ
vissajjento aṭṭheva pārājikātiādimāha. Tattha durāsadāti
iminā tesaṁ sappaṭibhayataṁ dasseti. Kaṇhasappādayo viya hi ete
durāsadā durupagamanā durāsajjanā āpajjiyamānā mūlacchedāya
saṁvattanti. Tālavatthusamūpamāti sabbaṁ tālaṁ uddharitvā tālassa
vatthumattakaraṇena samūpamā. Yathā vatthumattakato tālo na puna
pākatiko hoti evaṁ na puna pākatikā honti. Evaṁ sādhāraṇaṁ
upamaṁ dassetvā puna ekekassa vuttaupamaṁ dassento

537
Paṇḍupalāsotiādimāha. Avirūḷhi bhavanti teti yathā ete
paṇḍupalāsādayo puna haritādibhāvena avirūḷhidhammā honti evaṁ
pārājikāpi puna pakatisīlabhāvena avirūḷhidhammā hontīti attho.
Ettāvatā vibhattiyo ca yehi samathehi sammantīti ettha imā
tāva aṭṭha pārājikavibhattiyo kehici samathehi na sammantīti
evaṁ dassitaṁ hoti.
Yā pana vibhattiyo sammanti tā dassetuṁ tevīsaṁ saṅghādisesātiādi
vuttaṁ. Tattha tīhi samathehīti sabbasaṅgāhikavacanametaṁ.
Saṅghādisesā hi dvīheva samathehi vūpasammanti na tiṇavatthārakena.
Sesā tīhipi sammanti.
Dve uposathā dve pavāraṇāti idaṁ bhikkhūnaṁ ca bhikkhunīnaṁ ca
vasena vuttaṁ vibhattimattadassanavaseneva cetaṁ vuttaṁ na samathehi
vūpasamanavasena. Bhikkhūposatho bhikkhunīuposatho bhikkhupavāraṇā
bhikkhunīpavāraṇāti imāpi hi catasso vibhattiyo vibhajanānīti attho.
Cattāri kammānīti adhammena vaggādīni uposathakammāni. Pañceva
uddesā caturo bhavanti anaññathāti bhikkhūnaṁ pañca uddesā
bhikkhunīnaṁ caturo bhavanti aññathā na bhavanti. Imā aparāpi
vibhattiyo āpattikkhandhā ca bhavanti satta adhikaraṇāni cattārīti
imā pana vibhattiyo samathehi sammanti tasmā sattahi samathehīti-
ādimāha. Athavā dve uposathā dve pavāraṇā cattāri
kammāni ca pañceva uddesā caturo bhavanti anaññathāti imāpi

538
Hi vibhattiyo nissāya nassantete vinassantetetiādinā nayena
yā āpattiyo uppajjanti tā yasmā vuttappakāreheva samathehi
sammanti tasmā tammūlikānaṁ āpattīnaṁ samathadassanatthaṁpi tā
vibhattiyo vuttāti veditabbā. Kiccaṁ ekenāti kiccādhikaraṇaṁ ekena
samathena sammati. Evaṁ pucchānukkamena sabbapañhe vissajjetvā
idāni āpattikkhandhā ca bhavanti sattāti ettha saṅgahitāapattik-
khandhānaṁ paccekaṁ nibbacanamattaṁ dassento pārājikantiādimāha.
Tattha pārājikanti paṭhamagāthāya ayamattho. Yadidaṁ puggalāpatti-
sikkhāpadapārājikesu āpattipārājikaṁ nāma vuttaṁ taṁ āpajjanto
puggalo yasmā pārājiko parājayamāpanno saddhammā cutoparaddho
bhaṭṭho niraṅkato ca hoti. Anīhaṭe tasmiṁ puggale puna uposatha-
pavāraṇādibhedo saṁvāso natthi. Tenetaṁ itivuccatīti tena kāraṇena
etaṁ āpattipārājikaṁ pārājikanti vuccati. Ayaṁ hettha saṅkhepattho
yasmā pārājiko hoti etena tasmā etaṁ pārājikanti vuccati.
Dutiyagāthāyapi byañjanaṁ anādiyitvā atthamattameva dassetuṁ saṅghova
deti parivāsantiādi vuttaṁ. Ayaṁ panettha attho. Imaṁ āpattiṁ
āpajjitvā vuṭṭhātukāmassa yantaṁ āpattivuṭṭhānaṁ ādimhi ceva
parivāsadānatthāya ādito sese ca majjhe mānattadānatthāya mūlāya
paṭikassanena vā saha mānattadānatthāya avasāne abbhānatthāya ca
saṅgho icchitabbo. Na hettha ekaṁpi kammaṁ vinā saṅghena
sakkā kātunti. Saṅgho ādimhi ceva sese ca icchitabbo

539
Assāti saṅghādiseso. Tatiyagāthāya. Aniyato na niyatoti
yasmā na niyato tasmā aniyato ayamāpattikkhandhoti attho.
Kiṁkāraṇā na niyatoti. Anekaṁsikatamidaṁ 1- yasmā idaṁ sikkhāpadaṁ
anekaṁsena katanti attho. Kathaṁ anekaṁsena. Tiṇṇamaññataraṁ
ṭhānaṁ. Tiṇṇaṁ dhammānaṁ aññatarena kāretabboti hi tattha
vuttaṁ. Tasmā aniyatoti pavuccati so āpattikkhandho aniyatoti
vuccati. Yathā ca tiṇṇaṁ aññataraṁ ṭhānaṁ evaṁ dvinnaṁ aññataraṁ
ṭhānaṁ yattha vuttaṁ sopi aniyatoyeva. Catutthagāthāya. Accayo
tena samo natthīti desanāgāmīsu accayesu tena samo thūlo accayo
natthi tenetaṁ iti vuccati thūlattā accayassa etaṁ thullaccayanti
vuccatīti attho. Pañcamagāthāya. Nissajjitvā yaṁ deseti
tenetanti nissajjitvā desetabbato nissaggiyanti vuccatīti attho.
Chaṭṭhagāthāya. Pāteti kusalaṁ dhammanti sañcicca āpajjantassa
kusaladhammasaṅkhātaṁ kusalacittaṁ pāteti tasmā pāteti cittanti
pācittiyaṁ. Yaṁ pana cittaṁ pāteti taṁ yasmā ariyamaggaṁ aparajjhati
cittasammohakāraṇaṁ ca hoti. Tasmā ariyamaggaṁ aparajjhati
cittasammohanaṭṭhānanti ca vuttaṁ. Pāṭidesanīyagāthāsu gārayhaṁ
āvuso dhammaṁ āpajjinti vuttagārayhabhāvakaraṇadassanatthameva bhikkhu
aññātako santotiādi vuttaṁ. Paṭidesetabbato pana sā
āpatti pāṭidesanīyāti vuccati. Dukkaṭagāthāya aparaddhaṁ viraddhaṁ

1. anekaṁsikataṁ padanti pāli.

540
Khalitanti sabbametaṁ yaṁ ca dukkaṭanti ettha vuttassa dukkaṭassa
pariyāyavacanaṁ. Yañhi duṭṭhu kataṁ virūpaṁ vā kataṁ taṁ dukkaṭaṁ taṁ
panetaṁ yathā satthārā vuttaṁ evamassa akatattā aparaddhaṁ kusalaṁ
virajjhitvā pavattattā viraddhaṁ ariyamaggapaṭipadamanārūḷhattā khalitaṁ.
Yaṁ manusso kareti idaṁ panettha opammanidassanaṁ. Tassattho
yathā yaṁ loke manusso āvī vā yadi vā raho pāpaṁ karoti taṁ
dukkaṭanti pavedenti. Evamidaṁpi buddhapaṭikuṭṭhena lāmakabhāvena
pāpaṁ tasmā dukkaṭanti veditabbaṁ. Dubbhāsitagāthāya dubbhāsitaṁ
durābhaṭṭhanti duṭṭhu ābhaṭṭhaṁ bhāsitaṁ lapitanti durābhaṭṭhaṁ. Yaṁ
durābhaṭṭhaṁ taṁ dubbhāsitanti attho. Kiñci bhiyyo saṅkiliṭṭhaṁ ca
yaṁ padaṁ saṅkiliṭṭhaṁ yasmā taṁ padaṁ hotīti attho. Tathā yaṁ ca
viññū garahanti yasmā ca naṁ viññū garahantīti attho. Tenetaṁ
iti vuccatīti tena saṅkiliṭṭhabhāvena ca viññūgarahenāpi ca etaṁ
iti vuccati dubbhāsitanti etaṁ vuccatīti attho. Sekhiyagāthāya
ādi cetaṁ caraṇañcātiādinā nayena sekhassa santabhāvaṁ dīpeti
tasmā sekhassa idaṁ sekhiyanti ayamettha saṅkhepattho. Idaṁ
garukalahukañcāpītiādipañhehi asaṅgahitassa handa vākyaṁ suṇoma
teti iminā pana āyācanavacanena saṅgahitassa atthassa dīpanatthaṁ
vuttanti veditabbaṁ. Channamativassatītiādimhipi eseva nayo.
Tattha channamativassatīti gehaṁ tāva tiṇādīhi acchannaṁ ativassati.
Idaṁ pana āpattisaṅkhātaṁ gehaṁ channaṁ ativassati. Mūlāpattiṁ hi

541
Chādento aññaṁ navaṁ āpattiṁ āpajjati. Vivaṭaṁ nātivassatīti
gehaṁ tāva avivaṭaṁ succhannaṁ nātivassati. Idaṁ pana anāpattisaṅkhātaṁ
gehaṁ vivaṭaṁ nātivassati. Mūlāpattiṁ hi vivaranto desanāgāminiṁ
desetvā vuṭṭhānagāminito vuṭṭhahitvā suddhante patiṭṭhāti. Āyatiṁ
saṁvaranto aññaṁ āpattiṁ nāpajjati. Tasmā channaṁ vivarethāti
tena kāraṇena desanāgāminiṁ desento vuṭṭhānagāminito ca vuṭṭhahanto
channaṁ vivaretha. Evantaṁ nātivassatīti evañcetaṁ vivaṭaṁ nātivassatīti
attho. Gati migānaṁ pavananti ajjhokāse byagghādīhi paṭipātiyamānānaṁ
migānaṁ pavanaṁ rukkhādigahanaṁ araññaṁ gati paṭisaraṇaṁ hoti.
Taṁ patvā te assāsanti. Eteneva nayena ākāso pakkhīnaṁ
gati avassaṁ upagamanaṭṭhena vibhavo gati dhammānaṁ sabbesaṁpi
saṅkhatadhammānaṁ vināso gati. Na hi te vināsaṁ āgacchantā ṭhātuṁ
sakkonti. Sucirampi ṭhatvā pana nibbānaṁ arahato gati khīṇāsavassa
arahato anupādisesā nibbānadhātu ekaṁsena gatīti attho.
Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
---------

542
Adhikaraṇabhedavaṇṇanā
--------
adhikaraṇabhede. Ime dasa ukkoṭāti adhikaraṇānaṁ
ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṁ ukkoṭaṁ dassetuṁ
vivādādhikaraṇaṁ ukkoṭento kati samathe ukkoṭetītiādimāha. Tattha
vivādādhikaraṇaṁ ukkoṭento dve samathe ukkoṭetīti sammukhāvinayaṁ
ca yebhuyyasikañca ime dve ukkoṭeti paṭisedheti paṭikkosetīti
attho. Anuvādādhikaraṇaṁ ukkoṭento cattāroti sammukhāvinayaṁ
sativinayaṁ amūḷhavinayaṁ tassa pāpiyasikanti ime cattāro samathe
ukkoṭeti. Āpattādhikaraṇaṁ ukkoṭento tayoti sammukhāvinayaṁ
paṭiññātakaraṇaṁ tiṇavatthārakanti ime tayo samathe ukkoṭeti.
Kiccādhikaraṇaṁ ukkoṭento ekanti sammukhāvinayaṁ imaṁ ekaṁ samathaṁ
ukkoṭeti.
Kati ukkoṭātiādipucchānaṁ vissajjane. Dvādasasu ukkoṭesu
akataṁ kammantiādayo tāva tayo ukkoṭā visesato dutiye
anuvādādhikaraṇe labbhanti. Anīhatantiādayo tayo paṭhame
vivādādhikaraṇe labbhanti. Avinicchitantiādayo tayo tatiye
āpattādhikaraṇe labbhanti. Avūpasantantiādayo tayo catutthe
kiccādhikaraṇe labbhanti. Apica dvādasāpi ekekasmiṁ adhikaraṇe

543
Labbhantiyeva. Tatthajātakaṁ adhikaraṇaṁ ukkoṭetīti yasmiṁ vihāre mayhaṁ
iminā patto gahito cīvaraṁ gahitantiādinā nayena pattacīvarādīnaṁ
atthāya adhikaraṇaṁ uppannaṁ hoti tasmiṁyeva vihāre āvāsikā
sannipatitvā alaṁ āvusoti attapaccatthike saññāpetvā
pālimuttakavinicchayeneva vūpasamenti. Idaṁ tatthajātakaṁ adhikaraṇaṁ nāma.
Yenāpi vinicchayeneva samitaṁ sopi eko samathoyeva. Imaṁ
ukkoṭentassāpi pācittiyaṁ. Tatthajātakaṁ vūpasantanti sace pana
taṁ adhikaraṇaṁ nevāsikā vūpasametuṁ na sakkonti. Athañño
vinayadharo thero āgantvā kiṁ āvuso imasmiṁ vihāre uposatho
vā pavāraṇā vā ṭhitāti pucchati. Tehi ca tasmiṁ adhikaraṇe
kathite taṁ adhikaraṇaṁ khandhakato ca parivārato ca suttena vinicchinitvā
vūpasameti. Idaṁ tatthajātakaṁ vūpasantaṁ nāma adhikaraṇaṁ etaṁ
ukkoṭentassāpi pācittiyameva. Antarāmaggeti te ce
attapaccatthikā na mayaṁ etassa vinicchaye tiṭṭhāma nāyaṁ vinaye
kusalo asukasmiṁ nāma gāme vinayadharā therā vasanti tattha
gantvā vinicchinissāmāti gacchantā antarāmaggeyeva kāraṇaṁ
sallakkhetvā aññamaññaṁ vā saññāpenti aññe vā te bhikkhū
nijjhāpenti idaṁpi vūpasantameva hoti. Evaṁ vūpasantaṁ antarāmagge
adhikaraṇaṁ ukkoṭeti yo tassāpi pācittiyaṁ eva. Antarāmagge
vūpasantanti naheva kho pana aññamaññaṁ saññattiyā vā
sabhāgabhikkhunijjhāpanena vā vūpasantaṁ hoti. Apica kho paṭipathaṁ āgacchanto

544
Eko vinayadharo disvā katthāvuso gacchathāti pucchitvā asukannāma
gāmaṁ iminā nāma kāraṇenāti vutte alaṁ āvuso kiṁ tattha
gatenāti tattheva dhammena vinayena taṁ adhikaraṇaṁ vūpasameti idaṁ
antarāmagge vūpasantaṁ nāma. Etaṁ ukkoṭentassāpi pācittiyameva.
Tattha gatanti sace pana alaṁ āvuso kintattha gatenāti vuccamānāpi
mayaṁ tattheva gantvā vinicchayaṁ pāpessāmāti vinayadharassa vacanaṁ
anādiyitvā gacchantiyeva gantvā sabhāgabhikkhūnaṁ etamatthaṁ
ārocenti. Sabhāgabhikkhū alaṁ āvuso saṅghasannipātaṁ nāma garukanti
tattheva nisīdāpetvā vinicchinitvā saññāpenti. Idaṁpi vūpasantameva
hoti. Evaṁ vūpasantaṁ tattha gataṁ adhikaraṇaṁ ukkoṭeti yo
tassāpi pācittiyameva. Tattha gataṁ vūpasantanti naheva kho pana
sabhāgabhikkhūnaṁ saññattiyā vūpasantaṁ hoti. Api ca kho saṅghaṁ
sannipātetvā ārocitaṁ saṅghamajjhe vinayadharā vūpasamenti. Idaṁ
tattha gataṁ vūpasantaṁ nāma. Etaṁ ukkoṭentassāpi pācittiyameva.
Sativinayanti khīṇāsavassa dinnaṁ sativinayaṁ ukkoṭeti pācittiyameva.
Ummattakassa dinne amūḷhavinaye pāpussannassa dinnāya tassa
pāpiyasikāyapi eseva nayo. Tiṇavatthārakaṁ ukkoṭetīti saṅghena
tiṇavatthārakasamathena vūpasamite adhikaraṇe āpatti nāma ekaṁ bhikkhuṁ
upasaṅkamitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā desiyamānā
vuṭṭhāti. Yaṁ panetaṁ niddāyantassāpi āpattivuṭṭhānaṁ nāma etaṁ
mayhaṁ na khamatīti evaṁ vadantopi tiṇavatthārakaṁ ukkoṭeti nāma.

545
Tassāpi pācittiyameva. Chandāgatiṁ .pe. Gacchanto adhikaraṇaṁ
ukkoṭetīti vinayadharo hutvā attano upajjhāyādīnaṁ atthāya
adhammaṁ dhammotiādīni dīpetvā pubbe vinicchitaṁ adhikaraṇaṁ
dvādasasu ukkoṭesu yenakenaci ukkoṭento chandāgatiṁ gacchanto
adhikaraṇaṁ ukkoṭeti nāma. Dvīsu pana attapaccatthikesu ekasmiṁ
anatthamme acarītiādinā nayena samuppannāghāto tassa parājayaṁ
āropanatthaṁ adhammaṁ dhammotiādīni dīpetvā pubbe vinicchitaṁ
adhikaraṇaṁ dvādasasu ukkoṭesu yenakenaci ukkoṭento dosāgatiṁ
gacchanto adhikaraṇaṁ ukkoṭeti nāma. Mando pana momūho
momūhattāeva adhammaṁ dhammotiādīni dīpetvā vuttanayeneva
ukkoṭento mohāgatiṁ gacchanto adhikaraṇaṁ ukkoṭeti nāma.
Sace pana dvīsu attapaccatthikesu eko visamāni kāyakammādīni
gahaṇamicchādiṭṭhiṁ balavante ca pakkhantariye abhiññāte bhikkhū
nissitattā visamanissito gahaṇanissito balavanissito ca hoti.
Tassa bhayena ayamme jīvitantarāyaṁ vā brahmacariyantarāyaṁ vā
kareyyāti adhammaṁ dhammotiādīni dīpetvā vuttanayeneva ukkoṭento
bhayāgatiṁ gacchanto adhikaraṇaṁ ukkoṭeti nāma. Tadahupasampannoti
eko sāmaṇero byatto hoti bahussuto so vinicchaye parājayaṁ
patvā maṅkubhūte bhikkhū disvā pucchati kasmā maṅkubhūtatthāti.
Te tassa taṁ kāraṇaṁ ārocenti. So te evaṁ vadeti hotu
bhante maṁ upasampādetha ahantaṁ adhikaraṇaṁ vūpasamessāmīti. Te

546
Taṁ upasampādenti. So dutiyadivase bheriṁ paharitvā saṅghaṁ
sannipāteti. Tato bhikkhūhi kena saṅgho sannipātitoti vutto
mayāti vadati. Kasmā sannipātitoti. Hiyyo adhikaraṇaṁ
dubbinicchitaṁ tamahaṁ ajja vinicchinissāmīti. Tvaṁ pana hiyyo kuhiṁ
gatoti. Anupasampannosmi bhante ajja pana upasampannomhīti.
So vattabbo idaṁ āvuso tumhādisānaṁ bhagavatā sikkhāpadaṁ
paññattaṁ tadahupasampanno ukkoṭeti ukkoṭanakaṁ pācittiyanti
gaccha āpattiṁ desehīti. Āgantukepi eseva nayo. Kārakoti
evaṁ saṅghena saddhiṁ adhikaraṇaṁ vinicchinitvā pariveṇagataṁ parājitā
bhikkhū vadanti kissa bhante tumhehi evaṁ vinicchitaṁ adhikaraṇaṁ
nanu evaṁ vinicchinitabbanti. So kasmā paṭhamaṁyeva evaṁ na
vadethāti taṁ adhikaraṇaṁ ukkoṭeti. Yo evaṁ kārako ukkoṭeti
tassāpi ukkoṭanakaṁ pācittiyaṁ. Chandadāyakoti eko
adhikaraṇavinicchaye chandaṁ datvā sabhāge bhikkhū parājayaṁ patvā āgate
maṅkubhūte disvā svedāni ahaṁ vinicchinissāmīti saṅghaṁ sannipātāpetvā
kasmā sannipātāpesīti vutto hiyyo adhikaraṇaṁ dubbinicchitaṁ taṁ
ahaṁ ajja vinicchinissāmīti. Hiyyo pana tvaṁ kattha gatoti.
Chandaṁ datvā nisinnomhīti. So vattabbo idaṁ āvuso
tumhādisānaṁ bhagavatā sikkhāpadaṁ paññattaṁ chandadāyako ukkoṭeti
ukkoṭanakaṁ pācittiyanti gaccha āpattiṁ desehīti.
Vivādādhikaraṇaṁ kiṁnidānantiādīsu. Kinnidānamassāti

547
Kinnidānaṁ. Ko samudayo assāti kiṁsamudayaṁ. Kā jāti assāti
kiṁjātikaṁ. Ko pabhavo ko sambhāro kiṁ samuṭṭhānaṁ assāti
kiṁsamuṭṭhānaṁ. Sabbānetāni kāraṇavevacanāniyeva. Vivādanidānanti-
ādīsupi. Aṭṭhārasabhedakaravatthusaṅkhāto vivādo nidānametassāti
vivādanidānaṁ. Vivādaṁ nissāya uppajjanakavivādavasenetaṁ vuttaṁ.
Anuvādo nidānaṁ assāti anuvādanidānaṁ. Idaṁpi anuvādaṁ nissāya
uppajjanakānuvādavasena vuttaṁ. Āpatti nidānaṁ assāti
āpattinidānaṁ. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti
evaṁ āpattiṁ nissāya uppajjanakāapattivasenetaṁ vuttaṁ. Kiccayaṁ
nidānamassāti kiccayanidānaṁ. Catubbidhaṁ saṅghakammaṁ kāraṇamassāti
attho. Ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṁ samanubhāsanādīnaṁ
kiccaṁ nissāya uppajjanakakiccānaṁ vasenetaṁ vuttaṁ. Ayaṁ catunnaṁpi
adhikaraṇānaṁ vissajjanapakkhe ekapadayojanā. Etenānusārena
sabbapadāni yojetabbāni. Dutiyapucchāya hetunidānantiādimhi
vissajjane navannaṁ kusalākusalābyākatahetūnaṁ vasena hetunidānāditā
veditabbā. Tatiyapucchāya vissajjane byañjanamattaṁ nānaṁ.
Hetuyeva hi ettha paccayoti vutto.
Mūlapucchāya vissajjane. Dvādasa mūlānīti kodhaupanāha-
yugaḷakādīni cha vivādamūlāni lobhadosamohā tayo alobhādosāmohā
tayoti imāni ajjhattasantānappavattāni dvādasa mūlāni. Cuddasa
mūlānīti tāneva dvādasa kāyavācāhi saddhiṁ cuddasa honti.

