You are on page 1of 12

1

Shree Durga Shodashopachara Puja

asmin kala¾¡m»t£ a½¿a da¾a bhuj¡ ¾r§ mah¡lak½m§ d£vi sahita ¾r§ nav¡ durg¡
d£v§¯ dhy¡y¡mi ||

atha dhy¡na¯
µ¯ hiradzyavar³¡¯Æ haridz§¯ suÆvar³aÇ-rajaÆtasraÇj¡m |
caÆndr¡¯ hiÆra³maÇy§¯ laÆk½m§¯ j¡taÇv£dµ maÆ ¡vaÇha ||

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
¾r§ a½¿ada¾a bhuj¡ ¾r§ mah¡lak½m§ d£vi sahita ¾r§ nava durg¡ d£v§¯
av¡hay¡mi, sth¡pay¡mi, pÀjay¡mi |
(Offer flowers)

t¡¯ maÆ ¡vaÇhaÆ j¡taÇv£dµ laÆk½m§manaÇpag¡Æmin§Èm |


yasy¡¯Æ hiradzya¯ viÆnd£ya¯Æ g¡ma¾va¯Æ puruǽ¡naÆham ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
ratna si¯h¡san ¡sana¯ samarpay¡mi
(Offer flowers )

aƾvaÆpÀÆrv¡¯ raÇthamaÆdhy¡¯ haÆstin¡ÇdapraÆbµdh§Çn§m |


¾riya¯Ç d£Æv§mupaÇhvay£Æ ¾r§rm¡Çd£Æv§rjuǽat¡m ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala
saubh¡gya¯ d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


2

p¡dayµ¦ p¡dya¯ samarpay¡mi


(Offer water from panchapatram into bowl)

k¡¯Æ sµÆsmiÆt¡¯ hiradzyapr¡Æk¡r¡Çm¡Ærdr¡¯ jvalaÇnt§¯ t»Æpt¡¯ taÆrpayaÇnt§m |


paÆdm£Æ sthiÆt¡¯ paÆdmavaÇr³¡¯Æ t¡miÆhµpaÇhvay£Æ ¾riyam ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala
saubh¡gya¯ d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
hastayµ¦ arghya¯ samarpay¡mi
(Offer water from panchapatram into bowl)

caÆndr¡¯ praÇbh¡Æs¡¯ yaƾas¡Æ jvalaÇnt§¯Æ ¾riya¯Ç lµÆk£ d£Ævajuǽ¿¡mud¡Ær¡m |


t¡¯ paÆdmin§Çm§¯Æ ¾aradzamaÆha¯ prapaÇdy£ alaÆk½m§rm£Ç na¾yat¡¯Æ tv¡¯ v»Ç³£ ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
mukh£ ¡caman§ya¯ samarpay¡mi
(Offer water from panchapatram into bowl )

¡ÆdiÆtyavaÇr³£Æ tapaÆsµ:'dhiÇj¡Ætµ vanaÆspatiÆstavaÇ v»Æk½µ:'thaÇ bilvaǦ |


tasyaÆ phal¡ÇniÆ tapaÆs¡ nuÇdantu m¡Æy¡ntaÇr¡Æy¡¾caÇ b¡Æhy¡Ç alaÆk½m§¦ ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
sn¡na¯ samarpay¡mi
(Dip a flower in panchapatram and keep sprinkling lightly on kalasham till the chant is
over. Durga Suktam can be chanted now )

upaiÇtuÆ m¡¯ d£ÇvasaÆkha¦ k§Ærti¾caÆ ma³iÇn¡ saÆha |


pr¡ÆduÆrbhÀÆtµ:'smÇ r¡½¿r£Æ:'smin k§Ærtim»Çddhi¯ dad¡Ætu m£ ||

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


3

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£|
vastra¯ samarpay¡mi
(Offer flowers)

