You are on page 1of 6

śrīvidyāryāstotram

oṃ śrīgaṇeśāya namaḥ .

kāmitakalpatarubhyaḥ kurmaḥ praṇatiṃ kumāranāmabhyaḥ


.kulagirijākutukebhyaḥ kebhyaścitkekirājaketubhyaḥ .. 1..

astu manastuṣṭayai me vastu munistutyamastamitatūstam .


dhvastasamastasapatnaṃ hastalasacchakti nistulaiśvaryam
.. 2..

ekaṃ praśamitaśokaṃ śrīkaṇṭhasyāśraye triyaṃ tokam .


ākampitaripulokaṃ mā kañcana lekhamanyamavivekam ..
3..

īkṣāmahe kadāgre sākṣāllākṣājharīsadṛkṣābham .


rūkṣāsurakulaśikṣādīkṣādharamakṣayokṣarathabhāgyam .
4..

lambodarasahajebhyo bimbokebhyo bruve namovākam.


bimbopamādharebhyaḥ kamborātaṅkadāyikaṇṭhebhyaḥ ..
5..
arbhakamadbhutamekaṃ nirbharamantarbhajāmi
bhavyārtham .
yo hi girīśātmabhavo bhajati girīśātmajātmabhavabhāvam ..
6..

hanta nirantaramantaḥ santanu devaṃ tamāpadantakaram


.kiṃ tapasānyena phalaṃ cintayatāmantakāntakatanūjam ..
7..

rākāśaśadharasuṣamānīkāśamṛdusmitārdramukhakamala
m.
śrīkāntabhāgineyaṃ śokāntakaraṃ bhaje'hamekāntam .. 8..

īḍe hṛtabhavapāśaṃ surapṛtaneśaṃ kṛtāsuravināśam .


uddhatarājasadeśaṃ veśaṃ veśaṃ vṛthaivamāneśam .. 9..

manasā vacasā śirasā cintaya saṅkīrtayānama kumāram .


jhaṭiti sa vimatānhatvā bhagavānkuryādabhīṣṭaghaṭanāṃ te
.. 10..

harihayamukhyasurāṇāmaribhayaśāntipradānaniṣṇātaḥ .
giritanayā''tmabhavo māṃ bharitadayāpāṅgagocarīkuryāt .
11.
abhimataphalado devairabhinutamahimā mamāstu sa
kumāraḥ .
yasya śikhī jiṣṇurbhajati prakṛtitvamapi ca patratvam .. 12..

sa jayati vicitracaritraḥ śāktīkāgresaro mahāvīraḥ .


śaṃsanti yaṃ mahāntaḥ putraṃ ca patiṃ ca devavāhinyāḥ
.. 13..

amaranirāmayakandaṃ samaraparābhṛtaśakraripuvṛndam .
bhramaramivādhyaravindaṃ śramarahitaṃ kuruta cetasi
skandam .. 14..

kāñcana kautukalaharīṃ krauñcanagacchedinīṃ


panīpadye.
kāñcanamaṇigaṇavilasatkāñcikayā lāñchitāmaladukūlām ..
15..

avalokaye'ntaraniśaṃ śivalokasyaikamujjvalābharaṇam.
navalohitaprakāśaṃ
bhavalopavidhānanipuṇamagnibhuvam .. 16..

haratu ripūnasmākaṃ śaravaṇajo bhavatu


ceṣṭasaṅghaṭakaḥ .
haratu himācalatanayāniratiśayapremaratnasampuṭakaḥ .
17.
aruṇaṃ niravadhikaruṇaṃ śaraṇāgatarakṣaṇe
sajāgaraṇam.
śaraṇaṃ bhajāmi taruṇaṃ
hariṇāṅkābharaṇahārdapariṇāmam .. 18..

lalite vallīmilite līyemahi mahasi bāhuleyākhye .


ekaṃ yadapādānīcakre prakṛtīstu ṣaḍapi janikartṛ . 19..

aravindavairivadanaṃ kuruvindamadāpahāraradanam .
śaradindīvaranayanaṃ smara
vṛndārakavirodhinirmathanam .. 20.

haste yasya sadā''ste śaktiryā kācidapratimaśaktiḥ .


bhūbhṛdbhedanacuñcustaṃ cumbatu mānasaṃ cirāya
mama . 21.

ramaṇīyānanaṣaṭkaṃ rabhasavidīrṇāsurotkarapṛṣatkam
bhajatānatabharaṇotkaṃ bhagavantaṃ
kārtikeyamapakalakam .. 22..

īśānātmajamīḍe kleśānantaṃ nayetsa mama sarvān .


bandhūkābhaḥ sāyaṃsandhyāsamayo yathātapodgārān ..
23..
manmathamathanatanūje manmanaso ratiranārataṃ
bhavatu .
unmadakhalajanabhayade sanmatirājīvinīdinādhīśe .. 24..

sahasā nihatasapatnā mahasāṃ nidhayo


mahāmahānandāḥ .
iha sāmrājyamakhaṇḍaṃ guha sānatayo janāḥprapadyante
.. 25..

aṅgānama gāṅgayaṃ bhaṅgākaṭabhaṅgadāyakāṅgābham .


bhṛṅgābhirāmakeśaṃ śṛṅgārādvaitacārumukhacandram ..
26..

kalaye kapāliputraṃ karuṇāpātraṃ kalāpivarapatram .


kalimaladārulavitraṃ kamalasunetraṃ kalādharasuvaktram
.. 27..

asmi nilīye tasmin susmitamukhasārase surābhayade .


asurasamūhāsurasaprasṛmaratarṣapracaṇḍabhujabhujage
.. 28..

lokottaramavaloke lohitaruci manasi kimapi taddhāma .


śokottaralo'pi jano yatsmṛtimātreṇa bhavati nirvṛtadhīḥ ..
29..
anupamasuṣamaśarīraṃ bhajata kumāraṃ bhavasya
sukumāram .
danujavināśavihāraṃ jaladhigabhīraṃ jagaddhitavicāram .
30.

hatavimatāvitalekhe niṭilataṭaśrīnirastaśaśilekhe .
mama ratirastu viśākhe
śamalatamassamudayāhimamayūkhe . 31.

re mānasa visṛjemāṃ sīmāṃ śokasya tāvaduddāmām .


kaumāraṃ smara caraṇaṃ bhūmānaṃ bhaja sukhasya
cāmānam . 32.

īśātpituratiśayitaṃ pañcamukhātṣaṇmukhaṃ namaskurmaḥ


yo'yamadhaḥkurvāṇo jayatitarāṃ nīlakaṇṭhamuragabhujam
.. 33..

mahitadayābharitamatiṃ
vihitanatānandamamitavīryanidhim
vimathitavimatasamūhaṃ namata
mahātripurasundarīsūnum .. 34..

iti śrīvidyāryāstotraṃ sampūrṇam .

You might also like