Rigveda Full

You might also like

You are on page 1of 597

10.001.

01 अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो


ज्योतिषागात् ।
10.001.01 अग्निर् भानुना रुशता sva~gga आ जातो विश्वा सद्मान्य् अप्राः
||
10.001.02 स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत
ओषधीषु ।
10.001.02 चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि
कनिक्रदत् गाः ॥
10.001.03 विष्णुर् इत्था परमम् अस्य vidvA~j जातो बृहन्न् अभि पाति
तृतीयम् ।
10.001.03 आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र
||
10.001.04 अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य्
अन्नैः ।
10.001.04 ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वं विक्षु
मानुषीषु होता ॥
10.001.05 होतारं चित्ररथम् अध्वरस्य yaj~jasya-yaj~jasya केतुं
रुशन्तम् ।
10.001.05 प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अग्निम् अतिथिं
जनानाम् ॥
10.001.06 स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा
पृथिव्याः ।
10.001.06 अरुषो जातः पद इळायाः पुरोहितो राजन् यक्षीह देवान् ॥
10.001.07 आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा
ततन्थ ।
10.001.07 प्र याह्य् अचोशतो यविष्ठाथा वह सहस्येह देवान् ॥
10.002.01 पिप्रीहि devA~M उशतो यविष्ठ vidvA~M Rutoo~Mr ऋतुपते
यजेह ।
10.002.01 ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं hotRRuNAm अस्य्
आयजिष्ठः ॥
10.002.02 वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा
ऋतावा ।
10.002.02 स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर्
अर्हन् ॥
10.002.03 आ देवानाम् अपि पन्थाम् अगन्म यच् चक्नवाम तद् अनु
प्रवोळ्हुम् ।
10.002.03 अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून्
कल्पयाति ॥
10.002.04 यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा
अविदुष्टरासः ।
10.002.04 अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् devA~M ऋतुभिः
कल्पयाति ॥
10.002.05 यत् पाकत्रा मनसा दीनदक्षा न yaj~jasya मन्वते
मर्त्यासः ।
10.002.05 अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो devA~M ऋतुशो
यजाति ॥
10.002.06 विश्वेषां ह्य् अध्वराणाम् अनीकं चित्रं केतुं जनिता त्वा
जजान ।
10.002.06 स आ यजस्व नृवतीर् अनु क्षा स्पार्हा इषः क्षुमतीर्
विश्वजन्याः ॥
10.002.07 यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा
जजान ।
10.002.07 पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि
भाहि ॥
10.003.01 इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय suShumA~M
अदर्शि ।
10.003.01 चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन्
||
10.003.02 कृष्णां यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम्
बृहतः पितुर् जाम् ।
10.003.02 ऊर्ध्वम् भानुं सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर्
वि भाति ॥
10.003.03 भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति
पश्चात् ।
10.003.03 सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर्
अभि रामम् अस्थात् ॥
10.003.04 अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः
शिवस्य ।
10.003.04 ईळ्यस्य वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश्
चिकित्रे ॥
10.003.05 स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः
सुदिवः ।
10.003.05 ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीळुमद्भिर् वर्षिष्ठेभिर्
भानुभिर् नक्षति द्याम् ॥
10.003.06 अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन्
नियुद्भिः ।
10.003.06 pratnebhir yo rushadbhir devatamo vi rebhadbhir aratir
भाति विभ्वा ॥
10.003.07 स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर्
युवत्योः ।
10.003.07 अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी rabhasvA~M
एह गम्याः ॥
10.004.01 प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो
हवेषु ।
10.004.01 धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न
राजन् ॥
10.004.02 यं त्वा जनासो अभि संचरन्ति गाव उष्णम् इव व्रजं
यविष्ठ ।
10.004.02 दूतो देवानाम् असि मर्त्यानाम् अन्तर् महांश् चरसि रोचनेन
||
10.004.03 शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति
सचनस्यमाना ।
10.004.03 धनोर् अधि प्रवता यासि harya~j जिगीषसे पशुर्
इवावसृष्टः ॥
10.004.04 मूरा अमूर न वयं चिकित्वो महित्वम् अग्ने त्वम् a~gga
वित्से ।
10.004.04 शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिं
विश्पतिः सन् ॥
10.004.05 कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो
धूमकेतुः ।
10.004.05 अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त
मर्ताः ॥
10.004.06 तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य्
अधीताम् ।
10.004.06 इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न
शुचयद्भिर् a~ggaiH ॥
10.004.07 ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद्
वर्धनी भूत् ।
10.004.07 रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो अप्रयुचन्
||
10.005.01 एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि
चष्टे ।
10.005.01 सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम्
पदं वेः ॥
10.005.02 समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा
अर्वतीभिः ।
10.005.02 ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि
||
10.005.03 ऋतायिनी मायिनी सं दधाते मित्वा शिशुं jaj~jatur
वर्धयन्ती ।
10.005.03 विश्वस्य नाभिं चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा
वियन्तः ॥
10.005.04 ऋतस्य हि वर्तनयः सुजातम् इषो वाजाय प्रदिवः सचन्ते
|
10.005.04 अधीवासं रोदसी वावसाने घृतैर् अन्नैर् वावृधाते
मधूनाम् ॥
10.005.05 सप्त svasRRur अरुषीर् वावशानो विद्वान् मध्व उज् जभारा
दृशे कम् ।
10.005.05 अन्तर् येमे अन्तरिक्षे पुराजा इचन् वव्रिम् अविदत्
पूषणस्य ॥
10.005.06 सप्त मर्यादाः कवयस् ततक्षुस् तासाम् एकाम् इद् अभ्य् अंहुरो
गात् ।
10.005.06 आयोर् ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु
tasthau ||
10.005.07 asac ca sac ca parame vyoman dakShasya janmann aditer
upasthe |
10.005.07 अग्निर् ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्
च धेनुः ॥
10.006.01 अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ
|
10.006.01 ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो
विभावा ॥
10.006.02 यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः ।
10.006.02 आ यो विवाय सख्या सखिभ्यो &परिह्वृतो अत्यो न सप्तिः ॥
10.006.03 ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो
व्युष्टौ ।
10.006.03 आ यस्मिन् मना हवींष्य् अग्नाव् अरिष्टरथ स्कभ्नाति
शूषैः ॥
10.006.04 शूषेभिर् वृधो जुषाणो अर्कैर् devA~M अचा रघुपत्वा
जिगाति ।
10.006.04 मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति
देवान् ॥
10.006.05 तम् उस्राम् इन्द्रं न रेजमानम् अग्निं गीर्भिर् नमोभिर् A
कृणुध्वम् ।
10.006.05 आ यं विप्रासो मतिभिर् गृणन्ति जातवेदसं जुह्वं सहानाम्
||
10.006.06 सं यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त
एवैः ।
10.006.06 अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥
10.006.07 अधा ह्य् अग्ने मह्ना निषद्या सद्यो jaj~jAno हव्यो बभूथ
|
10.006.07 तं ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास
ऊमाः ॥
10.007.01 स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय
देव ।
10.007.01 सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव
शंसैः ॥
10.007.02 इमा अग्ने मतयस् तुभ्यं जाता गोभिर् अश्वैर् अभि गृणन्ति
राधः ।
10.007.02 यदा ते मर्तो अनु भोगम् आनळ् वसो दधानो मतिभिः सुजात
||
10.007.03 अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरं सदम् इत्
सखायम् ।
10.007.03 अग्नेर् अनीकम् बृहतः सपर्यं दिवि शुक्रं यजतं
सूर्यस्य ॥
10.007.04 सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम A
नित्यहोता ।
10.007.04 ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम्
astu ||
10.007.05 dyubhir hitam mitram iva prayogam pratnam Rutvijam
अध्वरस्य जारम् ।
10.007.05 बाहुभ्याम् अग्निम् आयवो &जनन्त विक्षु होतारं न्य्
असादयन्त ॥
10.007.06 स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवद्
अप्रचेताः ।
10.007.06 यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वं सुजात ॥
10.007.07 भवा नो अग्ने &वितोत गोपा भवा वयस्कृद् उत नो वयोधाः
|
10.007.07 रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो
अप्रयुचन् ॥
10.008.01 प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो
roraveeti |
10.008.01 divash cid antA~M upamA~M ud AnaL apAm upasthe mahiSho
vavardha ||
10.008.02 मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः shimeevA~M
अरावीत् ।
10.008.02 स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो
जिगाति ॥
10.008.03 आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो
अर्णः ।
10.008.03 अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो
जुषन्त ॥
10.008.04 उष-उषो हि वसो अग्रम् एषि त्वं यमयोर् अभवो विभावा ।
10.008.04 ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे स्वायै
||
10.008.05 भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय
वेषि ।
10.008.05 भुवो अपां नपाज् जातवेदो भुवो दूतो यस्य हव्यं
जुजोषः ॥
10.008.06 भुवो yaj~jasya रजसश् च नेता यत्रा नियुद्भिः सचसे
शिवाभिः ।
10.008.06 दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे
हव्यवाहम् ॥
10.008.07 अस्य त्रितः क्रतुना वव्रे अन्तर् इचन् धीतिम् पितुर् एवैः
परस्य ।
10.008.07 सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति ॥
10.008.08 स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत्
|
10.008.08 त्रिशीर्षाणं सप्तरश्मिं जघन्वान् त्वाष्ट्रस्य चिन् निः
ससृजे त्रितो गाः ॥
10.008.09 भूरीद् इन्द्र उदिनक्षन्तम् ओजो &वाभिनत् सत्पतिर्
मन्यमानम् ।
10.008.09 त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि
शीर्षा परा वर्क् ॥
10.009.01 आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।
10.009.01 महे रणाय चक्षसे ॥
10.009.02 यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
10.009.02 उशतीर् इव मातरः ॥
10.009.03 तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
10.009.03 आपो जनयथा च नः ॥
10.009.04 शं नो देवीर् अभिष्टय आपो भवन्तु पीतये ।
10.009.04 शं योर् अभि स्रवन्तु नः ॥
10.009.05 ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् ।
10.009.05 अपो याचामि भेषजम् ॥
10.009.06 अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा ।
10.009.06 अग्निं च विश्वशम्भुवम् ॥
10.009.07 आपः पृणीत भेषजं वरूथं तन्वे मम ।
10.009.07 ज्योक् च सूर्यं दृशे ॥
10.009.08 इदम् आपः प्र वहत यत् किं च दुरितम् मयि ।
10.009.08 यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥
10.009.09 आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि ।
10.009.09 पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥
10.010.01 ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिद् अर्णवं
जगन्वान् ।
10.010.01 पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं
दीध्यानः ॥
10.010.02 न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा
भवाति ।
10.010.02 महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि
ख्यन् ॥
10.010.03 उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसम् मर्त्यस्य
|
10.010.03 नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् A
विविश्याः ॥
10.010.04 न यत् पुरा चकृमा कद् ध नूनम् ऋता वदन्तो अनृतं
रपेम ।
10.010.04 गन्धर्वो अप्स्व् अप्या च योषा सा नो नाभिः परमं जामि तन्
नौ ॥
10.010.05 गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता
विश्वरूपः ।
10.010.05 नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत
द्यौः ॥
10.010.06 को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र
वोचत् ।
10.010.06 बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या
nRRun ||
10.010.07 यमस्य मा यम्यं काम आगन् समाने योनौ सहशेय्याय ।
10.010.07 जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा
||
10.010.08 न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये
चरन्ति ।
10.010.08 अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा
||
10.010.09 रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर्
un mimeeyAt |
10.010.09 दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य बिभृयाद्
अजामि ॥
10.010.10 आ घा ता गचान् उत्तरा युगानि यत्र जामयः कृणवन्न्
अजामि ।
10.010.10 उप बर्बृहि वृषभाय बाहुम् anyam ichasva subhage patim
mat ||
10.010.11 किम् भ्रातासद् यद् अनाथम् भवाति किम् उ स्वसा यन् निरृतिर्
निगचात् ।
10.010.11 काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सम् पिपृग्धि
||
10.010.12 न वा उ ते तन्वा तन्वं सम् पपृच्याम् पापम् आहुर् यः
स्वसारं निगचात् ।
10.010.12 अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य्
एतत् ॥
10.010.13 बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
10.010.13 अन्या किल त्वां कक्ष्येव युक्तम् परि ष्वजाते लिबुजेव
वृक्षम् ॥
10.010.14 अन्यम् ऊ षु त्वं यम्य् अन्य उ त्वाम् परि ष्वजाते लिबुजेव
वृक्षम् ।
10.010.14 तस्य वा त्वम् मन इचा स वा तवाधा कृणुष्व संविदं
सुभद्राम् ॥
10.011.01 वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि yahvo aditer
अदाभ्यः ।
10.011.01 विश्वं स वेद वरुणो यथा धिया स yaj~jiyo यजतु
yaj~jiyA~M ऋतून् ||
10.011.02 रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु
मे मनः ।
10.011.02 इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः
प्रथमो वि वोचति ॥
10.011.03 सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे
स्वर्वती ।
10.011.03 यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं
विदथाय जीजनन् ॥
10.011.04 अध त्यं द्रप्सं विभ्वं विचक्षणं विर् आभरद् इषितः
श्येनो अध्वरे ।
10.011.04 यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर्
अजायत ॥
10.011.05 सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः
स्वध्वरः ।
10.011.05 विप्रस्य वा यच् चशमान उक्थ्यं वाजं sasavA~M उपयासि
भूरिभिः ॥
10.011.06 उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त
इष्यति ।
10.011.06 विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते
मती ॥
10.011.07 यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र
शृण्वे ।
10.011.07 इषं दधानो वहमानो अश्वैर् आ स dyumA~M अमवान्
भूषति द्यून् ॥
10.011.08 यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र
|
10.011.08 रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं
वीतात् ॥
10.011.09 श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य
dravitnum |
10.011.09 आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह
स्याः ॥
10.012.01 द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः
सत्यवाचा ।
10.012.01 देवो यन् मर्तान् यजथाय कृण्वन् सीदद् धोता pratya~g
स्वम् असुं यन् ॥
10.012.02 देवो देवान् परिभूर् ऋतेन वहा नो हव्यम् प्रथमश्
चिकित्वान् ।
10.012.02 धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा
यजीयान् ॥
10.012.03 स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त
urvee |
10.012.03 vishve devA anu tat te yajur gur duhe yad enee divyaM
घृतं वाः ॥
10.012.04 अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं
रोदसी मे ।
10.012.04 अहा यद् द्यावो &सुनीतिम् अयन् मध्वा नो अत्र पितरा
शिशीताम् ॥
10.012.05 किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि
वेद ।
10.012.05 मित्रश् चिद् धि ष्मा जुहुराणो devA~j च्लोको न याताम् अपि
वाजो अस्ति ॥
10.012.06 दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा
भवाति ।
10.012.06 यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य्
अप्रयुचन् ॥
10.012.07 यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते
|
10.012.07 सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो
अजस्रा ॥
10.012.08 यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म
|
10.012.08 मित्रो नो अत्रादितिर् अनागान् सविता देवो वरुणाय वोचत् ॥
10.012.09 श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य
dravitnum |
10.012.09 आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह
स्याः ॥
10.013.01 युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव
सूरेः ।
10.013.01 शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि
तस्थुः ॥
10.013.02 यमे इव यतमाने यद् ऐतम् प्र वाम् भरन् मानुषा
देवयन्तः ।
10.013.02 आ सीदतं स्वम् उलोकं विदाने स्वासस्थे भवतम् इन्दवे
नः ॥
10.013.03 pa~jca पदानि रुपो अन्व् अरोहं चतुष्पदीम् अन्व् एमि व्रतेन
|
10.013.03 अक्षरेण प्रति मिम एताम् ऋतस्य नाभाव् अधि सम् पुनामि
||
10.013.04 देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै कम् अमृतं
नावृणीत ।
10.013.04 बृहस्पतिं yaj~jam अकृण्वत ऋषिम् प्रियां यमस् तन्वम्
प्रारिरेचीत् ॥
10.013.05 सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्य्
अवीवतन्न् ऋतम् ।
10.013.05 उभे इद् अस्योभयस्य राजत उभे यतेते उभयस्य
पुष्यतः ॥
10.014.01 परेयिवांसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम्
अनुपस्पशानम् ।
10.014.01 वैवस्वतं संगमनं जनानां यमं राजानं हविषा
दुवस्य ॥
10.014.02 यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा
u |
10.014.02 यत्रा नः पूर्वे पितरः परेयुर् एना jaj~jAnAH पथ्या अनु
स्वाः ॥
10.014.03 मातली कव्यैर् यमो a~ggirobhir बृहस्पतिर् ऋक्वभिर्
वावृधानः ।
10.014.03 यांश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये
मदन्ति ॥
10.014.04 इमं यम प्रस्तरम् आ हि seedA~ggirobhiH पितृभिः
संविदानः ।
10.014.04 आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा
मादयस्व ॥
10.014.05 a~ggirobhir आ गहि yaj~jiyebhir यम वैरूपैर् इह
मादयस्व ।
10.014.05 विवस्वन्तं हुवे यः पिता ते &स्मिन् yaj~je बर्हिष्य् A
निषद्य ॥
10.014.06 a~ggiraso नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः
|
10.014.06 तेषां वयं सुमतौ yaj~jiyAnAm अपि भद्रे सौमनसे
स्याम ॥
10.014.07 प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः
परेयुः ।
10.014.07 उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणं च
देवम् ॥
10.014.08 सं गचस्व पितृभिः सं यमेनेष्टापूर्तेन परमे
व्योमन् ।
10.014.08 हित्वायावद्यम् पुनर् अस्तम् एहि सं गचस्व तन्वा सुवर्चाः
||
10.014.09 अपेत वीत वि च सर्पतातो &स्मा एतम् पितरो लोकम् अक्रन् ।
10.014.09 अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै
||
10.014.10 अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना
पथा ।
10.014.10 अथा pitRRun suvidatrA~M उपेहि यमेन ये सधमादम्
मदन्ति ॥
10.014.11 यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी
नृचक्षसौ ।
10.014.11 ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवं च
धेहि ॥
10.014.12 उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो janA~M
अनु ।
10.014.12 ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह
भद्रम् ॥
10.014.13 यमाय सोमं सुनुत यमाय जुहुता हविः ।
10.014.13 यमं ह yaj~jo गचत्य् अग्निदूतो अरंकृतः ॥
10.014.14 यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत ।
10.014.14 स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे ॥
10.014.15 यमाय मधुमत्तमं rAj~je हव्यं जुहोतन ।
10.014.15 इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः
पथिकृद्भ्यः ॥
10.014.16 त्रिकद्रुकेभिः पतति षळ् उर्वीर् एकम् इद् बृहत् ।
10.014.16 त्रिष्टुब् गायत्री चन्दांसि सर्वा ता यम आहिता ॥
10.015.01 उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः ।
10.015.01 असुं य ईयुर् अवृका Rutaj~jAs ते नो &वन्तु पितरो हवेषु
||
10.015.02 इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः
|
10.015.02 ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु
विक्षु ॥
10.015.03 आहम् pitRRun suvidatrA~M अवित्सि नपातं च विक्रमणं च
विष्णोः ।
10.015.03 बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त
इहागमिष्ठाः ॥
10.015.04 बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा
जुषध्वम् ।
10.015.04 त आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥
10.015.05 उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
10.015.05 ta A gamantu ta iha shruvantv adhi bruvantu te &vantv
अस्मान् ॥
10.015.06 आच्या जानु दक्षिणतो निषद्येमं yaj~jam अभि गृणीत
विश्वे ।
10.015.06 मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता
कराम ॥
10.015.07 आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय
|
10.015.07 पुत्रेभ्यः पितरस् तस्य वस्वः प्र यचत त इहोर्जं
दधात ॥
10.015.08 ये नः पूर्वे पितरः सोम्यासो &नूहिरे सोमपीथं
वसिष्ठाः ।
10.015.08 तेभिर् यमः संरराणो हवींष्य् उशन्न् उशद्भिः
प्रतिकामम् अत्तु ॥
10.015.09 ये तातृषुर् देवत्रा जेहमाना होत्राविद स्तोमतष्टासो
अर्कैः ।
10.015.09 आग्ने याहि सुविदत्रेभिर् arvA~g सत्यैः कव्यैः पितृभिर्
घर्मसद्भिः ॥
10.015.10 ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं
दधानाः ।
10.015.10 आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्
घर्मसद्भिः ॥
10.015.11 अग्निष्वात्ताः पितर एह गचत सदः-सदः सदत
सुप्रणीतयः ।
10.015.11 अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं
दधातन ॥
10.015.12 त्वम् अग्न ईळितो जातवेदो &वाळ् ळ्हव्यानि सुरभीणि कृत्वी
|
10.015.12 प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव
प्रयता हवींषि ॥
10.015.13 ये चेह पितरो ये च नेह यांश् च विद्म yA~M उ च न
प्रविद्म ।
10.015.13 त्वं वेत्थ यति ते जातवेदः स्वधाभिर् yaj~jaM सुकृतं
जुषस्व ॥
10.015.14 ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया
मादयन्ते ।
10.015.14 तेभिः स्वराळ् असुनीतिम् एतां यथावशं तन्वं कल्पयस्व
||
10.016.01 मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा
शरीरम् ।
10.016.01 यदा शृतं कृणवो जातवेदो &थेम् एनम् प्र हिणुतात्
पितृभ्यः ॥
10.016.02 शृतं यदा करसि जातवेदो &थेम् एनम् परि दत्तात्
पितृभ्यः ।
10.016.02 यदा गचात्य् असुनीतिम् एताम् अथा देवानां वशनीर् भवाति
||
10.016.03 सूर्यं चक्षुर् गचतु वातम् आत्मा द्यां च गच
पृथिवीं च धर्मणा ।
10.016.03 अपो वा गच यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा
शरीरैः ॥
10.016.04 अजो भागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते
अर्चिः ।
10.016.04 यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम्
उलोकम् ॥
10.016.05 अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति
स्वधाभिः ।
10.016.05 आयुर् वसान उप वेतु शेषः सं गचतां तन्वा जातवेदः
||
10.016.06 यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा
श्वापदः ।
10.016.06 अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो brAhmaNA~M
आविवेश ॥
10.016.07 अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा
मेदसा च ।
10.016.07 नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन्
parya~gkhayAte ||
10.016.08 इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत
सोम्यानाम् ।
10.016.08 एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते ॥
10.016.09 क्रव्यादम् अग्निम् प्र हिणोमि दूरं yamarAj~jo गचतु
रिप्रवाहः ।
10.016.09 इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्
||
10.016.10 यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरं
जातवेदसम् ।
10.016.10 तं हरामि pitRuyaj~jAya देवं स घर्मम् इन्वात् परमे
सधस्थे ॥
10.016.11 यो अग्निः क्रव्यवाहनः pitRRun यक्षद् ऋतावृधः ।
10.016.11 pred u हव्यानि वोचति देवेभ्यश् च पितृभ्य आ ॥
10.016.12 उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि ।
10.016.12 उशन्न् उशत आ वह pitRRun हविषे अत्तवे ॥
10.016.13 यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः ।
10.016.13 कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा ॥
10.016.14 शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
10.016.14 maNLookyA su सं गम इमं स्व् अग्निं हर्षय ॥
10.017.01 त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वम् भुवनं
सम् एति ।
10.017.01 यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥
10.017.02 अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर्
विवस्वते ।
10.017.02 उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना
सरण्यूः ॥
10.017.03 पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर्
भुवनस्य गोपाः ।
10.017.03 स त्वैतेभ्यः परि ददत् पितृभ्यो &ग्निर् देवेभ्यः
सुविदत्रियेभ्यः ॥
10.017.04 आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे
पुरस्तात् ।
10.017.04 यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता
दधातु ॥
10.017.05 पूषेमा आशा अनु वेद सर्वाः सो asmA~M अभयतमेन
नेषत् ।
10.017.05 स्वस्तिदा आघृणिः सर्ववीरो &प्रयुचन् पुर एतु प्रजानन्
||
10.017.06 प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे
पृथिव्याः ।
10.017.06 उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्
||
10.017.07 सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने
|
10.017.07 सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं
दात् ॥
10.017.08 सरस्वति या सरथं ययाथ स्वधाभिर् देवि पितृभिर्
मदन्ती ।
10.017.08 आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे ॥
10.017.09 सरस्वतीं याम् पितरो हवन्ते दक्षिणा yaj~jam
अभिनक्षमाणाः ।
10.017.09 सहस्रार्घम् इळो अत्र भागं रायस् पोषं यजमानेषु
धेहि ॥
10.017.10 आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः
पुनन्तु ।
10.017.10 विश्वं हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् A
पूत एमि ॥
10.017.11 द्रप्सश् चस्कन्द prathamA~M अनु द्यून् इमं च योनिम् अनु
यश् च पूर्वः ।
10.017.11 समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त
होत्राः ॥
10.017.12 यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया
उपस्थात् ।
10.017.12 अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा
वषट्कृतम् ॥
10.017.13 यस् ते द्रप्स स्कन्नो यस् ते अंशुर् अवश् च यः परः
स्रुचा ।
10.017.13 अयं देवो बृहस्पतिः सं तं si~jcatu राधसे ॥
10.017.14 पयस्वतीर् ओषधयः पयस्वन् मामकं वचः ।
10.017.14 अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत ॥
10.018.01 परम् मृत्यो अनु परेहि पन्थां यस् ते स्व इतरो देवयानात्
|
10.018.01 चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो
मोत वीरान् ॥
10.018.02 मृत्योः पदं योपयन्तो यद् ऐत द्राघीय आयुः प्रतरं
दधानाः ।
10.018.02 आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत
yaj~jiyAsaH ||
10.018.03 इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर्
नो अद्य ।
10.018.03 prA~jco अगाम नृतये हसाय द्राघीय आयुः प्रतरं
दधानाः ॥
10.018.04 इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो
अर्थम् एतम् ।
10.018.04 शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधताम्
पर्वतेन ॥
10.018.05 यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति
साधु ।
10.018.05 यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि
कल्पयैषाम् ॥
10.018.06 आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ
|
10.018.06 इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे
वः ॥
10.018.07 इमा नारीर् अविधवाः सुपत्नीर् A~jjanena सर्पिषा सं
विशन्तु ।
10.018.07 अनश्रवो &नमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥
10.018.08 उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष
एहि ।
10.018.08 हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम्
बभूथ ॥
10.018.09 धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय
|
10.018.09 अत्रैव त्वम् इह वयं सुवीरा विश्वा स्पृधो अभिमातीर्
जयेम ॥
10.018.10 उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीं
सुशेवाम् ।
10.018.10 ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर्
उपस्थात् ॥
10.018.11 उच् chva~jcasva पृथिवि मा नि बाधथाः सूपायनास्मै
भव soopava~jcanA |
10.018.11 माता पुत्रं यथा सिचाभ्य् एनम् भूम ऊर्णुहि ॥
10.018.12 ucchva~jcamAnA पृथिवी सु तिष्ठतु सहस्रम् मित उप हि
श्रयन्ताम् ।
10.018.12 ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः
सन्त्व् अत्र ॥
10.018.13 उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो
अहं रिषम् ।
10.018.13 एतां स्थूणाम् पितरो धारयन्तु ते &त्रा यमः सादना ते
मिनोतु ॥
10.018.14 प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः ।
10.018.14 प्रतीचीं जग्रभा वाचम् अश्वं रशनया यथा ॥
10.019.01 नि वर्तध्वम् मानु गातास्मान् सिषक्त रेवतीः ।
10.019.01 अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥
10.019.02 पुनर् एना नि वर्तय पुनर् एना न्य् आ कुरु ।
10.019.02 इन्द्र एणा नि यचत्व् अग्निर् एना उपाजतु ॥
10.019.03 पुनर् एता नि वर्तन्ताम् अस्मिन् पुष्यन्तु गोपतौ ।
10.019.03 इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥
10.019.04 यन् नियानं न्ययनं saMj~jAnaM यत् परायणम् ।
10.019.04 आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
10.019.05 य उदानळ् व्ययनं य उदानट् परायणम् ।
10.019.05 आवर्तनं निवर्तनम् अपि गोपा नि वर्तताम् ॥
10.019.06 A nivarta ni vartaya punar na indra gA dehi |
10.019.06 जीवाभिर् भुनजामहै ॥
10.019.07 परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।
10.019.07 ये देवाः के च yaj~jiyAs ते रय्या सं सृजन्तु नः ॥
10.019.08 A nivartana vartaya ni nivartana vartaya |
10.019.08 भूम्याश् चतस्रः प्रदिशस् ताभ्य एना नि वर्तय ॥
10.020.01 भद्रं नो अपि वातय मनः ॥
10.020.02 अग्निम् ईळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् ।
10.020.02 यस्य धर्मन् स्वर् एनीः सपर्यन्ति मातुर् ऊधः ॥
10.020.03 यम् आसा कृपनीळम् भासाकेतुं वर्धयन्ति ।
10.020.03 भ्राजते श्रेणिदन् ॥
10.020.04 अर्यो विशां गातुर् एति प्र यद् आनळ् दिवो अन्तान् ।
10.020.04 कविर् अभ्रं दीद्यानः ॥
10.020.05 जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा yaj~je ।
10.020.05 minvan sadma pura eti ||
10.020.06 स हि क्षेमो हविर् yaj~jaH श्रुष्टीद् अस्य गातुर् एति ।
10.020.06 अग्निं देवा वाशीमन्तम् ॥
10.020.07 yaj~jAsAhaM दुव इषे &ग्निम् पूर्वस्य शेवस्य ।
10.020.07 अद्रेः सूनुम् आयुम् आहुः ॥
10.020.08 नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः ।
10.020.08 अग्निं हविषा वर्धन्तः ॥
10.020.09 कृष्णः श्वेतो &रुषो यामो अस्य ब्रध्न ऋज्र उत शोणो
यशस्वान् ।
10.020.09 हिरण्यरूपं जनिता जजान ॥
10.020.10 एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः
सजोषाः ।
10.020.10 गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जं सुक्षितिं
विश्वम् आभाः ॥
10.021.01 आग्निं न स्ववृक्तिभिर् होतारं त्वा वृणीमहे ।
10.021.01 yaj~jAya स्तीर्णबर्हिषे वि वो मदे शीरम्
पावकशोचिषं विवक्षसे ॥
10.021.02 त्वाम् उ ते स्वाभुवः शुम्भन्त्य् अश्वराधसः ।
10.021.02 वेति त्वाम् उपसेचनी वि वो मद ऋजीतिर् अग्न आहुतिर्
विवक्षसे ॥
10.021.03 त्वे धर्माण आसते जुहूभिः si~jcateer इव ।
10.021.03 कृष्णा रूपाण्य् अर्जुना वि वो मदे विश्वा अधि श्रियो
धिषे विवक्षसे ॥
10.021.04 यम् अग्ने मन्यसे रयिं सहसावन्न् अमर्त्य ।
10.021.04 तम् आ नो वाजसातये वि वो मदे yaj~jeShu चित्रम् आ भरा
विवक्षसे ॥
10.021.05 अग्निर् जातो अथर्वणा विदद् विश्वानि काव्या ।
10.021.05 भुवद् दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो
विवक्षसे ॥
10.021.06 त्वां yaj~jeShv ईळते &ग्ने प्रयत्य् अध्वरे ।
10.021.06 त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे
विवक्षसे ॥
10.021.07 त्वां yaj~jeShv ऋत्विजं चारुम् अग्ने नि षेदिरे ।
10.021.07 घृतप्रतीकम् मनुषो वि वो मदे शुक्रं चेतिष्ठम्
अक्षभिर् विवक्षसे ॥
10.021.08 अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् ।
10.021.08 अभिक्रन्दन् वृषायसे वि वो मदे गर्भं दधासि जामिषु
विवक्षसे ॥
10.022.01 कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते ।
10.022.01 ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥
10.022.02 इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः ।
10.022.02 मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ ॥
10.022.03 महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः ।
10.022.03 भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम् ॥
10.022.04 युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः ।
10.022.04 स्यन्ता पथा विरुक्मता सृजान स्तोष्य् अध्वनः ॥
10.022.05 त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै ।
10.022.05 ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः ॥
10.022.06 अध ग्मन्तोशना पृचते वां कदर्था न आ गृहम् ।
10.022.06 आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम् ॥
10.022.07 आ न इन्द्र पृक्षसे &स्माकम् ब्रह्मोद्यतम् ।
10.022.07 तत् त्वा याचामहे &वः शुष्णं यद् धन्न् अमानुषम् ॥
10.022.08 अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः ।
10.022.08 त्वं तस्यामित्रहन् वधर् दासस्य दम्भय ॥
10.022.09 त्वं न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा ।
10.022.09 पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥
10.022.10 त्वं तान् वृत्रहत्ये चोदयो nRRun कार्पाणे शूर वज्रिवः
|
10.022.10 गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥
10.022.11 मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः ।
10.022.11 यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥
10.022.12 माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः
|
10.022.12 वयं-वयं त आसां सुम्ने स्याम वज्रिवः ॥
10.022.13 अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीर् उपस्पृशः ।
10.022.13 विद्याम यासाम् भुजो धेनूनां न वज्रिवः ॥
10.022.14 अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् ।
10.022.14 शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः ॥
10.022.15 पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः
सन् ।
10.022.15 उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस्
कृधी नः ॥
10.023.01 यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम्
|
10.023.01 प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर्
दयमानो वि राधसा ॥
10.023.02 हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा
वृत्रहा भुवत् ।
10.023.02 ऋभुर् वाज ऋभुक्षाः पत्यते शवो &व क्ष्णौमि दासस्य
नाम चित् ॥
10.023.03 यदा वज्रं हिरण्यम् इद् अथा रथं हरी यम् अस्य वहतो
वि सूरिभिः ।
10.023.03 आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य
दीर्घश्रवसस् पतिः ॥
10.023.04 सो चिन् नु वृष्टिर् यूथ्या स्वा sacA~M इन्द्रः श्मश्रूणि
हरिताभि प्रुष्णुते ।
10.023.04 अव वेति सुक्षयं सुते मधूद् इद् धूनोति वातो यथा
वनम् ॥
10.023.05 यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
10.023.05 तत्-तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं
वावृधे शवः ॥
10.023.06 स्तोमं त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमं
सुदानवे ।
10.023.06 विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुं न गोपाः
करामहे ॥
10.023.07 माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च
ऋषेः ।
10.023.07 विद्मा हि ते प्रमतिं देव जामिवद् अस्मे ते सन्तु सख्या
शिवानि ॥
10.024.01 इन्द्र सोमम् इमम् पिब मधुमन्तं चमू सुतम् ।
10.024.01 अस्मे रयिं नि धारय वि वो मदे सहस्रिणम् पुरूवसो
विवक्षसे ॥
10.024.02 त्वां yaj~jebhir उक्थैर् उप हव्येभिर् ईमहे ।
10.024.02 शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं
विवक्षसे ॥
10.024.03 यस् पतिर् वार्याणाम् असि रध्रस्य चोदिता ।
10.024.03 इन्द्र stotRRuNAm अविता वि वो मदे द्विषो नः पाह्य् अंहसो
विवक्षसे ॥
10.024.04 युवं शक्रा मायाविना समीची निर् अमन्थतम् ।
10.024.04 विमदेन यद् ईळिता नासत्या निरमन्थतम् ॥
10.024.05 विश्वे देवा अकृपन्त समीच्योर् निष्पतन्त्योः ।
10.024.05 नासत्याव् अब्रुवन् देवाः पुनर् आ वहताद् इति ॥
10.024.06 मधुमन् मे परायणम् मधुमत् पुनर् आयनम् ।
10.024.06 ता नो देवा देवतया युवम् मधुमतस् कृतम् ॥
10.025.01 भद्रं नो अपि वातय मनो दक्षम् उत क्रतुम् ।
10.025.01 अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे
विवक्षसे ॥
10.025.02 हृदिस्पृशस् त आसते विश्वेषु सोम धामसु ।
10.025.02 अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो
विवक्षसे ॥
10.025.03 उत व्रतानि सोम ते प्राहम् मिनामि पाक्या ।
10.025.03 अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद् वधाद्
विवक्षसे ॥
10.025.04 सम् उ प्र यन्ति धीतयः सर्गासो &vatA~M इव ।
10.025.04 क्रतुं नः सोम जीवसे वि वो मदे धारया camasA~M इव
विवक्षसे ॥
10.025.05 तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे ।
10.025.05 गृत्सस्य धीरास् तवसो वि वो मदे व्रजं गोमन्तम्
अश्विनं विवक्षसे ॥
10.025.06 पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् ।
10.025.06 समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना
विवक्षसे ॥
10.025.07 त्वं नः सोम विश्वतो गोपा अदाभ्यो भव ।
10.025.07 सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशंस ईशता
विवक्षसे ॥
10.025.08 त्वं नः सोम सुक्रतुर् वयोधेयाय जागृहि ।
10.025.08 क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अंहसो
विवक्षसे ॥
10.025.09 त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा ।
10.025.09 यत् सीं हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ
विवक्षसे ॥
10.025.10 अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः ।
10.025.10 अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्
विवक्षसे ॥
10.025.11 अयं विप्राय दाशुषे vAjA~M इयर्ति गोमतः ।
10.025.11 अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च
तारिषद् विवक्षसे ॥
10.026.01 प्र ह्य् अचा मनीषा स्पार्हा यन्ति नियुतः ।
10.026.01 प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥
10.026.02 यस्य त्यन् महित्वं वाताप्यम् अयं जनः ।
10.026.02 विप्र आ वंसद् धीतिभिश् चिकेत सुष्टुतीनाम् ॥
10.026.03 स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा ।
10.026.03 अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥
10.026.04 मंसीमहि त्वा वयम् अस्माकं देव पूषन् ।
10.026.04 मतीनां च साधनं विप्राणां चाधवम् ॥
10.026.05 प्रत्यर्धिर् yaj~jAnAm अश्वहयो रथानाम् ।
10.026.05 ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥
10.026.06 आधीषमाणायाः पतिः शुचायाश् च शुचस्य च ।
10.026.06 वासोवायो &वीनाम् आ वासांसि मर्मृजत् ॥
10.026.07 इनो वाजानाम् पतिर् इनः पुष्टीनां सखा ।
10.026.07 प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः ॥
10.026.08 आ ते रथस्य पूषन्न् अजा धुरं ववृत्युः ।
10.026.08 विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥
10.026.09 अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः ।
10.026.09 भुवद् वाजानां वृध इमं नः शृणवद् धवम् ॥
10.027.01 असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय
शिक्षम् ।
10.027.01 अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तम्
Abhum ||
10.027.02 यदीद् अहं युधये संनयान्य् अदेवयून् तन्वा शूशुजानान्
|
10.027.02 अमा ते तुम्रं वृषभम् पचानि तीव्रं सुतम् pa~jcadashaM
नि Shi~jcam ||
10.027.03 नाहं तं वेद य इति ब्रवीत्य् अदेवयून् समरणे
जघन्वान् ।
10.027.03 यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र
ब्रुवन्ति ॥
10.027.04 यद् aj~jAteShu वृजनेष्व् आसं विश्वे सतो मघवानो म
आसन् ।
10.027.04 जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते
पादगृह्य ॥
10.027.05 न वा उ मां वृजने वारयन्ते न पर्वतासो यद् अहम्
मनस्ये ।
10.027.05 मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम्
एजात् ॥
10.027.06 दर्शन् न्व् अत्र shRutapA~M अनिन्द्रान् बाहुक्षदः शरवे
पत्यमानान् ।
10.027.06 घृषुं वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो
ववृत्युः ॥
10.027.07 abhoor v aukSheer vy u Ayur AnaL दर्षन् नु पूर्वो अपरो
नु दर्षत् ।
10.027.07 द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष
||
10.027.08 गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश्
चरन्तीः ।
10.027.08 हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश्
चन्दयाते ॥
10.027.09 सं यद् वयं यवसादो जनानाम् अहं यवाद उर्वज्रे अन्तः ।
10.027.09 अत्रा युक्तो &वसातारम् इचाद् अथो अयुक्तं युनजद् ववन्वान्
||
10.027.10 अत्रेद् उ मे मंससे सत्यम् उक्तं द्विपाच् च यच् चतुष्पात्
संसृजानि ।
10.027.10 स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि
भजानि वेदः ॥
10.027.11 यस्यानक्षा दुहिता जात्व् आस कस् तां vidvA~M अभि मन्याते
अन्धाम् ।
10.027.11 कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा
वरेयात् ॥
10.027.12 कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण
|
10.027.12 भद्रा वधूर् भवति यत् सुपेशाः स्वयं सा मित्रं
वनुते जने चित् ॥
10.027.13 पत्तो जगार pratya~jcam अत्ति शीर्ष्णा शिरः प्रति
दधौ वरूथम् ।
10.027.13 आसीन ऊर्ध्वाम् उपसि क्षिणाति nya~g~g उत्तानाम् अन्व् एति
भूमिम् ॥
10.027.14 बृहन्न् अचायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति
गर्भः ।
10.027.14 अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर्
ऊधः ॥
10.027.15 सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम्
अजग्मिरन् ते ।
10.027.15 नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य्
अश्नः ॥
10.027.16 दशानाम् एकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय
|
10.027.16 गर्भम् माता सुधितं वक्षणास्व् अवेनन्तं तुषयन्ती
बिभर्ति ॥
10.027.17 पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन्
|
10.027.17 द्वा धनुम् बृहतीम् अप्स्व् अन्तः पवित्रवन्ता चरतः
पुनन्ता ॥
10.027.18 वि क्रोशनासो viShva~jca आयन् पचाति नेमो नहि पक्षद्
अर्धः ।
10.027.18 अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत्
सर्पिरन्नः ॥
10.027.19 अपश्यं ग्रामं वहमानम् आराद् अचक्रया स्वधया
वर्तमानम् ।
10.027.19 सिषक्त्य् अर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो
नवीयान् ॥
10.027.20 एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर्
in mamandhi |
10.027.20 आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो
बभूवान् ॥
10.027.21 अयं यो वज्रः पुरुधा विवृत्तो &वः सूर्यस्य बृहतः
पुरीषात् ।
10.027.21 श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस्
तरन्ति ॥
10.027.22 वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान्
पूरुषादः ।
10.027.22 अथेदं विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च
शिक्षत् ॥
10.027.23 देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद्
आयन् ।
10.027.23 त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकं वहतः
पुरीषम् ॥
10.027.24 सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः
समर्ये ।
10.027.24 आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न
मुच्यते ॥
10.028.01 विश्वो ह्य् अन्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम
|
10.028.01 जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तं
जगायात् ॥
10.028.02 स रोरुवद् वृषभस् tigmashRu~ggo वर्ष्मन् तस्थौ
वरिमन्न् आ पृथिव्याः ।
10.028.02 विश्वेष्व् एनं वृजनेषु पामि यो मे कुक्षी सुतसोमः
पृणाति ॥
10.028.03 अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वम्
एषाम् ।
10.028.03 पचन्ति ते vRuShabhA~M अत्सि तेषाम् पृक्षेण यन् मघवन्
हूयमानः ॥
10.028.04 इदं सु मे जरितर् आ चिकिद्धि प्रतीपं शापं नद्यो
वहन्ति ।
10.028.04 लोपाशः सिंहम् pratya~jcam अत्साः क्रोष्टा वराहं निर्
अतक्त कक्षात् ॥
10.028.05 कथा त एतद् अहम् आ चिकेतं गृत्सस्य पाकस् तवसो
मनीषाम् ।
10.028.05 त्वं नो vidvA~M ऋतुथा वि वोचो यम् अर्धं ते मघवन्
क्षेम्या धूः ॥
10.028.06 एवा हि मां तवसं वर्धयन्ति दिवश् चिन् मे बृहत
उत्तरा धूः ।
10.028.06 पुरू सहस्रा नि शिशामि साकम् अशत्रुं हि मा जनिता
जजान ॥
10.028.07 एवा हि मां तवसं jaj~jur उग्रं कर्मन्-कर्मन् वृषणम्
इन्द्र देवाः ।
10.028.07 वधीं वृत्रं वज्रेण मन्दसानो &प व्रजम् महिना
दाशुषे वम् ॥
10.028.08 देवास आयन् parashoo~Mr अबिभ्रन् वना वृश्चन्तो अभि
विळ्भिर् आयन् ।
10.028.08 नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटम् अनु तद्
दहन्ति ॥
10.028.09 शशः क्षुरम् pratya~jcaM जगाराद्रिं लोगेन व्य् अभेदम्
आरात् ।
10.028.09 बृहन्तं चिद् ऋहते रन्धयानि वयद् वत्सो वृषभं
शूशुवानः ॥
10.028.10 सुपर्ण इत्था नखम् आ सिषायावरुद्धः परिपदं न
सिंहः ।
10.028.10 निरुद्धश् चिन् महिषस् तर्ष्यावान् गोधा तस्मा अयथं
कर्षद् एतत् ॥
10.028.11 तेभ्यो गोधा अयथं कर्षद् एतद् ये ब्रह्मणः
प्रतिपीयन्त्य् अन्नैः ।
10.028.11 सिम उक्ष्णो &vasRuShTA~M अदन्ति स्वयम् बलानि तन्वः
शृणानाः ॥
10.028.12 एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्वः सोम
उक्थैः ।
10.028.12 नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम
वीरः ॥
10.029.01 वने न वा यो न्य् अधायि cAka~j चुचिर् वां स्तोमो भुरणाव्
अजीगः ।
10.029.01 यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः
क्षपावान् ॥
10.029.02 प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य
नृणाम् ।
10.029.02 अनु त्रिशोकः शतम् आवहन् nRRun कुत्सेन रथो यो असत्
ससवान् ॥
10.029.03 kas te mada indra rantyo bhood duro giro abhy ugro vi
धाव ।
10.029.03 कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमं राधो
अन्नैः ॥
10.029.04 कद् उ द्युम्नम् इन्द्र त्वावतो nRRun कया धिया करसे कन् न
आगन् ।
10.029.04 मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन्
मनीषाः ॥
10.029.05 प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव
gman |
10.029.05 गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र
प्रतिशिक्षन्त्य् अन्नैः ॥
10.029.06 मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी
काव्येन ।
10.029.06 वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये
मधूनि ॥
10.029.07 आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि
सत्यराधाः ।
10.029.07 स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः
पौंस्यैश् च ॥
10.029.08 vy AnaL इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय
पूर्वीः ।
10.029.08 आ स्मा रथं न पृतनासु तिष्ठ यम् भद्रया सुमत्या
चोदयासे ॥
10.030.01 प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अचा मनसो न प्रयुक्ति
|
10.030.01 महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा
सुवृक्तिम् ॥
10.030.02 अध्वर्यवो हविष्मन्तो हि भूताचाप इतोशतीर् उशन्तः
|
10.030.02 अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या
सुहस्ताः ॥
10.030.03 अध्वर्यवो &प इता समुद्रम् अपां नपातं हविषा यजध्वम्
|
10.030.03 स वो ददद् ऊर्मिम् अद्या सुपूतं तस्मै सोमम् मधुमन्तं
सुनोत ॥
10.030.04 यो अनिध्मो दीदयद् अप्स्व् अन्तर् यं विप्रास ईळते
अध्वरेषु ।
10.030.04 अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे
वीर्याय ॥
10.030.05 याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न
मर्यः ।
10.030.05 ता अध्वर्यो अपो अचा परेहि यद् Asi~jcA ओषधीभिः
पुनीतात् ॥
10.030.06 eved yoone yuvatayo namanta yad eem ushann ushateer ety
acha |
10.030.06 सं जानते मनसा सं चिकित्रे &ध्वर्यवो धिषणापश् च
देवीः ॥
10.030.07 यो वो वृताभ्यो अकृणोद् उलोकं यो वो मह्या अभिशस्तेर्
amu~jcat |
10.030.07 तस्मा इन्द्राय मधुमन्तम् ऊर्मिं देवमादनम् प्र
हिणोतनापः ॥
10.030.08 प्रास्मै हिनोत मधुमन्तम् ऊर्मिं गर्भो यो वः सिन्धवो
मध्व उत्सः ।
10.030.08 घृतपृष्ठम् ईळ्यम् अध्वरेष्व् आपो रेवतीः शृणुता
हवम् मे ॥
10.030.09 तं सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे
इयर्ति ।
10.030.09 मदच्युतम् औशानं नभोजाम् परि त्रितन्तुं विचरन्तम्
उत्सम् ॥
10.030.10 आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवं
चरन्तीः ।
10.030.10 ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः
सयोनीः ॥
10.030.11 हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम्
|
10.030.11 ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर्
भूतनास्मभ्यम् आपः ॥
10.030.12 आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम्
बिभृथामृतं च ।
10.030.12 रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते
वयो धात् ॥
10.030.13 प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयांसि बिभ्रतीर्
मधूनि ।
10.030.13 अध्वर्युभिर् मनसा संविदाना इन्द्राय सोमं सुषुतम्
भरन्तीः ॥
10.030.14 एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता
सखायः ।
10.030.14 नि बर्हिषि धत्तन सोम्यासो &पां नप्त्रा संविदानास एनाः
||
10.030.15 आग्मन्न् आप उशतीर् बर्हिर् एदं न्य् अध्वरे असदन्
देवयन्तीः ।
10.030.15 अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका
देवयज्या ॥
10.031.01 आ नो देवानाम् उप वेतु शंसो विश्वेभिस् तुरैर् अवसे
यजत्रः ।
10.031.01 तेभिर् वयं सुषखायो भवेम तरन्तो विश्वा दुरिता
स्याम ॥
10.031.02 परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा
विवासेत् ।
10.031.02 उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षम् मनसा
जगृभ्यात् ॥
10.031.03 अधायि धीतिर् अससृग्रम् अंशास् तीर्थे न दस्मम् उप
यन्त्य् ऊमाः ।
10.031.03 अभ्य् आनश्म सुवितस्य शूषं नवेदसो अमृतानाम् अभूम
||
10.031.04 नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता
जजान ।
10.031.04 भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् चदयद्
उत स्यात् ॥
10.031.05 इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा
समायन् ।
10.031.05 अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु
वाजाः ॥
10.031.06 अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः
|
10.031.06 अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः
||
10.031.07 किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी
निष्टतक्षुः ।
10.031.07 संतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त
||
10.031.08 नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी
बिभर्ति ।
10.031.08 त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न
हरितो वहन्ति ॥
10.031.09 स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहं न वातो वि ह वाति
भूम ।
10.031.09 मित्रो यत्र वरुणो अज्यमानो &ग्निर् वने न व्य् असृष्ट