k½utpiÇp¡Æs¡maÇl¡¯ jy£Æ½¿h¡maÇlaÆk½m§¯ n¡Ç¾ay¡Æmyaham |


abhÀÇtiÆmasaÇmÄiddhi¯Æ caÆ saÆrv¡¯Æ nir³uÇda m£Æ g»h¡t ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala
saubh¡gya¯ d£hi m£ d£vi |
µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
yagyµpav§ta¯ samarpay¡mi, ¡bhara³¡ni samarpay¡mi
(Offer mangala akshatas)

ga¯ÆdhaÆdv¡Ær¡¯ duÇr¡dhaÆr½¡¯Æ niÆtyapuǽ¿¡¯ kar§Æ½i³§Èm |


§Æ¾var§ óèÇ sarvaÇbhÀt¡Æn¡¯Æ t¡miÆhµpaÇhvay£Æ ¾riyam ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
gandha¯ samarpay¡mi ,gandhasyµpari ku¯kuma¯ samarpay¡mi
(Apply sandalwood paste and then kumkum. If already applied and ready before puja,
take a couple of flower petals, dip in sandalwood and kumkum and offer)

manaÇsaƦ k¡maÆm¡kÀÇti¯ v¡Æca¦ saÆtyamaǾ§mahi |


paƾÀÆn¡¯ rÀÆpamannaÇsyaÆ mayiÆ ¾r§¦ ¾raÇyat¡¯Æ ya¾a¦Ç ||

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


4

pu½pai¦ pÀjay¡mi
(Offer archana with kumkum or flowers)

µ¯ hr§¯ | ¾r§ mah¡lak½myai nama¦ |


µ¯ ¾r§ ¾ailaputryai nama¦ |
µ¯ ¾r§ brahmac¡ri³yai nama¦ |
µ¯ ¾r§ candragha³¿¡yai nama¦ |
µ¯ ¾r§ kÀ½m¡³¢¡yai nama¦ |
µ¯ ¾r§ skandam¡tr£ nama¦ |
µ¯ ¾r§ k¡ty¡yanyai nama¦ |
µ¯ ¾r§ k¡lar¡tryai nama¦ |
µ¯ ¾r§ mah¡gauryai nama¦ |
µ¯ ¾r§ siddhid¡tryai nama¦ |
µ¯ t£jasvarÀpa ¾r§ mah¡lak½m§ sam£ta ¾r§ nava durg¡yai nama¦|

µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |


¾r§ durg¡ a½¿µtara arcana¯ kari½y£ ( Recite Durga Astothara -Offer flowers to each
nama )

oR ¾r§ ca³¢§ tri¾ati n¡m¡vali arcana¯ kari½y£


(Time permitting - also perform Chandi Trishati - Offer flowers to each nama)

kaÆrdam£Çna praÇj¡bhÀÆt¡Æ maÆyiÆ sambhaÇva kaÆrdama |


¾riya¯Ç v¡ÆsayaÇ m£ kuÆl£Æ m¡ÆtaÆra¯ paÇdmaÆm¡ÆliÇn§m ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
dhÀpa¯ ¡ghr¡pay¡mi , ¡caman§ya¯ samarpay¡mi
(Offer flowers to each nama)

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


5

¡pa¦Ç s»ÆjantuÇ sniÆgdh¡ÆniÆ ciÆkl§Æta vaÇsa m£Æ g»h£ |


ni caÇ d£Æv§¯ m¡Ætara¯Æ ¾riya¯Ç v¡ÆsayaÇ m£ kuÆl£ ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
d§pa¯ sa¯dar¾ay¡mi , ¡caman§ya¯ samarpay¡mi
(Ring bell, Offer incense stick and then Offer water from panchapatram into bowl)

¡Ærdr¡¯ puƽkaridz§¯ puƽ¿i¯Æ suÆvaÆr³¡¯ h£Çma m¡Ælin§m |


sÀÆry¡¯ hiÆra³maÇy§¯ laÆk½m§¯Æ j¡taÇv£dµ maÆ ¡vaha ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |

atha¦ naiv£dya¯ (Perform the full naivedyam process )

First dip a flower petal in the silver panchapatram and sprinkle on the ground to purify
the ground where you are going to place the neivedhyam. Then take a spoon of water
with your left hand from the silver panchapatram. Use your right ring finer to dip in the
spoon of water and draw a square.

