You are on page 1of 24

DCS - Digital Corpus of Sanskrit

Home
Query
Dictionary
Texts
Extended Queries
KWIC
Parallels
Corpus
Help
Functions
Login

Texts

Help
Select a text:
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1285

Click on a sentence to show its analysis


Keep the mouse pointer over a lemma to show its meanings.

6 parallel or similar passage(s) in this chapter


bṛhadaśva uvāca / (1.1) Par.?
bṛhadaśva
n.s.m.
vac.
3. sg., Perf.
atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā / (1.2) Par.?
atha
indecl.
kāla
l.s.m.
śubha
l.s.m.
prāp
PPP, l.s.m.
tithi
l.s.m.
puṇya
l.s.m.
kṣaṇa
l.s.m.
tathā
indecl.
ājuhāva mahīpālān bhīmo rājā svayaṃvare // (1.3) Par.?
āhvā
3. sg., Perf.
mahīpāla
ac.p.m.
bhīma
n.s.m.
rājan
n.s.m.
svayaṃvara.
l.s.m.
tacchrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ / (2.1) Par.?
tad
ac.s.n.
∞ śru
Abs., indecl.
pṛthivīpāla
n.p.m.
sarva
n.p.m.
hṛcchaya
comp.
∞ pīḍay
PPP, n.p.m.
tvaritāḥ samupājagmur damayantīm abhīpsavaḥ // (2.2) Par.?
tvarita
n.p.m.
samupāgam
3. pl., Perf.
damayantī
ac.s.f.
abhīpsu.
n.p.m.
kanakastambharuciraṃ toraṇena virājitam / (3.1) Par.?
kanaka
comp.
∞ stambha
comp.
∞ rucira
ac.s.m.
toraṇa
i.s.n.
virāj
PPP, ac.s.m.
viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam // (3.2) Par.?
viś
3. pl., Perf.
tad
n.p.m.
mahat
comp.
∞ raṅga
ac.s.m.
nṛpa
n.p.m.
siṃha
n.p.m.
iva
indecl.
∞ acala.
ac.s.m.
tatrāsaneṣu vividheṣvāsīnāḥ pṛthivīkṣitaḥ / (4.1) Par.?
tatra
indecl.
∞ āsana
l.p.n.
vividha
l.p.n.
∞ ās
PPP, n.p.m.
pṛthivīkṣit
n.p.m.
surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ // (4.2) Par.?
surabhi
comp.
∞ sraj
comp.
∞ dhara
n.p.m.
sarva
n.p.m.
su
indecl.
∞ mṛj
PPP, comp.
∞ maṇi
comp.
∞ kuṇḍala
n.p.m.
tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva / (5.1) Par.?
tad
ac.s.f.
rājan
comp.
∞ samiti
ac.s.f.
pṛ
PPP, ac.s.f.
nāga
i.p.m.
bhogavatī
ac.s.f.
iva
indecl.
sampūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva // (5.2) Par.?
sampṛ
PPP, ac.s.f.
puruṣa
comp.
∞ vyāghra
i.p.m.
vyāghra
i.p.m.
giri
comp.
∞ guhā
ac.s.f.
iva.
indecl.
⇒ viveśa puruṣavyāghro vyāghro giriguhām iva // (MBh, 12, 44, 15, 2) [1]
tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ / (6.1) Par.?
tatra
indecl.
sma
indecl.
pīna
n.p.m.
dṛś
3. pl., Ind. pass.
bāhu
n.p.m.
parigha
comp.
∞ upama
n.p.m.
ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ // (6.2) Par.?
ākāravat
n.p.m.
su
indecl.
∞ ślakṣṇa
n.p.m.
pañcan
comp.
∞ śīrṣa
n.p.m.
iva
indecl.
∞ uraga.
n.p.m.
sukeśāntāni cārūṇi sunāsāni śubhāni ca / (7.1) Par.?
su
indecl.
∞ keśānta
n.p.n.
cāru
n.p.n.
su
indecl.
∞ nāsā
n.p.n.
śubha
n.p.n.
ca
indecl.
mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi // (7.2) Par.?
mukha
n.p.n.
rājan
g.p.m.
śubh
3. pl., Pre. ind.
nakṣatra
n.p.n.
yathā
indecl.
div.
l.s.m.
damayantī tato raṅgaṃ praviveśa śubhānanā / (8.1) Par.?
damayantī
n.s.f.
tatas
indecl.
raṅga
ac.s.m.
praviś
3. sg., Perf.
śubha
comp.
∞ ānana
n.s.f.
muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca // (8.2) Par.?
muṣ
Pre. ind., n.s.f.
prabhā
i.s.f.
rājan
g.p.m.
cakṣus
ac.p.n.
ca
indecl.
manas
ac.p.n.
ca.
indecl.
tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām / (9.1) Par.?
tad
g.s.f.
gātra
l.p.n.
pat
PPP, n.s.f.
tad
g.p.n.
dṛṣṭi
n.s.f.
mahātman
g.p.m.
⇒ tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām / (MBh, 1, 203, 28, 1) [1]
