You are on page 1of 36

“KOHAM?” (Who am I ?

Sri Ramanasramam
Tiruvannamalai - 606 603.
2008
Koham ? (Who am I ?) Published by V. S. Ramanan, President, Sri Ramanasramam,
Tiruvannamalai - 606 603. Phone : 04175-237200
email : ashram@sriramanamaharshi.org Website : www.sriramanamaharshi.org
© Sri Ramanasramam
Tiruvannamalai.
Salutations to Sri Ramana Who resides
in the Heart Lotus

PREFACE TO THE FIRST EDITION

Many were the devotees who were attracted to the


presence of Bhagavan Sri Ramana while he was living
in the Virupaksha Cave, situated in the holy region of
Arunachala, the Heart Centre of the world, which confers
liberation on those who (merely) think of It. They were
drawn to him on account of his wonderful state of tapas
- absorption in the silence of yoga samadhi, which is
difficult of achievement.
One among these devotees was Sivaprakasam Pillai who
approached Maharshi in 1901-02 with devotion, faith
and humility and prayed that he may be blessed with
instructions on Reality.
The questions raised over a period of time by
Sivaprakasam Pillai were answered by the silent
Maharshi in writing - in Tamil.
The compilation (of the instruction) in the form of
questions and answers has already been translated into
Malayalam and many other languages.
May this Sanskrit translation now made, be crowned
with success !
PUBLISHER'S NOTE

The Sanskrit translation of Sri Bhagavan's


Who am I ? entitled Koham? by Jagadiswara
Sastry was published earlier in 1945.

We are happy to bring out a second


edition. The special feature of this edition is
that the text is in Sri Bhagavan's handwriting.

A transliteration of the text into English


has also been provided. It follows the
standard diacritical notation excepting the
use of :
ch for c
chh for ch
~
jn for n
sh for s.
-
hr.daya kamala va-sine śri mate raman -
. aya namah.

a-mukham

bhu-mand.ala hr.daya-tmake smaran.a- nmuktide’ sminnarun.a--


chala divya kshetre viru-pa- kshaguha- ya- m bhagavatah. śri-
raman.asya-tyadbhuta kat.hina mauna tapassama-dhiyogena
svanikat.ama-kr.sht.eshu bahushu janeshvanyatamena
śivapraka-śam pil.l.ai na-makena kenachidbhaktena 1901-1902
kristuśaka-bde maharshi-nabhigamya mama tatvopadeśena--
nugrahah. kartavya iti bhakti śraddha- vinaya-di purassaram pra--
rthana-m kr.tva- paripr.sht. a-na-m praśna-na-m, tada- tada- maunina-
maharshin.a- dra-vid.a bha-sha-ya-m likhitva-dattamuttaramidam
praśnottara-ka-ram keral.a-di na-na- deśabha-sha-nu-ditamapi-da-ni-m
gi-rva-n.a va-n.ya-manu-dyama-nam vijayatetama-m
|| śubham ||
om namo bhagavate śri-mate raman.a- ya

koham?
- mapi ji-va
sarvesha - na
- m duhkha- nushan.gam vina-”tyantika
.
sukhitvaka- mana- ya- ssatvena, sarvesha- m svasminparamapremno
.
- -
vidyamanatvenacha, premn.aścha sukhanidanatvena,
manovihi-na-ya-m nidra-ya- m dine dine svayam anubhu-yama-nam
sva sva-bha-vikam tatsukhamupalabdhum svena svasya jna-nama-
vaśyakam | tasya "koham"iti vicha-ra eva mukhyam
-dhanam |
sa
praśnah 1. koham?
uttaram ||. saptadha-tubhirnishpanno’yam sthu-ladeho
na-ham | sabdasparśa ru-pa rasa gandha-khya-n pancha vishya-n
.
pr.thakpr. thag vija-nanti śrotra tvangnetra jihva- ghra-n.a-khya-ni
jna-nendriya-n.i pancha-pi na-ham | vachana gamana-da-navisarga-
nanda-khya panchakr.tya kara-n.i va-kpa-dapa-n.i pa-yu-pastharu-pa-n.i
pancha karmendriya-n.i cha na-ham | śva-sa-di panchaka-ryakara-n.i
pra-n.a-dayah. pancha va-yavo’pina-ham | sankalpa-tmakam
mano’pi na-ham | sarvavishaya sarvaka - rya śu
- nyam, sarva
vishayava - sana
- ma
- tra va-sitamajna-namapi na-ham |
2

pra-2|| etatsarvam na- hamiti chettarhi koham?