शोकम् ॥
10.031.10 स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत
स्वगोपा ।
10.031.10 पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्यां गौर् जगार यद्
ध पृचान् ॥
10.031.11 उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त
वाजी ।
10.031.11 प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा
अपीपेत् ॥
10.032.01 प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् varA~M अभि
षु प्रसीदतः ।
10.032.01 अस्माकम् इन्द्र उभयं जुजोषति यत् सोम्यस्यान्धसो
बुबोधति ॥
10.032.02 वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा
पुरुष्टुत ।
10.032.02 ये त्वा वहन्ति मुहुर् adhvarA~M उप ते सु वन्वन्तु
vagvanA~M अराधसः ||
10.032.03 तद् इन् मे चन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम्
पित्रोर् अधीयति ।
10.032.03 जाया पतिं वहति वग्नुना सुमत् पुंस इद् भद्रो वहतुः
परिष्कृतः ॥
10.032.04 तद् इत् सधस्थम् अभि चारु दीधय गावो यच् चासन्
वहतुं न धेनवः ।
10.032.04 माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर्
इज् जनः ॥
10.032.05 प्र वो &चा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति
तुर्वणिः ।
10.032.05 जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः si~jcatA
मधु ॥
10.032.06 निधीयमानम् अपगूळ्हम् अप्सु प्र मे देवानां व्रतपा उवाच
|
10.032.06 इन्द्रो vidvA~M अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट
आगाम् ॥
10.032.07 अक्षेत्रवित् क्षेत्रविदं ह्य् अप्राट् स प्रइति
क्षेत्रविदानुशिष्टः ।
10.032.07 एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य्
a~jjaseenAm ||
10.032.08 अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः
|
10.032.08 एम् एनम् आप जरिमा युवानम् अहेळन् वसुः सुमना बभूव ॥
10.032.09 एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि ।
10.032.09 दान इद् वो मघवानः सो अस्त्व् अयं च सोमो हृदि यम्
बिभर्मि ॥
10.033.01 प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणम्
अन्तरेण ।
10.033.01 विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष
आसीत् ॥
10.033.02 सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः ।
10.033.02 नि बाधते अमतिर् नग्नता jasur ver na veveeyate matiH ||
10.033.03 मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो
|
10.033.03 सकृत् सु नो मघवन्न् इन्द्र मृळयाधा पितेव नो भव ॥
10.033.04 कुरुश्रवणम् आवृणि राजानं त्रासदस्यवम् ।
10.033.04 मंहिष्ठं वाघताम् ऋषिः ॥
10.033.05 यस्य मा हरितो रथे तिस्रो वहन्ति साधुया ।
10.033.05 स्तवै सहस्रदक्षिणे ॥
10.033.06 यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।
10.033.06 क्षेत्रं न रण्वम् ऊचुषे ॥
10.033.07 अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि ।
10.033.07 पितुष् टे अस्मि वन्दिता ॥
10.033.08 यद् ईशीयामृतानाम् उत वा मर्त्यानाम् ।
10.033.08 जीवेद् इन् मघवा मम ॥
10.033.09 न देवानाम् अति व्रतं शतात्मा चन जीवति ।
10.033.09 तथा युजा वि वावृते ॥
10.034.01 प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
10.034.01 सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम्
अचान् ॥
10.034.02 न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यम्
आसीत् ।
10.034.02 अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम्
||
10.034.03 द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते
मर्ळितारम् ।
10.034.03 अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम्
||
10.034.04 अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य्
अक्षः ।
10.034.04 पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम्
एतम् ॥
10.034.05 यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो &व हीये
सखिभ्यः ।
10.034.05 न्युप्ताश् च बभ्रवो वाचम् akrata~M एमीद् एषां निष्कृतं
जारिणीव ॥
10.034.06 सभाम् एति कितवः पृचमानो जेष्यामीति तन्वा
शूशुजानः ।
10.034.06 अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत A
कृतानि ॥
10.034.07 अक्षास इद् a~gkushino नितोदिनो निकृत्वानस् तपनास्
तापयिष्णवः ।
10.034.07 कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य
बर्हणा ॥
10.034.08 tripa~jcAshaH क्रीळति व्रात एषां देव इव सविता
सत्यधर्मा ।
10.034.08 उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत्
कृणोति ॥
10.034.09 नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं
सहन्ते ।
10.034.09 दिव्या a~ggArA इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्
दहन्ति ॥
10.034.10 जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व
स्वित् ।
10.034.10 ऋणावा बिभ्यद् धनम् इचमानो &न्येषाम् अस्तम् उप नक्तम्
एति ॥
10.034.11 स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च
योनिम् ।
10.034.11 पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते
वृषलः पपाद ॥
10.034.12 यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो
बभूव ।
10.034.12 तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद्
ऋतं वदामि ॥
10.034.13 अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु
मन्यमानः ।
10.034.13 तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम्
अर्यः ॥
10.034.14 मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि
धृष्णु ।
10.034.14 नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ
न्व् अस्तु ॥
10.035.01 अबुध्रम् उ त्य इन्द्रवन्तो अग्नयो ज्योतिर् भरन्त उषसो
व्युष्टिषु ।
10.035.01 मही द्यावापृथिवी चेतताम् अपो &द्या देवानाम् अव A
वृणीमहे ॥
10.035.02 दिवस्पृथिव्योर् अव आ वृणीमहे mAtRRun सिन्धून्
parvatA~j चर्यणावतः ।
10.035.02 अनागास्त्वं सूर्यम् उषासम् ईमहे भद्रं सोमः सुवानो
अद्या कृणोतु नः ॥
10.035.03 द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय
मातरा ।
10.035.03 उषा उचन्त्य् अप बाधताम् अघं स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.04 इयं न उस्रा प्रथमा सुदेव्यं रेवत् सनिभ्यो रेवती व्य्
उचतु ।
10.035.04 आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.05 प्र याः सिस्रते सूर्यस्य रश्मिभिर् ज्योतिर् भरन्तीर्
उषसो व्युष्टिषु ।
10.035.05 भद्रा नो अद्य श्रवसे व्य् उचत स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.06 अनमीवा उषस आ चरन्तु न उद् अग्नयो जिहतां ज्योतिषा
बृहत् ।
10.035.06 आयुक्षाताम् अश्विना तूतुजिं रथं स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.07 श्रेष्ठं नो अद्य सवितर् वरेण्यम् भागम् आ सुव स हि
रत्नधा असि ।
10.035.07 रायो जनित्रीं धिषणाम् उप ब्रुवे स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.08 पिपर्तु मा तद् ऋतस्य प्रवाचनं देवानां यन् मनुष्या
अमन्महि ।
10.035.08 विश्वा इद् उस्रा स्पळ् उद् एति सूर्यः स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.09 अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः
साध ईमहे ।
10.035.09 आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.10 आ नो बर्हिः सधमादे बृहद् दिवि devA~M ईळे सादया सप्त
hotRRun |
10.035.10 इन्द्रम् मित्रं वरुणं सातये भगं स्वस्त्य् अग्निं
समिधानम् ईमहे ॥
10.035.11 त आदित्या आ गता सर्वतातये वृधे नो yaj~jam अवता
सजोषसः ।
10.035.11 बृहस्पतिम् पूषणम् अश्विना भगं स्वस्त्य् अग्निं
समिधानम् ईमहे ॥
10.035.12 तन् नो देवा यचत सुप्रवाचनं चर्दिर् आदित्याः सुभरं
नृपाय्यम् ।
10.035.12 पश्वे तोकाय तनयाय जीवसे स्वस्त्य् अग्निं समिधानम्
ईमहे ॥
10.035.13 विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः
समिद्धाः ।
10.035.13 विश्वे नो देवा अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो
अस्मे ॥
10.035.14 यं देवासो &वथ वाजसातौ यं त्रायध्वे यम् पिपृथात्य्
अंहः ।
10.035.14 यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये
तुरासः ॥
10.036.01 उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो
अर्यमा ।
10.036.01 इन्द्रं हुवे मरुतः parvatA~M अप आदित्यान् द्यावापृथिवी
अपः स्वः ॥
10.036.02 द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम्
अंहसो रिषः ।
10.036.02 मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.03 विश्वस्मान् नो अदितिः पात्व् अंहसो माता मित्रस्य वरुणस्य
रेवतः ।
10.036.03 स्वर्वज् ज्योतिर् अवृकं नशीमहि तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.04 ग्रावा वदन्न् अप रक्षांसि सेधतु दुष्वप्न्यं निरृतिं
विश्वम् अत्रिणम् ।
10.036.04 आदित्यं शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.05 एन्द्रो बर्हिः सीदतु पिन्वताम् इळा बृहस्पतिः सामभिर्
ऋक्वो अर्चतु ।
10.036.05 सुप्रकेतं जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.06 दिविस्पृशं yaj~jam अस्माकम् अश्विना जीराध्वरं कृणुतं
सुम्नम् इष्टये ।
10.036.06 प्राचीनरश्मिम् आहुतं घृतेन तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.07 उप ह्वये सुहवम् मारुतं गणम् पावकम् ऋष्वं सख्याय
शम्भुवम् ।
10.036.07 रायस् पोषं सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.08 अपाम् पेरुं जीवधन्यम् भरामहे देवाव्यं सुहवम्
अध्वरश्रियम् ।
10.036.08 सुरश्मिं सोमम् इन्द्रियं यमीमहि तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.09 सनेम तत् सुसनिता सनित्वभिर् वयं जीवा जीवपुत्रा
अनागसः ।
10.036.09 ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.10 ये स्था मनोर् yaj~jiyAs ते शृणोतन यद् वो देवा ईमहे
तद् ददातन ।
10.036.10 जैत्रं क्रतुं रयिमद् वीरवद् यशस् तद् देवानाम् अवो
अद्या वृणीमहे ॥
10.036.11 महद् अद्य महताम् आ वृणीमहे &वो देवानाम् बृहताम्
अनर्वणाम् ।
10.036.11 यथा वसु वीरजातं नशामहै तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.12 महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे
स्वस्तये ।
10.036.12 श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या
वृणीमहे ॥
10.036.13 ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य
देवाः ।
10.036.13 ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम्
अस्मे ॥
10.036.14 सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात्
सविताधरात्तात् ।
10.036.14 सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम्
आयुः ॥
10.037.01 नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं
सपर्यत ।
10.037.01 दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय
शंसत ॥
10.037.02 सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न्
अहानि च ।
10.037.02 विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद्
एति सूर्यः ॥
10.037.03 न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै
रथर्यसि ।
10.037.03 प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि
सूर्य ॥
10.037.04 येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम्
उदियर्षि भानुना ।
10.037.04 तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्वप्न्यं
सुव ॥
10.037.05 विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेळयन्न् उच्चरसि
स्वधा अनु ।
10.037.05 यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत
क्रतुम् ॥
10.037.06 तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो
हवं वचः ।
10.037.06 मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो
जरणाम् अशीमहि ॥
10.037.07 विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा
अनागसः ।
10.037.07 udyantaM tvA mitramaho dive-dive jyog jeevAH prati
pashyema soorya ||
10.037.08 महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-
चक्षुषे मयः ।
10.037.08 आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति
पश्येम सूर्य ॥
10.037.09 यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते
अक्तुभिः ।
10.037.09 अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि
||
10.037.10 शं नो भव चक्षसा शं नो अह्ना शम् भानुना शं हिमा
शं घृणेन ।
10.037.10 यथा शम् adhva~j चम् असद् दुरोणे तत् सूर्य द्रविणं
धेहि चित्रम् ॥
10.037.11 अस्माकं देवा उभयाय जन्मने शर्म यचत द्विपदे
चतुष्पदे ।
10.037.11 अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो
दधातन ॥
10.037.12 यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती
देवहेळनम् ।
10.037.12 अरावा यो नो अभि दुचुनायते तस्मिन् तद् एनो वसवो नि
धेतन ॥
10.038.01 अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि
प्राव सातये ।
10.038.01 यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति
दिद्यवो नृषाह्ये ॥
10.038.02 स नः क्षुमन्तं सदने व्य् ऊर्णुहि गोअर्णसं रयिम् इन्द्र
श्रवाय्यम् ।
10.038.02 स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद्
वसो कृधि ॥
10.038.03 यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति ।
10.038.03 अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयं तान्
वनुयाम संगमे ॥
10.038.04 yo dabhrebhir havyo yash ca bhooribhir yo abheeke
वरिवोविन् नृषाह्ये ।
10.038.04 तं विखादे सस्निम् अद्य श्रुतं नरम् arvA~jcam इन्द्रम्
अवसे करामहे ॥
10.038.05 स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ
रध्रचोदनम् ।
10.038.05 प्र mu~jcasva परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर्
बद्ध आसते ॥
10.039.01 यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो
हविष्मता ।
10.039.01 शश्वत्तमासस् तम् उ वाम् इदं वयम् पितुर् न नाम सुहवं
हवामहे ॥
10.039.02 चोदयतं सूनृताः पिन्वतं धिय उत् पुरंधीर् ईरयतं
तद् उश्मसि ।
10.039.02 यशसम् भागं कृणुतं नो अश्विना सोमं न चारुम्
मघवत्सु नस् कृतम् ॥
10.039.03 अमाजुरश् चिद् भवथो युवम् भगो &नाशोश् चिद्
अवितारापमस्य चित् ।
10.039.03 अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा
रुतस्य चित् ॥
10.039.04 युवं च्यवानं सनयं यथा रथम् पुनर् युवानं
चरथाय तक्षथुः ।
10.039.04 निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वां
सवनेषु प्रवाच्या ॥
10.039.05 पुराणा वां वीर्या प्र ब्रवा जने &थो हासथुर् भिषजा
मयोभुवा ।
10.039.05 ता वां नु नव्याव् अवसे करामहे &यं नासत्या श्रद् अरिर्
यथा दधत् ॥
10.039.06 इयं वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यं
शिक्षतम् ।
10.039.06 अनापिर् aj~jA असजात्यामतिः पुरा तस्या अभिशस्तेर् अव
स्पृतम् ॥
10.039.07 युवं रथेन विमदाय शुन्ध्युवं न्य् ऊहथुः
पुरुमित्रस्य योषणाम् ।
10.039.07 युवं हवं वध्रिमत्या अगचतं युवं सुषुतिं चक्रथुः
पुरंधये ॥
10.039.08 युवं विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतं
युवद् वयः ।
10.039.08 युवं वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवं सद्यो विश्पलाम्
एतवे कृथः ॥
10.039.09 युवं ह रेभं वृषणा गुहा हितम् उद् ऐरयतम्
ममृवांसम् अश्विना ।
10.039.09 युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तं चक्रथुः
सप्तवध्रये ॥
10.039.10 युवं श्वेतम् पेदवे &श्विनाश्वं नवभिर् वाजैर् नवती
च वाजिनम् ।
10.039.10 चर्कृत्यं ददथुर् द्रावयत्सखम् भगं न नृभ्यो
हव्यम् मयोभुवम् ॥
10.039.11 न तं राजानाव् अदिते कुतश् चन नांहो अश्नोति दुरितं
नकिर् भयम् ।
10.039.11 यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः
पत्न्या सह ॥
10.039.12 आ तेन यातम् मनसो जवीयसा रथं यं वाम् ऋभवश्
चक्रुर् अश्विना ।
10.039.12 यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने
विवस्वतः ॥
10.039.13 ता वर्तिर् यातं जयुषा वि पर्वतम् अपिन्वतं शयवे
धेनुम् अश्विना ।
10.039.13 वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवं शचीभिर्
ग्रसिताम् amu~jcatam ||
10.039.14 एतं वां स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम्
|
10.039.14 न्य् अमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं
दधानाः ॥
10.040.01 रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय
भूषति ।
10.040.01 prAtaryAvANaM vibhvaM vishe-vishe vastor-vastor vahamAnaM
धिया शमि ॥
10.040.02 कुह स्विद् दोषा कुह वस्तोर् अश्विना कुहाभिपित्वं करतः
कुहोषतुः ।
10.040.02 को वां शयुत्रा विधवेव देवरम् मर्यं न योषा कृणुते
सधस्थ आ ॥
10.040.03 प्रातर् जरेथे जरणेव कापया vastor-vastor yajatA
गचथो गृहम् ।
10.040.03 कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव
गचथः ॥
10.040.04 युवाम् मृगेव वारणा मृगण्यवो दोषा वस्तोर् हविषा नि
ह्वयामहे ।
10.040.04 युवं होत्राम् ऋतुथा जुह्वते नरेषं जनाय वहथः
शुभस् पती ॥
10.040.05 युवां ह घोषा पर्य् अश्विना यती rAj~ja ऊचे दुहिता
पृचे वां नरा ।
10.040.05 भूतम् मे अह्न उत भूतम् अक्तवे &श्वावते रथिने
शक्तम् अर्वते ॥
10.040.06 युवं कवी ष्ठः पर्य् अश्विना रथं विशो न कुत्सो
jaritur nashAyathaH |
10.040.06 युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतं
न योषणा ॥
10.040.07 युवं ह भुज्युं युवम् अश्विना वशं युवं shi~jjAram
उशनाम् उपारथुः ।
10.040.07 युवो ररावा परि सख्यम् आसते युवोर् अहम् अवसा सुम्नम् A
चके ॥
10.040.08 युवं ह कृशं युवम् अश्विना शयुं युवं विधन्तं
विधवाम् उरुष्यथः ।
10.040.08 युवं सनिभ्य स्तनयन्तम् अश्विनाप व्रजम् ऊर्णुथः
सप्तास्यम् ॥
10.040.09 जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधो
दंसना अनु ।
10.040.09 आस्मै रीयन्ते निवनेव सिन्धवो &स्मा अह्ने भवति तत्
पतित्वनम् ॥
10.040.10 जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घाम् अनु प्रसितिं
दीधियुर् नरः ।
10.040.10 वामम् पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः
परिष्वजे ॥
10.040.11 न तस्य विद्म तद् उ षु प्र वोचत युवा ह यद् युवत्याः
क्षेति योनिषु ।
10.040.11 प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तद्
उश्मसि ॥
10.040.12 आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा
अयंसत ।
10.040.12 अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो duryA~M
अशीमहि ॥
10.040.13 ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं
vacasyave |
hatam ||
10.040.14 क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते
शुभस् पती ।
10.040.14 क ईं नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य
वा गृहम् ॥
10.041.01 समानम् उ त्यम् पुरुहूतम् उक्थ्यं रथं त्रिचक्रं सवना
गनिग्मतम् ।
10.041.01 परिज्मानं विदथ्यं सुवृक्तिभिर् वयं व्युष्टा उषसो
हवामहे ॥
10.041.02 प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणम्
मधुवाहनं रथम् ।
10.041.02 विशो येन गचथो यज्वरीर् नरा कीरेश् चिद् yaj~jaM
होतृमन्तम् अश्विना ॥
10.041.03 अध्वर्युं वा मधुपाणिं सुहस्त्यम् अग्निधं वा
धृतदक्षं दमूनसम् ।
10.041.03 विप्रस्य वा यत् सवनानि गचथो &त आ यातम् मधुपेयम्
अश्विना ॥
10.042.01 अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा
स्तोमम् अस्मै ।
10.042.01 वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम
इन्द्रम् ॥
10.042.02 दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम्
इन्द्रम् ।
10.042.02 कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय
शूरम् ॥
10.042.03 किम् a~gga त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं
त्वा शृणोमि ।
10.042.03 अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा
भरा नः ॥
10.042.04 त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते
समीके ।
10.042.04 अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि
शूरः ॥
10.042.05 धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् somA~M आसुनोति
प्रयस्वान् ।
10.042.05 तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति
हन्ति वृत्रम् ॥
10.042.06 यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा
कामम् अस्मे ।
10.042.06 आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या
नमन्ताम् ॥
10.042.07 आराच् चत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः
पुरुहूत तेन ।
10.042.07 अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे
वाजरत्नाम् ॥
10.042.08 प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास
इन्द्रम् ।
10.042.08 नाह दामानम् मघवा नि यंसन् नि सुन्वते वहति भूरि
वामम् ॥
10.042.09 उत प्रहाम् अतिदीव्या जयाति कृतं यच् च्वघ्नी विचिनोति
काले ।
10.042.09 यो देवकामो न धना रुणद्धि सम् इत् तं राया सृजति
स्वधावान् ॥
10.042.10 गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत
विश्वाम् ।
10.042.10 वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम
||
10.042.11 बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद्
अघायोः ।
10.042.11 इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः
कृणोतु ॥
10.043.01 अचा म इन्द्रम् मतयः स्वर्विदः सध्रीचीर् विश्वा
उशतीर् अनूषत ।
10.043.01 परि ष्वजन्ते जनयो यथा पतिम् मर्यं न शुन्ध्युम्
मघवानम् ऊतये ॥
10.043.02 न घा त्वद्रिग् अप वेति मे मनस् त्वे इत् कामम् पुरुहूत
शिश्रय ।
10.043.02 राजेव दस्म नि षदो &धि बर्हिष्य् अस्मिन् सु सोमे &वपानम्
अस्तु ते ॥
10.043.03 विषूवृद् इन्द्रो अमतेर् उत क्षुधः स इद् रायो मघवा
वस्व ईशते ।
10.043.03 तस्येद् इमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति
वृषभस्य शुष्मिणः ॥
10.043.04 वयो न वृक्षं सुपलाशम् आसदन् सोमास इन्द्रम् मन्दिनश्
चमूषदः ।
10.043.04 प्रैषाम् अनीकं शवसा दविद्युतद् विदत् स्वर् मनवे
ज्योतिर् आर्यम् ॥
10.043.05 कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा
सूर्यं जयत् ।
10.043.05 न तत् ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत
नूतनः ॥
10.043.06 विशं-विशम् मघवा पर्य् अशायत जनानां धेना
अवचाकशद् वृषा ।
10.043.06 यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः
सहते पृतन्यतः ॥
10.043.07 आपो न सिन्धुम् अभि यत् समक्षरन् सोमास इन्द्रं कुल्या
इव ह्रदम् ।
10.043.07 वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर् दिव्येन
दानुना ॥
10.043.08 वृषा न क्रुद्धः पतयद् रजस्स्व् आ यो अर्यपत्नीर्
अकृणोद् इमा अपः ।
10.043.08 स सुन्वते मघवा जीरदानवे &विन्दज् ज्योतिर् मनवे
हविष्मते ॥
10.043.09 उज् जायताम् परशुर् ज्योतिषा सह भूया ऋतस्य सुदुघा
पुराणवत् ।
10.043.09 वि रोचताम् अरुषो भानुना शुचिः स्वर् ण शुक्रं
शुशुचीत सत्पतिः ॥
10.043.10 गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत
विश्वाम् ।
10.043.10 वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम
||
10.043.11 बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद्
अघायोः ।
10.043.11 इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः
कृणोतु ॥
10.044.01 आ यात्व् इन्द्रः स्वपतिर् मदाय यो धर्मणा तूतुजानस्
तुविष्मान् ।
10.044.01 प्रत्वक्षाणो अति विश्वा सहांस्य् अपारेण महता वृष्ण्येन
||
10.044.02 सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते
गभस्तौ ।
10.044.02 शीभं राजन् सुपथा याह्य् arvA~g वर्धाम ते पपुषो
वृष्ण्यानि ॥
10.044.03 एन्द्रवाहो नृपतिं वज्रबाहुम् उग्रम् उग्रासस् तविषास एनम्
|
10.044.03 प्रत्वक्षसं वृषभं सत्यशुष्मम् एम् अस्मत्रा
सधमादो वहन्तु ॥
10.044.04 एवा पतिं द्रोणसाचं सचेतसम् ऊर्ज स्कम्भं धरुण A
वृषायसे ।
10.044.04 ओजः कृष्व सं गृभाय त्वे अप्य् असो यथा केनिपानाम् इनो
वृधे ॥
10.044.05 गमन्न् अस्मे वसून्य् आ हि शंसिषं स्वाशिषम् भरम् A
याहि सोमिनः ।
10.044.05 त्वम् ईशिषे सास्मिन्न् आ सत्सि बर्हिष्य् अनाधृष्या तव
पात्राणि धर्मणा ॥
10.044.06 पृथक् प्रायन् प्रथमा देवहूतयो &कृण्वत श्रवस्यानि
दुष्टरा ।
10.044.06 न ये शेकुर् yaj~jiyAM नावम् आरुहम् ईर्मैव ते न्य्
अविशन्त केपयः ॥
10.044.07 एवैवापाग् अपरे सन्तु दूळ्ह्यो &श्वा येषां दुर्युज
आयुयुज्रे ।
10.044.07 इत्था ये प्राग् उपरे सन्ति दावने पुरूणि यत्र वयुनानि
भोजना ॥
10.044.08 giree~Mr अज्रान् rejamAnA~M अधारयद् द्यौः क्रन्दद्
अन्तरिक्षाणि कोपयत् ।
10.044.08 समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद
उक्थानि शंसति ॥
10.044.09 इमम् बिभर्मि सुकृतं ते a~gkushaM येनारुजासि maghava~j
चफारुजः ।
10.044.09 अस्मिन् सु ते सवने अस्त्व् ओक्यं सुत इष्टौ मघवन् बोध्य्
आभगः ॥
10.044.10 गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत
विश्वाम् ।
10.044.10 वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम
||
10.044.11 बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद्
अघायोः ।
10.044.11 इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः
कृणोतु ॥
10.045.01 दिवस् परि प्रथमं jaj~je अग्निर् अस्मद् द्वितीयम् परि
जातवेदाः ।
10.045.01 तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते
स्वाधीः ॥
10.045.02 विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता
पुरुत्रा ।
10.045.02 विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत
आजगन्थ ॥
10.045.03 समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न
ऊधन् ।
10.045.03 तृतीये त्वा रजसि तस्थिवांसम् अपाम् उपस्थे महिषा
अवर्धन् ॥
10.045.04 अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः
sama~jjan |
10.045.04 सद्यो jaj~jAno वि हीम् इद्धो अख्यद् आ रोदसी भानुना
भात्य् अन्तः ॥
10.045.05 श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः
सोमगोपाः ।
10.045.05 वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम्
इधानः ॥
10.045.06 विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज्
जायमानः ।
10.045.06 वीळुं चिद् अद्रिम् अभिनत् parAya~j जना यद् अग्निम् अयजन्त
pa~jca ||
10.045.07 उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि
|
10.045.07 इयर्ति धूमम् अरुषम् भरिभ्रद् उच् चुक्रेण शोचिषा
द्याम् इनक्षन् ॥
10.045.08 दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये
रुचानः ।
10.045.08 अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत्
सुरेताः ॥
10.045.09 यस् ते अद्य कृणवद् भद्रशोचे &पूपं देव घृतवन्तम्
अग्ने ।
10.045.09 प्र तं नय प्रतरं वस्यो अचाभि सुम्नं देवभक्तं
यविष्ठ ॥
10.045.10 आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज
शस्यमाने ।
10.045.10 प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज्
जनित्वैः ॥
10.045.11 त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि ।
10.045.11 त्वया सह द्रविणम् इचमाना व्रजं गोमन्तम् उशिजो वि
वव्रुः ॥
10.045.12 अस्ताव्य् अग्निर् नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः
|
10.045.12 अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे
सुवीरम् ॥
10.046.01 प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे
|
10.046.01 दधिर् यो धायि स ते वयांसि यन्ता वसूनि विधते
तनूपाः ॥
10.046.02 इमं विधन्तो अपां सधस्थे पशुं न नष्टम् पदैर् अनु
gman |
10.046.02 गुहा चतन्तम् उशिजो नमोभिर् इचन्तो धीरा भृगवो
&विन्दन् ॥
10.046.03 इमं त्रितो भूर्य् अविन्दद् इचन् वैभूवसो मूर्धन्य्
अघ्न्यायाः ।
10.046.03 स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति
रोचनस्य ॥
10.046.04 मन्द्रं होतारम् उशिजो नमोभिः prA~jcaM yaj~jaM नेतारम्
अध्वराणाम् ।
10.046.04 विशाम् अकृण्वन्न् अरतिम् पावकं हव्यवाहं दधतो
मानुषेषु ॥
10.046.05 प्र भूर् जयन्तम् महां विपोधाम् मूरा अमूरम् पुरां
दर्माणम् ।
10.046.05 नयन्तो गर्भं वनां धियं धुर् हिरिश्मश्रुं नार्वाणं
धनर्चम् ॥
10.046.06 नि पस्त्यासु त्रित स्तभूयन् परिवीतो योनौ सीदद् अन्तः
|
10.046.06 अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैर् ईयते
nRRun ||
10.046.07 अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
10.046.07 श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न
सोमाः ॥
10.046.08 प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा
पृथिव्याः ।
10.046.08 तम् आयवः शुचयन्तम् पावकम् मन्द्रं होतारं दधिरे
यजिष्ठम् ॥
10.046.09 द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो
यं सहोभिः ।
10.046.09 ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे
यजत्रम् ॥
10.046.10 यं त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो
यजत्रम् ।
10.046.10 स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सं
हि पूर्वीः ॥
10.047.01 जगृभ्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते
वसूनाम् ।
10.047.01 विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं
वृषणं रयिं दाः ॥
10.047.02 स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं
रयीणाम् ।
10.047.02 चर्कृत्यं शंस्यम् भूरिवारम् अस्मभ्यं चित्रं वृषणं
रयिं दाः ॥
10.047.03 सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम्
पृथुबुध्नम् इन्द्र ।
10.047.03 श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं
वृषणं रयिं दाः ॥
10.047.04 सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं
सुदक्षम् ।
10.047.04 दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं
वृषणं रयिं दाः ॥
10.047.05 अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम्
इन्द्र ।
10.047.05 भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं
वृषणं रयिं दाः ॥
10.047.06 प्र सप्तगुम् ऋतधीतिं सुमेधाम् बृहस्पतिम् मतिर् अचा
जिगाति ।
10.047.06 य A~ggiraso नमसोपसद्यो &स्मभ्यं चित्रं वृषणं
रयिं दाः ॥
10.047.07 वनीवानो मम दूतास इन्द्रं स्तोमाश् चरन्ति सुमतीर्
इयानाः ।
10.047.07 हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं
रयिं दाः ॥
10.047.08 यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं
जनानाम् ।
10.047.08 अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं
वृषणं रयिं दाः ॥
10.048.01 अहम् भुवं वसुनः पूर्व्यस् पतिर् अहं धनानि सं जयामि
शश्वतः ।
10.048.01 मां हवन्ते पितरं न जन्तवो &हं दाशुषे वि भजामि
भोजनम् ॥
10.048.02 अहम् इन्द्रो रोधो वक्षो अथर्वणस् त्रिताय गा अजनयम्
अहेर् अधि ।
10.048.02 अहं दस्युभ्यः परि नृम्णम् आ ददे गोत्रा शिक्षन्
दधीचे मातरिश्वने ॥
10.048.03 मह्यं त्वष्टा वज्रम् अतक्षद् आयसम् मयि देवासो &वृजन्न्
अपि क्रतुम् ।
10.048.03 ममानीकं सूर्यस्येव दुष्टरम् माम् आर्यन्ति कृतेन
कर्त्वेन च ॥
10.048.04 अहम् एतं गव्ययम् अश्व्यम् पशुम् पुरीषिणं सायकेना
हिरण्ययम् ।
10.048.04 पुरू सहस्रा नि शिशामि दाशुषे यन् मा सोमास उक्थिनो
अमन्दिषुः ॥
10.048.05 अहम् इन्द्रो न परा जिग्य इद् धनं न मृत्यवे &व तस्थे
कदा चन ।
10.048.05 सोमम् इन् मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये
रिषाथन ॥
10.048.06 अहम् etA~j चाश्वसतो द्वा-द्वेन्द्रं ये वज्रं युधये
&कृण्वत ।
10.048.06 AhvayamAnA~M अव हन्मनाहनं दृळ्हा वदन्न् अनमस्युर्
नमस्विनः ॥
10.048.07 अभीदम् एकम् एको अस्मि निष्षाळ् अभी द्वा किम् उ त्रयः
करन्ति ।
10.048.07 खले न पर्षान् प्रति हन्मि भूरि किम् मा निन्दन्ति
शत्रवो &निन्द्राः ॥
10.048.08 अहं gu~ggubhyo अतिथिग्वम् इष्करम् इषं न वृत्रतुरं
विक्षु धारयम् ।
10.048.08 यत् पर्णयघ्न उत वा kara~jjahe प्राहम् महे वृत्रहत्ये
अशुश्रवि ॥
10.048.09 प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या
कृणुत द्विता ।
10.048.09 दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम्
उक्थ्यं करम् ॥
10.048.10 प्र नेमस्मिन् ददृशे सोमो अन्तर् गोपा नेमम् आविर् अस्था
कृणोति ।
10.048.10 स tigmashRu~ggaM वृषभं युयुत्सन् द्रुहस् तस्थौ
बहुले बद्धो अन्तः ॥
10.048.11 आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम
|
10.048.11 ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम्
अषाळ्हम् ॥
10.049.01 अहं दां गृणते पूर्व्यं वस्व् अहम् ब्रह्म कृणवम् मह्यं
वर्धनम् ।
10.049.01 अहम् भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्
भरे ॥
10.049.02 मां धुर् इन्द्रं नाम देवता दिवश् च ग्मश् चापां च
जन्तवः ।
10.049.02 अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे
धृष्ण्व् आ ददे ॥
10.049.03 अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम्
आभिर् ऊतिभिः ।
10.049.03 अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं
नाम दस्यवे ॥
10.049.04 अहम् पितेव vetasoo~Mr अभिष्टये तुग्रं कुत्साय स्मदिभं
च रन्धयम् ।
10.049.04 अहम् भुवं यजमानस्य राजनि प्र यद् भरे तुजये न
प्रियाधृषे ॥
10.049.05 अहं रन्धयम् मृगयं श्रुतर्वणे यन् माजिहीत वयुना
चनानुषक् ।
10.049.05 अहं वेशं नम्रम् आयवे &करम् अहं सव्याय पळ्गृभिम्
अरन्धयम् ॥
10.049.06 अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं
वृत्रहारुजम् ।
10.049.06 यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो
रोचनाकरम् ॥
10.049.07 अहं सूर्यस्य परि याम्य् आशुभिः प्रैतशेभिर् वहमान
ओजसा ।
10.049.07 यन् मा सावो मनुष आह निर्णिज ऋधक् कृषे दासं
कृत्व्यं हथैः ॥
10.049.08 अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा
तुर्वशं यदुम् ।
10.049.08 अहं न्य् अन्यं सहसा सहस् करं नव व्राधतो नवतिं च
वक्षयम् ॥
10.049.09 अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां
सीरा अधि ।
10.049.09 अहम् अर्णांसि वि तिरामि सुक्रतुर् युधा विदम् मनवे गातुम्
इष्टये ॥
10.049.10 अहं तद् आसु धारयं यद् आसु न देवश् चन
त्वष्टाधारयद् रुशत् ।
10.049.10 स्पार्हं गवाम् ऊधस्सु वक्षणास्व् आ मधोर् मधु श्वात्र्यं
सोमम् आशिरम् ॥
10.049.11 एवा devA~M इन्द्रो विव्ये nRRun प्र च्यौत्नेन मघवा
सत्यराधाः ।
10.049.11 विश्वेत् ता ते हरिवः शचीवो &भि तुरासः स्वयशो
गृणन्ति ॥
10.050.01 प्र वो महे मन्दमानायान्धसो &र्चा विश्वानराय
विश्वाभुवे ।
10.050.01 इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च
रोदसी सपर्यतः ॥
10.050.02 सो चिन् नु सख्या नर्य इन स्तुतश् चर्कृत्य इन्द्रो मावते
नरे ।
10.050.02 विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व् अभि
शूर मन्दसे ॥
10.050.03 के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यम्
इयक्षान् ।
10.050.03 के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये
||
10.050.04 भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु
yaj~jiyaH |
10.050.04 भुवो nRRuMsh च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च
मन्त्रो विश्वचर्षणे ॥
10.050.05 अवा नु कं ज्यायान् yaj~javanaso महीं त ओमात्रां कृष्टयो
विदुः ।
10.050.05 असो नु कम् अजरो वर्धाश् च विश्वेद् एता सवना तूतुमा
कृषे ॥
10.050.06 एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि
दधिषे ।
10.050.06 वराय ते पात्रं धर्मणे तना yaj~jo मन्त्रो ब्रह्मोद्यतं
वचः ॥
10.050.07 ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश् च
दावने ।
10.050.07 प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य
सोम्यस्यान्धसः ॥
10.051.01 महत् तद् उल्बं स्थविरं तद् आसीद् येनाविष्टितः
प्रविवेशिथापः ।
10.051.01 विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस् तन्वो देव एकः
||
10.051.02 को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा
पर्यपश्यत् ।
10.051.02 क्वाह मित्रावरुणा क्षियन्त्य् अग्नेर् विश्वाः समिधो
देवयानीः ॥
10.051.03 ऐचाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्व्
ओषधीषु ।
10.051.03 तं त्वा यमो अचिकेच् चित्रभानो दशान्तरुष्याद्
अतिरोचमानम् ॥
10.051.04 होत्राद् अहं वरुण बिभ्यद् आयं नेद् एव मा युनजन्न् अत्र
देवाः ।
10.051.04 तस्य मे तन्वो बहुधा निविष्टा एतम् अर्थं न चिकेताहम्
अग्निः ॥
10.051.05 एहि मनुर् देवयुर् yaj~jakAmo &रंकृत्या तमसि क्षेष्य्
अग्ने ।
10.051.05 सुगान् पथः कृणुहि देवयानान् वह हव्यानि सुमनस्यमानः
||
10.051.06 अग्नेः पूर्वे भ्रातरो अर्थम् एतं रथीवाध्वानम् अन्व्
आवरीवुः ।
10.051.06 तस्माद् भिया वरुण दूरम् आयं गौरो न क्षेप्नोर् अविजे
ज्यायाः ॥
10.051.07 कुर्मस् त आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न
रिष्याः ।
10.051.07 अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात
||
10.051.08 प्रयाजान् मे अनुयाजांश् च केवलान् ऊर्जस्वन्तं हविषो
दत्त भागम् ।
10.051.08 घृतं चापाम् पुरुषं चौषधीनाम् अग्नेश् च दीर्घम्
आयुर् अस्तु देवाः ॥
10.051.09 तव प्रयाजा अनुयाजाश् च केवल ऊर्जस्वन्तो हविषः
सन्तु भागाः ।
10.051.09 तवाग्ने yaj~jo &यम् अस्तु सर्वस् तुभ्यं नमन्ताम्
प्रदिशश् चतस्रः ॥
10.052.01 विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्
निषद्य ।
10.052.01 प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यम् आ वो
वहानि ॥
10.052.02 अहं होता न्य् असीदं यजीयान् विश्वे देवा मरुतो मा
जुनन्ति ।
10.052.02 अहर्-अहर् अश्विनाध्वर्यवं वाम् ब्रह्मा समिद् भवति
साहुतिर् वाम् ॥
10.052.03 अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् sama~jjanti
देवाः ।
10.052.03 अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ॥
10.052.04 मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्रा
चरन्तम् ।
10.052.04 अग्निर् विद्वान् yaj~jaM नः कल्पयाति pa~jcayAmaM त्रिवृतं
सप्ततन्तुम् ॥
10.052.05 आ वो यक्ष्य् अमृतत्वं सुवीरं यथा वो देवा वरिवः
कराणि ।
10.052.05 आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना
जयाति ॥
10.052.06 त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव
चासपर्यन् ।
10.052.06 औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य्
असादयन्त ॥
10.053.01 यम् ऐचाम मनसा सो &यम् आगाद् yaj~jasya विद्वान् परुषश्
चिकित्वान् ।
10.053.01 स नो यक्षद् देवताता यजीयान् नि हि षत्सद् अन्तरः
पूर्वो अस्मत् ॥
10.053.02 अराधि होता निषदा यजीयान् अभि प्रयांसि सुधितानि हि
ख्यत् ।
10.053.02 यजामहै yaj~jiyAn हन्त devA~M ईळामहा eeLyA~M आज्येन
||
10.053.03 साध्वीम् अकर् देववीतिं नो अद्य yaj~jasya जिह्वाम् अविदाम
गुह्याम् ।
10.053.03 स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो
अद्य ॥
10.053.04 तद् अद्य वाचः प्रथमम् मसीय yenAsurA~M अभि देवा
असाम ।
10.053.04 ऊर्जाद उत yaj~jiyAsaH pa~jca जना मम होत्रं जुषध्वम्
||
10.053.05 pa~jca जना मम होत्रं जुषन्तां गोजाता उत ये
yaj~jiyAsaH |
10.053.05 पृथिवी नः पार्थिवात् पात्व् अंहसो &न्तरिक्षं दिव्यात्
पात्व् अस्मान् ॥
10.053.06 तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो
रक्ष धिया कृतान् ।
10.053.06 अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं
जनम् ॥
10.053.07 अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत
पिंशत ।
10.053.07 अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्न् अभि
प्रियम् ॥
10.053.08 अश्मन्वती रीयते सं रभध्वम् उत् तिष्ठत प्र तरता
सखायः ।
10.053.08 अत्रा जहाम ये असन्न् अशेवाः शिवान् वयम् उत् तरेमाभि
वाजान् ॥
10.053.09 त्वष्टा माया वेद् अपसाम् अपस्तमो बिभ्रत् पात्रा देवपानानि
शंतमा ।
10.053.09 शिशीते नूनम् परशुं स्वायसं येन वृश्चाद् एतशो
ब्रह्मणस् पतिः ॥
10.053.10 सतो नूनं कवयः सं शिशीत वाशीभिर् याभिर्
अमृताय तक्षथ ।
10.053.10 विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वम्
आनशुः ॥
10.053.11 गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत
जिह्वया ।
10.053.11 स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज्
जितिम् ॥
10.054.01 तां सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी
अह्वयेताम् ।
10.054.01 प्रावो devA~M आतिरो दासम् ओजः प्रजायै त्वस्यै यद्
अशिक्ष इन्द्र ॥
10.054.02 यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु
|
10.054.02 मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा
विवित्से ॥
10.054.03 क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो &न्तम् आपुः
|
10.054.03 यन् मातरं च पितरं च साकम् अजनयथास् तन्वः स्वायाः
||
10.054.04 चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति ।
10.054.04 त्वम् a~gga तानि विश्वानि वित्से येभिः कर्माणि maghava~j
चकर्थ ॥
10.054.05 त्वं विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि
|
10.054.05 कामम् इन् मे मघवन् मा वि तारीस् त्वम् Aj~jAtA त्वम्
इन्द्रासि दाता ॥
10.054.06 यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम्
मधूनि ।
10.054.06 अध प्रियं शूषम् इन्द्राय मन्म ब्रह्मकृतो
बृहदुक्थाद् अवाचि ॥
10.055.01 दूरे तन् नाम गुह्यम् पराचैर् यत् त्वा भीते अह्वयेतां
वयोधै ।
10.055.01 उद् अस्तभ्नाः पृथिवीं द्याम् अभीके भ्रातुः पुत्रान्
मघवन् तित्विषाणः ॥
10.055.02 महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतं जनयो येन
भव्यम् ।
10.055.02 प्रत्नं जातं ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त
pa~jca ||
10.055.03 आ रोदसी अपृणाद् ओत मध्यम् pa~jca devA~M ऋतुशः
सप्त-सप्त ।
10.055.03 चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा
विव्रतेन ॥
10.055.04 यद् उष औचः प्रथमा विभानाम् अजनयो येन पुष्टस्य
पुष्टम् ।
10.055.04 यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम्
एकम् ॥
10.055.05 विधुं दद्राणं समने बहूनां युवानं सन्तम् पलितो
जगार ।
10.055.05 देवस्य पश्य काव्यम् महित्वाद्या ममार स ह्यः सम् आन ॥
10.055.06 शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनाद्
अनीळः ।
10.055.06 यच् चिकेत सत्यम् इत् तन् न मोघं वसु स्पार्हम् उत जेतोत
दाता ॥
10.055.07 ऐभिर् ददे वृष्ण्या पौंस्यानि येभिर् औक्षद्
वृत्रहत्याय वज्री ।
10.055.07 ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः
||
10.055.08 युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास्
तुराषाट् ।
10.055.08 पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद्
दस्यून् ॥
10.056.01 इदं त एकम् पर ऊ त एकं तृतीयेन ज्योतिषा सं
विशस्व ।
10.056.01 संवेशने तन्वश् चारुर् एधि प्रियो देवानाम् परमे जनित्रे
||
10.056.02 तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धातु
शर्म तुभ्यम् ।
10.056.02 अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः
||
10.056.03 वाज्य् असि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः
|
10.056.03 सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो &नु
पत्म ॥
10.056.04 महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि
क्रतुम् ।
10.056.04 सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि
विविशुः पुनः ॥
10.056.05 सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता
मिमानाः ।
10.056.05 तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध
प्रजा अनु ॥
10.056.06 द्विधा सूनवो &सुरं स्वर्विदम् आस्थापयन्त तृतीयेन
कर्मणा ।
10.056.06 स्वाम् प्रजाम् पितरः पित्र्यं सह आवरेष्व् अदधुस् तन्तुम्
आततम् ॥
10.056.07 नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति
दुर्गाणि विश्वा ।
10.056.07 स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु
||
10.057.01 मा प्र गाम पथो वयम् मा yaj~jAd इन्द्र सोमिनः ।
10.057.01 मान्त स्थुर् नो अरातयः ॥
10.057.02 यो yaj~jasya प्रसाधनस् तन्तुर् देवेष्व् आततः ।
10.057.02 तम् आहुतं नशीमहि ॥
10.057.03 मनो न्व् आ हुवामहे नाराशंसेन सोमेन ।
10.057.03 pitRRuNAM च मन्मभिः ||
10.057.04 आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
10.057.04 ज्योक् च सूर्यं दृशे ॥
10.057.05 पुनर् नः पितरो मनो ददातु दैव्यो जनः ।
10.057.05 जीवं व्रातं सचेमहि ॥
10.057.06 वयं सोम व्रते तव मनस् तनूषु बिभ्रतः ।
10.057.06 प्रजावन्तः सचेमहि ॥
10.058.01 यत् ते यमं वैवस्वतम् मनो जगाम दूरकम् ।
10.058.01 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.02 यत् ते दिवं यत् पृथिवीम् मनो जगाम दूरकम् ।
10.058.02 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.03 यत् ते भूमिं चतुर्भृष्टिम् मनो जगाम दूरकम् ।
10.058.03 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.04 यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् ।
10.058.04 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.05 यत् ते समुद्रम् अर्णवम् मनो जगाम दूरकम् ।
10.058.05 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.06 यत् ते मरीचीः प्रवतो मनो जगाम दूरकम् ।
10.058.06 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.07 यत् ते अपो यद् ओषधीर् मनो जगाम दूरकम् ।
10.058.07 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.08 यत् ते सूर्यं यद् उषसम् मनो जगाम दूरकम् ।
10.058.08 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.09 यत् ते पर्वतान् बृहतो मनो जगाम दूरकम् ।
10.058.09 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.10 यत् ते विश्वम् इदं जगन् मनो जगाम दूरकम् ।
10.058.10 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.11 यत् ते पराः परावतो मनो जगाम दूरकम् ।
10.058.11 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.058.12 यत् ते भूतं च भव्यं च मनो जगाम दूरकम् ।
10.058.12 तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
10.059.01 प्र तार्य् आयुः प्रतरं नवीय स्थातारेव क्रतुमता
रथस्य ।
10.059.01 अध च्यवान उत् तवीत्य् अर्थम् परातरं सु निरृतिर्
जिहीताम् ॥
10.059.02 सामन् नु राये निधिमन् न्व् अन्नं करामहे सु पुरुध
श्रवांसि ।
10.059.02 ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर्
जिहीताम् ॥
10.059.03 अभी ष्व् अर्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो
नाज्रान् ।
10.059.03 ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्
जिहीताम् ॥
10.059.04 मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम्
उच्चरन्तम् ।
10.059.04 द्युभिर् हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्
जिहीताम् ॥
10.059.05 असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः
|
10.059.05 रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं
वर्धयस्व ॥
10.059.06 असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि
भोगम् ।
10.059.06 ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृळया नः
स्वस्ति ॥
10.059.07 पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर्
अन्तरिक्षम् ।
10.059.07 पुनर् नः सोमस् तन्वं ददातु पुनः पूषा पथ्यां या
स्वस्तिः ॥
10.059.08 शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा ।
10.059.08 भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते
किं चनाममत् ॥
10.059.09 अव द्वके अव त्रिका दिवश् चरन्ति भेषजा ।
ते किं चनाममत् ॥
10.059.10 सम् इन्द्रेरय गाम् अनळ्वाहं य आवहद् उशीनराण्या अनः ।
10.059.10 भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते
किं चनाममत् ॥
10.060.01 आ जनं त्वेषसंदृशम् माहीनानाम् उपस्तुतम् ।
10.060.01 अगन्म बिभ्रतो नमः ॥
10.060.02 असमातिं नितोशनं त्वेषं निययिनं रथम् ।
10.060.02 भजेरथस्य सत्पतिम् ॥
10.060.03 यो जनान् mahiShA~M इवातितस्थौ पवीरवान् ।
10.060.03 उतापवीरवान् युधा ॥
10.060.04 यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते ।
10.060.04 दिवीव pa~jca कृष्टयः ॥
10.060.05 इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।
10.060.05 दिवीव सूर्यं दृशे ॥
10.060.06 अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता ।
10.060.06 पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः ॥
10.060.07 अयम् मातायम् पितायं जीवातुर् आगमत् ।
10.060.07 इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि ॥
10.060.08 यथा युगं वरत्रया नह्यन्ति धरुणाय कम् ।
10.060.08 एवा दाधार ते मनो जीवातवे न मृत्यवे &थो
अरिष्टतातये ॥
10.060.09 यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् ।
10.060.09 एवा दाधार ते मनो जीवातवे न मृत्यवे &थो
अरिष्टतातये ॥
10.060.10 यमाद् अहं वैवस्वतात् सुबन्धोर् मन आभरम् ।
10.060.10 जीवातवे न मृत्यवे &थो अरिष्टतातये ॥
10.060.11 न्यग् वातो &व वाति न्यक् तपति सूर्यः ।
10.060.11 नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥
10.060.12 अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः ।
10.060.12 अयम् मे विश्वभेषजो &यं शिवाभिमर्शनः ॥
10.061.01 इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर्
आजौ ।
10.061.01 क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् A
सप्त hotRRun ||
10.061.02 स इद् दानाय दभ्याय vanva~j च्यवानः सूदैर् अमिमीत
वेदिम् ।
10.061.02 तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति si~jcat
||
10.061.03 मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो
द्रवन्ता ।
10.061.03 आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ
||
10.061.04 कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे
वाम् ।
10.061.04 वीतम् मे yaj~jam आ गतम् मे अन्नं ववन्वांसा नेषम्
अस्मृतध्रू ॥
10.061.05 प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो
अपउहत् ।
10.061.05 पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा
||
10.061.06 मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि
युवत्याम् ।
10.061.06 मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य
योनौ ॥
10.061.07 पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो
नि Shi~jcat |
10.061.07 स्वाध्यो &जनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर्
अतक्षन् ॥
10.061.08 sa eeM vRuShA na phenam asyad Ajau smad A paraid apa
दभ्रचेताः ।
10.061.08 सरत् पदा न दक्षिणा parAvRu~g न ता नु मे पृशन्यो
जगृभ्रे ॥
10.061.09 मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप
सीदद् ऊधः ।
10.061.09 सनितेध्मं सनितोत वाजं स धर्ता jaj~je सहसा
यवीयुत् ॥
10.061.10 मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिम्
अग्मन् ।
10.061.10 द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन्
||
10.061.11 मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतम् इत्
तुरण्यन् ।
10.061.11 शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः
||
10.061.12 पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी
रराणः ।
10.061.12 वसोर् वसुत्वा कारवो &नेहा विश्वं विवेष्टि द्रविणम् उप
क्षु ॥
10.061.13 तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम्
बिभित्सन् ।
10.061.13 वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य
गुहा यत् ॥
10.061.14 भर्गो ह नामोत यस्य देवाः स्वर् ण ये त्रिषधस्थे
निषेदुः ।
10.061.14 अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य
होताध्रुक् ॥
10.061.15 उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये
यजध्यै ।
10.061.15 मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु
यज्यू ॥
10.061.16 अयं स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति
स्वसेतुः ।
10.061.16 स कक्षीवन्तं रेजयत् सो अग्निं नेमिं न चक्रम् अर्वतो
रघुद्रु ॥
10.061.17 स द्विबन्धुर् वैतरणो यष्टा सबर्धुं धेनुम् अस्वं
दुहध्यै ।
10.061.17 सं यन् मित्रावरुणा vRu~jja उक्थैर् ज्येष्ठेभिर् अर्यमणं
वरूथैः ॥
10.061.18 तद्बन्धुः सूरिर् दिवि ते धियंधा नाभानेदिष्ठो रपति
प्र वेनन् ।
10.061.18 सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद्
आस ॥
10.061.19 इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि
सर्वः ।
10.061.19 द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ॥
10.061.20 अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषाट्
|
10.061.20 ऊर्ध्वा यच् च्रेणिर् न शिशुर् दन् मक्षू स्थिरं
शेवृधं सूत माता ॥
10.061.21 अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित् परेयुः
|
10.061.21 श्रुधि त्वं सुद्रविणो नस् त्वं याळ् आश्वघ्नस्य वावृधे