548
Cha mūlānīti kāyādīni cha samuṭṭhānapucchāya vissajjane aṭṭhārasa
bhedakaravatthūni samuṭṭhānāni. Tañhi etesu aṭṭhārasasu bhedakaravatthūsu
samuṭṭhāti etehi vā kāraṇabhūtehi samuṭṭhāti tenassetāni
samuṭṭhānānīti vuccanti. Esa nayo sabbattha.
Vivādādhikaraṇaṁ āpattītiādibhede ekena adhikaraṇena
kiccādhikaraṇenāti idaṁ adhikaraṇesu yena adhikaraṇena sammanti
taṁ dassetuṁ vuttaṁ. Na panetāni ekaṁsato kiccādhikaraṇeneva
sammanti. Na hi puggalassa santike desentassa kiccādhikaraṇannāma
atthi. Na katamena samathenāti sāvasesāpatti viya na sammati.
Na hi sakkā sā desetuṁ na tato paṭṭhāya suddhante patiṭṭhātuṁ.
Vivādādhikaraṇaṁ hoti anuvādādhikaraṇantiādinayo uttānoyeva.
Tato paraṁ yattha sativinayotiādikā sammukhāvinayaṁ amuñcitvā
chayamakapucchā vuttā tāsaṁ vissajjaneneva attho pakāsito.
Saṁsaṭṭhādipucchānaṁ vissajjane. Saṁsaṭṭhāti sativinaya-
kammavācākhaṇasmiṁyeva dvinnaṁpi samathānaṁ siddhattā sammukhāvinayoti vā
sativinayoti vā ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā. Yasmā pana
kadalikkhandhe pattavaddhanaṁ viya na sakkā tesaṁ vinibbhujitvā nānākaraṇaṁ
dassetuṁ. Tena vuttaṁ na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā
vinibbhujitvā nānākaraṇaṁ paññāpetunti. Esa nayo sabbattha.
Kiṁnidānoti pucchānaṁ vissajjane. Nidānaṁ nidānamassāti
nidānanidāno. Tattha saṅghasammukhatā dhammasammukhatā vinayasammukhatā

549
Puggalasammukhatāti idaṁ sammukhāvinayassa nidānaṁ. Sativepullappatto
khīṇāsavo laddhūpavādo sativinayassa nidānaṁ ummattako bhikkhu
amūḷhavinayassa nidānaṁ yo ca deseti yassa ca deseti ubhinnaṁ
sammukhībhāvo paṭiññātakaraṇassa nidānaṁ bhaṇḍanajātānaṁ adhikaraṇaṁ
vūpasametuṁ asakkuṇeyyatā yebhuyyasikāya nidānaṁ pāpussanno puggalo
tassa pāpiyasikāya nidānaṁ bhaṇḍanajātānaṁ bahuassāmaṇakājjhācāro
tiṇavatthārakassa nidānaṁ. Hetupaccayavārā vuttanayā eva.
Mūlapucchāya vissajjanaṁ uttānameva. Samuṭṭhānapucchāya kiñcāpi
sattannaṁ samathānaṁ katame chattiṁsa samuṭṭhānāti vuttaṁ sammukhāvinayassa
pana kammasaṅgahābhāvena samuṭṭhānābhāvato channaṁyeva samathānaṁ
cha samuṭṭhānāni vibhattāni. Tattha kammassa kiriyāti ñatti
veditabbā. Karaṇanti tassāyeva ñattiyā ṭhapetabbakāle ṭhapanaṁ.
Upagamananti sayaṁ upagamanaṁ attanāyeva tassa kammassa karaṇanti
attho. Ajjhupagamananti ajjhesanupagamanaṁ aññaṁ saddhivihārikādikaṁ
imaṁ kammaṁ karohīti ajjhesananti attho. Adhivāsanāti vuccati
me etaṁ karotu saṅghoti evaṁ adhivāsanā chandadānanti attho.
Appaṭikkosanāti na me taṁ khamati mā evaṁ karothāti appaṭisedhanā.
Iti channaṁ chakkānaṁ vasena chattiṁsa samuṭṭhānā veditabbā.
Nānatthapucchāvissajjanaṁ uttānameva.
Adhikaraṇapucchāvissajjane. Ayaṁ vivādo no adhikaraṇanti
ayaṁ mātāputtādīnaṁ vivādo viruddhavādattā vivādo nāma hoti.

550
Samathehi pana adhikaraṇīyatāyābhāvato adhikaraṇaṁ na hoti. Anuvādādīsupi
eseva nayo. Sesaṁ sabbattha uttānameva.
Adhikaraṇabhedavaṇṇanā niṭṭhitā.
------------
551
Dutiyagāthāsaṅgaṇikavaṇṇanā
---------
dutiyagāthāsaṅgaṇikāyaṁ. Codanāti vatthuñca āpattiñca
dassetvā codanā. Sāraṇāti dosasāraṇā. Saṅgho kimatthāyāti
saṅghasannipāto kimatthāya. Matikammaṁ pana kissa kāraṇāti matikammaṁ
vuccati mantagahaṇaṁ. Taṁ kissa kāraṇāti attho. Codanā
sāraṇatthāyāti vuttappakārā codanā tena cuditakapuggalena
katadosasāraṇatthāya. Niggahatthāya sāraṇāti dosasāraṇā pana tassa
puggalassa niggahatthāya. Saṅgho pariggahatthāyāti tattha sannipatito
saṅgho vinicchayapariggahatthāya. Dhammādhammatulanatthāya suvinicchita-
dubbinicchitajānanatthāyāti attho. Matikammaṁ pana pāṭiyekkanti
suttantiyattherānañca vinayadharattherānañca mantagahaṇaṁ pāṭekkaṁ
pāṭekkaṁ vinicchayasanniṭṭhāpanatthaṁ. Mā kho paṭighanti cuditake vā
codake vā kopaṁ mā janayi. Sace anuvijjako tuvanti sace tvaṁ
saṅghamajjhe otiṇṇaṁ adhikaraṇaṁ vinicchinituṁ nisinno vinayadharo.
Viggāhiyanti 1- na tvaṁ imaṁ dhammavinayaṁ ājānāsītiādinayappavattaṁ.
Anatthasañhitanti yā anatthaṁ janayati parisaṅkhobhetvā uṭṭhapeti
evarūpiṁ kathaṁ mā abhaṇi. Sutte vinayetiādīsu suttaṁ nāma
ubhatovibhaṅgo vinayo nāma khandhako anulomo nāma parivāro

1. viggāhikanti pāli.

552
Paññattaṁ nāma sakalaṁ vinayapiṭakaṁ anulomikaṁ nāma cattāro
mahāpadesā. Anuyogavattaṁ nisāmethāti 1- anuyuñjanavattaṁ nisāmetha.
Kusalena buddhimatā katanti chekena paṇḍitena ñāṇapāramippattena
bhagavatā nīharitvā ṭhapitaṁ. Suvuttanti supaññāpitaṁ. Sikkhā-
padānulomikanti sikkhāpadānaṁ anulomaṁ. Ayaṁ tāva padattho. Ayaṁ
panettha sādhippāyasaṅkhepavaṇṇanā sace tvaṁ anuvijjako mā
sahasā bhaṇi mā anatthasañhitaṁ viggāhikakathaṁ bhaṇi yaṁ pana
kusalena buddhimatā lokanāthena etesu suttādīsu anuyogavattaṁ kataṁ
supaññattaṁ sabbasikkhāpadānaṁ anulomaṁ taṁ nisāmaya taṁ upadhārehīti.
Gatiṁ na nāsento samparāyikanti attano samparāyesu gatiṁ nipphattiṁ
anāsento anuyogavattaṁ nisāmaya yo hi taṁ anisāmetvā
anuyuñjati so samparāyikaṁ attano gatiṁ nāseti tasmā taṁ
anāsento nisāmayāti attho. Idāni taṁ anuyogavattaṁ dassetuṁ
hitesītiādimāha. Tattha hitesīti hitaṁ esanto gavesanto
mettiñca mettipubbabhāgañca upaṭṭhapetvāti attho. Kāleti
yuttappattakāle ajjhesitakāleyeva tava bhāre kate anuyuñjāti
attho. Sahasā vohāraṁ mā padhāresīti yo etesaṁ sahasā
vohāro hoti sahasā bhāsitaṁ taṁ mā apadhāresi mā gaṇhittha.
Paṭiññānusandhitena kārayeti ettha anusandhitanti kathānusandhi vuccati
tasmā paṭiññānusandhinā kāraye kathānusandhiṁ sallakkhetvā paṭiññāya

1. nisāmayātītipi.

553
Kārayeti attho. Athavā. Paṭiññāya ca anusandhitena ca kāraye
lajjipaṭiññāya kāraye alajjivattānusandhināti attho. Tasmā
evaṁ paṭiññā lajjīsūti gāthamāha. Tattha vattānusandhitena
kārayeti vattānusandhinā kāraye yā assa vattena saddhiṁ paṭiññā
sandhiyati tāya paṭiññāya kārayeti attho. Sañciccāti jānanto
āpajjati. Parigūhatīti nigūhati na deseti na vuṭṭhāti. Saccaṁ
ahaṁpi jānāmīti yaṁ tumhehi vuttaṁ taṁ saccaṁ ahaṁpi naṁ evameva
jānāmi. Aññañca tāhanti aññaṁ ca taṁ ahaṁ pucchāmi.
Pubbāparaṁ na jānātīti pure kathitañca pacchā kathitañca na jānāti.
Akovidoti tasmiṁ pubbāpare akusalo. Anusandhivacanapathaṁ na jānātīti
kathānusandhivacanaṁ vinicchayānusandhivacanaṁ ca na jānāti. Sīlavipattiyā
codetīti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyāti
ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento
pañcahāpattikkhandhehi codeti diṭṭhivipattiyā codento micchādiṭṭhiyā
ceva antagāhikadiṭṭhiyā ca codeti. Ājīvenapi codetīti
ājīvahetu paññattehi chahi sikkhāpadehi codeti. Sesaṁ sabbattha
uttānamevāti.
Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
----------

554
Codanākaṇḍakavaṇṇanā
---------
idāni evaṁ uppannāya codanāya vinayadharena kattabbakiccaṁ
dassetuṁ anuvijjakenātiādimāraddhaṁ. Tattha diṭṭhaṁ diṭṭhenāti
gāthāya ayamattho. Ekeneko mātugāmena saddhiṁ ekaṭṭhānato
nikkhamanto vā pavisanto vā diṭṭho. So taṁ pārājikena
codeti itaro tassa dassanaṁ anujānāti taṁ pana dassanaṁ
paṭicca pārājikaṁ na upeti na paṭijānāti. Evamettha yantena
diṭṭhaṁ tantassa diṭṭho mayāti iminā diṭṭhavacanena sameti.
Yasmā pana itaro taṁ dassanaṁ paṭicca dosaṁ na paṭijānāti tasmā
asuddhaparisaṅkito hoti amūlakaparisaṅkitoti attho. Tassa puggalassa
suddho ahanti paṭiññāya tena saddhiṁ uposatho kātabbo.
Sesagāthādvaye eseva nayo. Sesaṁ sabbattha uttānamevāti.
Anuvijjakakicca vaṇṇanā niṭṭhitā.
Codanāya ko ādītiādipucchānaṁ vissajjane. Sacce ca
akuppe cāti sacce ca patiṭṭhātabbaṁ akuppe ca. Yaṁ kataṁ vā
na kataṁ vā tadeva vattabbaṁ. Na ca codake vā anuvijjake vā
saṅghe vā kopo uppādetabbo. Otiṇṇānotiṇṇaṁ jānitabbanti
otiṇṇañca anotiṇṇañca vacanaṁ jānitabbaṁ. Tatrāyaṁ jānanā vidhi

555
Ettakā codakassa pubbakathā ettakā pacchimakathā ettakā
cuditakassa pubbakathā ettakā pacchimakathāti jānitabbā. Codakassa
pamāṇaṁ gaṇhitabbaṁ cuditakassa pamāṇaṁ gaṇhitabbaṁ anuvijjakassa
pamāṇaṁ gaṇhitabbaṁ. Anuvijjako appamattakaṁpi hāpento āvuso
samannāharitvā ujukaṁ katvā āharāti vattabbo. Saṅghena evaṁ
paṭipajjitabbaṁ. Yena dhammena yena vinayena yena satthusāsanena
taṁ adhikaraṇaṁ vūpasammatīti ettha dhammoti bhūtavatthu. Vinayoti
codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva
anusāvanasampadā ca. Etena hi dhammena ca vinayena ca satthusāsanena
ca adhikaraṇaṁ vūpasammati tasmā anuvijjakena bhūtena vatthunā
codetvā āpattiṁ sāretvā ñattisampadāya ca anussāvanasampadāya ca
taṁ adhikaraṇaṁ vūpasametabbaṁ. Anuvijjakena evaṁ paṭipajjitabbaṁ.
Sesamettha uttānameva.
Uposatho kimatthāyātiādipucchāvissajjanaṁpi uttānamevāti.
Avasānagāthāsu there ca paribhāsatīti avamaññaṁ karonto kiṁ ime
jānantīti paribhāsati. Khato upahatindriyoti tāya chandādigāmitāya
tena ca paribhāsanena attanā ca attano khatattā khato saddhādīnañca
indriyānaṁ upahatattā upahatindriyo. Nirayaṁ gacchati dummedho
na ca sikkhāya gāravoti so khato upahatindriyo paññāya abhāvato
dummedho tīsu sikkhāsu asikkhanato na ca sikkhāya gāravo kāyassa
bhedā nirayaṁ upagacchati. Tasmā na cāmisaṁpi nissāya .pe.

556
Yathā dhammo tathā kareti. Tassattho. Na ca āmisaṁ nissāya
kare cuditakacodakesu hi aññatarena dinnaṁ cīvarādiāmisaṁ gaṇhanto
āmisaṁ nissāya karoti evaṁ na kareyya. Na ca nissāya
puggalanti ayamme upajjhāyo vā ācariyo vātiādinā nayena
chandādīhi gacchanto puggalaṁ nissāya karoti evaṁ na kareyya.
Athakho ubhopete vivajjetvā yathā dhammo ṭhito tatheva kareyyāti.
Upakaṇṇakaṁ jappetīti evaṁ kathehi mā evaṁ kathayitthāti kaṇṇamūle
manteti. Jimhaṁ pekkhatīti dosameva gavesati. Vītiharatīti vinicchayaṁ
hāpeti. Kummaggaṁ paṭisevatīti āpattiṁ dīpeti. Akālena ca
codetīti anokāse anajjhiṭṭho ca codeti. Pubbāparaṁ na jānātīti
purimakathaṁ ca pacchimakathaṁ ca na jānāti. Anusandhivacanakathaṁ na jānātīti
kathānusandhivinicchayānusandhivasena vacanaṁ na jānāti. Sesaṁ sabbattha
uttānamevāti.
Codanākaṇḍakavaṇṇanā niṭṭhitā.
--------

557
Cūḷasaṅgāmavaṇṇanā
----------
cūḷasaṅgāme. Saṅgāmāvacarena bhikkhunāti saṅgāmo vuccati
adhikaraṇavinicchayatthāya saṅghasannipāto. Tatra hi attapaccatthikā
ceva sāsanapaccatthikā ca uddhammaṁ ubbinayaṁ satthusāsanaṁ dīpentā
samosaranti vesālikā vajjīputtakā viya. Yo bhikkhu nesaṁ
paccatthikānaṁ laddhiṁ madditvā sakavādadīpanatthāya tattha avacarati
ajjhogāhetvā vinicchayaṁ pavatteti so saṅgāmāvacaro nāma
yasatthero viya. Tena saṅgāmāvacarena bhikkhunā saṅghaṁ upasaṅkamantena
nīcacittena saṅgho upasaṅkamitabbo. Nīcacittenāti mānaddhajaṁ
nipātetvā nīhatamānacittena. Rajoharaṇasamenāti pādapuñchanasamena
yathā rajoharaṇassa saṅkiliṭṭhe vā asaṅkiliṭṭhe vā pāde puñchiyamāne
neva rāgo na doso evaṁ iṭṭhāniṭṭhesu arajantena adussantenāti
attho. Yathāpaṭirūpe āsaneti yathāpaṭirūpaṁ āsanaṁ ñatvā attano
pāpuṇanaṭṭhāne therānaṁ bhikkhūnaṁ piṭṭhiṁ adassetvā nisīditabbaṁ.
Anānākathikenāti nānāvidhaṁ taṁ taṁ anatthakathaṁ akathentena.
Atiracchānakathikenāti diṭṭhaṁ sutaṁ mutaṁpi rājakathādikaṁ tiracchānakathaṁ
akathentena. Sāmaṁ vā dhammo bhāsitabboti saṅghasannipātaṭṭhāne
kappiyākappiyanissitā vā rūpārūpaparicchedasamathacāravipassanā-
cāraṭhānanisajjavattādinissitā

558
Vā kathā dhammo nāma. Evarūpo dhammo
sayaṁ vā bhāsitabbo paro vā ajjhesitabbo. Yo bhikkhu
tathārūpiṁ kathaṁ kathetuṁ pahoti so vattabbo āvuso saṅghamajjhamhi
pañhe uppanne tvaṁ katheyyāsīti. Ariyo vā tuṇhībhāvo
nātimaññitabboti ariyā tuṇhī nisīdantā na bālaputhujjanā viya
nisīdanti aññataraṁ kammaṭṭhānaṁ gahetvāva nisīdanti. Iti
kammaṭṭhānamanasikāravasena tuṇhībhāvo ariyo tuṇhībhāvo nāma.
So nātimaññitabbo kiṁ kammaṭṭhānānuyogenāti nāvajānitabbo.
Attano paṭirūpaṁ kammaṭṭhānaṁ gahetvā nisīditabbanti attho.
Na upajjhāyo pucchitabboti konāmo tuyhaṁ upajjhāyoti na
pucchitabbo. Eseva nayo sabbattha. Na jātīti tvaṁ khattiyajātiyo
tvaṁ brāhmaṇajātiyoti evaṁ jāti na pucchitabbā. Na āgamoti
dīghabhāṇako tvaṁ majjhimabhāṇakoti evaṁ āgamo na pucchitabbo.
Kulapadeso khattiyakulādivasena veditabbo. Atrassa pemaṁ vā
doso vāti atra puggale etesaṁ kāraṇānaṁ aññataravasena pemaṁ
vā bhaveyya doso vā. No parisakappiyenāti parisakappikena
parisānuvidhāyakena na bhavitabbaṁ. Yaṁ parisāya ruccati tadeva
cetetvā kappetvā na kathetabbanti attho. Na hatthamuddhā
dassetabbāti kathetabbe ca akathetabbe ca saññājananatthaṁ
hatthavikāro na kātabbo. Atthaṁ anuvidhiyantenāti vinicchayapaṭivedhameva
sallakkhentena idaṁ suttaṁ upalabbhati imasmiṁ vinicchaye idaṁ vakkhāmīti

559
Evaṁ paritulayantena nisīditabbanti attho. Na ca āsanā
vuṭṭhātabbanti na āsanā vuṭṭhāya sannipātamaṇḍale vicaritabbaṁ.
Vinayadhare vuṭṭhite sabbā parisā vuṭṭhahati. Na vītihātabbanti
na vinicchayo hāpetabbo. Na kummaggo sevitabboti na āpatti
dīpetabbā. Asāhasikena bhavitabbanti na sahasā kārinā bhavitabbaṁ.
Sahasā duruttavacanaṁ na kathetabbanti attho. Vacanakkhamenāti
duruttavācaṁ khamanasīlena. Hitaparisakkināti hitesinā hitagavesinā.
Karuṇā ca karuṇāpubbabhāgo ca upaṭṭhapetabboti ayaṁ padadvayepi
adhippāyo. Anasuruttenāti na asuruttena. Asuruttaṁ vuccati
viggāhikakathāsaṅkhātaṁ asundaravacanaṁ taṁ na kathetabbanti attho.
Attā pariggahetabboti vinicchituṁ vūpasametuṁ sakkhissāmi nu kho
noti evaṁ attā pariggahetabbo. Attano pamāṇaṁ jānitabbanti
attho. Paro pariggahetabboti lajjiyā nu kho ayaṁ parisā
sakkā saññāpetuṁ udāhu noti evaṁ paro pariggahetabbo.
Codako pariggahetabboti dhammacodako nu kho noti evaṁ codako
pariggahetabbo. Cuditako pariggahetabboti dhammacuditako nu kho
noti evaṁ cuditako pariggahetabbo. Adhammacodako pariggahetabboti
tassa pamāṇaṁ jānitabbaṁ. Sesesupi eseva nayo.
Vuttaṁ ahāpentenāti codakacuditakehi vuttavacanaṁ ahāpentena.
Avuttaṁ appakāsentenāti anosaṭaṁ vatthuṁ appakāsentena. Vepo 1-

1. idaṁ pāliyānuvattanavaseneva sodhitanti veditabbaṁ. purāṇapotthakesu pana


vedhoti
dissati.

560
Pahāsetabboti mando momūho paggaṇhitabbo. Nanu tvaṁ
kulaputtoti uttejetvā anuyogavattaṁ kathāpetvā tassa anuyogo
gaṇhitabbo. Bhīru assāsetabboti yassa saṅghamajjhaṁ vā gaṇamajjhaṁ
vā anosaṭapubbattā sārajjaṁ uppajjati tādiso mā bhāyi visaṭṭho
kathehi mayante upatthambhā bhavissāmāti vatvāpi anuyogavattaṁ
kathāpetabbo. Caṇḍo nisedhetabboti apasādetabbo tajjetabbo.
Asuci vibhāvetabboti alajjī pakāsetvā āpattiṁ desāpetabbo.
Uju maddavenāti yo bhikkhu uju sīlavā kāyavaṅkādirahito so
maddaveneva upacaritabbo. Dhammesu ca puggalesu cāti ettha
yo dhammagaruko hoti na puggalagaruko ayameva dhammesu ca
puggalesu ca majjhattoti veditabbo.
Suttaṁ saṁsandanatthāyātiādīsu. Tena ca pana evaṁ
sabrahmacārīnaṁ piyamanāpagarubhāvanīyena anuvijjakena samudāhaṭesu
suttādīsu suttaṁ saṁsandanatthāya āpattānāpattīnaṁ saṁsandanatthāyāti
veditabbaṁ. Opammaṁ nidassanatthāyāti upamaṁ atthadassanatthāya.
Attho viññāpanatthāyāti attho jānāpanatthāya. Paṭipucchā
ṭhapanatthāyāti pucchā puggalassa ṭhapanatthāya. Okāsakammaṁ
codanatthāyāti vatthunā vā āpattiyā vā codanatthāya.
Codanā sāraṇatthāyāti dosādosaṁ sārāpanatthāya. Sāraṇā
savacanīyatthāyāti dosādosasāraṇā savacanīyakaraṇatthāya. Savacanīyaṁ
palibodhatthāyāti savacanīyaṁ imamhā āvāsā ekapadampi mā pakkamīti

561
Evaṁ palibodhatthāya. Palibodho vinicchayatthāyāti vinicchayaṭhāpanatthāya.
Vinicchayo santīraṇatthāyāti dosādosaṁ santīraṇatthāya tulanatthāya.
Santīraṇaṁ ṭhānāṭhānagamanatthāyāti āpattiṁ anāpattiṁ garukalahukāpattiṁ
jānanatthāya. Saṅgho sampariggahasampaṭicchanatthāyāti vinicchaya-
sampaṭiggahaṇatthāya ca suvinicchitadubbinicchitabhāvajānanatthāya cāti
attho. Paccekaṭṭhāyino avisaṁvādakaṭṭhāyinoti issariyādhipacca-
jeṭṭhakaṭṭhāne avisaṁvādakaṭṭhāne ca ṭhitā na te apasādetabbāti
attho. Idāni ye mandabuddhino evaṁ vadeyyuṁ vinayo nāma
kimatthāyāti tesaṁ vacanokāsapidahanatthaṁ atthaṁ dassetuṁ vinayo
saṁvaratthāyātiādimāha. Tattha vinayo saṁvaratthāyāti sakalāpi
vinayapaññatti kāyavacīdvārasaṁvaratthāya ājīvapārisuddhipariyosānassa
sīlassa upanissayo hoti paccayo hotīti attho. Eseva nayo
sabbattha. Apicettha avippaṭisāroti pāpapuññānaṁ katākatavasena
cittavippaṭisārābhāvo. Pāmujjanti dubbalā taruṇapīti. Pītīti
balavā bahalapīti. Passaddhīti kāyacittadarathapaṭippassaddhi. Sukhanti
kāyikacetasikasukhaṁ. Taṁ hi duvidhaṁpi samādhissa upanissayapaccayo hoti.
Samādhīti cittekaggatā. Yathābhūtañāṇadassananti taruṇavipassanā.
Udayabbayañāṇassetaṁ adhivacanaṁ. Cittekaggatā hi taruṇavipassanāya
upanissayapaccayo hoti. Nibbidāti sikhāppattā vuṭṭhānagāminī
balavavipassanā. Virāgoti ariyamaggo. Vimuttīti arahattaphalaṁ.
Catubbidhopi hi ariyamaggo arahattassa upanissayapaccayo hoti.