tatra tatraiva saktābhūn na cacāla ca paśyatām // (9.2) Par.?
tatra
indecl.
tatra
indecl.
∞ eva
indecl.
sañj
PPP, n.s.f.
∞ bhū.
3. sg., root aor.
na
indecl.
cal
3. sg., Perf.
ca
indecl.
dṛś.
Pre. ind., g.p.m.
tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata / (10.1) Par.?
tatas
indecl.
saṃkīrtay
Ind. pass., l.p.n.
rājan
g.p.m.
nāman
l.p.n.
bhārata
v.s.m.
⇒ tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata / (MBh, 12, 4, 11, 1) [1]
dadarśa bhaimī puruṣān pañca tulyākṛtīn iva // (10.2) Par.?
dṛś
3. sg., Perf.
bhaimī
n.s.f.
puruṣa
ac.p.m.
pañcan
ac.p.m.
tulya
comp.
∞ ākṛti
ac.p.m.
iva.
indecl.
tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān / (11.1) Par.?
tad
ac.p.m.
samīkṣ
Abs., indecl.
tatas
indecl.
sarva
ac.p.m.
nirviśeṣa
comp.
∞ ākṛti
ac.p.m.
sthā
PPP, ac.p.m.
saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam / (11.2) Par.?
saṃdeha
ab.s.m.
atha
indecl.
vaidarbhī
n.s.f.
na
indecl.
∞ abhijñā
3. sg., Impf.
nala
ac.s.m.
nṛpa.
ac.s.m.
yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam // (11.3) Par.?
yad
ac.s.m.
yad
ac.s.m.
hi
indecl.
dṛś
3. sg., Perf.
tad,
g.p.m.
tad
ac.s.m.
tad
ac.s.m.
man
3. sg., Perf.
nala
ac.s.m.
nṛpa.
ac.s.m.
sā cintayantī buddhyātha tarkayāmāsa bhāminī / (12.1) Par.?
tad
n.s.f.
cintay
Pre. ind., n.s.f.
buddhi
i.s.f.
∞ atha
indecl.
tarkay
3. sg., per. perf.
bhāminī.
n.s.f.
kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam // (12.2) Par.?
katham
indecl.
nu
indecl.
deva
ac.p.m.
jñā.
1. sg., Pre. opt.
katham
indecl.
vid
1. sg., Pre. opt.
nala
ac.s.m.
nṛpa.
ac.s.m.
evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā / (13.1) Par.?
evam
indecl.
saṃcintay
Pre. ind., n.s.f.
tad
n.s.f.
vaidarbhī
n.s.f.
bhṛśa
comp.
∞ duḥkhita
n.s.f.
śrutāni devaliṅgāni cintayāmāsa bhārata // (13.2) Par.?
śru
PPP, ac.p.n.
deva
comp.
∞ liṅga
ac.p.n.
cintay
3. sg., per. perf.
bhārata.
v.s.m.
devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me / (14.1) Par.?
deva
g.p.m.
yad
n.p.n.
liṅga
n.p.n.
sthavira
ab.p.m.
śru
PPP, n.p.n.
mad,
g.s.a.
tānīha tiṣṭhatāṃ bhūmāvekasyāpi na lakṣaye // (14.2) Par.?
tad
ac.p.n.
∞ iha
indecl.
sthā
Pre. ind., g.p.m.
bhūmi
l.s.f.
∞ eka
g.s.m.
∞ api
indecl.
na
indecl.
lakṣay.
1. sg., Pre. ind.
sā viniścitya bahudhā vicārya ca punaḥ punaḥ / (15.1) Par.?
tad
n.s.f.
viniści
Abs., indecl.
bahudhā
indecl.
vicāray
Abs., indecl.
ca
indecl.
punar
indecl.
punar
indecl.
⇒ sa viniścitya bahudhā vicārya ca punaḥ punaḥ / (MBh, 3, 59, 13, 1) [0]
śaraṇaṃ prati devānāṃ prāptakālam amanyata // (15.2) Par.?
śaraṇa
ac.s.n.
prati
indecl.
deva
g.p.m.
prāp
PPP, comp.
∞ kāla
ac.s.m.
man.
3. sg., Impf.
vācā ca manasā caiva namaskāraṃ prayujya sā / (16.1) Par.?
vāc
i.s.f.
ca
indecl.
manas
i.s.n.
ca
indecl.
∞ eva
indecl.
namaskāra
ac.s.m.
prayuj
Abs., indecl.
tad
n.s.f.
devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt // (16.2) Par.?
deva
d.p.m.
prāñjali
n.s.m.
bhū
Abs., indecl.
vip
Pre. ind., n.s.f.
∞ idam
ac.s.n.
brū.
3. sg., Impf.
haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ / (17.1) Par.?
haṃsa
g.p.m.
vacana
ac.s.n.
śru
Abs., indecl.
yathā
indecl.
mad
g.s.a.
naiṣadha
n.s.m.
vṛ
PPP, n.s.m.
patitve tena satyena devās taṃ pradiśantu me // (17.2) Par.?
pati
comp.
∞ tva
l.s.n.
tad
i.s.n.
satya
i.s.n.
deva
n.p.m.
tad
ac.s.m.
pradiś
3. pl., Pre. imp.
mad.
d.s.a.
vācā ca manasā caiva yathā nābhicarāmyaham / (18.1) Par.?
