You are on page 1of 3

!

ीगणेशप(चर+न-तो0म ्

मद
ु ाकरा'मोदकं सदा+वमिु .तसाधकं
कलाधरावतंसकं +वला2सलोकर3जकम ् ।
अनायकैकनायकं +वना2शतेभदै >यकं
नताशभ
ु ाशन
ु ाशकं नमा2म तं +वनायकम ् ॥ १॥

नतेतराAतभीकरं नवोCदताकDभाEवरं
नम>सरु ाFरAनजDरं नताGधकापदI
ु धरम ् ।
सरु े Jवरं AनधीJवरं गजेJवरं गणेJवरं
महे Jवरं तमाNये परा>परं AनरOतरम ् ॥ २॥

समEतलोकशQकरं AनरEतदै >यकु3जरं


दरे तरोदरं वरं वरे भव.RमSरम ् ।
कृपाकरं Sमाकरं मद
ु ाकरं यशEकरं
मनEकरं नमEकृतां नमEकरो2म भाEवरम ् ॥ ३॥

अVक3चनाAतDमाजDनं GचरOतनोि.तभाजनं
परु ाFरपव
ू न
D Oदनं सरु ाFरगवDचवDणम ् ।
Yप3चनाशभीषणं धन3जयाCदभष
ू णं
कपोलदानवारणं भजे परु ाणवारणम ् ॥ ४॥

AनताOतकाOतदOतकािOतमOतकाOतका>मजं
अGचO>य\पमOतह]नमOतरायकृOतनम ् ।
^दOतरे AनरOतरं वसOतमेव योGगनां
तमेकदOतमेव तं +वGचOतया2म सOततम ् ॥ ५॥

महागणेJप3चर>नमादरे ण योऽOवहं
YगायAत Yभातके ^Cद Eमरन ् गणेJवरम ् ।
अरोगतामदोषतां सस
ु ाCहतीं सप
ु R
ु तां
समाCहतायरु aटभAू तमcयप
ु Aै त सोऽGचरात ् ॥ ६॥
!க³ேணஶப'சர*ந,ேதா*ர/

!தா³கரா&தேமாத³க) ஸதா³வ,!-திஸாத⁴க)
கலாத⁴ராவத)ஸக) வ,லாஸிேலாகர0ஜக) ।
அநாயைககநாயக) வ,நாஶிேதப⁴ைத³&யக)
நதாஶுபா⁴ஶுநாஶக) நமாமி த) வ,நாயக) ॥ 1॥

நேததராதிப9⁴கர) நேவாதி³தா:கபா⁴;வர)
நம&ஸுரா<நி:ஜர) நதாதி⁴காப=³&³த⁴ர) ।
ஸுேர>வர) நித?⁴>வர) க³ேஜ>வர) க³ேண>வர)
மேஹ>வர) தமா>ரேய பரா&பர) நிரBதர) ॥ 2॥

ஸம;தேலாகஶCகர) நிர;தைத³&யD0ஜர)
த³ேரதேராத³ர) வர) வேரப⁴வ-&ரமEர) ।
-Fʼபாகர) Eமாகர) !தா³கர) யஶ;கர)
மந;கர) நம;-Fʼதா) நம;கேராமி பா⁴;வர) ॥ 3॥

அகி0சநா:திமா:ஜந) சிரBதேநா-திபா⁴ஜந)
Hரா<I:வநBத³ந) ஸுரா<க³:வச:வண) ।
Jரப0சநாஶப9⁴ஷண) த⁴ந0ஜயாதி³I⁴ஷண)
கேபாலதா³நவாரண) ப⁴ேஜ Hராணவாரண) ॥ 4॥

நிதாBதகாBதத³BதகாBதிமBதகாBதகா&மஜ)
அசிB&யLபமBதஹ?நமBதராய-FʼBதந) ।
MFʼத³Bதேர நிரBதர) வஸBதேமவ ேயாகி³நா)
தேமகத³Bதேமவ த) வ,சிBதயாமி ஸBதத) ॥ 5॥

மஹாக³ேண>ப0சர&நமாத³ேரண ேயாঽBவஹ)
Jரகா³யதி Jரபா⁴தேக MFʼதி³ ;மரB க³ேண>வர) ।
அேராக³தாமேதா³ஷதா) ஸுஸாஹித?) ஸுH&ரதா)
ஸமாஹிதாNரOடI⁴திமJ⁴Nைபதி ேஸாঽசிரா& ॥ 6॥
Śrī Gaṇeśa Pañcaratna Stotram

Mudākarāttamodakaṃ Sadāvimuktisādhakaṃ
Kalādharāvataṃsakaṃ Vilāsilokarañjakam ।
Anāyakaikanāyakaṃ Vināśitebhadaityakaṃ
Natāśubhāśunāśakaṃ Namāmi Taṃ Vināyakam ॥ 1॥

Natetarātibhīkaraṃ Navoditārkabhāsvaraṃ
Namatsurārinirjaraṃ Natādhikāpaduddharam ।
Sureśvaraṃ Nidhīśvaraṃ Gajeśvaraṃ Gaṇeśvaraṃ
Maheśvaraṃ Tamāśraye Parātparaṃ Nirantaram ॥ 2॥

Samastalokaśaṅkaraṃ Nirastadaityakuñjaraṃ
Daretarodaraṃ Varaṃ Varebhavaktramakṣaram ।
Kṛpākaraṃ Kṣamākaraṃ Mudākaraṃ Yaśaskaraṃ
Manaskaraṃ Namaskṛtāṃ Namaskaromi Bhāsvaram ॥ 3॥

Akiñcanārtimārjanaṃ Cirantanoktibhājanaṃ
Purāripūrvanandanaṃ Surārigarvacarvaṇam ।
Prapañcanāśabhīṣaṇaṃ Dhanañjayādibhūṣaṇaṃ
Kapoladānavāraṇaṃ Bhaje Purāṇavāraṇam ॥ 4॥

Nitāntakāntadantakāntimantakāntakātmajaṃ
Acintyarūpamantahīnamantarāyakṛntanam ।
Hṛdantare Nirantaraṃ Vasantameva Yogināṃ
Tamekadantameva Taṃ Vicintayāmi Santatam ॥ 5॥

Mahāgaṇeśpañcaratnamādareṇa Yo'nvahaṃ
Pragāyati Prabhātake Hṛdi Smaran Gaṇeśvaram ।
Arogatāmadoṣatāṃ Susāhitīṃ Suputratāṃ
Samāhitāyuraṣṭabhūtimabhyupaiti So'cirāt ॥ 6॥

You might also like