You are on page 1of 27

DAS CATUṢPARIṢATSŪTRA

Eine kanonische Lehrschrift über die Begründung der buddhistischen Gemeinde.


Text in Sanskrit und Tibetisch, verglichen mit dem Pāli nebst einer Übersetzung
der chinesischen Entsprechung im Vinaya der Mūlasarvāstivādins

Auf Grund von Turfan-Handschriften herausgegeben und bearbeitet von

Ernst Waldschmidt
Teil II:
Textbearbeitung:
Vorgang 1-21

Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin

Klasse für Sprachen, Literatur und Kunst


Jahrgang 1956 Nr. 1
Vorbemerkungen:

Vorgang E aus:
Ernst Waldschmidt,
‘Die Erleuchtung des Buddha’ (Festschrift Krause 1960, S. 214-229).

Ergänzungen zum Text des Originalmanuskripts stehen in runden Klammern.


Diese basieren auf Fragmenten verschiedener Manuskripte und einem Vergleich
von Parallelen.
Catuṣpariṣatsūtra

E1
(201.3) bodhisa(ttvo bhagavān u)(182.1)rubilvāyāṃ vihar(aṃ nadyā nairaṃjanāyās
tīre bodhimūle sātatyakārī nipako) (201.4) bodhipakṣikeṣu dharmeṣu bhāvanāyogam
anuyu(kto vi)ha(182.2)rati (/)
E2
sa rātryāḥ prathame (yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṃ) (201.5) cittaṃ
abhinirnāmayaty anekavidham ṛddhivi(182.3)ṣayaṃ pratyanubhavati (/)
E3
tadyathā eko bhūt(vā bahudhā bhavati /
bahudhā bhūtvā eko bhavati /
āvir bhavati tir)(201.6)o(bhā)vaṃ jñānadarśanena pra(182.4)tyanubhavati (/)
tiraskuḍy(aṃ) tiraḥśailaṃ tiraḥprākāram asajyamānaḥ kāy(ena gacchati tadyathā
ākāśe /
pṛthivyām unmajjananimajjanaṃ ka)(182.5)roti tadyathā uda(201.7)ke (/) udake
asajyam(ānaḥ) kāyena gacchati tadyathā (pṛ)thi(vyām /)
(ā)kāśe paryaṃgen(a vikramate tadyathā pakṣī śakuniḥ )/
(imāv api candrasūryau e)(183.1)va(ṃ)mahardhikau (evaṃmahānubhāvau pāṇinā
āmārjati parimārjayati yāvad brahmalokād api kāyena vaśe vartaya)(185.1)t(i /)
E4
(iti) bodhisatvo bhaga(vān urubilvāyāṃ vi)(183.2)haraṃ na(dyā nairaṃjanāyās tīre
bodhimūle sātatyakārī nipako bodhipakṣikeṣu) (185.2) dharmeṣu bhāvanāyogam
anu(yukto viharaṃ) (183.3) rātryā(ḥ) pra(thame yāme anekavidham ṛddhiviṣayaṃ
pratyanubhavati /)
E5
(atha bodhisa)(191.2)tvo (185.3) bhagavān urubilvāyāṃ viha(raṃ pūrvavad yāvad
anuyukto vihara)(183.4)ti (/)
E6
sa rātryāḥ pra(thame yāme pūrvenivāsānusṃrtijñānasākṣīkriyāyā abhijñāyāṃ cittam
abhinirnāma)(185.4)yati so 'neka(vidhaṃ pūrvenivā)(191.3)saṃ samanu(s)m(arati /)
E7
(tadyathaikāṃ jātiṃ dve tisraś catasraḥ yāvad anekān api saṃvartakalpān
samanusmarati /)
E8
(iti bodhi)(191.7)satvo bhagav(ā)ṃ (urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre
bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto
viharaṃ rātryāḥ prathame) (184.2) yāme pūrvenivā(saṃ samanusmarati /)
E9
(atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati
/)
E 10
(sa rātryā ma)(184.3)dhyame yā(me divyaśrotrajñānasākṣīkriyāyā abhijñāyāṃ cittam
abhinirnāmayati divyena) (186.3) śrotreṇa viśuddhenātikrāṃta(mānuṣeṇa
ubha)(184.4)yām śabdāṃ (śṛṇoti mānuṣāṃś cāmānuṣāṃś ca ye vā dūre ye
vāntike /)
E 11
(iti bodhi)(192.2)satvo bhagav(186.4)ān urubilvāyāṃ viharaṃ na(dyā nairaṃjanāyās
tīre) (184.5) bodhimūle (sātatyakārī nipako bodhipakṣikeṣu dharmeṣu
bhāvanāyogam
anuyukto viharaṃ rātryā madh)(186.5)y(a)me yāme (192.3) divyaśrotrajñān(aṃ
pratyanubhavati /)
E 12
(atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavad yāvad anuyukto
viharati/)
E 13
(sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā) (192.4) vidyāyāṃ cittam
abh(inirnāmayati /)
E 14
(divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānān apy
upapadyamānān api suvarṇān api durvarṇān api hī)(192.5)nān api praṇīt(ān api
sugatim api gacchato durgatim api yathākarmopagān sattvān yathābhūtaṃ
prajānāti /)
E 15
(itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā
vāṅmanoduśca)(192.6)ritena sa(manvāgatā āryāṇām apavādakā mithyādṛṣṭayo
mithyāḍṛṣṭikarmadharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt
paraṃ maraṇād apāyadurgativini)(192.7)pātam narakeṣū(papadyante /)
E 16
(ime vā punar bhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena
samanvāgatā āryāṇām anapavādakāḥ samyagḍṛṣṭayaḥ) (192.8)
samyagd(ṛ)ṣṭikarm(adharmasamādānahetos taddhetos tatpratyayaṃ kāyasya bhedāt
sugatau svargaloke deveṣūpapadyante /)
E 17
(iti bodhisattvo bhagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre bodhimūle
sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ
rātryā madhyame yāme divyacakṣurjñānaṃ pratyanubhavati /)
E 18
(atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavad yāvad anuyukto viharati/)
E 19
(sa rātryāḥ paścime yāme cetaḥparyāyajñānasākṣīkriyāyā abhijñāyām cittam
abhinirnāmayati /)
E 20
(parasattvānāṃ parapudgalānāṃ vitarkitaṃ vicaritaṃ manasā mānasaṃ
yathābhūtaṃ prajānāti /)
(sarāgacittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti /)
(vigatarāgaṃ vigatarāgam iti yathābhūtaṃ prajānāti /)
(sadveṣaṃ vigatadveṣaṃ samohaṃ vigatamohaṃ vikṣiptaṃ saṃkṣiptaṃ līnaṃ
pragṛhītam uddhatam anuddhataṃ avyupaśāntaṃ vyupaśāntaṃ samāhitam
asamāhitam abhāvitaṃ bhāvitaṃ avimuktaṃ cittam avimuktaṃ cittam iti
yathābhūtaṃ prajānāti /)
(vimuktaṇn cittaṃ vimuktaṃ cittam iti yathābhūtaṃ prajānāti /)
E 21
(iti bodhisattvo bhagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre bodhimūle
sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṃ
rātryāḥ paścime yāme cetaḥparyāyajñānaṃ pratyanubhavati /)
E 22
(atha bodhisattvo bhagavān urubilvāyāṃ viharaṃ pūrvavadyāvad anuyukto viharati /)
E 23
(sa rātryāḥ paścime yāme āsravakṣayajñānasākṣīkriyāyā abhijñāyāṃ cittam
abhinirnāmayati /)
E 24
(idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti /
ayaṃ duḥkhasamudayaḥ /
ayaṃ duḥkhanirodhaḥ /
iyaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathābhūtaṃ prajānāti /
tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāc cittaṃ vimucyate /
bhavāsravād avidyāsravāc cittaṃ vimucyate /
vimuktasya vimukto 'smīti jñānadarśanaṃ bhavati /
kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ
prajānāmīti /)
E 25
(iti bhagavān urubilvāyāṃ viharaṃ nadyā nairaṃjanāyās tīre bodhimūle kṛtakṛtyaḥ
kṛtakaraṇīyaḥ saṃbuddhabodhis tejodhātuṃ samāpannaḥ /)

1.1
(atha dvayor brahmakāyikayor devatayoretad abhavat /)
1.2
(ayaṃ buddho bhagavān urubilvāyāṃ viharati nadyā nairaṃjanāyās tīre bodhimūle
acirābhisaṃbuddhabodhis tejodhātusamāpannaḥ saptāham
ekaparyaṃkenātināmayati /
na cainaṃ kaścit piṇḍakena pratipādayati /
yannu mayamenaṃ gatvā pratyekapratyekaṃ gāthābhir abhiṣtuyāma iti /)
1.3
(atha dve brahmakāyike devate tadyathā balavān puruṣaḥ sammiṃjitaṃ vā bāhuṃ
prasārayet prasāri)taṃ v(ā) sa(ṃ)m(i)ñjaye(d e)vam (e)va dv(e) brahma(kāyike
devate brahmaloke 'ntarhi)te bhagavataḥ purataḥ pratyasth(ā)tām //
1.4
athaik(ā) brahmak(ā)y(ikā devatā gāthāṃ babhāṣe /)
1.5
(u)tt(i)ṣṭha vijitasa(ṃ)gr(āma)
(sārtha)vāhānigha vicara loke /
deśaya (sugata varadharmaṃ)
(bhaviṣyaṃti dhar)m(a)ratnasyājñātāraḥ //(/)
1.6
dvitīyā brahma(kāyi)k(ā) devatā tasyāṃ (velāyāṃ gāthāṃ babhāṣe /)
1.7
(uttiṣṭha vijitasaṃgrāma)
(pū)rṇalopānigha vicara loke /
cittaṃ (hi te suviśuddham)
(paṃcadaśyāṃ) va candraḥ paripūṛṇaḥ //
1.8
ityuktvā dve (brahmakāyike devate tatraivāntarhite )
1.9
(atha bhagavāṃs ta)syātyayāt tasmāt samādher vyutthāya tas(y)āṃ ve(lāyā)m
(gā)thā babhāṣe /
1.10
yac ca kāmasukhaṃ loke
yac c(āpi divijaṃ sukham) /
(ṭṛṣnākṣayasukhasyaitat)
(kalāṃ nārghati ṣoḍaśīm // )
1.11
nikṣipya hi guruṃ bhāraṃ
nādadyād apa(raṃ punaḥ /)
(bhā)rasya duḥkham ādānaṃ
bhāranikṣepaṇaṃ sukham //
1.12
(sarvaṭṛṣṇā viprahāya)
(sarvasaṃskārasaṃkṣayāt)
sarvopadhiparijñā)nān
nāgacchanti punarbhavam // //

