You are on page 1of 8

GURU VANDANAM

ग#
ु $%&मा ग#
ु )व%+णःू ग#
ु द0 वो महे 4वरः
गु#ः सा7ात ् पर$&म त;मै =ीगुरवे नमः
Gururbrahma Gururvishnuh Gururdevo Maheshvarah
Guruh Sakshat Parabrahma Tasmai Shrigurave Namah
!³"#$³ர&மா !³"#)*+: !³"#ேத³ேவா மேஹ0வர:
!³": ஸா2ா3 பர$³ர&ம த5ைம 7!³ரேவ நம:

Aयानमल
ू ं गरु ोमEू% त%ः पज
ू ामल
ू ं गरु ोः पदम ्
मGHमल
ू ं गुरोवा%Iयं मो7मल
ू ं गुरोः कृपा
Dhyānamūlaṃ Gurormūrtiḥ Pūjāmūlaṃ Guroḥ Padam
Mantramūlaṃ Gurorvākyaṃ Mokṣamūlaṃ Guroḥ Kṛpā
3⁴யாந:ல< !³ேரா#:#=: >ஜா:ல< !³ேரா: பத³<
ம@3ர:ல< !³ேரா#வாAய< ேமா2:ல< !³ேரா: A"ʼபா

नमः Lशवाय गुरवे सिOचदानGद मत


ू य
% े ।
Eन+RपSचाय शाGताय EनरालTबाय तेजसे
Namaḥ Śivāya Guravē Saccidānanda Mūrtayē .
Niṣprapañcāya Śāntāya Nirālambāya Tējasē
நம꞉ Cவாய !³ரேவ ஸDEதா³ன@த³ :#தேய .
G*$ரபHசாய ஶா@தாய Gரால<பா³ய ேதஜேஸ

Sensitivity: Internal & Restricted


अoानमल
ू हरणं जGम कम% Eनवारणम ् ।
oानवैराpयLसqAयथs ग#
ु पादोदकं )पबेत ्
Ajñānamūlaharaṇaṁ Janma Karma Nivāraṇam .
Jñānavairāgyasiddhyarthaṁ Gurupādōdakaṁ Pibēt
அLஞான:லஹரண<ʼ ஜOம க#ம Gவாரண< .
LஞானைவராA³யQ3³3⁴ய#த²<ʼ !³"பாேதா³த³க<ʼ Rேப³3

गरु ोः पादोदकं पी}वा गरु ो#िOछ•भोजनम ् ।


गु#मत
ू ः0 सदा Aयानं गु#मGHं सदा जपेत ्
gurōḥ pādōdakaṁ pītvā gurōrucchiṣṭabhōjanam .
gurumūrtēḥ sadā dhyānaṁ gurumantraṁ sadā japēt .. 15
!³ேரா꞉ பாேதா³த³க<ʼ S3வா !³ேரா"DE²*டேபா⁴ஜன< .
!³":#ேத꞉ ஸதா³ 3⁴யான<ʼ !³"ம@3ர<ʼ ஸதா³ ஜேப3

चैतGयं शा4वतं शाGतं ƒयोमातीतं EनरSजनम ्


नाद„बGदक
ु लातीतं त;मै =ीगुरवे नमः
Caitanyaṁ Śāśvataṁ Śāntaṁ Vyōmātītaṁ Nirañjanam
Nādabindukalātītaṁ Tasmai Śrīguravē Namaḥ
ைசதOய<ʼ ஶா0வத<ʼ ஶா@த<ʼ UேயாமாVத<ʼ GரHஜன<
நாத³R³@W³கலாVத<ʼ த5ைம 7!³ரேவ நம꞉

Sensitivity: Internal & Restricted


अख†डम†डलाकारं ƒयाˆतं येन चराचरम ्
त}पदं दLश%तं येन त;मै =ीगुरवे नमः
Akhaṇḍamaṇḍalākāraṃ Vyāptaṃ Yena Carācaram
Tatpadaṃ Darśitaṃ Yena Tasmai Śrīgurave Namaḥ
அக²Xட³மXட³லாகார< Uயா$த< ேயந சராசர<
த3பத³< த³#Cத< ேயந த5ைம 7!³ரேவ நம:

;थावरं ज‰गमं ƒयाˆतं यि}किSच}सचराचरम ्


त}पदं दLश%तं येन त;मै =ीगरु वे नमः
Sthāvaraṁ Jaṅgamaṁ Vyāptaṁ Yatkiñcitsacarācaram
Tatpadaṁ Darśitaṁ Yēna Tasmai Śrīguravē Namaḥ
5தா²வர<ʼ ஜYக³ம<ʼ Uயா$த<ʼ ய3ZHE3ஸசராசர<
த3பத³<ʼ த³#Cத<ʼ ேயன த5ைம 7!³ரேவ நம꞉