Write Shree within the square in the language that you know. This will energize the
square.

Keep the vessel containing neivedhyam on the square. Open the closed lid. Offer petals
on the neivedhyam.

Now offer pancha neivedhya mudras to purify it.

nirv§½a kara³¡rth£ t¡rk½a mudr¡| (to remove poison)

am»ti kara³¡rth£ dh£nu mudr¡| (to provide nectar)

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


6

pavitr§ kara³¡rth£ ¾a¯kha mudr¡| (to make auspicious)

sa¯rak½a³¡rth£ cakra mudr¡| (to protect)

vipulam¡y¡ kara³¡rth£ m£ru mudr¡| (to remove “Maya” or illusion)

Sprinkle water around and on neivedhyam with Gayathri Mantra -


µ° bhÀrbhuvassuva¦ tathsaÇviÆturvar£È³ya¯ bhargµÇ d£ÆvasyaÇ dh§mahi | dhiyµÆ
yµ na¦Ç pracµÆday¡Èt|
or the chief deity's moola mantra to purify it.

madhy£ madhy£ am»tap¡n§ya¯ samarpay¡mi |


sarvatra aÆm»Æt¡ÆpiÆdh¡ÆnamaÇsi sv¡h¡È|| (offer water in a bowl)

mukha prak½¡lanam samarpay¡mi | (mouth wash-offer water in a bowl)


hasta prak½¡lanam samarpay¡mi| (hand wash-offer water in a bowl)
p¡da prak½¡lanam samarpay¡mi| (feet wash-offer water in a bowl)

Then offer neivedhyam using pancha vayu mudras and brahma mudra.

µ° bhÀrbhuvassuva¦ tathsaÇviÆturvar£È³ya¯ bhargµÇ d£ÆvasyaÇ dh§mahi | dhiyµÆ


yµ na¦Ç pracµÆday¡Èt|

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


7

d£va savita¦ prasuva | satya¯ tvart£na pari½i¯nc¡mi| (chant this if it is morning)

d£va savita¦ prasuva | »ta¯ tv¡ saty£na pari½i¯nc¡mi|| (chant this if it is


evening)

am»tamastu am»tµpastara³amasi| (offer water into the bowl)

pr¡Æ³¡yaÆ sv¡h¡È | aÆp¡Æn¡yaÆ sv¡h¡È | vy¡Æn¡yaÆ sv¡h¡È| uÆd¡Æn¡yaÆ sv¡h¡È |


saÆm¡Æn¡yaÆ sv¡h¡È | brahma³£Æ sv¡h¡È|

naiv£dya¯ niv£day¡mi|(offer Neivedhyam)


¡caman§ya¯ samarpay¡mi| (offer water in a bowl)

t¡¯bÀla¯ -

¡Ærdr¡¯ ya¦Æ karidz§¯ yaƽ¿i¯Æ piƱgaÆl¡¯ paÇdmam¡Ælin§m |


caÆndr¡¯ hiÆra³maÇy§¯ laÆk½m§¯Æ j¡taÇv£dµ maÆ ¡vaÇha ||
µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯
d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |

pÀg§ phala sam¡yukta¯ n¡gavall§darlai¯yutam| karpÀra cÀr³a sa¯yukta¯


t¡¯bÀla¯ pratig»hyat¡m|

pÀg§ phala karpÀra t¡¯bÀla¯ samarpay¡mi ||


© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com
8

¡caman§ya¯ samarpay¡mi|
(Offer water in a bowl)