2.1
vimuktiprītisukhapra(tisaṃvedī) buddho bhagavān saptāham
ekaparyaṃkeṇātināma(yati sa na kenāpi piṇḍakena pratipāditaḥ )
2.2
(tena khalu samayena) tripusabhallikau vaṇijau paṃcamātraiḥ śaka(ṭaśataiḥ
sār)dh(aṃ) tasminn eva mārge adhvapratipannau babhūvatuḥ /
2.3
a(tha tripusabhallikayor vaṇijor anyatamāyāḥ purāṇamitrāmātyajñātisālo)hi(tāyā)
(189.1) devatāyā etad abhavat /
2.4
ayaṃ (buddho bhaga)vāṃ urubilvāyāṃ viharati (na)dyā nairaṃjanāyās (t)ī(re
bodhimūle acirābhisaṃbuddho vimuktiprītisukhapratisaṃvedī /)
(bu)ddho (189.2) bhagavāṃ sapt(ā)ha(m e)k(apar)yaṃk(e)ṇ(ā)tin(āmaya)t(i) sa
na k(e)nac(i)t piṇḍakena pratip(ā)d(i)t(a)ḥ /
t(aṃ t)r(ipusabhallikau vaṇijau tatprathamataḥ piṇḍakena pratipādayetāṃ tat syāt
tri)(189.3)pusabhallikayor vaṇijor dī(r)gharātram arthāya hitāya sukhāya /
yanv ahaṃ svayam evautsukyam āpadyeyaṃ piṇḍapātaprati(pādanahetor iti /)
2.5
(atha sā devatā sarvaṃ) (189.4) śakaṭasārthaṃ u(dāre)ṇāvabhāsena spharitvā
tripusabhallikau vaṇijāv idam avoc(at /)
2.6
(vaṇi)jau vaṇijāv ayaṃ buddho bhagavāṃ urubilvāyāṃ vi(harati nadyā
nairaṃjanā)(189.5)yās tīre bodhimūle (acirābhisaṃbuddho
vi)muktiprītisukhapratisaṃvedī /
buddho bha(gavāṃ saptā)ham ekaparyaṃkenātināmayati sa na kenacit
(p)i(ṇḍakena pratipāditaḥ /)
(taṃ yuvāṃ tatprathama)(190.1)taḥ piṇḍak(ena pratipādayataṃ tad yu)ṣmākaṃ
bhaviṣyati dīrgharātram arthā(ya hitāya su)khāya /
2.7
atha tripusabhallikayor vaṇijo(r etad abhavan na batāvaro buddho
bhavi)(190.2)(ṣ)y(a)t(i) nāvaraṃ dharm(ākhyānam /)
(yatredānīm de)vatā apy autsukyam āpadyante tasya (tathāgatasyārhata)ḥ
samyaksaṃbuddhasya piṇḍapātapratipā(danahe)(190.3)tor
2.8
iti viditvā pr(abhūtaṃ madhu ca manthāś cādāya yena bha)gavāṃs
tenopajagmatur
2.9
upetya bhaga(vatpādau śirasā vandi)tvaikānte 'sthātām /
ekāntasthitau tripu(190.4)sabhallikau (vaṇijāv idam avocatām /)
2.10
(ihāvābhyāṃ bhadanta) bhaga(va)ntam u(d)di(śya)piṇḍapāta ānīta(ḥ) prabhūtaṃ
madhu (ca manthā)ḥ /
taṃ bhagavāṃ p(r)a(190.5)tigṛhṇātv anukaṃpām (upadāyety)
2.11
(atha bhagavata etad abhavan na mama pratirūpaṃ syād yad ahaṃ pāṇinā
piṇḍa)pātaṃ pratigrahīṣy(āmi tadyathāṃyatīrthikaḥ /)
(yanv ahaṃ samanvāhareyaṃ kutra) pūrvakaiḥ samyaksaṃbuddhaiḥ piṇḍa(pātaḥ
pratigṛhīto) hitāya prāṇinām /
2.12
(deva)tā bhagavata ārocay(anti /)
(pātre bhadanta pūrvakaiḥ samyaksaṃ)buddhaiḥ piṇḍapātaḥ pratigṛhīto hitāya
prāṇinām /
bhagavato 'pi (samanvāḥrtya jñānadarśa)naṃ pravartate pā(tre pūrvakai)ḥ
samyaksaṃbuddhaiḥ piṇḍapā(taḥ pratigṛhīto hitāya prāṇi)nām iti /
2.13
tatra bhagavataḥ pātreṇa pātrakāryam utpannam /

3.1
atha catvāro mahārājāno bhagavataḥ pātreṇa utpannaṃ pātrakāryaṃ viditvā
anyatarasmāt pāṣāṇamayāt parvatāc catvāri śailamayāni pātrāṇy amanuṣyakṛtāny
amanuṣyaniṣṭhitāni svacchāni śucīni niṣpratigandhāny ādāya yena bhagavāṃs
tenopajagmur
3.2
upetya bhagavatpādau śirasā vanditvā ekānte tasthur
3.3
ekāntasthitāś catvāro mahārājāno bhagavaṃtam idam a(vocan /)
3.4
ihāsmābhir bhadanta bhagavataḥ pātreṇotpannaṃ pātrakāryaṃ vi(di)tvā
anyatarasmāt pāṣāṇamayāt parvatāc catvāri śailamayāni pātrāṇy amanuṣyakṛtāny
amanuṣyaniṣṭhitāni acchāni śucīni niṣpratigandhāny ānītāni /
atra bhagavāṃs tripusabhallikayor vaṇijoḥ piṇḍapātaṃ pratigṛhṇātu hitāya
prāṇinām /
3.5
atha bhagavata etad abhavat/
saced ekasya mahārājñaḥ pātraṃ pratigṛhīṣyāmi trayāṇāṃ bhaviṣyaty anyathātvam /
saced dvayos trayāṇāṃ pratigṛhīṣyāmi dvayor ekasya bhaviṣyaty anyathātvam /
yanv ahaṃ ca(tu)rṇāṃ mahārājñāṃ pātrāṇi pratigṛhya ekaṃ pātram
adhimucyeyam /
3.6
atha bhagavāṃś caturṇāṃ mahārājñāṃ pātrāṇi pratigṛhya ekaṃ pātram
adhimuktavāṃ /
3.7
tatra bhagavatā tripusabhallikayor vaṇijoḥ piṇḍapātaḥ pratigṛhīto hitāya prāṇinām (/)
3.8
tatra bhagavāṃs tripusabhallikau vaṇijāv āmaṃtrayati /
eta yuvāṃ vaṇijau buddha(ṃ) śaraṇaṃ gacchatāṃ dharmaṃ śaraṇaṃ
gacchatāṃ yo 'sau bhaviṣyaty anāgate 'dhvani saṃgho nāma tam api yuvāṃ
śaraṇaṃ gacchatāṃ (/)
3.9
etāv āvāṃ bhadanta buddhaṃ śaraṇaṃ gacchāva dharmaṃ śaraṇam gacchāva
yo 'sau bhaviṣyaty anāgate 'dhvani saṃgho nāma tam apy āvām śaraṇaṃ
gacchāvaḥ (/)
3.10
atha bhagavāṃs tripusabhallikayor vaṇijos tad dānam anayā abhyanumodananayā
abhyanumodate /
3.11
sukho vipākah puṇyānām
abhiprāyaḥ saṃrdhyate /
kṣipraṃ ca paramāṃ śāntiṃ
nirvṛtiṃ so 'dhigacchati /
3.12
parato ye upasargā
devatā mārakāyikāḥ (/)
na śaknuvanty antarāyaṃ
kṛtapuṇyasya kartu vai //
3.13
saced dhi sa vyāyatate
āryaprajñ(āya) tyāgavāṃ /
duḥkhasyāntakriyāyaiva
(phā)ṣaṃ bhavati vipaśyataḥ //
3.14
atha tripusabhallikau vaṇijau bhagavato bhāṣitam abhinandyā(numodya)
bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntau /

4.1
atha bhagavāṃ tripusabhallikayor vaṇijor antikāt piṇḍapātam
ādāyānyatarasmiṃ pra(deśe) bhaktakṛtyam akārṣīt
4.2
tatra madh(v a)pi (vātikaṃ manthā api vātikās tena bhagavato vātābādhikaṃ
glānyam utpannam /)
4.3
(atha māraḥ pāpīyāṃ bhagavato) vātābādhikaṃ glānyaṃ viditv(ā yena bhagavāṃs
tenopajagāma /
upetya bhagavaṃtam idam avocat /)
4.4
(parinirvāhi bhagavaṃ parinirvāṇasamayaḥ sugata)sya /
4.5
(Nur in den Parallelen)
4.6
na tāvat pāpīyaṃ parinirv(āsyāmi yāvan na me śrāvakāḥ paṇḍitā bhaviṣyanti
vyaktā me)dhāvinaḥ a(lam utpannotpannānāṃ para)pravādinā(ṃ saha
dha)rmeṇa ni(grahī)tāraḥ alaṃ svasya vādasya parya(vadātāro bhikṣavo
bhikṣuṇya upāsakā upāsikā vaistārikaṃ ca) me (bra)hmacaryaṃ bh(aviṣyati
bāhujanyaṃ p)ṛth(u)bhūtaṃ yāvad devama)nuṣyebhyaḥ samya(ks)upr(a)kāśi(tam /)
4.7
(atha mārasya pāpīyasa etad abhavat parinirvāsyate śramaṇo gautama iti vi)di(tvā
d)uḥkhī durmanā v(ip)r(atisārī tatraivāṃt(ar)h(i)taḥ /

5.1
ath(a) ś(a)kro devendro bhaga(vato vātābādhikaṃ glānyam utpannaṃ viditvā yasyā
jaṃbvā nāmnā jaṃbudvīpaś ca prajñāyate) tasyā nātidūre mahad
(dha)r(īta)kīv(anaṃ) tato harītakī(r) varṇagandharasopetā ād(āya yena bhagavāṃs
tenopajagāma /)
(upetya bhagavatpādau śirasā vanditv)aikānte asthād
5.2
e(kā)ntasthitaḥ śakro (deve)ndro bhagavantam idam avocat /
i(h)āhaṃ bh(ada)ṃ(ta bhagavato vātābādhikaṃ glānyam utpannaṃ viditvā
yasyā jambvā nāmnā jambudvīpaḥ prajñā)yate tasyā nātidūre mahad
dharītakīvanaṃ tato mayā harīta)kyo varṇa(gandharasopetā ānītās tā bhagavān)
pari(bhuṅktāṃ tā bhagavatā paribhuktā vātaṃ cānulomayiṣya)nti vātābādhikaṃ ca
glānyaṃ praśamayiṣyanti (/)
5.3
tā bhaga(vān paribhuktavāṃ bhagavatā paribhuktā vātaṃ cānulomaya)nti
vātābādhi(kaṃ ca glānyaṃ praśamayanti tena) bh(a)gavataḥ kṣamaṇīyataraṃ
cābhūd yāpan(ī)y(a)tar(aṃ) ca /