u : evametatsarvam na- hamiti neti kr. tva-’vaśisht.a jnaptireva--
ham |

pra-3 : jnaptessvaru-pam kim?


u : jnaptessvaru-pam sachchida-nandam |

pra-4 : svaru-pa darśanam kada- nulabhyeta ?


u : drśye jagati niva-rite dr.gsvaru-pa darśanam ja-yeta |

pra-5 : drśye jagati (pratibha- sama-ne) sati svaru-pa


darśanam na ja- yeta kinnu?
u : na ja-yeta |

pra-6 : kutah?
u : dr.k drśyam cha rajjuvatsarpavachcha bhavati | kalpita
sarpajna-na vina-śa-bha-ve tadadhisht.ha-na rajjujna-nam yatha-
nodeti, tatha- kalpita jagaddr.sht.i vina-śa-bha-ve tadadhisht.ha-na
svaru-padarśanam na ja-yeta |

pra-7 : dr.śyam jagatkada- vinasht.am sya- t ?


u : sarva vijna-na-na-m, sarvaka-rya-n.a-m cha sa-dha-ran.a ka-ran.e
manasi li-ne jagalli-nam sya-t |
3

pra-8 : manasassvaru-pam kim tarhi?


u : a- tmasvaru-pa nisht.ha- ka-chana-tiśayita śaktireva
mana ityetanna-ma | tadeva sakalasmaran.a-nyapi janayati |
sarva-n.yapi smaran.a-ni nishidhya nirodhe kr.te na
.
pr.thanmanasassvaru-pam kinchidupalabhyate | tatascha
smaran.ameva manasassvaru-pam | smaran.a-ni viha-ya
na-nyatkinchijjagattattvamasti | nidra - ya-m smaranam na-sti,
.
jagadapi nasti | jagratsvapnayossmaran.ani santi, jagadapya--
- - -
ste| yathorn.ana-bhissvasma-ttantu-nbahirudbha - vya svasminneva
punarapi sama-karshayati, tatha- manopi svasma-jjagadudbha-vya
svasminneva punarapi vila-payati | manassva-tmano yada-
bahirmukham bhavati, tada- jagadbha-ya-t | tato bha-ti cha jagati
na svaru-pam bha-ya-t | svaru-pe bha-ti sati na jagadbha-ya-t |
manasassvaru-pe kramen.a vicha-ryama-n.e manah. svam
bhavati | svama-tmasvaru-pameva | manaścha sthu-lam
kinchitsatatam avalambyaivam tisht.het | na-navalambya
pr.thaktisht.het | mana eva su-kshma śari-ramiti, ji-va iti cha
vyavahriyate |

pra-9 : manasassvaru-pam vicha- rya vijna- tum ko va-


ma- rgah. ?
4

u : dehe’sminn "aham"iti yaduttisht.hati, tadeva manah. |


ahamitismr.tiścha dehesmin kva nu vibha-sata iti vima-rgite
"hr.daya" iti pratyavabha-seta | tadeva manaso janmastha-nam |
"aham" "aham" itya-vr.tti ma - trekrtepi tatraiva- (hrdaya eva)-
. . .
ntatah. praptissyat | manasi jayamananam sarvesha-mapi
- - - - - -
. . .
sankalapa-na-m ahamiti sankalpa eva prathamassankalpah. |
.
prathamam manassankalpe ja- ta eva-nye
.
sankalpa-ssamujjr.mbhante | uttama purusho (ahami)-
dbhava-nantaram hi prathama madhyamau vijna-yete | uttama
purusham vina- prathama madhyamau naiva bhavatah. |

pra-10 : manah. katham vili-yeta?