vāc
i.s.f.
ca
indecl.
manas
i.s.n.
ca
indecl.
∞ eva
indecl.
yathā
indecl.
na
indecl.
∞ abhicar
1. sg., Pre. ind.
∞ mad,
n.s.a.
tena satyena vibudhās tam eva pradiśantu me // (18.2) Par.?
tad
i.s.n.
satya
i.s.n.
vibudha
n.p.m.
tad
ac.s.m.
eva
indecl.
pradiś
3. pl., Pre. imp.
mad.
d.s.a.
yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ / (19.1) Par.?
yathā
indecl.
deva
i.p.m.
tad
n.s.m.
mad
g.s.a.
bhartṛ
n.s.m.
vidhā
PPP, n.s.m.
niṣadha
comp.
∞ adhipa,
n.s.m.
tena satyena me devās tam eva pradiśantu me // (19.2) Par.?
tad
i.s.n.
satya
i.s.n.
mad
d.s.a.
deva
n.p.m.
tad
ac.s.m.
eva
indecl.
pradiś
3. pl., Pre. imp.
mad.
d.s.a.
svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ / (20.1) Par.?
sva
ac.s.n.
ca
indecl.
∞ eva
indecl.
rūpa
ac.s.n.
puṣ
3. pl., Pre. imp.
lokapāla
n.p.m.
saha
indecl.
∞ īśvara,
n.p.m.
yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam // (20.2) Par.?
yathā
indecl.
∞ mad
n.s.a.
abhijñā
1. sg., Pre. opt.
puṇyaśloka
ac.s.m.
narādhipa.
ac.s.m.
niśamya damayantyās tat karuṇaṃ paridevitam / (21.1) Par.?
niśāmay
Abs., indecl.
damayantī
g.s.f.
tad
ac.s.n.
karuṇa
ac.s.n.
paridevita
ac.s.n.
niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe // (21.2) Par.?
niścaya
ac.s.m.
parama
ac.s.m.
tathya
ac.s.m.
anurāga
ac.s.m.
ca
indecl.
naiṣadha
l.s.m.
manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata / (22.1) Par.?
manas
comp.
∞ viśuddhi
ac.s.f.
buddhi
ac.s.f.
ca
indecl.
bhakti
ac.s.f.
rāga
ac.s.m.
ca
indecl.
bhārata
v.s.m.
yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe // (22.2) Par.?
yathā
indecl.
∞ vac
PPP, ac.s.n.
kṛ
3. pl., Perf.
deva
n.p.m.
sāmarthya
ac.s.n.
liṅga
comp.
∞ dhāraṇa.
l.s.n.
sāpaśyad vibudhān sarvān asvedān stabdhalocanān / (23.1) Par.?
tad
n.s.f.
∞ paś
3. sg., Impf.
vibudha
ac.p.m.
sarva
ac.p.m.
asveda
ac.p.m.
stambh
PPP, comp.
∞ locana
ac.p.m.
hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim // (23.2) Par.?
hṛṣ
PPP, comp.
∞ sraj
comp.
∞ rajas
comp.
∞ hā
PPP, ac.p.m.
sthā
PPP, ac.p.m.
a
indecl.
∞ spṛś
Pre. ind., ac.p.m.
kṣiti.
ac.s.f.
chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ / (24.1) Par.?
chāyā
comp.
∞ dvitīya
n.s.m.
mlā
PPP, comp.
∞ sraj
n.s.m.
rajas
comp.
∞ sveda
comp.
∞ samanvita
n.s.m.
bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ // (24.2) Par.?
bhūmiṣṭha
n.s.m.
naiṣadha
n.s.m.
ca
indecl.
∞ eva
indecl.
nimeṣa
i.s.m.
ca
indecl.
sūcay.
PPP, n.s.m.
sā samīkṣya tato devān puṇyaślokaṃ ca bhārata / (25.1) Par.?
tad
n.s.f.
samīkṣ
Abs., indecl.
tatas
indecl.
deva
ac.p.m.
puṇyaśloka
ac.s.m.
ca
indecl.
bhārata
v.s.m.
naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata // (25.2) Par.?
naiṣadha
ac.s.m.
varay
3. sg., per. perf.
bhaimī
n.s.f.
dharma
i.s.m.
bhārata.
v.s.m.
vilajjamānā vastrānte jagrāhāyatalocanā / (26.1) Par.?
vilajj
Pre. ind., n.s.f.
vastra
comp.
∞ anta
l.s.m.
grah
3. sg., Perf.
∞ āyam
PPP, comp.
∞ locana
n.s.f.
skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām / (26.2) Par.?
skandha
comp.
∞ deśa
l.s.m.
sṛj
3. sg., Impf.
∞ ca
indecl.
∞ idam
g.s.m.
sraj
ac.s.f.
parama
comp.
∞ śobhana.
ac.s.f.
varayāmāsa caivainaṃ patitve varavarṇinī // (26.3) Par.?
varay
3. sg., per. perf.
ca
indecl.
∞ eva
indecl.
∞ enad
ac.s.m.
pati
comp.
∞ tva
l.s.n.
varavarṇinī.
n.s.f.
tato hā heti sahasā śabdo mukto narādhipaiḥ / (27.1) Par.?
tatas
indecl.