6.1
a(tha bhagavān yathābhiramyaṃ bodhimūle vihṛtya yena muca)lindasya
nā(garājasya bhavanaṃ tenopajagāma /)
(u)pety(ānyatamaṃ vṛkṣa)m(ū)laṃ niḥśritya niṣaṇṇaḥ paryaṃgaṃ ābhujya
ṛjuṃ k(āyaṃ praṇidhā)ya prati(mukhāṃ sṃrtim upasthāpya /)
6.2
(tena khalu samayena mucalindasya nagarājasya bhavane saptāhika
akā)l(a)m(e)ghaḥ samu(p)āga(ta)ḥ (/)
6.3
atha (muca)lindo nāgarā(jā saptāhikam ak(ā)l(ameghaṃ samupāgataṃ viditvā
bhavanād abhyudgamya saptakṛtvaḥ kāyena kāyaṃ veṣṭayitvā upari mahāntalṇ
pha)ṇaṃ kṛtvāsth(ā)t (/)
mā bhagavata idaṃ s(aptā)haṃ śītaṃ bhaviṣyati mā uṣṇaṃ mā
(daṃśamaśakavātātapasarīṣrpasaṃsparśāḥ kāyaṃ paritāpayiṣyaṃti /)
6.4
(atha mucali)n(d)o (nā)garājā taṃ sap(t)ā(h)i(ka)m akālam(e)gh(aṃ) vigataṃ
vi(d)itvā bhaga(va)taḥ (kāyena kāyam udveṣṭya
aṅgadakuṇḍalavicitramālyābharaṇānulepano bhūtvā) ye(na) bhagavāṃs
te(nāṃjaliṃ praṇamya bhagavantam idam avocat/)
6.5
mā bhaga(vata) idaṃ (saptāhaṃ śītam abhūd mā uṣṇaṃ mā
daṃśamaśakavātātapasarīṣrpasaṃsparśāḥ kāyaṃ paritā)pitavantaḥ /
6.6
(atha bhagavāṃs tasyāṃ velā)yā(ṃ) gāth(ā ba)bhā(ṣe /)
6.7
sukho vi(v)e(kas tuṣṭa)sya
śrut(adharmasya paśyataḥ /)
(avyāvadhya sukhaṃ loke)
(prāṇabhūteṣu saṃyamaḥ //)
6.8
(sukhaṃ viragatā loke)
(kāmānāṃ samatikramaḥ /)
asmimā)nasya yo (v)inaya
etad (v)ai par(a)maṃ sukham //)

7.1
(atha bhagavān yathābhiramyaṃ mucalindasya nāgarājasya bhavane viḥrtya yena
bodhimūlaṃ tenopajagāma /)
7.2
(upetya prajñapta eva tṛṇasaṃstarake niṣaṇṇaḥ paryaṃkam ābhujya ṛjuṃ
kāyaṃ praṇidhāya pratimukho smṛtim upasthāpya saptāham
ekaparyaṃkenātināmayati idam evaṃ dvādaśāṅgaṃ pratītyasamutpādam
anulomaṃ pratilomaṃ vyavalokayan)
7.3
(yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate yad utāvidyāpratyayāḥ
saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpam
nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ
sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upadānam
upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā
jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavaṃty evam asya
kevalasya mahato duḥkhaskandhasya samudayo bhavati /)
7.4
(yad utāsminn asatīdaṃ na bhavaty asya nirodhād idaṃ nirudhyate yad
utāvidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho
vijñānanirodhān nāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ
ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāt
tṛṣṇānirodhas tṛṣṇānirodhād upādānanirodha upādānanirodhād bhavanirodho
bhavaniro)(202.1)dhāj jāt(i)n(i)r(o)dh(o jātinirodhāj
jarā)maraṇa(śokaparideva)duḥkhad(aur)manas(yopāyāsā nirudhyante evam asya
kevalasya mahato duḥ)(202.2)khaskandhasya nirodho bha(va)t(i) /
7.5
atha bha(gavāṃs tasyaiva) saptāhasyātyayāt t(asmāt sa)mādher vyutthāya
tasyāṃ (velāyāṃ gāthā babhāṣe /)
7.6
(yadā ime prādur bhavanti dha)(202.3)rmā
ātāpino dhyāyato brāhmaṇasya (/)
(athāsya) kāṃkṣā vyapayānti sarvā
(ya)dā prajānāti sahetudh(armam //)
7.7
(yadā ime prādur bhavanti dharmā)
(ātāpino dhāya)(202.4)to brāhmanasya /
athāsya kāṃkṣ(ā) vyapayānti sarvā
y(adā pra)jānāti sahetuduḥkham (//)
7.8
(yadā ime prādur bhavanti dharmā)
(ātāpino dhyā)(202.5)yato brāhmaṇasya /
athāsya kāṃkṣā vyapayānti sa(rvā)
(yadā kṣayaṃ) vedanānām avaiti (//)
7.9
(yada ime pradur bhavanti dharmā)
(ātāpino dhyāya)(202.6)to brāhmaṇasya /
athāsya kāṃkṣā (vyapayā)n(t)i sarvā
yadā kṣayaṃ praty(ayānām avaiti //) //
7.10
yadā ime (prādur bhavanti dharmā)
(ātāpino dhyāyato brāhmaṇasya /) (202.7)
athāsya kāṃkṣā vyapayānti sarvā
y(adā kṣayaṃ āsravā)ṇām avaiti //
7.11
yadā ime (prādur bhavanti dha)r(m)ā
ā(tāpino dhyāyato brāhmaṇasya /)
(avabhāsayaṃs tiṣṭhati) (202.8) (sa)rvalok(aṃ)
(sūryo yathaivābhyudito 'ntarikṣe //)
7.12
(yadā ime prādur bhavanti dharmā
ātāpino dhyāyato brāhmaṇasya /)
(vidhūpayaṃs tiṣṭhati mārasainyaṃ
buddho hi saṃyojanavipramuktaḥ //)

8.1
atha bhagavata etad abhavad)
8.2
(adhigato me dharmo gambhīro gambhīrāvabhāso durdṛśo duranubodhaḥ
atarkyo 'tarkyāvacara sūkṣmo nipuṇa paṇḍi)(203.2)tavijñavedan(ī)yaḥ (/)
8.3
taṃ cāhaṃ pareṣā(m ārocayeyaṃ) t(aṃ) ca pare na vij(ānīyus sa mama syād
vighātaḥ syāt klamathaḥ syāc cetaso 'nudaya eva /
yanv aham ekākī) (203.3) araṇye pravaṇe dṛṣṭadharmasukhavi(hārayo)gaṃ
anuyukto viharey(am iti /)
8.4
(iti tatra bhagavata alpotsukavihāratāyāṃ cittaṃ krāmati na dharmadeśanāyām)
8.5
(atha brahma)ṇaḥ sabhāpate(r etad abhavat /)
8.6
(vinaśyati batāyaṃ lokaḥ praṇaśyati batā)(203.4)yaṃ lokaḥ yatredānīṃ kadācit
karhicit tathāgatā a(rhantaḥ samyaksaṃ)buddhā loke utpady(ante tadyathā
udumbarapuṣpam / tasya cādya bhagavata) (203.6) alpotsukavihāratāyāṃ cittaṃ
kr(ā)mati na dharmadeśa(nāyām /) yanv ahaṃ gatvā adhyeṣeyaṃ (/)
8.7
(a)tha bra(hmā sa)bhāpatis tadyathā bala(vān puruṣaḥ)(203.6) sa(ṃ)mi(ṃ)jitaṃ vā
bāhuṃ prasārayet prasāritaṃ vā s(aṃ)mi(ṃ)jayed evam eva br(ahmā) sabhāpatir
brahmaloke ('ntarhito bhagavataḥ pu)rataḥ pratyasthād
8.8
atha brah(m)ā sabhā(203.7)patis tasyām velāyāṃ (gā)thāṃ babhāṣe (/)
8.9
(prādur) babhūva magadheṣu pūrvaṃ
dh(armo hy a)śuddhaḥ samalānubuddhaḥ /
avavṛṇīṣva amṛtasya dvāraṃ
vadasva dharmaṃ virajānubuddham //
8.10
a(203.8)tha bhagavāṃs tasyāṃ velāyāṃ g(ā)thāṃ babhāṣe /
8.11
kṛcchreṇa me adhigataḥ
khilā brahmaṃ pradālitāḥ (/)
bhavarāgaparītair hi
nāyaṃ dharmaḥ susaṃbuddhaḥ //
8.12
pratisrotogāminam mārgam
gaṃbhīram anudurdṛśam /
na drakṣyanti rāgāraktās
tamaḥskandhena nivṛtāḥ //
8.13
saṃti bhadanta satvāḥ loke jātā loke vṛddhās tīkṣṇendriyā api madhyendriyā api
mṛdvindriyā api svākārāḥ suvineyā alparajasaḥ alparajaskajātīyāh ye aśravaṇād
dharmasya parihīyaṃte (/)
deśayatu bhagavāṃ dharmaṃ deśayatu sugato dharmaṃ bhavisyaṃti
dharmaratnasyājñātāraḥ (/)
8.14
atha bhagavata etad abhavad yanv aham svayam eva buddhacakṣuṣā lokaṃ
vyavalokayeyaṃ
8.15
adrākṣīd bhagavāṃ svayam eva buddhacakṣuṣā lokaṃ vyavalokayaṃ saṃti
satvā loke jātāḥ loke vṛddhās tīkṣṇendriyā api madhyendriyā api ṃrdvindriyā api /
svākārāḥ suvineyāḥ alparajasaḥ alparajaskajātīyāḥ ye aśravaṇād dharmasya
parihīyaṃte / dṛṣṭvā ca punar asya mahākaruṇā satveṣv avakrāṃtā /
8.16
atha bhagavāṃs tasyāṃ velāyāṃ g(ā)thāṃ babhāṣe /
8.17
avāvariṣye aṃrtasya dvāraṃ
ye śrotukāmāḥ pramodantu śrāddhāḥ (/)
viheṭhaprekṣī pracuraṃ na bhāṣe
dharmaṃ praṇītaṃ manujeṣu brahman //
8.18
atha brahmaṇaḥ sabhāṃpater etad abha(vat /)
(deśayiṣyati bhagavān dharmaṃ deśa)yiṣyati sugato dharmam iti viditvā hṛ(ṣṭas
tuṣṭa pramudita udagra prītisaumanasyajāto bhagavatpādau śirasā vanditvā
bhagavantaṃ triḥpradakṣiṇīkṛtya tatraivāntarhitaḥ /)