karpÀra¯ -

t¡¯ maÆ ¡vaÇhaÆ j¡taÇv£dµ laÆk½m§manaÇpag¡Æmin§Èm |


yasy¡¯Æ hiradzya¯Æ prabhÀÇta¯Æ g¡vµÇ d¡Æsyµ:'¾v¡ÈnviÆnd£ya¯Æ puruǽ¡naÆham ||

mah¡d£vyai ca vidmah£, vi½³u patnyai ca dh§mahi |


tannµ lak½m§¦ pracµday¡Èt ||

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da sakala | saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |

r¡Æj¡ÆdhiÆr¡Æj¡yaÇ prasahyas¡Æhin£È | namµÇ vaÆya¯ vaiÈ ¾ravaƳ¡yaÇ kurmah£|


sam£Æ k¡m¡¯Æk¡maÆk¡m¡ÇyaÆ mahya¯È | k¡Æm£Æ¾vaÆrµ vaiÈ ¾ravaƳµ daÇd¡tu|
kuÆb£Ær¡yaÇ vai ¾ravaƳ¡ya | maÆh¡Ær¡Æj¡yaÆ nama¦Ç||

karpÀra n§r¡njana¯ sandar¾ay¡mi |


(Offer karpooram to deity)

rak½a rak½¡na¯ dh¡ray¡mi (Display karpooram to all the devotees) |


¡caman§ya¯ samarpay¡mi| (offer water in a bowl)

matra¯ pu½pa¯ -

yµÇ:'p¡¯ pu½pa¯Æ v£daÇ | pu½pav¡n praÆj¡v¡Èn pa¾uÆm¡n bhaÇvati |

caÆndram¡Æ v¡ aÆp¡¯ pu½pamÈ | pu½paÇv¡n praÆj¡v¡Èn pa¾uÆm¡n bhaÇvati|

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


9

ya £Æva¯ v£daÇ | yµÇ:'p¡m¡ÆyataÇna¯Æ v£daÇ | ¡ÆyataÇnav¡n bhavati ||

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
matra¯pu½pa¯ samarpay¡mi||
(Offer flowers)

dak½i³¡ -

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
suvar³apu½pa dak½i³¡¯ samarpay¡mi|
(Offer flowers)

r¡jµpac¡ram -

g»h¡³a param£¾¡na saratn£ chatra c¡mar£|


darpa³a¯ vyajana¯ caiva r¡jabhµg¡ya yatnatha¦||

If actual items below are available, then please offer them. If not, then just offer flowers

darpa³a¯ samarpay¡mi | (Mirror)


t¡la v»ttam samarpay¡mi | (Small spear)
vyajanaka¯ samarpay¡mi | (Fan - made of peacock feathers)
vyajanaka¯ samarpay¡mi | (Single fan made with deer's tail)
dhvaja¯ samarpay¡mi | (Flag)
c¡mara¯ samarpay¡mi | (Metal fan and/or 2 Fans where both hands are used)

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


10

Recite Moola Mantram

p¡duk¡¯ pÀjay¡mi nama¦| (Pada Puja )


g§ta¯ ¾r¡vay¡mi | (Song)
n»tya¯ dar¾ay¡mi | (Dance)
v¡dya¯ ghµ½ay¡mi | (Musical Instrument)
¡ndµlik¡m samarpay¡mi | (Swing)
a¾varµha³am samarpay¡mi | (Horse ride)
gaj¡rµha³a¯ samarpay¡mi | (Elephant ride)

samasta r¡jµpac¡r¡n samarpay¡mi |

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
r¡jµpac¡r¡n samarpay¡mi|
(Offer flowers)

pr¡rthan¡ -

µ° j²¡nin¡mapi c£t¡¯si d£v§ bhagavat§ hi s¡ |


bal¡d¡k»½ya mµh¡ya mah¡m¡y¡ prayacchati ||1||

durg£ sm»t¡ harasi bh§tima¾£½ajantµ¦


svasthai¦ sm»t¡ matimat§va ¾ubh¡¯ dad¡si |
d¡ridrayadu¦khabhayah¡ri³i k¡ tvadany¡
sarvµpak¡rakara³¡ya sad¡rdracitt¡ ||2||