u : "koham"iti nirantara vicha-ran.enaiva mano vili-yeta |
aham ka iti smr.tih. svetara sakala smr.ti-h. pravila-pya
śavada-haka dan.d.avat svayamapyantato vili-yate | tataścha
svaru-padarśanam bhavet |

pra-11 : "koham"iti vicha- ram sarvada- valambitumupa- yah.


kah. ?
.
u : ba-hya sankalpeshu ja-teshu, ta-nparipu-rayitumapraya-
.
tama-na eva "ete sankalpa-h. kasyodita-" iti vicha-ram kurya-t |
. .
ja-yanta-m na-ma kiyantova- sankalpa-h. | ekaikasminsankalpe
samudbhu-te,
5

tatka-la eva "kasya-yamudbhu-ta" iti sa-vadha-nam yadi vicha--


ryate, tada-, "mameti" pratibha-seta | "aham ka" iti vicha-rite cha
manassvajanmastha-nam pratya - varteta | anavaratamevama-bhya-
se kr.te, tatpa-t.avena manasassvajanmastha-na eva chiraka-la-
vasthiti śaktirabhivardheta | su-kshmamidam mano buddhi-
ndriya dva-ra- bahirmukhi- bhavati chet, sthu-la-ni-ma-ni na-ma
ru-pa-n.i ja-na-ti | hr.daya eva pratyavatisht.hate yadi, tada- na-ma ru-
pa-n.i na ja-na-ti | bahirmukha vishaya pravr.ttermanah. pratya-
vr.tya hr.daya-vastha-panameva "ahammukham" iti
"antarmukham" iti cha gi-yate | hr.daya-dbahih. pravr.ttireva
"bahirmukham" ityuchyate | evam manasi hr.daya pratisht.hite
.
sati sakala sankalpa-vikalpa ka-ran.am aham vili-nam
satsa-rvadika svasvaru-pama-tram praka-śeta | sarvamapi ka-ryam
.
ahanka-ram parityajya kurya-t | tatha- kr.te sarvamapi
śivasvaru-pam bha-seta |

pra-12 : mano nigraha-rthamanya upa- ya- h. kim na santi?


u : mano nirodhe vicha-ram vina- na-nye samuchita--
ssantyupa-ya-h. | upa-ya-ntara
- valambanena manonigraha-ya
pravr.ttau, manonigr.hi-tamiva bhu-tva- punarapi bahirudbhavet |
pra-n.a-ya-mena-pi
6

mano niruddham bhavati | kintu pra- n.arodho ya-vat ka-lam


bhavati ta - vatka - laparyantam mano niruddhamiva bhu-tva - , pra
- ne
.
(nirodha-vastha-m viha-ya) bahih. pravr.tte svayamapi bahirmukhi-
bhu-ya va-sana-vaśa-nmanopi tatastato dha-vet | manasah.
.
pra-n.asyacha janmastha-namekameva | manasassankalpanameva
.
svaru-pam | "aham"iti sankalpanameva manasah.
.
prathamasankalpah. | tadeva-han.ka-ro na-ma | ahan.ka-rascha yato
nishpadyate, tata eva pra-n.opi nishpadyate | tatascha manasi
nigr.hi-te pra- n.ah. pra- n.e pragr.hi-te manascha vili-yate | parantu
sushuptau manasi prali-nepi pra-n.o na prali-yate | deha
samrakshan.a nimittam "mr.torva-yam deha" iti madhyastha
.
śanka-vyavachchhedana-rtham chaivam pra-n.a ja-garan.ami-śvara
niyati siddham vijayate | ja-grati, sama-dhau cha vili-na-vasthe
manasi, pra-n.opi vili-yate | manasassthu-laru-pameva pra-n.a iti
bhavati | a-pra-yan.a-chchhari-re pra-n.amavastha-pya pra-yan.a
samaye mana eva pra-n.ama-kr.shya gachchhati | tasma-t
pra-n.aspandanirodho manolayopa-yo bhavannapi na tanna-śopa-yo
bhavati | pra-n.a-ya-ma iva mu-rtidhya-na mantra japa-ha-raniyama--
dya-scha mano nirodhe sa-ha-yyama-tram kurvanti | mu-rti
dhya-nena, mantra japena cha mana eka-grata-maśnute |
manaścha
7