9.1
(a)tha bhaga(vata e)tad abhavat /
kasya nv ahaṃ pratha(mato dharmaṃ deśayeyam /)
9.2
(atha bhagavata etad abhavad yanv aham ārāḍakālāmasya prathamato)
dh(a)rmaṃ deśayey(aṃ yo) me pūrvācārya eva sa(mānaḥ) paramayā
mānanayā mānitavān paramayā pūjanayā pūjitavān parameṣu ca pratyayeṣu
āptamanāś cābhūd abhirāddhaś ca (/)
9.3
(devatā bhagavata) āro(cayanti) saptāhakālagata ār(ā)ḍakālāmaḥ (/)
9.4
(bhagavato) 'pi sam(anvāḥrtya jñānadarśanaṃ pravartate /
saptāhakālagata ārāḍakālāmaḥ /)
9.5
(atha bhagavata etad abhavad mahatī ba)teyaṃ jyānir ārāḍasya kālakriyāyai ya
imaṃ dharmavinayaṃ nāśrau(ṣīt /)
(sacet sa imaṃ dharmavinayam aśroṣyad ajñāsyat sa imaṃ dharmavinayam ity)
9.6
(atha bhagavata etad abhavat /
kasya nv ahaṃ prathamato dharmaṃ deśayeyam /
atha bhagavata etad abhavat /
yanv aham udrakasya rāma)putrasya pr(atha)mato dharmaṃ deśayeya(ṃ) yo me
pūrvācārya eva samā(naḥ paramayā mānanayā mānitavān paramayā pūjanayā
pujitavān parameṣu ca pratyayeṣv āptamanāś cābhūd abhirāddhaś ca /)
9.7
(deva)tā (bhagavata) ā(roca)yanti abhidoṣakālagato māriṣa udrako rāmaputr(aḥ/)
9.8
(bhagavato 'pi samanvāḥrtya jñānadarśanaṃ pravartate /
abhidoṣakālagato udrako rāmaputrah /
atha bhagavata etad abhavat /
mahatī bateyaṃ jyānir udrakasya rāmaputrasya kālakriyāyai ya imaṃ
dharmavinayaṃ) nāśrauṣīt sacet sa (imaṃ dharmavinayam aśroṣyad) (204.1)
(a)jñ(ā)sy(at sa) im(aṃ) dha(r)mavi(nayam ity)
9.9
(atha bhagavata e)tad abhavat (/)
kasya nv ah(aṃ pratha)mat(o) dha(r)m(aṃ) d(e)śay(e)y(aṃ) (/)
atha (bhagavata) etad abhavat (/)
yanv ahaṃ paṃcakānāṃ bhikṣūṇāṃ pratha(204.2)mato dharmaṃ deśayeyaṃ ye
māṃ pū(r)v(aṃ duḥkha)prahāṇayogam anu(yuktaṃ viharantaṃ)
satkṛty(opa)tasthu(ḥ) pre(ṃnā ca gauraveṇa ca /)
9.10
atha bha(ga)vata etad abhavat (/)
kutra nu paṃ(204.3)cakā bhikṣava etarhi viharaṃti /
adr(ākṣīd bha)ga(vān) divyena cakṣuṣā (viśuddhenātikrāntamānuṣeṇa paṃcakā
bhikṣa)vo bārāṇasyāṃ viharanti ṛṣivadane ṃr(gadāpe /)
9.11
(ḍṛṣṭvā ca punar) yathābhiramyaṃ bodhimūle vihṛtya yena bār(ā)ṇ(asī kāśīnāṃ
nigamas tena caryāṃ prakrāntaḥ)

10.1
(tena khalu sama)yena upaga ājīvikas ta(sminn eva mārge 'dhvapratipanno) 'bhūt
(/)
a(d)rā(kṣīd u)paga ājīvako (bhagavantaṃ) d(ū)rata eva /
ḍṛṣṭvā ca punar evam āh(a /)
10.2
(viprasannāni te āyu)ṣm(an) gautama i(ndri)yāṇi pari(śuddho mukhavaṛṇa
paryavadātaś chavivarṇaḥ kas te āyu)ṣm(an) gautama śā(stā) k(aṃ) vāsy uddi(ś)ya
(pravrajit)aḥ kasya v(ā) dharmaṃ r(o)c(a)yasi (/)
10.3
(atha bhagavāṃ)s tasy(āṃ) velāy(āṃ gā)thā babhāṣe (/)
10.4
(na me 'sti kaścid ācārya
saḍrśo me na vidyate /
eko 'smi loke saṃbuddhaḥ
prāptaḥ saṃbodhim uttamām //)
10.5
(sarvābhibhū sarvavid asmi loke)
(sarvaiś ca dha)rmair api nopaliptaḥ (/)
sarvaṃja(ho vītatṛṣṇo vimuktaḥ)
(svayaṃ hy abhijñāya kam uddiśeyam //)
10.6
(kam uddiśeyam asamo hy atulya)
(svayaṃ pravaktā adhigamya bodhim /)
(ta)thāgato devamanuṣyaśāstā
sarvajña(ḥ) sarva(jñabalair upetaḥ //)
10.7
(aham asmy arhaṃ lokeṣu)
(ahaṃ lokeṣv anuttaraḥ)
(sadevakeṣu lokeṣu)
(ahaṃ mārābhibhūr jinaḥ //)
10.8
(jina ity āyuṣman gautama vadasi / )
(jinā hi madṛśā jñeyā)
(ye prāptā āsravakṣayam / )
(jitā me pāpakā dharmās)
(tatopaga jino hy ahaṃ /)
10.9
(kutra tvam āyuṣmaṃ gautama gamiṣyasi /)
(bārāṇasīṃ gamiṣyāmi)
(āhantuṃ dharmadundubhiṃ )/
(dharmacakraṃ pravartayitum)
(yad lokeṣv apravartitam //)
10.10
(na hi santaḥ prakāśante)
(vidi)t(vā) l(o)kaparyay(aṃ )/
(śāntā hi nityato buddhās)
(tīṛnā lokaviṣaktikāṃ /)
10.11
(jina āyu)ṣ(m)aṃ gautama vadasī(ty uktvā upaga ājīva)(205.5)ko mārgam
apa(krāntaḥ /)

11.1
(atha) bhaga(vāṃ kāśiṣu ja)napadeṣu caryāṃ car(an) bārāṇasīṃ ga(taḥ /)
11.2
(tena khalu samayena paṃcakā bhikṣavo bārāṇa)(205.6)syāṃ viharaṃti
ṛṣivadan(e) mṛgad(āpe /)
11.3
(adrākṣuḥ) paṃcakā bhikṣavo bhagavantaṃ dūrata eva d(ṛ)ṣṭ(vā ca p)unar
a(nyonyaṃ saṃpratasthur kriyākāraṃś cākāṛsuḥ /)
11.4
(ayaṃ sa bhavanta śramaṇo) (205.7) gautama āgacchati śaithiliko bāhu(li)k(o
bah)ulājīvaḥ prahāṇavibhrā(ntaḥ) sa etarhi audārik(aṃ) cāhāram āh(ā)rayati
odanakunm(āsaṃ sarpistaile)n(a gātrāṇi) (205.8) m(ra)kṣayati sukhodakena ca
kāyaṃ pariṣiṃcati (/)
11.5
so 'smābhir upasaṃkrāṃto nābhivādayitavyo na vanditavyaḥ
notthāyāsanenopanimaṃtrayitavyaḥ anyatra prāg (e)vā(sanāni) prajñapya evaṃ
syād vacanīyah ( /)
saṃvidyante āyuṣmaṃ gautama āsanāni saced (ākāṃ)kṣasi niṣīdasva (/)
11.6
yathā yathā bhagavāṃ paṃcakāṃ bhikṣūṃ darśanāyopasaṃkrāmati tathā tathā
pañcakā bhikṣavo bhaga(vataḥ) śriyaṃ ca tejaś ca gauravaṃ cāsahamānā
utth(ā)yāsanād ekatyā bhagavato 'rthāyāsanaṃ prajñapayaṃti ekatyāḥ
pādodakaṃ pādādhiṣṭhānam ek(ānte u)panikṣipaṃti ekatyāś cīvarak(ā)ṇi
prat(i)gṛhṇaṃti evaṃ cāhur niṣīdatāṃ bhavāṃ gautamaḥ prajñapta evāsane (/)
11.7
atha bhagavata etad abhavac cyutā bateme mo(hapuruṣāḥ svasmāt kriyākārād it)i
vidi(tvā) prajñapta evāsane nyaṣīdat (/)
11.8
tatredānī(ṃ) paṃcakā bhikṣavo bhagavaṃtam atyarthaṃ nāmavādena
gotravādenāyuṣmadvādena samudāc(ara)ṃti (/)
11.9
tatra bhaga(vā)ṃ (paṃca)k(āṃ) bh(i)kṣūn āmaṃtrayate sma mā yūyaṃ
bhikṣavas tathāgata(ṃ) nāmavādena gotravādenāyuṣ(ma)dvādena
samudācarata (/)
11.10
tat kasmād dhetor yaḥ kaści(d bhikṣavaḥ tathāgatam atyarthaṃ nāmavāde)na
go(t)r(avā)denāy(u)ṣmadvādena sam(u)dācarati t(at tasya bhavati
mohapuru)ṣ(a)s(ya) dīrgharā(tram ana)rthā(y)āhitāya (du)ḥkhāya /
11.11
ta evam āh(us tayā tāvat tvam āyuṣmaṃ gautama pūrvikayā īryayā caryayā)
duṣkaracaryay(ā na) k(iṃ)c(i)d (adhigatavān uttaraṃ manuṣyadharmam
alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ ca /)
(kutaḥ punar yas tvam etarhi śaithili)ko (bā)h(u)liko bahulājīvaḥ
prahāṇav(i)bhrāṃtaḥ sa tvam etarhy audārikam cāhāram āhārayasi
odanakunmāsaṃ sarpistailena gātrāṇi mr(akṣayasi) sukhodak(ena ca kā)ya(ṃ
pa)r(i)ṣiñca(si /)
11.12
atha bhagavāṃ paṃcakām bhikṣūn idam avocat (/)
nanu yūyaṃ bhikṣavaḥ paśyatha tathāgatasya pūrveṇāparaṃ mukhasya vā
viprasannatvam (i)ndriy(ā)ṇā(ṃ) vā n(ānā)karaham
11.13
(ā)ma bho gautama /
11.14
dvāv imau bhikṣavaḥ antau pravrajitena na sevitavyau na bhajitavyau na
paryupāsitavyau yaś ca kāmeṣu k(ā)masukhalik(ānuyogo) hī(no) gr(ā)myaḥ
prākṛ(ta)ḥ pārthagjanikaḥ (/)
yaś cātmaklamathānuyogaḥ duḥkhaḥ anāryaḥ anarthopasaṃhitaḥ ity
11.15
etāv ubhāv antāv anupagamya asti madhyamā pra(tipac ca)kṣuṣk(a)raṇī
(j)ñ(āna)karaṇī upaśama(kara)ṇi upaśama(saṃvarttan)ī abhijñāyai saṃbodhaye
nirvāṇāya saṃvartate (/)
11.16
madhyamā pratipat katamā(/)
āryāṣṭāṅgo mārgas tadyathā samyagdṛṣṭjiḥ samyaksaṃkalpaḥ samyagv(ā)k
samyakkarmāntaḥ samya(gājīva)ḥ samyagvyāyāmaḥ samyaksṃrtiḥ
samyaksamādhir evāṣṭamaḥ ( /)
11.17
aśakad bhagavāṃ paṃcakāṃ bhikṣūn anayā saṃjñapa(ka)yā saṃjñapayitu(ṃ)
dv(au) c(a) bh(agavāṃ paṃcakā)nāṃ bhik(ṣū)ṇāṃ pūrvabhakte avavadati trayo
grāmaṃ piṇḍāya praviśaṃti yat trivargo 'bhinirharati tena ṣaḍvargo yāpayati (/)
11.18
trīṃś ca bhagavāṃ paṃca(kā)nāṃ bhikṣūṇāṃ (paścādbhakte avavadati dvau
grā)maṃ piṇḍāya praviśataḥ yad dvivargo ('bhinirha)r(a)t(i) ten(a pa)ñcavargo
yāpa(ya)ti (tathāgata pratiyaty' eva kāla)bhojī /

