You are on page 1of 5

 

Nārāyaṇīyaṃ

Daśaka 1&2

 
Daśaka 1 

sāndrānandāvabodhātmakamanupamitaṃ kāladeśāvadhibhyāṃ 

nirmuktaṃ nityamuktaṃ nigamaśatasahasreṇa nirbhāsyamānam | 

aspaṣṭaṃ dṛṣṭamātre punarurupuruṣārthātmakaṃ brahma tatvaṃ 

tattāvadbhāti sākṣād gurupavanapure hanta bhāgyaṃ janānām || 1 || 

evaṃdurlabhyavastunyapi sulabhatayā hastalabdhe yadanyat 

tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭeyam | 

ete tāvadvayaṃ tu sthirataramanasā viśvapīr̤āpahatyai 

niśśeṣātmānamenaṃ gurupavanapurādhīśamevāśrayāmaḥ || 2 || 

sattvaṃ yattat parābhyāmaparikalanato nirmalaṃ tena tāvat 

bhūtairbhūtendriyaiste vapuriti bahuśaḥ śrūyate vyāsavākyam| 

tat svacchtvādyadācchāditaparasukhacidgarbhanirbhāsarūpaṃ 

tasmin dhanyā ramante śrutimatimadhure sugrahe vigrahe te || 3 || 

niṣkampe nityapūrṇe niravadhiparamānandapīyūṣarūpe 

nirlīnānekamuktāvalisubhagatame nirmalabrahmasindhau | 

kallolollāsatulyaṃ khalu vimalataraṃ sattvamāhustadātmā 

kasmānno niṣkalastvaṃ sakala iti vacastvatkalāsveva bhūman || 4 || 

nirvyāpāro'pi niṣkāraṇamaja bhajase yatkriyāmīkṣaṇākhyāṃ 

tenaivodeti līnā prakṛtirasatikalpā'pi kalpādikāle| 

tasyāḥ saṃśuddhamaṃśaṃ kamapi tamatirodhāyakaṃ sattvarūpaṃ 

sa tvaṃ dhṛtvā dadhāsi svamahimavibhavākuṇṭha vaikuṇṭha rūpaṃ||5|| 

tatte pratyagradhārādharalalitakalāyāvalīkelikāraṃ 

lāvaṇyasyaikasāraṃ sukṛtijanadṛśāṃ pūrṇapuṇyāvatāram| 

lakṣmīniśśaṅkalīlānilayanamamṛtasyandasandohamantaḥ 

siñcat sañcintakānāṃ vapuranukalaye mārutāgāranātha ||6|| 
 

kaṣṭā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājā‐ 

mityevaṃ pūrvamālocitamajita mayā naivamadyābhijāne| 

nocejjīvāḥ kathaṃ vā madhurataramidaṃ tvadvapuścidrasārdraṃ 

netraiḥ śrotraiśca pītvā paramarasasudhāmbhodhipūre rameran||7|| 

namrāṇāṃ sannidhatte satatamapi purastairanabhyarthitāna ‐ 

pyarthān kāmānajasraṃ vitarati paramānandasāndrāṃ gatiṃ ca| 

itthaṃ niśśeṣalabhyo niravadhikaphalaḥ pārijāto hare tvaṃ 

kṣudraṃ taṃ śakravāṭīdrumamabhilaṣati vyarthamarthivrajo'yam||8|| 

kāruṇyātkāmamanyaṃ dadati khalu pare svātmadastvaṃ viśeṣā‐ 

daiśvaryādīśate'nye jagati parajane svātmano'pīśvarastvam| 

tvayyuccairāramanti pratipadamadhure cetanāḥ sphītabhāgyā‐ 

stvaṃ cātmārāma evetyatulaguṇagaṇādhāra śaure namaste||9|| 

aiśvaryaṃ śaṅkarādīśvaraviniyamanaṃ viśvatejoharāṇāṃ 

tejassaṃhāri vīryaṃ vimalamapi yaśo nispṛhaiścopagītam| 

aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi te saṅgavārtā 

tadvātāgāravāsin murahara bhagavacchabdamukhyāśrayo'si||10||  

 
Daśaka 2 

sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ 

kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam। 

gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojvalatkaustubhaṃ 

tvadrūpaṃ vanamālyahārapaṭalaśrīvatsadīpraṃ bhaje॥1॥ 

keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkita‐ 

śrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām । 

kāñcit kāñcanakāñcilāñcchitalasatpītāmbarālambinī‐ 

mālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam ॥2॥ 

yatttrailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt 

kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi । 

saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato'‐ 

pyāścaryaṃ bhuvane na kasya kutukaṃ puṣṇāti viṣṇo vibho ॥3॥ 

tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya sampanmayī 

sā devī paramotsukā cirataraṃ nāste svabhakteṣvapi । 

tenāsyā bata kaṣṭamacyuta vibho tvadrūpamānojñaka ‐ 

premasthairyamayādacāpalabalāccāpalyavārtodabhūt ॥4॥ 

lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthire‐ 

tyasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate । 

ye tvaddhyānaguṇānukīrtanarasāsaktā hi bhaktā janā‐ 

steṣveṣā vasati sthiraiva dayitaprastāvadattādarā ॥5॥ 

evaṃbhūtamanojñatānavasudhāniṣyandasandohanaṃ 
tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śṛṇvatām । 

sadyaḥ prerayate matiṃ madayate romāñcayatyaṅgakaṃ 

vyāsiñcatyapi śītavāṣpavisarairānandamūrchodbhavaiḥ ॥6॥ 

evaṃbhūtatayā hi bhaktyabhihito yogassa yogadvayāt 

karmajñānamayāt bhṛśottamataro yogīśvarairgīyate । 

saundaryaikarasātmake tvayi khalu premaprakarṣātmikā 

bhaktirniśramameva viśvapuruṣairlabhyā ramāvallabha ॥7॥ 

niṣkāmaṃ niyatasvadharmacaraṇaṃ yat karmayogābhidhaṃ 

taddūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ । 

tattvavyaktatayā sudurgamataraṃ cittasya tasmādvibho 

tvatpremātmakabhaktireva satataṃ svādīyasī śreyasī ॥8॥ 

atyāyāsakarāṇi karmapaṭalānyācarya niryanmalā 

bodhe bhaktipathe'thavā'pyucitatāmāyānti kiṃ tāvatā । 

kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye puna‐ 

ścittārdratvamṛte vicintya bahubhissiddhyanti janmāntaraiḥ ॥9॥ 

tvadbhaktistu kathārasāmṛtajharīnirmajjanena svayaṃ 

siddhyantī vimalaprabodhapadavīmakleśatastanvatī । 

sadyassiddhikarī jayatyayi vibho saivāstu me tvatpada‐ 

premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara ॥10॥ 

You might also like