562
Vimuttiñāṇadassananti paccavekkhaṇañāṇaṁ. Vimuttiñāṇadaslanaṁ
anupādāparinibbānatthāyāti apaccayaparinibbānatthāya. Apaccaya-
parinibbānassa hi taṁ paccayo hoti tasmiṁ anuppatte avassaṁ
parinibbāyitabbatoti. Etadatthā kathāti ayaṁ vinayakathā nāma
etadatthā. Mantanāti vinayamantanā eva. Upanisāti ayaṁ vinayo
saṁvaratthāyātiādikā paramparapaccayatāpi etadatthāya. Sotāvadhānanti
imissā paramparapaccayakathāya sotāvadhānaṁ. Imaṁ atthaṁ sutvā yaṁ
uppajjati ñāṇaṁ taṁpi etadatthāya. Yadidaṁ anupādā cittassa
vimokkhoti yo ayaṁ catūhi upādānehi anupādiyitvā cittassa
arahattaphalasaṅkhāto vimokkho sopi etadatthāya apaccaya-
parinibbānatthāyaevāti attho.
Anuyogavattagāthāsu paṭhamagāthā vuttatthā eva. Vatthuṁ vipattiṁ
āpattiṁ nidānaṁ ākārākovido pubbāparaṁ na jānātīti
vatthuntiādīnaṁ na jānātipadena sambandho. Akovidoti padassa save
tādisakoti iminā sambandho. Tasmā ayamettha yojanā.
Yo bhikkhu pārājikādīnaṁ vatthuṁ na jānāti catubbidhaṁ vipattiṁ na
jānāti sattavidhaṁ āpattiṁ na jānāti imaṁ sikkhāpadaṁ amukasmiṁ
nāma nagare paññattanti evaṁ nidānaṁ na jānāti. Idaṁ purimavacanaṁ
idaṁ pacchimavacananti pubbāparaṁ na jānāti. Idaṁ kataṁ idaṁ akatanti
katākataṁ na jānāti. Samena cāti teneva pubbāparaṁ ajānantassa
samena aññāṇena katākataṁ na jānātīti vuttaṁ hoti. Evaṁ

563
Tāva na jānātipadena saddhiṁ sambandho veditabbo. Yaṁ panetaṁ
ākārākovidoti vuttaṁ. Tattha ākārākovidoti kāraṇākāraṇe
akovido. Iti yvāyaṁ vatthuādīni ca na jānāti ākārassa ca
akovido save tādisako bhikkhu appaṭikkhoti vuccati. Kammañca
adhikaraṇañcāti imesaṁpi padānaṁ na jānātipadeneva sambandho. Ayaṁ
panettha yojanā. Tatheva yvāyaṁ kammañca na jānāti adhikaraṇañca
na jānāti. Sattappakāre samathe cāpi akovido rāgādīhi
pana ratto duṭṭho ca mūḷho ca bhayena bhayā gacchati sammohena
mohā gacchati rattattā pana duṭṭhattā ca chandā dosā
gacchati. Paraṁ saññāpetuṁ asamatthatāya na ca saññattikusalo.
Kāraṇākāraṇadassane asamatthatāya nijjhattiyā ca akovido.
Attano sadisāya parisāya laddhattā laddhapakkho hiriyā paribāhirattā
ahiriko kāḷakehi kammehi samannāgatattā kaṇhakammo dhammādariya-
puggalādariyānaṁ abhāvato anādaro. Save tādisako bhikkhu
appaṭikkhoti vuccati. Nappaṭikkhitabbo na oloketabbo.
Na sammannitvā issariyādhipaccajeṭṭhakaṭṭhāne ṭhapetabboti attho.
Sukkapakkhagāthānaṁpi yojanānayo vuttanayeneva veditabboti.
Cūḷasaṅgāmavaṇṇanā niṭṭhitā.
----------

564
Mahāsaṅgāmavaṇṇanā
---------
mahāsaṅgāme. Vatthuto vā vatthuṁ saṅkamatīti paṭhamapārājikavatthu
mayā diṭṭhaṁ vā sutaṁ vāti vatvā puna pucchiyamāno nighaṁsiyamāno
na mayā paṭhamapārājikassa vatthu diṭṭhaṁ na sutaṁ dutiyapārājikassa
vatthu diṭṭhaṁ vā sutaṁ vāti vadati. Eteneva nayena sesavatthusaṅkamanaṁ
vipattito vipattisaṅkamanaṁ āpattito āpattisaṅkamanaṁ ca veditabbaṁ.
Yo pana neva mayā diṭṭhaṁ na sutanti vatvā pacchā mayāpetaṁ
diṭṭhaṁ vā sutaṁ vāti vadati diṭṭhaṁ vā sutaṁ vāti vatvā pacchā na
diṭṭhaṁ na sutanti vadati ayaṁ avajānitvā paṭijānāti paṭijānitvā
avajānātīti veditabbo. Eseva aññenaññaṁ paṭicarati nāma.
Vaṇṇo avaṇṇoti nīlādivaṇṇāvaṇṇavasena sukkavisaṭṭhi-
sikkhāpadaṁ vuttaṁ. Vaṇṇamanuppādananti sañcarittaṁ vuttaṁ.
Kāyasaṁsaggādittayaṁ sarūpeneva vuttaṁ. Iti imāni pañca methunadhammassa
pubbabhāgo pubbapayogoti veditabbāni.
Cattāri apalokanakammānīti adhammena vaggādīni. Sesesupi
eseva nayo. Iti cattāri catukkāni soḷasa honti.
Bahujanāhitāya paṭipanno hotīti vinayadharena hi evaṁ
chandāgatiyā adhikaraṇe vinicchite tasmiṁ vihāre saṅgho dvidhā bhijjati.

565
Ovādupajīviniyo bhikkhuniyopi dvebhāgā honti. Upāsakāpi
upāsikāyopi dārakāpi dārikāyopi dvebhāgā honti. Tesaṁ
ārakkhakā devatāpi tatheva dveidhā bhijjanti. Tato bhummadevatā
ādiṁ katvā yāva akaniṭṭhabrahmāno dvidhāva honti. Tena vuttaṁ
bahujanāhitāya paṭipanno hoti .pe. Dukkhāya devamanussānanti.
Visamanissitoti visamāni kāyakammādīni nissito.
Gahaṇanissitoti micchādiṭṭhiantagāhikadiṭṭhisaṅkhātaṁ gahaṇaṁ nissito.
Balavanissitoti balavante abhiññātabhikkhū nissito.
Tassa avajānantoti tassa vacanaṁ avajānanto. Upayogatthe
vā sāmivacanaṁ. Taṁ avajānantoti attho.
Yaṁ atthāyāti yadatthāya. Taṁ atthanti so attho. Sesaṁ
sabbattha uttānamevāti.
Mahāsaṅgāmavaṇṇanā niṭṭhitā.
---------

566
Kaṭhinabhedavaṇṇanā
---------
kaṭhine. Aṭṭha mātikāti khandhake vuttā pakkamantikādikā
aṭṭha. Palibodhānisaṁsāpi pubbe vuttā eva.
Payogassāti cīvaradhovanādino sattavidhassa pubbakaraṇassa atthāya
yo udakāharaṇādiko payogo kayirati tassa payogassa. Katame
dhammā anantarapaccayena paccayoti anāgatavasena anantarā hutvā
katame dhammā paccayā hontīti attho. Samanantarapaccayenāti suṭṭhu
anantarapaccayena anantarapaccayameva āsannataraṁ katvā pucchati.
Nissayapaccayenāti uppajjamānassa payogassa nissayaṁ ādhārabhāvaṁ
upagatā viya hutvā katame dhammā paccayā hontīti attho.
Upanissayapaccayenāti upetena nissayapaccayena nissayapaccayameva
upagatataraṁ katvā pucchati. Purejātapaccayenāti iminā paṭhamaṁ
uppannassa paccayabhāvaṁ pucchati. Pacchājātapaccayenāti iminā
pacchā uppajjamānakassa paccayabhāvaṁ pucchati. Sahajātapaccayenāti
iminā apubbaṁ acarimaṁ uppajjamānānaṁ paccayabhāvaṁ pucchati.
Pubbakaraṇassāti dhovanādino pubbakaraṇassa ca. Paccuddhārassāti
purāṇasaṅghāṭiādīnaṁ paccuddharaṇassa. Adhiṭṭhānassāti
kaṭhinacīvarādhiṭṭhānassa. Atthārassāti kaṭhinatthārassa. Mātikānañca

567
Palibodhānañcāti aṭṭhannaṁ mātikānaṁ dvinnaṁ ca palibodhānaṁ.
Vatthussāti saṅghāṭiādino kaṭhinavatthussa. Sesaṁ vuttanayameva.
Evaṁ yaṁ ca labbhati yaṁ ca na labbhati sabbaṁ pucchitvā idāni
yaṁ yassa labbhati tadeva dassento pubbakaraṇaṁ payogassātiādinā
nayena vissajjanamāha. Tassattho yaṁ vuttaṁ payogassa katame
dhammātiādi tattha vuccate pubbakaraṇaṁ payogassa anantarapaccayena
paccayo samanantaranissayaupanissayapaccayena paccayo. Payogassa
hi sattavidhaṁpi pubbakaraṇaṁ yasmā tena payogena nipphādetabbassa
pubbakaraṇassatthāya so payogo kayirati tasmā imehi catūhi
paccayehi paccayo hoti. Purejātapaccaye panesa uddiṭṭhadhammesu
ekadhammaṁpi na labhati. Aññadatthuṁ pubbakaraṇassa sayaṁ purejāta-
paccayo hoti payoge sati pubbakaraṇassa nipphajjanato. Tena
vuttaṁ payogo pubbakaraṇassa purejātapaccayena paccayoti.
Pacchājātapaccayaṁ pana labhati. Tena vuttaṁ pubbakaraṇaṁ payogassa
pacchājātapaccayena paccayoti. Pacchā uppajjanakassa hi
pubbakaraṇassa atthāya so payogo kayirati. Sahajātapaccayaṁ pana
mātikāpalibodhānisaṁsasaṅkhāte paṇṇarasa dhamme ṭhapetvā añño
payogādīsu ekopi dhammo na labhati. Te eva hi paṇṇarasa dhammā
saha kaṭhinatthārena ekato nipphajjantīti aññamaññaṁ sahajātapaccayā
honti. Tena vuttaṁ paṇṇarasa dhammā sahajātapaccayena paccayoti.
Etenupāyena sabbapadavissajjanāni veditabbāni.

568
Pubbakaraṇaṁ kiṁnidānantiādipucchāvissajjanaṁ uttānameva.
Payogo kiṁnidānotiādipucchādvayavissajjanesu. Hetunidāno
paccayanidānoti ettha cha cīvarāni hetu ceva paccayo cāti
veditabbāni. Pubbapayogādīnaṁ hi sabbesaṁ tāniyeva hetu tāni
paccayo. Na hi chabbidhe cīvare asati payogo atthi na
pubbakaraṇādīni tasmā payogo hetunidānotiādi vuttaṁ.
Saṅgahavāre. Vacībhedenāti imāya saṅghāṭiyā iminā uttarā-
saṅgena iminā antaravāsakena kaṭhinaṁ attharāmīti etena vacībhedena.
Katimūlādipucchāya vissajjane. Kiriyā majjheti paccuddhāro
ceva adhiṭṭhānañca.
Vatthuvipannañca hotīti akappiyadussaṁ hoti. Kālavipannaṁ
nāma ajja dāyakehi dinnaṁ sve saṅgho kaṭhinatthārakassa deti.
Karaṇavipannaṁ nāma tadaheva chinditvā akataṁ.
Kaṭhinaṁ jānitabbantiādipucchāya vissajjane. Tesaṁyeva
dhammānanti yesu rūpādīsu dhammesu sati kaṭhinaṁ nāma hoti tesaṁ
samodhānamissībhāvo. Nāmaṁ nāmakammantiādinā pana kaṭhinanti
idaṁ bahūsu dhammesu nāmamattaṁ na paramatthato eko dhammo atthīti
dasseti. Catuvīsatiyā ākārehīti na ullikhitamattenātiādīhi
pubbe vuttakāraṇehi. Sattarasahi ākārehīti āhatena atthataṁ
hoti kaṭhinantiādīhi pubbe vuttakāraṇehi. Nimittakammādīsu
yaṁ vattabbaṁ taṁ sabbaṁ kaṭhinakkhandhakavaṇṇanāyaṁ vuttaṁ.

569
Ekuppādā ekanirodhāti uppajjamānāpi ekato uppajjanti
nirujjhamānāpi ekato nirujjhanti. Ekuppādā nānānirodhāti
uppajjamānā ekato uppajjanti nirujjhamānā nānā nirujjhanti.
Kiṁ vuttaṁ hoti. Sabbepi atthārena saddhiṁ ekato uppajjanti.
Atthāre hi sati uddhāro nāma hoti. Nirujjhamānā panettha
purimā dve atthārena saddhiṁ ekato nirujjhanti uddhārabhāvaṁ
pāpuṇanti. Atthārassa hi nirodho etesañca uddhārabhāvo
ekakkhaṇe hoti. Itare nānā nirujjhanti. Tesupi uddhārabhāvaṁ
pattesu atthāro tiṭṭhatiyeva. Sesaṁ sabbattha uttānamevāti.
Kaṭhinabhedavaṇṇanā niṭṭhitā.
Samantapāsādikāya vinayasaṁvaṇṇanāya
paññattivaggavaṇṇanā niṭṭhitā.
---------

570
Upālipañcakavaṇṇanā
--------
upālipañhesu. Katīhi nu kho bhanteti pucchāya ayaṁ
sambandho. Thero kira raho gato sabbāni imāni pañcakāni
āvajjitvā bhagavantaṁdāni pucchitvā imesaṁ nissāya vasanakādīnaṁ
atthāya tantiṁ ṭhapāpessāmīti bhagavantaṁ upasaṅkamitvā katīhi nu kho
bhantetiādinā nayena pañhe pucchi. Tesaṁ vissajjane uposathaṁ
na jānātīti navavidhaṁ uposathaṁ na jānāti. Uposathakammaṁ na
jānātīti adhammena vaggādibhedaṁ catubbidhaṁ uposathakammaṁ na jānāti.
Pāṭimokkhaṁ na jānātīti dve mātikā na jānāti. Pāṭimokkhuddesaṁ
na jānātīti bhikkhūnaṁ pañcavidhaṁ bhikkhunīnaṁ catubbidhanti navavidhaṁ
pāṭimokkhuddesaṁ na jānāti. Pavāraṇaṁ na jānātīti navavidhaṁ
pavāraṇaṁ na jānāti. Pavāraṇākammaṁ na jānātīti adhammena
vaggādibhedaṁ catubbidhaṁ pavāraṇākammaṁ na jānāti. Āpattānāpattiṁ
na jānātīti tasmiṁ tasmiṁ sikkhāpade niddiṭṭhaṁ āpattiñca
anāpattiñca na jānāti.
Āpanno kammakatoti āpattiṁ āpanno tappaccayā saṅghena
kammaṁ kataṁ hoti.
Kammaṁ na paṭippassambhetabbanti ayaṁ yasmā anulomavaggena

571
Vattati tasmā nāssa kammaṁ paṭippassambhetabbaṁ. Sarajjukova
vissajjetabboti attho.
Sace upāli saṅgho samaggakaraṇīyāni kammāni karotīti sace
samaggehi karaṇīyāni uposathādīni kammāni karoti uposathapavāraṇādīsu
hi ṭhitāsu upatthambho na dātabbo. Sace hi saṅgho
accayaṁ desāpetvā saṅghasāmaggiṁ karoti tiṇavatthārakasamathaṁ vā
katvā uposathapavāraṇaṁ karoti. Evarūpaṁ samaggakaraṇīyaṁ nāma
kammaṁ hoti. Tatra ceti sace tādisake kamme bhikkhuno nakkhamati
diṭṭhāvikammaṁpi katvā tathārūpā sāmaggī upaṭṭhapetabbā. Evaṁ
vilomagāho na gaṇhitabbo. Yatra pana uddhammaṁ ubbinayaṁ
sāsanaṁ dīpenti tattha diṭṭhāvikammaṁ na vaṭṭatīti paṭibāhitvā
pakkamitabbaṁ.
Ussitamantī cāti ussadamantī lobhadosamānussannaṁ vācaṁ
bhāsitā kaṇhavāco anatthakadīpano. Nissitajappīti attano
dhammatāya ussadayuttaṁ bhāsituṁ na sakkoti. Athakho mayā saddhiṁ
rājā evaṁ kathesi asukamahāmatto evaṁ kathesi asuko nāma
mayhaṁ ācariyo vā upajjhāyo vā tipiṭako mayā saddhiṁ evaṁ
kathesīti evaṁ aññaṁ nissāya jappati. Na ca bhāsānusandhikusaloti
kathānusandhivacane vinicchayānusandhivacane ca akusalo hoti. Na
yathādhamme yathāvinayeti na bhūtena vatthunā āpattiṁ sāretvā
codetā hoti. Ussādetā hotīti amhākaṁ ācariyo mahātipiṭako
572
Paramadhammakathikotiādinā nayena ekaccaṁ ussādeti. Dutiyapade
kiṁ so jānātītiādinā ekaccaṁ apasādeti. Adhammaṁ gaṇhātīti
aniyyānikapakkhaṁ gaṇhati. Dhammaṁ paṭibāhatīti niyyānikapakkhaṁ
paṭibāhati. Samphañca bahuṁ bhāsatīti bahuṁ niratthakakathaṁ katheti.
Pasayha pavattā hotīti anajjhiṭṭho bhāre anāropite kevalaṁ mānaṁ
nissāya ajjhottharitvā anadhikāre kathetā hoti. Anokāsakammaṁ
kārāpetvāti okāsakammaṁ akāretvā pavattā hoti. Na
yathādiṭṭhiyā byākatā hotīti yassa attano diṭṭhi taṁ purakkhitvā na
byākatā laddhiṁ nikkhipitvā ayathābhuccaṁ adhammādīsu dhammādiladdhiko
hutvā kathayitā hotīti attho.
Āpattiyā payogaṁ na jānātīti ayaṁ āpatti kāyappayogā
ayaṁ vacīpayogāti na jānāti. Āpattiyā vūpasamaṁ na jānātīti
ayaṁ āpatti desanāya vūpasammati ayaṁ vuṭṭhānena ayaṁ neva
desanāya na vuṭṭhānenāti na jānāti. Na āpattiyā vinicchayakusalo
hotīti imasmiṁ vatthusmiṁ ayaṁ āpattīti na jānāti dosānurūpaṁ
āpattiṁ uddharitvā patiṭṭhapetuṁ na sakkoti. Adhikaraṇasamuṭṭhānaṁ
na jānātīti idaṁ adhikaraṇaṁ aṭṭhārasa bhedakaravatthūni nissāya
samuṭṭhāti idaṁ catasso vipattiyo idaṁ pañca vā satta vā
āpattikkhandhe idaṁ cattāri saṅghakiccāni nissāya samuṭṭhātīti
na jānāti. Payogaṁ na jānātīti idaṁ adhikaraṇaṁ dvādasamūlappayogaṁ
idaṁ cuddasamūlappayogaṁ idaṁ chamūlappayogaṁ ida ekamūlappayoganti

573
Na jānāti. Adhikaraṇānaṁ hi yathāsakamūlameva payogā nāma
honti taṁ sabbaṁpi na jānātīti attho. Vūpasamaṁ na jānātīti
idaṁ adhikaraṇaṁ dvīhi samathehi vūpasammati idaṁ catūhi idaṁ tīhi
idaṁ ekena samathena vūpasammatīti na jānāti. Na adhikaraṇassa
vinicchayakusalo hotīti adhikaraṇaṁ vinicchinitvā samathaṁ pāpetuṁ na
jānāti. Kammaṁ na jānātīti tajjanīyādi sattavidhaṁ kammaṁ na
jānāti. Kammassa karaṇaṁ na jānātīti idaṁ kammaṁ iminā
nīhārena kātabbanti na jānāti. Kammassa vatthuṁ na jānātīti
idaṁ tajjanīyassa vatthu idaṁ niyasādīnanti na jānāti. Kammassa
vattaṁ na jānātīti sattasu kammesu heṭṭhā catunnaṁ kammānaṁ
aṭṭhārasavidhaṁ tividhassa ca ukkhepanīyakammassa tecattāḷīsavidhaṁ vattaṁ
na jānāti. Kammassa vūpasamaṁ na jānātīti yo bhikkhu vatte
vattitvā yācati tassa kammaṁ paṭippassambhetabbaṁ accayo
desāpetabboti na jānāti. Vatthuṁ na jānātīti sattannaṁ
āpattikkhandhānaṁ vatthuṁ na jānāti. Nidānaṁ na jānātīti idaṁ
sikkhāpadaṁ imasmiṁ nagare paññattaṁ idaṁ imasminti na jānāti.
Paññattiṁ na jānātīti paññatti anupaññatti anuppannapaññattivasena
tividhaṁpi paññattiṁ na jānāti. Padapacchābhaṭṭhaṁ na jānātīti sammukhā
kātabbaṁ padaṁ na jānāti. Buddho bhagavāti vattabbe bhagavā
buddhoti heṭṭhupariyaṁ katvā padaṁ payojeti. Akusalo ca hoti
vinayeti vinayapāliyaṁ ca aṭṭhakathāyaṁ ca akusalo hoti. Ñattiṁ

574
Na jānātīti saṅkhepato hi duvidhā ñatti esā ñattīti evaṁ
niddiṭṭhā ca aniddiṭṭhā ca. Tattha yā evaṁ aniddiṭṭhā sā
kammañatti nāma hoti. Yā niddiṭṭhā sā kammapādañatti
nāma hoti taṁ sabbena sabbaṁ ñattiṁ na jānāti. Ñattiyā
karaṇaṁ na jānātīti navasu ṭhānesu kammañattiyā karaṇaṁ na jānāti
dvīsu ṭhānesu kammapādañattiyā. Ñattiyā anussāvananti imissā
ñattiyā ekā anussāvanā imissā tissoti na jānāti. Ñattiyā
samathaṁ na jānātīti yvāyaṁ sativinayo amūḷhavinayo tassa pāpiyasikā
tiṇavatthārakoti catubbidho samatho ñattiyā vinā na hoti taṁ
ñattiyā samathoti na jānāti. Ñattiyā vūpasamaṁ na jānātīti
yaṁ adhikaraṇaṁ iminā catubbidhena ñattisamathena vūpasammati tassa
taṁ vūpasamaṁ ayaṁ ñattiyā vūpasamo katoti na jānāti. Suttaṁ na
jānātīti ubhatovibhaṅgaṁ na jānāti. Suttānulomaṁ na jānātīti
cattāro mahāpadese na jānāti. Vinayaṁ na jānātīti
khandhakaparivāraṁ na jānāti. Vinayānulomaṁ na jānātīti mahāpadeseyeva
na jānāti. Na ca ṭhānāṭhānakusaloti kāraṇākāraṇakusalo na
hoti. Dhammaṁ na jānātīti ṭhapetvā vinayapiṭakaṁ avasesaṁ piṭakadvayaṁ
na jānāti. Dhammānulomaṁ na jānātīti suttantike cattāro
mahāpadese na jānāti. Vinayaṁ na jānātīti khandhakaparivārameva
na jānāti. Vinayānulomaṁ na jānātīti cattāro mahāpadese na
jānāti. Ubhatovibhaṅgā panettha asaṅgahitā honti. Tasmā