12.1
tatra bh(agavān paṃcakān bhikṣūn āma)ntrayat(e /)
12.2
idaṃ duḥkham āryasatyam iti me bhikṣavaḥ pūrvam ananuśru(teṣu dharme)ṣu
yoni(śo manasi kurvataś ca)kṣur udapādi jñ(ānaṃ vidyā buddhir udapādi /)
12.3
(ayaṃ duḥkhasa)mudaya ayaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī
p(r)atipad (ārya)satyam iti me (bhikṣavaḥ pūrvam a)nanuśruteṣu (dharmeṣu
yoniśo manasi kurvataś cakṣur u)dapādi jñānaṃ vidyā buddhir udapādi (/)
12.4
tat khalu duḥkhaṃ āryasatyam abhijñāya parijñātavyam iti me (bhikṣavaḥ)
pū(rva)m ananuśruteṣu dharmeṣu yoni(śo manasi kurvataś) cakṣur udapādi jñānaṃ
vidyā buddhir uda(pādi /)
12.5
tat khal(u) duḥkhasamudayam āryasatyam abhijñāya prahātavyam iti me
bhikṣavaḥ pūrvam ananuśrut(e)ṣ(u) dharmeṣu yo(niśo) m(anasi) kurvataś cakṣur
udapādi jñānaṃ vidyā bu(d)dhi(r uda)pādi (/)
12.6
tat khalu duḥkhanirodham āryasatyam abhijñayā (sākṣātkarta)vyam iti me
bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvat(aś cakṣur
udapādi) jñānam vidyā buddhir udapādi (/)
12.7
tat khalu duḥkhanirodhagāminī pratipad āryasa(tyam abhij)ñayā bhāvayitavyam iti
me bhikṣavaḥ pūrvam an(anuśruteṣu dha)r(m)eṣu yoniśo manasi (kurva)taś
cakṣur udapādi jñānaṃ vidyā buddhir udapādi /
12.8
tat khalu duḥkham āryasatyam abhijñayā (parijñātam i)ti me bhikṣavaḥ pūrvam
ananuśruteṣu dha(r)m(eṣu yoniśo ma)nasi kurvataś cakṣur udapādi jñānaṃ vidyā
buddhir udapādi (/)
12.9
tat khalu (d)u(ḥkhasa)mudayam ā(ryasatyam abhijñayā prahī(ṇam iti me
bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś c(akṣ)ur
udapādi jñānm(aṃ) vidy(ā) buddhir u(da)pādi ( /)
12.10
(tat khalu duḥkhanirodham āryasatyam abhijñayā sākṣātkṛta)m iti me
bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur
udap(ādi) jñānam vidyā buddhir udapādi /
12.11
(tat khalu duḥkhanirodhagāmimī pratipad āryasatyam abhijña)yā bhāvitam iti me
bhikṣavaḥ (pūrvam ananuśru)teṣ(u dha)rme(ṣ)u yoniśo manasi kurvataś cakṣur
ud(a)pā(d)i (jñ)ā(naṃ vidyā buddhir uda)p(ā)di /
12.12
yāvac ca m(ama bhikṣava eṣu caturṣv āryasatyeṣv eva)ṃ (tr)ipari(vartaṃ
dvādaśākāraṃ) na cakṣur udapādi na jñānaṃ na vidyā na buddhir udapā(di na tāvad
aham asmād bhikṣavaḥ sadevakāl lokāt samārakāt sabrahmakāt
saśramaṇabrāhmaṇikāyāḥ pra)jāyāḥ sadeva(mānuṣāyā) m(u)k(t)o ni(sṛ)to
v(i)saṃyukto vipramu(k)t(o viparyāsāpagatena cetasā bahulaṃ vyahāṛsaṃ na
tāvad ahaṃ bhiksavaḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty
adhyajñāsiṣaṃ/18)
12.13
(yataś ca mama bhikṣa)va eṣu caturṣv āryas(atyeṣv evaṃ triparivartaṃ
dvādaśākāraṃ cakṣur udapādi jñānaṃ vidyā buddhir udapādi tato 'ham asmāt
sadevakāl lo)kāt samārakā(t sabrahmakāt saśramaṇabrāhmaṇikāyāḥ prajāyāḥ
sadevamānuṣāyā mukto nissṛto) visaṃy(ukt)o (v)i(pramukto viparyāsāpagatena
cetasā bahulaṃ vyahārṣam tataś cāhaṃ bhikṣavaḥ anuttarāṃ
samyaksaṃbodhim abhisaṃ)buddho 'smīty adhyajñāsiṣam ( /)
13.1
asmiṃ khalu dharmaparyāye bhāṣyamāṇe āyuṣmatah kauṇḍinyasya vi(rajo
viga)tamalaṃ dharmeṣu dharmacakṣur utpannam aśītīnāñ ca devatāsahasrāṇām (/)
13.2
tatra (bhagavān ā)yuṣmantaṃ kauṇḍinyam āmantrayati (/)
13.3
ājñātas te kauṇḍinya dharma
13.4
ājñāto bhagava(nn)
13.5
(ājñātas te kau)ṇḍinya dha(rma)
13.6
ājñātaḥ sugata /
13.7
ājnāta āyuṣmatā kauṇḍinyena dharmas tasmād āyuṣmat(aḥ
kauṇḍinya)syāj(ñ)ātak(au)ṇḍinya ity adhivacanam (/)
13.8
ājñāta āyuṣmatā kauṇḍinyena dharma iti bhaumā yakṣāḥ śabdam udīrayaṃti
ghoṣam anuśrāvayaṃti
13.9
etan māriṣā bhagavatā bārāṇas(yām ṛṣi)vadane ṃrgadāpe triparivartaṃ
dvādaśākāram dhārmyaṃ dharmacakraṃ pravartitam /
aprativarty(aṃ śra)maṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā
kenacid vā loke sahadharmataḥ b(ahujanahitāya bahujanasukhāya
lokānukampāya arthāya hitāya sukhāya devamanuṣyāṇām iti divyāḥ kāyā
a)bhivardh(iṣyanty asurāḥ kāyāh parihāsyante iti /
13.10
(bhaumānāṃ yakṣāṇāṃ śabdaṃ srutvā antarīkṣacar)ā yakṣā(ś
cāturmahārājakāyikā devās trayastriṃśā) yāmās tuṣit(ā ni)rmāṇa(ratayaḥ
paranirmitavaśa)v(ar)t(i)no de(vās te)na kṣaṇe(na tena lavena tena muhūrte)na
tena kṣ(aṇalava)muhūrtena yāvad brahmalokaṃ śabdo jagāma (/)
13.11
(brāhmakā)yikā devāḥ śabdam udīrayaṃti gho(ṣam anuśrāvayanti / )
13.12
etaṃ māriṣā bhagavatā bā(rā)ṇasyām ṛṣivadane (ṃrgad)āpe triparivartaṃ
dvādaśākāraṃ (dhārmyaṃ dharmacakraṃ pravartitam aprativartyaṃ
śramaṇena vā brāhmaṇena vā) devena vā māreṇa vā brahmaṇā va k(enacid) v(ā)
l(o)k(e sahadharmataḥ bahu)janahitāya bahujanasukhāya lokānukampāya arthāya
hitāya sukhāya d(e)vama(nuṣy)āṇām iti divyāḥ kāyā abhivardhiṣyanti asurakāyā
parih(āsyante iti / )
13.13
(pra)varttitaṃ bhagavatā bārāṇasyām ṛṣivadane ṃrgadāve tripa(rivartaṃ
dvādaśākār)aṃ dhārmyaṃ dharmacakraṃ tasmād asya dharmaparyāyasya
dharma(ca)krapravartanam ity adhivacanam (/)
14.1
(tatra bha)gavā(ṃ dvir api pañcakā(ṃ) bh(ik)ṣūn āmantrayati
14.2
catvārīmān(i) bhikṣava āryasatyāni katamāni catvāri (/)
14.3
du(ḥ)kham āryasatyam (duḥ)kh(asam)ud(a)yo duḥkhanirodho
(duḥkhani)rodhagāminī pratipad āryasatyam (/)
14.4
(d)uḥkham āryasatyam kata(rat /)
14.5
(jātir duḥkham ja)rā duḥkham vyādhir duḥkhaṃ maraṇam duḥkhaṃ priyaviprayogo
duḥkham apriyasaṃprayogo duḥkhaṃ yad apīcchan paryeṣamāṇo na labhate tad
api duḥkhaṃ saṃkṣiptena pañcopādānaskandhā duḥkhaṃ tasya parijñāyai
āryāṣṭāṅgon mārgo (bhāva)yitavya(ḥ) /
14.6
du(ḥkhasa)muda(ya ā)ryasatyaṃ katarat (/)
14.7
tṛṣṇā paunarbhavikī nandirāgasahagatā ta(tratatrā)bhin(andinī) tasya
prahāṇāya āryāṣṭāṅgo mārgo bhāvayitavyaḥ (/)
14.8
duḥkhanirodha āryasatyaṃ katarat (/)
14.9
asyā eva tṛṣṇāyā(ḥ) paunarbhavikyā nandirāgasahagatāyās
tatratatrābh(ina)ndinyā yad aśeṣaṃ prahāṇaṃ pratinisargo vyantibhāva(ḥ)
kṣayo (v)i(rā)go (n)irodho upaśamo 'staṃgamas tasya sākṣīkriyāyai
(ā)ryāṣṭāṅgo mārgo bh(āva)y(i)tavy(aḥ /)
14.10
(duḥkha)nirodhagāminī prati(pad āryasatyaṃ kata)rat (/)
14.11
āryāṣṭāṅgo mā(rgas tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk
samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ
samyaksamādhiḥ so 'pi bhā)vayitavyaḥ (/)
14.12
asmiṃ khalu (dharmaparyāye bhāṣyamāṇe āyuṣmata
ājñātakauṇḍinyasyānupādāyāsravebhyaś cittaṃ vimuktam a)vaśiṣṭānāṃ
paṃca(kānāṃ bhikṣūṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannaṃ
tena khalu samayena eko) loke arha(ṃ ) bhagav(āṃś ca dvitīyaḥ /)

