You are on page 1of 8

!

ीकाली बगलाम)खी च लिलता ध/0ावती भ3रवी


मात5गी भ)व67री च कमला !ीव8व3रोचनी |
ताराप/व<महाप>न क?थता ?वAा BवयD शFभ)ना
लीलाGपमयी च >शदशधा बाला त) मI पात) सा || १ ||

LयामI LयामघनावभासNिचरI नीलालकाल5कOतI


?बFबोPQ बिलशR)विSदतपदI बालाकTको?टVभाम् |
RासRाणकOपाणम)YडदधतQ भ[ताय दानोAतI
वS> स5कटनािशनQ भगवतQ बालI BवयD कािलकाम् || २ ||

]^ा_I स)म)खQ बकार?वभवI बालI बलाकी?नभI


हBतSयBतसमBतव3?ररसनामS` दधानI गदाम् |
पीतI भ/षणगSधमाbयNिचरI पीताFबरा5गI वरI
वS> स5कटनािशनQ भगवतQ बालI च बगलाम)खीम् || ३ ||

बालाकTA)?तभाBकरI ?RनयनI मSदिBमतI सSम)खQ


वाd पाशधन)ध<रI स)?वभवI बाणD तथा दिeणf |
पारावार?वहा?रणQ परमयQ पgास6 सDिBथतI
वS> स5कटनािशनQ भगवतQ बालI BवयD षोडशीम् || ४ ||

दीघi दीघ<कjचाम)दkदशनI lmिnछदI >वतI


pqयादI कj?टreणI च कj?टलI काकsवजI e)uकOशाम् |
>वQ श/प<करI मलीनवसनI तI ?पvपलादाwचतI
बालI स5कटनािशनQ भगवतQ sयायािम ध/मावतीम् || ५ ||

उAuको?ट?दवाकरV?तभटI बालाकTभाकप<टI
मालाप)Bतकपाशम5कjशधरI द3u`Szम)Yड{जाम् |
पीनो|)5गपयोधरI ?RनयनI ]^ा?दिभः सDBत)तI
बालI स5कटनािशनQ भगवतQ !ीभ3रवQ धीम?ह || ६ ||

वीणावादनतuपरI ?RनयनI मSदिBमतI सSम)खQ


वाd पाशधन)ध<रI त) ?नक बाणD तथा दिeणf |
पारावार?वहा?रणQ परमयQ ]^ास6 सDिBथतI
वS> स5कटनािशनQ भगवतQ मात5?गनQ बािलकाम् || ७ ||
उAuस/य<?नभI च इSlम)कjटािमSदीव सDिBथतI
हBÇ चाNवराभयD च दधतQ पाशD तथा चा5कjशम् |
िचRालDकOतमBतकI ?RनयनI ]^ा?दिभः É?वतI
वS> स5कटनािशनQ च भ)व6शीमा?दबालI भÑ || ८ ||

>वQ काÜनसिSनभI ?RनयI फjbलार?वSदिBथतI


?बàाणI वरमâजय)äममभयD हBत3ः ?करीटोããवलाम् |
VाrयाचलसिSनभ3å क?रिभः आ?सéयमानI सदा
बालI स5कटनािशनQ भगवतQ लèमQ भÑ êिSदराम् || ९ ||

सिnछSनI Bविशरो ?वकीण<कj?टलD वाd क ?बàतQ


तívताBयI Bवशरीरज3å N?धर3ः सSतप<यSतQ सखीम् |
सì[ताय वरVदान?नरतI Vfतसनाsया?सनQ
बालI स5कटनािशनQ भगवतQ !ीिnछSनमBतI भÑ || १० ||

उkाdकजटामनSतस)खदI ïवñदलाभामजI
कRóखडòकपालनीलकमलान् हBत3व<हSतQ िशवाम् |
कYठf म)Yड{जD करालवदनI कöजास6 सDिBथतI
वS> स5कटनािशनQ भगवतQ बालI BवयD ता?रणीम् || ११ ||

म)õ !ीमात5गी तदन) ?कल तारा च नय6


तदSत5गा काली भíकj?टसद6 भ3र?व परा |
कटौ िछSना ध/माव?त जय कjê !ीकमलजा
पदIù ]^ा_ा जय?त ?कल बाला दशमयी || १२ ||