indecl.

indecl.
∞ iti
indecl.
sahasā
indecl.
śabda
n.s.m.
muc
PPP, n.s.m.
narādhipa
i.p.m.
devair maharṣibhiś caiva sādhu sādhviti bhārata / (27.2) Par.?
deva
i.p.m.
mahat
comp.
∞ ṛṣi
i.p.m.
ca
indecl.
∞ eva
indecl.
sādhu
n.s.n.
sādhu
n.s.n.
∞ iti
indecl.
bhārata.
v.s.m.
vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam // (27.3) Par.?
vismi
PPP, i.p.m.
īray
PPP, n.s.m.
śabda
n.s.m.
praśaṃs
Pre. ind., i.p.m.
nala
ac.s.m.
nṛpa.
ac.s.m.
vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ / (28.1) Par.?
vṛ
PPP, l.s.m.
tu
indecl.
naiṣadha
l.s.m.
bhaimī
g.s.f.
lokapāla
n.p.m.
mahat
comp.
∞ ojas
n.p.m.
⇒ vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ / (MBh, 3, 55, 1, 2) [0]
prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ // (28.2) Par.?
prahṛṣ
PPP, comp.
∞ manas
n.p.m.
sarva
n.p.m.
nala
d.s.m.
∞ aṣṭan
ac.p.m.
vara
ac.p.m.
dā.
3. pl., Perf.
pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām / (29.1) Par.?
pratyakṣa
comp.
∞ darśana
ac.s.n.
yajña
l.s.m.
gati
ac.s.f.
ca
indecl.
∞ anuttama
ac.s.f.
śubha
ac.s.f.
naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ // (29.2) Par.?
naiṣadha
d.s.m.

3. sg., Perf.
śakra
n.s.m.
prī
Ind. pass., n.s.m.
śacīpati.
n.s.m.
agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ / (30.1) Par.?
agni
n.s.m.
ātman
comp.
∞ bhava
ac.s.m.
pradā
3. sg., root aor.
yatra
indecl.
vāñch
3. sg., Pre. ind.
naiṣadha.
n.s.m.
lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ // (30.2) Par.?
loka
ac.p.m.
ātman
comp.
∞ prabhā
ac.p.m.
∞ ca
indecl.
∞ eva
indecl.