15.1
(tatra bhagavān avaśiṣṭāṃ paṃcakān bhikṣūn āmantrayate sma /)
15.2
(rūpaṃ bh)ikṣavo 'nātmā rūpañ ced ā(tmā syān na rūpam ābādhāya duḥkhāya
saṃvartteta labhyeta ca rūpa)sya evaṃ me rūpaṃ bhava(tv evaṃ mā bhūd iti /)
15.3
(yasmāt tarhi bhikṣavo rūpam anātmā tasmād rūpam ābādhāya duḥkhāya
saṃvartate na) ca labhyate rūpa(syaivaṃ me rūpaṃ bhavatv evaṃ mā bhūd iti /)
15.4
(ve)danā saṃjñā saṃskārā vijñānaṃ bhikṣavo 'nātm(ā vijñānaṃ ced bhikṣavaḥ
ātmā syān na vijñānam ābādhāya saṃvartteta labhyeta ca vi)jñānasyaivaṃ me
vijnānaṃ bhavatv evaṃ mā bhūd iti /
15.5
yasmāt tarhi vijñānam anātmā tasmā(d vijñānam ābādhāya duḥkhāya
saṃvarttate na ca labhyate vi)jñāsyaivaṃ me vijñānaṃ bhavatv evaṃ mā bhūd iti /
15.6
kiṃ manyadhve bhi(kṣavo rūpaṃ nityam ani)tyaṃ vā (/)
anityaṃ bhadant(a /)
15.7
y(at punar anityaṃ duḥkhaṃ tan na vā duḥkhaṃ) duḥkhaṃ bhadanta /
15.8
yat punar anityaṃ duḥkhaṃ vipariṇāmadharmi (api nu tac chrutavān āryaśrāvaka
ātmata upagacched e)tan mama eṣo 'ham asmi (eṣa me ātmeti /)
15.9
no bhadaṃta /
15.10
evaṃ vedanā saṃjñā saṃskārā vijñānaṃ nit(y)am (anityaṃ vā /)
15.11
(anityaṃ bhadan)ta ( /)
15.12
yat punar anityaṃ duḥ(khaṃ tan na vā duḥkham /)
15.13
(duḥkhaṃ bhadanta /)
15.14
(yat punar anityaṃ duḥ)khaṃ vipariṇāmadharmi api nu tac chrutavān āryaśrāva(ka
ātmata upagacched etan mama eṣo 'ham asmi eṣa me ātmeti /)
15.15
(no bhadanta /15)
15.16
(ta)smāt tarhi bhikṣavo yat kiṃcid rūpam atītānāgatapratyu(tpannaṃ
ādhyātmikaṃ vā bahirdhā vā audārikaṃ vāsūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā
ya)d vā dūre yad vā antike tat sarva(ṃ) naitan mama naiṣo 'ham (a)smi naiṣa me
ātme(ti / evam etad yathābhūtaṃ samyakprajnayā draṣṭavyam/)
15.17
(evaṃ) yā kācid vedanā yā kācit saṃjñā ye kecit saṃskārā yat kiṃ(cid vijñānam
atītānāgatapratyutpannam ādhyātmikaṃ) vā bahirdhā vā au(dārikaṃ vā sukṣmaṃ vā
hīnaṃ vā pra)ṇītaṃ vā yad vā dūre yad vāntike tat sarvaṃ naitan mama (naiṣo 'ham
asmi naiṣa me ātmeti / evam etad yathābhūtaṃ samyakprajñayā dra)ṣṭavyam (/)
15.18
yataś ca bhikṣa(vaḥ śrutavān āryaśrāvaka imān paṃcopādānaskandhāṃ naivātmato
nātmīyataḥ samanupaśyati /)
(sa evaṃ samanupaśyaṃ na kiṃcil loka upādatte /)
(anupā)dadāno na paritasyate (aparitasyan pratyātmam eva parinirvāti /)
(kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ na param asmād bhavaṃ
prajānāmīty)
15.19
(a)smiṃ khalu dha(r)maparyā(ye bhāṣyamāṇe avaśiṣṭāṇāṃ paṃcakānāṃ
bhikṣūṇāṃ anupādāyāsravebhyaś cittāni vimuktāni /)
(tena khalu samayena paṃca loke 'rhanto bha)gavāṃś ca ṣaṣṭhaḥ /
16.1
tena kha(lu samayena bārāṇasyāṃ yaśo 'grakulikaputraḥ prativasati divādivam eva
strīmayena tūryeṇa krīḍitvā ramitvā paricārya)
16.2
(śrāntakā)yaḥ prāgbhārakāyaḥ pratiyaty' eva (middham avakrāntaḥ /
tā api striyaḥ śrāntakāyāḥ klāṃtakāyāḥ prāgbhārakāyāḥ pratiyaty' eva middham
avakrāntāḥ /)
16.3
(adrākṣīd yaśo 'grakulikaputraḥ sarātram eva svapnapratibuddhaḥ sarvās tāḥ striyo
vilolikā vinagnikā vikesikā vikṣipta)bhujā nagnā pralapantyaḥ (/)
16.4
dṛṣṭvā ca punaḥ svake antaḥpure śmaśānasaṃjñā avakrāntā (/)
(atha yaśo 'grakulikaputro mahāśayanād avatīrya śatasāhasraṃ maṇipādukāyugaṃ
prāvar)itvā yenāntaḥpuradvāraṃ tenopajagāma upetyāpasvaram akārṣīt (/)
upadruto 'smy u(pasṛṣṭo 'smi māriṣā iti /
tasyāmanuṣyā dvāraṃ vivṛṇvanti śabdaṃ cāntardhāpayanti /)
16.5
(atha) yaśo 'grakulikaputro yena niveśanadvāraṃ tenopajagāma upetyāpasvaram
akārṣīt (/)
u(padruto 'smy upasṛṣṭo 'smi māriṣā iti /)
(tasyāmanuṣyā dvāraṃ vivṛṇvanti śabdaṃ cāntardhāpayan)ti /
16.6
atha yaśo 'grakulikaputro yena nagaradvāraṃ tenopajagāma upetyāpasvara(m
akārṣīt /)
(upadruto 'smy upasṛṣṭo 'smi māriṣā iti /)
(tasyāmanuṣyā dvāraṃ vivṛṇvanti śabdaṃ cāntardhāpaya)nti /
16.7
atha yaśo 'grakulikaputro yena nadyā bārakāyās tīraṃ tenopajagāma (/)
16.8
(tena khalu samayena bhagavān nadyā bārakāyās tīre bahir vihārasyābhyavakāśe
caṃkrame caṃkramyate yadbhūyasā yaśam evāgrakulikaputram āga)mayamānaḥ
(/)
adrākṣīd yaśo 'grakulikaputro bhagavaṃtaṃ dūrata eva (/)
dṛṣṭvā ca punar āpa(svaram akāṛsīd upadruto 'smi śramaṇa upasṛṣṭo 'smi śramaṇa
/)
16.9
(atha bhagavān yaśam agrakulikaputram ida)m avocat (/)
ehi kumāra idan te anupadrutam idam anupasṛṣṭam
16.10
atha yaśo 'grakulikapu(traḥ śatasāhasraṃ maṇipādukayugaṃ nadyā bārakāyās tīre
ujjhitvā nadīṃ bārakāṃ pratyuttīrya) yena bhagavāṃs tenopajagāma (/)
16.11
upetya bhagavatpādau śirasā vanditvā ekāṃte asthād a(tha bhagavān yaśam
agrakulikaputram ādaya yena svo vihāras tenopajagāma u)p(e)tya prajñapta
evāsane nyaṣīdaṃ
16.12
niṣadya bhagavān yaśam agrakulikaputraṃ dhārmyā katha(yā saṃdarśayati
samādāpayati samuttejayati saṃpraharṣayati yā sā buddhānāṃ) bhagavatāṃ pūrve
kālakaraṇīyā dhārmī kathā (193.b) tadyathā dānakathā śīlakathā svargaka(thā
kāmānām āsvādādīnavaṃ saṃkleśavyavadānaṃ naiṣkramyapraviveke ānuśaṃsaṃ
vyavadānapakṣyān dharmān) vistareṇa saṃprakāśaya(193.c)ti (/)
16.13
yadainaṃ bhagavān adrākṣīd dhṛṣṭacittaṃ kalyacittaṃ mudi(tacittaṃ
vinivaraṇacittaṃ bhavyaṃ pratibalaṃ sāmutkarṣikīṃ dharmadeśanām
ā)(195.a)jñātuṃ ta(dā yā sā buddhā)nā(ṃ) bhagavatāṃ sāmutkarṣikī dharmadeśanā
tadyathā duḥkhaṃ samudayo nirodho mārgaś catvāry āryasatyāni vistareṇa
saṃprakāśayati (/)
16.14
tadyathā (195.b) śuddhaṃ vastraṃ apagatakāḍakaṃ rajanopagaṃ raṃge
prakṣiptaṃ samyag eva raṇgaṃ pratigṛhṇāti /
evam eva yaśo 'grakulikaputras tasminn e(195.c)vāsane niṣaṇṇaś catvāry
āryasatyāny abhisamayati tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgam (/)
16.15
atha yaśo 'grakulikaputro dṛṣṭadharmā prāptadharmā viditadharmā
paryavagāḍhadharmā tīrṇakāṃkṣas tīrṇavicikitsaḥ aparapratyayo 'nanyaneyaḥ
śāstuḥ śāsane dharmeṣu vaiśāradyaprāpta utthāyāsanād ekāṃsam uttarāsaṃgaṃ
kṛtvā yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavaṃtam idam avocat (/)
16.16
abhikrānto 'haṃ bhadantaḥ abhikrāntaḥ (173.a) eṣo 'haṃ bhagavaṃtaṃ śaraṇaṃ
gacchāmi dharmañ ca bhikṣusaṃghaṃ ca upāsakaṃ ca mān dhārayādyāgreṇa
yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam abhiprasannam /