ŠचGमयं ƒया)पतं सवs HैलोIयं सचराचरम ्


अLस}वं दLश%तं येन त;मै =ीगुरवे नमः
Cinmayaṁ Vyāpitaṁ Sarvaṁ Trailōkyaṁ Sacarācaram
Asitvaṁ Darśitaṁ Yēna Tasmai Śrīguravē Namaḥ
EOமய<ʼ UயாRத<ʼ ஸ#வ<ʼ 3ைரேலாAய<ʼ ஸசராசர<
அQ3வ<ʼ த³#Cத<ʼ ேயன த5ைம 7!³ரேவ நம꞉

Sensitivity: Internal & Restricted


सिOचदानGद‹पाय ƒया)पने परमा}मने
नमः =ीग#
ु नाथाय RकाशानGदमत
ू य
% े
Saccidānandarūpāya Vyāpinē Paramātmanē
Namaḥ Śrīgurunāthāya Prakāśānandamūrtayē
ஸDEதா³ன@த³[பாய UயாRேன பரமா3மேன
நம꞉ 7!³"நாதா²ய $ரகாஶான@த³:#தேய

oानशिIतं समा#&य तŒवमाला)वभ)ू षणे


भिु Iतमिु IतRदाHे च त;मै =ीगुरवे नमः
Jñānaśaktiṁ Samāruhya Tattvamālāvibhūṣiṇē
Bhuktimuktipradātrē Ca Tasmai Śrīguravē Namaḥ
LஞானஶA=<ʼ ஸமா"&ய த33வமாலா)>⁴\ேண
]⁴A=^A=$ரதா³3ேர ச த5ைம 7!³ரேவ நம꞉

अनेकजGमसTRाˆत कम%धम%)वदा•हने
oानान•प Rभावेन त;मै =ीगरु वे नमः
Anēkajanmasamprāpta Karmadharmavidāhinē
Jñānānalpa Prabhāvēna Tasmai Śrīguravē Namaḥ
அேனகஜOமஸ<$ரா$த க#மத⁴#ம)தா³_ேன
Lஞானான`ப $ரபா⁴ேவன த5ைம 7!³ரேவ நம꞉

Sensitivity: Internal & Restricted


मGनाथः =ीजगGनाथो मqगु#ः =ीजगqगु#ः
;वा}मैव सव%भत
ू ा}मा त;मै =ीगुरवे नमः
Mannāthaḥ Śrījagannāthō Madguruḥ Śrījagadguruḥ
Svātmaiva Sarvabhūtātmā Tasmai Śrīguravē Namaḥ
ம@நாத²꞉ 7ஜக³@நாேதா² ம3³!³"꞉ 7ஜக³3³!³"꞉
5வா3ைமவ ஸ#வ>⁴தா3மா த5ைம 7!³ரேவ நம꞉

गु#ः Lशवो गु#द0 वो गु#ब%Gधःु शर‘’रणाम ्


गु#रा}मा गु#ज“वो गुरोरGयGन )वqयते
Guruḥ Śivō Gururdēvō Gururbandhuḥ Śarīriṇām
Gururātmā Gururjīvō Gurōranyanna Vidyatē
!³"꞉ Cேவா !³"#ேத³ேவா !³"#ப³@W⁴꞉ ஶabணா<
!³"ரா3மா !³"#cேவா !³ேராரOயOன )3³யேத

वGदे गु#पदqवGqवं अवा‰मनसगोचरम ्


रIतशI
ु ल RभाLम=ं अतIयs Hैपरु ं महः
Vandē Gurupadadvandvaṁ Avāṅmanasagōcaram .
Raktaśukla Prabhāmiśraṁ Atarkyaṁ Traipuraṁ Mahaḥ
வ@ேத³ !³"பத³3³வ@3³வ<ʼ அவாYமனஸேகா³சர<
ரAதஶுAல $ரபா⁴e0ர<ʼ அத#Aய<ʼ 3ைர]ர<ʼ மஹ꞉

Sensitivity: Internal & Restricted


अoानEतLमराGध;य oानांजन शलाकया
च7ु#GमीLलतं येन त;मै =ीगुरवे नमः
Ajñānatimirāndhasya Jñānāṃjanaśalākayā
Cakṣurunmīlitaṃ Yena Tasmai Śrīgurave Namaḥ
அLஞாந=eரா@த⁴5ய LஞாநாHஜநஶலாகயா
ச2ு"@fgத< ேயந த5ைம 7!³ரேவ நம:

गुरवे सव% लोकानाम Lभषजे भव रोŠगणाम


Eनधये सव% )वqयानाम द”7णा मत
ू य
% े नमः
Guravē Sarvalōkānāṁ Bhiṣajē Bhavarōgiṇām .
Nidhayē Sarvavidyānāṁ Dakṣiṇāmūrtayē Namaḥ
!³ரேவ ஸ#வேலாகானா<ʼ R⁴ஷேஜ ப⁴வேராZ³ணா< .
Gத⁴ேய ஸ#வ)3³யானா<ʼ த³kணா:#தேய நம꞉

ई4वरो गु#रा}मेEत मEू त%भेद)वभाŠगने


ƒयोमवqƒयाˆतदे हाय द”7णामत
ू य
% े नमः
Īśvarō Gururātmēti Mūrtibhēdavibhāginē
Vyōmavadvyāptadēhāya Dakṣiṇāmūrtayē Namaḥ
ஈ0வேரா !³"ரா3ேம= :#=ேப⁴த³)பா⁴Z³ேன
Uேயாமவ3³Uயா$தேத³ஹாய த³kணா:#தேய நம꞉

Sensitivity: Internal & Restricted


सदाLशवसमारTभां श‰कराचाय%मAयमाम ्
अ;मदाचाय%पय%Gतां वGदे गु#परTपराम ्
Sadāśivasamārambhāṁ Śaṅkarācāryamadhyamām
Asmadācāryaparyantāṁ Vandē Guruparamparām
ஸதா³Cவஸமார<பா⁴<ʼ ஶYகராசா#யம3⁴யமா<
அ5மதா³சா#யப#ய@தா<ʼ வ@ேத³ !³"பர<பரா<

श‰करं श‰कराचायs केशवं बादरायणम ्


सH
ू भा+यकृतौ वGदे भगवGतौ पन
ु ः पन
ु ः
Śaṅkaraṁ Śaṅkarācāryaṁ Kēśavaṁ Bādarāyaṇam
Sūtrabhāṣyakr̥tau Vandē Bhagavantau Punaḥ Punaḥ
ஶYகர<ʼ ஶYகராசா#ய<ʼ ேகஶவ<ʼ பா³த³ராயண<
ஸூ3ரபா⁴*யA"ʼெதௗ வ@ேத³ ப⁴க³வ@ெதௗ ]ன꞉ ]ன꞉

=Eु त ;मEृ त परु ाणानां आलयं क#णालयं


नमाLम भगवqपाद श‰करं लोकशGकरं
Shruti Smriti Puranaanaam Aalayam Karunaalayam
Namaami Bhagavadpaada Shankaram Lokashankaram
5"= 5<"= ]ராணானா< ஆலய< க"ணாலய<
நமாe ப⁴கவ3பாத ஶYகர< ேலாக ஶYகர<

Sensitivity: Internal & Restricted


गु#धा%Tना म•हTना च श‰करो यो )वराजते
त}पदाTभो#हरजः कणाया;तु नमो मम
Gururdhāmnā Mahimnā Ca Śaṅkarō Yō Virājatē
Tatpadāmbhōruharajaḥ Kaṇāyāstu Namō Mama
!³"#தா⁴<னா ம_<னா ச ஶYகேரா ேயா )ராஜேத
த3பதா³<ேபா⁴"ஹரஜ꞉ கணாயா5W நேமா மம

अपार क#णा LसGधंु oानदं शाGत ‹)पणं


=ी चG˜शेखरगु#ं RणमाLम मद
ु ाGवहं
Apaara Karunaa Sindhum Gnyaanadam Shaanta Roopinam
Shree Chandra Shekhara Gurum Pranamaami Mudaanvaham
அபார க"ணா E@W⁴< ஞானத< சா@த [Rன<
7 ச@=ரேச²கர !"< $ரணமாe ^தாOவஹ<

य;य दे वे परा भ™šः यथा दे वे तथा गुरौ


त;यैते कŠथता ›था%ः RकाशGते महा}मनः
Yasya Dēvē Parā Bhaktiḥ Yathā Dēvē Tathā Gurau .
Tasyaitē Kathitā Hyarthāḥ Prakāśantē Mahātmanaḥ
ய5ய ேத³ேவ பரா ப⁴A=꞉ யதா² ேத³ேவ ததா² !³ெரௗ
த5ையேத க=²தா &ய#தா²꞉ $ரகாஶ@ேத மஹா3மன꞉

Sensitivity: Internal & Restricted

You might also like