सूनृताभिः ॥
10.061.22 अध त्वम् इन्द्र विद्ध्य् अस्मान् महो राये नृपते वज्रबाहुः
|
10.061.22 रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो
अभिष्टौ ॥
10.061.23 अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः ।
10.061.23 विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत
पर्षद् एनान् ॥
10.061.24 अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद्
ऊ नु ।
10.061.24 सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च
सातौ ॥
10.061.25 युवोर् यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् ।
10.061.25 विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत्
सूनृतायै ॥
10.061.26 स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः ।
10.061.26 वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस
उस्रियायाः ॥
10.061.27 त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।
10.061.27 ये vAjA~M अनयता वियन्तो ये स्था निचेतारो अमूराः ॥
10.062.01 ये yaj~jena दक्षिणया समक्ता इन्द्रस्य सख्यम् अमृतत्वम्
आनश ।
10.062.01 तेभ्यो भद्रम् a~ggiraso वो अस्तु प्रति गृभ्णीत मानवं
सुमेधसः ॥
10.062.02 य उदाजन् पितरो गोमयं वस्व् ऋतेनाभिन्दन् परिवत्सरे
वलम् ।
10.062.02 दीर्घायुत्वम् a~ggiraso वो अस्तु प्रति गृभ्णीत मानवं
सुमेधसः ॥
10.062.03 य ऋतेन सूर्यम् आरोहयन् दिव्य् अप्रथयन् पृथिवीम्
मातरं वि ।
10.062.03 सुप्रजास्त्वम् a~ggiraso वो अस्तु प्रति गृभ्णीत मानवं
सुमेधसः ॥
10.062.04 अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस् तच्
चृणोतन ।
10.062.04 सुब्रह्मण्यम् a~ggiraso वो अस्तु प्रति गृभ्णीत मानवं
सुमेधसः ॥
10.062.05 विरूपास इद् ऋषयस् त इद् गम्भीरवेपसः ।
10.062.05 ते a~ggirasaH सूनवस् ते अग्नेः परि jaj~jire ॥
10.062.06 ये अग्नेः परि jaj~jire विरूपासो दिवस् परि ।
10.062.06 नवग्वो नु दशग्वो a~ggirastamo सचा देवेषु मंहते ॥
10.062.07 इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तम् अश्विनम्
|
10.062.07 सहस्रम् मे ददतो अष्टकर्ण्यः श्रवो देवेष्व् अक्रत ॥
10.062.08 प्र नूनं जायताम् अयम् मनुस् तोक्मेव रोहतु ।
10.062.08 यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥
10.062.09 न तम् अश्नोति कश् चन दिव इव सान्व् आरभम् ।
10.062.09 सावर्ण्यस्य दक्षिणा वि सिन्धुर् इव पप्रथे ॥
10.062.10 उत दासा परिविषे स्मद्दिष्टी गोपरीणसा ।
10.062.10 यदुस् तुर्वश् च मामहे ॥
10.062.11 सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य
यतमानैतु दक्षिणा ।
10.062.11 सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम
वाजम् ॥
10.063.01 परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा
विवस्वतः ।
10.063.01 ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि
ब्रुवन्तु नः ॥
10.063.02 विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत yaj~jiyAni
वः ।
10.063.02 ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह
श्रुता हवम् ॥
10.063.03 येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर्
अद्रिबर्हाः ।
10.063.03 उक्थशुष्मान् वृषभरान् स्वप्नसस् tA~M AdityA~M अनु
मदा स्वस्तये ॥
10.063.04 नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम्
आनशुः ।
10.063.04 ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते
स्वस्तये ॥
10.063.05 सम्राजो ये सुवृधो yaj~jam आययुर् अपरिह्वृता दधिरे
दिवि क्षयम् ।
10.063.05 tA~M आ विवास नमसा सुवृक्तिभिर् महो AdityA~M अदितिं
स्वस्तये ॥
10.063.06 को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो
यति ष्ठन ।
10.063.06 को वो &ध्वरं तुविजाता अरं करद् यो नः पर्षद् अत्य्
अंहः स्वस्तये ॥
10.063.07 येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा
सप्त होतृभिः ।
10.063.07 त आदित्या अभयं शर्म यचत सुगा नः कर्त सुपथा
स्वस्तये ॥
10.063.08 य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश्
च मन्तवः ।
10.063.08 ते नः कृताद् अकृताद् enasas pary adyA devAsaH pipRutA
स्वस्तये ॥
10.063.09 भरेष्व् इन्द्रं सुहवं हवामहे &ंहोमुचं सुकृतं
दैव्यं जनम् ।
10.063.09 अग्निम् मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः
स्वस्तये ॥
10.063.10 सुत्रामाणम् पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं
सुप्रणीतिम् ।
10.063.10 दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा
स्वस्तये ॥
10.063.11 विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया
अभिह्रुतः ।
10.063.11 सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये
||
10.063.12 अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम्
अघायतः ।
10.063.12 आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यचता
स्वस्तये ॥
10.063.13 अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते
धर्मणस् परि ।
10.063.13 यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता
स्वस्तये ॥
10.063.14 यं देवासो &वथ वाजसातौ यं शूरसाता मरुतो हिते
धने ।
10.063.14 प्रातर्यावाणं रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा
स्वस्तये ॥
10.063.15 स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अप्सु वृजने स्वर्वति
|
10.063.15 स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो
दधातन ॥
10.063.16 स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम्
एति ।
10.063.16 सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥
10.063.17 एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते
मनीषी ।
10.063.17 ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥
10.064.01 कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम्
मनामहे ।
10.064.01 को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्य् A
ववर्तति ॥
10.064.02 क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः
पतयन्त्य् आ दिशः ।
10.064.02 न मर्ळिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा
अयंसत ॥
10.064.03 नरा वा शंसम् पूषणम् अगोह्यम् अग्निं देवेद्धम् अभ्य्
अर्चसे गिरा ।
10.064.03 सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातम् उषसम्
अक्तुम् अश्विना ॥
10.064.04 कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते
सुवृक्तिभिः ।
10.064.04 अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो
हवीमनि ॥
10.064.05 दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि
|
10.064.05 अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु
जन्मसु ॥
10.064.06 ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो
मितद्रवः ।
10.064.06 सहस्रसा मेधसाताव् इव त्मना महो ये धनं समिथेषु
जभ्रिरे ॥
10.064.07 प्र वो वायुं रथयुजम् पुरंधिं स्तोमैः कृणुध्वं
सख्याय पूषणम् ।
10.064.07 ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः
सचेतसः ॥
10.064.08 त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् parvatA~M
अग्निम् ऊतये ।
10.064.08 कृशानुम् astRRun तिष्यं सधस्थ आ रुद्रं रुद्रेषु
रुद्रियं हवामहे ॥
10.064.09 सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा
यन्तु वक्षणीः ।
10.064.09 देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो
अर्चत ॥
10.064.10 उत माता बृहद्दिवा शृणोतु नस् त्वष्टा देवेभिर् जनिभिः
पिता वचः ।
10.064.10 ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शंसः
शशमानस्य पातु नः ॥
10.064.11 रण्वः संदृष्टौ pitumA~M इव क्षयो भद्रा रुद्राणाम्
मरुताम् उपस्तुतिः ।
10.064.11 गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इळया सचेमहि
||
10.064.12 याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र
यूयम् ।
10.064.12 ताम् पीपयत पयसेव धेनुं कुविद् गिरो अधि रथे
वहाथ ॥
10.064.13 कुविद् a~gga प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो
बुबोधथ ।
10.064.13 नाभा यत्र प्रथमं संनसामहे तत्र जामित्वम् अदितिर्
दधातु नः ॥
10.064.14 ते हि द्यावापृथिवी मातरा मही देवी devA~j जन्मना
yaj~jiye इतः |
10.064.14 उभे बिभृत उभयम् भरीमभिः पुरू रेतांसि
पितृभिश् च si~jcataH ॥
10.064.15 वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः
पनीयसी ।
10.064.15 ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर्
मनीषिणः ॥
10.064.16 एवा कविस् tuveeravA~M Rutaj~jA द्रविणस्युर् द्रविणसश्
चकानः ।
10.064.16 उक्थेभिर् अत्र मतिभिश् च विप्रो &पीपयद् गयो दिव्यानि
जन्म ॥
10.064.17 एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते
मनीषी ।
10.064.17 ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥
10.065.01 अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती
सजोषसः ।
10.065.01 आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर्
ब्रह्मणस् पतिः ॥
10.065.02 इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा
समोकसा ।
10.065.02 अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर्
महिमानम् ईरयन् ॥
10.065.03 तेषां हि मह्ना महताम् अनर्वणां stomA~M इयर्म्य् Rutaj~jA
ऋतावृधाम् ।
10.065.03 ये अप्सवम् अर्णवं चित्रराधसस् ते नो रासन्ताम् महये
सुमित्र्याः ॥
10.065.04 स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं
स्कम्भुर् ओजसा ।
10.065.04 पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय
सूरयः ॥
10.065.05 मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न
प्रयुचतः ।
10.065.05 ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी
नाधसी वृतौ ॥
10.065.06 या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर्
अवारतः ।
10.065.06 सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा
विवस्वते ॥
10.065.07 दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त
आसते ।
10.065.07 द्यां स्कभित्व्य् अप आ चक्रुर् ओजसा yaj~jaM जनित्वी तन्वी
नि मामृजुः ॥
10.065.08 परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः
समोकसा ।
10.065.08 द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय
पिन्वतः ॥
10.065.09 पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो
अर्यमा ।
10.065.09 devA~M AdityA~M अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु
ये ॥
10.065.10 त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसं
स्वस्तये ।
10.065.10 बृहस्पतिं वृत्रखादं सुमेधसम् इन्द्रियं सोमं धनसा
u ईमहे ॥
10.065.11 ब्रह्म गाम् अश्वं जनयन्त ओषधीर् वनस्पतीन्
पृथिवीम् parvatA~M अपः ।
10.065.11 सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो
अधि क्षमि ॥
10.065.12 भुज्युम् अंहसः पिपृथो निर् अश्विना श्यावम् पुत्रं
वध्रिमत्या अजिन्वतम् ।
10.065.12 कमद्युवं विमदायोहथुर् युवं विष्णाप्वं विश्वकायाव
सृजथः ॥
10.065.13 पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः
समुद्रियः ।
10.065.13 विश्वे देवासः शृणवन् वचांसि मे सरस्वती सह
धीभिः पुरंध्या ॥
10.065.14 विश्वे देवाः सह धीभिः पुरंध्या मनोर् यजत्रा अमृता
Rutaj~jAH |
10.065.14 रातिषाचो अभिषाचः स्वर्विदः स्वर् गिरो ब्रह्म सूक्तं
जुषेरत ॥
10.065.15 देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि
प्रतस्थुः ।
10.065.15 ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा
नः ॥
10.066.01 देवान् हुवे बृहच्च्रवसः स्वस्तये ज्योतिष्कृतो
अध्वरस्य प्रचेतसः ।
10.066.01 ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता
ऋतावृधः ॥
10.066.02 इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो
भागम् आनशुः ।
10.066.02 मरुद्गणे वृजने मन्म धीमहि माघोने yaj~jaM जनयन्त
सूरयः ॥
10.066.03 इन्द्रो वसुभिः परि पातु नो गयम् आदित्यैर् नो अदितिः
शर्म यचतु ।
10.066.03 रुद्रो रुद्रेभिर् देवो मृळयाति नस् त्वष्टा नो ग्नाभिः
सुविताय जिन्वतु ॥
10.066.04 अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः
स्वर् बृहत् ।
10.066.04 devA~M AdityA~M अवसे हवामहे वसून् रुद्रान् सवितारं
सुदंससम् ॥
10.066.05 सरस्वान् धीभिर् वरुणो धृतव्रतः पूषा विष्णुर्
महिमा वायुर् अश्विना ।
10.066.05 ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्
त्रिवरूथम् अंहसः ॥
10.066.06 वृषा yaj~jo वृषणः सन्तु yaj~jiyA वृषणो देवा
वृषणो हविष्कृतः ।
10.066.06 वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो
वृषस्तुभः ॥
10.066.07 अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप
ब्रुवे ।
10.066.07 याव् ईजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं
वि यंसतः ॥
10.066.08 धृतव्रताः क्षत्रिया yaj~janiShkRuto बृहद्दिवा
अध्वराणाम् अभिश्रियः ।
10.066.08 अग्निहोतार ऋतसापो अद्रुहो &पो असृजन्न् अनु वृत्रतूर्ये
||
10.066.09 द्यावापृथिवी जनयन्न् अभि व्रताप ओषधीर् वनिनानि
yaj~jiyA |
10.066.09 अन्तरिक्षं स्वर् आ पप्रुर् ऊतये वशं देवासस् तन्वी नि
मामृजुः ॥
10.066.10 धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य
तन्यतोः ।
10.066.10 आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर् वाजिनो यन्तु
मे हवम् ॥
10.066.11 समुद्रः सिन्धू रजो अन्तरिक्षम् अज एकपात् तनयित्नुर्
अर्णवः ।
10.066.11 अहिर् बुध्न्यः शृणवद् वचांसि मे विश्वे देवास उत
सूरयो मम ॥
10.066.12 स्याम वो मनवो देववीतये prA~jcaM नो yaj~jam प्र णयत
साधुया ।
10.066.12 आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि
जिन्वत ॥
10.066.13 दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थाम् अन्व् एमि
साधुया ।
10.066.13 क्षेत्रस्य पतिम् प्रतिवेशम् ईमहे विश्वान् devA~M
amRutA~M अप्रयुचतः ॥
10.066.14 वसिष्ठासः पितृवद् वाचम् अक्रत devA~M ईळाना ऋषिवत्
स्वस्तये ।
10.066.14 प्रीता इव j~jAtayaH कामम् एत्यास्मे देवासो &व धूनुता
वसु ॥
10.066.15 देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि
प्रतस्थुः ।
10.066.15 ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा
नः ॥
10.067.01 इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम्
बृहतीम् अविन्दत् ।
10.067.01 तुरीयं स्विज् जनयद् विश्वजन्यो &यास्य उक्थम् इन्द्राय
शंसन् ॥
10.067.02 ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य
वीराः ।
10.067.02 विप्रम् पदम् a~ggiraso दधाना yaj~jasya धाम प्रथमम्
मनन्त ॥
10.067.03 हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना
व्यस्यन् ।
10.067.03 बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च vidvA~M
अगायत् ॥
10.067.04 अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य
सेतौ ।
10.067.04 बृहस्पतिस् तमसि ज्योतिर् इचन्न् उद् उस्रा आकर् वि हि तिस्र
आवः ॥
10.067.05 विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर्
अकृन्तत् ।
10.067.05 बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव
द्यौः ॥
10.067.06 इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता
रवेण ।
10.067.06 svedA~jjibhir आशिरम् इचमानो &रोदयत् पणिम् आ गा
अमुष्णात् ॥
10.067.07 स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि
धनसैर् अदर्दः ।
10.067.07 ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर्
draviNaM vy AnaT ||
10.067.08 ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः
|
10.067.08 बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत
स्वयुग्भिः ॥
10.067.09 तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं
सधस्थे ।
10.067.09 बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनु मदेम
जिष्णुम् ॥
10.067.10 यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि
सद्म ।
10.067.10 बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो
ज्योतिर् आसा ॥
10.067.11 सत्याम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ
स्वेभिर् एवैः ।
10.067.11 पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं
विश्वमिन्वे ॥
10.067.12 इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद्
अर्बुदस्य ।
10.067.12 अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी
प्रावतं नः ॥
10.068.01 उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः
|
10.068.01 गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥
10.068.02 सं गोभिर् A~ggiraso नक्षमाणो भग इवेद् अर्यमणं
निनाय ।
10.068.02 जने मित्रो न दम्पती अनक्ति बृहस्पते vAjayAshoo~Mr
इवाजौ ॥
10.068.03 साध्वर्या अतिथिनीर् इषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः
|
10.068.03 बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव
स्थिविभ्यः ॥
10.068.04 आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम्
इव द्योः ।
10.068.04 बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम्
बिभेद ॥
10.068.05 अप ज्योतिषा तमो अन्तरिक्षाद् उद्नः शीपालम् इव वात
आजत् ।
10.068.05 बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः
||
10.068.06 यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर्
अर्कैः ।
10.068.06 दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् nidhee~Mr अकृणोद्
उस्रियाणाम् ॥
10.068.07 बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा
यत् ।
10.068.07 ANLeva भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य
त्मनाजत् ॥
10.068.08 अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि
क्षियन्तम् ।
10.068.08 निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा
विकृत्य ॥
10.068.09 सोषाम् अविन्दत् स स्वः सो अग्निं सो अर्केण वि बबाधे
तमांसि ।
10.068.09 बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो
जभार ॥
10.068.10 हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः
|
10.068.10 अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः
||
10.068.11 अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो
द्याम् अपिंशन् ।
10.068.11 रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं
विदद् गाः ॥
10.068.12 इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति ।
10.068.12 बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स
नृभिर् नो वयो धात् ॥
10.069.01 भद्रा अग्नेर् वध्र्यश्वस्य संदृशो वामी प्रणीतिः
सुरणा उपेतयः ।
10.069.01 यद् ईं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते
davidyutat ||
medanam |
10.069.02 घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते
सर्पिरासुतिः ॥
10.069.03 यत् ते मनुर् यद् अनीकं सुमित्रः समीधे अग्ने तद् इदं
नवीयः ।
10.069.03 स रेवच् चोच स गिरो जुषस्व स वाजं दर्षि स इह
श्रवो धाः ॥
10.069.04 यं त्वा पूर्वम् ईळितो वध्र्यश्वः समीधे अग्ने स इदं
जुषस्व ।
10.069.04 स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यद् इदं ते
अस्मे ॥
10.069.05 भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर्
जनानाम् ।
10.069.05 शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचं
वाध्र्यश्वस्य नाम ॥
10.069.06 सम् अज्र्या पर्वत्या वसूनि दासा वृत्राण्य् आर्या जिगेथ ।
10.069.06 शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने
pRutanAyoo~Mr अभि ष्याः ||
10.069.07 दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः
शतनीथ ऋभ्वा ।
10.069.07 द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो
देवयत्सु ॥
10.069.08 त्वे धेनुः सुदुघा जातवेदो &सश्चतेव समना सबर्धुक् ।
10.069.08 त्वं नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे
देवयद्भिः ॥
10.069.09 देवाश् चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र
वोचन् ।
10.069.09 यत् सम्पृचम् मानुषीर् विश आयन् त्वं नृभिर् अजयस्
त्वावृधेभिः ॥
10.069.10 पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः
सपर्यन् ।
10.069.10 जुषाणो अस्य समिधं यविष्ठोत poorvA~M अवनोर्
व्राधतश् चित् ॥
10.069.11 शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय
सुतसोमवद्भिः ।
10.069.11 समनं चिद् अदहश् चित्रभानो &व व्राधन्तम् अभिनद्
वृधश् चित् ॥
10.069.12 अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो
नमसोपवाक्यः ।
10.069.12 स नो ajAmee~Mr उत वा विजामीन् अभि तिष्ठ शर्धतो
वाध्र्यश्व ॥
10.070.01 इमाम् मे अग्ने समिधं जुषस्वेळस् पदे प्रति हर्या
घृताचीम् ।
10.070.01 वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो
देवयज्या ॥
10.070.02 आ देवानाम् अग्रयावेह यातु नराशंसो विश्वरूपेभिर्
अश्वैः ।
10.070.02 ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत्
||
10.070.03 शश्वत्तमम् ईळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम्
|
10.070.03 वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि
षदेह होता ॥
10.070.04 वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि
भूत्व् अस्मे ।
10.070.04 अहेळता मनसा देव बर्हिर् indrajyeShThA~M उशतो यक्षि
देवान् ॥
10.070.05 दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि
श्रयध्वम् ।
10.070.05 उशतीर् द्वारो महिना महद्भिर् देवं रथं रथयुर्
धारयध्वम् ॥
10.070.06 देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ
|
10.070.06 आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे
||
10.070.07 ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् aditer
उपस्थे ।
10.070.07 पुरोहिताव् ऋत्विजा yaj~je अस्मिन् विदुष्टरा द्रविणम् A
यजेथाम् ॥
10.070.08 तिस्रो देवीर् बर्हिर् इदं वरीय आ सीदत चकृमा वः
स्योनम् ।
10.070.08 मनुष्वद् yaj~jaM सुधिता हवींषीळा देवी घृतपदी
जुषन्त ॥
10.070.09 देव त्वष्टर् यद् ध चारुत्वम् आनळ् यद् a~ggirasAm अभवः
सचाभूः ।
10.070.09 स देवानाम् पाथ उप प्र vidvA~M उशन् यक्षि द्रविणोदः
सुरत्नः ॥
10.070.10 वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि
विद्वान् ।
10.070.10 स्वदाति देवः कृणवद् धवींष्य् अवतां द्यावापृथिवी
हवम् मे ॥
10.070.11 आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो
अन्तरिक्षात् ।
10.070.11 सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता
मादयन्ताम् ॥
10.071.01 बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं
दधानाः ।
10.071.01 यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां
निहितं गुहाविः ॥
10.071.02 सक्तुम् इव तित उना पुनन्तो यत्र धीरा मनसा वाचम्
अक्रत ।
10.071.02 अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्
निहिताधि वाचि ॥
10.071.03 yaj~jena वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु
प्रविष्टाम् ।
10.071.03 ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं
नवन्ते ॥
10.071.04 उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न
शृणोत्य् एनाम् ।
10.071.04 उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः
||
10.071.05 उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि
वाजिनेषु ।
10.071.05 अधेन्वा चरति माययैष वाचं shushruvA~M अफलाम्
अपुष्पाम् ॥
10.071.06 यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो
अस्ति ।
10.071.06 यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य
पन्थाम् ॥
10.071.07 अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा
बभूवुः ।
10.071.07 आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे
ददृश्रे ॥
10.071.08 हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते
सखायः ।
10.071.08 अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् u
त्वे ॥
10.071.09 इमे ये nArvA~g न परश् चरन्ति न ब्राह्मणासो न
सुतेकरासः ।
10.071.09 त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते
aprajaj~jayaH ||
10.071.10 सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
10.071.10 किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति
वाजिनाय ॥
10.071.11 ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति
शक्वरीषु ।
10.071.11 ब्रह्मा त्वो वदति जातविद्यां yaj~jasya मात्रां वि मिमीत u
त्वः ॥
10.072.01 देवानां नु वयं जाना प्र वोचाम विपन्यया ।
10.072.01 उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे ॥
10.072.02 ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् ।
10.072.02 देवानाम् पूर्व्ये युगे &सतः सद् अजायत ॥
10.072.03 देवानां युगे प्रथमे &सतः सद् अजायत ।
10.072.03 तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ॥
10.072.04 भूर् jaj~ja उत्तानपदो भुव आशा अजायन्त ।
10.072.04 aditer दक्षो अजायत दक्षाद् v अदितिः परि ॥
10.072.05 अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव ।
10.072.05 तां देवा अन्व् अजायन्त भद्रा अमृतबन्धवः ॥
10.072.06 यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत ।
10.072.06 अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत ॥
10.072.07 यद् देवा यतयो यथा भुवनान्य् अपिन्वत ।
10.072.07 अत्रा समुद्र आ गूळ्हम् आ सूर्यम् अजभर्तन ॥
10.072.08 अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि ।
10.072.08 devA~M उप प्रइत् सप्तभिः परा mArtANLam Asyat ||
10.072.09 सप्तभिः पुत्रैर् अदितिर् उप प्रइत् पूर्व्यं युगम् ।
10.072.09 prajAyai mRutyave tvat punar mArtANLam Abharat ||
10.073.01 जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो
बहुलाभिमानः ।
10.073.01 अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं
दधनद् धनिष्ठा ॥
10.073.02 द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शंसेन
वावृधुष् ट इन्द्रम् ।
10.073.02 अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त
गर्भाः ॥
10.073.03 ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद्
अत्र ।
10.073.03 त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना
ववृत्याः ॥
10.073.04 समना तूर्णिर् उप यासि yaj~jam आ नासत्या सख्याय वक्षि
|
10.073.04 वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर्
मघानि ॥
10.073.05 मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर्
अर्थम् ।
10.073.05 आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत्
तमांसि ॥
10.073.06 सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो
यथानः ।
10.073.06 ऋष्वैर् अगचः सखिभिर् निकामैः साकम् प्रतिष्ठा
हृद्या जघन्थ ॥
10.073.07 त्वं जघन्थ नमुचिम् मखस्युं दासं कृण्वान ऋषये
विमायम् ।
10.073.07 त्वं चकर्थ मनवे स्योनान् पथो devatrA~jjaseva यानान् ॥
10.073.08 त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ
|
10.073.08 अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश्
चकर्थ ॥
10.073.09 चक्रं यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच्
चचद्यात् ।
10.073.09 पृथिव्याम् अतिषितं यद् ऊधः पयो गोष्व् अदधा
ओषधीषु ॥
10.073.10 अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् ।
10.073.10 मन्योर् इयाय हर्म्येषु तस्थौ यतः prajaj~ja इन्द्रो अस्य
वेद ॥
10.073.11 वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो
नाधमानाः ।
10.073.11 अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान्
निधयेव बद्धान् ॥
10.074.01 वसूनां वा चर्कृष इयक्षन् धिया वा yaj~jair वा
रोदस्योः ।
10.074.01 अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं
सुश्रुतो धुः ॥
10.074.02 हव एषाम् असुरो नक्षत द्यां श्रवस्यता मनसा निंसत
क्षाम् ।
10.074.02 चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त
स्वैः ॥
10.074.03 इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् ।
10.074.03 धियं च yaj~jaM च साधन्तस् ते नो धान्तु वसव्यम् असामि
||
10.074.04 आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं
तितृत्सान् ।
10.074.04 सकृत्स्वं ये पुरुपुत्राम् महीं सहस्रधाराम् बृहतीं
दुदुक्षन् ॥
10.074.05 शचीव इन्द्रम् अवसे कृणुध्वम् अनानतं दमयन्तम्
पृतन्यून् ।
10.074.05 ऋभुक्षणम् मघवानं सुवृक्तिम् भर्ता यो वज्रं नर्यम्
पुरुक्षुः ॥
10.074.06 यद् वावान पुरुतमम् पुराषाळ् आ वृत्रहेन्द्रो नामान्य् अप्राः
|
10.074.06 अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे
करत् तत् ॥
10.075.01 प्र सु व आपो महिमानम् उत्तमं कारुर् वोचाति सदने
विवस्वतः ।
10.075.01 प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति
सिन्धुर् ओजसा ॥
10.075.02 प्र ते &रदद् वरुणो यातवे पथः सिन्धो यद् vAjA~M अभ्य्
अद्रवस् त्वम् ।
10.075.02 भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रं जगताम्
इरज्यसि ॥
10.075.03 दिवि स्वनो यतते भूम्योपर्य् अनन्तं शुष्मम् उद् इयर्ति
भानुना ।
10.075.03 अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति
वृषभो न रोरुवत् ॥
10.075.04 अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति
पयसेव धेनवः ।
10.075.04 राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम्
इनक्षसि ॥
10.075.05 इमम् मे ga~gge यमुने सरस्वति शुतुद्रि स्तोमं सचता
परुष्ण्य् आ ।
10.075.05 असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् A
सुषोमया ॥
10.075.06 तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया
श्वेत्या त्या ।
10.075.06 त्वं सिन्धो कुभया गोमतीं क्रुमुम् मेहत्न्वा सरथं
याभिर् ईयसे ॥
10.075.07 ऋजीत्य् एनी रुशती महित्वा परि ज्रयांसि भरते
रजांसि ।
10.075.07 अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव
दर्शता ॥
10.075.08 स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता
वाजिनीवती ।
10.075.08 ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा
मधुवृधम् ॥
10.075.09 सुखं रथं युयुजे सिन्धुर् अश्विनं तेन वाजं सनिषद्
अस्मिन्न् आजौ ।
10.075.09 महान् ह्य् अस्य महिमा पनस्यते &दब्धस्य स्वयशसो
विरप्शिनः ॥
10.076.01 आ व Ru~jjasa ऊर्जां व्युष्टिष्व् इन्द्रम् मरुतो रोदसी
अनक्तन ।
10.076.01 उभे यथा नो अहनी सचाभुवा सदः-सदो वरिवस्यात
उद्भिदा ॥
10.076.02 तद् उ श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः
सोतरि ।
10.076.02 विदद् ध्य् अर्यो अभिभूति पौंस्यम् महो राये चित् तरुते
यद् अर्वतः ॥
10.076.03 तद् इद् ध्य् अस्य सवनं विवेर् अपो यथा पुरा मनवे गातुम्
अश्रेत् ।
10.076.03 गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेम् अध्वरेष्व् adhvarA~M
अशिश्रयुः ॥
10.076.04 अप हत रक्षसो bha~ggurAvata स्कभायत निरृतिं
सेधतामतिम् ।
10.076.04 आ नो रयिं सर्ववीरं सुनोतन देवाव्यम् भरत श्लोकम्
अद्रयः ॥
10.076.05 दिवश् चिद् आ वो &मवत्तरेभ्यो विभ्वना चिद्
आश्वपस्तरेभ्यः ।
10.076.05 वायोश् चिद् आ सोमरभस्तरेभ्यो &ग्नेश् चिद् अर्च
पितुकृत्तरेभ्यः ॥
10.076.06 भुरन्तु नो यशसः सोत्व् अन्धसो ग्रावाणो वाचा दिविता
दिवित्मता ।
10.076.06 नरो यत्र दुहते काम्यम् मध्व् आघोषयन्तो अभितो
मिथस्तुरः ॥
10.076.07 सुन्वन्ति सोमं रथिरासो अद्रयो निर् अस्य रसं गविषो
दुहन्ति ते ।
10.076.07 दुहन्त्य् ऊधर् उपसेचनाय कं नरो हव्या न मर्जयन्त
आसभिः ॥
10.076.08 एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोमम्
अद्रयः ।
10.076.08 वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवाय
सुन्वते ॥
10.077.01 अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न yaj~jA
विजानुषः ।
10.077.01 सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न
शोभसे ॥
10.077.02 श्रिये मर्यासो a~jjee~Mr अकृण्वत सुमारुतं न पूर्वीर्
अति क्षपः ।
10.077.02 दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः
||
10.077.03 प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न
सूर्यः ।
10.077.03 पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या
अभिद्यवः ॥
10.077.04 युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही
श्रथर्यति ।
10.077.04 विश्वप्सुर् yaj~jo अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच
A गत ॥
10.077.05 यूयं धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न
भासा व्युष्टिषु ।
10.077.05 श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः
परिप्रुषः ॥
10.077.06 प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः संवरणस्य
वस्वः ।
10.077.06 विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत ॥
10.077.07 य उदृचि yaj~je अध्वरेष्ठा मरुद्भ्यो न मानुषो
ददाशत् ।
10.077.07 रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे
अस्तु ॥
10.077.08 ते हि yaj~jeShu yaj~jiyAsa ऊमा आदित्येन नाम्ना
शम्भविष्ठाः ।
10.077.08 ते नो &वन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे
चकानाः ॥
10.078.01 विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न yaj~jaiH स्वप्नसः
|
10.078.01 राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः
||
10.078.02 अग्निर् न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः
सद्यऊतयः ।
10.078.02 praj~jAtAro न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा
ऋतं यते ॥
10.078.03 वातासो न ये धुनयो जिगत्नवो &ग्नीनां न जिह्वा विरोकिणः
|
10.078.03 वर्मण्वन्तो न योधाः शिमीवन्तः pitRRuNAM न शंसाः
सुरातयः ॥
10.078.04 रथानां न ये &राः सनाभयो जिगीवांसो न शूरा
अभिद्यवः ।
10.078.04 वरेयवो न मर्या घृतप्रुषो &भिस्वर्तारो अर्कं न
सुष्टुभः ॥
10.078.05 अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः
सुदानवः ।
10.078.05 आपो न निम्नैर् उदभिर् जिगत्नवो विश्वरूपा a~ggiraso न
सामभिः ॥
10.078.06 ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न
विश्वहा ।
10.078.06 शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्न् उत
त्विषा ॥
10.078.07 उषसां न केतवो &ध्वरश्रियः शुभंयवो nA~jjibhir व्य्
अश्वितन् ।
10.078.07 सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि
ममिरे ॥
10.078.08 सुभागान् नो देवाः कृणुता सुरत्नान् अस्मान् stotRRun मरुतो
वावृधानाः ।
10.078.08 अधि स्तोत्रस्य सख्यस्य गात सनाद् धि वो रत्नधेयानि
सन्ति ॥
10.079.01 अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु ।
10.079.01 नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य्
अत्तः ॥
10.079.02 गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया
वनानि ।
10.079.02 अत्राण्य् अस्मै पळ्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि
विक्षु ॥
10.079.03 प्र मातुः प्रतरं गुह्यम् इचन् कुमारो न वीरुधः सर्पद्
उर्वीः ।
10.079.03 ससं न पक्वम् अविदच् चुचन्तं रिरिह्वांसं रिप उपस्थे
अन्तः ॥
10.079.04 तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो
अत्ति ।
10.079.04 नाहं देवस्य मर्त्यश् चिकेताग्निर् a~gga विचेताः स
प्रचेताः ॥
10.079.05 यो अस्मा अन्नं तृष्व् आदधात्य् आज्यैर् घृतैर् जुहोति
पुष्यति ।
10.079.05 तस्मै सहस्रम् अक्षभिर् वि चक्षे &ग्ने विश्वतः
pratya~g~g असि त्वम् ||
10.079.06 किं देवेषु त्यज एनश् चकर्थाग्ने पृचामि नु त्वाम्
अविद्वान् ।
10.079.06 अक्रीळन् क्रीळन् हरिर् अत्तवे &दन् वि पर्वशश् चकर्त
गाम् इवासिः ॥
10.079.07 विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर्
गृभीतान् ।
10.079.07 चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर्
वावृधानः ॥
10.080.01 अग्निः सप्तिं वाजम्भरं ददात्य् अग्निर् वीरं श्रुत्यं
कर्मनिष्ठाम् ।
10.080.01 अग्नी रोदसी वि चरत् sama~jjann अग्निर् नारीं
वीरकुक्षिम् पुरंधिम् ॥
10.080.02 अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी A
विवेश ।
10.080.02 अग्निर् एकं चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि
||
10.080.03 अग्निर् ह त्यं जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज्
जरूथम् ।
10.080.03 अग्निर् अत्रिं घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम्
प्रजयासृजत् सम् ॥
10.080.04 अग्निर् दाद् द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा
सनोति ।
10.080.04 अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥
10.080.05 अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते &ग्निं नरो यामनि
बाधितासः ।
10.080.05 अग्निं वयो अन्तरिक्षे पतन्तो &ग्निः सहस्रा परि याति
गोनाम् ॥
10.080.06 अग्निं विश ईळते मानुषीर् या अग्निम् मनुषो नहुषो वि
जाताः ।
10.080.06 अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत A
निषत्ता ॥
10.080.07 अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा
सुवृक्तिम् ।
10.080.07 अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणम् आ यजस्व
||
10.081.01 य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता
नः ।
10.081.01 स आशिषा द्रविणम् इचमानः प्रथमचद् avarA~M A
विवेश ॥
10.081.02 किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित्
कथासीत् ।
10.081.02 यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना
विश्वचक्षाः ॥
10.081.03 विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत
विश्वतस्पात् ।
10.081.03 सम् बाहुभ्यां धमति सम् पतत्रैर् द्यावाभूमी जनयन्
देव एकः ॥
10.081.04 किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी
निष्टतक्षुः ।
10.081.04 मनीषिणो मनसा पृचतेद् उ तद् यद् अध्यतिष्ठद्
भुवनानि धारयन् ॥
10.081.05 या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न्
उतेमा ।
10.081.05 शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं
वृधानः ॥
10.081.06 विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम्
उत द्याम् ।
10.081.06 मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु
||
10.081.07 वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या
हुवेम ।
10.081.07 स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे
साधुकर्मा ॥
10.082.01 चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन्
नन्नमाने ।
10.082.01 यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी
अप्रथेताम् ॥
10.082.02 विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत
संदृक् ।
10.082.02 तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर
एकम् आहुः ॥
10.082.03 यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि
विश्वा ।
10.082.03 यो देवानां नामधा एक एव तं सम्प्रश्नम् भुवना यन्त्य्
अन्या ॥
10.082.04 त आयजन्त द्रविणं सम् अस्मा ऋषयः पूर्वे जरितारो न
भूना ।
10.082.04 असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न्
इमानि ॥
10.082.05 परो दिवा पर एना पृथिव्या परो देवेभिर् असुरैर् यद्
अस्ति ।
10.082.05 कं स्विद् गर्भम् प्रथमं दध्र आपो यत्र देवाः
समपश्यन्त विश्वे ॥
10.082.06 तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः
समगचन्त विश्वे ।
10.082.06 अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि
तस्थुः ॥
10.082.07 न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम्
बभूव ।
10.082.07 नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति
||
10.083.01 यस् ते मन्यो &विधद् वज्र सायक सह ओजः पुष्यति
विश्वम् आनुषक् ।
10.083.01 साह्याम दासम् आर्यं त्वया युजा सहस्कृतेन सहसा
सहस्वता ॥
10.083.02 manyur indro manyur एवास देवो मन्युर् होता वरुणो
जातवेदाः ।
10.083.02 मन्युं विश ईळते मानुषीर् याः पाहि नो मन्यो तपसा
सजोषाः ॥
10.083.03 अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि
शत्रून् ।
10.083.03 अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं
नः ॥
10.083.04 त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो
अभिमातिषाहः ।
10.083.04 विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु
धेहि ॥
10.083.05 अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य
प्रचेतः ।
10.083.05 तं त्वा मन्यो अक्रतुर् जिहीळाहं स्वा तनूर् बलदेयाय
मेहि ॥
10.083.06 अयं ते अस्म्य् उप मेह्य् arvA~g प्रतीचीनः सहुरे
विश्वधायः ।
10.083.06 मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव dasyoo~Mr उत
बोध्य् आपेः ॥
10.083.07 अभि प्रेहि दक्षिणतो भवा मे &धा वृत्राणि ja~gghanAva
भूरि ।
10.083.07 जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपांशु प्रथमा
पिबाव ॥
10.084.01 त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो धृषिता
मरुत्वः ।
10.084.01 तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो
अग्निरूपाः ॥
10.084.02 अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे
हूत एधि ।
10.084.02 हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो
नुदस्व ॥
10.084.03 सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन् प्रेहि
शत्रून् ।
10.084.03 उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयस एकज
त्वम् ॥
10.084.04 एको बहूनाम् असि मन्यव् ईळितो विशं-विशं युधये सं
शिशाधि ।
10.084.04 अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय
कृण्महे ॥
10.084.05 विजेषकृद् इन्द्र इवानवब्रवो &स्माकम् मन्यो अधिपा
भवेह ।
10.084.05 प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत
आबभूथ ॥
10.084.06 आभूत्या सहजा वज्र सायक सहो बिभर्ष्य् अभिभूत
उत्तरम् ।
10.084.06 क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत
संसृजि ॥
मन्युः ।
10.084.07 भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि
लयन्ताम् ॥
10.085.01 सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
10.085.01 ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥
10.085.02 सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
10.085.02 अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥
10.085.03 सोमम् मन्यते पपिवान् यत् सम्पिंषन्त्य् ओषधिम् ।
10.085.03 सोमं यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन ॥
10.085.04 आचद्विधानैर् गुपितो बार्हतैः सोम रक्षितः ।
10.085.04 ग्राव्णाम् इच् चृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥
10.085.05 यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।
10.085.05 वायुः सोमस्य रक्षिता समानाम् मास आकृतिः ॥
10.085.06 रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी ।
10.085.06 सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम् ॥
10.085.07 चित्तिर् आ उपबर्हणं चक्षुर् आ abhya~jjanam ।
10.085.07 द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥
10.085.08 स्तोमा आसन् प्रतिधयः कुरीरं चन्द ओपशः ।
10.085.08 सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥
10.085.09 सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा ।
10.085.09 सूर्यां यत् पत्ये शंसन्तीम् मनसा सविताददात् ॥
10.085.10 मनो अस्या अन आसीद् द्यौर् आसीद् उत चदिः ।
10.085.10 शुक्राव् अनळ्वाहाव् आस्तां यद् अयात् सूर्या गृहम् ॥
10.085.11 ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः ।
10.085.11 श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश् चराचारः ॥
10.085.12 शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
10.085.12 अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥
10.085.13 सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् ।
10.085.13 अघासु हन्यन्ते गावो &र्जुन्योः पर्य् उह्यते ॥
10.085.14 यद् अश्विना पृचमानाव् अयातं त्रिचक्रेण वहतुं
सूर्यायाः ।
10.085.14 विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत
पूषा ॥
10.085.15 यद् अयातं शुभस् पती वरेयं सूर्याम् उप ।
10.085.15 क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥
10.085.16 द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
10.085.16 अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥
10.085.17 सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
10.085.17 ये भूतस्य प्रचेतस इदं तेभ्यो &करं नमः ॥
10.085.18 पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो
अध्वरम् ।
10.085.18 विश्वान्य् अन्यो भुवनाभिचष्ट Rutoo~Mr अन्यो विदधज्
जायते पुनः ॥
10.085.19 नवो-नवो भवति जायमानो &ह्नां केतुर् उषसाम् एत्य् अग्रम् ।
10.085.19 भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते
दीर्घम् आयुः ॥
10.085.20 सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं
सुचक्रम् ।
10.085.20 आ रोह सूर्ये अमृतस्य लोकं स्योनम् पत्ये वहतुं
कृणुष्व ॥
10.085.21 उद् ईर्ष्वातः पतिवती ह्य् एषा विश्वावसुं नमसा
गीर्भिर् ईळे ।
10.085.21 अन्याम् इच पितृषदं व्यक्तां स ते भागो जनुषा तस्य
विद्धि ॥
10.085.22 उद् ईर्ष्वातो विश्वावसो नमसेळा महे त्वा ।
10.085.22 अन्याम् इच प्रफर्व्यं सं जायाम् पत्या सृज ॥
10.085.23 अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो
वरेयम् ।
10.085.23 सम् अर्यमा सम् भगो नो निनीयात् सं जास्पत्यं सुयमम्
अस्तु देवाः ॥
10.085.24 प्र त्वा mu~jcAmi वरुणस्य पाशाद् येन त्वाबध्नात् सविता
सुशेवः ।
10.085.24 ऋतस्य योनौ सुकृतस्य लोके &रिष्टां त्वा सह पत्या
दधामि ॥
10.085.25 प्रेतो mu~jcAmi नामुतः सुबद्धाम् अमुतस् करम् ।
10.085.25 यथेयम् इन्द्र मीळ्ह्वः सुपुत्रा सुभगासति ॥
10.085.26 पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां
रथेन ।
10.085.26 गृहान् गच गृहपत्नी यथासो वशिनी त्वं विदथम् A
वदासि ॥
10.085.27 इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे
गार्हपत्याय जागृहि ।
10.085.27 एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथम् A
वदाथः ॥
10.085.28 नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते ।
10.085.28 एधन्ते अस्या j~jAtayaH पतिर् बन्धेषु बध्यते ॥
10.085.29 परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु ।
10.085.29 कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम् ॥
10.085.30 अश्रीरा तनूर् भवति रुशती पापयामुया ।
10.085.30 पतिर् यद् वध्वो वाससा स्वम् a~ggam अभिधित्सते ॥
10.085.31 ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाद् अनु ।
10.085.31 पुनस् तान् yaj~jiyA देवा नयन्तु यत आगताः ॥
10.085.32 mA vidan paripanthino ya Aseedanti dampatee |
10.085.32 सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥
10.085.33 suma~ggaleer इयं वधूर् इमां समेत पश्यत ।
10.085.33 सौभाग्यम् अस्यै दत्त्वायाथास्तं वि परेतन ॥
10.085.34 तृष्टम् एतत् कटुकम् एतद् अपाष्ठवद् विषवन् नैतद्
अत्तवे ।
10.085.34 सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति ॥
10.085.35 आशसनं विशसनम् अथो अधिविकर्तनम् ।
10.085.35 सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥
10.085.36 गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर्
यथासः ।
10.085.36 भगो अर्यमा सविता पुरंधिर् मह्यं त्वादुर् गार्हपत्याय
देवाः ॥
10.085.37 ताम् pooSha~j चिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या
वपन्ति ।
10.085.37 या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम
शेपम् ॥
10.085.38 तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह ।
10.085.38 पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥
10.085.39 पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा ।
10.085.39 दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥
10.085.40 सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
10.085.40 तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥
10.085.41 सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये ।
10.085.41 रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम् ॥
10.085.42 इहैव स्तम् मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् ।
10.085.42 क्रीळन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे ॥
10.085.43 आ नः प्रजां जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व्
अर्यमा ।
10.085.43 adurma~ggaleeH पतिलोकम् आ विश शं नो भव द्विपदे
शं चतुष्पदे ॥
10.085.44 अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः
सुवर्चाः ।
10.085.44 वीरसूर् देवकामा स्योना शं नो भव द्विपदे शं
चतुष्पदे ॥
10.085.45 इमां त्वम् इन्द्र मीळ्ह्वः सुपुत्रां सुभगां कृणु ।
10.085.45 दशास्याम् पुत्रान् आ धेहि पतिम् एकादशं कृधि ॥
10.085.46 samrAj~jee श्वशुरे भव samrAj~jee श्वश्र्वाम् भव ।
10.085.46 ननान्दरि samrAj~jee भव samrAj~jee अधि देवृषु ॥
10.085.47 सम् a~jjantu विश्वे देवाः सम् आपो हृदयानि नौ ।
10.085.47 सम् मातरिश्वा सं धाता सम् उ देष्ट्री दधातु नौ ॥
10.086.01 वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत ।
10.086.01 यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.02 परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः ।
10.086.02 नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र
उत्तरः ॥
10.086.03 किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः ।
10.086.03 यस्मा इरस्यसीद् उ न्व् अर्यो वा पुष्टिमद् वसु विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.04 यम् इमं त्वं वृषाकपिम् प्रियम् इन्द्राभिरक्षसि ।
10.086.04 श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.05 प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् ।
10.086.05 शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं
विश्वस्माद् इन्द्र उत्तरः ॥
10.086.06 न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् ।
10.086.06 न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.07 उवे अम्ब सुलाभिके yathevA~gga भविष्यति ।
10.086.07 भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति
विश्वस्माद् इन्द्र उत्तरः ॥
10.086.08 किं सुबाहो sva~ggure पृथुष्टो पृथुजाघने ।
10.086.08 किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं
विश्वस्माद् इन्द्र उत्तरः ॥
10.086.09 अवीराम् इव माम् अयं शरारुर् अभि मन्यते ।
10.086.09 उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र
उत्तरः ॥
10.086.10 संहोत्रं स्म पुरा नारी समनं वाव गचति ।
10.086.10 वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.11 इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् ।
10.086.11 नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र
उत्तरः ॥
10.086.12 नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते ।
10.086.12 यस्येदम् अप्यं हविः प्रियं देवेषु गचति विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.13 वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे ।
10.086.13 घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर्
विश्वस्माद् इन्द्र उत्तरः ॥
10.086.14 उक्ष्णो हि मे pa~jcadasha साकम् पचन्ति विंशतिम् ।
10.086.14 उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.15 वृषभो न tigmashRu~ggo &न्तर् यूथेषु रोरुवत् ।
10.086.15 मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर्
विश्वस्माद् इन्द्र उत्तरः ॥
10.086.16 न सेशे यस्य रम्बते &न्तरा सक्थ्या कपृत् ।
10.086.16 sed eeshe yasya रोमशं निषेदुषो विजृम्भते विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.17 न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
10.086.17 sed eeshe yasya rambate &न्तरा सक्थ्या कपृद् विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.18 अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् ।
10.086.18 असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.19 अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् ।
10.086.19 पिबामि पाकसुत्वनो &भि धीरम् अचाकशं विश्वस्माद् इन्द्र
उत्तरः ॥
10.086.20 धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना ।
10.086.20 नेदीयसो वृषाकपे &स्तम् एहि gRuhA~M उप विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.21 पुनर् एहि वृषाकपे सुविता कल्पयावहै ।