17.1
adrākṣīd (173.b) anyatarā avaruddhikā yaśaḥ kumāraḥ sve mahāśayane na dṛśyate
(/)
dṛṣṭvā ca punar yenāgrakuliko gṛhapatis tenopajagāma upetyāgrakulikaṃ gṛhapatim
idam avocat (/)
(173.c) yat khalv ārya jānīyā yaśaḥ kumāraḥ sve mahāśayane na dṛśyate /
17.2
athāgrakulikasya gṛhapater etad abhavat mā haiva kumāraḥ corair vā dhūrtair vā
svāpateyakāraṇād bahir (174.a) niṣkrāmito bhaviṣyati /
iti viditvā caturdiśam aśvadūtāṃ preṣayati svayam eva ca pradīpik(ā)hastaiḥ
puruṣaiḥ sārdhaṃ yena nadī bārakā tenopajagāma /
17.3
(174.b) adrākṣīd agrakuliko gṛhapatir nadyā bārakāyās tīre śatasāhasraṃ
maṇipādukayugam ujjhitaṃ dṛṣṭvā ca punar asyaitad abhavaṃ mā haiva kumāraś
corair vā dhū(174.c)rtair vā svāpateyakāraṇād bahir niṣkrāmito bhaviṣyati mā haiva
kumāro tena tīrthena nadīṃ bārakām uttīrṇo bhaviṣyati (/)
17.4
athāgrakuliko gṛhapatis tenaiva tīrthena nadīṃ bārakām uttīrya yena bhagavāṃs
tenopajagāma (/)
17.5
adrākṣīd bhagavān agrakulikaṃ gṛhapatiṃ dūrata eva ( /)
dṛṣṭvā ca punar asyaitad abhavad yanv ahaṃ tadrūpan ṛdhyabhisaṃskārān
abhisaṃskuryāṃ yathāgrakuliko gṛhapatir asminn evāsane niṣaṇṇaṃ yaśam
agrakulikaputraṃ na paśyed
17.6
atha bhagavāṃs tadrūpān ṛdhyabhisaṃskārān abhisaṃskaroti yathāgrakuliko
gṛhapatir yaśaṃ kumāraṃs tan naivāsane niṣaṇṇaṃ paśyati /
17.7
athāgrakuliko gṛhapatir yena bhagavāṃs tenopajagāma upetya bhagavaṃtam idam
avocat (/)
17.8
kaccid bhagavān yaśaṃ kumāram adrākṣīt
17.9
tena hi gṛhapate niṣīdasva sthānam etad vidyate yad ihaivāga(tam asminn āsane
niṣaṇṇaṃ yaśaṃ kumāraṃ drakṣyasīti /)
17.10
(athāgrakulikasya gṛhapater etad abhavat /)
(nūnaṃ bhagavatā yaśaḥ kumāro dṛṣṭo bhaviṣyati tathā hi bhagavān evam āha /
tena hi gṛhapate niṣīda sthānam etad vidyate yad asminn evāsane nisaṇṇaṃ yaśaṃ
kumāraṃ drakṣyasīti viditvā hṛṣṭas tuṣṭaḥ pramudita udagraḥ prītisaumanasyajāto
bhagavatpādau śirasā vanditvaikānte nyaṣīdad)
17.11
(ekāntaniṣaṇṇam agrakulikaṃ gṛhapatiṃ bhagavān dhārmyā kathayā
saṃdarśayatisamādāpayati samuttejayati saṃprahaṛsayatiyā sā buddhānāṃ
bhagavatāṃ pūrve kālakaranīyā dhārmī kathā tadyathā dānakathā śīlakathā
svargakathā kāmānām āsvādādīnavaṃ saṃkleśavyavadānaṃ naiṣkramyapraviveke
ānuśaṃsaṃ vyavadānapakṣyān dharmān vistareṇa saṃprakāśayati yadā cainaṃ
bhagavān adrākṣīd dhṛṣṭacittam kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ
pratibalaṃ sāmutkarṣikīṃ dharmadeśanām ājñātuṃ tadā yā sā buddhānāṃ
bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayo nirodho
mārgaś catvāry āryasatyāni vistareṇa saṃprakāśayati tadyathā śuddhaṃ vastram
apagatakādakaṃ rajanopagaṃ raṃge prakṣiptaṃ samyag eva raṃgaṃ pratigṛhṇāti
evam evāgrakuliko gṛhapatis tasminn evāsane niṣaṇṇaś catvary āryasatyāny
abhisamayati tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgam /)
17.12
(athāgrakuliko gṛhapatir dṛṣṭadharmā prāptadharmā viditadharmā
paryavagāḍhadharmā tīrṇakāṃkṣas tīrṇavicikitsaḥ apa)(196.a)rapr(atyayo
'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāpta utthāyāsanād ekāṃsam
uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāṃjaliṃ pra)(196.b)ṇamya bha(gavaṃtam
idam avocat /)
17.13
(abhi)kr(ān)t(o) 'h(aṃ) bh(a)da(n)(194.a)taḥ abhikr(ān)taḥ eṣ(o) 'h(aṃ)
bhagav(aṃtaṃ śa)raṇ(aṃ) g(acchāmi dharmaṃ) ca bh(i)kṣusa(ṃ)gh(aṃ) ca
up(ā)s(a)k(aṃ) ca m(ān dhā)(196.c)rayādyāgre(ṇa yāvajjīvaṃ prāṇopataṃ śaraṇaṃ
gatam abhiprasannam /)
17.14
(ta )sm(iṃ) khalu dharma(194.b)paryāye bhāṣyamāṇe agrakulikasya gṛhapater virajo
vigatamalaṃ dharmeṣu dharmacakṣur utpannaṃ yaśasya ca
ku(mārasyānupādāyāsravebhyaś ci)tt(am) vi(mu)ktaṃ /
17.15
atha bhagavāṃs tān ṛdhyabhi(194.c)saṃskārāṃ (prati)prasrabhya tasyāṃ velāyāṃ
gāthāṃ babhāṣe /
17.16
alaṃkṛtaś cāpi careta dharmaṃ
dāntaḥ śāntaḥ saṃyato brahma(cārī /)
(sarve)ṣu bh(ū)t(e)ṣu nidhāya daṇḍaṃ
sa brāhmaṇaḥ sa śra(maṇaḥ sa bhi)kṣuḥ //
17.17
athāgrakuliko gṛhapatir yaśaṃ kumāram idam avocat (/)
17.18
ehi kumāra niveśanaṃ gamiṣyāmaḥ mā(tā te śrāntakāyā) k(lā)nt(a)kāyā paridevati /
17.19
atha bhagavān agra(kulikaṃ gṛ)hapatim idam avocat (/)
17.20
kiṃ manyase gṛhapate yenedānīm aśaikṣeṇa jñānena aśaikṣeṇa darśanena catvāry
(āryasa)tyāny abhisamitāni duḥkhaṃ samudayo nirodho mārgaḥ api (nu sa punar api
gṛhī gṛ)ham adhyāvaset samnidhikāraparibhogena vā kāmāṃ paribhuṃjīta (/)
17.21
no bhadanta (/)
17.22
yathā khalu tvayā gṛ(hapate śaikṣ)eṇa (jñā)nena ś(ai)kṣeṇa darśanena catvāry
āryasaty(āny abhisamitāni du)ḥkhaṃ (sa)mudayo nirodho mārga evam eva yaśena
kumāreṇa a(ś)ai(kṣe)ṇa jñānena aśaikṣeṇa darśa(nena catvāry āryasat)y(āny
a)bhisamitāni duḥkhaṃ samu(da)y(o nirodho mārgaḥ /)
17.23
(lābhā bhadanta) yaśena k(u)māreṇa sulabdhā yenāśaikṣeṇa jñā(nenāśaikṣeṇa)
darśanena (catvāry āryasatyāny abhi)samitān(i) duḥkhaṃ samuda(yo) n(i)rodho
mārgah (/)
17.24
sādhu bhagavāṃ yaśena (kumāreṇa paścācchramaṇena yenāgrakulaṃ
tenopasaṃkrāmed anukaṃpā)m (up)ādāya (/)
adhivāsayati bhagavān agrakuli(kasya) gṛhapat(e)s tūṣṇīṃbhāvena (/)
17.25
athāgrakuliko (gṛha)pati(r bhagavata)s tūṣṇīṃbhāvenādhivāsanaṃ viditvā
bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ (/)
17.26
(tena) khalu samay(e)na ṣaḍ loke arhaṃto bhaga(vāṃ)ś ca saptamaḥ /