sada- chanchala svabha-vameva vartate | vetan.dasya śun.da- dan.de


samarpita-ya-m śr.n.khala-ya-m sa cha yatha- ta-meva-nyadvastu
viha-ya-valambama-no gachchati, tatha - manopi kinchinna - maru-pam
chira- bhya-sagocharitameva-valambeta | anavadhika-sankhyeya
.
sankalpa vikalpa-di vr.tti bhedairmanaso vika-sa pra-ptau
.
ekaikasya-ssankalpavyakter daurbalyam, naishphalyam cha
.
bhavati | sankalpeshu kramen.opaśamam pra-piteshveka-grata-
siddhidva-ra- pra-balyam pra-ptasya manasassva-tmavicha-ra
siddhiratisulabha- bhavati | sakala niyama śresht.hena hitamita
medhya-śana niyamenodbhu-ta satvagun.a bhu-yist.ham mana
.
eva-tma vicha-ra-ntaranga sa-dhanam bhavati-ti sopi
sa-ha-yyamaśnute |
.
pra-13 : vishaya va- sana- janita- ssankalpa- h.
. . .
samudrochchalattunga taranga bhanga- iva santatam hi
sambhavanti! te cha katham va- kada- va- praśamam pra- pnuyuh.?
u : pat.utama svasvaru-pa dhya-ne kramen.odite te sarve
vinaśyeyuh. |
pra-14 : ana- di ka- la- gata- khila vishaya va-sana- ssvasmin pravila-
pya kevala svaru-pa ma- trataya- vastha- nam sambhavativa -?
u : svaru-pa ma-tra-vasthitissambhavati va- na veti sandeha-tmaka
san.kalpasya-pyavaka-śamaprada-ya svaru-pa-nusandha-nameva
sudhr.d.hataya- hat.ha-davalambani-yam | api chetsudura-cha-raratah.
pa-pi- kaśchit
8

sopi "aham pa-paka-ri- ja-tah. katham va- mokshati-ram


pra-pnuya-m" iti santa-pachinta- m samu-lamunmu-lya svaru-pa
dhya-na tatparo bhavati chennu-nam kr.takr.tyo mukto bhavati |
śobhanam manah. aśobhonam mana iti na manassvaru-pato
dvividam vartate | ekameva manah. | kintu va-sana- eva śubha-
aśubha- iti dvividha- bhavanti | yadi śubha va-sana-nvaya
vaśagam mano bhavati tada- śubhamiti aśubha va-sana-nvaya
vaśagam yada- tada- tadaśubhamiti vyavahriyate | prapancha
vishayeshu anyaka-ryeshu cha na manah. prachodaya-t | anyesha-
m dussvabha-vavatvepi teshu dvesho na ka-ryah. | ra-ga dvesha-
vubha-vapi heyau stah. | parasya kriyama--n.assarvopyupaka-
rassvasyaiva kriyama-n.o bhavati | etattatvam jna-yate yadi, kova-
nyasmai nopakartum prayateta | ahamyudbhu-te
sarvamapyudbhavati | ahamyupaśa - nte sarvamapyupaśa- myati |
ya-vadya-vad vinayena sanchara-massta--vatta-vat sa-dhu bhavati |
mana upaśa-ntiścheda-pyate yatra kutra va- niva-so na viruddho
bhavati |

pra-15 : vicha- ran.a- kiyadavadhi kartavya- ?