10.086.21 य एष स्वप्ननंशनो &स्तम् एषि पथा पुनर् विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.22 यद् uda~jco वृषाकपे गृहम् इन्द्राजगन्तन ।
10.086.22 क्व स्य पुल्वघो मृगः कम् aga~j जनयोपनो विश्वस्माद्
इन्द्र उत्तरः ॥
10.086.23 पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् ।
10.086.23 भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद्
इन्द्र उत्तरः ॥
10.087.01 रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप
यामि शर्म ।
10.087.01 शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः
पातु नक्तम् ॥
10.087.02 अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः
समिद्धः ।
10.087.02 आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि
धत्स्वासन् ॥
10.087.03 उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो &वरम्
परं च ।
10.087.03 उतान्तरिक्षे परि याहि rAja~j जम्भैः सं धेह्य् अभि
यातुधानान् ॥
10.087.04 yaj~jair इषूः संनममानो अग्ने वाचा shalyA~M अशनिभिर्
दिहानः ।
10.087.04 ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति
bha~gdhy एषाम् ||
10.087.05 अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व्
एनम् ।
10.087.05 प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि
चिनोतु वृक्णम् ॥
10.087.06 यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा
चरन्तम् ।
10.087.06 यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा
शिशानः ॥
10.087.07 उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर्
यातुधानात् ।
10.087.07 अग्ने पूर्वो नि जहि शोशुचान आमादः kShvi~gkAs तम्
अदन्त्व् एनीः ॥
10.087.08 इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं
कृणोति ।
10.087.08 तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे
रन्धयैनम् ॥
10.087.09 तीक्ष्णेनाग्ने चक्षुषा रक्ष yaj~jam prA~jcaM वसुभ्यः
प्र णय प्रचेतः ।
10.087.09 हिंस्रं रक्षांस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना
नृचक्षः ॥
10.087.10 नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति
शृणीह्य् अग्रा ।
10.087.10 तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं
यातुधानस्य वृश्च ॥
10.087.11 त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन
हन्ति ।
10.087.11 तम् अर्चिषा sphoorjaya~j जातवेदः समक्षम् एनं गृणते
नि vRu~gdhi ||
10.087.12 तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन
पश्यसि यातुधानम् ।
10.087.12 अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्य्
ओष ॥
10.087.13 यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त
रेभाः ।
10.087.13 मन्योर् मनसः शरव्या जायते या तया विध्य हृदये
यातुधानान् ॥
10.087.14 परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा
शृणीहि ।
10.087.14 परार्चिषा mooradevA~j चृणीहि परासुतृपो अभि
शोशुचानः ॥
10.087.15 पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा
यन्तु तृष्टाः ।
10.087.15 वाचास्तेनं शरव ऋचन्तु मर्मन् विश्वस्यैतु प्रसितिं
यातुधानः ॥
10.087.16 यः पौरुषेयेण क्रविषा sama~gkte यो अश्व्येन पशुना
यातुधानः ।
10.087.16 यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि
हरसापि वृश्च ॥
10.087.17 संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो
नृचक्षः ।
10.087.17 पीयूषम् अग्ने यतमस् तितृप्सात् तम् pratya~jcam अर्चिषा
विध्य मर्मन् ॥
10.087.18 विषं गवां यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये
दुरेवाः ।
10.087.18 परैनान् देवः सविता ददातु परा भागम् ओषधीनां
जयन्ताम् ॥
10.087.19 सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु
जिग्युः ।
10.087.19 अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत
दैव्यायाः ॥
10.087.20 त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा
पुरस्तात् ।
10.087.20 प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो
दहन्तु ॥
10.087.21 पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि
राजन् ।
10.087.21 सखे सखायम् अजरो जरिम्णे &ग्ने martA~M अमर्त्यस् त्वं
नः ॥
10.087.22 परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
10.087.22 धृषद्वर्णं दिवे-दिवे हन्तारम् bha~ggurAvatAm ||
10.087.23 विषेण bha~ggurAvataH प्रति ष्म रक्षसो दह ।
10.087.23 अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः ॥
10.087.24 प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना ।
10.087.24 सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः ॥
10.087.25 प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति ।
10.087.25 यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥
10.088.01 हविष् पान्तम् अजरं स्वर्विदि दिविस्पृश्य् आहुतं जुष्टम्
अग्नौ ।
10.088.01 तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया
पप्रथन्त ॥
10.088.02 गीर्णम् भुवनं तमसापगूळ्हम् आविः स्वर् अभवज् जाते
अग्नौ ।
10.088.02 तस्य देवाः पृथिवी द्यौर् उतापो &रणयन्न् ओषधीः
सख्ये अस्य ॥
10.088.03 देवेभिर् न्व् इषितो yaj~jiyebhir अग्निं स्तोषाण्य् अजरम्
बृहन्तम् ।
10.088.03 यो भानुना पृथिवीं द्याम् उतेमाम् आततान रोदसी
अन्तरिक्षम् ॥
10.088.04 यो होतासीत् प्रथमो देवजुष्टो यं samA~jjann आज्येना
वृणानाः ।
10.088.04 स पतत्रीत्वरं स्था जगद् यच् च्वात्रम् अग्निर् अकृणोज्
जातवेदाः ॥
10.088.05 यज् जातवेदो भुवनस्य मूर्धन्न् अतिष्ठो अग्ने सह
रोचनेन ।
10.088.05 तं त्वाहेम मतिभिर् गीर्भिर् उक्थैः स yaj~jiyo अभवो
रोदसिप्राः ॥
10.088.06 मूर्धा भुवो भवति नक्तम् अग्निस् ततः सूर्यो जायते
प्रातर् उद्यन् ।
10.088.06 मायाम् ऊ तु yaj~jiyAnAm एताम् अपो यत् तूर्णिश् चरति
प्रजानन् ॥
10.088.07 दृशेन्यो यो महिना समिद्धो &रोचत दिवियोनिर् विभावा ।
10.088.07 तस्मिन्न् अग्नौ सूक्तवाकेन देवा हविर् विश्व आजुहवुस्
तनूपाः ॥
10.088.08 सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त
देवाः ।
10.088.08 स एषां yaj~jo अभवत् तनूपास् तं द्यौर् वेद तम्
पृथिवी तम् आपः ॥
10.088.09 यं देवासो &जनयन्ताग्निं यस्मिन्न् आजुहवुर् भुवनानि
विश्वा ।
10.088.09 सो अर्चिषा पृथिवीं द्याम् उतेमाम् ऋजूयमानो अतपन्
महित्वा ॥
10.088.10 स्तोमेन हि दिवि देवासो अग्निम् ajeejana~j चक्तिभी
रोदसिप्राम् ।
10.088.10 तम् ऊ अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति
विश्वरूपाः ॥
10.088.11 यदेद् एनम् अदधुर् yaj~jiyAso दिवि देवाः सूर्यम् आदितेयम्
|
10.088.11 यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन्
भुवनानि विश्वा ॥
10.088.12 विश्वस्मा अग्निम् भुवनाय देवा वैश्वानरं केतुम् अह्नाम्
अकृण्वन् ।
10.088.12 आ यस् ततानोषसो विभातीर् अपो ऊर्णोति तमो अर्चिषा यन्
||
10.088.13 वैश्वानरं कवयो yaj~jiyAso &ग्निं देवा अजनयन्न्
अजुर्यम् ।
10.088.13 नक्षत्रम् प्रत्नम् अमिनच् चरिष्णु यक्षस्याध्यक्षं
तविषम् बृहन्तम् ॥
10.088.14 वैश्वानरं विश्वहा दीदिवांसम् मन्त्रैर् अग्निं कविम्
अचा वदामः ।
10.088.14 यो महिम्ना परिबभूवोर्वी उतावस्ताद् उत देवः परस्तात्
||
10.088.15 द्वे स्रुती अशृणवम् pitRRuNAm अहं देवानाम् उत मर्त्यानाम्
|
10.088.15 ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरम्
मातरं च ॥
10.088.16 द्वे समीची बिभृतश् चरन्तं शीर्षतो जातम् मनसा
विमृष्टम् ।
10.088.16 स pratya~g विश्वा भुवनानि तस्थाव् अप्रयुचन् तरणिर्
भ्राजमानः ॥
10.088.17 यत्रा वदेते अवरः परश् च yaj~janyoH कतरो नौ वि
वेद ।
10.088.17 आ शेकुर् इत् सधमादं सखायो नक्षन्त yaj~jaM क इदं
वि वोचत् ॥
10.088.18 कत्य् अग्नयः कति सूर्यासः कत्य् उषासः कत्य् उ स्विद् आपः
|
10.088.18 नोपस्पिजं वः पितरो वदामि पृचामि वः कवयो विद्मने
कम् ॥
10.088.19 यावन्मात्रम् उषसो न प्रतीकं सुपर्ण्यो वसते
मातरिश्वः ।
10.088.19 तावद् दधात्य् उप yaj~jam आयन् ब्राह्मणो होतुर् अवरो
निषीदन् ॥
10.089.01 इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो
अन्तान् ।
10.089.01 आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो
रिरिचानो महित्वा ॥
10.089.02 स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव
चक्रा ।
10.089.02 अतिष्ठन्तम् अपस्यं न सर्गं कृष्णा तमांसि त्विष्या
जघान ॥
10.089.03 समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म
नव्यम् ।
10.089.03 वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम्
ईषे ॥
10.089.04 इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात्
|
10.089.04 यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ
पृथिवीम् उत द्याम् ॥
10.089.05 आपान्तमन्युस् तृपलप्रभर्मा धुनिः shimeevA~j charumA~M
ऋजीषी ।
10.089.05 सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि
देभुः ॥
10.089.06 न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः
सोमो अक्षाः ।
10.089.06 यद् अस्य मन्युर् अधिनीयमानः शृणाति वीळु रुजति
स्थिराणि ॥
10.089.07 जघान वृत्रं स्वधितिर् वनेव रुरोज पुरो अरदन् न
सिन्धून् ।
10.089.07 बिभेद गिरिं नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत
स्वयुग्भिः ॥
10.089.08 त्वं ह त्यद् ऋणया इन्द्र धीरो &सिर् न पर्व वृजिना
शृणासि ।
10.089.08 प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति
मित्रम् ॥
10.089.09 प्र ये मित्रम् प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणम्
मिनन्ति ।
10.089.09 न्य् अमित्रेषु वधम् इन्द्र तुम्रं वृषन् वृषाणम् अरुषं
शिशीहि ॥
10.089.10 इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत्
पर्वतानाम् ।
10.089.10 इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य
इन्द्रः ॥
10.089.11 प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र
समुद्रस्य धासेः ।
10.089.11 प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे
प्र क्षितिभ्यः ॥
10.089.12 प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र
हेतिः ।
10.089.12 अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा
द्रोघमित्रान् ॥
10.089.13 अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः ।
10.089.13 अन्व् इन्द्रं रोदसी वावशाने अन्व् आपो अजिहत जायमानम् ॥
10.089.14 कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष
एषत् ।
10.089.14 मित्रक्रुवो यच् चसने न गावः पृथिव्या आपृग् अमुया
शयन्ते ॥
10.089.15 शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास
इन्द्र ।
10.089.15 अन्धेनामित्रास् तमसा सचन्तां सुज्योतिषो अक्तवस् tA~M अभि
ष्युः ॥
10.089.16 पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम्
ऋषीणाम् ।
10.089.16 इमाम् आघोषन्न् अवसा सहूतिं तिरो vishvA~M अर्चतो याह्य्
arvA~g ||
10.089.17 एवा ते वयम् इन्द्र bhu~jjateenAM विद्याम सुमतीनां
नवानाम् ।
10.089.17 विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र
नूनम् ॥
10.089.18 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
10.089.18 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम् ॥
10.090.01 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
10.090.01 स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् dashA~ggulam ॥
10.090.02 पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् ।
10.090.02 उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥
10.090.03 एतावान् अस्य महिमातो ज्यायांश् च पूरुषः ।
10.090.03 पादो &स्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥
10.090.04 त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो &स्येहाभवत् पुनः ।
10.090.04 ततो viShva~g व्य् अक्रामत् साशनानशने अभि ॥
10.090.05 तस्माद् विराळ् अजायत विराजो अधि पूरुषः ।
10.090.05 स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥
10.090.06 यत् पुरुषेण हविषा देवा yaj~jam अतन्वत ।
10.090.06 वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥
10.090.07 तं yaj~jam बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः ।
10.090.07 तेन देवा अयजन्त साध्या ऋषयश् च ये ॥
10.090.08 तस्माद् yaj~jAt सर्वहुतः सम्भृतम् पृषदाज्यम् ।
10.090.08 पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ॥
10.090.09 तस्माद् yaj~jAt सर्वहुत ऋचः सामानि jaj~jire ।
10.090.09 चन्दांसि jaj~jire तस्माद् यजुस् तस्माद् अजायत ॥
10.090.10 तस्माद् अश्वा अजायन्त ये के चोभयादतः ।
10.090.10 गावो ह jaj~jire तस्मात् तस्माज् जाता अजावयः ॥
10.090.11 यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् ।
10.090.11 मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ॥
10.090.12 ब्राह्मणो &स्य मुखम् आसीद् बाहू राजन्यः कृतः ।
10.090.12 ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥
10.090.13 चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत ।
10.090.13 मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥
10.090.14 नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत ।
10.090.14 पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा lokA~M अकल्पयन् ॥
10.090.15 सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।
10.090.15 देवा यद् yaj~jaM तन्वाना अबध्नन् पुरुषम् पशुम् ॥
10.090.16 yaj~jena yaj~jam अयजन्त देवास् तानि धर्माणि प्रथमान्य्
आसन् ।
10.090.16 ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति
देवाः ॥
10.091.01 सं जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न्
इळस् पदे ।
10.091.01 विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा
सखीयते ॥
10.091.02 स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये
तक्ववीर् इव ।
10.091.02 जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो
विशं-विशम् ॥
10.091.03 सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि
विश्ववित् ।
10.091.03 वसुर् वसूनां क्षयसि त्वम् एक इद् द्यावा च यानि
पृथिवी च पुष्यतः ॥
10.091.04 प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इळायास् पदे
घृतवन्तम् आसदः ।
10.091.04 आ ते चिकित्र उषसाम् इवेतयो &रेपसः सूर्यस्येव
रश्मयः ॥
10.091.05 तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसां
न केतवः ।
10.091.05 यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयं चिनुषे
अन्नम् आस्ये ॥
10.091.06 तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं
जनयन्त मातरः ।
10.091.06 तम् इत् समानं वनिनश् च वीरुधो &न्तर्वतीश् च सुवते
च विश्वहा ॥
10.091.07 वातोपधूत इषितो vashA~M अनु तृषु यद् अन्ना वेविषद्
वितिष्ठसे ।
10.091.07 आ ते यतन्ते रथ्यो यथा पृथक् चर्धांस्य् अग्ने अजराणि
धक्षतः ॥
10.091.08 मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारम्
परिभूतमम् मतिम् ।
10.091.08 तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते
नान्यं त्वत् ॥
10.091.09 त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु
वेधसः ।
10.091.09 यद् देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो
वृक्तबर्हिषः ॥
10.091.10 तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम्
अग्निद् ऋतायतः ।
10.091.10 तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश्
च नो दमे ॥
10.091.11 यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा
हविष्कृति ।
10.091.11 तस्य होता भवसि यासि दूत्यम् उप ब्रूषे यजस्य्
अध्वरीयसि ॥
10.091.12 इमा अस्मै मतयो वाचो अस्मद् A~M ऋचो गिरः सुष्टुतयः सम्
अग्मत ।
10.091.12 वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु
चाकनत् ॥
10.091.13 इमाम् प्रत्नाय सुष्टुतिं नवीयसीं वोचेयम् अस्मा उशते
शृणोतु नः ।
10.091.13 भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती
सुवासाः ॥
10.091.14 यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा
अवसृष्टास आहुताः ।
10.091.14 कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम्
अग्नये ॥
10.091.15 अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
10.091.15 वाजसनिं रयिम् अस्मे सुवीरम् प्रशस्तं धेहि यशसम्
बृहन्तम् ॥
10.092.01 yaj~jasya वो रथ्यं विश्पतिं विशां होतारम् अक्तोर्
अतिथिं विभावसुम् ।
10.092.01 shoca~j चुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो
द्याम् अशायत ॥
10.092.02 इमम् a~jjaspAm उभये अकृण्वत धर्माणम् अग्निं विदथस्य
साधनम् ।
10.092.02 अक्तुं न यह्वम् उषसः पुरोहितं तनूनपातम् अरुषस्य
निंसते ॥
10.092.03 बळ् अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता
आसुर् अत्तवे ।
10.092.03 यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य
चर्किरन् ॥
10.092.04 ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अरमतिः
पनीयसी ।
10.092.04 इन्द्रो मित्रो वरुणः सं चिकित्रिरे &थो भगः सविता
पूतदक्षसः ॥
10.092.05 प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिं
दधन्विरे ।
10.092.05 येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे
विश्वम् उक्षते ॥
10.092.06 क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य
नीळयः ।
10.092.06 तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर्
अर्वशेभिर् अर्वशः ॥
10.092.07 इन्द्रे भुजं शशमानास आशत सूरो दृशीके
वृषणश् च पौंस्ये ।
10.092.07 प्र ये न्व् अस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु
कारवः ॥
10.092.08 सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद्
भयते तवीयसः ।
10.092.08 भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरि
स्तन्न् अबाधितः ॥
10.092.09 स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा
दिदिष्टन ।
10.092.09 येभिः शिवः svavA~M एवयावभिर् दिवः सिषक्ति स्वयशा
निकामभिः ॥
10.092.10 ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः
सोमजामयः ।
10.092.10 yaj~jair अथर्वा प्रथमो वि धारयद् देवा दक्षैर्
भृगवः सं चिकित्रिरे ॥
10.092.11 ते हि द्यावापृथिवी भूरिरेतसा नराशंसश् catura~ggo
यमो &दितिः ।
10.092.11 देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो
विष्णुर् अर्हिरे ॥
10.092.12 उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो
हवीमनि ।
10.092.12 सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य
बोधतम् ॥
10.092.13 प्र नः पूषा चरथं विश्वदेव्यो &पां नपाद् अवतु वायुर्
इष्टये ।
10.092.13 आत्मानं वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि
श्रुतम् ॥
10.092.14 विशाम् आसाम् अभयानाम् अधिक्षितं गीर्भिर् उ स्वयशसं
गृणीमसि ।
10.092.14 ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानं नृमणा
अधा पतिम् ॥
10.092.15 रेभद् अत्र जनुषा पूर्वो a~ggirA ग्रावाण ऊर्ध्वा अभि
चक्षुर् अध्वरम् ।
10.092.15 येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर्
वनन्वति ॥
10.093.01 महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी
सदं नः ।
10.093.01 तेभिर् नः पातं सह्यस एभिर् नः पातं शूषणि ॥
10.093.02 yaj~je-yaj~je स मर्त्यो देवान् सपर्यति ।
10.093.02 यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान् ॥
10.093.03 विश्वेषाम् इरज्यवो देवानां वार् महः ।
10.093.03 विश्वे हि विश्वमहसो विश्वे yaj~jeShu yaj~jiyAH ||
10.093.04 ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः
परिज्मा ।
10.093.04 कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥
10.093.05 उत नो नक्तम् अपां वृषण्वसू सूर्यामासा सदनाय
सधन्या ।
10.093.05 सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः ॥
10.093.06 उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा
उरुष्यताम् ।
10.093.06 महः स राय एषते &ति धन्वेव दुरिता ॥
10.093.07 उत नो रुद्रा चिन् मृळताम् अश्विना विश्वे देवासो
रथस्पतिर् भगः ।
10.093.07 ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥
10.093.08 ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी
जूजुवानस्य वाजिना ।
10.093.08 दुष्टरं यस्य साम चिद् ऋधग् yaj~jo न मानुषः ॥
10.093.09 कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् ।
10.093.09 सहो न इन्द्रो वह्निभिर् न्य् एषां चर्षणीनां चक्रं
रश्मिं न योयुवे ॥
10.093.10 ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु
विश्वचर्षणि श्रवः ।
10.093.10 पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥
10.093.11 एतं शंसम् इन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्न्
अभिष्टये ।
10.093.11 सदा पाह्य् अभिष्टये मेदतां वेदता वसो ॥
10.093.12 एतम् मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त
नृणाम् ।
10.093.12 संवननं नाश्व्यं तष्टेवानपच्युतम् ॥
10.093.13 वावर्त येषां राया युक्तैषां हिरण्ययी ।
10.093.13 नेमधिता न पौंस्या वृथेव विष्टान्ता ॥
10.093.14 प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे
मघवत्सु ।
10.093.14 ये युक्त्वाय pa~jca शतास्मयु पथा विश्राव्य् एषाम् ॥
10.093.15 अधीन् न्व् अत्र सप्ततिं च सप्त च ।
10.093.15 सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो
दिदिष्ट मायवः ॥
10.094.01 प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता
वदद्भ्यः ।
10.094.01 यद् अद्रयः पर्वताः साकम् आशवः श्लोकं घोषम्
भरथेन्द्राय सोमिनः ॥
10.094.02 ete vadanti shatavat sahasravad abhi krandanti haritebhir
आसभिः ।
10.094.02 विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे
हविरद्यम् आशत ॥
10.094.03 एते वदन्त्य् अविदन्न् अना मधु न्य् oo~gkhayante अधि पक्व
आमिषि ।
10.094.03 वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा
वृषभाः प्रेम् अराविषुः ॥
10.094.04 बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो &विदन्न् अना
मधु ।
10.094.04 संरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः
पृथिवीम् उपब्दिभिः ॥
10.094.05 सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा
अनर्तिषुः ।
10.094.05 nya~g नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे
सूर्यश्वितः ॥
10.094.06 उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो
बिभ्रतो धुरः ।
10.094.06 यच् च्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो
अर्वताम् इव ॥
10.094.07 दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो
दशयोजनेभ्यः ।
10.094.07 दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता
वहद्भ्यः ॥
10.094.08 ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति
हर्यतम् ।
10.094.08 त ऊ सुतस्य सोम्यस्यान्धसो &ंशोः पीयूषम् प्रथमस्य
भेजिरे ॥
10.094.09 ते सोमादो हरी इन्द्रस्य निंसते &ंशुं दुहन्तो अध्य् आसते
गवि ।
10.094.09 तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते
प्रथते वृषायते ॥
10.094.10 वृषा वो अंशुर् न किला रिषाथनेळावन्तः सदम् इत्
स्थनाशिताः ।
10.094.10 रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वम्
अध्वरम् ॥
10.094.11 तृदिला अतृदिलासो अद्रयो &श्रमणा अशृथिता अमृत्यवः
|
10.094.11 अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता
अतृष्णजः ॥
10.094.12 ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न
yu~jjate |
10.094.12 अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीम्
अशुश्रवुः ॥
10.094.13 तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् a~jjaspA इव घेद्
उपब्दिभिः ।
10.094.13 वपन्तो बीजम् इव धान्याकृतः pRu~jcanti सोमं न
मिनन्ति बप्सतः ॥
10.094.14 सुते अध्वरे अधि वाचम् अक्रता क्रीळयो न मातरं
तुदन्तः ।
10.094.14 वि षू mu~jcA सुषुवुषो मनीषां वि वर्तन्ताम् अद्रयश्
चायमानाः ॥
10.095.01 हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै
नु ।
10.095.01 न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन्
||
10.095.02 किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव
|
10.095.02 पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि ॥
10.095.03 इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रंहिः ।
10.095.03 अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्त
धुनयः ॥
10.095.04 सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य्
अन्तिगृहात् ।
10.095.04 अस्तं ननक्षे yasmi~j चाकन् दिवा नक्तं श्नथिता
वैतसेन ॥
10.095.05 त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे &व्यत्यै
पृणासि ।
10.095.05 पुरूरवो &नु ते केतम् आयं राजा मे वीर तन्वस् तद् आसीः
||
10.095.06 या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी
चरण्युः ।
10.095.06 ता a~jjayo &रुणयो न सस्रुः श्रिये गावो न धेनवो
&नवन्त ॥
10.095.07 सम् asmi~j जायमान आसत ग्ना उतेम् अवर्धन् नद्यः
स्वगूर्ताः ।
10.095.07 महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः
||
10.095.08 सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे
|
10.095.08 अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो
नाश्वाः ॥
10.095.09 यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर्
न pRu~gkte |
10.095.09 ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो
दन्दशानाः ॥
10.095.10 विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि ।
10.095.10 जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम्
आयुः ॥
10.095.11 jaj~jiSha इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म
ओजः ।
10.095.11 अशासं त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग्
वदासि ॥
10.095.12 कदा सूनुः पितरं जात इचाच् चक्रन् नाश्रु वर्तयद्
विजानन् ।
10.095.12 को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु
दीदयत् ॥
10.095.13 प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये
शिवायै ।
10.095.13 प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर
मापः ॥
10.095.14 सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमां गन्तवा उ ।
10.095.14 अधा शयीत निरृतेर् उपस्थे &धैनं वृका रभसासो
अद्युः ॥
10.095.15 पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास u
क्षन् ।
10.095.15 न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्य् एता
||
10.095.16 यद् विरूपाचरम् मर्त्येष्व् अवसं रात्रीः शरदश्
चतस्रः ।
10.095.16 घृतस्य स्तोकं सकृद् अह्न आश्नां ताद् एवेदं तातृपाणा
चरामि ॥
10.095.17 अन्तरिक्षप्रां रजसो विमानीम् उप शिक्षाम्य् उर्वशीं
वसिष्ठः ।
10.095.17 उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयं
तप्यते मे ॥
10.095.18 इति त्वा देवा इम आहुर् ऐळ यथेम् एतद् भवसि
मृत्युबन्धुः ।
10.095.18 प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे
||
10.096.01 प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो
हर्यतम् मदम् ।
10.096.01 घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु
हरिवर्पसं गिरः ॥
10.096.02 हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं
यथा सदः ।
10.096.02 आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषं
हरिवन्तम् अर्चत ॥
10.096.03 सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् A
गभस्त्योः ।
10.096.03 द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता
मिमिक्षिरे ॥
10.096.04 दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न
रंह्या ।
10.096.04 तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्
धरिम्भरः ॥
10.096.05 त्वं-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश
यज्वभिः ।
10.096.05 त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात
हर्यतम् ॥
10.096.06 ता वज्रिणम् मन्दिनं स्तोम्यम् मद इन्द्रं रथे वहतो
हर्यता हरी ।
10.096.06 पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो
दधन्विरे ॥
10.096.07 अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी
तुरा ।
10.096.07 अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं
हरिवन्तम् आनशे ॥
10.096.08 हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा
अवर्धत ।
10.096.08 अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता
पारिषद् धरी ॥
10.096.09 स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी
दविध्वतः ।
10.096.09 प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य
हर्यतस्यान्धसः ॥
10.096.10 उत स्म सद्म हर्यतस्य पस्त्योर् अत्यो न वाजं harivA~M
अचिक्रदत् ।
10.096.10 मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे
हर्यतश् चिद् आ ॥
10.096.11 आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्म नु
प्रियम् ।
10.096.11 प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये
सूर्याय ॥
10.096.12 आ त्वा हर्यन्तम् प्रयुजो जनानां रथे वहन्तु हरिशिप्रम्
इन्द्र ।
10.096.12 पिबा यथा प्रतिभृतस्य मध्वो हर्यन् yaj~jaM सधमादे
दशोणिम् ॥
10.096.13 अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं
ते ।
10.096.13 ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा vRuSha~j जठर A
वृषस्व ॥
10.097.01 या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा ।
10.097.01 मनै नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥
10.097.02 शतं वो अम्ब धामानि सहस्रम् उत वो रुहः ।
10.097.02 अधा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥
10.097.03 ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः ।
10.097.03 अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥
10.097.04 ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे ।
10.097.04 सनेयम् अश्वं गां वास आत्मानं तव पूरुष ॥
10.097.05 अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता ।
10.097.05 गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥
10.097.06 यत्रौषधीः समग्मत राजानः समिताव् इव ।
10.097.06 विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥
10.097.07 अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् ।
10.097.07 आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥
10.097.08 उच् चुष्मा ओषधीनां गावो गोष्ठाद् इवेरते ।
10.097.08 धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
10.097.09 इष्कृतिर् नाम वो माताथो यूयं स्थ निष्कृतीः ।
10.097.09 सीराः पतत्रिणी स्थन यद् आमयति निष् कृथ ॥
10.097.10 अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः ।
10.097.10 ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥
10.097.11 यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे ।
10.097.11 आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
10.097.12 यस्यौषधीः prasarpathA~ggam-a~ggam परुष्-परुः |
10.097.12 ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीर् इव ॥
10.097.13 साकं यक्ष्म प्र पत चाषेण किकिदीविना ।
10.097.13 साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
10.097.14 अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत ।
10.097.14 ताः सर्वाः संविदाना इदम् मे प्रावता वचः ॥
10.097.15 याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः ।
10.097.15 बृहस्पतिप्रसूतास् ता नो mu~jcantv अंहसः ॥
10.097.16 mu~jcantu मा शपथ्याद् अथो वरुण्याद् उत ।
10.097.16 अथो यमस्य पळ्बीशात् सर्वस्माद् देवकिल्बिषात् ॥
10.097.17 अवपतन्तीर् अवदन् दिव ओषधयस् परि ।
10.097.17 यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
10.097.18 या ओषधीः somarAj~jeer बह्वीः शतविचक्षणाः ।
10.097.18 तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ॥
10.097.19 या ओषधीः somarAj~jeer विष्ठिताः पृथिवीम् अनु ।
10.097.19 बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥
10.097.20 मा वो रिषत् खनिता यस्मै चाहं खनामि वः ।
10.097.20 द्विपच् चतुष्पद् अस्माकं सर्वम् अस्त्व् अनातुरम् ॥
10.097.21 याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः ।
10.097.21 सर्वाः संगत्य वीरुधो &स्यै सं दत्त वीर्यम् ॥
10.097.22 ओषधयः सं वदन्ते सोमेन सह rAj~jA ।
10.097.22 यस्मै कृणोति ब्राह्मणस् तं राजन् पारयामसि ॥
10.097.23 त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः ।
10.097.23 उपस्तिर् अस्तु सो &स्माकं यो asmA~M अभिदासति ॥
10.098.01 बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि
पूषा ।
10.098.01 आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यं शंतनवे
वृषाय ॥
10.098.02 आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगचत्
|
10.098.02 प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं
वाचम् आसन् ॥
10.098.03 अस्मे धेहि द्युमतीं वाचम् आसन् बृहस्पते अनमीवाम्
इषिराम् ।
10.098.03 यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो madhumA~M A
विवेश ॥
10.098.04 आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथं
सहस्रम् ।
10.098.04 नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा
सपर्य ॥
10.098.05 आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं
चिकित्वान् ।
10.098.05 स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या
अभि ॥
10.098.06 अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता
अतिष्ठन् ।
10.098.06 ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता
मृक्षिणीषु ॥
10.098.07 यद् देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्न्
अदीधेत् ।
10.098.07 देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा
अयचत् ॥
10.098.08 यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः
समीधे ।
10.098.08 विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया
वृष्टिमन्तम् ॥
10.098.09 त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु
पुरुहूत विश्वे ।
10.098.09 सहस्राण्य् अधिरथान्य् अस्मे आ नो yaj~jaM रोहिदश्वोप याहि
||
10.098.10 एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा ।
10.098.10 तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम्
इषितो रिरीहि ॥
10.098.11 एतान्य् अग्ने नवतिं सहस्रा सम् प्र यच वृष्ण इन्द्राय
भागम् ।
10.098.11 विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानं दिवि देवेषु
धेहि ॥
10.098.12 अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि
सेध ।
10.098.12 अस्मात् समुद्राद् बृहतो दिवो नो &पाम् भूमानम् उप नः
सृजेह ॥
10.099.01 कं नश् चित्रम् इषण्यसि चिकित्वान् पृथुग्मानं वाश्रं
वावृधध्यै ।
10.099.01 कत् तस्य दातु शवसो व्युष्टौ तक्षद् वज्रं वृत्रतुरम्
अपिन्वत् ॥
10.099.02 स हि द्युता विद्युता वेति साम पृथुं योनिम् असुरत्वा
ससाद ।
10.099.02 स सनीळेभिः प्रसहानो अस्य भ्रातुर् न ऋते सप्तथस्य
मायाः ॥
10.099.03 स वाजं यातापदुष्पदा यन् स्वर्षाता परि षदत्
सनिष्यन् ।
10.099.03 अनर्वा यच् चतदुरस्य वेदो ghna~j chishnadevA~M अभि
वर्पसा भूत् ॥
10.099.04 स यह्व्यो &वनीर् गोष्व् अर्वा जुहोति प्रधन्यासु सस्रिः ।
10.099.04 अपादो यत्र युज्यासो &रथा द्रोण्यश्वास ईरते घृतं वाः
||
10.099.05 स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य
आगात् ।
10.099.05 वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन्
मुषायन् ॥
10.099.06 स इद् दासं तुवीरवम् पतिर् दन् षळक्षं त्रिशीर्षाणं
दमन्यत् ।
10.099.06 अस्य त्रितो न्व् ओजसा वृधानो विपा वराहम् अयोअग्रया हन् ॥
10.099.07 स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषद् अर्शसानाय
शरुम् ।
10.099.07 स नृतमो नहुषो &स्मत् सुजातः पुरो &भिनद् अर्हन्
दस्युहत्ये ॥
10.099.08 सो अभ्रियो न यवस उदन्यन् क्षयाय गातुं विदन् नो अस्मे
|
10.099.08 उप यत् सीदद् इन्दुं शरीरैः श्येनो &योपाष्टिर् हन्ति
दस्यून् ॥
10.099.09 स व्राधतः शवसानेभिर् अस्य कुत्साय शुष्णं कृपणे
परादात् ।
10.099.09 अयं कविम् अनयच् चस्यमानम् अत्कं यो अस्य सनितोत
नृणाम् ॥
10.099.10 अयं दशस्यन् नर्येभिर् अस्य दस्मो देवेभिर् वरुणो न
मायी ।
10.099.10 अयं कनीन ऋतुपा अवेद्य् अमिमीताररुं यश् चतुष्पात् ॥
10.099.11 अस्य स्तोमेभिर् औशिज ऋजिश्वा व्रजं दरयद् वृषभेण
पिप्रोः ।
10.099.11 सुत्वा यद् यजतो दीदयद् गीः पुर इयानो अभि वर्पसा
भूत् ॥
10.099.12 एवा महो असुर वक्षथाय वम्रकः paLbhir upa sarpad
इन्द्रम् ।
10.099.12 स इयानः करति स्वस्तिम् अस्मा इषम् ऊर्जं सुक्षितिं
विश्वम् आभाः ॥
10.100.01 इन्द्र दृह्य मघवन् त्वावद् इद् भुज इह स्तुतः सुतपा
बोधि नो वृधे ।
10.100.01 देवेभिर् नः सविता प्रावतु श्रुतम् आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.02 भराय सु भरत भागम् ऋत्वियम् प्र वायवे शुचिपे
क्रन्ददिष्टये ।
10.100.02 गौरस्य यः पयसः पीतिम् आनश आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.03 आ नो देवः सविता साविषद् वय ऋजूयते यजमानाय
सुन्वते ।
10.100.03 यथा देवान् प्रतिभूषेम पाकवद् आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.04 इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्य्
एतु नः ।
10.100.04 यथा-यथा मित्रधितानि संदधुर् आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.05 इन्द्र उक्थेन शवसा परुर् दधे बृहस्पते प्रतरीतास्य्
आयुषः ।
10.100.05 yaj~jo मनुः प्रमतिर् नः पिता हि कम् आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.06 इन्द्रस्य नु सुकृतं दैव्यं सहो &ग्निर् गृहे जरिता
मेधिरः कविः ।
10.100.06 yaj~jash च भूद् विदथे चारुर् अन्तम आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.07 न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो
देवहेळनम् ।
10.100.07 माकिर् नो देवा अनृतस्य वर्पस आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.08 अपामीवां सविता साविषन् न्यग् वरीय इद् अप सेधन्त्व्
अद्रयः ।
10.100.08 ग्रावा यत्र मधुषुद् उच्यते बृहद् आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.09 ऊर्ध्वो ग्रावा वसवो &स्तु सोतरि विश्वा द्वेषांसि सनुतर्
युयोत ।
10.100.09 स नो देवः सविता पायुर् ईळ्य आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.10 ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे
a~ggdhve |
10.100.10 तनूर् एव तन्वो अस्तु भेषजम् आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.11 क्रतुप्रावा जरिता शश्वताम् अव इन्द्र इद् भद्रा प्रमतिः
सुतावताम् ।
10.100.11 पूर्णम् ऊधर् दिव्यं यस्य सिक्तय आ सर्वतातिम् अदितिं
वृणीमहे ॥
10.100.12 चित्रस् ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो
जरणिप्रा अधृष्टाः ।
10.100.12 rajiShThayA rajyA pashva A gos tootoorShaty pary agraM
दुवस्युः ॥
10.101.01 उद् बुध्यध्वं समनसः सखायः सम् अग्निम् इन्ध्वम्
बहवः सनीळाः ।
10.101.01 दधिक्राम् अग्निम् उषसं च देवीम् इन्द्रावतो &वसे नि ह्वये
वः ॥
10.101.02 मन्द्रा कृणुध्वं धिय आ तनुध्वं नावम् अरित्रपरणीं
कृणुध्वम् ।
10.101.02 इष्कृणुध्वम् आयुधारं कृणुध्वम् prA~jcaM yaj~jam प्र
णयता सखायः ॥
10.101.03 युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह
बीजम् ।
10.101.03 गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्यः
पक्वम् एयात् ॥
10.101.04 सीरा yu~jjanti कवयो युगा वि तन्वते पृथक् ।
10.101.04 धीरा देवेषु सुम्नया ॥
10.101.05 निर् आहावान् कृणोतन सं वरत्रा दधातन ।
10.101.05 si~jcAmahA अवतम् उद्रिणं वयं सुषेकम् अनुपक्षितम् ॥
10.101.06 इष्कृताहावम् अवतं सुवरत्रं सुषेचनम् ।
10.101.06 उद्रिणं si~jce अक्षितम् ॥
10.101.07 प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथम् इत्
कृणुध्वम् ।
10.101.07 द्रोणाहावम् अवतम् अश्मचक्रम् अंसत्रकोशं si~jcatA
नृपाणम् ॥
10.101.08 व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वम्
बहुला पृथूनि ।
10.101.08 पुरः कृणुध्वम् आयसीर् अधृष्टा मा वः सुस्रोच् चमसो
दृंहता तम् ॥
10.101.09 आ वो धियं yaj~jiyAM वर्त ऊतये देवा देवीं यजतां
yaj~jiyAm इह |
10.101.09 सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही
गौः ॥
10.101.10 आ तू Shi~jca हरिम् ईं द्रोर् उपस्थे वाशीभिस्
तक्षताश्मन्मयीभिः ।
10.101.10 परि ष्वजध्वं दश कक्ष्याभिर् उभे धुरौ प्रति
वह्निं युनक्त ॥
10.101.11 उभे धुरौ वह्निर् आपिब्दमानो &न्तर् योनेव चरति द्विजानिः
|
10.101.11 वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वम्
अखनन्त उत्सम् ॥
10.101.12 कपृन् नरः कपृथम् उद् दधातन चोदयत खुदत
वाजसातये ।
10.101.12 निष्टिग्र्यः पुत्रम् आ च्यावयोतय इन्द्रं सबाध इह
सोमपीतये ॥
10.102.01 प्र ते रथम् मिथूकृतम् इन्द्रो &वतु धृष्णुया ।
10.102.01 अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो &व ॥
10.102.02 उत् स्म वातो वहति वासो &स्या अधिरथं यद् अजयत्
सहस्रम् ।
10.102.02 रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतं vy aced
इन्द्रसेना ॥
10.102.03 अन्तर् यच जिघांसतो वज्रम् इन्द्राभिदासतः ।
10.102.03 दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम् ॥
10.102.04 उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटं स्म तृंहद्
अभिमातिम् एति ।
10.102.04 प्र मुष्कभारः श्रव इचमानो &जिरम् बाहू अभरत्
सिषासन् ॥
10.102.05 न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य
आजेः ।
10.102.05 तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने
जिगाय ॥
10.102.06 ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य
केशी ।
10.102.06 दुधेर् युक्तस्य द्रवतः सहानस ऋचन्ति ष्मा निष्पदो
मुद्गलानीम् ॥
10.102.07 उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वंसगम् अत्र
शिक्षन् ।
10.102.07 इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरंहत पद्याभिः ककुद्मान्
||
10.102.08 शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायां दार्व्
आनह्यमानः ।
10.102.08 नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर्
अधत्त ॥
10.102.09 इमं तम् पश्य वृषभस्य yu~jjaM काष्ठाया मध्ये
द्रुघणं शयानम् ।
10.102.09 येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु
||
10.102.10 आरे अघा को न्व् इत्था ददर्श यं yu~jjanti तम् v A
स्थापयन्ति ।
10.102.10 नास्मै तृणं नोदकम् आ भरन्त्य् उत्तरो धुरो वहति
pradedishat ||
10.102.11 परिवृक्तेव पतिविद्यम् आनट् पीप्याना कूचक्रेणेव si~jcan
|
10.102.11 एषैष्या चिद् रथ्या जयेम suma~ggalaM सिनवद् अस्तु सातम्
||
10.102.12 त्वं विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः ।
10.102.12 वृषा यद् आजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा
||
10.103.01 आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्
चर्षणीनाम् ।
10.103.01 संक्रन्दनो &निमिष एकवीरः शतं सेना अजयत् साकम्
इन्द्रः ॥
10.103.02 संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन
धृष्णुना ।
10.103.02 तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन
वृष्णा ॥
10.103.03 स इषुहस्तैः स niSha~ggibhir वशी संस्रष्टा स युध
इन्द्रो गणेन ।
10.103.03 संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर्
अस्ता ॥
10.103.04 बृहस्पते परि दीया रथेन rakShohAmitrA~M
अपबाधमानः ।
10.103.04 prabha~jjan सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता
रथानाम् ॥
10.103.05 balavij~jAya स्थविरः प्रवीरः सहस्वान् वाजी सहमान
उग्रः ।
10.103.05 अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ
गोवित् ॥
10.103.06 गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम्
ओजसा ।
10.103.06 इमं सजाता अनु वीरयध्वम् इन्द्रं सखायो अनु सं
रभध्वम् ॥
10.103.07 अभि गोत्राणि सहसा गाहमानो &दयो वीरः शतमन्युर्
इन्द्रः ।
10.103.07 दुश्च्यवनः पृतनाषाळ् अयुध्यो &स्माकं सेना अवतु प्र
युत्सु ॥
10.103.08 इन्द्र आसां नेता बृहस्पतिर् दक्षिणा yaj~jaH पुर एतु
सोमः ।
10.103.08 देवसेनानाम् abhibha~jjateenAM जयन्तीनाम् मरुतो यन्त्व्
अग्रम् ॥
10.103.09 इन्द्रस्य वृष्णो वरुणस्य rAj~ja आदित्यानाम् मरुतां
शर्ध उग्रम् ।
10.103.09 महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद्
अस्थात् ॥
10.103.10 उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम्
मनांसि ।
10.103.10 उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु
घोषाः ॥
10.103.11 अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता
जयन्तु ।
10.103.11 अस्माकं वीरा उत्तरे भवन्त्व् asmA~M उ देवा अवता हवेषु
||
10.103.12 अमीषां चित्तम् प्रतिलोभयन्ती gRuhANA~ggAny अप्वे परेहि
|
10.103.12 अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा
सचन्ताम् ॥
10.103.13 प्रेता जयता नर इन्द्रो वः शर्म यचतु ।
10.103.13 उग्रा वः सन्तु बाहवो &नाधृष्या यथासथ ॥
10.104.01 असावि सोमः पुरुहूत तुभ्यं हरिभ्यां yaj~jam उप याहि
तूयम् ।
10.104.01 तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा
सुतस्य ॥
10.104.02 अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम्
पृणस्व ।
10.104.02 मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम्
उक्थवाहः ॥
10.104.03 प्रोग्राम् पीतिं वृष्ण इयर्मि सत्याम् प्रयै सुतस्य
हर्यश्व तुभ्यम् ।
10.104.03 इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या
गृणानः ॥
10.104.04 ऊती शचीवस् तव वीर्येण वयो दधाना उशिज
Rutaj~jAH |
10.104.04 प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः
सधमाद्यासः ॥
10.104.05 प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो
जनासः ।
10.104.05 मंहिष्ठाम् ऊतिं वितिरे दधाना स्तोतार इन्द्र तव
सूनृताभिः ॥
10.104.06 उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य
|
10.104.06 इन्द्र त्वा yaj~jaH क्षममाणम् आनळ् dAshvA~M अस्य् अध्वरस्य
प्रकेतः ॥
10.104.07 सहस्रवाजम् अभिमातिषाहं सुतेरणम् मघवानं सुवृक्तिम्
|
10.104.07 उप भूषन्ति गिरो अप्रतीतम् इन्द्रं नमस्या जरितुः
पनन्त ॥
10.104.08 सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र
पूर्भित् ।
10.104.08 नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे
च विन्दः ॥
10.104.09 अपो महीर् अभिशस्तेर् amu~jco &जागर् आस्व् अधि देव एकः ।
10.104.09 इन्द्र यास् त्वं वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस्
तन्वम् पुपुष्याः ॥
10.104.10 वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम्
ईट्टे ।
10.104.10 आर्दयद् वृत्रम् अकृणोद् उलोकं ससाहे शक्रः पृतना
अभिष्टिः ॥
10.104.11 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
10.104.11 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि
संजितं धनानाम् ॥
10.105.01 कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः ।
10.105.01 दीर्घं सुतं वाताप्याय ॥
10.105.02 हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा ।
10.105.02 उभा रजी न केशिना पतिर् दन् ॥
10.105.03 अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् ।
10.105.03 शुभे यद् युयुजे तविषीवान् ॥
10.105.04 सचायोर् इन्द्रश् चर्कृष A~M उपानसः सपर्यन् ।
10.105.04 नदयोर् विव्रतयोः शूर इन्द्रः ॥
10.105.05 अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै ।
10.105.05 वनोति शिप्राभ्यां शिप्रिणीवान् ॥
10.105.06 प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा ।
10.105.06 ऋभुर् न क्रतुभिर् मातरिश्वा ॥
10.105.07 वज्रं यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् ।
10.105.07 अरुतहनुर् अद्भुतं न रजः ॥
10.105.08 अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः ।
10.105.08 नाब्रह्मा yaj~ja ऋधग् जोषति त्वे ॥
10.105.09 ऊर्ध्वा यत् ते त्रेतिनी भूद् yaj~jasya धूर्षु सद्मन् ।
10.105.09 सजूर् नावं स्वयशसं सचायोः ॥
10.105.10 श्रिये ते पृश्निर् उपसेचनी भूच् च्रिये दर्विर् अरेपाः ।
10.105.10 यया स्वे पात्रे si~jcasa उत् ॥
10.105.11 शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र
इत्थास्तौत् ।
10.105.11 आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये
कुत्सवत्सम् ॥
10.106.01 उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो
वस्त्रापसेव ।
10.106.01 सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष A
तंसयेथे ॥
10.106.02 उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर्
एथः ।
10.106.02 दूतेव हि ष्ठो यशसा जनेषु माप स्थातम्
महिषेवावपानात् ॥
10.106.03 साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् A
गमिष्टम् ।
10.106.03 अग्निर् इव देवयोर् दीदिवांसा परिज्मानेव यजथः पुरुत्रा
||
10.106.04 आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै ।
10.106.04 इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् A
गमिष्टम् ॥
10.106.05 वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा
शातपन्ता ।
10.106.05 वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा
||
10.106.06 सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी
पर्फरीका ।
10.106.06 उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु ॥
10.106.07 पज्रेव चर्चरं जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ
उग्रा ।
10.106.07 ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत्
क्षयद् रयीणाम् ॥
10.106.08 घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी
फारिवारम् ।
10.106.08 पतरेव चचरा candranirNi~g manaRu~ggA मनन्या न जग्मी
||
10.106.09 बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधं तरते
विदाथः ।
10.106.09 कर्णेव शासुर् अनु हि स्मराथो &ंशेव नो भजतं चित्रम्
अप्नः ॥
10.106.10 Ara~ggareva मध्व् एरयेथे सारघेव गवि नीचीनबारे ।
10.106.10 कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात्
sacethe ||
10.106.11 ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप
यातम् ।
10.106.11 यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः
कामम् अप्राः ॥
10.107.01 आविर् अभून् महि माघोनम् एषां विश्वं जीवं तमसो निर्
अमोचि ।
10.107.01 महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया
अदर्शि ॥
10.107.02 उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते
सूर्येण ।
10.107.02 हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त
आयुः ॥
10.107.03 दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते
पृणन्ति ।
10.107.03 अथा नरः प्रयतदक्षिणासो &वद्यभिया बहवः पृणन्ति
||
10.107.04 शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि
चक्षते हविः ।
10.107.04 ये पृणन्ति प्र च यचन्ति संगमे ते दक्षिणां दुहते
सप्तमातरम् ॥
10.107.05 दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम्
एति ।
10.107.05 तम् एव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणाम्
आविवाय ॥
10.107.06 तम् एव ऋषिं तम् उ ब्रह्माणम् आहुर् yaj~janyaM सामगाम्
उक्थशासम् ।
10.107.06 स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया
रराध ॥
10.107.07 दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रम् उत यद्
धिरण्यम् ।
10.107.07 दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते
विजानन् ॥
10.107.08 न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न
व्यथन्ते ह भोजाः ।
10.107.08 इदं यद् विश्वम् भुवनं स्वश् चैतत् सर्वं
दक्षिणइभ्यो ददाति ॥
10.107.09 भोजा जिग्युः सुरभिं योनिम् अग्रे भोजा जिग्युर् वध्वं या
सुवासाः ।
10.107.09 भोजा जिग्युर् अन्तःपेयं सुराया भोजा जिग्युर् ये अहूताः
प्रयन्ति ॥
10.107.10 भोजायाश्वं सम् मृजन्त्य् आशुम् भोजायास्ते कन्या
शुम्भमाना ।
10.107.10 भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतं देवमानेव
चित्रम् ॥
10.107.11 भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते
दक्षिणायाः ।
10.107.11 भोजं देवासो &वता भरेषु भोजः शत्रून् समनीकेषु
जेता ॥
10.108.01 किम् इचन्ती सरमा प्रेदम् आनळ् दूरे ह्य् अध्वा जगुरिः
पराचैः ।