?वराजSमSदारzûमकjस)महारBतनतटी
प?रRासRाणाBफ?टकग)?टका प)Bतकवरा |
गr खािBत{ो गमकग?तगीत3क?नप)णा
सदा पीता हाला जय?त ?कल बाला दशमयी || १३ ||

|| इ?त िशवम् ||
śrīkālī bagalāmukhī ca lalitā dhūmrāvatī bhairavī
mātaṅgī bhuvaneśvarī ca kamalā śrīvajravairocanī |
tārāpūrvamahāpadena kathitā vidyā svayaṃ śambhunā
līlārūpamayī ca deśadaśadhā bālā tu māṃ pātu sā || 1 ||
śyāmāṃ śyāmaghanāvabhāsarucirāṃ nīlālakālaṅkṛtāṃ
bimboṣṭhīṃ baliśatruvanditapadāṃ bālārkakoṭiprabhām |
trāsatrāṇakṛpāṇamuṇḍadadhatīṃ bhaktāya dānodyatāṃ
vande saṅkaṭanāśinīṃ bhagavatīṃ bālāṃ svayaṃ kālikām || 2 ||
brahmāstrāṃ sumukhīṃ bakāravibhavāṃ bālāṃ balākīnibhāṃ
hastanyastasamastavairirasanāmanye dadhānāṃ gadām |
pītāṃ bhūṣaṇagandhamālyarucirāṃ pītāmbarāṅgāṃ varāṃ
vande saṅkaṭanāśinīṃ bhagavatīṃ bālāṃ ca bagalāmukhīm || 3 ||
bālārkadyutibhāskarāṃ trinayanāṃ mandasmitāṃ sanmukhīṃ
vāme pāśadhanurdharāṃ suvibhavāṃ bāṇaṃ tathā dakṣiṇe |
pārāvāravihāriṇīṃ paramayīṃ padmāsane saṃsthitāṃ
vande saṅkaṭanāśinīṃ bhagavatīṃ bālāṃ svayaṃ ṣoḍaśīm || 4 ||
dīrghāṃ dīrghakucāmudagradaśanāṃ duṣṭacchidāṃ devatāṃ
kravyādāṃ kuṭilekṣaṇāṃ ca kuṭilāṃ kākadhvajāṃ kṣutkṛśām |
devīṃ śūrpakarāṃ malīnavasanāṃ tāṃ pippalādārcitāṃ
bālāṃ saṅkaṭanāśinīṃ bhagavatīṃ dhyāyāmi dhūmāvatīm || 5 ||
udyatkoṭidivākarapratibhaṭāṃ bālārkabhākarpaṭāṃ
mālāpustakapāśamaṅkuśadharāṃ daityendramuṇḍasrajām |
pīnottuṅgapayodharāṃ trinayanāṃ brahmādibhiḥ saṃstutāṃ
bālāṃ saṅkaṭanāśinīṃ bhagavatīṃ śrībhairavīṃ dhīmahi || 6 ||
vīṇāvādanatatparāṃ trinayanāṃ mandasmitāṃ sanmukhīṃ
vāme pāśadhanurdharāṃ tu nikare bāṇaṃ tathā dakṣiṇe |
pārāvāravihāriṇīṃ paramayīṃ brahmāsane saṃsthitāṃ
vande saṅkaṭanāśinīṃ bhagavatīṃ mātaṅginīṃ bālikām || 7 ||
udyatsūryanibhāṃ ca indumukuṭāmindīvare saṃsthitāṃ
haste cāruvarābhayaṃ ca dadhatīṃ pāśaṃ tathā cāṅkuśam |
citrālaṃkṛtamastakāṃ trinayanāṃ brahmādibhiḥ sevitāṃ
vande saṅkaṭanāśinīṃ ca bhuvaneśīmādibālāṃ bhaje || 8 ||
devīṃ kāncanasannibhāṃ trinayāṃ phullāravindasthitāṃ
bibhrāṇāṃ varamabjayugmamabhayaṃ hastaiḥ kirīṭojjvalām |
prāleyācalasannibhaiśca karibhiḥ āsincyamānāṃ sadā
bālāṃ saṅkaṭanāśinīṃ bhagavatīṃ lakṣmīṃ bhaje cendirām || 9 ||
sacchinnāṃ svaśiro vikīrṇakuṭilaṃ vāme kare bibhratīṃ
tṛptāsyāṃ svaśarīrajaiśca rudhiraiḥ santarpayantīṃ sakhīm |
sadbhaktāya varapradānaniratāṃ pretasanādhyāsinīṃ
bālāṃ saṅkaṭanāśinīṃ bhagavatīṃ śrīcchinnamastāṃ bhaje || 10 ||
ugrāmekajaṭāmanantasukhadāṃ dūrvādalābhāmajāṃ
kartrīkhaḍgakapālanīlakamalān hastairvahantīṃ śivām |
kaṇṭhe muṇḍasrajaṃ karālavadanāṃ kanjāsane saṃsthitāṃ
vande saṅkaṭanāśinīṃ bhagavatīṃ bālāṃ svayaṃ tāriṇīm || 11 ||
mukhe śrīmātaṅgī tadanu kila tārā ca nayane
tadantaṅgā kālī bhṛkuṭisadane bhairavi parā |
kaṭau chinnā dhūmāvati jaya kuce śrīkamalajā
padāṃśe brahmāstrā jayati kila bālā daśamayī || 12 ||
virājanmandāradrumakusumahārastanataṭī
paritrāsatrāṇāsphaṭikaguṭikā pustakavarā |
gale rekhāstisro gamakagatigītaikanipuṇā
sadā pītā hālā jayati kila bālā daśamayī || 13 ||
|| iti śivam ||
www.kamakotimandali.com

You might also like