u : manasi ya-vadavadhi vishayava-sana- vasanti, ta-vatka-la
paryantam "koham" iti vicha-ran.a-nusartavya- | yada- yada-
vishayava-sana-h. prasphuranti, tada- tada- tadutpattistha-na eva
vicha-ren.a
9

vina-śam ta-h. pra-pan.-iya-h. | ya-vat svaru-pamupalabhyate


ta-vannirantaram svaru-pa smaran.ameva kartavyam |
tadeva-lam | pra-ka-ra pravisht.a-śśatravo ya-vadantarvasanti,
ta-vattato bahira-gachchhanti; bahira-gata-ścha te yadi chhidyante,
tada- sa-lassvavaśo bhavitumarhati |

pra-16 : svaru- pasya kassvabha- vah. ?


u : a-tma-svaru-pa eka eva yatha-rtha bhu-tah. | jagajji-veśvara--
śśukta-viva rajatam tatra kalpita-h. | jagajji-veśvara trayam
etadekasminnevaka-la udbhu-ya, ekasminneva samaye
tirobhavati | ahamiti dhi-h. kinchidapi yatra na-sti, tadeva stha-nam
svaru-pamuchyate | tadeva "maunam" iti cha-bhidhi-yate |
svaru-pameva jagat | svaru-pameva-ham | svaru-pameveśvarah. |
sarvam khalvidam śiva svaru-pameva |

pra-17 : Sarvamidami-śa- dhi-nam nanu?


.
u : ichcha- sankalpa prayatnamantara- samaya-ddyushite savitari
tatsannidhi matren.a-yaska-nta sya-nalodvamanam
ta-marasa kusumasya vika-sah. salila-na-m samśoshanam
laukika-na-m sarvesha-mapi jana-na-m sva sva ka-ryeshu pravr.ttih.
ka-ntopala sannidhau su-chika- cheshta- cha yatha- bhavati, tatha-
-iśasya sannidhiviśeshama-trena pravrttasya srshtya-di krtyatrayasya
. . . . .
va, pancha kr.tyasya va jivah. paravaśi-bhu-ya
- - - -
10

svasvakarma-nusa-ren.a chesht.itva- vinivartante | kintu sa


.
i-śvarassankalpa sahito na bhavati | na cha ta-ni sr.sht.ya-di karma-
n.i tam limpanti | yatha- su-ryam lokakr.ta-ni karma-n.i na limpanti,
yatha- va- chaturbhu-tagun.a- a-ka-śam na samavayante, ta-
dr.gevaitat |

pra-18 : bhakteshu kova- bhakto viśishyate ?


u : yah. khalu sva-tma-nameva bhagavati sve mahimni
svaru-pe samarpayati, sa eva viśisht.o bhaktimatsu |
a-tmachinta-tirikta-na-tmachinta-ya-h. kinchidapyantaramaprada-ya--
tma nisht.ha-tatparataiva bhagavati sva-tmasamarpan.am na-ma |
bhagavati samarpitam sarvamapi bharanya-sam sa cha
samvahati | pa-rameśvari- ka-chanaśaktih. ka-ryaja-tam sarvam
nirvahati | tatra bharanya-sa purassaram tadadhi-nata-sthitim
viha-ya "evam kartavyam, manevam kartavyam" ityevam
nassantatachintaya- kim? dhu-maśakat.e sakala bha-rava-hini jna-te
sati tada-ruhya gachchadbhirasma-bhissvaki-yamalpamapi
mu-tam tatraiva praks.hipya sukhena-vastha-tum
aśaknuvadbhistanmu-ta tatra-pi svaśirasi samudu-hya kimartham
duh.khamanubhoktavyam?

pra-19 : vaira- gyam na- ma kim?