10.108.01 कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि
||
10.108.02 इन्द्रस्य दूतीर् इषिता चरामि मह इचन्ती पणयो
निधीन् वः ।
10.108.02 अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयांसि
||
10.108.03 keedRu~g~g इन्द्रः सरमे का दृशीका यस्येदं दूतीर्
असरः पराकात् ।
10.108.03 आ च गचान् मित्रम् एना दधामाथा गवां गोपतिर् नो भवाति
||
10.108.04 नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीर् असरम्
पराकात् ।
10.108.04 न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः
शयध्वे ॥
10.108.05 इमा गावः सरमे या ऐचः परि दिवो अन्तान् सुभगे
पतन्ती ।
10.108.05 कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा
||
10.108.06 असेन्या वः पणयो वचांस्य् अनिषव्यास् तन्वः सन्तु पापीः ।
10.108.06 अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न
मृळात् ॥
10.108.07 अयं निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर्
न्यृष्टः ।
10.108.07 रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् A
जगन्थ ॥
10.108.08 एह गमन्न् ऋषयः सोमशिता अयास्यो a~ggiraso नवग्वाः ।
10.108.08 त एतम् ऊर्वं वि भजन्त गोनाम् अथैतद् वचः पणयो
वमन्न् इत् ॥
10.108.09 एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन ।
10.108.09 स्वसारं त्वा कृणवै मा पुनर् गा अप ते गवां सुभगे
भजाम ॥
10.108.10 नाहं वेद भ्रातृत्वं नो स्वसृत्वम् इन्द्रो विदुर्
a~ggirasash च घोराः |
10.108.10 गोकामा मे अचदयन् यद् आयम् अपात इत पणयो वरीयः ॥
10.108.11 दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन ।
10.108.11 बृहस्पतिर् या अविन्दन् निगूळ्हाः सोमो ग्रावाण ऋषयश् च
विप्राः ॥
10.109.01 ते &वदन् प्रथमा ब्रह्मकिल्बिषे &कूपारः सलिलो
मातरिश्वा ।
10.109.01 वीळुहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा
ऋतेन ॥
10.109.02 सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायचद्
अहृणीयमानः ।
10.109.02 अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय
||
10.109.03 हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन्
|
10.109.03 न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं
क्षत्रियस्य ॥
10.109.04 देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये
निषेदुः ।
10.109.04 भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे
व्योमन् ॥
10.109.05 ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम्
a~ggam |
10.109.05 तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न
देवाः ॥
10.109.06 पुनर् वै देवा अददुः पुनर् मनुष्या उत ।
10.109.06 राजानः सत्यं कृण्वाना ब्रह्मजायाम् पुनर् ददुः ॥
10.109.07 पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् ।
10.109.07 ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते ॥
10.110.01 समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
10.110.01 आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि
प्रचेताः ॥
10.110.02 तनूनपात् पथ ऋतस्य यानान् मध्वा sama~jjan स्वदया
सुजिह्व ।
10.110.02 मन्मानि धीभिर् उत yaj~jam ऋन्धन् देवत्रा च कृणुह्य्
अध्वरं नः ॥
10.110.03 आजुह्वान ईळ्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः ।
10.110.03 त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान्
||
10.110.04 प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते
अग्रे अह्नाम् ।
10.110.04 व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥
10.110.05 व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः
शुम्भमानाः ।
10.110.05 देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत
सुप्रायणाः ॥
10.110.06 आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
10.110.06 दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं
दधाने ॥
10.110.07 दैव्या होतारा प्रथमा सुवाचा मिमाना yaj~jam मनुषो
यजध्यै ।
10.110.07 प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा
दिशन्ता ॥
10.110.08 आ नो yaj~jam भारती तूयम् एत्व् इळा मनुष्वद् इह
चेतयन्ती ।
10.110.08 तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः
सदन्तु ॥
10.110.09 य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि
विश्वा ।
10.110.09 तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि
विद्वान् ॥
10.110.10 उपावसृज त्मन्या sama~jjan देवानाम् पाथ ऋतुथा
हवींषि ।
10.110.10 वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना
घृतेन ॥
10.110.11 सद्यो जातो व्य् अमिमीत yaj~jam अग्निर् देवानाम् अभवत्
पुरोगाः ।
10.110.11 अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु
देवाः ॥
10.111.01 मनीषिणः प्र भरध्वम् मनीषां यथा-यथा मतयः
सन्ति नृणाम् ।
10.111.01 इन्द्रं सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर्
विदानः ॥
10.111.02 ऋतस्य हि सदसो धीतिर् अद्यौत् सं गार्ष्टेयो वृषभो
गोभिर् आनट् ।
10.111.02 उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सं विव्याचा
रजांसि ॥
10.111.03 इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्
सूर्याय ।
10.111.03 आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा
अप्रतीतः ॥
10.111.04 इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् a~ggirobhir
गृणानः ।
10.111.04 पुरूणि चिन् नि तताना रजांसि दाधार यो धरुणं
सत्यताता ॥
10.111.05 इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति
शुष्णम् ।
10.111.05 महीं चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन
स्कभीयान् ॥
10.111.06 वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य
मायाः ।
10.111.06 वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्
बाह्वोजाः ॥
10.111.07 सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम्
अविन्दन् ।
10.111.07 आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा
नु वेद ॥
10.111.08 दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे
सस्रुर् आपः ।
10.111.08 क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम्
अन्तः ॥
10.111.09 सृजः sindhoo~Mr अहिना jagrasAnA~M आद् इद् एताः प्र विविज्रे
जवेन ।
10.111.09 मुमुक्षमाणा उत या मुमुच्रे &धेद् एता न रमन्ते नितिक्ताः
||
10.111.10 सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः
पूर्भिद् आसाम् ।
10.111.10 अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र
पूर्वीः ॥
10.112.01 इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि
पूर्वपीतिः ।
10.112.01 हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या प्र
ब्रवाम ॥
10.112.02 यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि ।
10.112.02 तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर्
मन्दमानः ॥
10.112.03 हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वं
स्पर्शयस्व ।
10.112.03 अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा
निषद्य ॥
10.112.04 यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी
नाविविक्ताम् ।
10.112.04 तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम्
अन्नम् अच ॥
10.112.05 यस्य शश्वत् papivA~M इन्द्र शत्रून् अनानुकृत्या रण्या
चकर्थ ।
10.112.05 स ते पुरंधिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र
सोमः ॥
10.112.06 इदं ते पात्रं सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो
|
10.112.06 पूर्ण आहावो मदिरस्य मध्वो यं विश्व इद् अभिहर्यन्ति
देवाः ॥
10.112.07 वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ
ह्वयन्ते ।
10.112.07 अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य ॥
10.112.08 प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचम् प्रथमा
कृतानि ।
10.112.08 सतीनमन्युर् अश्रथायो अद्रिं सुवेदनाम् अकृणोर् ब्रह्मणे
गाम् ॥
10.112.09 नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं
कवीनाम् ।
10.112.09 न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् maghava~j
चित्रम् अर्च ॥
10.112.10 अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते
सखीनाम् ।
10.112.10 रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये
अस्मान् ॥
10.113.01 तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु
शुष्मम् आवताम् ।
10.113.01 यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य
kratumA~M अवर्धत ||
10.113.02 तम् अस्य विष्णुर् महिमानम् ओजसांशुं दधन्वान् मधुनो वि
रप्शते ।
10.113.02 देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रं jaghanvA~M
अभवद् वरेण्यः ॥
10.113.03 वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये
शंसम् आविदे ।
10.113.03 विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम्
इन्द्रियम् ॥
10.113.04 jaj~jAna एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि
पौंस्यं रणम् ।
10.113.04 अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकं
स्वपस्यया पृथुम् ॥
10.113.05 आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी
अबाधत ।
10.113.05 अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय
दाशुषे ॥
10.113.06 इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त
मन्यवे ।
10.113.06 वृत्रं यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतं तमसा
परीवृतम् ॥
10.113.07 या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ
समीयतुः ।
10.113.07 ध्वान्तं तमो &व दध्वसे हत इन्द्रो मह्ना पूर्वहूताव्
अपत्यत ॥
10.113.08 विश्वे देवासो अध वृष्ण्यानि ते &वर्धयन् सोमवत्या
वचस्यया ।
10.113.08 रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस्
तृष्व् अन्नम् आवयत् ॥
10.113.09 भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि
प्र वोचत ।
10.113.09 इन्द्रो धुनिं च चुमुरिं च dambhaya~j च्रद्धामनस्या
शृणुते दभीतये ॥
10.113.10 त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मंसइ निवचनानि
शंसन् ।
10.113.10 सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम्
अद्य ॥
10.114.01 घर्मा समन्ता त्रिवृतं व्य् आपतुस् तयोर् जुष्टिम्
मातरिश्वा जगाम ।
10.114.01 दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम्
अर्कम् ॥
10.114.02 तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि
जानन्ति वह्नयः ।
10.114.02 तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु
व्रतेषु ॥
10.114.03 चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि
वस्ते ।
10.114.03 तस्यां सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे
भागधेयम् ॥
10.114.04 एकः सुपर्णः स समुद्रम् आ विवेश स इदं विश्वम्
भुवनं वि चष्टे ।
10.114.04 तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेळ्हि स उ रेळ्हि
मातरम् ॥
10.114.05 सुपर्णं विप्राः कवयो वचोभिर् एकं सन्तम् बहुधा
कल्पयन्ति ।
10.114.05 चन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते
द्वादश ॥
10.114.06 षट्त्रिंशांश् च चतुरः कल्पयन्तश् चन्दांसि च
दधत आद्वादशम् ।
10.114.06 yaj~jaM विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथं
वर्तयन्ति ॥
10.114.07 चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति
सप्त ।
10.114.07 आप्नानं तीर्थं क इह प्र वोचद् येन पथा प्रपिबन्ते
सुतस्य ॥
10.114.08 सहस्रधा pa~jcadashAny उक्था यावद् द्यावापृथिवी तावद्
इत् तत् ।
10.114.08 सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्ठितं
तावती वाक् ॥
10.114.09 कश् चन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति
वाचम् पपाद ।
10.114.09 कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि
चिकाय कः स्वित् ॥
10.114.10 भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो
अस्थुः ।
10.114.10 श्रमस्य दायं वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये
हितः ॥
10.115.01 citra ic chishos तरुणस्य वक्षथो न यो मातराव् अप्येति
धातवे ।
10.115.01 अनूधा यदि जीजनद् अधा च नु ववक्ष सद्यो महि
दूत्यं चरन् ॥
10.115.02 अग्निर् ह नाम धायि दन्न् अपस्तमः सं यो वना युवते
भस्मना दता ।
10.115.02 अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे
वृषा ॥
अर्णवम् ।
10.115.03 आसा वह्निं न शोचिषा विरप्शिनम् महिव्रतं न
सरजन्तम् अध्वनः ॥
10.115.04 वि यस्य ते ज्रयसानस्याजर धक्षोर् न वाताः परि सन्त्य्
अच्युताः ।
10.115.04 आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र
शिषन्त इष्टये ॥
10.115.05 स इद् अग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य
तरुषः ।
10.115.05 अग्निः पातु गृणतो अग्निः सूरीन् अग्निर् ददातु तेषाम् अवो
नः ॥
10.115.06 वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे
|
10.115.06 अनुद्रे चिद् यो धृषता वरं सते महिन्तमाय धन्वनेद्
अविष्यते ॥
10.115.07 एवाग्निर् मर्तैः सह सूरिभिर् वसु ष्टवे सहसः सूनरो
नृभिः ।
10.115.07 मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैर् अभि
सन्ति मानुषान् ॥
10.115.08 ऊर्जो नपात् सहसावन्न् इति त्वोपस्तुतस्य वन्दते वृषा
वाक् ।
10.115.08 त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं
दधानाः ॥
10.115.09 इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो &वोचन्
|
ऊर्ध्वासो अनक्षन् ॥
10.116.01 पिबा सोमम् महत इन्द्रियाय पिबा वृत्राय हन्तवे
शविष्ठ ।
10.116.01 पिब राये शवसे हूयमानः पिब मध्वस् तृपद् इन्द्रा
वृषस्व ॥
10.116.02 अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरम् A
सुतस्य ।
10.116.02 स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥
10.116.03 ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते
पार्थिवेषु ।
10.116.03 ममत्तु येन वरिवश् चकर्थ ममत्तु येन निरिणासि
शत्रून् ॥
10.116.04 आ द्विबर्हा अमिनो यात्व् इन्द्रो वृषा हरिभ्याम् परिषिक्तम्
अन्धः ।
10.116.04 गव्य् आ सुतस्य प्रभृतस्य मध्वः सत्रा खेदाम् अरुशहा
वृषस्व ॥
10.116.05 नि तिग्मानि भ्राशयन् भ्राश्यान्य् अव स्थिरा तनुहि
यातुजूनाम् ।
10.116.05 उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून् विगदेषु
वृश्च ॥
10.116.06 व्य् अर्य इन्द्र तनुहि श्रवांस्य् ओज स्थिरेव धन्वनो
&भिमातीः ।
10.116.06 अस्मद्र्यग् वावृधानः सहोभिर् अनिभृष्टस् तन्वं
वावृधस्व ॥
10.116.07 इदं हविर् मघवन् तुभ्यं रातम् प्रति सम्राळ् अहृणानो
गृभाय ।
10.116.07 तुभ्यं सुतो मघवन् तुभ्यम् पक्वो &द्धीन्द्र पिब च
प्रस्थितस्य ॥
10.116.08 अद्धीद् इन्द्र प्रस्थितेमा हवींषि चनो दधिष्व
पचतोत सोमम् ।
10.116.08 प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य
कामाः ॥
10.116.09 प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयं
नावम् अर्कैः ।
10.116.09 अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्
च ॥
10.117.01 न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप
गचन्ति मृत्यवः ।
10.117.01 उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्ळितारं न
विन्दते ॥
10.117.02 य आध्राय चकमानाय पित्वो &न्नवान् सन्
रफितायोपजग्मुषे ।
10.117.02 स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्ळितारं न
विन्दते ॥
10.117.03 स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय ।
10.117.03 अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम्
||
10.117.04 न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय
पित्वः ।
10.117.04 अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणं चिद्
इचेत् ॥
10.117.05 पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयांसम् अनु पश्येत
पन्थाम् ।
10.117.05 ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त
रायः ॥
10.117.06 मोघम् अन्नं विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स
तस्य ।
10.117.06 नार्यमणम् पुष्यति नो सखायं केवलाघो भवति
केवलादी ॥
10.117.07 कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप
vRu~gkte चरित्रैः ।
10.117.07 वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि
ष्यात् ॥
10.117.08 एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति
पश्चात् ।
10.117.08 चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् pa~gkteer
उपतिष्ठमानः ॥
10.117.09 समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न
समं दुहाते ।
10.117.09 यमयोश् चिन् न समा वीर्याणि j~jAtee चित् सन्तौ न समम्
पृणीतः ॥
10.118.01 अग्ने हंसि न्य् अत्रिणं दीद्यन् मर्त्येष्व् आ ।
10.118.01 स्वे क्षये शुचिव्रत ॥
10.118.02 उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे ।
10.118.02 यत् त्वा स्रुचः समस्थिरन् ॥
10.118.03 स आहुतो वि रोचते &ग्निर् ईळेन्यो गिरा ।
10.118.03 स्रुचा प्रतीकम् अज्यते ॥
10.118.04 घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः ।
10.118.04 रोचमानो विभावसुः ॥
10.118.05 जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन ।
10.118.05 तं त्वा हवन्त मर्त्याः ॥
10.118.06 तम् मर्ता अमर्त्यं घृतेनाग्निं सपर्यत ।
10.118.06 अदाभ्यं गृहपतिम् ॥
10.118.07 अदाभ्येन शोचिषाग्ने रक्षस् त्वं दह ।
10.118.07 गोपा ऋतस्य दीदिहि ॥
10.118.08 स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः ।
10.118.08 उरुक्षयेषु दीद्यत् ॥
10.118.09 तं त्वा गीर्भिर् उरुक्षया हव्यवाहं सम् ईधिरे ।
10.118.09 यजिष्ठम् मानुषे जने ॥
10.119.01 इति वा इति मे मनो गाम् अश्वं सनुयाम् इति ।
10.119.01 कुवित् सोमस्यापाम् इति ॥
10.119.02 प्र वाता इव दोधत उन् मा पीता अयंसत ।
10.119.02 कुवित् सोमस्यापाम् इति ॥
10.119.03 un mA पीता अयंसत रथम् अश्वा इवाशवः ।
10.119.03 कुवित् सोमस्यापाम् इति ॥
10.119.04 उप मा मतिर् अस्थित वाश्रा पुत्रम् इव प्रियम् ।
10.119.04 कुवित् सोमस्यापाम् इति ॥
10.119.05 अहं तष्टेव वन्धुरम् पर्य् अचामि हृदा मतिम् ।
10.119.05 कुवित् सोमस्यापाम् इति ॥
10.119.06 नहि मे अक्षिपच् चनाचान्त्सुः pa~jca कृष्टयः ।
10.119.06 कुवित् सोमस्यापाम् इति ॥
10.119.07 नहि मे रोदसी उभे अन्यम् पक्षं चन प्रति ।
10.119.07 कुवित् सोमस्यापाम् इति ॥
10.119.08 अभि द्याम् महिना भुवम् अभीमाम् पृथिवीम् महीम् ।
10.119.08 कुवित् सोमस्यापाम् इति ॥
10.119.09 हन्ताहम् पृथिवीम् इमां नि दधानीह वेह वा ।
10.119.09 कुवित् सोमस्यापाम् इति ॥
10.119.10 ओषम् इत् पृथिवीम् अहं ja~gghanAneeha वेह वा ।
10.119.10 कुवित् सोमस्यापाम् इति ॥
10.119.11 दिवि मे अन्यः पक्षो &धो अन्यम् अचीकृषम् ।
10.119.11 कुवित् सोमस्यापाम् इति ॥
10.119.12 अहम् अस्मि महामहो &भिनभ्यम् उदीषितः ।
10.119.12 कुवित् सोमस्यापाम् इति ॥
10.119.13 गृहो याम्य् अरंकृतो देवेभ्यो हव्यवाहनः ।
10.119.13 कुवित् सोमस्यापाम् इति ॥
10.120.01 तद् इद् आस भुवनेषु ज्येष्ठं यतो jaj~ja उग्रस्
त्वेषनृम्णः ।
10.120.01 सद्यो jaj~jAno नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य्
ऊमाः ॥
10.120.02 वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं
दधाति ।
10.120.02 अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता
मदेषु ॥
10.120.03 त्वे क्रतुम् अपि vRu~jjanti विश्वे द्विर् यद् एते त्रिर्
भवन्त्य् ऊमाः ।
10.120.03 स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु
मधुनाभि योधीः ॥
10.120.04 इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः
|
10.120.04 ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना
दुरेवाः ॥
10.120.05 त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि
भूरि ।
10.120.05 चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा
वयांसि ॥
10.120.06 स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् ।
10.120.06 आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि
भूरि ॥
10.120.07 नि तद् दधिषे &वरम् परं च यस्मिन्न् आविथावसा दुरोणे
|
10.120.07 आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥
10.120.08 इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः
स्वर्षाः ।
10.120.08 महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद्
अप स्वाः ॥
10.120.09 एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव ।
10.120.09 स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा
वर्धयन्ति च ॥
10.121.01 हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक
आसीत् ।
10.121.01 स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा
विधेम ॥
10.121.02 य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य
देवाः ।
10.121.02 यस्य चायामृतं यस्य मृत्युः कस्मै देवाय हविषा
विधेम ॥
10.121.03 यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव ।
10.121.03 य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा
विधेम ॥
10.121.04 यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।
10.121.04 यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा
विधेम ॥
10.121.05 येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्व स्तभितं
येन नाकः ।
10.121.05 यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम
||
10.121.06 यं क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा
रेजमाने ।
10.121.06 यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम
||
10.121.07 आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना
जनयन्तीर् अग्निम् ।
10.121.07 ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा
विधेम ॥
10.121.08 यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना
जनयन्तीर् yaj~jam ।
10.121.08 यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा
विधेम ॥
10.121.09 मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा
जजान ।
10.121.09 यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा
विधेम ॥
10.121.10 प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता
बभूव ।
10.121.10 यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो
रयीणाम् ॥
10.122.01 वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम्
अद्विषेण्यम् ।
10.122.01 स रासते शुरुधो विश्वधायसो &ग्निर् होता गृहपतिः
सुवीर्यम् ॥
10.122.02 जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि
सुक्रतो ।
10.122.02 घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु
व्रतम् ॥
10.122.03 सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते
मामहस्व ।
10.122.03 सुवीरेण रयिणाग्ने स्वाभुवा यस् त आनट् समिधा तं
जुषस्व ॥
10.122.04 yaj~jasya केतुम् प्रथमम् पुरोहितं हविष्मन्त ईळते
सप्त वाजिनम् ।
10.122.04 शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम् पृणन्तं देवम्
पृणते सुवीर्यम् ॥
10.122.05 त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व
|
10.122.05 त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर्
भृगवो वि रुरुचुः ॥
10.122.06 इषं दुहन् सुदुघां विश्वधायसं yaj~japriye यजमानाय
सुक्रतो ।
10.122.06 अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् yaj~jam परियन्
सुक्रतूयसे ॥
10.122.07 त्वाम् इद् अस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त
मानुषाः ।
10.122.07 त्वां देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो
अध्वरे ॥
10.122.08 नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु
वेधसः ।
10.122.08 रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः
सदा नः ॥
10.123.01 अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो
विमाने ।
10.123.01 इमम् अपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी
रिहन्ति ॥
10.123.02 समुद्राद् ऊर्मिम् उद् इयर्ति वेनो नभोजाः पृष्ठं
हर्यतस्य दर्शि ।
10.123.02 ऋतस्य सानाव् अधि विष्टपि भ्राट् समानं योनिम् अभ्य्
अनूषत व्राः ॥
10.123.03 समानम् पूर्वीर् अभि वावशानास् तिष्ठन् वत्सस्य मातरः
सनीळाः ।
10.123.03 ऋतस्य सानाव् अधि चक्रमाणा रिहन्ति मध्वो अमृतस्य
वाणीः ॥
10.123.04 जानन्तो रूपम् अकृपन्त विप्रा मृगस्य घोषम् महिषस्य
हि ग्मन् ।
10.123.04 ऋतेन यन्तो अधि सिन्धुम् अस्थुर् विदद् गन्धर्वो अमृतानि
नाम ॥
10.123.05 अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् ।
10.123.05 चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये
स वेनः ॥
10.123.06 नाके सुपर्णम् उप यत् पतन्तं हृदा वेनन्तो अभ्य्
अचक्षत त्वा ।
10.123.06 हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनम्
भुरण्युम् ॥
10.123.07 ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् pratya~g चित्रा बिभ्रद्
अस्यायुधानि ।
10.123.07 वसानो अत्कं सुरभिं दृशे कं स्वर् ण नाम जनत
प्रियाणि ॥
10.123.08 द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य
चक्षसा विधर्मन् ।
10.123.08 भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि
प्रियाणि ॥
10.124.01 इमं नो अग्न उप yaj~jam एहि pa~jcayAmaM त्रिवृतं
सप्ततन्तुम् ।
10.124.01 असो हव्यवाळ् उत नः पुरोगा ज्योग् एव दीर्घं तम
आशयिष्ठाः ॥
10.124.02 अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि
|
10.124.02 शिवं यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीं
नाभिम् एमि ॥
10.124.03 पश्यन्न् अन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे
पुरूणि ।
10.124.03 शंसामि पित्रे असुराय शेवम् ayaj~jiyAd yaj~jiyam भागम्
एमि ॥
10.124.04 बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं
जहामि ।
10.124.04 अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् राष्ट्रं तद्
अवाम्य् आयन् ॥
10.124.05 निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे ।
10.124.05 ऋतेन राजन्न् अनृतं vivi~jcan मम राष्ट्रस्याधिपत्यम्
एहि ॥
10.124.06 इदं स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अन्तरिक्षम्
|
10.124.06 हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषा
यजाम ॥
10.124.07 कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर्
अपः सृजत् ।
10.124.07 क्षेमं कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णं
शुचयो भरिभ्रति ॥
10.124.08 ता अस्य ज्येष्ठम् इन्द्रियं सचन्ते ता ईम् आ क्षेति
स्वधया मदन्तीः ।
10.124.08 ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्राद्
अतिष्ठन् ॥
10.124.09 बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये
चरन्तम् ।
10.124.09 अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो
मनीषा ॥
10.125.01 अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत
विश्वदेवैः ।
10.125.01 अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम्
अश्विनोभा ॥
10.125.02 अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम्
भगम् ।
10.125.02 अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय
सुन्वते ॥
10.125.03 अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा
yaj~jiyAnAm |
10.125.03 ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिष्ठात्राम् भूर्य्
आवेशयन्तीम् ॥
10.125.04 मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं
शृणोत्य् उक्तम् ।
10.125.04 अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं
ते वदामि ॥
10.125.05 अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत
मानुषेभिः ।
10.125.05 यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं
तं सुमेधाम् ॥
10.125.06 अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा
u |
10.125.06 अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश
||
10.125.07 अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः
समुद्रे ।
10.125.07 ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप
स्पृशामि ॥
10.125.08 अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा ।
10.125.08 परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव
||
10.126.01 न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् ।
10.126.01 सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥
10.126.02 तद् धि वयं वृणीमहे वरुण मित्रार्यमन् ।
10.126.02 येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः
||
10.126.03 ते नूनं नो &यम् ऊतये वरुणो मित्रो अर्यमा ।
10.126.03 नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति
द्विषः ॥
10.126.04 यूयं विश्वम् परि पाथ वरुणो मित्रो अर्यमा ।
10.126.04 युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयो &ति द्विषः ॥
10.126.05 आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा ।
10.126.05 उग्रम् मरुद्भी रुद्रं हुवेमेन्द्रम् अग्निं स्वस्तये &ति
द्विषः ॥
10.126.06 नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा ।
10.126.06 अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः ॥
10.126.07 शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा ।
10.126.07 शर्म यचन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः
||
10.126.08 यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् amu~jcatA
यजत्राः ।
10.126.08 एवो ष्व् अस्मन् mu~jcatA व्य् अंहः प्र तार्य् अग्ने प्रतरं न
आयुः ॥
10.127.01 रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अक्षभिः ।
10.127.01 विश्वा अधि श्रियो &धित ॥
10.127.02 ओर्व् अप्रा अमर्त्या निवतो देव्य् उद्वतः ।
10.127.02 ज्योतिषा बाधते तमः ॥
10.127.03 निर् उ स्वसारम् अस्कृतोषसं देव्य् आयती ।
10.127.03 अपेद् उ हासते तमः ॥
10.127.04 सा नो अद्य यस्या वयं नि ते यामन्न्न् अविक्ष्महि ।
10.127.04 वृक्षे न वसतिं वयः ॥
10.127.05 नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
10.127.05 नि श्येनासश् चिद् अर्थिनः ॥
10.127.06 यावया वृक्यं वृकं यवय स्तेनम् ऊर्म्ये ।
10.127.06 अथा नः सुतरा भव ॥
10.127.07 उप मा पेपिशत् तमः कृष्णं व्यक्तम् अस्थित ।
10.127.07 उष ऋणेव यातय ॥
10.127.08 उप ते गा इवाकरं वृणीष्व दुहितर् दिवः ।
10.127.08 रात्रि स्तोमं न जिग्युषे ॥
10.128.01 ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम्
पुषेम ।
10.128.01 मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण
पृतना जयेम ॥
10.128.02 मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर्
अग्निः ।
10.128.02 ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे
अस्मिन् ॥
10.128.03 मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि
देवहूतिः ।
10.128.03 दैव्या होतारो वनुषन्त पूर्वे &रिष्टाः स्याम तन्वा
सुवीराः ॥
10.128.04 मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु
|
10.128.04 एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता
नः ॥
10.128.05 देवीः षळ् उर्वीर् उरु नः कृणोत विश्वे देवास इह
वीरयध्वम् ।
10.128.05 मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम
राजन् ॥
10.128.06 अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि
नस् त्वम् ।
10.128.06 pratya~jco यन्तु निगुतः पुनस् ते &मैषां चित्तम्
प्रबुधां वि नेशत् ॥
10.128.07 धाता dhAtRRuNAm भुवनस्य यस् पतिर् देवं त्रातारम्
अभिमातिषाहम् ।
10.128.07 इमं yaj~jam अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं
न्यर्थात् ॥
10.128.08 उरुव्यचा नो महिषः शर्म यंसद् अस्मिन् हवे पुरुहूतः
पुरुक्षुः ।
10.128.08 स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा
परा दाः ॥
10.128.09 ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे
तान् ।
10.128.09 वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम्
अधिराजम् अक्रन् ॥
10.129.01 नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा
परो यत् ।
10.129.01 किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं
गभीरम् ॥
10.129.02 न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत्
प्रकेतः ।
10.129.02 आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं
चनास ॥
10.129.03 तम आसीत् तमसा गूळ्हम् अग्रे &प्रकेतं सलिलं सर्वम् A
इदम् ।
10.129.03 तुच्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन्
महिनाजायतैकम् ॥
10.129.04 कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद्
आसीत् ।
10.129.04 सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो
मनीषा ॥
10.129.05 तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी3d उपरि
स्विद् आसी3t ।
10.129.05 रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः
परस्तात् ॥
10.129.06 को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं
विसृष्टिः ।
10.129.06 अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥
10.129.07 इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न ।
10.129.07 यो अस्याध्यक्षः परमे व्योमन् सो a~gga वेद यदि वा न
वेद ॥
10.130.01 यो yaj~jo विश्वतस् तन्तुभिस् तत एकशतं देवकर्मेभिर्
आयतः ।
10.130.01 इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते
||
10.130.02 pumA~M एनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके
अस्मिन् ।
10.130.02 इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य्
ओतवे ॥
10.130.03 कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः
क आसीत् ।
10.130.03 चन्दः किम् आसीत् प्र उगं किम् उक्थं यद् देवा देवम्
अयजन्त विश्वे ॥
10.130.04 अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव
|
10.130.04 अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती
वाचम् आवत् ॥
10.130.05 विरां मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह
भागो अह्नः ।
10.130.05 विश्वान् devA~j जगत्य् आ विवेश तेन चाक् ~ळूप्र ऋषयो
मनुष्याः ॥
10.130.06 चाक् ~ळूप्रे तेन ऋषयो मनुष्या yaj~je जाते पितरो नः
पुराणे ।
10.130.06 पश्यन् मन्ये मनसा चक्षसा तान् य इमं yaj~jam अयजन्त
पूर्वे ॥
10.130.07 सहस्तोमाः सहचन्दस आवृतः सहप्रमा ऋषयः सप्त
दैव्याः ।
10.130.07 पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो न
रश्मीन् ॥
10.131.01 अप प्राच इन्द्र vishvA~M अमित्रान् अपापाचो अभिभूते
नुदस्व ।
10.131.01 अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम
||
10.131.02 कुविद् a~gga यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं
वियूय ।
10.131.02 इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न
जग्मुः ॥
10.131.03 नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे
संगमेषु ।
10.131.03 गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं
वाजयन्तः ॥
10.131.04 युवं सुरामम् अश्विना नमुचाव् आसुरे सचा ।
10.131.04 विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥
10.131.05 पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर्
दंसनाभिः ।
10.131.05 यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न्
अभिष्णक् ॥
10.131.06 इन्द्रः सुत्रामा svavA~M अवोभिः सुमृळीको भवतु
विश्ववेदाः ।
10.131.06 बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम
||
10.131.07 तस्य वयं सुमतौ yaj~jiyasyApi भद्रे सौमनसे स्याम ।
10.131.07 स सुत्रामा svavA~M इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर्
युयोतु ॥
10.132.01 ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि
प्रभूषणि ।
10.132.01 ईजानं देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम् ॥
10.132.02 ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता
यजामसि ।
10.132.02 युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः ॥
10.132.03 अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियं रेक्णः
पत्यमानाः ।
10.132.03 dadvA~M वा यत् पुष्यति रेक्णः sam v Aran nakir asya
मघानि ॥
10.132.04 असाव् अन्यो असुर सूयत द्यौस् त्वं विश्वेषां वरुणासि
राजा ।
10.132.04 मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् ॥
10.132.05 अस्मिन् स्व् एतच् चकपूत एनो हिते मित्रे निगतान् हन्ति
वीरान् ।
10.132.05 अवोर् वा यद् धात् तनूष्व् अवः प्रियासु yaj~jiyAsv अर्वा ॥
10.132.06 युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा
पुपूतनि ।
10.132.06 अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥
10.132.07 युवं ह्य् अप्नराजाव् असीदतं तिष्ठद् रथं न
धूर्षदं वनर्षदम् ।
10.132.07 ता नः कणूकयन्तीर् नृमेधस् तत्रे अंहसः सुमेधस्
तत्रे अंहसः ॥
10.133.01 प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत ।
अन्यकेषां ज्याका अधि धन्वसु ॥
10.133.02 त्वं sindhoo~Mr अवासृजो &धराचो अहन्न् अहिम् ।
अन्यकेषां ज्याका अधि धन्वसु ॥
10.133.03 वि षु विश्वा अरातयो &र्यो नशन्त नो धियः ।
अन्यकेषां ज्याका अधि धन्वसु ॥
10.133.04 यो न इन्द्राभितो जनो वृकायुर् आदिदेशति ।
धन्वसु ॥
10.133.05 यो न इन्द्राभिदासति सनाभिर् यश् च निष्ट्यः ।
अधि धन्वसु ॥
10.133.06 वयम् इन्द्र त्वायवः सखित्वम् आ रभामहे ।
धन्वसु ॥
10.133.07 अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष या दोहते प्रति वरं
जरित्रे ।
10.133.07 अचिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही
गौः ॥
10.134.01 उभे यद् इन्द्र रोदसी आपप्राथोषा इव ।
जनित्र्य् अजीजनत् ॥
10.134.02 अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् ।
जनित्र्य् अजीजनत् ॥
10.134.03 अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् ।
अजीजनत् ॥
10.134.04 अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे ।
अजीजनत् ॥
10.134.05 अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः ।
अजीजनत् ॥
10.134.06 दीर्घं ह्य् a~gkushaM यथा शक्तिम् बिभर्षि मन्तुमः ।
जनित्र्य् अजीजनत् ॥
10.134.07 नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं
चरामसि ।
10.134.07 पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ॥
10.135.01 यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः ।
10.135.01 अत्रा नो विश्पतिः पिता purANA~M अनु वेनति ॥
10.135.02 purANA~M अनुवेनन्तं चरन्तम् पापयामुया ।
10.135.02 असूयन्न् अभ्य् अचाकशं तस्मा अस्पृहयम् पुनः ॥
10.135.03 यं कुमार नवं रथम् अचक्रम् मनसाकृणोः ।
10.135.03 एकेषं विश्वतः prA~jcam अपश्यन्न् अधि तिष्ठसि ॥
10.135.04 यं कुमार प्रावर्तयो रथं विप्रेभ्यस् परि ।
10.135.04 तं सामानु प्रावर्तत सम् इतो नाव्य् आहितम् ॥
10.135.05 कः कुमारम् अजनयद् रथं को निर् अवर्तयत् ।
10.135.05 कः स्वित् तद् अद्य नो ब्रूयाद् अनुदेयी यथाभवत् ॥
10.135.06 यथाभवद् अनुदेयी ततो अग्रम् अजायत ।
10.135.06 पुरस्ताद् बुध्न आततः पश्चान् निरयणं कृतम् ॥
10.135.07 इदं यमस्य सादनं देवमानं यद् उच्यते ।
10.135.07 इयम् अस्य धम्यते नाळीर् अयं गीर्भिः परिष्कृतः ॥
10.136.01 केश्य् अग्निं केशी विषं केशी बिभर्ति रोदसी ।
10.136.01 केशी विश्वं स्वर् दृशे केशीदं ज्योतिर् उच्यते ॥
10.136.02 मुनयो वातरशनाः pisha~ggA वसते मला ।
10.136.02 वातस्यानु ध्राजिं यन्ति यद् देवासो अविक्षत ॥
10.136.03 उन्मदिता मौनेयेन vAtA~M आ तस्थिमा वयम् ।
10.136.03 शरीरेद् अस्माकं यूयम् मर्तासो अभि पश्यथ ॥
10.136.04 अन्तरिक्षेण पतति विश्वा रूपावचाकशत् ।
10.136.04 मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः ॥
10.136.05 वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
10.136.05 उभौ समुद्राव् आ क्षेति यश् च पूर्व उतापरः ॥
10.136.06 अप्सरसां गन्धर्वाणाम् मृगाणां चरणे चरन् ।
10.136.06 केशी केतस्य विद्वान् सखा स्वादुर् मदिन्तमः ॥
10.136.07 वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा ।
10.136.07 केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह ॥
10.137.01 उत देवा अवहितं देवा उन् नयथा पुनः ।
10.137.01 उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥
10.137.02 द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः ।
10.137.02 दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः ॥
10.137.03 आ वात वाहि भेषजं वि वात वाहि यद् रपः ।
10.137.03 त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥
10.137.04 आ त्वागमं शंतातिभिर् अथो अरिष्टतातिभिः ।
10.137.04 दक्षं ते भद्रम् आभार्षम् परा यक्ष्मं सुवामि ते ॥
10.137.05 त्रायन्ताम् इह देवास् त्रायताम् मरुतां गणः ।
10.137.05 त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥
10.137.06 आप इद् वा उ भेषजीर् आपो अमीवचातनीः ।
10.137.06 आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥
10.137.07 हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
10.137.07 अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥
10.138.01 तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य्
अदर्दिरुर् वलम् ।
10.138.01 यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश्
च दंसयः ॥
10.138.02 अवासृजः प्रस्वः shva~jcayo गिरीन् उद् आज उस्रा अपिबो
मधु प्रियम् ।
10.138.02 अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया
गिरा ॥
10.138.03 वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासाय
प्रतिमानम् आर्यः ।
10.138.03 दृळ्हानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् cakRuvA~M
ऋजिश्वना ॥
10.138.04 अनाधृष्टानि धृषितो व्य् आस्यन् nidhee~Mr adevA~M अमृणद्
अयास्यः ।
10.138.04 मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः shatroo~Mr
अशृणाद् विरुक्मता ॥
10.138.05 अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि
तेजते ।
10.138.05 इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् चुन्ध्यूर्
अजहाद् उषा अनः ॥
10.138.06 एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् ayaj~jam
|
10.138.06 मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति
प्रधिम् पिता ॥
10.139.01 सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् ayA~M
अजस्रम् ।
10.139.01 तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा
भुवनानि गोपाः ॥
10.139.02 नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी
अन्तरिक्षम् ।
10.139.02 स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं
च केतुम् ॥
10.139.03 रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे
शचीभिः ।
10.139.03 देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम्
||
10.139.04 विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना
व्य् आयन् ।
10.139.04 तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य
paridhee~Mr अपश्यत् ||
10.139.05 विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो
विमानः ।
10.139.05 यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो dhiya in
नो अव्याः ॥
10.139.06 सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो
अश्मव्रजानाम् ।
10.139.06 प्रासां गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद्
अहीनाम् ॥
10.140.01 अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
10.140.01 बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
10.140.02 पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना ।
10.140.02 पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी उभे ॥
10.140.03 ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर्
हितः ।
10.140.03 त्वे इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः
||
10.140.04 इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य ।
10.140.04 स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम्
||
10.140.05 इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः
|
10.140.05 रातिं वामस्य सुभगाम् महीम् इषं दधासि सानसिं रयिम्
||
10.140.06 ऋतावानम् महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे
पुरो जनाः ।
10.140.06 श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगा
||
10.141.01 अग्ने अचा वदेह नः pratya~g नः सुमना भव ।
10.141.01 प्र नो यच विशस् पते धनदा असि नस् त्वम् ॥
10.141.02 प्र नो यचत्व् अर्यमा प्र भगः प्र बृहस्पतिः ।
10.141.02 प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥
10.141.03 सोमं राजानम् अवसे &ग्निं गीर्भिर् हवामहे ।
10.141.03 आदित्यान् विष्णुं सूर्यम् ब्रह्माणं च बृहस्पतिम् ॥
10.141.04 इन्द्रवायू बृहस्पतिं सुहवेह हवामहे ।
10.141.04 यथा नः सर्व इज् जनः संगत्यां सुमना असत् ॥
10.141.05 अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय ।
10.141.05 वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
10.141.06 त्वं नो अग्ने अग्निभिर् ब्रह्म yaj~jaM च वर्धय ।
10.141.06 त्वं नो देवतातये रायो दानाय चोदय ॥
10.142.01 अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अन्यद्
अस्त्य् आप्यम् ।
10.142.01 भद्रं हि शर्म त्रिवरूथम् अस्ति त आरे हिंसानाम् अप
दिद्युम् आ कृधि ॥
10.142.02 प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य्
Ru~jjase |
10.142.02 प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति
पशुपा इव त्मना ॥
10.142.03 उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य
स्वधावः ।
10.142.03 उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिं तविषीं
चुक्रुधाम ॥
10.142.04 यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव
सेना ।
10.142.04 यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र
भूम ॥
10.142.05 प्रत्य् अस्य श्रेणयो ददृश्र एकं नियानम् बहवो रथासः
|
10.142.05 बाहू यद् अग्ने अनुमर्मृजानो nya~g~g उत्तानाम् अन्वेषि
भूमिम् ॥
10.142.06 उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य
वाजाः ।
10.142.06 उच् chva~jcasva नि नम वर्धमान आ त्वाद्य विश्वे वसवः
सदन्तु ॥
10.142.07 अपाम् इदं न्ययनं समुद्रस्य निवेशनम् ।
10.142.07 अन्यं कृणुष्वेतः पन्थां तेन याहि vashA~M अनु ॥
10.142.08 आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
10.142.08 hradAsh ca puNLareekANi samudrasya gRuhA ime ||
10.143.01 त्यं चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वं न यातवे ।
10.143.01 कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥
10.143.02 त्यं चिद् अश्वं न वाजिनम् अरेणवो यम् अत्नत ।
10.143.02 दृळ्हं ग्रन्थिं न वि ष्यतम् अत्रिं यविष्ठम् आ रजः ॥
10.143.03 नरा दंसिष्ठव् अत्रये शुभ्रा सिषासतं धियः ।
10.143.03 अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥
10.143.04 चिते तद् वां सुराधसा रातिः सुमतिर् अश्विना ।
10.143.04 आ यन् नः सदने पृथौ समने पर्षथो नरा ॥
10.143.05 युवम् भुज्युं समुद्र आ रजसः पार ee~gkhitam ।
10.143.05 यातम् अचा पतत्रिभिर् नासत्या सातये कृतम् ॥
10.143.06 आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।
10.143.06 सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ॥
10.144.01 अयं हि ते अमर्त्य इन्दुर् अत्यो न पत्यते ।
10.144.01 दक्षो विश्वायुर् वेधसे ॥
10.144.02 अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते ।
10.144.02 अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम्
मदम् ॥
10.144.03 घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः ।
10.144.03 अव दीधेद् अहीशुवः ॥
10.144.04 यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् ।
10.144.04 शतचक्रं यो &ह्यो वर्तनिः ॥
10.144.05 यं ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम्
अन्धसः ।
10.144.05 एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता ॥
10.144.06 एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः ।
10.144.06 क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः
||
10.145.01 इमां खनाम्य् ओषधिं वीरुधम् बलवत्तमाम् ।
10.145.01 यया सपत्नीम् बाधते यया संविन्दते पतिम् ॥
10.145.02 उत्तानपर्णे सुभगे देवजूते सहस्वति ।
10.145.02 सपत्नीम् मे परा धम पतिम् मे केवलं कुरु ॥
10.145.03 उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः ।
10.145.03 अथा सपत्नी या ममाधरा साधराभ्यः ॥
10.145.04 नह्य् अस्या नाम गृभ्णामि नो अस्मिन् रमते जने ।
10.145.04 पराम् एव परावतं सपत्नीं गमयामसि ॥
10.145.05 अहम् अस्मि सहमानाथ त्वम् असि सासहिः ।
10.145.05 उभे सहस्वती भूत्वी सपत्नीम् मे सहावहै ॥
10.145.06 उप ते &धां सहमानाम् अभि त्वाधां सहीयसा ।
10.145.06 माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव
धावतु ॥
10.146.01 अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि ।
10.146.01 कथा ग्रामं न पृचसि न त्वा भीर् इव विन्दती3~M ॥
10.146.02 वृषारवाय वदते यद् उपावति चिच्चिकः ।
10.146.02 आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते ॥
10.146.03 उत गाव इवादन्त्य् उत वेश्मेव दृश्यते ।
10.146.03 उतो अरण्यानिः सायं शकटीर् इव सर्जति ॥
10.146.04 गाम् a~ggaiSha आ ह्वयति दार्व् a~ggaiSho अपावधीत् ।
10.146.04 वसन्न् अरण्यान्यां सायम् अक्रुक्षद् इति मन्यते ॥
10.146.05 न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगचति ।
10.146.05 स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥
10.146.06 A~jjanagandhiM सुरभिम् बह्वन्नाम् अकृषीवलाम् ।
10.146.06 प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशंसिषम् ॥
10.147.01 श्रत् ते दधामि प्रथमाय मन्यवे &हन् यद् वृत्रं
नर्यं विवेर् अपः ।
10.147.01 उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी
चिद् अद्रिवः ॥
10.147.02 त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम्
अर्दयः ।
10.147.02 त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व्
इष्टिषु ॥
10.147.03 ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न्
आनशुर् मघम् ।
10.147.03 अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये
धने ॥
10.147.04 sa in nu रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यं
चिकेतति ।
10.147.04 त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते
धना नृभिः ॥
10.147.05 त्वं शर्धाय महिना गृणान उरु कृधि maghava~j चग्धि
रायः ।
10.147.05 त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे
विभक्ता ॥
10.148.01 सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश् च तुविनृम्ण
वाजम् ।
10.148.01 आ नो भर सुवितं यस्य चाकन् त्मना तना सनुयाम त्वोताः
||
10.148.02 ऋष्वस् त्वम् इन्द्र शूर जातो दासीर् विशः सूर्येण
सह्याः ।
10.148.02 गुहा हितं गुह्यं गूळ्हम् अप्सु बिभृमसि प्रस्रवणे न
सोमम् ॥
10.148.03 अर्यो वा गिरो अभ्य् अर्च विद्वान् ऋषीणां विप्रः सुमतिं
चकानः ।
10.148.03 ते स्याम ये रणयन्त सोमैर् एनोत तुभ्यं रथोळ्ह
भक्षैः ॥
10.148.04 इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर
शवः ।
10.148.04 तेभिर् भव सक्रतुर् येषु चाकन्न् उत त्रायस्व गृणत
उत स्तीन् ॥
10.148.05 श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे
वेन्यस्यार्कैः ।
10.148.05 आ यस् ते योनिं घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर्
द्रवयन्त वक्वाः ॥
10.149.01 सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम्
अदृंहत् ।
10.149.01 अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धं
सविता समुद्रम् ॥
10.149.02 यत्रा समुद्र स्कभितो व्य् औनद् अपां नपात् सविता तस्य
वेद ।
10.149.02 अतो भूर् अत आ उत्थितं रजो &तो द्यावापृथिवी
अप्रथेताम् ॥
10.149.03 pashcedam anyad abhavad yajatram amartyasya bhuvanasya
भूना ।
10.149.03 सुपर्णो a~gga सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु
धर्म ॥
10.149.04 गाव इव ग्रामं यूयुधिर् इवाश्वान् वाश्रेव वत्सं सुमना
दुहाना ।
10.149.04 पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता
विश्ववारः ॥
10.149.05 हिरण्यस्तूपः सवितर् यथा tvA~ggiraso जुह्वे वाजे अस्मिन्
|
10.149.05 एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति
जागराहम् ॥
10.150.01 समिद्धश् चित् सम् इध्यसे देवेभ्यो हव्यवाहन ।
10.150.01 आदित्यै रुद्रैर् वसुभिर् न आ गहि मृळीकाय न आ गहि ॥
10.150.02 इमं yaj~jam इदं वचो जुजुषाण उपागहि ।
10.150.02 मर्तासस् त्वा समिधान हवामहे मृळीकाय हवामहे ॥
10.150.03 त्वाम् उ जातवेदसं विश्ववारं गृणे धिया ।
10.150.03 अग्ने devA~M आ वह नः प्रियव्रतान् मृळीकाय प्रियव्रतान्
||
10.150.04 अग्निर् देवो देवानाम् अभवत् पुरोहितो &ग्निम् मनुष्या
ऋषयः सम् ईधिरे ।
10.150.04 अग्निम् महो धनसाताव् अहं हुवे मृळीकं धनसातये ॥
10.150.05 अग्निर् अत्रिम् भरद्वाजं गविष्ठिरम् प्रावन् नः कण्वं
त्रसदस्युम् आहवे ।
10.150.05 अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥
10.151.01 श्रद्धयाग्निः सम् इध्यते श्रद्धया हूयते हविः ।
10.151.01 श्रद्धाम् भगस्य मूर्धनि वचसा वेदयामसि ॥
10.151.02 प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः ।
10.151.02 प्रियम् भोजेषु यज्वस्व् इदम् म उदितं कृधि ॥
10.151.03 यथा देवा असुरेषु श्रद्धाम् उग्रेषु चक्रिरे ।
10.151.03 एवम् भोजेषु यज्वस्व् अस्माकम् उदितं कृधि ॥
10.151.04 श्रद्धां देवा यजमाना वायुगोपा उपासते ।
10.151.04 श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥
10.151.05 श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यंदिनम् परि ।
10.151.05 श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः
||
10.152.01 शास इत्था mahA~M अस्य् अमित्रखादो अद्भुतः ।
10.152.01 न यस्य हन्यते सखा न जीयते कदा चन ॥
10.152.02 स्वस्तिदा विशस् पतिर् वृत्रहा विमृधो वशी ।
10.152.02 वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥
10.152.03 वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
10.152.03 वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥
10.152.04 वि न इन्द्र मृधो जहि नीचा यच पृतन्यतः ।
10.152.04 यो asmA~M अभिदासत्य् अधरं गमया तमः ॥
10.152.05 अपेन्द्र द्विषतो मनो &प जिज्यासतो वधम् ।
10.152.05 वि मन्योः शर्म यच वरीयो यवया वधम् ॥
10.153.01 ee~gkhayanteer अपस्युव इन्द्रं जातम् उपासते ।
10.153.01 भेजानासः सुवीर्यम् ॥
10.153.02 त्वम् इन्द्र बलाद् अधि सहसो जात ओजसः ।
10.153.02 त्वं वृषन् वृषेद् असि ॥
10.153.03 त्वम् इन्द्रासि वृत्रहा व्य् अन्तरिक्षम् अतिरः ।
10.153.03 उद् द्याम् अस्तभ्ना ओजसा ॥
10.153.04 त्वम् इन्द्र सजोषसम् अर्कम् बिभर्षि बाह्वोः ।
10.153.04 वज्रं शिशान ओजसा ॥
10.153.05 त्वम् इन्द्राभिभूर् असि विश्वा जातान्य् ओजसा ।
10.153.05 स विश्वा भुव आभवः ॥
10.154.01 सोम एकेभ्यः पवते घृतम् एक उपासते ।
10.154.01 येभ्यो मधु प्रधावति तांश् चिद् एवापि गचतात् ॥
10.154.02 तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः ।
10.154.02 तपो ये चक्रिरे महस् तांश् चिद् एवापि गचतात् ॥
10.154.03 ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः ।
10.154.03 ये वा सहस्रदक्षिणास् तांश् चिद् एवापि गचतात् ॥
10.154.04 ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः ।
10.154.04 pitRRun तपस्वतो यम तांश् चिद् एवापि गचतात् ॥
10.154.05 सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
10.154.05 ऋषीन् तपस्वतो यम tapojA~M अपि गचतात् ॥
10.155.01 अरायि काणे विकटे गिरिं गच सदान्वे ।
10.155.01 शिरिम्बिठस्य सत्वभिस् तेभिष् ट्वा चातयामसि ॥
10.155.02 चत्तो इतश् चत्तामुतः सर्वा भ्रूणान्य् आरुषी ।
10.155.02 अराय्यम् ब्रह्मणस् पते तीक्ष्णशृण्गोदृषन्न् इहि ॥
10.155.03 अदो यद् दारु प्लवते सिन्धोः पारे अपूरुषम् ।
10.155.03 तद् आ रभस्व दुर्हणो तेन गच परस्तरम् ॥
10.155.04 yad dha prAceer ajagantoro maNLooradhANikeeH |
10.155.04 हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
10.155.05 परीमे गाम् अनेषत पर्य् अग्निम् अहृषत ।
10.155.05 देवेष्व् अक्रत श्रवः क imA~M आ दधर्षति ॥
10.156.01 अग्निं हिन्वन्तु नो धियः सप्तिम् आशुम् इवाजिषु ।
10.156.01 तेन जेष्म धनं-धनम् ॥
10.156.02 यया गा आकरामहे सेनयाग्ने तवोत्या ।
10.156.02 तां नो हिन्व मघत्तये ॥
10.156.03 आग्ने स्थूरं रयिम् भर पृथुं गोमन्तम् अश्विनम् ।
10.156.03 a~gdhi खं वर्तया पणिम् ॥
10.156.04 अग्ने नक्षत्रम् अजरम् आ सूर्यं रोहयो दिवि ।
10.156.04 दधज् ज्योतिर् जनेभ्यः ॥
10.156.05 अग्ने केतुर् विशाम् असि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
10.156.05 बोधा स्तोत्रे वयो दधत् ॥
10.157.01 इमा नु कम् भुवना सीषधामेन्द्रश् च विश्वे च देवाः ॥
10.157.02 yaj~jaM च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीक्
~ळूपाति ॥
10.157.03 आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकम् भूत्व् अविता
तनूनाम् ॥
10.157.04 हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः
||
10.157.05 pratya~jcam अर्कम् anaya~j चचीभिर् आद् इत् स्वधाम् इषिराम्
pary apashyan ||
10.158.01 सूर्यो नो दिवस् पातु वातो अन्तरिक्षात् ।
10.158.01 अग्निर् नः पार्थिवेभ्यः ॥
10.158.02 जोषा सवितर् यस्य ते हरः शतं savA~M अर्हति ।
10.158.02 पाहि नो दिद्युतः पतन्त्याः ॥
10.158.03 चक्षुर् नो देवः सविता चक्षुर् न उत पर्वतः ।
10.158.03 चक्षुर् धाता दधातु नः ॥
10.158.04 चक्षुर् नो धेहि चक्षुषे चक्षुर् विख्यै तनूभ्यः ।
10.158.04 सं चेदं वि च पश्येम ॥
10.158.05 सुसंदृशं त्वा वयम् प्रति पश्येम सूर्य ।
10.158.05 वि पश्येम नृचक्षसः ॥
10.159.01 उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः ।
10.159.01 अहं तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः ॥
10.159.02 अहं केतुर् अहम् मूर्धाहम् उग्रा विवाचनी ।
10.159.02 ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत् ॥
10.159.03 मम पुत्राः शत्रुहणो &थो मे दुहिता विराट् ।
10.159.03 उताहम् अस्मि संजया पत्यौ मे श्लोक उत्तमः ॥
10.159.04 येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः ।
10.159.04 इदं तद् अक्रि देवा असपत्ना किलाभुवम् ॥
10.159.05 असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी ।
10.159.05 आवृक्षम् अन्यासां वर्चो राधो अस्थेयसाम् इव ॥
10.159.06 सम् अजैषम् इमा अहं सपत्नीर् अभिभूवरी ।
10.159.06 यथाहम् अस्य वीरस्य विराजानि जनस्य च ॥
10.160.01 तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह
mu~jca |
10.160.01 इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे
सुतासः ॥
10.160.02 तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या A
ह्वयन्ति ।
10.160.02 इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य vidvA~M इह पाहि
सोमम् ॥
10.160.03 य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति ।
10.160.03 न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै
कृणोति ॥
10.160.04 अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति
सोमम् ।
10.160.04 निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य्
अनानुदिष्टः ॥
10.160.05 अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
10.160.05 आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं
हुवेम ॥
10.161.01 mu~jcAmi त्वा हविषा जीवनाय कम् aj~jAtayakShmAd उत
राजयक्ष्मात् ।
10.161.01 ग्राहिर् जग्राह यदि वैतद् एनं तस्या इन्द्राग्नी प्र
मुमुक्तम् एनम् ॥
10.161.02 यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत
एव ।
10.161.02 तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं
शतशारदाय ॥
10.161.03 सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम्
एनम् ।
10.161.03 शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य
पारम् ॥
10.161.04 शतं जीव शरदो वर्धमानः शतं hemantA~j चतम् u
वसन्तान् ।
10.161.04 शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम्
पुनर् दुः ॥
10.161.05 आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव ।
10.161.05 sarvA~gga सर्वं ते चक्षुः सर्वम् आयुश् च ते &विदम् ॥
10.162.01 ब्रह्मणाग्निः संविदानो रक्षोहा बाधताम् इतः ।
10.162.01 अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥
10.162.02 यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये ।
10.162.02 अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥
10.162.03 यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
10.162.03 जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥
10.162.04 यस् त ऊरू विहरत्य् अन्तरा दम्पती शये ।
10.162.04 योनिं यो अन्तर् आरेळ्हि तम् इतो नाशयामसि ॥
10.162.05 यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते ।
10.162.05 प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥
10.162.06 यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
10.162.06 प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥
10.163.01 अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां चुबुकाद् अधि ।
10.163.01 यक्ष्मं शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते ॥
10.163.02 ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
10.163.02 यक्ष्मं दोषण्यम् अंसाभ्याम् बाहुभ्यां वि वृहामि ते ॥
10.163.03 आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि ।
10.163.03 यक्ष्मम् मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥
10.163.04 ऊरुभ्यां ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् ।
10.163.04 यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो वि वृहामि ते ॥
10.163.05 मेहनाद् वनंकरणाल् लोमभ्यस् ते नखेभ्यः ।
10.163.05 यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥
10.163.06 a~ggAd-a~ggAl लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि ।
10.163.06 यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥
10.164.01 अपेहि मनसस् पते &प क्राम परश् चर ।
10.164.01 परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥
10.164.02 भद्रं वै वरं वृणते भद्रं yu~jjanti दक्षिणम् ।
10.164.02 भद्रं वैवस्वते चक्षुर् बहुत्रा जीवतो मनः ॥
10.164.03 यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः ।
10.164.03 अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु
||
10.164.04 यद् इन्द्र ब्रह्मणस् पते &भिद्रोहं चरामसि ।
10.164.04 प्रचेता न A~ggiraso द्विषताम् पात्व् अंहसः ॥
10.164.05 अजैष्माद्यासनाम चाभूमानागसो वयम् ।
ऋचतु ॥
10.165.01 देवाः कपोत इषितो यद् इचन् दूतो निरृत्या इदम् आजगाम
|
10.165.01 तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे
शं चतुष्पदे ॥
10.165.02 शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु
|
10.165.02 अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो
वृणक्तु ॥
10.165.03 हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्र्याम् पदं कृणुते
अग्निधाने ।
10.165.03 शं नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिंसीद् इह
देवाः कपोतः ॥
10.165.04 यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ
कृणोति ।
10.165.04 यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु
मृत्यवे ॥
10.165.05 ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां
नयध्वम् ।
10.165.05 संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात्
पतिष्ठः ॥
10.166.01 ऋषभम् मा समानानां सपत्नानां विषासहिम् ।
10.166.01 हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
10.166.02 अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः ।
10.166.02 अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः ॥
10.166.03 अत्रैव वो &पि नह्याम्य् उभे आर्त्नी इव ज्यया ।
10.166.03 वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ॥
10.166.04 अभिभूर् अहम् आगमं विश्वकर्मेण धाम्ना ।
10.166.04 आ वश् चित्तम् आ वो व्रतम् आ वो &हं समितिं ददे ॥
10.166.05 योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम्
akrameem |
10.166.05 adhaspadAn ma ud vadata maNLookA ivodakAn maNLookA udakAd
iva ||
10.167.01 तुभ्येदम् इन्द्र परि षिच्यते मधु त्वं सुतस्य
कलशस्य राजसि ।
10.167.01 त्वं रयिम् पुरुवीराम् उ नस् कृधि त्वं तपः
परितप्याजयः स्वः ॥
10.167.02 स्वर्जितम् महि मन्दानम् अन्धसो हवामहे परि शक्रं
sutA~M उप |
10.167.02 इमं नो yaj~jam इह बोध्य् आ गहि स्पृधो जयन्तम्
मघवानम् ईमहे ॥
10.167.03 सोमस्य rAj~jo वरुणस्य धर्मणि बृहस्पतेर् अनुमत्या u
शर्मणि ।
10.167.03 तवाहम् अद्य मघवन्न् उपस्तुतौ धातर् विधातः kalashA~M
अभक्षयम् ॥
10.167.04 प्रसूतो भक्षम् अकरं चराव् अपि स्तोमं चेमम् प्रथमः
सूरिर् उन् मृजे ।
10.167.04 सुते सातेन यद्य् आगमं वाम् प्रति विश्वामित्रजमदग्नी
दमे ॥
10.168.01 वातस्य नु महिमानं रथस्य रुजन्न् एति स्तनयन्न् अस्य
घोषः ।
10.168.01 दिविस्पृग् यात्य् अरुणानि कृण्वन्न् उतो एति पृथिव्या रेणुम्
अस्यन् ॥
10.168.02 सम् प्रेरते अनु वातस्य विष्ठा ऐनं गचन्ति समनं न
योषाः ।
10.168.02 ताभिः सयुक् सरथं देव ईयते &स्य विश्वस्य
भुवनस्य राजा ॥
10.168.03 अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच्
चनाहः ।
10.168.03 अपां सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत A
बभूव ॥
10.168.04 आत्मा देवानाम् भुवनस्य गर्भो यथावशं चरति देव
एषः ।
10.168.04 घोषा इद् अस्य शृण्विरे न रूपं तस्मै वाताय हविषा
विधेम ॥
10.169.01 मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् A
रिशन्ताम् ।
10.169.01 पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र
मृळ ॥
10.169.02 याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि
वेद ।
10.169.02 या a~ggirasas तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म
यच ॥
10.169.03 या देवेषु तन्वम् ऐरयन्त यासां सोमो विश्वा रूपाणि वेद
|
10.169.03 ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे
रिरीहि ॥
10.169.04 प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः
संविदानः ।
10.169.04 शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सं
सदेम ॥
10.170.01 विभ्राळ् बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् yaj~japatAv
अविह्रुतम् ।
10.170.01 वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि
राजति ॥
10.170.02 विभ्राळ् बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणे
सत्यम् अर्पितम् ।
10.170.02 अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर् jaj~je असुरहा
सपत्नहा ॥
10.170.03 इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद्
धनजिद् उच्यते बृहत् ।
10.170.03 विश्वभ्राळ् भ्राजो महि सूर्यो दृश उरु पप्रथे सह
ओजो अच्युतम् ॥
10.170.04 vibhrAja~j ज्योतिषा स्वर् अगचो रोचनं दिवः ।
10.170.04 येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा
विश्वदेव्यावता ॥
10.171.01 त्वं त्यम् इटतो रथम् इन्द्र प्रावः सुतावतः ।
10.171.01 अशृणोः सोमिनो हवम् ॥
10.171.02 त्वम् मखस्य दोधतः शिरो &व त्वचो भरः ।
10.171.02 अगचः सोमिनो गृहम् ॥
10.171.03 त्वं त्यम् इन्द्र मर्त्यम् आस्त्रबुध्नाय वेन्यम् ।
10.171.03 मुहुः श्रथ्ना मनस्यवे ॥
10.171.04 त्वं त्यम् इन्द्र सूर्यम् पश्चा सन्तम् पुरस् कृधि ।
10.171.04 देवानां चित् तिरो वशम् ॥
10.172.01 आ याहि वनसा सह गावः सचन्त वर्तनिं यद् ऊधभिः ॥
10.172.02 आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥
10.172.03 पितुभृतो न तन्तुम् इत् सुदानवः प्रति दध्मो यजामसि ॥
10.172.04 उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता ॥
10.173.01 आ त्वाहार्षम् अन्तर् एधि ध्रुवस् तिष्ठाविचाचलिः ।
10.173.01 विशस् त्वा सर्वा vA~jchantu मा त्वद् राष्ट्रम् अधि भ्रशत्
||
10.173.02 इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
10.173.02 इन्द्र इवेह ध्रुवस् तिष्ठेह राष्ट्रम् उ धारय ॥
10.173.03 इमम् इन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा ।
10.173.03 तस्मै सोमो अधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः ॥
10.173.04 ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
10.173.04 ध्रुवं विश्वम् इदं जगद् ध्रुवो राजा विशाम् अयम् ॥
10.173.05 ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
10.173.05 ध्रुवं त इन्द्रश् चाग्निश् च राष्ट्रं धारयतां ध्रुवम्
||
10.173.06 ध्रुवं ध्रुवेण हविषाभि सोमम् मृशामसि ।
10.173.06 अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत् ॥
10.174.01 अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
10.174.01 तेनास्मान् ब्रह्मणस् पते &भि राष्ट्राय वर्तय ॥
10.174.02 अभिवृत्य सपत्नान् अभि या नो अरातयः ।
10.174.02 अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥
10.174.03 अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
10.174.03 अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥
10.174.04 येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः ।
10.174.04 इदं तद् अक्रि देवा असपत्नः किलाभुवम् ॥
10.174.05 असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
10.174.05 यथाहम् एषाम् भूतानां विराजानि जनस्य च ॥
10.175.01 प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा ।
10.175.01 धूर्षु युज्यध्वं सुनुत ॥
10.175.02 ग्रावाणो अप दुचुनाम् अप सेधत दुर्मतिम् ।
10.175.02 उस्राः कर्तन भेषजम् ॥
10.175.03 ग्रावाण उपरेष्व् आ महीयन्ते सजोषसः ।
10.175.03 वृष्णे दधतो वृष्ण्यम् ॥
10.175.04 ग्रावाणः सविता नु वो देवः सुवतु धर्मणा ।
10.175.04 यजमानाय सुन्वते ॥
10.176.01 प्र सूनव ऋभूणाम् बृहन् नवन्त वृजना ।
10.176.01 क्षामा ये विश्वधायसो &श्नन् धेनुं न मातरम् ॥
10.176.02 प्र देवं देव्या धिया भरता जातवेदसम् ।
10.176.02 हव्या नो वक्षद् आनुषक् ॥
10.176.03 अयम् उ ष्य प्र देवयुर् होता yaj~jAya नीयते ।
10.176.03 रथो न योर् अभीवृतो ghRuNeevA~j चेतति त्मना ॥
10.176.04 अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः ।
10.176.04 सहसश् चिद् सहीयान् देवो जीवातवे कृतः ॥
10.177.01 पतंगम् अक्तम् असुरस्य मायया हृदा पश्यन्ति मनसा
विपश्चितः ।
10.177.01 समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम् पदम् इचन्ति
वेधसः ॥
10.177.02 पतंगो वाचम् मनसा बिभर्ति तां गन्धर्वो &वदद् गर्भे
अन्तः ।
10.177.02 तां द्योतमानां स्वर्यम् मनीषाम् ऋतस्य पदे कवयो नि
पान्ति ॥
10.177.03 अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश्
चरन्तम् ।
10.177.03 स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति
भुवनेष्व् अन्तः ॥
10.178.01 त्यम् ऊ षु वाजिनं देवजूतं सहावानं तरुतारं
रथानाम् ।
10.178.01 अरिष्टनेमिम् पृतनाजम् आशुं स्वस्तये तार्क्ष्यम् इहा
हुवेम ॥
10.178.02 इन्द्रस्येव रातिम् आजोहुवानाः स्वस्तये नावम् इवा रुहेम ।
10.178.02 उर्वी न पृथ्वी बहुले गभीरे मा वाम् एतौ मा परेतौ
रिषाम ॥
10.178.03 सद्यश् चिद् यः शवसा pa~jca कृष्टीः सूर्य इव
ज्योतिषापस् ततान ।
10.178.03 सहस्रसाः शतसा अस्य रंहिर् न स्मा वरन्ते युवतिं न
शर्याम् ॥
10.179.01 उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् ।
10.179.01 यदि श्रातो जुहोतन यद्य् अश्रातो ममत्तन ॥
10.179.02 श्रातं हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो
विमध्यम् ।
10.179.02 परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं
चरन्तम् ॥
10.179.03 श्रातम् मन्य ऊधनि श्रातम् अग्नौ सुश्रातम् मन्ये तद्
ऋतं नवीयः ।
10.179.03 माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्
जुषाणः ॥
10.180.01 प्र ससाहिषे पुरुहूत shatroo~j ज्येष्ठस् ते शुष्म इह
रातिर् अस्तु ।
10.180.01 इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि
रेवतीनाम् ॥
10.180.02 मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था
परस्याः ।
10.180.02 सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताळ्हि वि
मृधो नुदस्व ॥
10.180.03 इन्द्र क्षत्रम् अभि वामम् ओजो &जायथा वृषभ
चर्षणीनाम् ।
10.180.03 अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उलोकम् ॥
10.181.01 प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो
havir yat |
10.181.01 धातुर् द्युतानात् सवितुश् च विष्णो रथंतरम् आ जभारा
वसिष्ठः ॥
10.181.02 अविन्दन् ते अतिहितं यद् आसीद् yaj~jasya धाम परमं गुहा
यत् ।
10.181.02 धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् A
चक्रे अग्नेः ॥
10.181.03 ते &विन्दन् मनसा दीध्याना यजु ष्कन्नम् प्रथमं
देवयानम् ।
10.181.03 धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन्
घर्मम् एते ॥
10.182.01 बृहस्पतिर् नयतु दुर्गहा तिरः पुनर् नेषद् अघशंसाय
मन्म ।
10.182.01 क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय
शं योः ॥
10.182.02 नराशंसो नो &वतु प्रयाजे शं नो अस्त्व् अनुयाजो हवेषु ।
10.182.02 क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय
शं योः ॥
10.182.03 तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे
हन्तवा उ ।
10.182.03 क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय
शं योः ॥
10.183.01 अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो
विभूतम् ।
10.183.01 इह प्रजाम् इह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम
||
10.183.02 अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये
नाधमानाम् ।
10.183.02 उप माम् उच्चा युवतिर् बभूयाः प्र जायस्व प्रजया
पुत्रकामे ॥
10.183.03 अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व्
अन्तः ।
10.183.03 अहम् प्रजा अजनयम् पृथिव्याम् अहं जनिभ्यो अपरीषु
पुत्रान् ॥
10.184.01 विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
10.184.01 आ si~jcatu प्रजापतिर् धाता गर्भं दधातु ते ॥
10.184.02 गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
10.184.02 गर्भं ते अश्विनौ देवाव् आ धत्ताम् पुष्करस्रजा ॥
10.184.03 हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
10.184.03 तं ते गर्भं हवामहे दशमे मासि सूतवे ॥
10.185.01 महि त्रीणाम् अवो &स्तु द्युक्षम् मित्रस्यार्यम्णः ।
10.185.01 दुराधर्षं वरुणस्य ॥
10.185.02 नहि तेषाम् अमा चन नाध्वसु वारणेषु ।
10.185.02 ईशे रिपुर् अघशंसः ॥
10.185.03 यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय ।
10.185.03 ज्योतिर् यचन्त्य् अजस्रम् ॥
10.186.01 वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।
10.186.01 प्र ण आयूंषि तारिषत् ॥
10.186.02 उत वात पितासि न उत भ्रातोत नः सखा ।
10.186.02 स नो जीवातवे कृधि ॥
10.186.03 यद् अदो वात ते गृहे &मृतस्य निधिर् हितः ।
10.186.03 tato no dehi jeevase ||
10.187.01 प्राग्नये वाचम् ईरय वृषभाय क्षितीनाम् ।
10.187.01 स नः पर्षद् अति द्विषः ॥
10.187.02 यः परस्याः परावतस् तिरो धन्वातिरोचते ।
10.187.02 स नः पर्षद् अति द्विषः ॥
10.187.03 यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
10.187.03 स नः पर्षद् अति द्विषः ॥
10.187.04 यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
10.187.04 स नः पर्षद् अति द्विषः ॥
10.187.05 यो अस्य पारे रजसः शुक्रो अग्निर् अजायत ।
10.187.05 स नः पर्षद् अति द्विषः ॥
10.188.01 प्र नूनं जातवेदसम् अश्वं हिनोत वाजिनम् ।
10.188.01 इदं नो बर्हिर् आसदे ॥
10.188.02 अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः ।
10.188.02 महीम् इयर्मि सुष्टुतिम् ॥
10.188.03 या रुचो जातवेदसो देवत्रा हव्यवाहनीः ।
10.188.03 ताभिर् नो yaj~jam इन्वतु ॥
10.189.01 आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः ।
10.189.01 पितरं च प्रयन् स्वः ॥
10.189.02 अन्तश् चरति रोचनास्य प्राणाद् अपानती ।
10.189.02 व्य् अख्यन् महिषो दिवम् ॥
10.189.03 त्रिंशद् धाम वि राजति वाक् पतंगाय धीयते ।
10.189.03 प्रति वस्तोर् अह द्युभिः ॥
10.190.01 ऋतं च सत्यं चाभीद्धात् तपसो &ध्य् अजायत ।
10.190.01 ततो रात्र्य् अजायत ततः समुद्रो अर्णवः ॥
10.190.02 समुद्राद् अर्णवाद् अधि संवत्सरो अजायत ।
10.190.02 अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ॥
10.190.03 सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् ।
10.190.03 दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ॥
10.191.01 सं-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ ।
10.191.01 इळस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
10.191.02 सं गचध्वं सं वदध्वं सं वो मनांसि जानताम् ।
10.191.02 देवा भागं यथा पूर्वे संजानाना उपासते ॥
10.191.03 समानो मन्त्रः समितिः समानी समानम् मनः सह चित्तम्
एषाम् ।
10.191.03 समानम् मन्त्रम् अभि मन्त्रये वः समानेन वो हविषा
जुहोमि ॥
10.191.04 समानी व आकूतिः समाना हृदयानि वः ।
10.191.04 समानम् अस्तु वो मनो यथा वः सुसहासति ॥1.001.01 अग्निम्
ईळे पुरोहितं yaj~jasya देवम् ऋत्विजम् ।
1.001.01 होतारं रत्नधातमम् ॥
1.001.02 अग्निः पूर्वेभिर् ऋषिभिर् ईळ्यो नूतनैर् उत ।
1.001.02 स devA~M एह वक्षति ॥
1.001.03 अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे ।
1.001.03 यशसं वीरवत्तमम् ॥
1.001.04 अग्ने यं yaj~jam अध्वरं विश्वतः परिभूर् असि ।
1.001.04 स इद् देवेषु गचति ॥
1.001.05 अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः ।
1.001.05 devo devebhir A gamat ||
1.001.06 यद् a~gga दाशुषे त्वम् अग्ने भद्रं करिष्यसि ।
1.001.06 तवेत् तत् सत्यम् a~ggiraH ॥
1.001.07 उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् ।
1.001.07 नमो भरन्त एमसि ॥
1.001.08 राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।
1.001.08 वर्धमानं स्वे दमे ॥
1.001.09 स नः पितेव सूनवे &ग्ने सूपायनो भव ।
1.001.09 सचस्वा नः स्वस्तये ॥
1.002.01 वायव् आ याहि दर्शतेमे सोमा अरंकृताः ।
1.002.01 तेषाम् पाहि श्रुधी हवम् ॥
1.002.02 वाय उक्थेभिर् जरन्ते त्वाम् अचा जरितारः ।
1.002.02 सुतसोमा अहर्विदः ॥
1.002.03 वायो तव prapRu~jcatee धेना जिगाति दाशुषे ।
1.002.03 उरूची सोमपीतये ॥
1.002.04 इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् ।
1.002.04 इन्दवो वाम् उशन्ति हि ॥
1.002.05 वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू ।
1.002.05 ताव् आ यातम् उप द्रवत् ॥
1.002.06 वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् ।
1.002.06 मक्ष्व् इत्था धिया नरा ॥
1.002.07 मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
1.002.07 धियं घृताचीं साधन्ता ॥
1.002.08 ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा ।
1.002.08 क्रतुम् बृहन्तम् आशाथे ॥
1.002.09 कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
1.002.09 दक्षं दधाते अपसम् ॥
1.003.01 अश्विना यज्वरीर् इषो द्रवत्पाणी शुभस् पती ।
1.003.01 पुरुभुजा चनस्यतम् ॥
1.003.02 अश्विना पुरुदंससा नरा शवीरया धिया ।
1.003.02 धिष्ण्या वनतं गिरः ॥
1.003.03 दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
1.003.03 आ यातं रुद्रवर्तनी ॥
1.003.04 इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
1.003.04 अण्वीभिस् तना पूतासः ॥
1.003.05 इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
1.003.05 उप ब्रह्माणि वाघतः ॥
1.003.06 इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
1.003.06 सुते दधिष्व नश् चनः ॥
1.003.07 ओमासश् चर्षणीधृतो विश्वे देवास आ गत ।
1.003.07 दाश्वांसो दाशुषः सुतम् ॥
1.003.08 विश्वे देवासो अप्तुरः सुतम् आ गन्त तूर्णयः ।
1.003.08 उस्रा इव स्वसराणि ॥
1.003.09 विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
1.003.09 मेधं जुषन्त वह्नयः ॥
1.003.10 पावका नः सरस्वती वाजेभिर् वाजिनीवती ।
1.003.10 yaj~jaM वष्टु धियावसुः ॥
1.003.11 चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
1.003.11 yaj~jaM दधे सरस्वती ॥
1.003.12 महो अर्णः सरस्वती प्र चेतयति केतुना ।
1.003.12 धियो विश्वा वि राजति ॥
1.004.01 सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे ।
1.004.01 जुहूमसि द्यवि-द्यवि ॥
1.004.02 उप नः सवना गहि सोमस्य सोमपाः पिब ।
1.004.02 गोदा इद् रेवतो मदः ॥
1.004.03 अथा ते अन्तमानां विद्याम सुमतीनाम् ।
1.004.03 mA no ati khya A gahi ||
1.004.04 परेहि विग्रम् अस्तृतम् इन्द्रम् पृचा विपश्चितम् ।
1.004.04 yas te sakhibhya A varam ||
1.004.05 uta bruvantu no nido nir anyatash cid Arata |
1.004.05 दधाना इन्द्र इद् दुवः ॥
1.004.06 उत नः subhagA~M अरिर् वोचेयुर् दस्म कृष्टयः ।
1.004.06 स्यामेद् इन्द्रस्य शर्मणि ॥
1.004.07 एम् आशुम् आशवे भर yaj~jashriyaM नृमादनम् ।
1.004.07 पतयन् मन्दयत्सखम् ॥
1.004.08 अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः ।
1.004.08 प्रावो वाजेषु वाजिनम् ॥
1.004.09 तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
1.004.09 धनानाम् इन्द्र सातये ॥
1.004.10 यो रायो &वनिर् महान् सुपारः सुन्वतः सखा ।
1.004.10 तस्मा इन्द्राय गायत ॥
1.005.01 आ त्व् एता नि षीदतेन्द्रम् अभि प्र गायत ।
1.005.01 सखाय स्तोमवाहसः ॥
1.005.02 पुरूतमम् पुरूणाम् ईशानं वार्याणाम् ।
1.005.02 इन्द्रं सोमे सचा सुते ॥
1.005.03 स घा नो योग आ भुवत् स राये स पुरंध्याम् ।
1.005.03 गमद् वाजेभिर् आ स नः ॥
1.005.04 यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
1.005.04 तस्मा इन्द्राय गायत ॥
1.005.05 सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
1.005.05 सोमासो दध्याशिरः ॥
1.005.06 त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
1.005.06 इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
1.005.07 आ त्वा विशन्त्व् आशवः सोमास इन्द्र गिर्वणः ।
1.005.07 शं ते सन्तु प्रचेतसे ॥
1.005.08 त्वां स्तोमा अवीवृधन् त्वाम् उक्था शतक्रतो ।
1.005.08 त्वां वर्धन्तु नो गिरः ॥
1.005.09 अक्षितोतिः सनेद् इमं वाजम् इन्द्रः सहस्रिणम् ।
1.005.09 यस्मिन् विश्वानि पौंस्या ॥
1.005.10 मा नो मर्ता अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः ।
1.005.10 ईशानो यवया वधम् ॥
1.006.01 yu~jjanti ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः ।
1.006.01 रोचन्ते रोचना दिवि ॥
1.006.02 yu~jjanty अस्य काम्या हरी विपक्षसा रथे ।
1.006.02 शोणा धृष्णू नृवाहसा ॥
1.006.03 केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
1.006.03 सम् उषद्भिर् अजायथाः ॥
1.006.04 आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे ।
1.006.04 दधाना नाम yaj~jiyam ||
1.006.05 वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः ।
1.006.05 अविन्द उस्रिया अनु ॥
1.006.06 देवयन्तो यथा मतिम् अचा विदद्वसुं गिरः ।
1.006.06 महाम् अनूषत श्रुतम् ॥
1.006.07 इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
1.006.07 मन्दू समानवर्चसा ॥
1.006.08 अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति ।
1.006.08 गणैर् इन्द्रस्य काम्यैः ॥
1.006.09 अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि ।
1.006.09 सम् अस्मिन्न् Ru~jjate गिरः ॥
1.006.10 इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि ।
1.006.10 इन्द्रम् महो वा रजसः ॥
1.007.01 इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।
1.007.01 इन्द्रं वाणीर् अनूषत ॥
1.007.02 इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा ।
1.007.02 इन्द्रो वज्री हिरण्ययः ॥
1.007.03 इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि ।
1.007.03 vi gobhir adrim airayat ||
1.007.04 इन्द्र वाजेषु नो &व सहस्रप्रधनेषु च ।
1.007.04 उग्र उग्राभिर् ऊतिभिः ॥
1.007.05 इन्द्रं वयम् महाधन इन्द्रम् अर्भे हवामहे ।
1.007.05 युजं वृत्रेषु वज्रिणम् ॥
1.007.06 स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
1.007.06 अस्मभ्यम् अप्रतिष्कुतः ॥
1.007.07 tu~jje-tu~jje य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
1.007.07 न विन्धे अस्य सुष्टुतिम् ॥
1.007.08 वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा ।
1.007.08 ईशानो अप्रतिष्कुतः ॥
1.007.09 य एकश् चर्षणीनां वसूनाम् इरज्यति ।
1.007.09 इन्द्रः pa~jca क्षितीनाम् ॥
1.007.10 इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः ।
1.007.10 अस्माकम् अस्तु केवलः ॥
1.008.01 एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
1.008.01 वर्षिष्ठम् ऊतये भर ॥
1.008.02 नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
1.008.02 त्वोतासो न्य् अर्वता ॥
1.008.03 इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि ।
1.008.03 जयेम सं युधि स्पृधः ॥
1.008.04 वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् ।
1.008.04 सासह्याम पृतन्यतः ॥
1.008.05 mahA~M इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे ।
1.008.05 द्यौर् न प्रथिना शवः ॥
1.008.06 samohe vA ya Ashata naras tokasya sanitau |
1.008.06 विप्रासो वा धियायवः ॥
1.008.07 यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
1.008.07 उर्वीर् आपो न काकुदः ॥
1.008.08 एवा ह्य् अस्य सूनृता विरप्शी गोमती मही ।
1.008.08 पक्वा शाखा न दाशुषे ॥
1.008.09 एवा हि ते विभूतय ऊतय इन्द्र मावते ।
1.008.09 सद्यश् चित् सन्ति दाशुषे ॥
1.008.10 एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या ।
1.008.10 इन्द्राय सोमपीतये ॥
1.009.01 इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः ।
1.009.01 mahA~M अभिष्टिर् ओजसा ॥
1.009.02 एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने ।
1.009.02 चक्रिं विश्वानि चक्रये ॥
1.009.03 मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे ।
1.009.03 सचैषु सवनेष्व् आ ॥
1.009.04 असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत ।
1.009.04 अजोषा वृषभम् पतिम् ॥
1.009.05 सं चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् ।
1.009.05 asad it te vibhu prabhu ||
1.009.06 अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः ।
1.009.06 तुविद्युम्न यशस्वतः ॥
1.009.07 सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् ।
1.009.07 विश्वायुर् धेह्य् अक्षितम् ॥
1.009.08 अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् ।
1.009.08 इन्द्र ता रथिनीर् इषः ॥
1.009.09 वसोर् इन्द्रं वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् ।
1.009.09 होम गन्तारम् ऊतये ॥
1.009.10 सुते-सुते न्योकसे बृहद् बृहत एद् अरिः ।
1.009.10 इन्द्राय शूषम् अर्चति ॥
1.010.01 गायन्ति त्वा गायत्रिणो &र्चन्त्य् अर्कम् अर्किणः ।
1.010.01 ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे ॥
1.010.02 यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् ।
1.010.02 तद् इन्द्रो अर्थं चेतति यूथेन वृष्णिर् एजति ॥
1.010.03 युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
1.010.03 अथा न इन्द्र सोमपा गिराम् उपश्रुतिं चर ॥
1.010.04 एहि stomA~M अभि स्वराभि गृणीह्य् आ रुव ।
1.010.04 ब्रह्म च नो वसो सचेन्द्र yaj~jaM च वर्धय ॥
1.010.05 उक्थम् इन्द्राय शंस्यं वर्धनम् पुरुनिष्षिधे ।
1.010.05 शक्रो यथा सुतेषु णो रारणत् सख्येषु च ॥
1.010.06 तम् इत् सखित्व ईमहे तं राये तं सुवीर्ये ।
1.010.06 स शक्र उत नः शकद् इन्द्रो वसु दयमानः ॥
1.010.07 सुविवृतं सुनिरजम् इन्द्र त्वादातम् इद् यशः ।
1.010.07 गवाम् अप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥
1.010.08 नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः ।
1.010.08 जेषः स्वर्वतीर् अपः सं गा अस्मभ्यं धूनुहि ॥
1.010.09 आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः ।
1.010.09 इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम् ॥
1.010.10 विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
1.010.10 वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥
1.010.11 आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब ।
1.010.11 नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम् ॥
1.010.12 परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
1.010.12 वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥
1.011.01 इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः ।
1.011.01 रथीतमं रथीनां वाजानां सत्पतिम् पतिम् ॥
1.011.02 सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते ।
1.011.02 त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम् ॥
1.011.03 पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः ।
1.011.03 यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥
1.011.04 पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत ।
1.011.04 इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥
1.011.05 त्वं वलस्य गोमतो &पावर् अद्रिवो बिलम् ।
1.011.05 त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ॥
1.011.06 तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन् ।
1.011.06 उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः ॥
1.011.07 मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः ।
1.011.07 विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ॥
1.011.08 इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत ।
1.011.08 सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥
1.012.01 अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
1.012.01 अस्य yaj~jasya सुक्रतुम् ॥
1.012.02 अग्निम्-अग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
1.012.02 हव्यवाहम् पुरुप्रियम् ॥
1.012.03 अग्ने devA~M इहा वह jaj~jAno वृक्तबर्हिषे ।
1.012.03 असि होता न ईळ्यः ॥
1.012.04 tA~M उशतो वि बोधय यद् अग्ने यासि दूत्यम् ।
1.012.04 देवैर् आ सत्सि बर्हिषि ॥
1.012.05 घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
1.012.05 अग्ने त्वं रक्षस्विनः ॥
1.012.06 अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा ।
1.012.06 हव्यवाळ् जुह्वास्यः ॥
1.012.07 कविम् अग्निम् उप स्तुहि सत्यधर्माणम् अध्वरे ।
1.012.07 देवम् अमीवचातनम् ॥
1.012.08 यस् त्वाम् अग्ने हविष्पतिर् दूतं देव सपर्यति ।
1.012.08 तस्य स्म प्राविता भव ॥
1.012.09 यो अग्निं देववीतये haviShmA~M आविवासति ।
1.012.09 तस्मै पावक मृळय ॥
1.012.10 स नः पावक दीदिवो &ग्ने devA~M इहा वह ।
1.012.10 उप yaj~jaM हविश् च नः ॥
1.012.11 स न स्तवान आ भर गायत्रेण नवीयसा ।
1.012.11 रयिं वीरवतीम् इषम् ॥
1.012.12 अग्ने शुक्रेण शोचिषा विश्वाभिर् देवहूतिभिः ।
1.012.12 इमं स्तोमं जुषस्व नः ॥
1.013.01 सुसमिद्धो न आ वह devA~M अग्ने हविष्मते ।
1.013.01 होतः पावक यक्षि च ॥
1.013.02 मधुमन्तं तनूनपाद् yaj~jaM देवेषु नः कवे ।
1.013.02 अद्या कृणुहि वीतये ॥
1.013.03 नराशंसम् इह प्रियम् अस्मिन् yaj~ja उप ह्वये ।
1.013.03 मधुजिह्वं हविष्कृतम् ॥
1.013.04 अग्ने सुखतमे रथे devA~M ईळित आ वह ।
1.013.04 असि होता मनुर्हितः ॥
1.013.05 स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः ।
1.013.05 यत्रामृतस्य चक्षणम् ॥
1.013.06 वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः ।
1.013.06 अद्या नूनं च यष्टवे ॥
1.013.07 नक्तोषासा सुपेशसास्मिन् yaj~ja उप ह्वये ।
1.013.07 इदं नो बर्हिर् आसदे ॥
1.013.08 ता सुजिह्वा उप ह्वये होतारा दैव्या कवी ।
1.013.08 yaj~jaM नो यक्षताम् इमम् ॥
1.013.09 इळा सरस्वती मही तिस्रो देवीर् मयोभुवः ।
1.013.09 बर्हिः सीदन्त्व् अस्रिधः ॥
1.013.10 इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये ।
1.013.10 अस्माकम् अस्तु केवलः ॥
1.013.11 अव सृजा वनस्पते देव देवेभ्यो हविः ।
1.013.11 प्र दातुर् अस्तु चेतनम् ॥
1.013.12 स्वाहा yaj~jaM कृणोतनेन्द्राय यज्वनो गृहे ।
1.013.12 तत्र devA~M उप ह्वये ॥
1.014.01 ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
1.014.01 देवेभिर् याहि यक्षि च ॥
1.014.02 आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
1.014.02 devebhir agna A gahi ||
1.014.03 इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् ।
1.014.03 आदित्यान् मारुतं गणम् ॥
1.014.04 प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
1.014.04 द्रप्सा मध्वश् चमूषदः ॥
1.014.05 ईळते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः ।
1.014.05 हविष्मन्तो अरंकृतः ॥
1.014.06 घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
1.014.06 आ देवान् सोमपीतये ॥
1.014.07 तान् yajatrA~M ऋतावृधो &ग्ने पत्नीवतस् कृधि ।
1.014.07 मध्वः सुजिह्व पायय ॥
1.014.08 ये यजत्रा य ईळ्यास् ते ते पिबन्तु जिह्वया ।
1.014.08 मधोर् अग्ने वषट्कृति ॥
1.014.09 आकीं सूर्यस्य रोचनाद् विश्वान् devA~M उषर्बुधः ।
1.014.09 विप्रो होतेह वक्षति ॥
1.014.10 विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना ।
1.014.10 पिबा मित्रस्य धामभिः ॥
1.014.11 त्वं होता मनुर्हितो &ग्ने yaj~jeShu सीदसि ।
1.014.11 सेमं नो अध्वरं यज ॥
1.014.12 युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः ।
1.014.12 ताभिर् devA~M इहा वह ॥
1.015.01 इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः ।
1.015.01 मत्सरासस् तदोकसः ॥
1.015.02 मरुतः पिबत ऋतुना पोत्राद् yaj~jam पुनीतन ।
1.015.02 यूयं हि ष्ठा सुदानवः ॥
1.015.03 अभि yaj~jaM गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
1.015.03 त्वं हि रत्नधा असि ॥
1.015.04 अग्ने devA~M इहा वह सादया योनिषु त्रिषु ।
1.015.04 परि भूष पिब ऋतुना ॥
1.015.05 ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् Rutoo~Mr अनु ।
1.015.05 तवेद् धि सख्यम् अस्तृतम् ॥
1.015.06 युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
1.015.06 ऋतुना yaj~jam आशाथे ॥
1.015.07 द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
1.015.07 yaj~jeShu देवम् ईळते ॥
1.015.08 द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
1.015.08 देवेषु ता वनामहे ॥
1.015.09 द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
1.015.09 नेष्ट्राद् ऋतुभिर् इष्यत ॥
1.015.10 यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे ।
1.015.10 अध स्मा नो ददिर् भव ॥
1.015.11 अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता ।
1.015.11 ऋतुना yaj~javAhasA ||
1.015.12 गार्हपत्येन सन्त्य ऋतुना yaj~janeer असि ।
1.015.12 देवान् देवयते यज ॥
1.016.01 आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
1.016.01 इन्द्र त्वा सूरचक्षसः ॥
1.016.02 इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
1.016.02 इन्द्रं सुखतमे रथे ॥
1.016.03 इन्द्रम् प्रातर् हवामह इन्द्रम् प्रयत्य् अध्वरे ।
1.016.03 इन्द्रं सोमस्य पीतये ॥
1.016.04 उप नः सुतम् आ गहि हरिभिर् इन्द्र केशिभिः ।
1.016.04 सुते हि त्वा हवामहे ॥
1.016.05 सेमं न स्तोमम् आ गह्य् उपेदं सवनं सुतम् ।
1.016.05 गौरो न तृषितः पिब ॥
1.016.06 इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
1.016.06 tA~M इन्द्र सहसे पिब ॥
1.016.07 अयं ते स्तोमो अग्रियो हृदिस्पृग् अस्तु शंतमः ।
1.016.07 अथा सोमं सुतम् पिब ॥
1.016.08 विश्वम् इत् सवनं सुतम् इन्द्रो मदाय गचति ।
1.016.08 वृत्रहा सोमपीतये ॥
1.016.09 सेमं नः कामम् आ पृण गोभिर् अश्वैः शतक्रतो ।
1.016.09 स्तवाम त्वा स्वाध्यः ॥
1.017.01 इन्द्रावरुणयोर् अहं सम्राजोर् अव आ वृणे ।
1.017.01 ता नो मृळात ईदृशे ॥
1.017.02 गन्तारा हि स्थो &वसे हवं विप्रस्य मावतः ।
1.017.02 धर्तारा चर्षणीनाम् ॥
1.017.03 अनुकामं तर्पयेथाम् इन्द्रावरुण राय आ ।
1.017.03 ता वां नेदिष्ठम् ईमहे ॥
1.017.04 युवाकु हि शचीनां युवाकु सुमतीनाम् ।
1.017.04 भूयाम वाजदाव्नाम् ॥
1.017.05 इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् ।
1.017.05 क्रतुर् भवत्य् उक्थ्यः ॥
1.017.06 तयोर् इद् अवसा वयं सनेम नि च धीमहि ।
1.017.06 स्याद् उत प्ररेचनम् ॥
1.017.07 इन्द्रावरुण वाम् अहं हुवे चित्राय राधसे ।
1.017.07 अस्मान् सु जिग्युषस् कृतम् ॥
1.017.08 इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्व् आ ।
1.017.08 अस्मभ्यं शर्म यचतम् ॥
1.017.09 प्र वाम् अश्नोतु सुष्टुतिर् इन्द्रावरुण यां हुवे ।
1.017.09 याम् ऋधाथे सधस्तुतिम् ॥
1.018.01 सोमानं स्वरणं कृणुहि ब्रह्मणस् पते ।
1.018.01 कक्षीवन्तं य औशिजः ॥
1.018.02 यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः ।
1.018.02 स नः सिषक्तु यस् तुरः ॥
1.018.03 मा नः शंसो अररुषो धूर्तिः praNa~g मर्त्यस्य ।
1.018.03 रक्षा णो ब्रह्मणस् पते ॥
1.018.04 स घा वीरो न रिष्यति यम् इन्द्रो ब्रह्मणस् पतिः ।
1.018.04 सोमो हिनोति मर्त्यम् ॥
1.018.05 त्वं तम् ब्रह्मणस् पते सोम इन्द्रश् च मर्त्यम् ।
1.018.05 दक्षिणा पात्व् अंहसः ॥
1.018.06 सदसस् पतिम् अद्भुतम् प्रियम् इन्द्रस्य काम्यम् ।
1.018.06 सनिम् मेधाम् अयासिषम् ॥
1.018.07 यस्माद् ऋते न सिध्यति yaj~jo विपश्चितश् चन ।
1.018.07 स धीनां योगम् इन्वति ॥
1.018.08 आद् ऋध्नोति हविष्कृतिम् prA~jcaM कृणोत्य् अध्वरम् ।
1.018.08 होत्रा देवेषु गचति ॥
1.018.09 नराशंसं सुधृष्टमम् अपश्यं सप्रथस्तमम् ।
1.018.09 दिवो न सद्ममखसम् ॥
1.019.01 प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे ।
1.019.01 marudbhir agna A gahi ||
1.019.02 नहि देवो न मर्त्यो महस् तव क्रतुम् परः ।
1.019.02 marudbhir agna A gahi ||
1.019.03 ये महो रजसो विदुर् विश्वे देवासो अद्रुहः ।
1.019.03 marudbhir agna A gahi ||
1.019.04 य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा ।
1.019.04 marudbhir agna A gahi ||
1.019.05 ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः ।
1.019.05 marudbhir agna A gahi ||
1.019.06 ये नाकस्याधि रोचने दिवि देवास आसते ।
1.019.06 marudbhir agna A gahi ||
1.019.07 य ee~gkhayanti पर्वतान् तिरः समुद्रम् अर्णवम् ।
1.019.07 marudbhir agna A gahi ||
1.019.08 आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् ओजसा ।
1.019.08 marudbhir agna A gahi ||
1.019.09 अभि त्वा पूर्वपीतये सृजामि सोम्यम् मधु ।
1.019.09 marudbhir agna A gahi ||
1.020.01 अयं देवाय जन्मने स्तोमो विप्रेभिर् आसया ।
1.020.01 अकारि रत्नधातमः ॥
1.020.02 य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी ।
1.020.02 शमीभिर् yaj~jam आशत ॥
1.020.03 तक्षन् नासत्याभ्याम् परिज्मानं सुखं रथम् ।
1.020.03 तक्षन् धेनुं सबर्दुघाम् ॥
1.020.04 युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
1.020.04 ऋभवो विष्ट्य् अक्रत ॥
1.020.05 सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
1.020.05 आदित्येभिश् च राजभिः ॥
1.020.06 उत त्यं चमसं नवं त्वष्टुर् देवस्य निष्कृतम् ।
1.020.06 अकर्त चतुरः पुनः ॥
1.020.07 ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते ।
1.020.07 एकम्-एकं सुशस्तिभिः ॥
1.020.08 अधारयन्त वह्नयो &भजन्त सुकृत्यया ।
1.020.08 भागं देवेषु yaj~jiyam ॥
1.021.01 इहेन्द्राग्नी उप ह्वये तयोर् इत् स्तोमम् उश्मसि ।
1.021.01 ता सोमं सोमपातमा ॥
1.021.02 ता yaj~jeShu प्र शंसतेन्द्राग्नी शुम्भता नरः ।
1.021.02 ता गायत्रेषु गायत ॥
1.021.03 ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे ।
1.021.03 सोमपा सोमपीतये ॥
1.021.04 उग्रा सन्ता हवामह उपेदं सवनं सुतम् ।
1.021.04 इन्द्राग्नी एह गचताम् ॥
1.021.05 ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् ।
1.021.05 अप्रजाः सन्त्व् अत्रिणः ॥
1.021.06 तेन सत्येन जागृतम् अधि प्रचेतुने पदे ।
1.021.06 इन्द्राग्नी शर्म यचतम् ॥
1.022.01 प्रातर्युजा वि बोधयाश्विनाव् एह गचताम् ।
1.022.01 अस्य सोमस्य पीतये ॥
1.022.02 या सुरथा रथीतमोभा देवा दिविस्पृशा ।
1.022.02 अश्विना ता हवामहे ॥
1.022.03 या वां कशा मधुमत्य् अश्विना सूनृतावती ।
1.022.03 तया yaj~jam मिमिक्षतम् ॥
1.022.04 नहि वाम् अस्ति दूरके यत्रा रथेन गचथः ।
1.022.04 अश्विना सोमिनो गृहम् ॥
1.022.05 हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये ।
1.022.05 स चेत्ता देवता पदम् ॥
1.022.06 अपां नपातम् अवसे सवितारम् उप स्तुहि ।
1.022.06 तस्य व्रतान्य् उश्मसि ॥
1.022.07 विभक्तारं हवामहे वसोश् चित्रस्य राधसः ।
1.022.07 सवितारं नृचक्षसम् ॥
1.022.08 सखाय आ नि षीदत सविता स्तोम्यो नु नः ।
1.022.08 दाता राधांसि शुम्भति ॥
1.022.09 अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप ।
1.022.09 त्वष्टारं सोमपीतये ॥
1.022.10 आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् ।
1.022.10 वरूत्रीं धिषणां वह ॥
1.022.11 अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः ।
1.022.11 अचिन्नपत्राः सचन्ताम् ॥
1.022.12 इहेन्द्राणीम् उप ह्वये वरुणानीं स्वस्तये ।
1.022.12 अग्नायीं सोमपीतये ॥
1.022.13 मही द्यौः पृथिवी च न इमं yaj~jam मिमिक्षताम् ।
1.022.13 पिपृतां नो भरीमभिः ॥
1.022.14 तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः ।
1.022.14 गन्धर्वस्य ध्रुवे पदे ॥
1.022.15 स्योना पृथिवि भवानृक्षरा निवेशनी ।
1.022.15 यचा नः शर्म सप्रथः ॥
1.022.16 अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे ।
1.022.16 पृथिव्याः सप्त धामभिः ॥
1.022.17 इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् ।
1.022.17 समूळ्हम् अस्य पांसुरे ॥
1.022.18 त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः ।
1.022.18 अतो धर्माणि धारयन् ॥
1.022.19 विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
1.022.19 इन्द्रस्य युज्यः सखा ॥
1.022.20 तद् विष्णोः परमम् पदं सदा पश्यन्ति सूरयः ।
1.022.20 दिवीव चक्षुर् आततम् ॥
1.022.21 तद् विप्रासो विपन्यवो जागृवांसः सम् इन्धते ।
1.022.21 विष्णोर् यत् परमम् पदम् ॥
1.023.01 तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे ।
1.023.01 वायो तान् प्रस्थितान् पिब ॥
1.023.02 उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
1.023.02 अस्य सोमस्य पीतये ॥
1.023.03 इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
1.023.03 सहस्राक्षा धियस् पती ॥
1.023.04 मित्रं वयं हवामहे वरुणं सोमपीतये ।
1.023.04 jaj~jAnA पूतदक्षसा ॥
1.023.05 ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती ।
1.023.05 ता मित्रावरुणा हुवे ॥
1.023.06 वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः ।
1.023.06 करतां नः सुराधसः ॥
1.023.07 मरुत्वन्तं हवामह इन्द्रम् आ सोमपीतये ।
1.023.07 सजूर् गणेन तृम्पतु ॥
1.023.08 इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
1.023.08 विश्वे मम श्रुता हवम् ॥
1.023.09 हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
1.023.09 मा नो दुःशंस ईशत ॥
1.023.10 विश्वान् देवान् हवामहे मरुतः सोमपीतये ।
1.023.10 उग्रा हि पृश्निमातरः ॥
1.023.11 जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया ।
1.023.11 यच् चुभं याथना नरः ॥
1.023.12 हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः ।
1.023.12 मरुतो मृळयन्तु नः ॥
1.023.13 आ pooSha~j चित्रबर्हिषम् आघृणे धरुणं दिवः ।
1.023.13 आजा नष्टं यथा पशुम् ॥
1.023.14 पूषा राजानम् आघृणिर् अपगूळ्हं गुहा हितम् ।
1.023.14 अविन्दच् चित्रबर्हिषम् ॥
1.023.15 उतो स मह्यम् इन्दुभिः षळ् yuktA~M अनुसेषिधत् ।
1.023.15 गोभिर् यवं न चर्कृषत् ॥
1.023.16 अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् ।
1.023.16 pRu~jcateer मधुना पयः ||
1.023.17 अमूर् या उप सूर्ये याभिर् वा सूर्यः सह ।
1.023.17 tA no hinvantv adhvaram ||
1.023.18 अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः ।
1.023.18 सिन्धुभ्यः कर्त्वं हविः ॥
1.023.19 अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये ।
1.023.19 देवा भवत वाजिनः ॥
1.023.20 अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा ।
1.023.20 अग्निं च विश्वशम्भुवम् आपश् च विश्वभेषजीः ॥
1.023.21 आपः पृणीत भेषजं वरूथं तन्वे मम ।
1.023.21 ज्योक् च सूर्यं दृशे ॥