3. sg., Perf.
tad
d.s.m.
hutāśana.
n.s.m.
yamastvannarasaṃ prādād dharme ca paramāṃ sthitim / (31.1) Par.?
yama
n.s.m.
∞ tu
indecl.
∞ anna
comp.
∞ rasa
ac.s.m.
pradā
3. sg., root aor.
dharma
l.s.m.
ca
indecl.
parama
ac.s.f.
sthiti,
ac.s.f.
apāmpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ // (31.2) Par.?
apāmpati
n.s.m.
ap
g.p.
bhāva
ac.s.m.
yatra
indecl.
vāñch
3. sg., Pre. ind.
naiṣadha.
n.s.m.
srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ / (32.1) Par.?
sraj
ac.s.f.
ca
indecl.
∞ uttama
comp.
∞ gandha
comp.
∞ āḍhya
ac.s.f.
sarva
n.p.m.
ca
indecl.
mithuna
ac.s.n.
dā.
3. pl., Perf.
varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ // (32.2) Par.?
vara
ac.p.m.
evam
indecl.
pradā
Abs., indecl.
∞ idam
g.s.m.
deva
n.p.m.
tad
n.p.m.
tridiva
ac.s.n.
gam.
PPP, n.p.m.
pārthivāścānubhūyāsyā vivāhaṃ vismayānvitāḥ / (33.1) Par.?
pārthiva
n.p.m.
∞ ca
indecl.
∞ anubhū
Abs., indecl.
∞ idam
g.s.f.
vivāha
ac.s.m.
vismaya
comp.
∞ anvita
n.p.m.
damayantyāḥ pramuditāḥ pratijagmur yathāgatam // (33.2) Par.?
damayantī
g.s.f.
pramud
PPP, n.p.m.
pratigam
3. pl., Perf.
yathāgata.
ac.s.m.
avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ / (34.1) Par.?
avāp
Abs., indecl.
nārī
comp.
∞ ratna
ac.s.n.
tad
ac.s.n.
puṇyaśloka
n.s.m.
api
indecl.
pārthiva
n.s.m.
reme saha tayā rājā śacyeva balavṛtrahā // (34.2) Par.?
ram
3. sg., Perf.
saha
indecl.
tad
i.s.f.
rājan
n.s.m.
śacī
i.s.f.
∞ iva
indecl.
bala
comp.
∞ vṛtra
comp.
∞ han.
n.s.m.
atīva mudito rājā bhrājamāno 'ṃśumān iva / (35.1) Par.?
atīva
indecl.
mud
PPP, n.s.m.
rājan
n.s.m.
bhrāj
Pre. ind., n.s.m.
aṃśumant
n.s.m.
iva
indecl.
arañjayat prajā vīro dharmeṇa paripālayan // (35.2) Par.?
rañjay
3. sg., Impf.
prajā
ac.p.f.
vīra
n.s.m.
dharma
i.s.m.
paripālay.
Pre. ind., n.s.m.
īje cāpyaśvamedhena yayātir iva nāhuṣaḥ / (36.1) Par.?
yaj
3. sg., Perf.
ca
indecl.
∞ api
indecl.
∞ aśvamedha
i.s.m.
yayāti
n.s.m.
iva
indecl.
nāhuṣa
n.s.m.
anyaiśca kratubhir dhīmān bahubhiścāptadakṣiṇaiḥ // (36.2) Par.?
anya
i.p.m.
∞ ca
indecl.
kratu
i.p.m.
dhīmat
n.s.m.
bahu
i.p.m.
∞ ca
indecl.
∞ āpta
comp.
∞ dakṣiṇā.
i.p.m.
punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca / (37.1) Par.?
punar
indecl.
∞ ca
indecl.
ramaṇīya
l.p.n.
vana
l.p.n.
∞ upavana
l.p.n.
ca
indecl.
damayantyā saha nalo vijahārāmaropamaḥ // (37.2) Par.?
damayantī
i.s.f.
saha
indecl.
nala
n.s.m.
vihṛ
3. sg., Perf.
∞ amara
comp.
∞ upama.
n.s.m.
evaṃ sa yajamānaśca viharaṃśca narādhipaḥ / (38.1) Par.?
evam
indecl.
tad
n.s.m.
yaj
Pre. ind., n.s.m.
∞ ca
indecl.
vihṛ
Pre. ind., n.s.m.
∞ ca
indecl.
narādhipa
n.s.m.
rarakṣa vasusampūrṇāṃ vasudhāṃ vasudhādhipaḥ // (38.2) Par.?
rakṣ
3. sg., Perf.
vasu
comp.
∞ sampṛ
PPP, ac.s.f.
vasudhā
ac.s.f.
vasudhādhipa.
n.s.m.
⇒ avāpya vasusampūrṇāṃ vasudhāṃ vasudhādhipa / (MBh, 2, 72, 3, 1) [1]
Duration=0.1447160243988 secs.
Version 3.0., January 2019 - Contact, copyright, disclaimer

You might also like