sarvama±galama±galy£ ¾iv£ sarv¡rthas¡dhik£ |


¾ara³y£ tryambak£ gauri n¡r¡ya³i namµ:'stu t£ ||3||

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


11

¾ara³¡gatad§n¡rtaparitr¡³apar¡ya³£
sarvasy¡rtihar£ d£vi n¡r¡ya³i namµ:'stu t£ ||4||

sarvasvarÀp£ sarv£¾£ sarva¾aktisamanvit£ |


bhay£bhyastr¡hi nµ d£vi durg£ d£vi namµ:'stu t£ ||5||

rµg¡na¾£½¡napaha¯si tu½¿¡
ru½¿¡ tu k¡m¡n sakal¡nabh§½¿¡n |
tv¡m¡¾rit¡n¡¯ na vipannar¡³¡¯
tv¡m¡¾rit¡ hy¡¾rayat¡¯ pray¡nti ||6||

sarv¡b¡dh¡pra¾amana¯ trailµkyasy¡khil£¾vari |
£vam£va k¡ryamasmadvairivin¡¾anam ||7||

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |
µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |
pr¡rthan¡¯ samarpay¡mi|

(While reciting above stand up and circle three times Ladies to offer panchanga
namaskaram - Men to offer shastanga namaskaram )

pradak½i³a namask¡ram -

y¡ni k¡ni ca p¡p¡ni janm¡ntarak»t¡ni ca |


t¡ni t¡ni vina¾yanti pradak½i³a pad£ pad£|
anyath¡ ¾ara³a¯ n¡sti, tvam£va ¾ara³a¯ mama|
tasm¡t k¡ru³ya bh¡v£na, rak½a rak½a mah£¾var§ ||

µ¯ ¾r§¯ hr§¯ ¾r§¯ | kamal£ kamal¡lay£ | pras§da pras§da | sakala saubh¡gya¯


d£hi m£ d£vi |

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com


12

µ¯ ¾r§¯ hr§¯ ¾r§¯ | µ¯ ai¯ hr§¯ k©§¯ c¡mu³¢¡yai vicc£ |


namaskarµmi | sakal¡r¡dhanai¦ svarcitam ||

anay¡ pÀj¡ ¾r§ a½¿ada¾a bhuj¡ ¾r§ mah¡lak½m§ d£vi sahita ¾r§ nava durg¡ d£v§
priyant¡m ||
¾r§ a½¿ada¾a bhuj¡ ¾r§ mah¡lak½m§ d£vi sahita ¾r§ nava durg¡ d£v§ pras¡da
siddhirastu ||

tath¡stu |

yath¡sth¡na¯ -

(Note : Yathasthanam to be performed now only if there are no more pujas to Devi after
the Shodashaupchara puja. If puja continues eg. Chandi Navavrana Puja,then
yathastanam will be performed only after all pujas have been completed.)

apa upasp»¾ya ||
(wash hands with a few drops of water from your panchapatram)
asmin kumbh£/asmin ma³¢al£/asmin bimb£/asmin mÀrt£½u ¡v¡hita ¾r§
a½¿ada¾a bhuj¡ ¾r§ mah¡lak½m§ d£vi sahita ¾r§ nava durg¡ d£v§ yath¡sth¡na¯
prati½¿h¡pay¡mi ||

i½¿a k¡my¡rtha sidyartha¯ k½£m¡ya punar¡gaman¡ya ca ||


¾r§ durg¡ d£v§ arpa³amastu |
tath¡stu|

Touch the Kalasham / Vighraham and move it slighlty to the left. Life force energy of
Devi is thus released from the by the movement. This is bidding farewell to Devi.

Prasad Distribution -
Water in the bowl to be sprinkled and distributed as teertha prasadam and food offered
as naivedyam can be distributed among the devotees .

© www.grdiyers.com All rights reserved grdiyersgurucool@gmail.com

You might also like