575
Yaṁ kurundiyaṁ vuttaṁ vinayanti sakalaṁ vinayapiṭakaṁ na jānātīti taṁ
gahetabbaṁ. Na ca pubbāparakusalo hotīti purekathāya ca
pacchākathāya ca akusalo hoti. Sesaṁ sabbattha vuttapaṭipakkhavasena
viññeyyattā pubbe pakāsitattā ca uttānamevāti.
Anissitavagganapaṭippassambhanavaggavohāravaggavaṇṇanā
niṭṭhitā.
Diṭṭhāvikammavagge. Diṭṭhāvikammāti diṭṭhīnaṁ āvikammāni
laddhipakāsanāni āpattidesanāsaṅkhātānaṁ vinayakammānametaṁ adhivacanaṁ.
Anāpattiyā diṭṭhiṁ āvikarotīti anāpattimevāpattīti desetīti attho.
Adesanāgāminiyāti garukāpattiyā diṭṭhiṁ āvikaroti. Saṅghādisesaṁ ca
pārājikaṁ ca desetīti attho. Desitāyāti lahukāpattiyāpi desitāya
diṭṭhiṁ āvikaroti. Desitaṁ puna desetīti attho. Catūhi pañcahīti
yathā catūhi pañcahi diṭṭhi āvikatā hoti evaṁ āvikaroti cattāro
pañca janā ekato āpattiṁ desentīti attho. Manomānasenāti
manasaṅkhātena mānasena diṭṭhiṁ āvikaroti vacībhedaṁ akatvā citteneva
āpattiṁ desetīti attho. Nānāsaṁvāsakassāti laddhinānāsaṁvāsakassa
vā kammanānāsaṁvāsakassa vā santike diṭṭhiṁ āvikaroti āpattiṁ
desetīti attho. Nānāsīmāyāti samānasaṁvāsakassāpi nānāsīmāya
ṭhitassa santike āvikaroti māḷakasīmāya hi ṭhitena sīmantarikāya
ṭhitassa vā sīmantarikāya vā ṭhitena avippavāsasīmāya ṭhitassāpi
āpattiṁ desetuṁ na vaṭṭati. Apakatattassāti ukkhittakassa vā yassa

576
Vā uposathapavāraṇā ṭhapitā honti tassa santike desetīti attho.
Nālaṁ okāsakammaṁ kātunti na pariyattaṁ kātuṁ na kātabbanti
attho. Idhāpi apakatatto ukkhittako ceva ṭhapitauposathapavāraṇo
ca. Cāvanādhippāyoti sāsanato cāvetukāmo.
Mandattā momūhattāti mandabhāvena momūhabhāvena vissajjituṁpi
jānituṁpi asamattho kevalaṁ attano momūhabhāvaṁ pakāsentoyeva pucchati
ummattako viya. Pāpicchoti evaṁ maṁ jano sambhāvessatīti
pāpikāya icchāya pucchati.
Paribhavāti paribhavaṁ āropetukāmo hutvā pucchati.
Aññabyākaraṇesupi eseva nayo. Sesaṁ sabbattha uttānamevāti.
Diṭṭhāvikammavagga vaṇṇanā niṭṭhitā.
Attādānavagge ca dhutaṅgavagge ca yaṁ vattabbaṁ siyā taṁ
sabbaṁ heṭṭhā vuttameva.
Musāvādavagge. Pārājikaṁ gacchatīti pārājikagāmī.
Pārājikāpattibhāvaṁ pāpuṇātīti attho. Itaresupi eseva
nayo. Tattha asantauttarimanussadhammārocanamusāvādo pārājikagāmī
amūlakena pārājikena anuddhaṁsanamusāvādo saṅghādisesagāmī yo
te vihāre vasatītiādinā pariyāyena jānantassa vuttamusāvādo
thullaccayagāmī ajānantassa dukkaṭagāmī sampajānamusāvāde
pācittiyanti āgato pācittiyagāmīti veditabbo.
Adassanenāti vinayadharassa adassanena. Kappiyākappiyesu hi

577
Kukkucce uppanne vinayadharaṁ disvā kappiyākappiyabhāvaṁ paṭipucchitvā
akappiyaṁ pahāya kappiyaṁ kareyya taṁ apassanto pana akappiyaṁpi
kappiyanti karonto āpajjati. Evaṁ āpajjitabbaṁ āpattiṁ
vinayadharassa dassanena nāpajjati adassaneneva āpajjati. Tena
vuttaṁ adassanenāti. Assavanenāti ekavihārepi vasanto pana
vinayadharassa upaṭṭhānaṁ gantvā kappiyākappiyaṁ apucchitvā vā
aññesaṁ vā vuccamānaṁ asuṇanto āpajjati eva. Tena vuttaṁ
assavanenāti. Pasuttatāti pasuttakatāya. Sahāgāraseyyaṁ hi
pasuttakabhāvenapi āpajjati. Akappiye kappiyasaññitāya āpajjanto
pana tathāsaññī āpajjati. Satisammosā ekarattātikkamādivasena
āpajjitabbaṁ āpajjati. Sesaṁ sabbattha uttānamevāti.
Musāvādavaggavaṇṇanā niṭṭhitā.
Bhikkhunīvagge. Alābhāyāti catunnaṁ paccayānaṁ alābhatthāya
yathā paccaye na labhanti tathā parisakkati vāyamatīti attho.
Anatthāyāti anatthaṁ kalisāsanaṁ ārocento parisakkati. Anāvāsāyāti
anāvāsatthāya yasmiṁ gāmakhette vasanti tato nīharaṇatthāya.
Sampayojetīti asaddhammapaṭisevanatthāya sampayojeti. Katīhi
nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṁ kātabbanti
sattannaṁ kammānaṁ aññataraṁ sandhāya pucchati.
Nasākacchātabbotikappiyākappiyanāmarūpaparicchedasamathavipassanādibhedo
kathāmaggo na kathetabbo. Yasmā pana khīṇāsavo bhikkhu

578
Na visaṁvādeti tathārūpassa kathāmaggassa sāmī hutvā katheti na itare
tasmā paṭhamapañcake nāsekkhenāti paṭikkhipitvā dutiyapañcake
asekkhenātiādi vuttaṁ. Na atthapaṭisambhidappattoti aṭṭhakathāya
paṭisambhidappatto pabhedagatañāṇappatto na hoti. Na
dhammapaṭisambhidappattoti pālidhamme paṭisambhidappatto na hoti.
Na niruttipaṭisambhidappattoti vohāraniruttiyaṁ paṭisambhidappatto na
hoti. Na paṭibhāṇapaṭisambhidappattoti yāni yāni paṭibhāṇa-
saṅkhātāni atthapaṭisambhidādīni ñāṇāni tesu paṭisambhidappatto
na hoti. Yathāvimuttaṁ na paccavekkhatīti catunnaṁ phalavimuttīnaṁ vasena
yathāvimuttaṁ cittaṁ ekūnavīsatibhedāya paccavekkhaṇāya na paccavekkhitā
hoti. Sesaṁ sabbattha uttānamevāti.
Bhikkhunīvaggavaṇṇanā niṭṭhitā.
Ubbāhikavagge. Na atthakusaloti na aṭṭhakathākusalo atthuddhāre
cheko na hoti. Na dhammakusaloti ācariyamukhato anugahitattā
pāliyaṁ na kusalo na pālisūro. Na niruttikusaloti bhāsantaravohāre
na kusalo. Na byañjanakusaloti sithiladhanitādivasena parimaṇḍala-
byañjanāropane kusalo na hoti na akkharaparicchede nipuṇoti
attho. Na pubbāparakusaloti atthapubbāpare dhammapubbāpare
niruttipubbāpare byañjanapubbāpare purekathāpacchākathāsu ca na kusalo
hoti. Kodhanotiādīni yasmā kodhādīhi abhibhūto kāraṇākāraṇaṁ
na jānāti vinicchinituṁ na sakkoti tasmā vuttāni. Apasāretā 1-

1. pasāretāti pāli.

579
Hoti no sāretāti mohetā hoti na satiṁ uppādetā
codakacuditakānaṁ kathaṁ moheti pidahati na sāretīti attho. Sesamettha
ubbāhikavagge uttānameva.
Ubbāhikavaggavaṇṇanā niṭṭhitā.
Adhikaraṇavūpasamavagge. Puggalagaru hotīti ayaṁ me upajjhāyo
ayaṁ ācariyotiādīni cintetvā tassa jayaṁ ākaṅkhamāno adhammaṁ
dhammoti dīpeti. Saṅghagaru hotīti dhammaṁ ca vinayaṁ ca amuñcitvā
vinicchinanto saṅghagaru nāma hoti. Cīvarādīni gahetvā vinicchinanto
āmisagaru nāma hoti. Tāni agahetvā yathādhammaṁ vinicchinanto
saddhammagaru nāma hoti.
Pañcahi upāli ākārehīti pañcahi kāraṇehi saṅgho bhijjati.
Kammena uddesena voharanto anusāvanena salākagāhenāti ettha
kammenāti apalokanādīsu catūsu kammesu aññatarena kammena.
Uddesenāti pañcasu pāṭimokkhuddesesu aññatarena uddesena.
Voharantoti voharanto kathayanto tāhi tāhi upapattīhi adhammaṁ
dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anusāvanenāti
nanu tumhe jānātha mayhaṁ uccā kulā pabbajitabhāvaṁ bahussutabhāvaṁ ca
mādiso nāma uddhammaṁ ubbinayaṁ satthusāsanaṁ gāheyyāti cittaṁpi
uppādetuṁ tumhākaṁ yuttaṁ kiṁ mayhaṁ avīci nīluppalavanamiva sītalo
kimahaṁ apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṁ
katvā anusāvanena. Salākagāhenāti evaṁ anusāvetvā tesaṁ

580
Cittaṁ upatthambhetvā anivattidhamme katvā gaṇhatha imaṁ salākanti
salākagāhena. Ettha ca kammameva uddeso vā pamāṇaṁ.
Vohārānusāvanasalākagāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena
hi voharantena tattha rucijananatthaṁ anusāvetvā salākāya
gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṁ cattāro
vā atireke vā salākaṁ gāhetvā āveṇikammaṁ vā uddesaṁ vā
karoti tadā saṅgho bhinno nāma hoti. Iti yaṁ saṅghabhedak-
khandhakavaṇṇanāyaṁ avocumha evaṁ aṭṭhārasasu vatthūsu yaṅkiñci
ekaṁpi vatthuṁ dīpetvā tena tena kāraṇena imaṁ gaṇhatha imaṁ
rocethāti saññāpetvā salākaṁ gāhetvā visuṁ saṅghakamme kate
saṅgho bhinno hoti parivāre pana pañcahi upāli ākārehi saṅgho
bhijjatītiādi vuttaṁ tassa iminā idha vuttena saṅghabhedalakkhaṇena
atthato nānākaraṇaṁ natthi taṁ panassa nānākaraṇābhāvaṁ tattheva
pakāsayissāmāti svāyaṁ pakāsito hoti.
Paññattetanti paññattaṁ etaṁ kva paññattaṁ vattakkhandhake.
Tatra hi cuddasakkhandhakavattāni paññattāni. Tenāha paññattetaṁ
upāli mayā āgantukānaṁ bhikkhūnaṁ āgantukavattantiādiṁ. Evaṁpi
kho upāli saṅgharāji hoti no ca saṅghabhedoti ettāvatā hi
saṅgharājimattameva hoti na tāva saṅghabhedo anupubbena pana ayaṁ
saṅgharāji vaḍḍhamānā saṅghabhedāya saṁvattatīti attho. Yathārattanti
rattiparimāṇānurūpaṁ yathātheranti attho. Āveṇibhāvaṁ karitvāti

581
Visuṁ vavatthānaṁ karitvā. Kammākammāni karontīti aparāparaṁ
saṅghakammaṁ upādāya khuddakāni ceva mahantāni ca kammāni karonti.
Sesametthāpi adhikaraṇavūpasamavagge uttānameva.
Saṅghabhedavaggadvaye. Vinidhāya diṭṭhiṁ kammenāti tesu adhammādīsu
adhammādayo eteti evaṁ diṭṭhikova hutvā taṁ diṭṭhiṁ vinidhāya
te dhammādivasena dīpetvā visuṁ kammaṁ karoti. Iti yaṁ vinidhāya
diṭṭhikammaṁ karoti tena evaṁ katena vinidhāya diṭṭhikammena saddhiṁ
pañcaṅgāni honti. Imehi kho upāli pañcahaṅgehīti ayamekasmiṁ
pañcake atthayojanā. Etena nayena sabbapañcakāni veditabbāni.
Etthāpi ca vohārādiaṅgattayaṁ pubbabhāgavaseneva vuttaṁ. Kammuddesa-
vaseneva pana atekicchatā veditabbā. Sesaṁ sabbattha uttānameva.
Na hettha kiñci atthi yaṁ pubbe avuttanayaṁ.
Āvāsikavagge. Yathābhataṁ nikkhittoti yathā āharitvā ṭhapito.
Vinayabyākaraṇāti vinayapañhe vissajjanā. Pariṇāmetīti
niyameti dīpeti katheti. Sesamettha uttānameva.
Kaṭhinatthāravagge. Otamasikoti andhakāragato. Taṁ hi
vandantassa mañcapādādīsupi nalāṭaṁ paṭihaññeyya. Asamannāharantoti
kiccapasutattā vandanaṁ asamannāharanto. Suttoti niddaṁ
okkanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito
verī visabhāgapuggalo vuccati ayaṁ avandiyo. Ayaṁ hi vandiyamāno
pādenapi pahareyya. Aññāvihitoti aññaṁ cintayamāno.

582
Khādantoti piṭṭhakhajjakādīni khādanto. Uccāraṁ ca passāvaṁ ca
karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi
ukkhepanīyakammena ukkhittako avandiyo. Tajjanīyādikammakatā pana
cattāro vanditabbā. Uposathapavāraṇāpi tehi saddhiṁ labbhanti.
Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakaṁ ca
vandantasseva āpatti itaresaṁ pana asāruppatthena ca antarā
vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṁ pacchā
upasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te
vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu
terasa jane vandantassa anāpatti. Dvādasannaṁ vandantassa āpatti.
Ācariyo vandiyoti pabbajjācariyo upasampadācariyo nissayācariyo
uddesācariyo ovādācariyoti ayaṁ pañcavidhopi ācariyo
vandiyo. Sesaṁ sabbattha uttānamevāti.
Kaṭhinatthāravaggavaṇṇanā niṭṭhitā.
Niṭṭhitā ca upālipañcaka vaṇṇanāti.
---------

583
Samuṭṭhānavaṇṇanā
--------
acittako āpajjatītiādīsu. Sahaseyyādipaṇṇattivajjaṁ
asañcicca āpajjanto acittako āpajjati desento sacittako
vuṭṭhāti. Yaṅkiñci sañcicca āpajjanto sacittako āpajjati.
Tiṇavatthārakena vuṭṭhahanto acittako vuṭṭhāti. Pubbe vuttameva
tiṇavatthārakena vuṭṭhahanto acittako āpajjati acittako vuṭṭhāti.
Itaraṁ desento sacittako āpajjati sacittako vuṭṭhāti. Dhammadānaṁ
karomīti padaso dhammādīni karonto kusalacitto āpajjati.
Buddhānaṁ anusāsanaṁ karomīti udaggacitto desento kusalacitto
vuṭṭhāti. Domanassito hutvā desento akusalacitto vuṭṭhāti.
Tiṇavatthārakena niddāgato vuṭṭhahanto abyākatacitto vuṭṭhāti.
Bhiṁsāpanādīni katvā buddhānaṁ sāsanaṁ karomīti somanassito desento
akusalacitto āpajjati kusalacitto vuṭṭhāti. Domanassitova
desento akusalacitto vuṭṭhāti. Vuttanayeneva tiṇavatthārakena
vuṭṭhahanto abyākatacitto vuṭṭhāti. Niddokkantasamaye sahāgāraseyyaṁ
āpajjanto abyākatacitto āpajjati. Vuttanayeneva panettha
kusalacitto vuṭṭhātītiādi veditabbaṁ.
Paṭhamaṁ pārājikaṁ katīhi samuṭṭhānehītiādi pubbe vuttanayattā
uttānameva.

584
Cattāro pārājikā tīhi samuṭṭhānehītiādīsu ukkaṭṭhaparicchedato
yaṁ yaṁ samuṭṭhānaṁ yassa yassa labbhati taṁ sabbaṁ
vuttameva hoti.
Samuṭṭhānavaṇṇanā niṭṭhitā.
------------

585
Aparadutiyagāthāsaṅgaṇikavaṇṇanā
------------
katāpattiyo kāyikātiādigāthānaṁ vissajjane. Cha āpattiyo
kāyikāti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo
āpajjati bhikkhu methunaṁ dhammaṁ paṭisevati āpatti pārājikassāti-
ādinā nayena vuttā āpattiyo. Kāyadvāre samuṭṭhitattā hi
etā kāyikāti vuccanti. Cha vācasikāti tasmiṁyeva antarapeyyāle
pañcamena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu
pāpiccho icchāpakatotiādinā nayena vuttā āpattiyo.
Chādenatassa tissoti vajjapaṭicchādikāya bhikkhuniyā pārājikaṁ bhikkhussa
saṅghādisesapaṭicchādane pācittiyaṁ attano duṭṭhullāpattipaṭicchādane
dukkaṭaṁ. Pañca saṁsaggapaccayāti bhikkhuniyā kāyasaṁsagge pārājikaṁ
bhikkhuno saṅghādiseso kāyena kāyapaṭibaddhe thullaccayaṁ nissaggiyena
kāyapaṭibaddhe dukkaṭaṁ aṅgulipaṭodake pācittiyanti imā kāyasaṁsaggapaccayā
pañca āpattiyo. Aruṇugge tissoti ekarattachārattasattāha
dasāha māsātikkamavasena nissaggiyaṁ pācittiyaṁ bhikkhuniyā
rattivippavāse saṅghādiseso paṭhamaṁpi yāmaṁ chādeti dutiyampi
tatiyampi yāmaṁ chādeti uddhaste aruṇe channā hoti āpatti
yo chādeti (āpattiṁ) so dukkaṭaṁ desāpetabboti imā

586
Aruṇugge tisso āpattiyo āpajjati. Dve yāvatatiyakāti
ekādasa yāvatatiyakā nāma paññattivasena pana dve honti
bhikkhūnaṁ yāvatatiyakā bhikkhunīnaṁ yāvatatiyakāti. Ekettha aṭṭhavatthukāti
bhikkhunīnaṁyeva ekā ettha imasmiṁ sāsane aṭṭhavatthukā nāma.
Ekena labbasaṅgahoti yassa siyā āpatti so āvikareyyāti iminā
ekena nidānuddesena sabbasikkhāpadānaṁ ca sabbapāṭimokkhuddesānaṁ ca
saṅgaho hoti. Vinayassa dve mūlānīti kāyo ceva vācā ca.
Garukā dve vuttāti pārājikasaṅghādisesā. Dve duṭṭhullacchādanāti
vajjapaṭicchādikāya pārājikaṁ saṅghādisesapaṭicchādakassa pācittiyanti
imā dve duṭṭhullacchādanāpattiyo nāma. Gāmantare catassoti
bhikkhu bhikkhuniyā saddhiṁ saṁvidahati dukkaṭaṁ aññassa gāmassa
upacāraṁ okkamati pācittiyaṁ bhikkhuniyā gāmantaraṁ gacchantiyā
parikkhitte gāme paṭhamapāde thullaccayaṁ dutiyapāde saṅghādiseso
aparikkhittassa paṭhamapāde upacārokkamane thullaccayaṁ dutiyapāde
saṅghādisesoti imā gāmantare dukkaṭapācittiyathullaccayasaṅghādisesavasena
catasso āpattiyo. Catasso nadīpārapaccayāti bhikkhu
bhikkhuniyā saddhiṁ saṁvidahati dukkaṭaṁ nāvaṁ abhirūhati pācittiyaṁ
bhikkhuniyā nadīpāraṁ gacchantiyā uttaraṇakāle paṭhamapāde thullaccayaṁ
dutiyapāde saṅghādisesoti imā catasso. Ekamaṁse thullaccayanti
manussamaṁse. Navamaṁsesu dukkaṭanti sesākappiyamaṁsesu. Dve
vācasikā rattinti bhikkhunī rattandhakāre appadīpe purisena saddhiṁ

587
Hatthapāse ṭhitā sallapati pācittiyaṁ hatthapāsaṁ vijahitvā ṭhitā
sallapati dukkaṭaṁ. Dve vācasikā divāti bhikkhunī divā paṭicchanne
okāse purisena saddhiṁ hatthapāse ṭhitā sallapati pācittiyaṁ
hatthapāsaṁ vijahitvā ṭhitā sallapati dukkaṭaṁ. Dadamānassa tissoti
maraṇādhippāyo manussassa visaṁ deti so ce tena marati pārājikaṁ
yakkhapetānaṁ deti te ca maranti thullaccayaṁ tiracchānagatassa deti
so ce marati pācittiyaṁ aññātikāya bhikkhuniyā cīvaradānepi
pācittiyanti evaṁ dadamānassa tisso āpattiyo. Cattāro ca
paṭiggaheti hatthagāhaveṇigāhesu saṅghādiseso mukhena aṅgajātagahaṇe
pārājikaṁ aññātikāya bhikkhuniyā cīvarapaṭiggahaṇe nissaggiyaṁ
pācittiyaṁ avassutāya avassutassa hatthato khādanīyaṁ bhojanīyaṁ
paṭiggaṇhantiyā thullaccayaṁ evaṁ paṭiggahe cattāro āpattikkhandhā
honti. Pañca desanāgāminiyoti lahukā pañca. Cha
sappaṭikammāti pārājikaṁ ṭhapetvā avasesā. Ekettha appaṭikammāti
pārājikāpatti. Vinayagarukā dve vuttāti pārājikañceva
saṅghādisesañca. Kāyavācasikāni cāti sabbāneva sikkhāpadāni
kāyavācasikāni. Manodvāre paññattaṁ ekasikkhāpadaṁpi natthi.
Eko vikāle dhaññarasoti loṇasocirakaṁ. Ayameva hi eko
dhaññaraso vikāle vaṭṭati. Ekā ñatticatutthena sammatīti
bhikkhunovādakasammati. Ayameva hi ekā ñatticatutthena kammena
sammati anuññātā. Pārājikā kāyikā dveti bhikkhūnaṁ

588
Methunadhammapārājikaṁ bhikkhunīnaṁ ca kāyasaṁsaggapārājikaṁ. Dve
saṁvāsakabhūmiyoti attanā vā attānaṁ samānasaṁvāsakaṁ karoti samaggo vā
naṁ saṅgho ukkhittaṁ osāreti. Kurundiyaṁ pana samānasaṁvāsakabhūmi ca
nānāsaṁvāsakabhūmi cāti evaṁ dve saṁvāsakabhūmiyo vuttā. Dvinnañca
ratticchedoti pārivāsikassa ca mānattacārikassa ca. Paññattā
dvaṅgulā duveti dve dvaṅgulapaññattiyo dvaṅgulapabbaparamaṁ
ādātabbanti ayamekā dvaṅgulaṁ vā dvemāsaṁ vāti ayamekā. Dve
attānaṁ vadhitvānāti bhikkhunī attānaṁ vadhitvā dve āpattiyo
āpajjati vadhati rodati āpatti pācittiyassa vadhati na rodati
āpatti dukkaṭassa. Dvīhi saṅgho bhijjatīti kammena ca
salākagāhena ca. Dvettha paṭhamāpattikāti ettha sakalepi vinaye
dve paṭhamāpattikā ubhinnaṁ paññattivasena. Itarathā pana
nava bhikkhūnaṁ nava bhikkhunīnañcāti aṭṭhārasa honti. Ñattiyā karaṇā
duveti dve ñattikiccāni kammā ca kammapādakā ca navasu ṭhānesu
kammaṁ hoti dvīsu kammapādabhāvena tiṭṭhati. Pāṇātipāte
tissoti anodissa opātaṁ khaṇati sace manusso marati pārājikaṁ
yakkhapetānaṁ maraṇe thullaccayaṁ tiracchānagatassa maraṇe pācittiyanti
imā tisso honti. Vācā pārājikā tayoti vajjapaṭicchādikāya
ukkhittānuvattikāya aṭṭhavatthukāyāti. Kurundiyaṁ pana āṇattiyā
adinnādāne manussamaraṇe uttarimanussadhammaullapane cāti evaṁ
tayo vuttā. Obhāsanā tayoti vaccamaggapassāvamaggaṁ ādissa