.
u : sarvesha-mapi sankalpa-na-mutpattistha-na eva-”tyantika
11

vina-śa sampa-danameva vaira-gyam bhavati |


jaladhijat.haragatam mukta-phalam gr.hi-tum, kat.itat.e kimapi śila-
khan.dam sama-baddhya, jaladhi jat.haramanupraviśya, yatha-
loke tadupalabhyate, tatha- mumukshavopi vaira - gya- di sa
- dhana
sampattya - svayameva sva-ntaranupraviśya sva-tma mukta-
phalamupalabheran |
-
pra-20 : iśvaren.a gurun.a- cha ji-va- mochayitum śakyante va- ?
u : -iśvaro guruścha mokshopayoga ma-rgapradarśaka-veva |
na khalu svayameva ji-vanmoksham pra-payatah. | -iśvaro
guruścha na parasparam vastuto bhinnau | vya-ghra
mukhapatitam pra-n.i ja-tam yatha- nirji-vam bhavati tatha-”cha-r-ya-
nugraha dr.sht.i nipatitassarvopi pra-n.-i, nirji-va- mr.ti-bha-va sampa-
danena samrakshyata eva, na saji-vam parityakshyate | sarvopi
ji-vassvena paurushen.a prayatnena sarveśvaren.a gurun.a- va-
sandarśite samyagdarśanama-r g e sa-vadha-nataya- pravr.ttim
sampa-dya muktim pra-ptumarhati | svenajna-na chakshusha-
svama-tma-nam svenaiva jna-tum śakyate | katham khalu paren.a
jna-tum śakyate | na hi ra-massvama-tma-nam ra - ma iti jna-tum
a-darśam anyam apekshate |

pra-21 : mukti ka - masya pumsah (prapancha) tatva vicha


--
.
ropya- vaśyako v a- ?
12

u : yatha- du-ratah. paritya-jyasya-vakara nikarasya


viparighat.t.anena na kimapi prayojanam dr.śyate, tatha- sva-tma--
nam vividishurapi puma-n sva-tmasvaru-pa-va-raka-ni-ma-ni tatva-ni
du-rato’parityajya, ta-ni kiyanti, tesha-m gun.a-ścha ki-dr.śa iti
tesha-m parigan.anena va- vicha-ren.a va- na kimapi phalamasti |
ataścha prapan~ chassarvopi svapnasama-na svabha-va iti
mumukshubhirnirn.etavyam |
pra-22 : ja- gratah. svapnasya cha parasparam bhedo na kim?
u : ja-graddi-rgha ka-lam, svapnah. kshan.ika iti di-rghatva
kshan.ikatva bhedam vina- na-nyo bhedosti | ja-grati ja-ta-
vyavaha-ra- yatha- satya-h. praka-śante, tathaiva svapne’nubhu-ya-ma-
na-ssarve vyavaha-ra-ścha tatka-le satya-ssandr.śyante | kintu
svapne ja-graddehabhinnam deham mano gr.h.na-ti |
ja-gratsvapnayor dvayorapi vijna-na-ni, jneya na-ma ru-pa-n.i cha
yugapada-virbhavanti |
pra-23 : mumukshu- n.a- m śa-strapat.hanena kimapi
prayojanamasti va- ?
u : śastreshu muktipra-ptaye manonigrahasyaivopa--
yatayopadeśena, "tesha-m mano nigrahopa-ya pradarśana eva
paramam ta-tparyam" iti siddha-nta tatve (guru mukha-t) avagate
sati bahuśa-stra-bhya-sa pariśramen.a na kinchidasti prayojanam |
sva manonigraha-rtham
14

svayameva svasmin sva-tma-nam "koham" iti vicha-ram viha-ya,


katham bahuśa-stra vicha-ren.a mano-nigrahassulabho bhavati ? |
svam svenajna-nachaks.husha- svasmin svayameva
hyavagantavyam | svam cha pan~ cha kośa-ntaravabha-sate |
śa-stra grantha-ścha pan~ chakośa ba-hyastha- bhavanti | tasma-t
pan~ cha kośa-napi "neti neti-ti" nishidhya-nvesht.avyassva-tma-śa--
streshvanveshan.ena katham jna-tum śakyate | ataśśa-stracharcha-
vr.thaiva | abhyastamakhilam śa-stramapi kasminschit
ka-laviśeshe vismaran.-iyata-miya-deva |

pra-24 : k i m s u k h a m ?