18.1
a(tha bhagavāṃs tasyā e)va rātrer atyayād āyuṣmatā yaśena paścācchramaṇena
yenāgrakulikasya gṛhapater niveśa(naṃ teno)pajagāma (/)
18.2
adrāṣṭām āyuṣmato yaśasya mahallikā (purā)ṇadvitīyā ca bhagavaṃtaṃ dūrata eva
(/)
18.3
dṛṣṭvā ca punar bhagavato 'rthāyāsanaṃ prajñapayata evaṃ cāh(atuḥ /)
(niṣī)datā(ṃ bha)gavāṃ (prajña)pta evāsane (/)
nyaṣīda(d bhagavān prajñap)t(a e)vāsane (/)
18.4
athāyuṣmato yaśasya mahallikā purāṇadvitīyā ca bhagavatpādau śirasā
vandi(tvaikānte nyaṣī)dat(ām /)
18.5
(ekāntaniṣaṇṇe āyu)ṣmato yaśasya ma(hallikāṃ pu)rāṇadvitīyāṃ ca bhagavāṃ
dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃprahaṛsay(ati yā sā
buddhānāṃ bhagavatāṃ pūrve kālakara)ṇīya dhārmī kathā (tadyathā) dānakathā
śīlakathā svargakathā kāmānām āsvādādīnavaṃ saṃkleśavyavadānaṃ
naiṣkramyapravive(ke ānuśaṃsaṃ vyavadānapakṣyān dharmān vistareṇa
saṃ)prakāśaya(ti /)
18.6
(yadaite) bhagavān adrākṣīd dhṛṣṭaci(tte ka)lyacitte muditacitte vinivaraṇacitte
bhavye pratib(ale sāmutkarṣikīṃ dharmadeśanām ājñātuṃ tadā yā sā buddhānāṃ
bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayo nirodho
mārgaś catvāry āryasatyāni vistareṇa saṃprakāśayati /)
18.7
(tadyathā śuddhaṃ vastram apagatakāḍakaṃ rajanopagaṃ raṃge prakṣiptaṃ
samyag eva raṃgaṃ pratigṛhṇāty evam evāyuṣmato yaśasya mahallikā
purāṇadvitīyā ca tasminn evāsane niṣaṇṇe catvāry āryasatyāny abhisamitavatyau
tadyathā duḥkhaṃ samudayaṃ nirodhaṃ margam /)
18.8
(athāyuṣmato yaśasya mahallikā purāṇadvitīyā ca dṛṣṭadharme prāptadharme
viditadharme paryavagāḍhadharme tīrṇakāṃkṣe tīrṇavicikitse aparapratyaye
ananyaneye śāstuḥ śāsane dharmeṣu vaiśāradyaprāpte utthāyāsanād ekāṃsam
uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavantam idam
avocatām)
18.9
(abhikrānte āvāṃ bhadantābhikrānte ete ā)vā(ṃ) bhagavanta(ṃ) śara(ṇaṃ
gac)chāvo dharmañ ca bhik(ṣ)usaṃghaṃ ca (/)
upāsike cāvāṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopete śa(raṇagate abhiprasanne /)
18.10
(atha bha)gavān (āyuṣmato) yaśasya mahallikā(ṃ) purāṇa(dvi)tīyāṃ ca dhārmyā
kathayā saṃdarśayitvā samādāpayitvā samutt(e)jayitvā saṃpraharṣayitvā
(utthāyāsanāt prakrāṇtaḥ /)

19.1
(aśrauṣur bārāṇasyāṃ dvi)t(ī)yatṛtīyacaturthapaṃcamāḥ kulikaputrāḥ pūrṇovimalo
gavāṃpatiḥ subāhur ya(ś)o 'grakulikaputra(ḥ) keśaśma(śrūṇy avatārya
kāṣāyāṇivastrāṇy ācchādya samyag) e(va ś)r(addhayā) ag(ā)r(ād a)nagārikāṃ
pravrajitaḥ (/)
19.2
śrutvā ca punar eṣām etad abhavan na batāvaro buddho bhaviṣyati
nāvara(ṃdharmākhyānaṃ yatredānīṃ yaśo 'grakulikaputras tathā)
su(k)umāra(s ta)thā
sukhaiṣī keśaśmasrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva
śraddhayā agārād anagā(rikāṃ pravrajitaḥ /
yannu vayam api keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādyasamyag eva
śraddhayā agārād anagārikāṃ pravrajemeti /)
19.3
(atha dvitīyatṛtīyacaturthapaṃca)mā(ḥ) kulikaputrāḥ pūrṇo vimalogavā(ṃ)p(at)i(ḥ)
subāhur yena bhagavāṃs te(no)pajagmur u(pe)tya bhagavatpādau
śirasā(vanditvaikānte 'sthur)
19.4
(ekāntasthitāḥ pūrṇo vimalo gavāṃ)patiḥ subāhur (bha)gava(nta)m idamavocan (/)
19.5
labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ
(bhikṣubhāvaṃ carema vayaṃ bhagavato 'ntike brahmacaryaṃ /)
19.6
(labdha)vantas te āyu(ṣma)ntaḥ s(vā)khyāte dharmavinaye
pravrajyām upasaṃpadaṃ bhik(ṣ)ubhāvam (/)
evaṃ pravrajitās te āyuṣma(nta ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmā
vyāhārṣur)
19.7
(ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmano viharanto yadarthaṃ
kulaputrāh kesaśmaśrūṇy avatārya kāṣāyā)ni vastrāṇy ācchādya samyag eva
śraddhayā a(g)ārād anagārikāṃ pravrajanti /
tad anuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa (eva dharme svayam abhijñayā
sākṣātkṛtvopasaṃpadya) p(rav)edayaṃ(ti kṣ)īṇā no jātir uṣitam
brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ prajānīmaḥ (/)
19.8
tena khalu sama(yena daśa loke 'rhanto bhagavān ekadaśamaḥ /)

20.1
(aśrauṣur bārāṇasyāṃ paṃcā)śad u(tsa)dotsadā grāmikadārakā yaśo
'grakulikaputro dvitīyatṛtīyacaturthapañcamāḥ kulika(putrāḥ pūrno vimalo gavāṃpatiḥ
subāhuḥ) keśaśmaśrūṇy ava(tā)rya kāṣāyāṇi vastrāṇy ācchādya samyag eva
śraddhayā agārā(d a)nagārikāṃ pravrajitāḥ (/)
20.2
śru(tvā ca punar eṣām etad abhavat /)
(na batāvaro buddho bhaviṣyati nāvaraṃ dha)rmākh(y)āna(ṃ) yatredā(nīṃya)śaḥ
pūrṇo vimalo gavāṃpatiḥ s(u)bāhus tathā sukumā(rā)s tathā sukhaiṣiṇaḥ
keśa(śmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva
śraddha)yā ag(ā)rādanagārikāṃ pravrajitāḥ (/)
20.3
śrutv(ā) ca punar yena bhagavāṃs tenopajagmur upetya bhagavatp(ā)dauśirasā
(vanditvaikānte tasthur)
20.4
(ekāntasthitāḥ paṃcāśad utsadotsadā grāmikadārakā bhagavantam idamavocan /)
20.5
labh(e)mahi vayaṃ bhadanta (svākhyāte dharmavinaye pravrajyām
upasaṃpadaṃ bhikṣubhāvaṃ carema vayaṃ bhagavato 'ntike brahmacaryam /)
20.6
(labdhavantas te āyuṣmantaḥ svākhyāte dhar)mavinaye pravra(jyām
upasaṃpadaṃ bhikṣubhāvam evaṃ pravrajitās te āyuṣmanto ekākino vyapakṛṣṭā
apramattā ātāpinaḥ prahitātmano vyāhārṣur)
20.7
(ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmano viharanto
yadarthaṃkulaputrāḥ keśaśmasrūṇy avatārya kāṣā)y(ā)ṇi va(strāṇy ācchādya
samyag evaśraddha)yāgārād anagāri(kāṃ pravrajanti tad anuttaraṃ
brahmacaryaparyavasānaṃdṛṣṭa eva dharme svayam abhijñayā
sākṣātkṛtvopasaṃpadya pra)vedayanti kṣ(īṇā no jātiruṣitaṃ brahmacaryaṃ kṛ)taṃ
karaṇī(yaṃ nāparam asmād bhavaṃ prajānīmaḥī)
20.8
(tena khalu samayena ṣaṣṭir) loke 'rhanto bhagavā(ṃś) ca (ekaṣaṣtimaḥ /)

21.1
(tatra bhagavāṃ) bhikṣūn āmaṃtra(yate/)
(mukto 'haṃ bhikṣavaḥ sarva)pāśebhyo ye divyā ye (ca mānuṣāḥ yūyam apibhikṣavo
muktāḥ sarvapāśebhyo ye divya ye ca mānuṣā)ḥ carata bhikṣavaś
cary(āṃprakramiṣyāmobahujanahitāya bahujana)sukhā(ya lokānukaṃpāyai arthāya)
hitāyasukhāya devamanuṣyāṇāṃ (mā ca vo dvāv ekena gamiṣyatha /)
(aham api yenorubilvā senā)yanagrā(makas tena caryāṃ prakramiṣyāmy)
21.2
(atha mārasya pāpīyasyaitad abhavad ayaṃ śramaṇo gautamo bārā)ṇasyāṃ
vi(haraty ṛṣivadane mṛgadāpe evaṃ śrāvakāṃ dharmaṃ deśayati) mukto 'haṃ
bhikṣavaḥ (sarvapāśebhyo ye) divyā ye ca mānuṣāh (yūyam api bhikṣavo
muktāḥsarvapāśebhyo ye divyā ye ca mānuṣāḥ carata bhikṣavaś caryāṃ
prakramiṣyāmobahujanahitāya pūrvavad yāvad aham api yenoruhilvā
senāyana)grāma(kas tenacaryāṃ prakramiṣyāmīti yannv aham
asyopasaṃkrameyaṃ yad uta vyākṣepakarmaṇy)
21.3
(atha mārah pāpīyān māṇavakavarṇam ātmā)nam abhinirmāya ye(nabhagavāṃs
tenopajagāma /)
21.4
upetya ta(syāṃ velāyām gāthāṃ babhāṣe /)
(a)mukto mu(ktasaṃjñī san)
(kiṃ mukto 'smīti manyase /)
(mahābandhanabaddho 'si)
(na me śramaṇa mokṣyase //)
21.5
(atha bhagavata etad abhavat) māro 'yaṃ pāpīyām (upasaṃkrānto yad
utavyākṣepakarma)ṇī(ti viditvā gāthāṃ babhāṣe /)
(mukto 'haṃ sarvapāśebhyo)
(ye divyā ye ca mānuṣāḥ)
(evaṃ jānīhi pāpīyaṃ)
(nihatas tvam ihāntaka //)
21.6
(atha) mārasya pāpīyasya etad a(bhavat /)
(jānāti me śramaṇo gautamaś cetasā cittam iti viditvā duḥkhī durmanāvipratisārī
tatraivāntarhitaḥ /)
21.7
(tatra bhagavān bhikṣūn āmantrayate sma/)
mukto 'haṃ bhikṣavaḥ sarvapāśebhyo (ye divyā ye ca mānuṣāḥ yūyam apibhikṣavo
muktāḥ sarvapāśebhyo ye divyā ye ca mānuṣāḥ carata bhikṣavaś caryāṃ
bahujanahitāya pūrvavad yāvad aham api yenorubilvā senāyanagrāmakas tena
caryāṃ prakramiṣyāmi /)
21.8
(evam bhadanteti bhikṣavo bhagavataḥ pratiśrutya janapadeṣu caryāṃprakrāntāḥ /)

You might also like