589
Vaṇṇāvaṇṇabhāsane saṅghādiseso vaccamaggaṁ passāvamaggaṁ ṭhapetvā
adhakkhakaṁ ubbhajānumaṇḍalaṁ ādissa vaṇṇāvaṇṇabhaṇane thullaccayaṁ
ubbhakkhakaṁ adhojānumaṇḍalaṁ ādissa vaṇṇāvaṇṇabhaṇane dukkaṭaṁ.
Sañcarittena vā tayoti paṭiggaṇhati vīmaṁsati paccāharati āpatti
saṅghādisesassa paṭiggaṇhati vīmaṁsati na paccāharati āpatti
thullaccayassa paṭiggaṇhati na vīmaṁsati na paccāharati āpatti
dukkaṭassāti ime sañcarittena kāraṇabhūtena tayo āpattikkhandhā
honti. Tayo puggalā na upasampādetabbāti addhānahīno
aṅgahīno vatthuvipanno ca. Tesaṁ nānākaraṇaṁ vuttameva.
Apicettha yo pattacīvarena aparipūro ca paripūro ca na yācati
imepi aṅgahīneneva saṅgahitā. Mātughātakādayo ca karaṇadukkaṭakā
paṇḍakaubhatobyañjanakatiracchānagatasaṅkhātena vatthuvipanneneva
saṅgahitāti veditabbā. Esa hi nayo kurundiyaṁ vutto. Tayo
kammānaṁ saṅgahāti ñattikappanā vippakatapaccattaṁ atītakaraṇanti.
Tattha dadeyya kareyyātiādibhedā ñattikappanā deti karotīti-
ādibhedaṁ vippakatapaccattaṁ dinnaṁ katantiādibhedaṁ atītakaraṇaṁ
nāmāti imehi tīhi kammāni saṅgayhanti. Aparehipi tīhi
saṅgayhanti vatthunā ñattiyā anussāvanāyāti. Vatthusampannaṁ hi
ñattisampannaṁ anussāvanasampannañca kammannāma hoti. Tena vuttaṁ
tayo kammānaṁ saṅgahāti. Nāsitakā tayo nāma mettiyaṁ bhikkhuniṁ
nāsetha dūsako nāsetabbo dasahaṅgehi samannāgato sāmaṇero

590
Nāsetabbo kaṇṭakaṁ samaṇuddesaṁ nāsethāti evaṁ liṅgasaṁvāsa-
daṇḍakammanāsanāvasena tayo nāsitakā veditabbā. Tiṇṇannaṁ
ekavācikāti anujānāmi bhikkhave dve tayo ekānussāvane kātunti
vacanato tiṇṇaṁ janānaṁ ekupajjhāyena nānācariyena ekā anussāvanā
vaṭṭati. Adinnādāne tissoti pāde vā atirekapāde vā
pārājikaṁ atirekamāsake onapañcamāsake thullaccayaṁ māsake
vā onamāsake vā dukkaṭaṁ. Catasso methunapaccayāti akkhāyite
pārājikaṁ yebhuyyena khāyite thullaccayaṁ vivaṭakate 1- mukhe dukkaṭaṁ
jatumaṭṭhake pācittiyaṁ. Chandantassa tissoti 2- vanappatiṁ chindantassa
pārājikaṁ 2- bhūtagāme pācittiyaṁ aṅgajāte thullaccayaṁ. Pañca
chaḍḍitapaccayāti anodissa visaṁ chaḍḍeti sace tena manusso
marati pārājikaṁ yakkhapete thullaccayaṁ tiracchānagate pācittiyaṁ
visaṭṭhichaḍḍane saṅghādiseso sekhiyesu harite uccārapassāvachaḍḍane
dukkaṭaṁ imā chaḍḍitapaccayā pañcāpattiyo honti. Pācittiyena
dukkaṭā katāti bhikkhunovādakavaggasmiṁ dasasu sikkhāpadesu pācittiyena
saddhiṁ dukkaṭā katāevāti attho. Caturettha navakā vuttāti
paṭhamasikkhāpadamhiyeva adhammakamme dve dhammakamme dveti evaṁ
cattāro navakā vuttāti attho. Dvinnaṁpi cīvarena cāti bhikkhūnaṁ
santike upasampannāya cīvaraṁ dentassa pācittiyaṁ bhikkhunīnaṁ santike
upasampannāya dentassa dukkaṭanti evaṁ dvinnaṁ bhikkhunīnaṁ cīvaraṁ

1. vattakatetipi. 2. 2. (?).

591
Dentassa cīvarena kāraṇabhūtena āpatti hotīti attho. Aṭṭha
pāṭidesanīyā pāliyaṁ āgatā eva. Bhuñjantāmakadhaññena pācittiyena
dukkaṭā katāti āmakadhaññaṁ viññāpetvā bhuñjantiyā pācittiyena
saddhiṁ dukkaṭā katāyeva. Gacchantassa catassoti bhikkhuniyā vā
mātugāmena vā saddhiṁ saṁvidhāya gacchantassa dukkaṭaṁ gāmūpacārokkamane
pācittiyaṁ yā bhikkhunī ekā gāmantaraṁ gacchati tassa gāmūpacāraṁ
okkamantiyā paṭhamapāde thullaccayaṁ dutiyapāde saṅghādisesoti
gacchantassa imā catasso āpattiyo honti. Ṭhitassa vāpi
tattakāti ṭhitassāpi catassoevāti attho. Kathaṁ. Bhikkhunī
andhakāre vā paṭicchanne vā okāse mittasanthavavasena purisassa
hatthapāse tiṭṭhati pācittiyaṁ hatthapāsaṁ vijahitvā tiṭṭhati dukkaṭaṁ
aruṇuggamanakāle dutiyikāya hatthapāsaṁ vijahantī tiṭṭhati thullaccayaṁ
vijahitvā tiṭṭhati saṅghādiseso. Nisinnassa catasso āpattiyo
nipannassāpi tattakāti sacepi hi sā nisīdati vā nipajjati vā
etāyeva catasso āpattiyo āpajjati. Pañca pācittiyānīti
pañca bhesajjāni paṭiggahetvā nānābhājanesu vā ekabhājane vā
amissetvā ṭhapitāni honti. Sattāhātikkame so bhikkhu pañca
pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati. Imaṁ
paṭhamaṁ āpanno imaṁ pacchāti na vattabbo. Nava pācittiyānīti
yo bhikkhu nava paṇītabhojanāni viññāpetvā etehi saddhiṁ ekatova
ekaṁ kabaḷaṁ omadditvā mukhe pakkhipitvā paragalaṁ atikkameti

592
Ayaṁ nava pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati.
Imaṁ paṭhamaṁ āpanno imaṁ pacchāti na vattabbo. Ekavācāya
deseyyāti ahaṁ bhante pañca bhesajjāni paṭiggahetvā sattāhaṁ
atikkametvā pañca āpattiyo āpanno tā tumhamūle paṭidesemīti
evaṁ ekavācāya deseyya desitāneva honti dvīhi tīhi vācāhi
kiccaṁ nāma natthi. Dutiyavissajjanepi ahaṁ bhante nava
paṇītabhojanāni viññāpetvā bhuñjitvā nava āpattiyo āpanno tā
tumhamūle paṭidesemīti vattabbaṁ. Vatthuṁ kittetvā deseyyāti
ahaṁ bhante pañca bhesajjāni paṭiggahetvā sattāhaṁ atikkamesiṁ
yathāvatthukaṁ tā tumhamūle paṭidesemīti evaṁ vatthuṁ kittetvā
deseyya. Desitāva honti āpattiyo. Āpattiyā nāma
gahaṇena kiccaṁ natthi. Dutiyavissajjanepi ahaṁ bhante nava
paṇītabhojanāni viññāpetvā bhutto yathāvatthukaṁ tā tumhamūle
paṭidesemīti vattabbaṁ. Yāvatatiyake tissoti ukkhittānuvattikāya
pārājikaṁ bhedakānuvattakānaṁ kokālikādīnaṁ saṅghādisesaṁ pāpikāya
diṭṭhiyā appaṭinissagge caṇḍakāḷiyā ca bhikkhuniyā pācittiyanti
imā yāvatatiyakena tisso āpattiyo. Cha vohārapaccayāti
payuttavācāpaccayā 1- cha āpattiyo āpajjatīti attho. Kathaṁ.
Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṁ abhūtaṁ
uttarimanussadhammaṁ ullapati āpatti pārājikassa ājīvahetu

1. payuttavācapaccayātipi.

593
Ājīvakāraṇā sañcarittaṁ samāpajjati āpatti saṅghādisesassa ājīvahetu
ājīvakāraṇā yo te vihāre vasati .pe. Āpatti thullaccayassa
ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya
viññāpetvā bhuñjati āpatti pācittiyassa ājīvahetu ājīvakāraṇā
bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati
āpatti pāṭidesanīyassa ājīvahetu ājīvakāraṇā sūpaṁ vā odanaṁ
vā agilāno attano atthāya viññāpetvā bhuñjati āpatti
dukkaṭassāti. Khādantassa tissoti manussamaṁse thullaccayaṁ avasesesu
akappiyamaṁsesu dukkaṭaṁ bhikkhuniyā lasuṇe pācittiyaṁ. Pañca
bhojanapaccayāti avassutā avassutassa purisapuggalassa hatthato bhojanaṁ
gahetvā tatheva manussamaṁsaṁ lasuṇaṁ attano atthāya viññāpetvā
gahitapaṇītabhojanāni avasesaṁ ca akappiyamaṁsaṁ pakkhipitvā vomissakaṁ
omadditvā ajjhoharamānā saṅghādisesaṁ thullaccayaṁ pācittiyaṁ
pāṭidesanīyaṁ dukkaṭanti imā pañca āpattiyo bhojanapaccayā
āpajjati. Pañca ṭhānānīti ukkhittānuvattikāya bhikkhuniyā
yāvatatiyaṁ samanubhāsanāya appaṭinissajjantiyā ñattiyā dukkaṭaṁ dvīhi
kammavācāhi thullaccayaṁ kammavācāpariyosāne āpatti pārājikassa
saṅghabhedāya parakkamanādīsu saṅghādiseso ca pāpikāya diṭṭhiyā
appaṭinissagge pācittiyanti evaṁ sabbā yāvatatiyakā pañca
ṭhānāni gacchanti. Pañcannañceva āpattīti āpatti nāma
pañcannaṁ sahadhammikānaṁ hoti. Tattha dvinnaṁ nippariyāyena

594
Āpattiyeva. Sikkhamānā sāmaṇera sāmaṇerīnaṁ pana akappiyatā
na vaṭṭatīti iminā pariyāyena āpatti. Te āpattiṁ na
desāpetabbā. Daṇḍakammaṁ pana tesaṁ kātabbaṁ. Pañcannaṁ
adhikaraṇena cāti adhikaraṇaṁ ca pañcannamevāti attho. Etesaṁyeva
hi pañcannaṁ pattacīvarādīnaṁ atthāya vinicchayavohāro adhikaraṇanti
vuccati. Gihīnaṁ pana aṭṭakammaṁ nāma hoti. Pañcannaṁ
vinicchayo hotīti pañcannaṁ sahadhammikānaṁyeva vinicchayo nāma hoti.
Pañcannaṁ vūpasamena cāti etesaṁyeva pañcannaṁ adhikaraṇaṁ vinicchinitaṁ
vūpasantaṁ nāma hotīti attho. Pañcannañceva anāpattīti
etesaṁyeva pañcannaṁ anāpatti nāma hotīti attho. Tīhi
ṭhānehi sobhatīti saṅghādīhi tīhi kāraṇehi sobhati. Katavītikkamo
hi puggalo sappaṭikammaṁ āpattiṁ saṅghamajjhe gaṇamajjhe puggalassa
santike vā paṭikaritvā abbhuṇhasīlo paṭipākatiko hoti.
Tasmā tīhi ṭhānehi sobhatīti vuccati. Dve kāyikā rattinti
bhikkhunī rattandhakāre purisassa hatthapāse ṭhāna nisajjana sayanāni
kappiyamānā pācittiyaṁ hatthapāsaṁ vijahitvā ṭhānādīni kappiyamānā
dukkaṭanti dve kāyadvārasambhavā āpattiyo rattiṁ āpajjati.
Dve kāyikā divāti etenevupāyena divā paṭicchanne okāse
dve āpattiyo āpajjati. Nijjhantassa ekā āpattīti na ca
bhikkhave sārattena mātugāmassa aṅgajātaṁ upanijjhāyitabbaṁ yo
upanijjhāyeyya āpatti dukkaṭassāti nijjhantassa ayamekā

595
Āpatti. Ekā piṇḍapātapaccayāti na ca bhikkhave bhikkhādāyikāya
mukhaṁ oloketabbanti ettha vuttadukkaṭāpatti. Antamaso yāguṁ
vā byañjanaṁ vā dentassa sāmaṇerassāpi hi mukhaṁ olokayato
dukkaṭameva. Kurundiyaṁ pana ekā piṇḍapātapaccayāti bhikkhunī-
paripācitaṁ piṇḍapātaṁ bhuñjantassa pācittiyanti vuttaṁ. Aṭṭhānisaṁse
sampassanti kosambikkhandhake vuttānisaṁse. Ukkhittakā tayo
vuttāti āpattiyā adassane appaṭikamme pāpikāya ca diṭṭhiyā
appaṭinissaggeti. Tecattāḷīsa sammāvattanāti tesaṁyeva ukkhittakānaṁ
ettakesu vattesu sammāvattanā. Pañcaṭṭhāne musāvādoti pārājika-
saṅghādisesa thullaccaya pācittiya dukkaṭasaṅkhāte pañcaṭṭhāne musāvādo
gacchati. Cuddasa paramanti vuccatīti dasāhaparamādinā nayena heṭṭhā
vuttaṁ. Dvādasa pāṭidesanīyāti bhikkhūnaṁ cattāri bhikkhunīnaṁ aṭṭha.
Catunnaṁ desanāya cāti catunnaṁ accayadesanāyāti attho. Katamā
pana sāti. Devadattena payojitānaṁ abhimārānaṁ accayadesanā
anuruddhattherassa upaṭṭhāyikāya accayadesanā vaḍḍhassa licchavino
accayadesanā vāsabhagāmiyattherassa ukkhepanīyakammaṁ katvā āgatānaṁ
bhikkhūnaṁ accayadesanāti ayaṁ catunnaṁ accayadesanā nāma. Aṭṭhaṅgiko
musāvādoti pubbevassa hoti musā bhaṇissanti ādiṁ katvā vinidhāya
saññanti pariyosānehi aṭṭhahi aṅgehi samannāgato aṭṭhaṅgiko.
Aṭṭha uposathaṅgānipi pāṇaṁ na haññetiādinā nayena vuttāneva.
Aṭṭha dūteyyaṅgānīti idha bhikkhave bhikkhu sotā ca hoti sāvetā

596
Cātiādinā nayena saṅghabhedake vuttāni. Aṭṭha titthiyavattāni
mahākhandhake vuttāni. Aṭṭhavācikā upasampadāti bhikkhunīnaṁ upasampadaṁ
sandhāya vuttaṁ. Aṭṭhannaṁ paccuṭṭhātabbanti bhattagge aṭṭhannaṁ
bhikkhunīnaṁ itarāhi paccuṭṭhāya āsanaṁ dātabbaṁ. Bhikkhunovādako
aṭṭhahīti aṭṭhaṅgehi samannāgato bhikkhunīovādako sammannitabbo.
Ekassa chejjanti gāthāya. Navasu yo salākaṁ gāhetvā
saṅghaṁ bhinadati tasseva chejjaṁ hoti devadatto viya pārājikaṁ
āpajjati. Bhedakānuvattakānaṁ catunnaṁ thullaccayaṁ kokālikādīnaṁ viya.
Dhammavādīnaṁ catunnaṁ anāpatti. Imā pana āpattiyo ca anāpattiyo ca
sabbesaṁ ekavatthukā saṅghabhedavatthukā eva. Nava āghātavatthūnīti
gāthāya. Navahīti navahi bhikkhūhi saṅgho bhijjati. Ñattiyā
kāraṇā navāti ñattiyā kātabbāni kammāni navāti attho.
Sesaṁ uttānameva. Dasa puggalā nābhivādetabbāti senāsanak-
khandhake vuttā dasa janā. Añjalisāmicena cāti sāmīcikammena
saddhiṁ añjali ca tesaṁ na kātabbo. Neva pānīyapucchanatālavaṇṭa-
gahaṇādikhandhakavattaṁ tesaṁ dassetabbaṁ na añjali paggaṇhitabboti
attho. Dasannaṁ dukkaṭanti tesaṁyeva dasannaṁ evaṁ karontassa
dukkaṭaṁ hoti. Dasa cīvaradhāraṇāti dasa divasāni atirekacīvarassa
dhāraṇā anuññātāti attho. Pañcannaṁ vassaṁ vutthānaṁ dātabbaṁ
idha cīvaranti pañcannaṁ sahadhammikānaṁ sammukhāva dātabbaṁ. Sattannaṁ
santeti disāpakkantaummattakakhittacittavedanaṭṭānaṁ tiṇṇaṁ ca

597
Ukkhittakānanti imesaṁ sattannaṁ sante paṭirūpe gāhake parammukhāpi
dātabbaṁ. Soḷasannaṁ na dātabbanti sesānaṁ cīvarakkhandhake vuttānaṁ
paṇḍakādīnaṁ soḷasannaṁ na dātabbaṁ. Katisataṁ rattisataṁ āpattiṁ
chādayitvānāti katisataṁ āpattiyo rattisataṁ chādayitvāna. Dasasataṁ
rattisataṁ āpattiṁ chādayitvānāti dasasataṁ āpattiyo rattisataṁ
chādayitvāna. Ayaṁ hettha saṅkhepattho. Yo divase divase sataṁ
sataṁ saṅghādisesā āpattiyo āpajjitvā dasa dasa divase
paṭicchādeti. Tena rattisataṁ āpattisahassaṁ paṭicchāditaṁ hoti
so sabbāva tā āpattiyo dasāhapaṭicchannāti parivāsaṁ yācitvā
dasa rattiyo vasitvāna mucceyya pārivāsikoti. Dvādasa kammadosā
vuttāti apalokanakammaṁ adhammena vaggaṁ adhammena samaggaṁ dhammena
vaggaṁ tathā ñattikammañattidutiyakammañatticatutthakammānipīti evaṁ
ekekasmiṁ kamme tayo tayo katvā dvādasa kammadosā vuttā.
Catasso kammasampattiyoti apalokanakammaṁ dhammena samaggaṁ tathā
sesānipīti evaṁ catasso kammasampattiyo vuttā. Cha kammānīti
adhammakammaṁ vaggakammaṁ samaggakammaṁ dhammapaṭirūpakena vaggakammaṁ
dhammapaṭirūpakena samaggakammaṁ dhammena samaggakammanti evaṁ cha kammāni
vuttāni. Ekettha dhammikā katāti ekaṁ dhammena samaggakammamevettha
dhammikaṁ katanti attho. Dutiyagāthāvissajjanepi etadeva dhammikaṁ.
Yaṁ desitanti yāni desitāni vuttāni pakāsitāni. Anantajinenāti-
ādīsu. Pariyantaparicchedabhāvarahitattā anantaṁ vuccati nibbānaṁ.

598
Taṁ bhagavatā raññā sapattagaṇaṁ abhimadditvā rajjaṁ viya kilesagaṇaṁ
abhimadditvā jitaṁ vijitaṁ adhigataṁ sampattaṁ. Tasmā bhagavā anantajinoti
vuccati. Sve va iṭṭhāniṭṭhesu nibbikāratāya tādi. Tadaṅga
vikkhambhanasamucchedapaṭippassaddhinissaraṇavivekasaṅkhātaṁ vivekapañcakaṁ
addasāti
vivekadassī. Tena anantajinena tādinā vivekadassinā yāni
āpattikkhandhāni desitāni. Ekettha sammati vinā samathehīti
ayamettha padasambandho yāni satthārā satta āpattikkhandhāni
desitāni tattha ekāpi āpatti vinā samathehi na sammati.
Athakho cha samathā cattāri adhikaraṇānīti sabbepime dhammā
sammukhāvinayena sammanti sammāyogaṁ gacchanti. Ettha pana eko
sammukhāvinayo ca vinā samathehi sammati samathabhāvaṁ gacchati. Na
hi tassa aññena samathena vinā anipphatti nāma atthi. Tena
vuttaṁ ekettha sammati vinā samathehīti. Iminā tāva adhippāyena
aṭṭhakathāsu attho vutto. Mayaṁ pana vināti nipātassa paṭisedhamattamatthaṁ
gahetvā ekettha sammati vinā samathehīti etesu sattasu
āpattikkhandhesu eko pārājikāpattikkhandho vinā samathehi na samathehi
sammatīti etamatthaṁ rocayāma. Vuttaṁpi cetaṁ yā sā āpatti
anavasesā sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne
na katamena samathena sammatīti. Chaūnadiyaḍḍhasatāti idha upāli
bhikkhu adhammaṁ dhammoti dīpeti tasmiṁ adhammadiṭṭhibhede adhammadiṭṭhi
tasmiṁ adhammadiṭṭhibhede dhammadiṭṭhi tasmiṁ adhammadiṭṭhibhede vematiko

599
Tasmiṁ dhammadiṭṭhibhede adhammadiṭṭhi tasmiṁ dhammadiṭṭhibhede vematiko
tasmiṁ vematikabhede adhammadiṭṭhi tasmiṁ vematikabhede dhammadiṭṭhi
tasmiṁ vematikabhede vematikoti evaṁ yāni aṭṭhārasannaṁ
bhedakaravatthūnaṁ vasena aṭṭhārasa aṭṭhakāni saṅghabhedakkhandhake vuttāni
tesaṁ vasena chaūnadiyaḍḍhasataṁ āpāyikā veditabbā. Aṭṭhārasa
nāpāyikāti idha upāli bhikkhu dhammaṁ dhammoti dīpeti tasmiṁ
dhammadiṭṭhibhede dhammadiṭṭhi avinidhāya diṭṭhiṁ avinidhāya khantiṁ avinidhāya
ruciṁ anussāveti salākaṁ gāheti ayaṁ dhammo ayaṁ vinayo idaṁ
satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethāti ayaṁpi kho upāli saṅghabhedako
na āpāyiko na nerayiko na kappaṭṭho na atekicchoti evaṁ
ekekasmiṁ ekekaṁ katvā saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa
janā. Aṭṭhārasa aṭṭhakā chaūnadiyaḍḍhasatavissajjane vuttāyeva.
Kati kammānītiādīnaṁ sabbagāthānaṁ vissajjanaṁ uttānamevāti.
Aparadutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
----------