u : a-tmasvaru-pameva sukham bhavati | sukhasya-tmasvaru-


pasya cha bhedo na-sti | prapan~ cha vastushu kasminśchidapi
na-sti sukhaleśopi | tebhyassukham bhavati-ti vayam aviveka-d-
avagachchha-mah. | mana a-tmano bahira-gamana ka-le
duh.khamanubhavati | asmanmanoratha paripu-rti samayeshu
sarveshvapyasma-kam manassva yatha-stha-nam pra-pyaiva-tma
sukhameva- nubhavati | evameva sushupti-sama-dhi-mu-rchha-su,
isht.a pra-pti samaye, anisht.a-vastu-viyoga kshane cha mana
antarmukham sada-tmasukhameva-nubhavati | evam manah.
a-tmanobahira-tmani cha gamana-gamanekurvadaviśra-ntam
bhramati | taroradhasta-chcha-ya-
15

sukhakari- bhavati | tarorbahih. pradeśe bha-noru-shma-


duh.khakaro bhavati | bahissancha-ri- pathikah. kaśchichchha-ya-ma--
śritya śi-tali- bhavati | evam kshan.am sthitva- punarapi bahirgatva-
su-ryoshman.a- pariśra-ntah. punarapi taruchchha-ya-m pra-pya
sukhamanubhavati | evam chha-ya-tah. bahirgachchhan, ba-hya-
chchha-ya-ma-gachchhan pathiko vartate | ayamevam kurva-n.a eva-
viveki-ti gi-yate | viveki-tu chha-ya-m parityajya bahireva na
gachchhet | evameva jna-nino manopi brahma kada-chidapi na
parityajati | ajna-nina-m manastu ba-hya prapanche bhra-mam, bhra-
mam duh.khamanubhu-ya, kshan.aka-lam brahma pra-pya sukham
cha-nubhavati | mana evajagat | jagati tirohite vismr.tim pra-pite
manassva-nandamanubhavati | atirohite (bha-ti) jagati mano
duh.khamanubhavati |

pra-25 : jna- nadr.sht.irityetat kim?

u : tu-shn.-im sthitereva "jna-nadr.sht.i"-riti vyavaha-rah. |


manasassva-tmani pravila-panameva tu-shn.-im bha-va-vastha- | evam
sthitireva jna-nadr.sht.irityuchyate | anya-bhipra-ya-bhijnata-, trika-la
jna-tr.tvam, du-radeśa pada-rthagrahan.amityevama-dayo na
jna-nadr.sht.i padavyapadeśya - bhavitumarhanti |

pra-26 : nira- śa-ya-jna- nasya cha kassambandhah. ?


u : nira-śaivajna-nam | nira-śa-’nya-, jna-nam cha-nyaditi na
bhavati | etadvayamapi vastuta ekameva | a-tmanonyatra
manaso' pravr.ttireva nira-śeti niruchyate | a-tmanonyasya
kasyachidapratibha-sa eva jna-namiti vyapadiśyate |
anyatra-’ pravr.ttirvaira-gyamathava- nira-śa- bhavati |
svasvaru-pa-paritya-ga eva jna-nam |

pra-27 : vicha-rasya dhya- nasya cha ko bhedah. ?

u : sva-tmani manaso dha-ran.ameva vicha-rah. | sva-tmanah.


brahmeti, sachchida-nandamiti cha nirantara bha-vanam dhya-nam
bhavati |

pra-28 : muktih. ka- ?

u : baddhah. aham ka iti vicha-ren.a sva yatha-rtha svaru-pam


- tannishthataiva muktih ||
viditva . .

|| śubhamastu ||
|| sri- ramana- rpan.amastu ||

vi. jagadi-śvara śa-stri


8-10-41

You might also like