600
Sedamocanagāthāvaṇṇanā
---------
sedamocanagāthāsu. Asaṁvāsoti uposathapavāraṇādinā saṁvāsena
asaṁvāso. Sambhogo ekacco tahiṁ na labbhatīti akappiyasambhogo
na labbhati. Nahāpanabhojanādipaṭijagganaṁ pana mātarāyeva kātuṁ
labbhati. Avippavāsena anāpattīti sahāgāraseyyāya anāpatti.
Pañhā mesā kusalehi cintitāti esā pañhā kusalehi paṇḍitehi
cintitā. Assā vissajjanaṁ dārakamātuyā bhikkhuniyā veditabbaṁ.
Tassā hi puttaṁ sandhāyetaṁ vuttanti. Avissajjitagāthā garubhaṇḍaṁ
sandhāya vuttā. Attho panassā garubhaṇḍavinicchaye vuttoyeva.
Dasa puggale na vadāmīti senāsanakkhandhake vutte dasa na vadāmi.
Ekādasa vivajjiyāti ye mahākhandhake ekādasa vivajjanīyā puggalā
vuttā tepi na vadāmi. Ayaṁ pañhā naggaṁ bhikkhuṁ sandhāya
vuttā. Kathaṁ nu sikkhāya asādhāraṇoti ayaṁ pañhā nahāpitapubbakaṁ
bhikkhuṁ sandhāya vuttā. Ayaṁ hi khurabhaṇḍaṁ pariharituṁ na labhati.
Aññe pana labhanti tasmā sikkhāya asādhāraṇo. Taṁ puggalaṁ
katamaṁ vadanti buddhāti ayaṁ pañhā nimittabuddhaṁ sandhāya vuttā.
Adhonābhiṁ vivajjiyāti adhonābhiṁ vivajjetvā. Ayaṁ pañhā
yantaṁ nasīsakaṁ kabandhaṁ yassa ure akkhīni ceva mukhaṁ ca hoti taṁ

601
Sandhāya vuttā. Bhikkhu saññācikāya kuṭinti ayaṁ pañhā
tiṇacchadanaṁ kuṭiṁ sandhāya vuttā. Dutiyapañhā sabbamattikāmayaṁ
kuṭiṁ sandhāya vuttā. Āpajjeyya garukaṁ chejjavatthunti ayaṁ pañhā
vajjapaṭicchādikaṁ bhikkhuniṁ sandhāya vuttā. Dutiyapañhā paṇḍakādayo
abhabbapuggale sandhāya vuttā. Ekādasāpi hi te gihibhāveyeva
pārājikaṁ pattā. Vācāti vācāya anālapanto. Giraṁ no ca
pare bhaṇeyyāti itime sossantīti parapuggale sandhāya saddaṁpi
na nicchāreyya. Ayaṁ pañhā santiṁ āpattiṁ nāvikareyya sampajāna-
musāvādassa hotīti imaṁ musāvādaṁ sandhāya vuttā. Tassa hi
bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre
āpatti nāma natthi yasmā pana āvikātabbaṁ na āvikāsi
tenassa vacīdvāre akiriyato ayaṁ āpatti samuṭṭhātīti veditabbā.
Saṅghādisesā caturoti ayaṁ pañhā aruṇugge gāmantarapariyāpannaṁ
nadīpāraṁ okkantabhikkhuniṁ sandhāya vuttā. Sā hi sakagāmato
paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṁ nadīpāraṁ
okkantamattāva rattivippavāsagāmantaranadīpāragaṇamhāohiyyanalakkhaṇe
ekappahāreneva caturo saṅghādisese āpattiyo āpajjati.
Siyā āpattiyo nānāti ayaṁ pañhā ekato upasampannā dve
bhikkhuniyo sandhāya vuttā. Tāsu hi bhikkhūnaṁ santike ekato
upasampannāya hatthato gaṇhantassa pācittiyaṁ. Bhikkhunīnaṁ santike
ekato upasampannāya hatthato gaṇhantassa dukkaṭaṁ. Caturo

602
Janā saṁvidhāyāti ācariyo ca tayo ca antevāsikā chamāsakaṁ bhaṇḍaṁ
avahariṁsu. Ācariyassa sāhatthikā tayo māsakā āṇattiyāpi
tayova tasmā thullaccayaṁ āpajjati. Itaresaṁ sāhatthiko ekeko
āṇattikā pañceti tasmā pārājikaṁ āpajjiṁsu. Ayamettha
saṅkhepo. Vitthāro pana adinnādānapārājike saṁvidhāvahāravaṇṇanāyaṁ
vutto. Chiddaṁ tasmiṁ ghare natthīti ayaṁ pañhā dussakuṭiādīni
santhatapeyyālañca sandhāya vuttā. Telaṁ madhuṁ phāṇitanti gāthā
liṅgaparivattaṁ sandhāya vuttā. Nissaggiyenāti gāthā pariṇāmanaṁ
sandhāya vuttā. Yo hi saṅghassa pariṇatalābhato ekaṁ cīvaraṁ
attano ekaṁ aññassāti dve cīvarāni ekaṁ mayhaṁ ekaṁ tassa
dehīti ekappayogena pariṇāmeti. So nissaggiyapācittiyañceva
suddhikapācittiyañca ekato āpajjati. Kammañca taṁ kuppeyya
vaggapaccayāti ayaṁ pañhā dvādasayojanappamāṇesu bārāṇasīādīsu
nagaresu gāmasīmaṁ sandhāya vuttā. Padavītihāramattenāti gāthā
sañcarittaṁ sandhāya vuttā. Atthopi cassā sañcarittavaṇṇanāyameva
vutto. Sabbāni tāni nissaggiyānīti ayaṁ pañhā aññātikāya
bhikkhuniyā dhovāpanaṁ sandhāya vuttā. Sacepi hi tiṇṇaṁ cīvarānaṁ
kākaohanaṁ vā kaddamamakkhitaṁ vā kaṇṇaṁ gahetvā bhikkhunī udakena
dhovati bhikkhussa kāyagatāneva nissaggiyāni honti. Saraṇagamanampi
na ca tassa atthīti saraṇagamanaupasampadāpi natthi. Ayaṁ pañhā
mahāpajāpatiyā upasampadaṁ sandhāya vuttā. Haneyya anariyaṁ

603
Mandoti taṁpi itthiṁ vā purisaṁ vā anariyaṁ haneyya. Ayaṁ pañhā
liṅgaparivattanena itthībhūtaṁ pitaraṁ purisabhūtaṁ ca mātaraṁ sandhāya vuttā.
Na tenānantaraṁ phuseti ayaṁ pañhā migaliṅgatāpasasīhakumārādīnaṁ viya
tiracchānamātāpitaro sandhāya vuttā. Acodayitvāti gāthā dūtena
upasampadaṁ sandhāya vuttā. Codayitvāti gāthā paṇḍakādīnaṁ
upasampadaṁ sandhāya vuttā. Kurundiyaṁ pana paṭhamagāthā aṭṭha
asammukhākammāni dutiyā anāpattikassa kammaṁ sandhāya vuttāti
āgataṁ. Chindantassa āpattīti vanappatiṁ chindantassa pārājikaṁ
tiṇalatādiṁ chindantassa pācittiyaṁ aṅgajātaṁ chindantassa thullaccayaṁ.
Chindantassa anāpattīti kese ca nakhe ca chindantassa anāpatti.
Chādentassāti āpattiṁ chādentassa. Anāpattīti gehādīni
chādentassa anāpatti. Saccaṁ bhaṇantoti gāthāya. (sikhiraṇī 1-
ubhatobyañjanaṁ ca) sikhiraṇīsi 1- ubhatobyañjanāsīti saccaṁ bhaṇanto
garukaṁ āpajjati. Sampajānamusāvāde pana musā bhāsato lahukāpatti
hoti. Abhūtārocane musā bhaṇanto garukaṁ āpajjati. Bhūtārocane
saccaṁ bhāsato lahukāpatti hoti. Adhiṭṭhitanti gāthā nissaggiyaṁ
cīvaraṁ anissajjitvā paribhuñjantaṁ sandhāya vuttā. Atthaṅgate
suriyeti gāthā romatthakaṁ sandhāya vuttā. Na rattacittoti gāthāya
ayamattho rattacitto methunadhammapārājikaṁ āpajjati theyyacitto

1. likhara...itipi. amhākaṁ pana khanti sikhariṇīti. idañhi sikhara iti


mūlasaddato
nikkhantaṁ hoti sikharasaddo viya.

604
Adinnādānapārājikaṁ parammaraṇāyacetentomanussaviggahapārājikaṁ.
Saṅghabhedako pana na rattacitto na ca pana theyyacitto na cāpi
so parammaraṇāya cetayi. Salākaṁ panassa dentassa hoti chejjaṁ
pārājikaṁ hoti. Salākaṁ paṭiggaṇhantassa bhedakānuvattakassa
thullaccayanti. Gaccheyya aḍḍhayojananti ayaṁ pañhā suppatiṭṭhita-
nigrodhasadisaṁ ekakulassa rukakhamūlaṁ sandhāya vuttā. Kāyikānīti
gāthā sambahulānaṁ itthīnaṁ kese vā aṅguliyo vā ekato
gaṇhantaṁ sandhāya vuttā. Vācasikānīti ayaṁ gāthā sabbā tumhe
sikhiraṇiyotiādinā nayena duṭṭhullabhāṇiṁ sandhāya vuttā.
Tissitthiyo methunaṁ taṁ na seveti yā tisso itthiyo vuttā
tāsupi yantaṁ methunaṁ nāma taṁ na sevati. Tayo puriseti tayo
purisepi upagantavā methunaṁ na sevati. Tayo ca anariyapaṇḍaketi
ubhatobyañjanasaṅkhāte tayo anariye tayo ca paṇḍaketi imepi cha
jane upagantvā methunaṁ na sevati. Na cācare methunaṁ byañjanasminti
anulomapārājikavasenāpi methunaṁ nācarati. Chejjaṁ siyā
methunadhammapaccayāti siyā methunadhammapaccayā pārājikanti ayaṁ pañhā
aṭṭhavatthukaṁ sandhāya vuttā. Tassā hi methunadhammassa pubbabhāgaṁ
kāyasaṁsaggaṁ āpajjituṁ vāyamantiyā methunadhammapaccayā chejjaṁ hoti.
Mātaraṁ cīvaranti ayaṁ gāthā piṭṭhisamaye vassikasāṭikatthaṁ
satuppādakaraṇaṁ sandhāya vuttā. Vinicchayo panassā vassikasāṭika-
sikkhāpadavaṇṇanāyameva vuttaṁ. Kuddho ārādhako hotīti gāthā

605
Titthiyavattaṁ sandhāya vuttā. Titthiyo hi vattaṁ pūrayamāno
titthiyānaṁ vaṇṇe bhaññamāne kuddho ārādhako hoti. Vatthuttayassa
vaṇṇe bhaññamāne kuddho gārayho hotīti tatthevassa vitthāro
vutto. Dutiyagāthāpi tameva sandhāya vuttā. Saṅghādisesanti
ādigāthā yā bhikkhunī avassutā avassutassa purisassa hatthato
piṇḍapātaṁ gahetvā manussamaṁsalasuṇapaṇītabhojanasesākappiyamaṁsehi
saddhiṁ omadditvā ajjhoharati taṁ sandhāya vuttā. Eko
upasampanno eko anupasampannoti gāthā ākāsagataṁ sandhāya
vuttā. Sace hi dvīsu sāmaṇeresu eko iddhiyā kesaggamattampi
paṭhaviṁ muñcitvā nisinno hoti. So anupasampanno nāma hoti.
Saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṁ na kātabbaṁ.
Sace karoti kuppati. Akappakatanti gāthā acchinnacīvarakaṁ bhikkhuṁ
sandhāya vuttā. Tasmiṁyeva cassā sikkhāpade vitthārena vinicchayopi
vutto. Na deti nappaṭiggaṇhātīti nāpi uyyojikā deti na
uyyojitā tassā hatthato gaṇhati. Paṭiggaho tena na vijjatīti
teneva kāraṇena uyyojitāya hatthato uyyojikāya paṭiggaho na
vijjati. Āpajjati garukanti evaṁ santepi avassutassa hatthato
piṇḍapātagahaṇe uyyojentī saṅghādisesāpattiṁ āpajjati. Tañca
paribhogapaccayāti tañca pana āpattiṁ āpajjamānā tassā uyyojitāya
paribhogapaccayā āpajjati. Tassā hi bhojanapariyosāne uyyojikāya
saṅghādiseso hoti. Dutiyagāthā tassāyeva udakadantapoṇagahaṇe

606
Uyyojanaṁ sandhāya vuttā. Na bhikkhunī no ca phuseyya vajjanti
sattarasakesu hi aññataraṁ āpajjitvā anādariyena chādayamānāpi
bhikkhunī chādanapaccayā vajjaṁ na phusati aññaṁ navaṁ āpattiṁ
nāpajjati. Paṭicchannāya vā appaṭicchannāya vā āpattiyā
pakkhamānattameva labhati. Ayaṁ pana bhikkhunīpi na hoti sāvasesañca
garukaṁ āpajjitvā chādetvā vajjaṁ na phusati. Pañhā mesā
kusalehi cintitāti ayaṁ kira pañhā ukkhittakaṁ bhikkhuṁ sandhāya
vuttā. Tena hi saddhiṁ vinayakammaṁ natthi tasmā so saṅghādisesaṁ
āpajjitvā chādentopi vajjaṁ na phusatīti.
Sedamocanagāthāvaṇṇanā niṭṭhitā.
--------

607
Pañcavaggavaṇṇanā
--------
kammavagge. Catunnaṁ kammānaṁ nānākaraṇaṁ samathakkhandhake
vuttameva. Kiñcāpi vuttaṁ athakho ayaṁ kammavinicchayo nāma
ādito paṭṭhāya vuccamāno pākaṭo hoti tasmā ādito
paṭṭhāyevettha vattabbaṁ vadissāma. Cattārīti kammānaṁ
gaṇanaparicchedavacanametaṁ. Kammānīti paricchinnakammanidassanaṁ.
Apalokanakammaṁ
nāma sīmaṭṭhakasaṅghaṁ sodhetvā chandārahānaṁ chandaṁ āharitvā
samaggassa saṅghassa anumatiyā tikkhattuṁ sāvetvā kattabbakammaṁ.
Ñattikammaṁ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya
ñattiyā kattabbakammaṁ. Ñattidutiyakammaṁ nāma vuttanayeneva samaggassa
saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṁ
ñattidutiyāya anussāvanāya kattabbakammaṁ. Ñatticatutthakammaṁ nāma
vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca
anussāvanāhīti evaṁ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṁ.
Tattha apalokanakammaṁ apaloketvāva kātabbaṁ ñattikammādivasena
na kātabbaṁ. Ñattikammampana ekaṁ ñattiṁ ṭhapetvāva kātabbaṁ
apalokanakammādivasena na kātabbaṁ. Ñattidutiyakammaṁ pana
apaloketvā kātabbaṁpi atthi akātabbaṁpi atthi. Tattha sīmāsammati

608
Sīmāsamūhananaṁ kaṭhinadānaṁ kaṭhinuddhāro kuṭivatthudesanā vihāravatthu-
desanāti imāni cha kammāni garukāni apaloketvā kātuṁ na
vaṭṭanti. Ñattidutiyakammavācaṁ sāvetvāva kātabbāni. Avasesā
terasa sammatiyo senāsanagāhakamatakacīvaradānādisammatiyo cāti etāni
lahukakammāni apaloketvāpi kātuṁ vaṭṭanti. Ñattikammañatticatuttha-
kammavasena pana na kātabbameva. Ñatticatutthakammavasena kayiramānaṁ
daḷhataraṁ hoti tasmā kātabbanti ekacce vadanti. Evaṁ pana
sati kammasaṅkaro hoti tasmā na kātabbanti paṭikkhittameva.
Sace pana akkharaparihīnaṁ vā padaparihīnaṁ vā duruttapadaṁ vā hoti
tassa sodhanatthaṁ punappunaṁ vattuṁ vaṭṭati. Idaṁ akuppakammassa
daḷhīkammaṁ hoti kuppakamme kammaṁ hutvā tiṭṭhati. Ñatticatuttha-
kammaṁ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṁ
apalokanakammādivasena na kātabbaṁ. Pañacahākārehi vipajjantīti
pañcahi kāraṇehi vipajjanti.
Sammukhākaraṇīyaṁ kammaṁ asammukhā karoti vatthuvipannaṁ
adhammakammanti ettha atthi kammaṁ sammukhākaraṇīyaṁ atthi
asammukhākaraṇīyaṁ. Tattha asammukhākaraṇīyaṁ nāma dūtena upasampadā
pattanikkujjanaṁ pattukkujjanaṁ ummattakassa bhikkhuno ummattakasammati
sekhānaṁ kulānaṁ sekhasammati channassa bhikkhuno brahmadaṇḍo devadattassa
pakāsanīyakammaṁ apāsādiyaṁ dassentassa bhikkhuno bhikkhunīsaṅghena
kātabbaṁ avandiyakammanti aṭṭhavidhaṁ hoti. Taṁ sababaṁ tattha tattha

609
Vuttanayeneva veditabbaṁ. Idaṁpi aṭṭhavidhaṁ kammaṁ asammukhā kataṁ sukataṁ
hoti akuppaṁ. Sesāni sabbakammāni sammukhā eva kātabbāni.
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatāti imaṁ
catubbidhaṁ sammukhāvinayaṁ upanetvāva kātabbāni. Evaṁ katāni hi
sukatāni honti. Evaṁ akatāni panetāni imaṁ sammukhāvinayasaṅkhātaṁ
vatthuṁ vinā katattā vatthuvipannāni nāma honti. Tena vuttaṁ
sammukhākaraṇīyaṁ kammaṁ asammukhā karoti vatthuvipannaṁ adhammakammanti.
Paṭipucchākaraṇīyādīsupi paṭipucchādikaraṇameva vatthu. Taṁ vatthuṁ
vinā katattā tesaṁpi vatthuvipannatā veditabbā. Idaṁ panettha
vacanatthamattaṁ. Paṭipucchākaraṇīyaṁ appaṭipucchā karotīti pucchitvā
codetvā sāretvā kātabbaṁ apucchitvā acodetvā asāretvāva
karoti. Paṭiññāya karaṇīyaṁ appaṭiññāya karotīti paṭiññaṁ
āropetvā yathādinnāya paṭiññāya kātabbaṁ appaṭiññāya kandantassa
vilapantassa balakārena karoti. Sativinayārahassāti dabbamallaputtatthera-
sadisassa khīṇāsavassa. Amūḷhavinayārahassāti taggabhikkhusadisassa 1-
ummattakassa. Tassapāpiyasikākammārahassāti upavāḷabhikkhusadisassa
ussannapāpassa. Eseva nayo sabbattha. Anuposathe uposathaṁ
karotīti anuposathadivase uposathaṁ karoti. Uposathadivaso nāma
ṭhapetvā kattikamāsaṁ avasesesu ekādasasu māsesu bhinnassa saṅghassa
sāmaggīdivaso ca yathāvuttā cātuddasapaṇṇarasā ca. Evaṁ tippakāraṁpi

1. gaguga-itipi.

610
Uposathadivasaṁ ṭhapetvā aññasmiṁ divase uposathaṁ karonto
anuposathe uposathaṁ karoti nāma. Yattha hi pattacīvarādīnaṁ atthāya
appamattakena kāraṇena vivadantā uposathaṁ vā pavāraṇaṁ vā
ṭhapenti. Tattha tasmiṁ adhikaraṇe vinicchite samaggā jātamhāti
antarā sāmaggīuposathaṁ kātuṁ na labhanti. Karontehi anuposathe
uposatho kato nāma hoti. Apavāraṇāya pavāretīti apavāraṇādivase
pavāreti. Pavāraṇādivaso nāma ekasmiṁ kattikamāse
bhinnassa saṅghassa sāmaggīdivaso ca paccukkaḍḍhitvā ṭhapitadivaso ca
dve ca puṇṇamāsiyo. Evaṁ catubbidhaṁpi pavāraṇādivasaṁ ṭhapetvā
aññasmiṁ divase pavārento apavāraṇāya pavāreti nāma. Idhāpi
appamattakassa vivādassa vūpasame sāmaggīpavāraṇaṁ kātuṁ na labhanti.
Karontehi apavāraṇāya pavāraṇā katā hoti. Apica ūnavīsativassaṁ
vā antimavatthuṁ ajjhāpannapubbaṁ vā ekādasasu vā abhabbapuggalesu
aññataraṁ upasampādentassāpi vatthuvipannaṁ adhammakammaṁ hoti.
Evaṁ vatthuto kammāni vipajjanti.
Ñattito vipattiyaṁ pana vatthuṁ na parāmasatīti yassa upasampadādikammaṁ
karoti taṁ na parāmasati tassa nāmaṁ na gaṇhati suṇātu
me bhante saṅgho ayaṁ dhammarakkhito āyasmato buddharakkhitassa
upasampadāpekkhoti vattabbe suṇātu me bhante saṅgho āyasmato
buddharakkhitassa upasampadāpekkhoti vadati. Evaṁ vatthuṁ na parāmasati.
Saṅghaṁ na parāmasatīti saṅghassa nāmaṁ na gaṇhati suṇātu me bhante

611
Saṅgho ayaṁ dhammarakkhitoti vattabbe suṇātu me bhante ayaṁ
dhammarakkhitoti vadati. Evaṁ saṅghaṁ na parāmasati. Puggalaṁ na
parāmasatīti yo upasampadāpekkhassa upajjhāyo taṁ na parāmasati
tassa nāmaṁ na gaṇhati suṇātu me bhante saṅgho ayaṁ dhammarakkhito
āyasmato buddharakkhitassa upasampadāpekkhoti vattabbe suṇātu me
bhante saṅgho ayaṁ dhammarakkhito upasampadāpekkhoti vadati. Evaṁ
puggalaṁ na parāmasati. Ñattiṁ na parāmasatīti sabbena sabbaṁ ñattiṁ
na parāmasati ñattidutiyakamme ñattiṁ aṭhapetvā kammavācāya eva
anussāvanakammaṁ karoti. Ñatticatutthakammepi ñattiṁ aṭhapetvā
catukkhattuṁ kammavācāya eva anussāvanakammaṁ karoti. Evaṁ ñattiṁ
na parāmasati. Pacchā vā ñattiṁ ṭhapetīti paṭhamaṁ kamamavācāya
anussāvanakammaṁ katvā esā ñattīti vatvā khamati saṅghassa tasmā
tuṇhī evametaṁ dhārayāmīti vadati. Evaṁ pacchā ñattiṁ ṭhapeti.
Iti imehi pañcahākārehi ñattito kammāni vipajjanti.
Anussāvanato vipattiyaṁ pana vatthuādīni tāva vuttanayeneva
veditabbāni. Evaṁ pana nesaṁ aparāmasanaṁ hoti. Suṇātu me
bhante saṅghoti paṭhamānussāvane vā dutiyaṁpi etamatthaṁ vadāmi tatiyaṁpi
etamatthaṁ vadāmi suṇātu me bhante saṅghoti dutiyatatiyānussāvanāsu
vā ayaṁ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkhoti
vattabbe suṇātu me bhante saṅgho āyasmato buddharakkhitassāti
vadanto vatthuṁ na parāmasati nāma. Suṇātu me bhante saṅgho ayaṁ

612
Dhammarakkhitoti vattabbe suṇātu me bhante ayaṁ dhammarakkhitoti
vadanto saṅghaṁ na parāmasati nāma. Suṇātu me bhante saṅgho ayaṁ
dhammarakkhito āyasmato buddharakkhitassāti vattabbe suṇātu me
bhante saṅgho ayaṁ dhammarakkhito upasampadāpekkhoti vadanto puggalaṁ
na parāmasati nāma. Sāvanaṁ hāpetīti sabbena sabbaṁ kammavācāya
anussāvanaṁ na karoti. Ñattidutiyakamme dvikkhattuṁ ñattimeva ṭhapeti
ñatticatutthakamme catukkhattuṁ ñattimeva ṭhapeti. Evaṁ sāvanaṁ
hāpeti. Yopi ñattidutiyakamme ekaṁ ñattiṁ ṭhapetvā ekaṁ
kammavācaṁ anussāvento akkharaṁ vā chaḍḍeti padaṁ vā duruttaṁ
karoti ayaṁpi sāvanaṁ hāpetiyeva. Ñatticatutthakamme pana ekaṁ
ñattiṁ ṭhapetvā sakimeva vā dvikkhattuṁ vā kammavācāya anussāvanaṁ
karontopi akkharaṁ vā padaṁ vā chaḍḍentopi duruttaṁ karontopi
anussāvanaṁ hāpetiyevāti veditabbo. Duruttaṁ karotīti ettha pana
ayaṁ vinicchayo yo hi aññasmiṁ akkhare vattabbe aññaṁ vadati
ayaṁ duruttaṁ karoti nāma. Tasmā kammavācaṁ karontena bhikkhunā
yvāyaṁ sithiladhanitaṁ ca dīgharassaṁ garukalahukaṁ ca niggahitaṁ sambandhaṁ
vavatthitaṁ vimuttaṁ dasadhā byañjanabuddhiyā pabhedoti vutto ayaṁ
suṭṭhu upalakkhetabboti. Ettha hi sithilaṁ nāma pañcasu vaggesu
paṭhamatatiyaṁ. Dhanitaṁ nāma tesveva dutiyacatutthaṁ. Dīghanti dīghena
kālena vattabbaṁ ākārādi. Rassanti tato upaḍḍhakālena
vattabbaṁ akārādi. Garukanti dīghameva yaṁ vā āyasmato
613
Buddharakkhitattherassa yassa nakkhamatīti evaṁ saññogaparaṁ katvā vuccati.
Lahukanti rassameva yaṁ vā āyasmato buddharakkhitatherassa yassa na
khamatīti evaṁ asaññogaparaṁ katvā vuccati. Niggahitanti yaṁ karaṇāni
niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṁ katvā
vattabbaṁ. Sambandhanti yaṁ parapadena sambandhitvā tuṇhassāti vā
tuṇhissāti vā vuccati. Vavatthitanti yaṁ parapadena asambandhaṁ
katvā vicchinditvā tuṇhi assāti vuccati. Vimuttanti yaṁ
karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṁ
akatvā vuccati. Tattha suṇātu me bhanteti vattabbe takārassa
thakāraṁ katvā suṇāthu meti vacanaṁ sithilassa dhanitakaraṇaṁ nāma tathā
pattakallaṁ esā ñattīti vattabbe pattakallaṁ esā ñatthītiādi
vacanaṁ ca. Bhante saṅghoti vattabbe bhakāraghakārānaṁ bakāragakāre
katvā bante saṅghoti vacanaṁ dhanitassa sithilakaraṇaṁ nāma. Suṇātu
meti vivaṭena mukhena vattabbe pana suṇantu meti vā esā
ñattīti vattabbe esaṁ ñattīti vā avivaṭena mukhena anunāsikaṁ
katvā vacanaṁ vimuttassa niggahitavacanaṁ nāma. Pattakallanti
avivaṭena mukhena anunāsikaṁ katvā vattabbe pattakallāti vivaṭena
mukhena anunāsikaṁ akatvā vacanaṁ niggahitassa vimuttavacanaṁ nāma.
Iti sithile kattabbe dhanitaṁ dhanite kattabbe sithilaṁ vimutte
kattabbe niggahitaṁ niggahite kattabbe vimuttanti imāni cattāri
byañjanāni anto kammavācāya kammaṁ dūsenti. Evaṁ vadanto hi

614
Aññasmiṁ akkhare vattabbe aññaṁ vadati duruttaṁ karotīti vuccati.
Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva
rassaṭṭhāne ca rassamevāti evaṁ yathāṭṭhāne taṁ tadeva akkharaṁ
bhāsantena anukkamāgataṁ paveṇiṁ avināsentena kammavācā kātabbā.
Sace pana evaṁ akatvā dīghe vattabbe rassaṁ rasse vā vattabbe
dīghaṁ vadati tathā garuke vattabbe lahukaṁ lahuke vā vattabbe
garukaṁ vadati sambandhe vā pana vattabbe vavatthitaṁ vavatthite vā
vattabbe sambandhaṁ vadati. Evaṁ vuttepi kammavācā na kuppati.
Imāni hi cha byañjanāni kammaṁ na kopenti. Yaṁ pana suttantikattherā
dakāro takāramāpajjati takāro dakāramāpajjati cakāro
jakāramāpajjati jakāro cakāramāpajjati yakāro kakāramāpajjati
kakāro yakāramāpajjati tasmā dakārādīsu vattabbesu takārādivacanaṁ
na virujjhatīti vadanti. Taṁ kammavācaṁ patvā na vaṭṭati. Tasmā
vinayadharena neva dakāro takāro kātabbo .pe. Na kakāro
yakāro yathāpāliyā niruttiṁ sodhetvā dasavidhāya byañjananiruttiyā
vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṁ
hāpeti nāma. Akāle vā sāvetīti sāvanāya akāle anokāse
ñattiṁ ṭhapetvā paṭhamaṁyeva anusāvanakammaṁ katvā pacchā ñattiṁ ṭhapeti.
Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti.
Sīmato vipattiyaṁ pana atikhuddakasīmā nāma yā ekavīsati
bhikkhū na gaṇhati. Kurundiyaṁ pana yattha ekavīsati bhikkhū nisīdituṁ

615
Na sakkontīti vuttaṁ. Tasmā yā evarūpā sīmā ayaṁ sammatāpi
asammatā gāmakhettasadisāva hoti. Tattha kataṁ kammaṁ kuppati.
Esa nayo sesasīmāsupi. Ettha pana atimahatī nāma yā
kesaggamattenāpi tiyojanaṁ atikkamitvā sammatā hoti. Khaṇḍanimittā
nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṁ
kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya ca disāya
kittetvā puna puratthimāya disāya pubbakittitaṁ nimittaṁ paṭikittetvā
ṭhapetuṁ vaṭṭati. Evaṁ akhaṇḍanimittā hoti. Sace pana
anukkamena āharitvā uttaradisāya nimittaṁ kittetvā tattheva
ṭhapeti khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā
animittūpagataṁ tacasārarukkhaṁ vā khāṇukaṁ vā paṁsupuñjavālikapuñjānaṁ
vā aññataraṁ antarā ekaṁ nimittaṁ katvā sammatā hoti.
Chāyānimittā nāma yā pabbatachāyādīnaṁ yaṅkiñci chāyaṁ nimittaṁ
katvā sammatā hoti. Animittā nāma yā sabbena sabbaṁ
nimittāni akittetvā sammatā hoti. Bahisīme ṭhito sīmaṁ
sammannati nāma nimittāni kittetvā nimittānaṁ bahi ṭhito
sammannati. Nadiyā samudde jātassare sīmaṁ sammannatīti etesu
nadīādīsu sammannati. Sā evaṁ sammatāpi sabbā bhikkhave nadī
asīmā sabbo samuddo asīmo sabbo jātassaro asīmoti
vacanato asammatāva hoti. Sīmāya sīmaṁ sambhindatīti attano
sīmāya paresaṁ sīmaṁ sambhindati. Ajjhottharatīti attano sīmāya

616
Paresaṁ sīmaṁ ajjhottharati. Tattha yathā sambhedo ca ajjhottharaṇaṁ ca
hoti. Taṁ sabbaṁ uposathakkhandhake vuttameva. Iti imā ekādasapi
sīmā asīmā gāmakhettasadisā eva. Tāsu nisīditvā kataṁ kammaṁ
kuppati. Tena vuttaṁ imehi ekādasahi ākārehi sīmato
kammāni vipajjantīti.
Parisato kammavipattiyaṁ pana kiñci anuttānaṁ nāma natthi.
Yampi tattha kammappattachandārahalakkhaṇaṁ vattabbaṁ siyā tampi
parato cattāro bhikkhū pakatattā kammappattātiādinā nayena
vuttameva. Tattha pakatattā kammappattāti catuvaggakaraṇe kamme
cattāro pakatattā anukkhittakā anissāritā parisuddhasīlā cattāro
bhikkhū kammappattā kammassa arahā anucchavikā sāmino. Na
tehi vinā taṁ kammaṁ kariyati. Na tesaṁ chando vā pārisuddhi
vā eti. Avasesā pana sacepi sahassamattā honti sace
samānasaṁvāsakā sabbe chandārahāva honti. Chandapārisuddhiṁ
datvā āgacchantu vā mā vā. Kammaṁ pana tiṭṭhati. Yassa
pana saṅgho parivāsādikammaṁ karoti so neva kammappatto napi
chandāraho. Apica yasmā taṁ puggalaṁ vatthuṁ katvā saṅgho kammaṁ
karoti tasmā kammārahoti vuccati. Sesakammesupi eseva nayo.
Puna cattāri kammānītiādiko nayo paṇḍakādīnaṁ
avatthubhāvadassanatthaṁ vutto. Sesamettha uttānameva.
Idāni tesaṁ kammānaṁ pabhedadassanatthaṁ apalokanakammaṁ kati

617
Ṭhānāni gacchatītiādimāha.
Tattha apalokanakammaṁ katamāni pañca ṭhānāni gacchati osāraṇaṁ
nissāraṇaṁ bhaṇḍukammaṁ brahmadaṇḍaṁ kammalakkhaṇaññeva pañcamanti
ettha osāraṇaṁ nissāraṇanti padasiliṭṭhatāyetaṁ vuttaṁ. Paṭhamaṁ
pana nissāraṇā hoti pacchā osāraṇā. Tattha yā sā
kaṇṭakasāmaṇerassa daṇḍakammanāsanā sā nissāraṇāti veditabbā.
Tasmā etarahi sacepi sāmaṇero buddhassa vā dhammassa vā saṅghassa
vā avaṇṇaṁ bhāsati akappiyaṁ kappiyanti dīpeti micchādiṭṭhiko
hoti antagāhikāya diṭṭhiyā samannāgato so yāvatatiyaṁ nivāretvā
taṁ laddhiṁ vissajjāpetabbo no ce vissajjeti saṅghaṁ sannipātetvā
vissajjehīti vattabbo no ce vissajjeti byattena bhikkhunā
apalokanakammaṁ katvā nissāretabbo. Evaṁ ca pana kammaṁ
kātabbaṁ saṅghaṁ bhante pucchāmi ayaṁ itthannāmo sāmaṇero
buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko yaṁ aññe
sāmaṇerā labhanti dirattatirattaṁ bhikkhūhi saddhiṁ sahaseyyaṁ tassā
alābhāya nissāraṇā ruccati saṅghassāti. Dutiyamapi... Tatiyampi
bhante saṅghaṁ pucchāmi ayaṁ itthannāmo sāmaṇero .pe.
Ruccati saṅghassāti (ruccati saṅghassa) cara pire vinassāti. So
aparena samayena ahaṁ bhante bālatāya aññāṇatāya alakkhikatāya
evaṁ akāsiṁ svāhaṁ saṅghaṁ khamāpemīti khamāpetvā yāvatatiyaṁ
yācāpetvā apalokanakammeneva osāretabbo. Evañca pana

618
Osāretabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā
sāvetabbaṁ saṅghambhante pucchāmi ayaṁ itthannāmo sāmaṇero
buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko yaṁ aññe
sāmaṇerā labhanti bhikkhūhi saddhiṁ dirattatirattaṁ sahaseyyaṁ tassā
alābhāya nissārito svāyaṁ idāni sorato virato nivātavutti
lajjidhammaṁ okkanto hirottappe patiṭṭhito katadaṇḍakammo
accayaṁ deseti imassa sāmaṇerassa yathāpure kāyasambhogasāmaggīdānaṁ
ruccati saṅghassāti. Evaṁ tikkhattuṁ vattabbaṁ. Evaṁ
apalokanakammaṁ osāraṇaṁ ca nissāraṇaṁ ca gacchati. Bhaṇḍukammaṁ
mahākhandhakavaṇṇanāyaṁ vuttameva. Brahmadaṇḍo pañcasatikakkhandhake
vuttoyeva. Na kevalaṁ panesa channasseva paññatto. Yo
aññopi bhikkhu mukharo hoti bhikkhū duruttavacanehi ghaṭento khuṁsento
vambhento viharati tassāpi dātabbo. Evaṁ ca pana dātabbo.
Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṁ bhante
itthannāmo bhikkhu mukharo bhikkhū duruttavacanehi ghaṭento viharati so
bhikkhu yaṁ iccheyya taṁ vadeyya bhikkhūhi itthannāmo bhikkhu neva
vattabbo na ovaditabbo na anusāsitabbo saṅghaṁ bhante pucchāmi
itthannāmassa bhikkhuno brahmadaṇḍassa dānaṁ ruccati saṅghassāti
dutiyampi pucchāmi... Tatiyamapi pucchāmi itthannāmassa bhante bhikkhuno
brahmadaṇḍassa dānaṁ ruccati saṅghassāti. Tassa aparena samayena
sammāvattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo.

619
Evaṁ ca pana paṭippassambhetabbo. Byattena bhikkhunā saṅghamajjhe
sāvetabbaṁ bhante bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṁ adāsi
so bhikkhu sorato nivātavutti lajjidhammaṁ okkanto hirottappe
patiṭṭhito paṭisaṅkhā āyatiṁ saṁvare tiṭṭhati saṅghaṁ bhante pucchāmi
tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati saṅaghassāti
evaṁ yāvatatiyaṁ vatvā apalokanakammeneva brahmadaṇḍo
paṭippassambhetabbo. Kammalakkhaṇaññeva pañcamanti yaṁ taṁ bhagavatā
bhikkhunikkhandhake tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo
kaddamodakena osiñcanti appeva nāma amhesu sārajjeyyunti
kāyaṁ vivaritvā bhikkhunīnaṁ dassenti ūruṁ vivaritvā bhikkhunīnaṁ dassenti
aṅgajātaṁ vivaritvā bhikkhunīnaṁ dasasenti bhikkhuniyo obhāsenti
bhikkhunīhi saddhiṁ sampayojenti appeva nāma amhesu sārajjeyyunti
imesu vatthūsu tesaṁ bhikkhūnaṁ dukkaṭaṁ paññāpetvā anujānāmi
bhikkhave tassa bhikkhuno daṇḍakammaṁ kātunti athakho bhikkhūnaṁ
etadahosi kinnu kho daṇḍakammaṁ kātabbanti bhagavato etamatthaṁ
ārocesuṁ avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti
evaṁ avandiyakammaṁ anuññātaṁ. Taṁ kammalakkhaṇaññeva pañcamaṁ
imassa apalokanakammassa ṭhānaṁ hoti. Tassa hi kammaññeva
lakkhaṇaṁ na osāraṇādīni. Tasmā kammalakkhaṇanti vuccati.
Tassa karaṇaṁ tattheva vuttaṁ. Api ca naṁ paṭippassaddhiyā saddhiṁ
vitthārato dassetuṁ idhāpi vadāma bhikkhunīupassaye sannipatitassa

620
Bhikkhunīsaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṁ ayye
asuko nāma ayyo bhikkhunīnaṁ apāsādiyaṁ 1- dasseti etassa ayyassa
avandiyakaraṇaṁ ruccatīti bhikkhunīsaṅghaṁ pucchāmi ayye asuko nāma
ayyo bhikkhunīnaṁ apāsādiyaṁ dasseti etassa ayyassa avandiyakaraṇaṁ
ruccatīti dutiyampi... Tatiyampi bhikkhunīsaṅghaṁ pucchāmīti. Evaṁ tikkhattuṁ
sāvetvā apalokanakammena avandiyakammaṁ kātabbaṁ. Tato paṭṭhāya
so bhikkhu na bhikkhunīhi vanditabbo. Sace avandiyamāno hirottappaṁ
paccupaṭṭhāpetvā sammāvattati tena bhikkhuniyo khamāpetabbā.
Khamāpentena bhikkhunīupassayaṁ agantvā vihāreyeva saṅghaṁ vā gaṇaṁ
vā ekaṁ bhikkhuṁ vā upasaṅkamitvā ukkuṭikaṁ nisīditvā añjaliṁ
paggahetvā ahaṁ bhante paṭisaṅkhā āyatiṁ saṁvare tiṭṭhāmi na puna
apāsādiyaṁ dassessāmi bhikkhunīsaṅgho mayhaṁ khamatūti khamāpetabbaṁ.
Tena saṅghena vā gaṇena vā ekaṁ bhikkhuṁ pesetvā ekabhikkhunā
vā sayameva gantvā bhikkhuniyo vattabbā ayaṁ bhikkhu paṭisaṅkhā
āyatiṁ saṁvare ṭhito iminā accayaṁ dassetvā bhikkhunīsaṅgho khamāpito
bhikkhunīsaṅgho imaṁ vandiyaṁ karotūti. So vandiyo kātabbo.
Evañca pana kātabbo. Bhikkhunīupassaye sannipatitassa bhikkhunīsaṅghassa
anumatiyā byattāya bhikkhuniyā sāvetabbaṁ ayye asuko
nāma ayyo bhikkhunīnaṁ apāsādiyaṁ dasseti bhikkhunīsaṅghena avanadiyo
kato so lajjidhammaṁ okkamitvā paṭisaṅkhā āyatiṁ saṁvare ṭhito

1. apasādikantipi.

621
Accayaṁ desetvā bhikkhunīsaṅghaṁ khamāpeti tassa ayyassa vandiyakaraṇaṁ
ruccatīti bhikkhunīsaṅghaṁ pucchāmīti tikkhattuṁ vattabbaṁ. Evaṁ apalokana-
kammeneva vandiyo kātabbo. Ayaṁ panettha pālimuttakopi
kammalakkhaṇavinicchayo. Idaṁ hi kammalakkhaṇaṁ nāma bhikkhunīsaṅghamūlakaṁ
paññattaṁ bhikkhunīsaṅghassāpi pana labbhatiyeva. Yañhi bhikkhusaṅgho
salākaggayāguggabhattaggauposathaggesu apalokanakammaṁ karoti etampi
kammalakkhaṇameva. Acchinnacīvarajiṇṇacīvaranaṭṭhacīvarānaṁ hi saṅghaṁ
sannipātāpetvā byattena bhikkhunā yāvatatiyaṁ sāvetvā apalokanakammaṁ
katvā cīvaraṁ dātuṁ vaṭṭati. Appamattakavissajjakena pana cīvaraṁ
karontassa senāsanakkhandhakavaṇṇanāyaṁ vuttappabhedāni sūciādīni
anapaloketvāpi dātabbāni. Tesaṁ dāne soyeva issaro.
Tato atirekaṁ dentena apaloketvā dātabbaṁ. Tato hi
atirekadāne saṅgho sāmī. Gilānabhesajjaṁpi tattha vuttappakāraṁ
sayameva dātabbaṁ. Atirekaṁ icchantassa apaloketvā dātabbaṁ.
Yopica dubbalo vā chinniriyāpatho vā pacchinnabhikkhācārapatho
mahāgilāno tassa mahāvāsesu tatruppādato devasikaṁ nāḷiṁ vā
upaḍḍhanāḷiṁ vā ekadivasaṁyeva pañca vā dasa vā taṇḍulanāḷiyo
dentena apalokanakammaṁ katvāva dātabbaṁ. Pesalassa bhikkhuno
tatruppādato iṇapalibodhaṁpi bahussutassa saṅghabhāranittharaṇakassa
bhikkhuno anuṭṭhāpanīyasenāsanaṁpi saṅghakiccaṁ karontānaṁ kappiyakārakādīnaṁ
bhattavettanampi apalokanakammeneva dātuṁ vaṭṭati. Catupaccayavasena

622
Dinnatatruppādato saṅghikaṁ āvāsaṁ jaggāpetuṁ vaṭṭati. Ayaṁ bhikkhu
issaravatāya vicāretīti kathāpacchindanatthaṁ pana salākaggādīsu vā
antarasannipāte vā saṅghaṁ pucchitvāva jaggāpetabbo
cīvarapiṇḍapātatthāya uddissa dinnatatruppādatopi apaloketvā āvāso
jaggāpetabbo. Anapaloketvāpi vaṭṭati. Sūro vatāyaṁ bhikkhu
cīvarapiṇḍapātatthāya dinnato āvāsaṁ jaggāpetīti evaṁ
uppannakathāpacchedanatthaṁ pana apalokanakammameva katvā jaggāpetabbo.
Cetiye chattaṁ vā vedikaṁ vā bodhigharaṁ vā āsanagharaṁ vā akataṁ vā
karontena jiṇṇaṁ vā paṭisaṅkharontena sudhākammaṁ vā karontena
manusse samādapetvā kātuṁ vaṭṭati. Sace kārakā natthi.
Cetiyassa upanikkhepato kāretabbaṁ. Upanikkhepepi asati apalokanakammaṁ
katvā tatruppādato kāretabbaṁ saṅghikenapi apaloketvā
cetiyakiccaṁ kātuṁ vaṭṭati. Cetiyassa santakena apaloketvāpi
saṅghakiccaṁ kātuṁ na vaṭṭati. Tāvakālikaṁ pana gahetvā paṭipākatikaṁ
kātuṁ vaṭṭati. Cetiye sudhākammādīni karontehi pana bhikkhācārato
vā saṅghato vā yāpanamattaṁ alabhantehi cetiyasantakato yāpanamattaṁ
gahetvā paribhuñjantehi vattaṁ kātuṁ vaṭṭati. Vattaṁ karomāti
macchamaṁsādīhi saṅghabhattaṁ kātuṁ na vaṭṭati. Ye vihāre ropitāpi
phalarukkhā saṅghena pariggahitā honti jagganakammaṁ labhanti. Yesaṁ
phalāni gaṇḍiṁ paharitvā bhājetvā paribhuñjanti. Tesu apalokanakammaṁ
na kātabbaṁ. Ye pana apariggahitā tesu pana apalokanakammaṁ

623
Kātabbaṁ. Taṁ pana salākaggayāguggabhattaggāntarasannipātesupi
kātuṁ vaṭṭati. Uposathagge pana vaṭṭatiyeva. Tattha hi
anāgatānaṁpi chandapārisuddhi āhariyati. Tasmā taṁ suvisodhitaṁ
hoti. Evaṁ ca pana kātabbaṁ. Byattena bhikkhunā bhikkhusaṅghassa
anumatiyā sāvetabbaṁ bhante yaṁ imasmiṁ vihāre antosīmāya
saṅghasantakaṁ mūlatacapattāṅkurapupphaphalakhādanīyādi atthi taṁ sabbaṁ
āgatāgatānaṁ bhikkhūnaṁ yathāsukhaṁ paribhuñjituṁ saṅghassa ruccatīti saṅghaṁ
pucchāmīti tikkhattuṁ pucchitababaṁ. Catūhi pañcahi bhikkhūhi kataṁ
sukatameva. Yasmiṁpi vihāre dve tayo janā vasanti tehi
nisīditvā kataṁpi saṅghena katasadisameva. Yasmiṁ pana vihāre eko
bhikkhu hoti tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṁ katvā
nisinnena kataṁpi katikavattaṁ saṅghena katasadisameva hoti. Karontena
pana phalavārena kātuṁpi cattāro māse cha māse ekaṁ saṁvaccharanti
evaṁ paricchinditvāpi aparichinditvāpi kātuṁ vaṭṭati. Paricchinne
yathāparicchinnaṁ paribhuñjitvā puna kātabbaṁ. Aparicchinne yāva
rukkhā dharanti tāva vaṭṭati. Yepi tesaṁ rukkhānaṁ bījehi aññe
rukkhā ropitā honti tesaṁpi sāeva katikā. Sace pana
aññasmiṁ vihāre ropitā honti tesaṁ yattha ropitā tasmiṁyeva
vihāre saṅgho sāmī. Yepi aññato bījāni āharitvā
purimavihāre pacchā ropitā tesaṁ aññā katikā kātabbā. Katikāya
katāya puggalikaṭṭhāne tiṭṭhanti. Yathāsukhaṁ phalādīni paribhuñjituṁ

624
Vaṭṭati. Sace panettha taṁ taṁ okāsaṁ parikkhipitvā pariveṇāni
katvā jagganti. Ye jagganti tesaṁ bhikkhūnaṁ puggalikaṭṭhāne
tiṭṭhanti. Aññe paribhuñjituṁ na labhanti. Tehi pana saṅghassa
dasabhāgaṁ datvā paribhuñjitabbāni. Yopi majjhe vihāre rukkhasākhāhi
parivāretvā rakkhati tassāpi eseva nayo. Porāṇakavihāraṁ
gatassa sambhāvanīyassa bhikkhuno thero āgatoti phalāphalaṁ āharanti.
Sace tattha mūle sabbapariyattidharo bahussutabhikkhu vihāsi. Addhā
ettha dīghā katikā katā bhavissatīti nikukkuccena paribhuñjitabbaṁ.
Vihāre phalāphalaṁ piṇḍapātikānaṁpi vaṭṭati dhutaṅgaṁ na kopeti.
Sāmaṇerā attano ācariyupajjhāyānaṁ bahūni phalāphalāni denti
aññe bhikkhū alabhantā khiyyanti khiyyitamattameva taṁ hoti. Sace
pana dubbhikkhaṁ hoti ekaṁ panasarukkhaṁ nissāya saṭṭhīpi janā
jīvanti. Tādise kāle sabbesaṁ saṅgahakaraṇatthāya bhājetvā
khāditabbaṁ. Ayaṁ sāmīci. Yāva pana katikavattaṁ na paṭippassambhati
tāva tehi khāditaṁ sukhāditameva. Kadā pana katikavattaṁ paṭippassambhati.
Yadā samaggo saṅgho sannipatitvā ito paṭṭhāya bhājetvā khādantūti
sāveti. Ekabhikkhuke pana vihāre ekena sāvitepi purimakatikā
paṭippassambhatiyeva. Sace paṭippassaddhāya katikāya sāmaṇerā neva
rukkhato pātenti na bhūmito gahetvā bhikkhūnaṁ denti patitaphalāni
pādehi paharantā vicaranti. Tesaṁ dasabhāgato paṭṭhāya yāva
upaḍḍhaphalabhāgena phātikammaṁ kātabbaṁ. Adadhā phātikammalābhena

625
Āharitvā dassanti. Puna subhikkhe jāte kappiyakārakesu āgantvā
sākhāparivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṁ phātikammaṁ
na kātabbaṁ bhājetvā paribhuñjitabbaṁ. Vihāre phalāphalaṁ atthīti
sāmantagāmehi manussā gilānānaṁ vā gabbhinīnaṁ vā atthāya āgantvā
ekaṁ nāḷikeraṁ detha ambaṁ detha labujaṁ dethāti yācanti dātabbaṁ
na dātabbanti. Dātabbaṁ. Adīyamāne hi te domanassitā honti.
Dentena pana saṅghaṁ sannipātetvā yāvatatiyaṁ sāvetvā apalokanakammaṁ
katvāva dātabbaṁ katikavattaṁ vā katvā ṭhapetabbaṁ. Evaṁ ca
pana kātabbaṁ. Byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṁ
sāmantagāmehi manussā āgantvā gilānādīnaṁ atthāya phalāphalaṁ
yācanti dve nāḷikerāni dve tālaphalāni dve panasāni pañca
ambāni pañca kadalīphalāni gaṇhantānaṁ anivāraṇaṁ asukarukkhato ca
phalaṁ gaṇhantānaṁ anivāraṇaṁ ruccati bhikkhusaṅghassāti tikkhattuṁ vattabbaṁ.
Tato paṭṭhāya gilānādīnaṁ nāmaṁ gahetvā yācantā gaṇhathāti na
vattabbā. Vattaṁ pana ācikkhitabbaṁ nāḷikerādīni iminā nāma
paricchedena gaṇhantānaṁ asukarukkhato ca phalaṁ gaṇhantānaṁ anivāraṇaṁ
katanti. Anuvicaritvā pana ayaṁ madhuraphalo ambo ito gaṇhathātipi
na vattabbā. Phalabhājanakāle pana āgatānaṁ sammatena upaḍḍhabhāgo
dātabbo. Asammatena apaloketvā dātabbaṁ. Khīṇaparibbayo
vā maggagamiyasatthavāho vā añño vā issaro āgantvā
yācati apaloketvā dātabbaṁ. Balakārena gahetvā khādanto

626
Na vāretabbo. Kuddho hi so rukkhepi chindeyya aññaṁpi anatthaṁ
kareyya. Puggalikapariveṇaṁ āgantvā gilānassa nāmena yācanto
amhehi chāyādīnamatthāya ropitaṁ sace atthi tumhe jānāthāti
vattabbo. Yadi pana phalabharitā ca rukkhā honti. Kaṇṭake
bandhitvā phalaṁ vārena khādanti apaccāsiṁsantena hutvā dātabbaṁ.
Balakārena gaṇhanto na vāretabbo. Pubbe vuttamevettha kāraṇaṁ.
Saṅghassa phalārāmo hoti paṭijagganaṁ na labhati. Sace taṁ koci
vattasīsena jaggati saṅghasseva hoti. Athāpi kassaci paṭibalassa
bhikkhuno imaṁ sappurisa jaggitvā dehīti saṅgho bhāraṁ karoti.
So ca vattasīsena jaggati evaṁpi saṅghasseva hoti. Phātikammaṁ
paccāsiṁsantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṁ
kātabbaṁ. Bhāriyaṁ kammanti vatvā ettakena anicchanto pana sabbaṁ
taveva santakaṁ katvā mūlabhāgaṁ dasamabhāgamattaṁ datvā jaggāhītipi
vattabbo. Garubhaṇḍattā pana mūlacchejjavasena na dātabbaṁ. So
mūlabhāgaṁ datvā khādanto akatāvāsaṁ vā katvā katāvāsaṁ jaggitvā
nissitakānaṁ ārāmaṁ niyyādeti. Tehipi mūlabhāgo dātabbo. Yadā
pana bhikkhū sayaṁ jaggituṁ pahonti atha tesaṁ jaggituṁ na dātabbaṁ.
Jaggitakāle na vāretabbā. Jagganakāleyeva vāretabbā. Bahuṁ
tumhehi khāyitaṁ idāni mā jaggittha bhikkhusaṅghoyeva jaggissatīti
vattabbaṁ. Sace pana neva vattasīsena jagganto atthi na
phātikammena na saṅgho jaggituṁ pahoti. Eko anāpucchitvāva

627
Jaggitvā phātikammaṁ vaḍḍhetvā paccāsiṁsati. Apalokanakammena
phātikammaṁ vaḍḍhetvā dātabbaṁ. Iti imaṁ sabbaṁpi kammalakkhaṇameva
hoti. Apalokanakammaṁ imāni pañca ṭhānāni gacchati.
Ñattikammaṭṭhānabhede pana suṇātu me bhante saṅgho
itthannāmo itthannāmassa āyasmato upasampadāpekkho anusiṭṭho
so mayā yadi saṅghassa pattakallaṁ itthannāmo āgaccheyyāti
āgacchāhīti vattabboti evaṁ upasampadāpekkhassa osāraṇā
osāraṇā nāma. Suṇantu me āyasmantā ayaṁ itthannāmo
bhikkhu dhammakathiko imassa neva suttaṁ āgacchati no suttavibhaṅgo
so atthaṁ asallakkhetvā byañjanachāyāya atthaṁ paṭibāhati
yadāyasmantānaṁ pattakallaṁ itthannāmaṁ bhikkhuṁ vuṭṭhāpetvā avasesā
imaṁ adhikaraṇaṁ vūpasameyyāmāti evaṁ ubbāhikavinicchaye dhammakathikassa
bhikkhuno nissāraṇā nissāraṇā nāma. Suṇātu me bhante saṅgho
ajjuposatho paṇṇaraso yadi saṅghassa pattakallaṁ saṅgho uposathaṁ
kareyyāti evaṁ uposathakammavasena ṭhapitā ñatti uposatho nāma.
Suṇātu me bhante saṅgho ajja pavāraṇā paṇṇarasī yadi
saṅghassa pattakallaṁ saṅgho pavāreyyāti evaṁ pavāraṇākammavasena
ṭhapitā ñatti pavāraṇā nāma. Suṇātu me bhante saṅgho itthannāmo
itthannāmassa āyasmato upasampadāpekkho yadi saṅghassa pattakallaṁ
ahaṁ itthannāmaṁ anusāseyyanti yadi saṅghassa pattakallaṁ itthannāmo
itthannāmaṁ anusāseyyāti yadi saṅghassa pattakallaṁ ahaṁ itthannāmaṁ

628
Antarāyike dhamme puccheyyanti yadi saṅghassa pattakallaṁ itthannāmo
itthannāmaṁ antarāyike dhamme puccheyyāti yadi saṅghassa pattakallaṁ
ahaṁ itthannāmaṁ vinayaṁ puccheyyanti yadi saṅghassa pattakallaṁ
itthannāmo itthannāmaṁ vinayaṁ puccheyyāti yadi saṅghassa pattakallaṁ
ahaṁ itthannāmena vinayaṁ puṭṭho vissajjeyyanti yadi saṅghassa
pattakallaṁ itthannāmo itthannāmena vinayaṁ puṭṭho vissajjeyyāti
evaṁ attānaṁ vā paraṁ vā sammannituṁ ṭhapitā ñatti sammati nāma.
Suṇātu me bhante saṅgho idaṁ cīvaraṁ itthannāmassa bhikkhuno
nissaggiyaṁ saṅghassa nissaṭṭhaṁ yadi saṅghassa pattakallaṁ saṅgho
imaṁ cīvaraṁ itthannāmassa bhikkhuno dadeyyāti yadāyasmantānaṁ
pattakallaṁ āyasmantā imaṁ cīvaraṁ itthannāmassa bhikkhuno dadeyyunti
evaṁ nissaṭṭhacīvarapattādīnaṁ dānaṁ dānaṁ nāma. Suṇātu me bhante
saṅgho ayaṁ itthannāmo bhikkhu āpattiṁ sarati vivarati uttāniṁ
karoti deseti yadi saṅghassa pattakallaṁ ahaṁ itthannāmassa bhikkhuno
āpattiṁ paṭiggaṇheyyanti yadāyasmantānaṁ pattakallaṁ ahaṁ
itthannāmassa bhikkhuno āpattiṁ paṭiggaṇheyyanti tena vattabbo
passasīti āma passāmīti āyatiṁ saṁvareyyāsīti evaṁ āpattipaṭiggaho
paṭiggaho nāma. Suṇantu me āyasmantā āvāsikā
yadāyasamantānaṁ pattakallaṁ idāni mayaṁ uposathaṁ kareyyāma pāṭimokkhaṁ
uddiseyyāma āgame kāle 1- pavāreyyāmāti te ce bhikkhave bhikkhū

1. kāḷe itipi.

629
Bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā
taṁ kālaṁ anuvaseyyuṁ āvāsikena bhikkhunā byattena paṭibalena
āvāsikā bhikkhū ñāpetabbā suṇantu me āyasmantā āvāsikā
yadāyasmantānaṁ pattakallaṁ idāni uposathaṁ kareyyāma pāṭimokkhaṁ
uddiseyyāma āgame juṇhe pavāreyyāmāti evaṁ katā pavāraṇā 1-
paccukkaḍḍhanā nāma. Sabbeheva ekajjhaṁ sannipatitabbaṁ.
Sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Suṇātu me bhante saṅgho amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ
vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ
sace mayaṁ imāhi āpattīhi aññamaññaṁ kareyyāma siyāpi taṁ
adhikaraṇaṁ kakkhaḷatāya bālatāya 2- bhedāya saṁvatteyya yadi saṅghassa
pattakallaṁ saṅgho imaṁ adhikaraṇaṁ tiṇavatthārakena vūpasameyya ṭhapetvā
thūlavajjaṁ ṭhapetvā gihipaṭisaṁyuttanti evaṁ tiṇavatthārakasamathena katā
sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṁ nāma. Tathā tato
parā ekekasmiṁ pakkhe ekekaṁ katvā dve ñattiyo. Iti
yathāvuttappabhedaṁ osāraṇaṁ nissāraṇaṁ .pe. Kammalakkhaṇañceva
navamanti ñattikammaṁ imāni nava ṭhānāni gacchati.
Ñattidutiyakammaṭṭhānabhede pana vaḍḍhassa licchavino
pattanikkujjanavasena khandhake vuttanissāraṇā tasseva pattaukkujjanavasena
vuttā osāraṇā ca veditabbā. Sīmāsammati ticīvarena

1. pavāraṇāpaccukkaḍḍhanā itipi. 2. (?) bāḷatāya.

630
Avippavāsasammati santhatasammati bhattuddesakasenāsanagāhāpakabhaṇḍāgāriya-

cīvarapaṭiggāhakacīvarabhājakayāgubhājakakhajjabhājakaphalabhājakāppamattakavissajj
aka
sāṭiyagāhaka pattagāhāpaka ārāmiyapesaka sāmaṇerapesakasammatīti
etāsaṁ sammatīnaṁ vasena sammati veditabbā. Kaṭhinacīvaradāna matakacīvara-
dānavasena dānaṁ veditabbaṁ. Kaṭhinuddhāravasena uddhāro veditabbo.
Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana
tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṁ pakkhe ekekaṁ
ñattiñcāti tisso ñattiyo ṭhapetvā puna ekasmiṁ pakkhe ekā
ekasmiṁ pakkhe ekāti dve ñattidutiyakammavācā vuttā tāsaṁ
vasena kammalakkhaṇaṁ veditabbaṁ. Iti ñattidutiyakammaṁ imāni satta
ṭhānāni gacchati.
Ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṁ sattannaṁ
kammānaṁ vasena nissāraṇā tesaṁyeva kammānaṁ paṭippassambhanavasena
osāraṇā veditabbā. Bhikkhunovādakasammativasena sammati veditabbā.
Parivāsadānamānattadānavasena dānaṁ veditabbaṁ. Mūlāyapaṭikassana-
kammavasena niggaho veditabbo. Ukkhittānuvattikā aṭṭha yāvatatiyakā
ariṭṭho caṇḍālī ca ime te yāvatatiyakāti imāsaṁ ekādasannaṁ
samanubhāsanānaṁ vasena samanubhāsanā veditabbā. Upasampadakamma-
abbhānakammavasena pana kammalakkhaṇaṁ veditabbaṁ. Iti ñatticatutthakammaṁ
imāni satta ṭhānāni gacchati.
Iti kammāni ca kammavipattiṁ ca vipattivirahitānaṁ kammānaṁ

631
Ṭhānappabhedagamanañca dassetvā idāni tesaṁ kammānaṁ kārakassa
saṅghassa paricchedaṁ dassento puna catuvaggakaraṇe kammetiādimāha.
Tassattho parisato kammavipattivaṇṇanāyaṁ vuttanayeneva veditabboti.
Kammavaggavaṇṇanā niṭṭhitā.
Idāni yāni tāni tesaṁ kammānaṁ vatthubhūtāni sikkhāpadāni
tesaṁ paññattiyaṁ ānisaṁsaṁ dassetuṁ dve atthavase paṭiccātiādi-
māraddhaṁ. Tattha diṭṭhadhammikānaṁ āsavānaṁ saṁvarāyāti pāṇātipātādīnaṁ
pañcannaṁ diṭṭhadhammikaverānaṁ saṁvaratthāya pidahanatthāya. Samparāyikānaṁ
āsavānaṁ paṭighātāyāti vipākadukkhasaṅkhātānaṁ samparāyikaverānaṁ
paṭighātatthāya samucchedatthāya anuppajjanatthāya. Diṭṭhadhammikānaṁ
verānaṁ saṁvarāyāti tesaṁyeva pañcannaṁ verānaṁ saṁvaratthāya.
Samparāyikānaṁ verānanti tesaṁyeva vipākadukkhānaṁ. Diṭṭhadhammikānaṁ
vajjānaṁ saṁvarāyāti tesaṁyeva pañcannaṁ verānaṁ saṁvaratthāya.
Samparāyikānaṁ vajjānanti tesaṁyeva vipākadukkhānaṁ. Vipākadukkhāneva
hi idha vajjanīyabhāvato vajjānīti vuttāni. Diṭṭhadhammikānaṁ
bhayānanti garahā upavādo tajjanīyādīni kammāni uposathapavāraṇānaṁ
ṭhapanaṁ akittipakāsanīyakammanti etāni diṭṭhadhammikabhayāni nāma
etesaṁ saṁvaratthāya. Samparāyikabhayāni pana vipākadukkhāniyeva tesaṁ
paṭighātatthāya. Diṭṭhadhammikānaṁ akusalānanti pañcaveradasākusala-
kammapathappabhedānaṁ akusalānaṁ saṁvaratthāya. Vipākadukkhāneva pana
akkhemaṭṭhena samparāyikākusalānīti vuccanti tesaṁ paṭighātatthāya.

632
Gihīnaṁ anukampāyāti āgārikānaṁ saddhārakkhanavasena anukampanatthāya.
Pāpicchānaṁ pakkhupacchedāyāti pāpicchapuggalānaṁ gaṇabandhanabhedanatthāya
gaṇabhojanasikkhāpadaṁ paññattaṁ. Sesaṁ sabbattha uttānameva. Yaṁ
hettha vattabbaṁ siyā taṁ sabbaṁ paṭhamapārājikavaṇṇanāyameva vuttanti.
Sikkhāpadesu atthasaṁvaṇṇanā niṭṭhitā.
Pāṭimokkhādīsu pāṭimokkhuddeso bhikkhūnaṁ pañcavidho bhikkhunīnaṁ
catubbidho. Parivāsadānādīsu osāraṇīyaṁ paññattanti aṭṭhārasasu
vā tecattāḷīsāya vā vattesu vattamānassa osāraṇīyaṁ paññattaṁ.
Yena kammena osāriyati taṁ kammaṁ paññattanti attho. Nissāraṇīyaṁ
paññattanti bhaṇḍanakārakādayo yena kammena nissāriyanti taṁ
kammaṁ paññattanti attho.
Apaññattetiādīsu apaññatte paññattanti sattapi
āpattikkhandhā kakusandhaṁ ca sammāsambuddhaṁ konāgamanaṁ ca kassapañca
sammāsambuddhaṁ ṭhapetvā antarā kenaci apaññatte sikkhāpade
paññattaṁ nāma. Makkaṭīvatthuādivinītakathā sikkhāpadapaññatte
anupaññattaṁ. Sesaṁ sabbattha uttānamevāti.
Ānisaṁsavaggavaṇṇanā niṭṭhitā.
Idāni sabbasikkhāpadānaṁ ekekena ākārena navadhā saṅgahaṁ
dassetuṁ nava saṅgahātiādimāha. Tattha vatthusaṅgahoti vatthunā
saṅgaho. Evaṁ sesesupi padattho veditabbo. Ayaṁ panettha
atthayojanā. Yasmā hi ekaṁ sikkhāpadampi avatthusmiṁ paññattaṁ

633
Natthi tasmā sabbāni vatthunā saṅgahitānīti evaṁ tāva vatthusaṅgaho
veditabbo. Yasmā pana dve āpattikkhandhā sīlavipattiyā saṅgahitā
pañca āpattikkhandhā ācāravipattiyā cha sikkhāpadāni
ājīvavipattiyā saṅgahitāni tasmā sabbānipi vipattiyā saṅgahitānīti
evaṁ vipattisaṅgaho veditabbo. Yasmā pana sattahāpattīhi muttaṁ
ekaṁ sikkhāpadaṁpi natthi tasmā sabbāni āpattiyā saṅgahitānīti
evaṁ āpattisaṅgaho veditabbo. Sabbāni ca sattasu nagaresu
paññattānīti nidānena saṅgahitānīti evaṁ nidānasaṅgaho veditabbo.
Yasmā pana ekasikkhāpadaṁpi ajjhācārake puggale asati paññattaṁ
natthi tasmā sabbāni puggalena saṅgahitānīti evaṁ puggalasaṅgaho
veditabbo. Sabbāni pana pañcahi ceva sattahi ca āpattikkhandhehi
saṅgahitāni. Tāni sabbāni na vinā chahi samuṭṭhānehi
samuṭṭhahantīti samuṭṭhānena saṅgahitāni. Sabbāni ca catūsu adhikaraṇesu
āpattādhikaraṇena saṅgahitāni. Sabbāni sattahi samathehi samathaṁ
gacchantīti samathehi saṅgahitāni. Evamettha khandhādhikaraṇasamuṭṭhāna-
samathasaṅgahāpi veditabbā. Sesaṁ pubbe vuttanayamevāti.
Samantapāsādikāya vinayasaṁvaṇṇanāya
saṅgahavaggavaṇṇanā niṭṭhitā.
Niṭṭhitā ca parivārassa anuttānatthapadavaṇṇanāti.
------------------

634
Ettāvatā ca
ubhatovibhaṅgakhandhakaparivāravibhattadesanaṁ
nātho vinayapiṭakaṁ vinento veneyyaṁ
yaṁ jino āha samadhikasattavīsatisahassamattena
tassa ganthena saṁvaṇṇanā samattā samantapāsādikā nāma
tatridaṁ samantapāsādikāya samantapāsādikattasmiṁ
ācariyaparamparato nidānavatthuppabhedadīpanato
parasamayavivajjanato sakasamayavisuddhito ceva
byañjanaparisodhanato padatthato pāliyojanākkamato
sikkhāpadavinicchayato vibhaṅganayabhedadassanato
sampassataṁ na dissati kiñci apāsādikaṁ yato
ettha viññūnamayaṁ tasmā samantapāsādikātveva
saṁvaṇṇanā pavattā vinayassa vinayadamanakusalena
vuttassa lokanāthena lokānukampamānenāti.
Mahāaṭṭhakathaṁ ceva mahāpaccarimeva ca
kurundiñcāti tissopi sīhalaṭṭhakathā imā
buddhamittoti nāmena vissutassa yasassino
vinayaññussa dhīrassa sutvā therassa santike
mahāmeghavanuyyāne bhūmibhāge patiṭṭhito
mahāvihāro yo satthu mahābodhivibhūsito
yaṁ tassa dakkhiṇe bhāge padhānagharamuttamaṁ

635
Sucicārittasīlena bhikkhusaṅghena sevitaṁ
uḷārakulasambhūto saṅghupaṭṭhāyako sadā
anākulāya saddhāya pasanno ratanattaye
mahānigamasāmīti vissuto tattha kārayi
cārupākārasañcitaṁ yaṁ pāsādaṁ manoramaṁ
sītacchāyatarūpetaṁ sampannasalilāsayaṁ
vasatā tatra pāsāde mahānigamasāmino
sucisīlasamācāraṁ theraṁ buddhasiriṁ mayā
yā uddisitvā āraddhā iddhā vinayavaṇṇanā.
Pālayantassa sakalaṁ laṅkādīpaṁ nirabbudaṁ
rañño sirinivāsassa siripālassa yasassino
samavīsatime kheme jayasaṁvacchare ayaṁ
āraddhā ekavīsamhi sampatte pariniṭṭhitā.
Upaddavākule loke nirupaddavato ayaṁ
ekasaṁvacchareneva yathā niṭṭhaṁ upāgatā
evaṁ sabbassa lokassa niṭṭhaṁ dhammūpasañhitā
sīghaṁ gacchantu ārambhā sabbepi nirupaddavā.
Ciraṭṭhitatthaṁ dhammassa karontena mayā imaṁ
saddhammabahumānena yaṁ ca puññaṁ samācitaṁ
sabbassa ānubhāvena tassa sabbeva pāṇino
bhavantu dhammarājassa saddhammarasasevino.

636
Ciraṁ tiṭṭhatu saddhammo kāle vassi ciraṁ pajaṁ
tappetu devo dhammena rājā rakkhatu medaninti.
Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādi-
guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena
paññāveyyattiyena samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe
satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena
karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷābhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme
supatiṭṭhitabuddhīnaṁ theravaṁsappadīpānaṁ therānaṁ mahāvihāravāsīnaṁ
vaṁsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi
gahitanāmadheyyena therena katā ayaṁ samantapāsādikā nāma vinayasaṁvaṇṇanā
niṭṭhitā.
Tāva tiṭṭhatu lokasmiṁ lokanittharaṇesinaṁ
dassentī kulaputtānaṁ nayaṁ sīlavisuddhiyā
yāva buddhoti nāmampi suddhacittassa tādino
lokamhi lokajeṭṭhassa pavattati mahesinoti.
Vinayaṭṭhakathā niṭṭhitā.

You might also like