1.023.22 इदम् आपः प्र वहत यत् किं च दुरितम् मयि ।
1.023.22 यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥
1.023.23 आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि ।
1.023.23 पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥
1.023.24 सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा ।
1.023.24 विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥
1.024.01 कस्य नूनं कतमस्यामृतानाम् मनामहे चारु देवस्य नाम ।
1.024.01 को नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं
च ॥
1.024.02 अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम
|
1.024.02 स नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं
च ॥
1.024.03 अभि त्वा देव सवितर् ईशानं वार्याणाम् ।
1.024.03 सदावन् भागम् ईमहे ॥
1.024.04 यश् चिद् धि त इत्था भगः शशमानः पुरा निदः ।
1.024.04 अद्वेषो हस्तयोर् दधे ॥
1.024.05 भगभक्तस्य ते वयम् उद् अशेम तवावसा ।
1.024.05 मूर्धानं राय आरभे ॥
1.024.06 नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त
आपुः ।
1.024.06 नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य्
अभ्वम् ॥
1.024.07 अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते
पूतदक्षः ।
1.024.07 नीचीना स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः
केतवः स्युः ॥
1.024.08 उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ ।
1.024.08 अपदे पादा प्रतिधातवे &कर् उतापवक्ता हृदयाविधश् चित्
||
1.024.09 शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष्
टे अस्तु ।
1.024.09 बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र
मुमुग्ध्य् अस्मत् ॥
1.024.10 अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्
दिवेयुः ।
1.024.10 अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति
||
1.024.11 तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो
हविर्भिः ।
1.024.11 अहेळमानो वरुणेह बोध्य् उरुशंस मा न आयुः प्र मोषीः
||
1.024.12 तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि
चष्टे ।
1.024.12 शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो
मुमोक्तु ॥
1.024.13 शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु
बद्धः ।
1.024.13 अवैनं राजा वरुणः ससृज्याद् vidvA~M अदब्धो वि मुमोक्तु
पाशान् ॥
1.024.14 अव ते हेळो वरुण नमोभिर् अव yaj~jebhir ईमहे हविर्भिः
|
1.024.14 क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः
कृतानि ॥
1.024.15 उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं
श्रथाय ।
1.024.15 अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥
1.025.01 यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् ।
1.025.01 मिनीमसि द्यवि-द्यवि ॥
1.025.02 मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
1.025.02 मा हृणानस्य मन्यवे ॥
1.025.03 वि मृळीकाय ते मनो रथीर् अश्वं न संदितम् ।
1.025.03 गीर्भिर् वरुण सीमहि ॥
1.025.04 परा हि मे विमन्यवः पतन्ति वस्यैष्टये ।
1.025.04 vayo na vasateer upa ||
1.025.05 कदा क्षत्रश्रियं नरम् आ वरुणं करामहे ।
1.025.05 मृळीकायोरुचक्षसम् ॥
1.025.06 तद् इत् समानम् आशाते वेनन्ता न प्र युचतः ।
1.025.06 धृतव्रताय दाशुषे ॥
1.025.07 वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् ।
1.025.07 वेद नावः समुद्रियः ॥
1.025.08 वेद मासो धृतव्रतो द्वादश प्रजावतः ।
1.025.08 वेदा य उपजायते ॥
1.025.09 वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः ।
1.025.09 वेदा ये अध्यासते ॥
1.025.10 नि षसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
1.025.10 साम्राज्याय सुक्रतुः ॥
1.025.11 अतो विश्वान्य् अद्भुता cikitvA~M अभि पश्यति ।
1.025.11 कृतानि या च कर्त्वा ॥
1.025.12 स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् ।
1.025.12 प्र ण आयूंषि तारिषत् ॥
1.025.13 बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
1.025.13 pari spasho ni Shedire ||
1.025.14 न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
1.025.14 न देवम् अभिमातयः ॥
1.025.15 उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ ।
1.025.15 अस्माकम् उदरेष्व् आ ॥
1.025.16 परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु ।
1.025.16 इचन्तीर् उरुचक्षसम् ॥
1.025.17 सं नु वोचावहै पुनर् यतो मे मध्व् आभृतम् ।
1.025.17 होतेव क्षदसे प्रियम् ॥
1.025.18 दर्शं नु विश्वदर्शतं दर्शं रथम् अधि क्षमि ।
1.025.18 एता जुषत मे गिरः ॥
1.025.19 इमम् मे वरुण श्रुधी हवम् अद्या च मृळय ।
1.025.19 त्वाम् अवस्युर् आ चके ॥
1.025.20 त्वं विश्वस्य मेधिर दिवश् च ग्मश् च राजसि ।
1.025.20 स यामनि प्रति श्रुधि ॥
1.025.21 उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमं चृत ।
1.025.21 अवाधमानि जीवसे ॥
1.026.01 वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते ।
1.026.01 सेमं नो अध्वरं यज ॥
1.026.02 नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
1.026.02 अग्ने दिवित्मता वचः ॥
1.026.03 आ हि ष्मा सूनवे पितापिर् यजत्य् आपये ।
1.026.03 सखा सख्ये वरेण्यः ॥
1.026.04 आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
1.026.04 सीदन्तु मनुषो यथा ॥
1.026.05 poorvya hotar asya no mandasva sakhyasya ca |
1.026.05 इमा उ षु श्रुधी गिरः ॥
1.026.06 यच् चिद् धि शश्वता तना देवं-देवं यजामहे ।
1.026.06 त्वे इद् धूयते हविः ॥
1.026.07 प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः ।
1.026.07 प्रियाः स्वग्नयो वयम् ॥
1.026.08 स्वग्नयो हि वार्यं देवासो दधिरे च नः ।
1.026.08 स्वग्नयो मनामहे ॥
1.026.09 अथा न उभयेषाम् अमृत मर्त्यानाम् ।
1.026.09 मिथः सन्तु प्रशस्तयः ॥
1.026.10 विश्वेभिर् अग्ने अग्निभिर् इमं yaj~jam इदं वचः ।
1.026.10 चनो धाः सहसो यहो ॥
1.027.01 अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
1.027.01 सम्राजन्तम् अध्वराणाम् ॥
1.027.02 स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
1.027.02 meeLhvA~M अस्माकम् बभूयात् ॥
1.027.03 स नो दूराच् चासाच् च नि मर्त्याद् अघायोः ।
1.027.03 पाहि सदम् इद् विश्वायुः ॥
1.027.04 इमम् ऊ षु त्वम् अस्माकं सनिं गायत्रं नव्यांसम् ।
1.027.04 अग्ने देवेषु प्र वोचः ॥
1.027.05 आ नो भज परमेष्व् आ वाजेषु मध्यमेषु ।
1.027.05 शिक्षा वस्वो अन्तमस्य ॥
1.027.06 विभक्तासि चित्रभानो सिन्धोर् ऊर्मा उपाक आ ।
1.027.06 सद्यो दाशुषे क्षरसि ॥
1.027.07 यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः ।
1.027.07 स यन्ता शश्वतीर् इषः ॥
1.027.08 नकिर् अस्य सहन्त्य पर्येता कयस्य चित् ।
1.027.08 वाजो अस्ति श्रवाय्यः ॥
1.027.09 स वाजं विश्वचर्षणिर् अर्वद्भिर् अस्तु तरुता ।
1.027.09 विप्रेभिर् अस्तु सनिता ॥
1.027.10 जराबोध तद् विविळ्ळ्हि विशे-विशे yaj~jiyAya ।
1.027.10 स्तोमं रुद्राय दृशीकम् ॥
1.027.11 स नो mahA~M अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
1.027.11 धिये वाजाय हिन्वतु ॥
1.027.12 स revA~M इव विश्पतिर् दैव्यः केतुः शृणोतु नः ।
1.027.12 उक्थैर् अग्निर् बृहद्भानुः ॥
1.027.13 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama
आशिनेभ्यः ।
1.027.13 यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसम् आ वृक्षि
देवाः ॥
1.028.01 यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
1.028.01 उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥
1.028.02 यत्र द्वाव् इव जघनाधिषवण्या कृता ।
1.028.02 उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥
1.028.03 यत्र नार्य् अपच्यवम् उपच्यवं च शिक्षते ।
1.028.03 उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥
1.028.04 यत्र मन्थां विबध्नते रश्मीन् यमितवा इव ।
1.028.04 उलूखलसुतानाम् अवेद् v इन्द्र जल्गुलः ॥
1.028.05 यच् चिद् धि त्वं गृहे-गृह उलूखलक युज्यसे ।
1.028.05 इह द्युमत्तमं वद जयताम् इव दुन्दुभिः ॥
1.028.06 उत स्म ते वनस्पते वातो वि वात्य् अग्रम् इत् ।
1.028.06 अथो इन्द्राय पातवे सुनु सोमम् उलूखल ॥
1.028.07 आयजी वाजसातमा ता ह्य् उच्चा विजर्भृतः ।
1.028.07 हरी इवान्धांसि बप्सता ॥
1.028.08 ता नो अद्य वनस्पती ऋष्वाव् ऋष्वेभिः सोतृभिः ।
1.028.08 इन्द्राय मधुमत् सुतम् ॥
1.028.09 उच् चिष्टं चम्वोर् भर सोमम् पवित्र आ सृज ।
1.028.09 ni dhehi gor adhi tvaci ||
1.029.01 यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि ।
1.029.01 आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु
सहस्रेषु तुवीमघ ॥
1.029.02 शिप्रिन् वाजानाम् पते शचीवस् तव दंसना ।
1.029.02 आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु
सहस्रेषु तुवीमघ ॥
1.029.03 नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने ।
1.029.03 आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु
सहस्रेषु तुवीमघ ॥
1.029.04 ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
1.029.04 आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु
सहस्रेषु तुवीमघ ॥
1.029.05 सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया ।
1.029.05 आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु
सहस्रेषु तुवीमघ ॥
1.029.06 patAti kuNLRuNAcyA दूरं वातो वनाद् अधि |
1.029.06 आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु
सहस्रेषु तुवीमघ ॥
1.029.07 सर्वम् परिक्रोशं जहि जम्भया कृकदाश्वम् ।
1.029.07 आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु
सहस्रेषु तुवीमघ ॥
1.030.01 आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
1.030.01 मंहिष्ठं si~jca इन्दुभिः ॥
1.030.02 शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
1.030.02 ed u nimnaM na reeyate ||
1.030.03 सं यन् मदाय शुष्मिण एना ह्य् अस्योदरे ।
1.030.03 samudro na vyaco dadhe ||
1.030.04 ayam u te sam atasi kapota iva garbhadhim |
1.030.04 vacas tac cin na ohase ||
1.030.05 स्तोत्रं राधानाम् पते गिर्वाहो वीर यस्य ते ।
1.030.05 विभूतिर् अस्तु सूनृता ॥
1.030.06 ऊर्ध्वस् तिष्ठा न ऊतये &स्मिन् वाजे शतक्रतो ।
1.030.06 सम् अन्येषु ब्रवावहै ॥
1.030.07 योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।
1.030.07 सखाय इन्द्रम् ऊतये ॥
1.030.08 आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः ।
1.030.08 वाजेभिर् उप नो हवम् ॥
1.030.09 अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
1.030.09 यं ते पूर्वम् पिता हुवे ॥
1.030.10 तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
1.030.10 सखे वसो जरितृभ्यः ॥
1.030.11 अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
1.030.11 सखे वज्रिन् सखीनाम् ॥
1.030.12 तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु ।
1.030.12 यथा त उश्मसीष्टये ॥
1.030.13 रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
1.030.13 क्षुमन्तो याभिर् मदेम ॥
1.030.14 आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः ।
1.030.14 ऋणोर् अक्षं न चक्र्योः ॥
1.030.15 आ यद् दुवः शतक्रतव् आ कामं jaritRRuNAm ।
1.030.15 ऋणोर् अक्षं न शचीभिः ॥
1.030.16 शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः
शाश्वसद्भिर् धनानि ।
1.030.16 स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो
&दात् ॥
1.030.17 आश्विनाव् अश्वावत्येषा यातं शवीरया ।
1.030.17 गोमद् दस्रा हिरण्यवत् ॥
1.030.18 समानयोजनो हि वां रथो दस्राव् अमर्त्यः ।
1.030.18 समुद्रे अश्विनेयते ॥
1.030.19 न्य् अघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
1.030.19 परि द्याम् अन्यद् ईयते ॥
1.030.20 कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
1.030.20 कं नक्षसे विभावरि ॥
1.030.21 वयं हि ते अमन्मह्य् आन्ताद् आ पराकात् ।
1.030.21 अश्वे न चित्रे अरुषि ॥
1.030.22 त्वं त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः ।
1.030.22 अस्मे रयिं नि धारय ॥
1.031.01 त्वम् अग्ने प्रथमो a~ggirA ऋषिर् देवो देवानाम् अभवः
शिवः सखा ।
1.031.01 तव व्रते कवयो विद्मनापसो &जायन्त मरुतो
भ्राजदृष्टयः ॥
1.031.02 त्वम् अग्ने प्रथमो a~ggirastamaH कविर् देवानाम् परि
भूषसि व्रतम् ।
1.031.02 विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा
चिद् आयवे ॥
1.031.03 त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया
विवस्वते ।
1.031.03 अरेजेतां रोदसी होतृवूर्ये &सघ्नोर् भारम् अयजो महो
वसो ॥
1.031.04 त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते
सुकृत्तरः ।
1.031.04 श्वात्रेण यत् पित्रोर् मुच्यसे पर्य् आ त्वा पूर्वम् अनयन्न्
आपरम् पुनः ॥
1.031.05 त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि
श्रवाय्यः ।
1.031.05 य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश
आविवाससि ॥
1.031.06 त्वम् अग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे
विचर्षणे ।
1.031.06 यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता
हंसि भूयसः ॥
1.031.07 त्वं तम् अग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे
dive-dive |
1.031.07 yas तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च
सूरये ॥
1.031.08 त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि
स्तवानः ।
1.031.08 ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं
नः ॥
1.031.09 त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य
जागृविः ।
1.031.09 तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु
विश्वम् ओपिषे ॥
1.031.10 त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव
जामयो वयम् ।
1.031.10 सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति
व्रतपाम् अदाभ्य ॥
1.031.11 त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य
विश्पतिम् ।
1.031.11 इळाम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो
ममकस्य जायते ॥
1.031.12 त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च
वन्द्य ।
1.031.12 त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव
व्रते ॥
1.031.13 त्वम् अग्ने यज्यवे पायुर् अन्तरो &niSha~ggAya चतुरक्ष
इध्यसे ।
1.031.13 यो रातहव्यो &वृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा
वनोषि तम् ॥
1.031.14 त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं
वनोषि तत् ।
1.031.14 आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र
दिशो विदुष्टरः ॥
1.031.15 त्वम् अग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतम् परि पासि
विश्वतः ।
1.031.15 स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजं यजते सोपमा
दिवः ॥
1.031.16 इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम
दूरात् ।
1.031.16 आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम्
||
1.031.17 मनुष्वद् अग्ने a~ggirasvad a~ggiro ययातिवत् सदने
पूर्ववच् चुचे ।
1.031.17 अच याह्य् आ वहा दैव्यं जनम् आ सादय बर्हिषि यक्षि च
प्रियम् ॥
1.031.18 एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा
विदा वा ।
1.031.18 उत प्र णेष्य् अभि वस्यो अस्मान् सं नः सृज सुमत्या
वाजवत्या ॥
1.032.01 इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि
वज्री ।
1.032.01 अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम्
||
1.032.02 अहन्न् अहिम् पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं
ततक्ष ।
1.032.02 वाश्रा इव धेनवः स्यन्दमाना a~jjaH समुद्रम् अव जग्मुर्
आपः ॥
1.032.03 वृषायमाणो &वृणीत सोमं त्रिकद्रुकेष्व् अपिबत् सुतस्य ।
1.032.03 आ सायकम् मघवादत्त वज्रम् अहन्न् एनम् प्रथमजाम्
अहीनाम् ॥
1.032.04 यद् इन्द्राहन् प्रथमजाम् अहीनाम् आन् मायिनाम् अमिनाः प्रोत
मायाः ।
1.032.04 आत् सूर्यं जनयन् द्याम् उषासं तादीत्ना शत्रुं न किला
विवित्से ॥
1.032.05 अहन् वृत्रं वृत्रतरं व्यंसम् इन्द्रो वज्रेण महता
वधेन ।
1.032.05 स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्
पृथिव्याः ॥
1.032.06 अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधम्
ऋजीषम् ।
1.032.06 नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष
इन्द्रशत्रुः ॥
1.032.07 अपाद् अहस्तो अपृतन्यद् इन्द्रम् आस्य वज्रम् अधि सानौ
जघान ।
1.032.07 वृष्णो वध्रिः प्रतिमानम् बुभूषन् पुरुत्रा वृत्रो
अशयद् व्यस्तः ॥
1.032.08 नदं न भिन्नम् अमुया शयानम् मनो रुहाणा अति यन्त्य् आपः
|
1.032.08 याश् चिद् वृत्रो महिना पर्यतिष्ठत् तासाम् अहिः
पत्सुतःशीर् बभूव ॥
1.032.09 नीचावया अभवद् वृत्रपुत्रेन्द्रो अस्या अव वधर् जभार ।
1.032.09 उत्तरा सूर् अधरः पुत्र आसीद् दानुः शये सहवत्सा न
धेनुः ॥
1.032.10 अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम् मध्ये निहितं
शरीरम् ।
1.032.10 वृत्रस्य निण्यं वि चरन्त्य् आपो दीर्घं तम आशयद्
इन्द्रशत्रुः ॥
1.032.11 दासपत्नीर् अहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः
|
1.032.11 अपाम् बिलम् अपिहितं यद् आसीद् वृत्रं jaghanvA~M अप तद्
ववार ॥
1.032.12 अश्व्यो वारो अभवस् तद् इन्द्र सृके यत् त्वा प्रत्यहन् देव
एकः ।
1.032.12 अजयो गा अजयः शूर सोमम् अवासृजः सर्तवे सप्त
सिन्धून् ॥
1.032.13 नास्मै विद्युन् न तन्यतुः सिषेध न याम् मिहम् अकिरद्
ध्रादुनिं च ।
1.032.13 इन्द्रश् च यद् युयुधाते अहिश् चोतापरीभ्यो मघवा वि
जिग्ये ॥
1.032.14 अहेर् यातारं कम् अपश्य इन्द्र हृदि यत् ते जघ्नुषो भीर्
अगचत् ।
1.032.14 नव च यन् नवतिं च स्रवन्तीः श्येनो न भीतो अतरो
रजांसि ॥
1.032.15 इन्द्रो यातो &वसितस्य राजा शमस्य च shRu~ggiNo
वज्रबाहुः ।
1.032.15 sed u राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता
बभूव ॥
1.033.01 एतायामोप गव्यन्त इन्द्रम् अस्माकं सु प्रमतिं वावृधाति ।
1.033.01 अनामृणः कुविद् आद् अस्य रायो गवां केतम् परम् आवर्जते नः
||
1.033.02 उपेद् अहं धनदाम् अप्रतीतं जुष्टां न श्येनो वसतिम्
पतामि ।
1.033.02 इन्द्रं नमस्यन्न् उपमेभिर् अर्कैर् य स्तोतृभ्यो हव्यो अस्ति
यामन् ॥
1.033.03 नि सर्वसेन iShudhee~Mr असक्त सम् अर्यो गा अजति यस्य
वष्टि ।
1.033.03 चोष्कूयमाण इन्द्र भूरि वामम् मा पणिर् भूर् अस्मद् अधि
प्रवृद्ध ॥
1.033.04 वधीर् हि दस्युं धनिनं ghanena~M एकश् चरन्न्
उपशाकेभिर् इन्द्र ।
1.033.04 धनोर् अधि विषुणक् ते व्य् आयन्न् अयज्वानः सनकाः प्रेतिम्
ईयुः ॥
1.033.05 परा चिच् चीर्षा ववृजुस् त इन्द्रायज्वानो यज्वभि
स्पर्धमानाः ।
1.033.05 प्र यद् दिवो हरिव स्थातर् उग्र निर् avratA~M अधमो
रोदस्योः ॥
1.033.06 अयुयुत्सन्न् अनवद्यस्य सेनाम् अयातयन्त क्षितयो नवग्वाः ।
1.033.06 वृषायुधो न वध्रयो निरष्टाः प्रवद्भिर् इन्द्राच्
चितयन्त आयन् ॥
1.033.07 त्वम् एतान् रुदतो जक्षतश् चायोधयो रजस इन्द्र पारे ।
1.033.07 अवादहो दिव आ दस्युम् उच्चा प्र सुन्वत स्तुवतः शंसम्
आवः ॥
1.033.08 चक्राणासः परीणहम् पृथिव्या हिरण्येन मणिना
शुम्भमानाः ।
1.033.08 न हिन्वानासस् तितिरुस् त इन्द्रम् परि स्पशो अदधात्
सूर्येण ॥
1.033.09 परि यद् इन्द्र रोदसी उभे अबुभोजीर् महिना विश्वतः
सीम् ।
1.033.09 amanyamAnA~M अभि मन्यमानैर् निर् ब्रह्मभिर् अधमो दस्युम्
इन्द्र ॥
1.033.10 न ये दिवः पृथिव्या अन्तम् आपुर् न मायाभिर् धनदाम्
पर्यभूवन् ।
1.033.10 युजं वज्रं वृषभश् चक्र इन्द्रो निर् ज्योतिषा तमसो गा
अदुक्षत् ॥
1.033.11 अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्य आ नाव्यानाम् ।
1.033.11 सध्रीचीनेन मनसा तम् इन्द्र ओजिष्ठेन हन्मनाहन्न् अभि
द्यून् ॥
1.033.12 न्य् आविध्यद् इलीबिशस्य दृळ्हा वि shRu~ggiNam अभिनच्
चुष्णम् इन्द्रः ।
1.033.12 यावत् तरो मघवन् यावद् ओजो वज्रेण शत्रुम् अवधीः
पृतन्युम् ॥
1.033.13 अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा
पुरो &भेत् ।
1.033.13 सं वज्रेणासृजद् वृत्रम् इन्द्रः प्र स्वाम् मतिम् अतिरच्
चाशदानः ॥
1.033.14 आवः कुत्सम् इन्द्र yasmi~j चाकन् प्रावो युध्यन्तं वृषभं
दशद्युम् ।
1.033.14 शफच्युतो रेणुर् नक्षत द्याम् उच् च्वैत्रेयो नृषाह्याय
तस्थौ ॥
1.033.15 आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे maghava~j
च्वित्र्यं गाम् ।
1.033.15 ज्योक् चिद् अत्र तस्थिवांसो akra~j चत्रूयताम् अधरा
वेदनाकः ॥
1.034.01 त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत
रातिर् अश्विना ।
1.034.01 युवोर् हि यन्त्रं हिम्येव वाससो &भ्यायंसेन्या भवतम्
मनीषिभिः ॥
1.034.02 त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद्
विदुः ।
1.034.02 त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् v
अश्विना दिवा ॥
1.034.03 समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य yaj~jam मधुना
मिमिक्षतम् ।
1.034.03 त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश्
च पिन्वतम् ॥
1.034.04 त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव
शिक्षतम् ।
1.034.04 त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे
अक्षरेव पिन्वतम् ॥
1.034.05 त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर्
उतावतं धियः ।
1.034.05 त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां
सूरे दुहिता रुहद् रथम् ॥
1.034.06 त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् u
दत्तम् अद्भ्यः ।
1.034.06 ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं
शुभस् पती ॥
1.034.07 त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम्
अशायतम् ।
1.034.07 तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि
गचतम् ॥
1.034.08 त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा
हविष् कृतम् ।
1.034.08 तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर्
अक्तुभिर् हितम् ॥
1.034.09 क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये
सनीळाः ।
1.034.09 कदा योगो वाजिनो रासभस्य येन yaj~jaM नासत्योपयाथः ॥
1.034.10 आ नासत्या गचतं हूयते हविर् मध्वः पिबतम्
मधुपेभिर् आसभिः ।
1.034.10 युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं
घृतवन्तम् इष्यति ॥
1.034.11 आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम्
अश्विना ।
1.034.11 प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो
भवतं सचाभुवा ॥
1.034.12 आ नो अश्विना त्रिवृता rathenArvA~jcaM रयिं वहतं
सुवीरम् ।
1.034.12 शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं
वाजसातौ ॥
1.035.01 ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव्
इहावसे ।
1.035.01 ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम्
ऊतये ॥
1.035.02 आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च
|
1.035.02 हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
1.035.03 याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो
हरिभ्याम् ।
1.035.03 आ देवो याति सविता परावतो &प विश्वा दुरिता बाधमानः ॥
1.035.04 अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो
बृहन्तम् ।
1.035.04 आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं
दधानः ॥
1.035.05 वि janA~j च्यावाः शितिपादो अख्यन् रथं हिरण्यप्र उगं
वहन्तः ।
1.035.05 शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि
तस्थुः ॥
1.035.06 तिस्रो द्यावः सवितुर् द्वा upasthA~M एका यमस्य भुवने
विराषाट् ।
1.035.06 आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच्
चिकेतत् ॥
1.035.07 वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः
सुनीथः ।
1.035.07 क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या
ततान ॥
1.035.08 अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना
सप्त सिन्धून् ।
1.035.08 हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि
||
1.035.09 हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर्
ईयते ।
1.035.09 अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम्
ऋणोति ॥
1.035.10 हिरण्यहस्तो असुरः सुनीथः सुमृळीकः svavA~M यात्व्
arvA~g |
1.035.10 अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं
गृणानः ॥
1.035.11 ये ते पन्थाः सवितः पूर्व्यासो &रेणवः सुकृता अन्तरिक्षे
|
1.035.11 तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च
ब्रूहि देव ॥
1.036.01 प्र वो यह्वम् पुरूणां विशां देवयतीनाम् ।
1.036.01 अग्निं सूक्तेभिर् वचोभिर् ईमहे । यं सीम् इद् अन्य ईळते
||
1.036.02 जनासो अग्निं दधिरे सहोवृधं । हविष्मन्तो विधेम ते ।
1.036.02 स त्वं नो अद्य सुमना इहाविता । भवा वाजेषु सन्त्य ॥
1.036.03 प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् ।
1.036.03 महस् ते सतो वि चरन्त्य् अर्चयो । दिवि स्पृशन्ति भानवः
||
1.036.04 देवासस् त्वा वरुणो मित्रो अर्यमा । सं दूतम् प्रत्नम्
इन्धते ।
1.036.04 विश्वं सो अग्ने जयति त्वया धनं । यस् ते ददाश
मर्त्यः ॥
1.036.05 मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि ।
1.036.05 त्वे विश्वा संगतानि व्रता ध्रुवा । यानि देवा अकृण्वत ॥
1.036.06 त्वे इद् अग्ने सुभगे यविष्ठ्य । विश्वम् आ हूयते हविः ।
1.036.06 स त्वं नो अद्य सुमना उतापरं । यक्षि देवान् सुवीर्या ॥
1.036.07 तं घेम् इत्था नमस्विन उप स्वराजम् आसते ।
1.036.07 होत्राभिर् अग्निम् मनुषः सम् इन्धते । तितिर्वांसो अति
स्रिधः ॥
1.036.08 घ्नन्तो वृत्रम् अतरन् रोदसी अप । उरु क्षयाय चक्रिरे ।
1.036.08 भुवत् कण्वे वृषा द्युम्न्य् आहुतः । क्रन्दद् अश्वो
गविष्टिषु ॥
1.036.09 सं सीदस्व mahA~M असि शोचस्व देववीतमः ।
1.036.09 वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम्
||
1.036.10 यं त्वा देवासो मनवे दधुर् इह । यजिष्ठं हव्यवाहन ।
1.036.10 यं कण्वो मेध्यातिथिर् धनस्पृतं । यं वृषा यम्
उपस्तुतः ॥
1.036.11 यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि ।
1.036.11 तस्य प्रेषो दीदियुस् तम् इमा ऋचस् । तम् अग्निं
वर्धयामसि ॥
1.036.12 रायस् पूर्धि स्वधावो &स्ति हि । ते &ग्ने देवेष्व् आप्यम् ।
1.036.12 त्वं वाजस्य श्रुत्यस्य राजसि । स नो मृळ mahA~M असि ॥
1.036.13 ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
1.036.13 ऊर्ध्वो वाजस्य सनिता यद् a~jjibhir । वाघद्भिर्
विह्वयामहे ॥
1.036.14 ऊर्ध्वो नः पाह्य् अंहसो नि केतुना । विश्वं सम् अत्रिणं
दह ।
1.036.14 कृधी न oordhvA~j चरथाय जीवसे । विदा देवेषु नो
दुवः ॥
1.036.15 पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः ।
1.036.15 पाहि रीषत उत वा जिघांसतो । बृहद्भानो यविष्ठ्य ॥
1.036.16 घनेव विष्वग् वि जह्य् अराव्णस् । तपुर्जम्भ यो अस्मध्रुक्
|
1.036.16 यो मर्त्यः शिशीते अत्य् अक्तुभिर् । मा नः स रिपुर् ईशत
||
1.036.17 अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् ।
1.036.17 अग्निः प्रावन् मित्रोत मेध्यातिथिम् । अग्निः साता उपस्तुतम् ॥
1.036.18 अग्निना तुर्वशं यदुम् परावत । उग्रादेवं हवामहे ।
1.036.18 अग्निर् नयन् नववास्त्वम् बृहद्रथं । तुर्वीतिं दस्यवे
सहः ॥
1.036.19 नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते ।
1.036.19 दीदेथ कण्व ऋतजात उक्षितो । यं नमस्यन्ति कृष्टयः
||
1.036.20 त्वेषासो अग्नेर् अमवन्तो अर्चयो । भीमासो न प्रतीतये ।
1.036.20 रक्षस्विनः सदम् इद् यातुमावतो विश्वं सम् अत्रिणं दह
||
1.037.01 क्रीळं वः शर्धो मारुतम् अनर्वाणं रथेशुभम् ।
1.037.01 कण्वा अभि प्र गायत ॥
1.037.02 ये पृषतीभिर् ऋष्टिभिः साकं वाशीभिर् a~jjibhiH ।
1.037.02 अजायन्त स्वभानवः ॥
1.037.03 इहेव शृण्व एषां कशा हस्तेषु यद् वदान् ।
1.037.03 नि yAma~j चित्रम् Ru~jjate ||
1.037.04 प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
1.037.04 देवत्तम् ब्रह्म गायत ॥
1.037.05 प्र शंसा गोष्व् अघ्न्यं क्रीळं यच् चर्धो मारुतम् ।
1.037.05 जम्भे रसस्य वावृधे ॥
1.037.06 को वो वर्षिष्ठ आ नरो दिवश् च ग्मश् च धूतयः ।
1.037.06 यत् सीम् अन्तं न धूनुथ ॥
1.037.07 नि वो यामाय मानुषो दध्र उग्राय मन्यवे ।
1.037.07 जिहीत पर्वतो गिरिः ॥
1.037.08 येषाम् अज्मेषु पृथिवी jujurvA~M इव विश्पतिः ।
1.037.08 भिया यामेषु रेजते ॥
1.037.09 स्थिरं हि जानम् एषां वयो मातुर् निरेतवे ।
1.037.09 यत् सीम् अनु द्विता शवः ॥
1.037.10 उद् उ त्ये सूनवो गिरः काष्ठा अज्मेष्व् अत्नत ।
1.037.10 वाश्रा abhij~ju यातवे ॥
1.037.11 त्यं चिद् घा दीर्घम् पृथुम् मिहो नपातम् अमृध्रम् ।
1.037.11 प्र च्यावयन्ति यामभिः ॥
1.037.12 मरुतो यद् ध वो बलं janA~M अचुच्यवीतन ।
1.037.12 giree~Mr अचुच्यवीतन ॥
1.037.13 यद् ध यान्ति मरुतः सं ह ब्रुवते &ध्वन्न् आ ।
1.037.13 शृणोति कश् चिद् एषाम् ॥
1.037.14 प्र यात शीभम् आशुभिः सन्ति कण्वेषु वो दुवः ।
1.037.14 तत्रो षु मादयाध्वै ॥
1.037.15 अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयम् एषाम् ।
1.037.15 विश्वं चिद् आयुर् जीवसे ॥
1.038.01 कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः ।
1.038.01 दधिध्वे वृक्तबर्हिषः ॥
1.038.02 क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः ।
1.038.02 क्व वो गावो न रण्यन्ति ॥
1.038.03 क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता ।
1.038.03 क्वो विश्वानि सौभगा ॥
1.038.04 यद् यूयम् पृश्निमातरो मर्तासः स्यातन ।
1.038.04 स्तोता वो अमृतः स्यात् ॥
1.038.05 मा वो मृगो न यवसे जरिता भूद् अजोष्यः ।
1.038.05 पथा यमस्य गाद् उप ॥
1.038.06 मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् ।
1.038.06 पदीष्ट तृष्णया सह ॥
1.038.07 सत्यं त्वेषा अमवन्तो dhanva~j चिद् आ रुद्रियासः ।
1.038.07 मिहं कृण्वन्त्य् अवाताम् ॥
1.038.08 वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति ।
1.038.08 यद् एषां वृष्टिर् असर्जि ॥
1.038.09 दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
1.038.09 यत् पृथिवीं व्युन्दन्ति ॥
1.038.10 अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् ।
1.038.10 अरेजन्त प्र मानुषाः ॥
1.038.11 मरुतो वीळुपाणिभिश् चित्रा रोधस्वतीर् अनु ।
1.038.11 यातेम् अखिद्रयामभिः ॥
1.038.12 स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् ।
1.038.12 सुसंस्कृता अभीशवः ॥
1.038.13 अचा वदा तना गिरा जरायै ब्रह्मणस् पतिम् ।
1.038.13 अग्निम् मित्रं न दर्शतम् ॥
1.038.14 मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः ।
1.038.14 गाय गायत्रम् उक्थ्यम् ॥
1.038.15 वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् ।
1.038.15 अस्मे वृद्धा असन्न् इह ॥
1.039.01 प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ ।
1.039.01 कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह
धूतयः ॥
1.039.02 स्थिरा वः सन्त्व् आयुधा पराणुदे वीळू उत प्रतिष्कभे ।
1.039.02 युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥
1.039.03 परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु ।
1.039.03 वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ॥
1.039.04 नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः ।
1.039.04 युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे
||
1.039.05 प्र वेपयन्ति पर्वतान् वि vi~jcanti वनस्पतीन् ।
1.039.05 प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥
1.039.06 उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः ।
1.039.06 आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ॥
1.039.07 आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे ।
1.039.07 गन्ता नूनं नो &वसा यथा पुरेत्था कण्वाय बिभ्युषे ॥
1.039.08 युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
1.039.08 वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ॥
1.039.09 असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
1.039.09 असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिं न विद्युतः
||
1.039.10 असाम्य् ओजो बिभृथा सुदानवो &सामि धूतयः शवः ।
1.039.10 ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥
1.040.01 उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे ।
1.040.01 उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा ॥
1.040.02 त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते ।
1.040.02 सुवीर्यम् मरुत आ स्वश्व्यं दधीत यो व आचके ॥
1.040.03 प्रइतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
1.040.03 अचा वीरं नर्यम् pa~gktirAdhasaM देवा yaj~jaM नयन्तु नः
||
1.040.04 यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
1.040.04 तस्मा इळां सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम् ॥
1.040.05 प्र नूनम् ब्रह्मणस् पतिर् मन्त्रं वदत्य् उक्थ्यम् ।
1.040.05 यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥
1.040.06 तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रं देवा अनेहसम् ।
1.040.06 इमां च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत्
||
1.040.07 को देवयन्तम् अश्नवज् जनं को वृक्तबर्हिषम् ।
1.040.07 प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयं दधे
||
1.040.08 उप क्षत्रम् pRu~jceeta हन्ति राजभिर् भये चित् सुक्षितिं
दधे ।
1.040.08 नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥
1.041.01 यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
1.041.01 नू चित् स दभ्यते जनः ॥
1.041.02 यम् बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
1.041.02 अरिष्टः सर्व एधते ॥
1.041.03 वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
1.041.03 नयन्ति दुरिता तिरः ॥
1.041.04 सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
1.041.04 नात्रावखादो अस्ति वः ॥
1.041.05 यं yaj~jaM नयथा नर आदित्या ऋजुना पथा ।
1.041.05 प्र वः स धीतये नशत् ॥
1.041.06 स रत्नम् मर्त्यो वसु विश्वं तोकम् उत त्मना ।
1.041.06 अचा गचत्य् अस्तृतः ॥
1.041.07 कथा राधाम सखाय स्तोमम् मित्रस्यार्यम्णः ।
1.041.07 महि प्सरो वरुणस्य ॥
1.041.08 mA vo ghnantam mA shapantam prati voce devayantam |
1.041.08 सुम्नैर् इद् व आ विवासे ॥
1.041.09 चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः ।
1.041.09 न दुरुक्ताय स्पृहयेत् ॥
1.042.01 सम् पूषन्न् अध्वनस् तिर व्य् अंहो विमुचो नपात् ।
1.042.01 सक्ष्वा देव प्र णस् पुरः ॥
1.042.02 यो नः पूषन्न् अघो वृको दुःशेव आदिदेशति ।
1.042.02 apa sma tam patho jahi ||
1.042.03 अप त्यम् परिपन्थिनम् मुषीवाणं हुरश्चितम् ।
1.042.03 dooram adhi sruter aja ||
1.042.04 त्वं तस्य द्वयाविनो &घशंसस्य कस्य चित् ।
1.042.04 पदाभि तिष्ठ तपुषिम् ॥
1.042.05 आ तत् ते दस्र मन्तुमः पूषन्न् अवो वृणीमहे ।
1.042.05 येन pitRRun अचोदयः ॥
1.042.06 अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
1.042.06 धनानि सुषणा कृधि ॥
1.042.07 अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
1.042.07 पूषन्न् इह क्रतुं विदः ॥
1.042.08 अभि सूयवसं नय न नवज्वारो अध्वने ।
1.042.08 पूषन्न् इह क्रतुं विदः ॥
1.042.09 शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्य् उदरम् ।
1.042.09 पूषन्न् इह क्रतुं विदः ॥
1.042.10 न पूषणम् मेथामसि सूक्तैर् अभि गृणीमसि ।
1.042.10 वसूनि दस्मम् ईमहे ॥
1.043.01 कद् रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
1.043.01 वोचेम शंतमं हृदे ॥
1.043.02 यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे ।
1.043.02 यथा तोकाय रुद्रियम् ॥
1.043.03 यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति ।
1.043.03 यथा विश्वे सजोषसः ॥
1.043.04 गाथपतिम् मेधपतिं रुद्रं जलाषभेषजम् ।
1.043.04 तच् चंयोः सुम्नम् ईमहे ॥
1.043.05 यः शुक्र इव सूर्यो हिरण्यम् इव रोचते ।
1.043.05 श्रेष्ठो देवानां वसुः ॥
1.043.06 शं नः करत्य् अर्वते सुगम् मेषाय मेष्ये ।
1.043.06 नृभ्यो नारिभ्यो गवे ॥
1.043.07 अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् ।
1.043.07 महि श्रवस् तुविनृम्णम् ॥
1.043.08 मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
1.043.08 आ न इन्दो वाजे भज ॥
1.043.09 यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य ।
1.043.09 मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥
1.044.01 अग्ने विवस्वद् उषसश् चित्रं राधो अमर्त्य ।
1.044.01 आ दाशुषे जातवेदो वहा त्वम् अद्या devA~M उषर्बुधः ॥
1.044.02 जुष्टो हि दूतो असि हव्यवाहनो &ग्ने रथीर् अध्वराणाम् ।
1.044.02 सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत्
||
1.044.03 अद्या दूतं वृणीमहे वसुम् अग्निम् पुरुप्रियम् ।
1.044.03 धूमकेतुम् भाऋजीकं व्युष्टिषु yaj~jAnAm अध्वरश्रियम्
||
1.044.04 श्रेष्ठं यविष्ठम् अतिथिं स्वाहुतं जुष्टं जनाय
दाशुषे ।
1.044.04 devA~M अचा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु ॥
1.044.05 स्तविष्यामि त्वाम् अहं विश्वस्यामृत भोजन ।
1.044.05 अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठं हव्यवाहन ॥
1.044.06 सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
1.044.06 प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यं जनम्
||
1.044.07 होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
1.044.07 स आ वह पुरुहूत प्रचेतसो &ग्ने devA~M इह द्रवत् ॥
1.044.08 सवितारम् उषसम् अश्विना भगम् अग्निं व्युष्टिषु क्षपः ।
1.044.08 कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥
1.044.09 पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि ।
1.044.09 उषर्बुध आ वह सोमपीतये devA~M अद्य स्वर्दृशः ॥
1.044.10 अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
1.044.10 असि ग्रामेष्व् अविता पुरोहितो &सि yaj~jeShu मानुषः ॥
1.044.11 नि त्वा yaj~jasya साधनम् अग्ने होतारम् ऋत्विजम् ।
1.044.11 मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतम् अमर्त्यम्
||
1.044.12 यद् देवानाम् मित्रमहः पुरोहितो &न्तरो यासि दूत्यम् ।
1.044.12 सिन्धोर् इव प्रस्वनितास ऊर्मयो &ग्नेर् भ्राजन्ते अर्चयः ॥
1.044.13 श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः ।
1.044.13 आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥
1.044.14 शृण्वन्तु स्तोमम् मरुतः सुदानवो &ग्निजिह्वा ऋतावृधः ।
1.044.14 पिबतु सोमं वरुणो धृतव्रतो &श्विभ्याम् उषसा सजूः ॥
1.045.01 त्वम् अग्ने vasoo~Mr इह rudrA~M AdityA~M उत |
1.045.01 यजा स्वध्वरं जनम् मनुजातं घृतप्रुषम् ॥
1.045.02 श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
1.045.02 तान् रोहिदश्व गिर्वणस् त्रयस्त्रिंशतम् आ वह ॥
1.045.03 प्रियमेधवद् अत्रिवज् जातवेदो विरूपवत् ।
1.045.03 a~ggirasvan महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥
1.045.04 महिकेरव ऊतये प्रियमेधा अहूषत ।
1.045.04 राजन्तम् अध्वराणाम् अग्निं शुक्रेण शोचिषा ॥
1.045.05 घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
1.045.05 याभिः कण्वस्य सूनवो हवन्ते &वसे त्वा ॥
1.045.06 त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
1.045.06 शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोळ्हवे ॥
1.045.07 नि त्वा होतारम् ऋत्विजं दधिरे वसुवित्तमम् ।
1.045.07 श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥
1.045.08 आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
1.045.08 बृहद् भा बिभ्रतो हविर् अग्ने मर्ताय दाशुषे ॥
1.045.09 प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
1.045.09 इहाद्य दैव्यं जनम् बर्हिर् आ सादया वसो ॥
1.045.10 arvA~jcaM दैव्यं जनम् अग्ने यक्ष्व सहूतिभिः ।
1.045.10 अयं सोमः सुदानवस् तम् पात तिरोअह्न्यम् ॥
1.046.01 एषो उषा अपूर्व्या व्य् उचति प्रिया दिवः ।
1.046.01 स्तुषे वाम् अश्विना बृहत् ॥
1.046.02 या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
1.046.02 धिया देवा वसुविदा ॥
1.046.03 वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि ।
1.046.03 यद् वां रथो विभिष् पतात् ॥
1.046.04 हविषा जारो अपाम् पिपर्ति पपुरिर् नरा ।
1.046.04 पिता कुटस्य चर्षणिः ॥
1.046.05 आदारो वाम् मतीनां नासत्या मतवचसा ।
1.046.05 पातं सोमस्य धृष्णुया ॥
1.046.06 या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः ।
1.046.06 ताम् अस्मे रासाथाम् इषम् ॥
1.046.07 आ नो नावा मतीनां यातम् पाराय गन्तवे ।
1.046.07 yu~jjAthAm अश्विना रथम् ॥
1.046.08 अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः ।
1.046.08 धिया युयुज्र इन्दवः ॥
1.046.09 दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे ।
1.046.09 स्वं वव्रिं कुह धित्सथः ॥
1.046.10 अभूद् उ भा उ अंशवे हिरण्यम् प्रति सूर्यः ।
1.046.10 व्य् अख्यज् जिह्वयासितः ॥
1.046.11 अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया ।
1.046.11 अदर्शि वि स्रुतिर् दिवः ॥
1.046.12 तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति ।
1.046.12 मदे सोमस्य पिप्रतोः ॥
1.046.13 वावसाना विवस्वति सोमस्य पीत्या गिरा ।
1.046.13 मनुष्वच् चम्भू आ गतम् ॥
1.046.14 युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् ।
1.046.14 ऋता वनथो अक्तुभिः ॥
1.046.15 उभा पिबतम् अश्विनोभा नः शर्म यचतम् ।
1.046.15 अविद्रियाभिर् ऊतिभिः ॥
1.047.01 अयं वाम् मधुमत्तमः सुतः सोम ऋतावृधा ।
1.047.01 तम् अश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥
1.047.02 त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातम् अश्विना ।
1.047.02 कण्वासो वाम् ब्रह्म कृण्वन्त्य् अध्वरे तेषां सु शृणुतं
हवम् ॥
1.047.03 अश्विना मधुमत्तमम् पातं सोमम् ऋतावृधा ।
1.047.03 अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसम् उप गचतम्
||
1.047.04 त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा yaj~jam
मिमिक्षतम् ।
1.047.04 कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥
1.047.05 याभिः कण्वम् अभिष्टिभिः प्रावतं युवम् अश्विना ।
1.047.05 ताभिः ष्व् asmA~M अवतं शुभस् पती पातं सोमम्
ऋतावृधा ॥
1.047.06 सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतम् अश्विना ।
1.047.06 rayiM samudrAd uta vA divas pary asme dhattam puruspRuham
||
1.047.07 यन् नासत्या परावति यद् वा स्थो अधि तुर्वशे ।
1.047.07 अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः
||
1.047.08 arvA~jcA वां सप्तयो &ध्वरश्रियो वहन्तु सवनेद् उप ।
1.047.08 इषम् pRu~jcantA सुकृते सुदानव आ बर्हिः सीदतं नरा ॥
1.047.09 तेन नासत्या गतं रथेन सूर्यत्वचा ।
1.047.09 येन शश्वद् ऊहथुर् दाशुषे वसु मध्वः सोमस्य
पीतये ॥
1.047.10 उक्थेभिर् अर्वाग् अवसे पुरूवसू अर्कैश् च नि ह्वयामहे ।
1.047.10 शश्वत् कण्वानां सदसि प्रिये हि कं सोमम् पपथुर्
अश्विना ॥
1.048.01 सह वामेन न उषो व्य् उचा दुहितर् दिवः ।
1.048.01 सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥
1.048.02 अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे ।
1.048.02 उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम् ॥
1.048.03 उवासोषा उचाच् च नु देवी जीरा रथानाम् ।
1.048.03 ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥
1.048.04 उषो ये ते प्र यामेषु yu~jjate मनो दानाय सूरयः ।
1.048.04 अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥
1.048.05 आ घा योषेव सूनर्य् उषा याति prabhu~jjatee ।
1.048.05 जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः ॥
1.048.06 वि या सृजति समनं व्य् अर्थिनः पदं न वेत्य् ओदती ।
1.048.06 वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥
1.048.07 एषायुक्त परावतः सूर्यस्योदयनाद् अधि ।
1.048.07 शतं रथेभिः सुभगोषा इयं वि यात्य् अभि मानुषान् ॥
1.048.08 विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी
|
1.048.08 अप द्वेषो मघोनी दुहिता दिव उषा उचद् अप स्रिधः ॥
1.048.09 उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः ।
1.048.09 आवहन्ती भूर्य् अस्मभ्यं सौभगं व्युचन्ती दिविष्टिषु
||
1.048.10 विश्वस्य हि प्राणनं जीवनं त्वे वि यद् उचसि सूनरि ।
1.048.10 सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥
1.048.11 उषो वाजं हि वंस्व यश् चित्रो मानुषे जने ।
1.048.11 तेना वह सुकृतो adhvarA~M उप ये त्वा गृणन्ति वह्नयः ॥
1.048.12 विश्वान् devA~M आ वह सोमपीतये &न्तरिक्षाद् उषस् त्वम् ।
1.048.12 सास्मासु धा गोमद् अश्वावद् उक्थ्यम् उषो वाजं सुवीर्यम् ॥
1.048.13 यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
1.048.13 सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ॥
1.048.14 ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे &वसे महि ।
1.048.14 सा न stomA~M अभि गृणीहि राधसोषः शुक्रेण शोचिषा
||
1.048.15 उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः ।
1.048.15 प्र नो यचताद् अवृकम् पृथु चर्दिः प्र देवि गोमतीर्
इषः ॥
1.048.16 सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इळाभिर् आ ।
1.048.16 सं द्युम्नेन विश्वतुरोषो महि सं वाजैर् वाजिनीवति ॥
1.049.01 उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि ।
1.049.01 वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम् ॥
1.049.02 सुपेशसं सुखं रथं यम् अध्यस्था उषस् त्वम् ।
1.049.02 तेना सुश्रवसं जनम् प्रावाद्य दुहितर् दिवः ॥
1.049.03 वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि ।
1.049.03 उषः प्रारन्न् Rutoo~Mr अनु दिवो अन्तेभ्यस् परि ॥
1.049.04 व्युचन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् ।
1.049.04 तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ॥
1.050.01 उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
1.050.01 दृशे विश्वाय सूर्यम् ॥
1.050.02 अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः ।
1.050.02 सूराय विश्वचक्षसे ॥
1.050.03 अदृश्रम् अस्य केतवो वि रश्मयो janA~M अनु ।
1.050.03 भ्राजन्तो अग्नयो यथा ॥
1.050.04 तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।
1.050.04 विश्वम् आ भासि रोचनम् ॥
1.050.05 pratya~g देवानां विशः pratya~g~g उद् एषि मानुषान् ।
1.050.05 pratya~g विश्वं स्वर् दृशे ॥
1.050.06 येना पावक चक्षसा भुरण्यन्तं janA~M अनु ।
1.050.06 त्वं वरुण पश्यसि ॥
1.050.07 वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः ।
1.050.07 pashya~j जन्मानि सूर्य ॥
1.050.08 सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
1.050.08 शोचिष्केशं विचक्षण ॥
1.050.09 अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
1.050.09 ताभिर् याति स्वयुक्तिभिः ॥
1.050.10 उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् ।
1.050.10 देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
1.050.11 उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् ।
1.050.11 हृद्रोगम् मम सूर्य हरिमाणं च नाशय ॥
1.050.12 शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
1.050.12 अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥
1.050.13 उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह ।
1.050.13 द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ॥
1.051.01 अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रं गीर्भिर् मदता
वस्वो अर्णवम् ।
1.051.01 यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठम् अभि
विप्रम् अर्चत ॥
1.051.02 अभीम् अवन्वन् स्वभिष्टिम् ऊतयो &न्तरिक्षप्रां
तविषीभिर् आवृतम् ।
1.051.02 इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी
सूनृतारुहत् ॥
1.051.03 त्वं गोत्रम् a~ggirobhyo &वृणोर् अपोतात्रये शतदुरेषु
गातुवित् ।
1.051.03 ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य
नर्तयन् ॥
1.051.04 त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु ।
1.051.04 वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य्
आरोहयो दृशे ॥
1.051.05 त्वम् मायाभिर् अप मायिनो &धमः स्वधाभिर् ये अधि शुप्ताव्
अजुह्वत ।
1.051.05 त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानं
दस्युहत्येष्व् आविथ ॥
1.051.06 त्वं कुत्सं शुष्णहत्येष्व् आविथारन्धयो &तिथिग्वाय
शम्बरम् ।
1.051.06 महान्तं चिद् अर्बुदं नि क्रमीः पदा सनाद् एव दस्युहत्याय
jaj~jiShe ||
1.051.07 त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय
हर्षते ।
1.051.07 तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव
विश्वानि वृष्ण्या ॥
1.051.08 वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद्
अव्रतान् ।
1.051.08 शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु
चाकन ॥
1.051.09 अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः
श्नथयन्न् अनाभुवः ।
1.051.09 वृद्धस्य चिद् वर्धतो द्याम् इनक्षत स्तवानो वम्रो वि
जघान संदिहः ॥
1.051.10 तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना
बाधते शवः ।
1.051.10 आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि
श्रवः ॥
1.051.11 मन्दिष्ट यद् उशने काव्ये sacA~M इन्द्रो va~gkoo
va~gkutarAdhi तिष्ठति |
1.051.11 उग्रो ययिं निर् अपः स्रोतसासृजद् वि शुष्णस्य दृंहिता
ऐरयत् पुरः ॥
1.051.12 आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता
येषु मन्दसे ।
1.051.12 इन्द्र यथा सुतसोमेषु चाकनो &नर्वाणं श्लोकम् आ रोहसे
दिवि ॥
1.051.13 अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र
सुन्वते ।
1.051.13 मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु
प्रवाच्या ॥
1.051.14 इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः
|
1.051.14 अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति
प्रयन्ता ॥
1.051.15 इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे &वाचि ।
1.051.15 अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव
शर्मन् स्याम ॥
1.052.01 त्यं सु मेषम् महया स्वर्विदं शतं यस्य सुभ्वः साकम्
ईरते ।
1.052.01 अत्यं न वाजं हवनस्यदं रथम् एन्द्रं ववृत्याम् अवसे
सुवृक्तिभिः ॥
1.052.02 स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु
वावृधे ।
1.052.02 इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णांसि
जर्हृषाणो अन्धसा ॥
1.052.03 स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो
मनीषिभिः ।
1.052.03 इन्द्रं तम् अह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि
पप्रिर् अन्धसः ॥
1.052.04 आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा
अभिष्टयः ।
1.052.04 तं वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता
अह्रुतप्सवः ॥
1.052.05 अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे
सस्रुर् ऊतयः ।
1.052.05 इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य
paridhee~Mr इव त्रितः ||
1.052.06 परीं घृणा चरति तित्विषे शवो &पो वृत्वी रजसो
बुध्नम् आशयत् ।
1.052.06 वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर्
इन्द्र तन्यतुम् ॥
1.052.07 ह्रदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि
वर्धना ।
1.052.07 त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम्
अभिभूत्योजसम् ॥
1.052.08 jaghanvA~M उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे
गातुयन्न् अपः ।
1.052.08 अयचथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यं
दृशे ॥
1.052.09 बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्यम् अकृण्वत भियसा
रोहणं दिवः ।
1.052.09 यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो
&मदन्न् अनु ॥
1.052.10 द्यौश् चिद् asyAmavA~M अहेः स्वनाद् अयोयवीद् भियसा वज्र
इन्द्र ते ।
1.052.10 वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य
शवसाभिनच् चिरः ॥
1.052.11 yad in nv indra पृथिवी दशभुजिर् अहानि विश्वा
ततनन्त कृष्टयः ।
1.052.11 अत्राह ते मघवन् विश्रुतं सहो द्याम् अनु शवसा बर्हणा
भुवत् ॥
1.052.12 त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे
धृषन्मनः ।
1.052.12 चकृषे भूमिम् प्रतिमानम् ओजसो &पः स्वः परिभूर् एष्य्
A दिवम् ॥
1.052.13 त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः
पतिर् भूः ।
1.052.13 विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा nakir anyas
त्वावान् ॥
1.052.14 न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम्
आनशुः ।
1.052.14 नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे
विश्वम् आनुषक् ॥
1.052.15 आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु
त्वा ।
1.052.15 वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनं
जघन्थ ॥
1.053.01 न्य् ऊ षु वाचम् प्र महे भरामहे गिर इन्द्राय सदने
विवस्वतः ।
1.053.01 नू चिद् धि रत्नं ससताम् इवाविदन् न दुष्टुतिर्
द्रविणोदेषु शस्यते ॥
1.053.02 duro ashvasya dura indra gor asi duro yavasya vasuna inas
पतिः ।
1.053.02 शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस् तम्
इदं गृणीमसि ॥
1.053.03 शचीव इन्द्र पुरुकृद् द्युमत्तम तवेद् इदम् अभितश्
चेकिते वसु ।
1.053.03 अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः कामम्
ऊनयीः ॥
1.053.04 एभिर् द्युभिः सुमना एभिर् इन्दुभिर् निरुन्धानो अमतिं
गोभिर् अश्विना ।
1.053.04 इन्द्रेण दस्युं दरयन्त इन्दुभिर् युतद्वेषसः सम् इषा
रभेमहि ॥
1.053.05 सम् इन्द्र राया सम् इषा रभेमहि सं वाजेभिः
पुरुश्चन्द्रैर् अभिद्युभिः ।
1.053.05 सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या
रभेमहि ॥
1.053.06 ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु
सत्पते ।
1.053.06 यत् कारवे दश वृत्राण्य् अप्रति बर्हिष्मते नि सहस्राणि
बर्हयः ॥
1.053.07 युधा युधम् उप घेद् एषि धृष्णुया पुरा पुरं सम् इदं
हंस्य् ओजसा ।
1.053.07 नम्या यद् इन्द्र सख्या परावति निबर्हयो नमुचिं नाम
मायिनम् ॥
1.053.08 त्वं kara~jjam उत पर्णयं वधीस् तेजिष्ठयातिथिग्वस्य
वर्तनी ।
1.053.08 त्वं शता va~ggRudasyAbhinat पुरो &नानुदः परिषूता
ऋजिश्वना ॥
1.053.09 त्वम् etA~j janarAj~jo द्विर् दशाबन्धुना
सुश्रवसोपजग्मुषः ।
1.053.09 षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या
दुष्पदावृणक् ॥
1.053.10 त्वम् आविथ सुश्रवसं तवोतिभिस् तव त्रामभिर् इन्द्र
तूर्वयाणम् ।
1.053.10 त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे rAj~je यूने
अरन्धनायः ॥
1.053.11 य उदृचीन्द्र देवगोपाः सखायस् ते शिवतमा असाम ।
1.053.11 त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं
दधानाः ॥
1.054.01 मा नो अस्मिन् मघवन् पृत्स्व् अंहसि नहि ते अन्तः शवसः
परीणशे ।
1.054.01 अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर् भियसा सम्
आरत ॥
1.054.02 अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम्
महयन्न् अभि ष्टुहि ।
1.054.02 यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा
वृषभो nyRu~jjate ||
1.054.03 अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य
धृषतो धृषन् मनः ।
1.054.03 बृहच्च्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो
रथो हि षः ॥
1.054.04 त्वं दिवो बृहतः सानु कोपयो &व त्मना धृषता
शम्बरम् भिनत् ।
1.054.04 यन् मायिनो व्रन्दिनो मन्दिना धृषच् चितां गभस्तिम्
अशनिम् पृतन्यसि ॥
1.054.05 नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्
व्रन्दिनो रोरुवद् वना ।
1.054.05 प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा
परि ॥
1.054.06 त्वम् आविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं
शतक्रतो ।
1.054.06 त्वं रथम् एतशं कृत्व्ये धने त्वम् पुरो नवतिं
दम्भयो नव ॥
1.054.07 स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः
शासम् इन्वति ।
1.054.07 उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते
दिवः ॥
1.054.08 असमं क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे
|
1.054.08 ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं
वृष्ण्यं च ॥
1.054.09 तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा
इन्द्रपानाः ।
1.054.09 व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व
||
1.054.10 अपाम् अतिष्ठद् धरुणह्वरं तमो &न्तर् वृत्रस्य
जठरेषु पर्वतः ।
1.054.10 अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु
जिघ्नते ॥
1.054.11 स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं जनाषाळ्
इन्द्र तव्यम् ।
1.054.11 रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या
इषे धाः ॥
1.055.01 दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रं न मह्ना
पृथिवी चन प्रति ।
1.055.01 भीमस् tuviShmA~j चर्षणिभ्य आतपः शिशीते वज्रं
तेजसे न वंसगः ॥
1.055.02 सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता
वरीमभिः ।
1.055.02 इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा
पनस्यते ॥
1.055.03 त्वं तम् इन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणाम्
इरज्यसि ।
1.055.03 प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे
पुरोहितः ॥
1.055.04 स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण
इन्द्रियम् ।
1.055.04 वृषा चन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम्
मघवा यद् इन्वति ॥
1.055.05 स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा
जनेभ्यः ।
1.055.05 अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं
निघनिघ्नते वधम् ॥
1.055.06 स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा
विनाशयन् ।
1.055.06 ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे &व सुक्रतुः सर्तवा
अपः सृजत् ॥
1.055.07 दानाय मनः सोमपावन्न् अस्तु ते &rvA~jcA हरी वन्दनश्रुद्
A कृधि ।
1.055.07 यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता A
दभ्नुवन्ति भूर्णयः ॥
1.055.08 अप्रक्षितं वसु बिभर्षि हस्तयोर् अषाळ्हं सहस् तन्वि
श्रुतो दधे ।
1.055.08 आवृतासो &वतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र
भूरयः ॥
1.056.01 एष प्र पूर्वीर् अव तस्य चम्रिषो &त्यो न योषाम् उद्
अयंस्त भुर्वणिः ।
1.056.01 दक्षम् महे पाययते हिरण्ययं रथम् आवृत्या हरियोगम्
ऋभ्वसम् ॥
1.056.02 तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे
सनिष्यवः ।
1.056.02 पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह
तेजसा ॥
1.056.03 स तुर्वणिर् mahA~M अरेणु पौंस्ये गिरेर् भृष्टिर् न
भ्राजते तुजा शवः ।
1.056.03 येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि
दामनि ॥
1.056.04 देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्य् उषसं
न सूर्यः ।
1.056.04 यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद्
अर्हरिष्वणिः ॥
1.056.05 वि यत् तिरो धरुणम् अच्युतं रजो &तिष्ठिपो दिव आतासु
बर्हणा ।
1.056.05 स्वर्मीळ्हे यन् मद इन्द्र हर्ष्याहन् वृत्रं निर् अपाम् औब्जो
अर्णवम् ॥
1.056.06 त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु
माहिनः ।
1.056.06 त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः
||
1.057.01 प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे
मतिम् भरे ।
1.057.01 अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे
अपावृतम् ॥
1.057.02 अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना
हविष्मतः ।
1.057.02 यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता
हिरण्ययः ॥
1.057.03 अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा
पनीयसे ।
1.057.03 यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे
||
1.057.04 इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि
प्रभूवसो ।
1.057.04 नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो
हर्य तद् वचः ॥
1.057.05 भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन्
कामम् आ पृण ।
1.057.05 अनु ते द्यौर् बृहती वीर्यम् मम इयं च ते पृथिवी
नेम ओजसे ॥
1.057.06 त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन्
पर्वशश् चकर्तिथ ।
1.057.06 अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे
केवलं सहः ॥
1.058.01 नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद्
विवस्वतः ।
1.058.01 वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा
विवासति ॥
1.058.02 आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु
तिष्ठति ।
1.058.02 अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न्
अचिक्रदत् ॥
1.058.03 क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाळ्
अमर्त्यः ।
1.058.03 रथो न विक्ष्व् Ru~jjasAna आयुषु व्य् आनुषग् वार्या देव
ऋण्वति ॥
1.058.04 वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या
तुविष्वणिः ।
1.058.04 तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम
रुशदूर्मे अजर ॥
1.058.05 तपुर्जम्भो वन आ वातचोदितो यूथे न sAhvA~M अव वाति
वंसगः ।
1.058.05 अभिव्रजन्न् अक्षितम् पाजसा रज स्थातुश् चरथम् भयते
पतत्रिणः ॥
1.058.06 दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं
जनेभ्यः ।
1.058.06 होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय
जन्मने ॥
1.058.07 होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते
अध्वरेषु ।
1.058.07 अग्निं विश्वेषाम् अरतिं वसूनां सपर्यामि प्रयसा यामि
रत्नम् ॥
1.058.08 अचिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म
यच ।
1.058.08 अग्ने गृणन्तम् अंहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः
||
1.058.09 भवा वरूथं गृणते विभावो भवा मघवन्
मघवद्भ्यः शर्म ।
1.058.09 उरुष्याग्ने अंहसो गृणन्तम् प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
1.059.01 वया इद् अग्ने अग्नयस् ते अन्ये त्वे विश्वे अमृता मादयन्ते ।
1.059.01 वैश्वानर नाभिर् असि क्षितीनां स्थूणेव janA~M उपमिद्
ययन्थ ॥
1.059.02 मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती
रोदस्योः ।
1.059.02 तं त्वा देवासो &जनयन्त देवं वैश्वानर ज्योतिर् इद्
आर्याय ॥
1.059.03 आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरे &ग्ना
वसूनि ।
1.059.03 या पर्वतेष्व् ओषधीष्व् अप्सु या मानुषेष्व् असि तस्य राजा
||
1.059.04 बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः
|
1.059.04 स्वर्वते सत्यशुष्माय पूर्वीर् वैश्वानराय नृतमाय
यह्वीः ॥
1.059.05 दिवश् चित् ते बृहतो जातवेदो वैश्वानर प्र रिरिचे
महित्वम् ।
1.059.05 राजा कृष्टीनाम् असि मानुषीणां युधा देवेभ्यो वरिवश्
चकर्थ ॥
1.059.06 प्र नू महित्वं वृषभस्य वोचं यम् पूरवो वृत्रहणं
सचन्ते ।
1.059.06 वैश्वानरो दस्युम् अग्निर् jaghanvA~M अधूनोत् काष्ठा अव
शम्बरम् भेत् ॥
1.059.07 वैश्वानरो महिम्ना विश्वकृष्टिर् भरद्वाजेषु यजतो
विभावा ।
1.059.07 शातवनेये शतिनीभिर् अग्निः पुरुणीथे जरते
सूनृतावान् ॥
1.060.01 वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं
सद्योअर्थम् ।
1.060.01 द्विजन्मानं रयिम् इव प्रशस्तं रातिम् भरद् भृगवे
मातरिश्वा ॥
1.060.02 अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च
मर्ताः ।
1.060.02 दिवश् चित् पूर्वो न्य् असादि होतापृच्यो विश्पतिर् विक्षु
वेधाः ॥
1.060.03 तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम्
अश्याः ।
1.060.03 यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त
||
1.060.04 उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु ।
1.060.04 दमूना गृहपतिर् दम A~M अग्निर् भुवद् रयिपती रयीणाम्
||
1.060.05 तं त्वा वयम् पतिम् अग्ने रयीणाम् प्र शंसामो मतिभिर्
गोतमासः ।
1.060.05 आशुं न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
1.061.01 अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय
|
1.061.01 ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ॥
1.061.02 अस्मा इद् उ प्रय इव प्र यंसि भराम्य् A~ggooSham बाधे
सुवृक्ति ।
1.061.02 इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो
मर्जयन्त ॥
1.061.03 अस्मा इद् उ त्यम् उपमं स्वर्षाम् भराम्य् A~ggooSham आस्येन ।
1.061.03 मंहिष्ठम् अचोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं
वावृधध्यै ॥
1.061.04 अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
1.061.04 गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय
||
1.061.05 अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् a~jje ।
1.061.05 वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम्
||
1.061.06 अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय
|
1.061.06 वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता
कियेधाः ॥
1.061.07 अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् papivA~j चार्व्
अन्ना ।
1.061.07 मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो
अद्रिम् अस्ता ॥
1.061.08 अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः
|
1.061.08 परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि
ष्टः ॥
1.061.09 asyed eva pra ririce mahitvaM divas pRuthivyAH pary
अन्तरिक्षात् ।
1.061.09 स्वराळ् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे
रणाय ॥
1.061.10 अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम्
इन्द्रः ।
1.061.10 गा न व्राणा अवनीर् amu~jcad अभि श्रवो दावने सचेताः ॥
1.061.11 अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम्
अयचत् ।
1.061.11 ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः
कः ॥
1.061.12 अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः
कियेधाः ।
1.061.12 गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै
||
1.061.13 अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः
|
1.061.13 युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ॥
1.061.14 अस्येद् उ भिया गिरयश् च दृळ्हा द्यावा च भूमा जनुषस्
तुजेते ।
1.061.14 उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ॥
1.061.15 अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर्
ईशानः ।
1.061.15 प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद्
इन्द्रः ॥
1.061.16 एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
1.061.16 ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
1.062.01 प्र मन्महे शवसानाय शूषम् A~ggooShaM गिर्वणसे
a~ggirasvat |
1.062.01 सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥
1.062.02 प्र वो महे महि नमो भरध्वम् A~ggooShyaM शवसानाय
साम ।
1.062.02 येना नः पूर्वे पितरः padaj~jA अर्चन्तो a~ggiraso गा
अविन्दन् ॥
1.062.03 indrasyA~ggirasAM चेष्टौ विदत् सरमा तनयाय धासिम् ।
1.062.03 बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर्
वावशन्त नरः ॥
1.062.04 स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो
नवग्वैः ।
1.062.04 सरण्युभिः फलिगम् इन्द्र शक्र वलं रवेण दरयो
दशग्वैः ॥
1.062.05 गृणानो a~ggirobhir दस्म वि वर् उषसा सूर्येण गोभिर्
अन्धः ।
1.062.05 वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः
||
1.062.06 तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति
दंसः ।
1.062.06 उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्यश् चतस्रः ॥
1.062.07 द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिर् अर्कैः ।
1.062.07 भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदंसाः ॥
1.062.08 सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर्
एवैः ।
1.062.08 कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या
||
1.062.09 सनेमि सख्यं स्वपस्यमानः सूनुर् दाधार शवसा
सुदंसाः ।
1.062.09 आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद्
रोहिणीषु ॥
1.062.10 सनात् सनीळा अवनीर् अवाता व्रता रक्षन्ते अमृताः
सहोभिः ।
1.062.10 पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो
अह्रयाणम् ॥
1.062.11 सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः
|
1.062.11 पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा
शवसावन् मनीषाः ॥
1.062.12 सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति
दस्म ।
1.062.12 dyumA~M असि kratumA~M इन्द्र धीरः शिक्षा शचीवस् तव
नः शचीभिः ॥
1.062.13 सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय ।
1.062.13 सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
1.063.01 त्वम् mahA~M इन्द्र यो ह शुष्मैर् द्यावा jaj~jAnaH पृथिवी
अमे धाः ।
1.063.01 यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृळ्हासः किरणा
naijan ||
1.063.02 A yad dharee indra vivratA ver A te vajraM jaritA bAhvor
धात् ।
1.063.02 येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः
||
1.063.03 त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं
षाट् ।
1.063.03 त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते
सचाहन् ॥
1.063.04 त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन्
वृषकर्मन्न् उभ्नाः ।
1.063.04 यद् ध शूर वृषमणः पराचैर् वि dasyoo~Mr योनाव्
अकृतो वृथाषाट् ॥
1.063.05 त्वं ह त्यद् इन्द्रारिषण्यन् दृळ्हस्य चिन् मर्तानाम् अजुष्टौ
|
1.063.05 व्य् अस्मद् आ काष्ठा अर्वते वर् घनेव vajri~j chnathihy
अमित्रान् ॥
1.063.06 त्वां ह त्यद् इन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते ।
1.063.06 तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत्
||
1.063.07 त्वं ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय
दर्दः ।
1.063.07 बर्हिर् न यत् सुदासे वृथा वर्ग् अंहो राजन् वरिवः पूरवे
कः ॥
1.063.08 त्वं त्यां न इन्द्र देव चित्राम् इषम् आपो न पीपयः
परिज्मन् ।
1.063.08 यया शूर प्रत्य् अस्मभ्यं यंसि त्मनम् ऊर्जं न
विश्वध क्षरध्यै ॥
1.063.09 अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् ।
1.063.09 सुपेशसं वाजम् आ भरा नः प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
1.064.01 वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिम् प्र
भरा मरुद्भ्यः ।
1.064.01 अपो न धीरो मनसा सुहस्त्यो गिरः सम् a~jje विदथेष्व्
आभुवः ॥
1.064.02 ते jaj~jire दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा
अरेपसः ।
1.064.02 पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो
घोरवर्पसः ॥
1.064.03 युवानो रुद्रा अजरा अभोग्घनो ववक्षुर् अध्रिगावः पर्वता
इव ।
1.064.03 दृळ्हा चिद् विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि
मज्मना ॥
1.064.04 चित्रैर् a~jjibhir वपुषे व्य् a~jjate वक्षस्सु rukmA~M अधि
येतिरे शुभे ।
1.064.04 अंसेष्व् एषां नि मिमृक्षुर् ऋष्टयः साकं jaj~jire
स्वधया दिवो नरः ॥
1.064.05 ईशानकृतो धुनयो रिशादसो वातान् विद्युतस् तविषीभिर्
अक्रत ।
1.064.05 दुहन्त्य् ऊधर् दिव्यानि धूतयो भूमिम् पिन्वन्ति पयसा
परिज्रयः ॥
1.064.06 पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व्
आभुवः ।
1.064.06 अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम्
अक्षितम् ॥
1.064.07 महिषासो मायिनश् चित्रभानवो गिरयो न स्वतवसो
रघुष्यदः ।
1.064.07 मृगा इव हस्तिनः खादथा वना यद् आरुणीषु तविषीर्
अयुग्ध्वम् ॥
1.064.08 सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो
विश्ववेदसः ।
1.064.08 क्षपो जिन्वन्तः पृषतीभिर् ऋष्टिभिः सम् इत् सबाधः
शवसाहिमन्यवः ॥
1.064.09 रोदसी आ वदता गणश्रियो नृषाचः शूराः
शवसाहिमन्यवः ।
1.064.09 आ वन्धुरेष्व् अमतिर् न दर्शता विद्युन् न तस्थौ मरुतो
रथेषु वः ॥
1.064.10 विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस् तविषीभिर्
विरप्शिनः ।
1.064.10 अस्तार इषुं दधिरे गभस्त्योर् अनन्तशुष्मा वृषखादयो
नरः ॥
1.064.11 हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न
पर्वतान् ।
1.064.11 मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो
भ्राजदृष्टयः ॥
1.064.12 घृषुम् पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा
गृणीमसि ।
1.064.12 रजस्तुरं तवसम् मारुतं गणम् ऋजीषिणं वृषणं
सश्चत श्रिये ॥
1.064.13 प्र नू स मर्तः शवसा janA~M अति तस्थौ व ऊती
मरुतो यम् आवत ।
1.064.13 अर्वद्भिर् वाजम् भरते धना नृभिर् आपृच्यं क्रतुम् A
क्षेति पुष्यति ॥
1.064.14 चर्कृत्यम् मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मम्
मघवत्सु धत्तन ।
1.064.14 धनस्पृतम् उक्थ्यं विश्वचर्षणिं तोकम् पुष्येम तनयं
शतं हिमाः ॥
1.064.15 नू ष्ठिरम् मरुतो वीरवन्तम् ऋतीषाहं रयिम् अस्मासु
धत्त ।
1.064.15 सहस्रिणं शतिनं शूशुवांसम् प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
1.065.01 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ।
1.065.02 सजोषा धीराः पदैर् अनु ग्मन्न् उप त्वा सीदन् विश्वे
यजत्राः ॥
1.065.03 ऋतस्य देवा अनु व्रता गुर् भुवत् परिष्टिर् द्यौर् न भूम
|
1.065.04 वर्धन्तीम् आपः पन्वा सुशिश्विम् ऋतस्य योना गर्भे
सुजातम् ॥
1.065.05 पुष्टिर् न रण्वा क्षितिर् न पृथ्वी गिरिर् न भुज्म क्षोदो
न शम्भु ।
1.065.06 अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईं वराते
||
1.065.07 जामिः सिन्धूनाम् भ्रातेव स्वस्राम् इभ्यान् न राजा वनान्य्
अत्ति ।
1.065.08 यद् वातजूतो वना व्य् अस्थाद् अग्निर् ह दाति रोमा पृथिव्याः
||
1.065.09 श्वसित्य् अप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशाम्
उषर्भुत् ।
1.065.10 सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर्
दूरेभाः ॥
1.066.01 रयिर् न चित्रा सूरो न संदृग् आयुर् न प्राणो नित्यो न
सूनुः ।
1.066.02 तक्वा न भूर्णिर् वना सिषक्ति पयो न धेनुः शुचिर्
विभावा ॥
1.066.03 दाधार क्षेमम् ओको न रण्वो यवो न पक्वो जेता जनानाम् ।
1.066.04 ऋषिर् न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो
दधाति ॥
1.066.05 दुरोकशोचिः क्रतुर् न नित्यो जायेव योनाव् अरं विश्वस्मै ।
1.066.06 चित्रो यद् अभ्राट् च्वेतो न विक्षु रथो न रुक्मी त्वेषः
समत्सु ॥
1.066.07 सेनेव सृष्टामं दधात्य् अस्तुर् न दिद्युत् त्वेषप्रतीका ।
1.066.08 यमो ह जातो यमो जनित्वं जारः कनीनाम् पतिर् जनीनाम् ॥
1.066.09 तं वश् चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम्
|
1.066.10 सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्वर्
दृशीके ॥
1.067.01 वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिं
राजेवाजुर्यम् ।
1.067.02 क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता
हव्यवाट् ॥
1.067.03 हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन्
|
1.067.04 विदन्तीम् अत्र नरो धियंधा हृदा यत् तष्टान् mantrA~M
अशंसन् ॥
1.067.05 अजो न क्षां दाधार पृथिवीं तस्तम्भ द्याम् मन्त्रेभिः
सत्यैः ।
1.067.06 प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः
||
1.067.07 य ईं चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य ।
1.067.08 वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ॥
1.067.09 वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः ।
1.067.10 चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः
||
1.068.01 श्रीणन्न् उप स्थाद् दिवम् भुरण्यु स्थातुश् चरथम् अक्तून्
व्य् ऊर्णोत् ।
1.068.02 परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा
||
1.068.03 आद् इत् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो
जनिष्ठाः ।
1.068.04 भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतम् एवैः
||
1.068.05 ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपांसि
चक्रुः ।
1.068.06 यस् तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिं
दयस्व ॥
1.068.07 होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम् ।
1.068.08 इचन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर्
अमूराः ॥
1.068.09 पितुर् न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं
तुरासः ।
1.068.10 वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्
दमूनाः ॥
1.069.01 शुक्रः shushukvA~M उषो न जारः पप्रा समीची दिवो न
ज्योतिः ।
1.069.02 परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः
सन् ॥
1.069.03 वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनां स्वाद्मा
पितूनाम् ।
1.069.04 जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे ॥
1.069.05 पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत्
|
1.069.06 विशो यद् अह्वे नृभिः सनीळा अग्निर् देवत्वा विश्वान्य्
अश्याः ॥
1.069.07 नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिं
चकर्थ ।
1.069.08 तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे
रपांसि ॥
1.069.09 उषो न जारो विभावोस्रः saMj~jAtaroopash चिकेतद् अस्मै ।
1.069.10 त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर् दृशीके
||
1.070.01 वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः
|
1.070.02 आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म ॥
1.070.03 गर्भो यो अपां गर्भो वनानां गर्भश् च स्थातां गर्भश्
चरथाम् ।
1.070.04 अद्रौ चिद् अस्मा अन्तर् दुरोणे विशां न विश्वो अमृतः
स्वाधीः ॥
1.070.05 स हि kShapAvA~M अग्नी रयीणां दाशद् यो अस्मा अरं
सूक्तैः ।
1.070.06 एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश् च विद्वान्
||
1.070.07 वर्धान् यम् पूर्वीः क्षपो विरूपा स्थातुश् च रथम्
ऋतप्रवीतम् ।
1.070.08 अराधि होता स्वर् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ॥
1.070.09 गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्
णः ।
1.070.10 वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो
भरन्त ॥
1.070.11 साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः
समत्सु ॥
1.071.01 उप प्र जिन्वन्न् उशतीर् उशन्तम् पतिं न नित्यं जनयः
सनीळाः ।
1.071.01 स्वसारः श्यावीम् अरुषीम् ajuShra~j चित्रम् उचन्तीम्
उषसं न गावः ॥
1.071.02 वीळु चिद् दृळ्हा पितरो न उक्थैर् अद्रिं रुजन्न् a~ggiraso
रवेण ।
1.071.02 चक्रुर् दिवो बृहतो गातुम् अस्मे अहः स्वर् विविदुः केतुम्
उस्राः ॥
1.071.03 दधन्न् ऋतं धनयन्न् अस्य धीतिम् आद् इद् अर्यो दिधिष्वो
विभृत्राः ।
1.071.03 अतृष्यन्तीर् अपसो यन्त्य् अचा devA~j जन्म प्रयसा
वर्धयन्तीः ॥
1.071.04 मथीद् यद् ईं विभृतो मातरिश्वा गृहे-गृहे श्येतो
जेन्यो भूत् ।
1.071.04 आद् ईं rAj~je न सहीयसे सचा सन्न् आ दूत्यम् भृगवाणो
विवाय ॥
1.071.05 महे यत् पित्र ईं रसं दिवे कर् अव त्सरत् पृशन्यश्
चिकित्वान् ।
1.071.05 सृजद् अस्ता धृषता दिद्युम् अस्मै स्वायां देवो दुहितरि
त्विषिं धात् ॥
1.071.06 स्व आ यस् तुभ्यं दम आ विभाति नमो वा दाशाद् उशतो अनु
द्यून् ।
1.071.06 वर्धो अग्ने वयो अस्य द्विबर्हा यासद् राया सरथं यं
जुनासि ॥
1.071.07 अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः
सप्त यह्वीः ।
1.071.07 न जामिभिर् वि चिकिते वयो नो विदा देवेषु प्रमतिं
चिकित्वान् ॥
1.071.08 आ यद् इषे नृपतिं तेज आनट् चुचि रेतो निषिक्तं द्यौर्
अभीके ।
1.071.08 अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच्
च ॥
1.071.09 मनो न यो &ध्वनः सद्य एत्य् एकः सत्रा सूरो वस्व ईशे
|
1.071.09 राजाना मित्रावरुणा सुपाणी गोषु प्रियम् अमृतं रक्षमाणा
||
1.071.10 मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्
कविः सन् ।
1.071.10 नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेर्
अधीहि ॥
1.072.01 नि काव्या वेधसः शश्वतस् कर् हस्ते दधानो नर्या
पुरूणि ।
1.072.01 अग्निर् भुवद् रयिपती रयीणां सत्रा चक्राणो अमृतानि
विश्वा ॥
1.072.02 अस्मे वत्सम् परि षन्तं न विन्दन्न् इचन्तो विश्वे अमृता
अमूराः ।
1.072.02 श्रमयुवः पदव्यो धियंधास् तस्थुः पदे परमे चार्व्
अग्नेः ॥
1.072.03 तिस्रो यद् अग्ने शरदस् त्वाम् इच् चुचिं घृतेन शुचयः
सपर्यान् ।
1.072.03 नामानि चिद् दधिरे yaj~jiyAny असूदयन्त तन्वः सुजाताः ॥
1.072.04 आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे
yaj~jiyAsaH |
1.072.04 विदन् मर्तो नेमधिता चिकित्वान् अग्निम् पदे परमे
तस्थिवांसम् ॥
1.072.05 संजानाना उप सीदन्न् abhij~ju पत्नीवन्तो नमस्यं
नमस्यन् ।
1.072.05 रिरिक्वांसस् तन्वः कृण्वत स्वाः सखा सख्युर् निमिषि
रक्षमाणाः ॥
1.072.06 त्रिः सप्त यद् गुह्यानि त्वे इत् पदाविदन् निहिता yaj~jiyAsaH
|
1.072.06 तेभी रक्षन्ते अमृतं सजोषाः pashoo~j च sthAtRRu~j
चरथं च पाहि ॥
1.072.07 vidvA~M अग्ने वयुनानि क्षितीनां व्य् आनुषक् चुरुधो
जीवसे धाः ।
1.072.07 antarvidvA~M अध्वनो देवयानान् अतन्द्रो दूतो अभवो
हविर्वाट् ॥
1.072.08 स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्य् Rutaj~jA अजानन् ।
1.072.08 विदद् गव्यं सरमा दृळ्हम् ऊर्वं येना नु कम् मानुषी
भोजते विट् ॥
1.072.09 आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम्
|
1.072.09 मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैर् अदितिर्
धायसे वेः ॥
1.072.10 अधि श्रियं नि दधुश् चारुम् अस्मिन् दिवो यद् अक्षी अमृता
अकृण्वन् ।
1.072.10 अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीर् अग्ने
अरुषीर् अजानन् ॥
1.073.01 रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न
शासुः ।
1.073.01 स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि
तारीत् ॥
1.073.02 देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि
विश्वा ।
1.073.02 पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो
भूत् ॥
1.073.03 देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न
राजा ।
1.073.03 पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी
||
1.073.04 तं त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु
ध्रुवासु ।
1.073.04 अधि द्युम्नं नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो
रयीणाम् ॥
1.073.05 वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम्
आयुः ।
1.073.05 सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे
दधानाः ॥
1.073.06 ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त
द्युभक्ताः ।
1.073.06 परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर्
अद्रिम् ॥
1.073.07 त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे
yaj~jiyAsaH |
1.073.07 नक्ता च चक्रुर् उषसा विरूपे कृष्णं च वर्णम् अरुणं च
सं धुः ॥
1.073.08 यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च ।
1.073.08 चायेव विश्वम् भुवनं सिसक्ष्य् आपप्रिवान् रोदसी
अन्तरिक्षम् ॥
1.073.09 अर्वद्भिर् अग्ने अर्वतो नृभिर् nRRun वीरैर् वीरान् वनुयामा
त्वोताः ।
1.073.09 ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो
अश्युः ॥
1.073.10 एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
1.073.10 शकेम रायः सुधुरो यमं ते &धि श्रवो देवभक्तं
दधानाः ॥
1.074.01 उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये ।
1.074.01 आरे अस्मे च शृण्वते ॥
1.074.02 यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।
1.074.02 अरक्षद् दाशुषे गयम् ॥
1.074.03 उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि ।
1.074.03 धनंजयो रणे-रणे ॥
1.074.04 यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।
1.074.04 दस्मत् कृणोष्य् अध्वरम् ॥
1.074.05 तम् इत् सुहव्यम् a~ggiraH सुदेवं सहसो यहो ।
1.074.05 जना आहुः सुबर्हिषम् ॥
1.074.06 आ च वहासि tA~M इह devA~M उप प्रशस्तये ।
1.074.06 हव्या सुश्चन्द्र वीतये ॥
1.074.07 न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन ।
1.074.07 यद् अग्ने यासि दूत्यम् ॥
1.074.08 त्वोतो वाज्य् अह्रयो &भि पूर्वस्माद् अपरः ।
1.074.08 प्र dAshvA~M अग्ने अस्थात् ॥
1.074.09 उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि ।
1.074.09 देवेभ्यो देव दाशुषे ॥
1.075.01 जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
1.075.01 हव्या जुह्वान आसनि ॥
1.075.02 अथा ते a~ggirastamAgne वेधस्तम प्रियम् ।
1.075.02 वोचेम ब्रह्म सानसि ॥
1.075.03 कस् ते जामिर् जनानाम् अग्ने को दाश्वध्वरः ।
1.075.03 को ह कस्मिन्न् असि श्रितः ॥
1.075.04 त्वं जामिर् जनानाम् अग्ने मित्रो असि प्रियः ।
1.075.04 सखा सखिभ्य ईळ्यः ॥
1.075.05 यजा नो मित्रावरुणा यजा devA~M ऋतम् बृहत् ।
1.075.05 अग्ने यक्षि स्वं दमम् ॥
1.076.01 का त उपेतिर् मनसो वराय भुवद् अग्ने शंतमा का मनीषा
|
1.076.01 को वा yaj~jaiH परि दक्षं त आप केन वा ते मनसा
दाशेम ॥
1.076.02 एह्य् अग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
1.076.02 अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान्
||
1.076.03 प्र सु विश्वान् रक्षसो धक्ष्य् अग्ने भवा yaj~jAnAm
अभिशस्तिपावा ।
1.076.03 अथा वह सोमपतिं हरिभ्याम् आतिथ्यम् अस्मै चकृमा
सुदाव्ने ॥
1.076.04 प्रजावता वचसा वह्निर् आसा च हुवे नि च सत्सीह देवैः ।
1.076.04 वेषि होत्रम् उत पोत्रं यजत्र बोधि प्रयन्तर् जनितर्
वसूनाम् ॥
1.076.05 यथा विप्रस्य मनुषो हविर्भिर् devA~M अयजः कविभिः
कविः सन् ।
1.076.05 एवा होतः सत्यतर त्वम् अद्याग्ने मन्द्रया जुह्वा यजस्व ॥
1.077.01 कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
1.077.01 यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान्
||
1.077.02 यो अध्वरेषु शंतम ऋतावा होता तम् ऊ नमोभिर् A
कृणुध्वम् ।
1.077.02 agnir yad ver मर्ताय देवान् स चा बोधाति मनसा यजाति ॥
1.077.03 स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य
रथीः ।
1.077.03 तम् मेधेषु प्रथमं देवयन्तीर् विश उप ब्रुवते दस्मम्
आरीः ॥
1.077.04 स नो नृणां नृतमो रिशादा अग्निर् गिरो &वसा वेतु धीतिम्
|
1.077.04 तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त
मन्म ॥
1.077.05 एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः ।
1.077.05 स एषु द्युम्नम् पीपयत् स वाजं स पुष्टिं याति जोषम् A
चिकित्वान् ॥
1.078.01 अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
1.078.01 द्युम्नैर् अभि प्र णोनुमः ॥
1.078.02 तम् उ त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
1.078.02 द्युम्नैर् अभि प्र णोनुमः ॥
1.078.03 तम् उ त्वा वाजसातमम् a~ggirasvad धवामहे ।
1.078.03 द्युम्नैर् अभि प्र णोनुमः ॥
1.078.04 तम् उ त्वा वृत्रहन्तमं यो dasyoo~Mr अवधूनुषे ।
1.078.04 द्युम्नैर् अभि प्र णोनुमः ॥
1.078.05 अवोचाम रहूगणा अग्नये मधुमद् वचः ।
1.078.05 द्युम्नैर् अभि प्र णोनुमः ॥
1.079.01 हिरण्यकेशो रजसो विसारे &हिर् धुनिर् वात इव ध्रजीमान्
|
1.079.01 शुचिभ्राजा उषसो नवेदा यशस्वतीर् अपस्युवो न सत्याः
||
1.079.02 आ ते सुपर्णा aminanta~M एवैः कृष्णो नोनाव वृषभो
यदीदम् ।
1.079.02 शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य्
अभ्रा ॥
1.079.03 यद् ईम् ऋतस्य पयसा पियानो नयन्न् ऋतस्य पथिभी
रजिष्ठैः ।
1.079.03 अर्यमा मित्रो वरुणः परिज्मा त्वचम् pRu~jcanty उपरस्य
योनौ ॥
1.079.04 अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
1.079.04 अस्मे धेहि जातवेदो महि श्रवः ॥
1.079.05 स इधानो वसुष् कविर् अग्निर् ईळेन्यो गिरा ।
1.079.05 रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥
1.079.06 क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
1.079.06 स तिग्मजम्भ रक्षसो दह प्रति ॥
1.079.07 अवा नो अग्न ऊतिभिर् गायत्रस्य प्रभर्मणि ।
1.079.07 विश्वासु धीषु वन्द्य ॥
1.079.08 आ नो अग्ने रयिम् भर सत्रासाहं वरेण्यम् ।
1.079.08 विश्वासु पृत्सु दुष्टरम् ॥
1.079.09 आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
1.079.09 मार्ळीकं धेहि जीवसे ॥
1.079.10 प्र पूतास् तिग्मशोचिषे वाचो गोतमाग्नये ।
1.079.10 भरस्व सुम्नयुर् गिरः ॥
1.079.11 यो नो अग्ने &भिदासत्य् अन्ति दूरे पदीष्ट सः ।
1.079.11 अस्माकम् इद् वृधे भव ॥
1.079.12 सहस्राक्षो विचर्षणिर् अग्नी रक्षांसि सेधति ।
1.079.12 होता गृणीत उक्थ्यः ॥
1.080.01 इत्था हि सोम इन् मदे ब्रह्मा चकार वर्धनम् ।
1.080.01 शविष्ठ वज्रिन्न् ओजसा पृथिव्या निः शशा अहिम् अर्चन्न्
अनु स्वराज्यम् ॥
1.080.02 स त्वामदद् वृषा मदः सोमः श्येनाभृतः सुतः ।
1.080.02 येना वृत्रं निर् अद्भ्यो जघन्थ वज्रिन्न् ओजसार्चन्न् अनु
स्वराज्यम् ॥
1.080.03 प्रेह्य् अभीहि धृष्णुहि न ते वज्रो नि यंसते ।
1.080.03 इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो &र्चन्न् अनु
स्वराज्यम् ॥
1.080.04 निर् इन्द्र भूम्या अधि वृत्रं जघन्थ निर् दिवः ।
1.080.04 सृजा मरुत्वतीर् अव जीवधन्या इमा अपो &र्चन्न् अनु
स्वराज्यम् ॥
1.080.05 इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः ।
1.080.05 अभिक्रम्याव जिघ्नते &पः सर्माय चोदयन्न् अर्चन्न् अनु
स्वराज्यम् ॥
1.080.06 अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा ।
1.080.06 मन्दान इन्द्रो अन्धसः सखिभ्यो गातुम् इचत्य् अर्चन्न् अनु
स्वराज्यम् ॥
1.080.07 इन्द्र तुभ्यम् इद् अद्रिवो &नुत्तं वज्रिन् वीर्यम् ।
1.080.07 यद् ध त्यम् मायिनम् मृगं तम् उ त्वम् माययावधीर् अर्चन्न्
अनु स्वराज्यम् ॥
1.080.08 वि ते वज्रासो अस्थिरन् नवतिं नाव्या अनु ।
1.080.08 महत् त इन्द्र वीर्यम् बाह्वोस् ते बलं हितम् अर्चन्न् अनु
स्वराज्यम् ॥
1.080.09 सहस्रं साकम् अर्चत परि ष्टोभत विंशतिः ।
1.080.09 शतैनम् अन्व् अनोनवुर् इन्द्राय ब्रह्मोद्यतम् अर्चन्न् अनु
स्वराज्यम् ॥
1.080.10 इन्द्रो वृत्रस्य तविषीं निर् अहन् सहसा सहः ।
1.080.10 महत् तद् अस्य पौंस्यं वृत्रं jaghanvA~M असृजद् अर्चन्न्
अनु स्वराज्यम् ॥
1.080.11 इमे चित् तव मन्यवे वेपेते भियसा मही ।
1.080.11 यद् इन्द्र वज्रिन्न् ओजसा वृत्रम् marutvA~M अवधीर् अर्चन्न्
अनु स्वराज्यम् ॥
1.080.12 न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् ।
1.080.12 अभ्य् एनं वज्र आयसः सहस्रभृष्टिर् आयतार्चन्न् अनु
स्वराज्यम् ॥
1.080.13 यद् वृत्रं तव चाशनिं वज्रेण समयोधयः ।
1.080.13 अहिम् इन्द्र जिघांसतो दिवि ते बद्बधे शवो &र्चन्न् अनु
स्वराज्यम् ॥
1.080.14 अभिष्टने ते अद्रिवो यत् स्था जगच् च रेजते ।
1.080.14 त्वष्टा चित् तव मन्यव इन्द्र वेविज्यते भियार्चन्न् अनु
स्वराज्यम् ॥
1.080.15 नहि नु याद् अधीमसीन्द्रं को वीर्या परः ।
1.080.15 तस्मिन् नृम्णम् उत क्रतुं देवा ओजांसि सं दधुर् अर्चन्न् अनु
स्वराज्यम् ॥
1.080.16 याम् अथर्वा मनुष् पिता dadhya~g धियम् अत्नत ।
1.080.16 तस्मिन् ब्रह्माणि पूर्वथेन्द्र उक्था सम् अग्मतार्चन्न् अनु
स्वराज्यम् ॥
1.081.01 इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
1.081.01 तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो
&विषत् ॥
1.081.02 असि हि वीर सेन्यो &सि भूरि पराददिः ।
1.081.02 असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते
भूरि ते वसु ॥
1.081.03 यद् उदीरत आजयो धृष्णवे धीयते धना ।
1.081.03 युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो &smA~M
इन्द्र वसौ दधः ॥
1.081.04 क्रत्वा mahA~M अनुष्वधम् भीम आ वावृधे शवः ।
1.081.04 श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर्
वज्रम् आयसम् ॥
1.081.05 आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि ।
1.081.05 न tvAvA~M इन्द्र कश् चन न जातो न जनिष्यते &ति
विश्वं ववक्षिथ ॥
1.081.06 यो अर्यो मर्तभोजनम् पराददाति दाशुषे ।
1.081.06 इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु
भक्षीय तव राधसः ॥
1.081.07 मदे-मदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः ।
1.081.07 सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय A
भर ॥
1.081.08 मादयस्व सुते सचा शवसे शूर राधसे ।
1.081.08 विद्मा हि त्वा पुरूवसुम् उप कामान् ससृज्महे &था नो &विता
भव ॥
1.081.09 एते त इन्द्र जन्तवो विश्वम् पुष्यन्ति वार्यम् ।
1.081.09 अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद A
भर ॥
1.082.01 उपो षु शृणुही गिरो मघवन् मातथा इव ।
1.082.01 यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र
ते हरी ॥
1.082.02 अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत ।
1.082.02 अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र
ते हरी ॥
1.082.03 सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि ।
1.082.03 प्र नूनम् पूर्णवन्धुर स्तुतो याहि vashA~M अनु योजा न्व्
इन्द्र ते हरी ॥
1.082.04 स घा तं वृषणं रथम् अधि तिष्ठाति गोविदम् ।
1.082.04 यः पात्रं हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र
ते हरी ॥
1.082.05 युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो ।
1.082.05 तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते
हरी ॥
1.082.06 युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे
गभस्त्योः ।
1.082.06 उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् u
पत्न्यामदः ॥
1.083.01 अश्वावति प्रथमो गोषु गचति सुप्रावीर् इन्द्र मर्त्यस्
तवोतिभिः ।
1.083.01 तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो
विचेतसः ॥
1.083.02 आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं
यथा रजः ।
1.083.02 प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियं जोषयन्ते
वरा इव ॥
1.083.03 अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या
सपर्यतः ।
1.083.03 असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्
यजमानाय सुन्वते ॥
1.083.04 आद् a~ggirAH प्रथमं दधिरे वय इद्धाग्नयः शम्या ये
सुकृत्यया ।
1.083.04 सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् A
पशुं नरः ॥
1.083.05 yaj~jair अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा
वेन आजनि ।
1.083.05 आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे
||
1.083.06 बर्हिर् वा यत् स्वपत्याय वृज्यते &र्को वा श्लोकम् आघोषते
दिवि ।
1.083.06 ग्रावा यत्र वदति कारुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु
रण्यति ॥
1.084.01 असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि ।
1.084.01 आ त्वा पृणक्त्व् इन्द्रियं रजः सूर्यो न रश्मिभिः ॥
1.084.02 इन्द्रम् इद् धरी वहतो &प्रतिधृष्टशवसम् ।
1.084.02 ऋषीणां च स्तुतीर् उप yaj~jaM च मानुषाणाम् ॥
1.084.03 आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।
1.084.03 अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥
1.084.04 इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् ।
1.084.04 शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने ॥
1.084.05 इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन ।
1.084.05 सुता अमत्सुर् इन्दवो ज्येष्ठं नमस्यता सहः ॥
1.084.06 नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यचसे ।
1.084.06 नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ॥
1.084.07 य एक इद् विदयते वसु मर्ताय दाशुषे ।
1.084.07 ईशानो अप्रतिष्कुत इन्द्रो a~gga ॥
1.084.08 कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् ।
1.084.08 कदा नः शुश्रवद् गिर इन्द्रो a~gga ॥
1.084.09 यश् चिद् धि त्वा बहुभ्य आ sutAvA~M आविवासति ।
1.084.09 उग्रं तत् पत्यते शव इन्द्रो a~gga ॥
1.084.10 स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः ।
1.084.10 या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु
स्वराज्यम् ॥
1.084.11 ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
1.084.11 प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु
स्वराज्यम् ॥
1.084.12 ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
1.084.12 व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु
स्वराज्यम् ॥
1.084.13 इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः ।
1.084.13 जघान नवतीर् नव ॥
1.084.14 इचन्न् अश्वस्य यच् चिरः पर्वतेष्व् अपश्रितम् ।
1.084.14 तद् विदच् चर्यणावति ॥
1.084.15 अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् ।
1.084.15 इत्था चन्द्रमसो गृहे ॥
1.084.16 को अद्य yu~gkte धुरि गा ऋतस्य शिमीवतो भामिनो
दुर्हृणायून् ।
1.084.16 आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत्
स जीवात् ॥
1.084.17 क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को
अन्ति ।
1.084.17 कस् तोकाय क इभायोत राये &धि ब्रवत् तन्वे को जनाय ॥
1.084.18 को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्
ध्रुवेभिः ।
1.084.18 कस्मै देवा आ वहान् आशु होम को मंसते वीतिहोत्रः
सुदेवः ॥
1.084.19 त्वम् a~gga प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
1.084.19 न त्वद् अन्यो मघवन्न् अस्ति मर्ळितेन्द्र ब्रवीमि ते वचः
||
1.084.20 मा ते राधांसि मा त ऊतयो वसो &स्मान् कदा चना दभन् ।
1.084.20 विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
1.085.01 प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः
सुदंससः ।
1.085.01 रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु
घृष्वयः ॥
1.085.02 त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे
सदः ।
1.085.02 अर्चन्तो अर्कं जनयन्त इन्द्रियम् अधि श्रियो दधिरे
पृश्निमातरः ॥
1.085.03 गोमातरो यच् चुभयन्ते a~jjibhis तनूषु शुभ्रा दधिरे
विरुक्मतः ।
1.085.03 बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते
घृतम् ॥
1.085.04 वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता
चिद् ओजसा ।
1.085.04 मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर्
अयुग्ध्वम् ॥
1.085.05 प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो
रंहयन्तः ।
1.085.05 उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति
भूम ॥
1.085.06 आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात
बाहुभिः ।
1.085.06 सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो
मध्वो अन्धसः ॥
1.085.07 ते &वर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे
सदः ।
1.085.07 विष्णुर् यद् धावद् वृषणम् मदच्युतं वयो न सीदन्न्
अधि बर्हिषि प्रिये ॥
1.085.08 शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु
येतिरे ।
1.085.08 भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव
त्वेषसंदृशो नरः ॥
1.085.09 त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं
स्वपा अवर्तयत् ।
1.085.09 धत्त इन्द्रो नर्य् अपांसि कर्तवे &हन् वृत्रं निर् अपाम्
औब्जद् अर्णवम् ॥
1.085.10 ऊर्ध्वं नुनुद्रे &वतं त ओजसा दादृहाणं चिद् बिभिदुर् वि
पर्वतम् ।
1.085.10 धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि
चक्रिरे ॥
1.085.11 जिह्मं नुनुद्रे &वतं तया dishAsi~jcann उत्सं गोतमाय
तृष्णजे ।
1.085.11 आ गचन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त
धामभिः ॥
1.085.12 या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे
यचताधि ।
1.085.12 अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः
सुवीरम् ॥
1.086.01 मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
1.086.01 स सुगोपातमो जनः ॥
1.086.02 yaj~jair वा yaj~javAhaso विप्रस्य वा मतीनाम् ।
1.086.02 मरुतः शृणुता हवम् ॥
1.086.03 उत वा यस्य वाजिनो &नु विप्रम् अतक्षत ।
1.086.03 स गन्ता गोमति व्रजे ॥
1.086.04 अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
1.086.04 uktham madash ca shasyate ||
1.086.05 अस्य श्रोषन्त्व् आ भुवो विश्वा यश् चर्षणीर् अभि ।
1.086.05 सूरं चित् सस्रुषीर् इषः ॥
1.086.06 पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् ।
1.086.06 अवोभिश् चर्षणीनाम् ॥
1.086.07 सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
1.086.07 यस्य प्रयांसि पर्षथ ॥
1.086.08 शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
1.086.08 विदा कामस्य वेनतः ॥
1.086.09 यूयं तत् सत्यशवस आविष् कर्त महित्वना ।
1.086.09 विध्यता विद्युता रक्षः ॥
1.086.10 गूहता गुह्यं तमो वि यात विश्वम् अत्रिणम् ।
1.086.10 ज्योतिष् कर्ता यद् उश्मसि ॥
1.087.01 प्रत्वक्षसः प्रतवसो विरप्शिनो &नानता अविथुरा
ऋजीषिणः ।
1.087.01 जुष्टतमासो नृतमासो a~jjibhir व्य् आनज्रे के चिद् उस्रा इव
स्तृभिः ॥
1.087.02 उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन चित्
पथा ।
1.087.02 श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता
मधुवर्णम् अर्चते ॥
1.087.03 प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध
yu~jjate शुभे |
1.087.03 ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम्
पनयन्त धूतयः ॥
1.087.04 स हि स्वसृत् पृषदश्वो युवा गणो &या ईशानस्
तविषीभिर् आवृतः ।
1.087.04 असि सत्य ऋणयावानेद्यो &स्या धियः प्राविताथा वृषा गणः
||
1.087.05 पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति
चक्षसा ।
1.087.05 यद् ईम् इन्द्रं शम्य् ऋक्वाण आशताद् इन् नामानि yaj~jiyAni
दधिरे ॥
1.087.06 श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त
ऋक्वभिः सुखादयः ।
1.087.06 ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य
धाम्नः ॥
1.088.01 आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात
ऋष्टिमद्भिर् अश्वपर्णैः ।
1.088.01 आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥
1.088.02 ते &रुणेभिर् वरम् आ pisha~ggaiH शुभे कं यान्ति
रथतूर्भिर् अश्वैः ।
1.088.02 रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य ja~gghananta
भूम ॥
1.088.03 श्रिये कं वो अधि तनूषु वाशीर् मेधा वना न
कृणवन्त ऊर्ध्वा ।
1.088.03 युष्मभ्यं कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते
अद्रिम् ॥
1.088.04 ahAni gRudhrAH pary A va Agur इमां धियं वार्कार्यां च
देवीम् ।
1.088.04 ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम्
पिबध्यै ॥
1.088.05 एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः
|
1.088.05 पश्यन् हिरण्यचक्रान् अयोदंष्ट्रान् विधावतो वराहून् ॥
1.088.06 एषा स्या वो मरुतो &नुभर्त्री प्रति ष्टोभति वाघतो न
वाणी ।
1.088.06 अस्तोभयद् वृथासाम् अनु स्वधां गभस्त्योः ॥
1.089.01 आ नो भद्राः क्रतवो यन्तु विश्वतो &दब्धासो अपरीतास
उद्भिदः ।
1.089.01 देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो
dive-dive ||
1.089.02 देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि
वर्तताम् ।
1.089.02 देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु
जीवसे ॥
1.089.03 तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं
दक्षम् अस्रिधम् ।
1.089.03 अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा
mayas karat ||
1.089.04 तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत्
पिता द्यौः ।
1.089.04 तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं
धिष्ण्या युवम् ॥
1.089.05 तम् ईशानं जगतस् तस्थुषस् पतिं धियंजिन्वम् अवसे
हूमहे वयम् ।
1.089.05 पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः
स्वस्तये ॥
1.089.06 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा
विश्ववेदाः ।
1.089.06 स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्
दधातु ॥
1.089.07 पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो
विदथेषु जग्मयः ।
1.089.07 अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न्
इह ॥
1.089.08 भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर्
यजत्राः ।
1.089.08 स्थिरैर् a~ggais तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं
यद् आयुः ॥
1.089.09 शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं
तनूनाम् ।
1.089.09 पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्
गन्तोः ॥
1.089.10 अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स
पुत्रः ।
1.089.10 विश्वे देवा अदितिः pa~jca जना अदितिर् जातम् अदितिर् जनित्वम्
||
1.090.01 ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
1.090.01 अर्यमा देवैः सजोषाः ॥
1.090.02 ते हि वस्वो वसवानास् ते अप्रमूरा महोभिः ।
1.090.02 व्रता रक्षन्ते विश्वाहा ॥
1.090.03 ते अस्मभ्यं शर्म यंसन्न् अमृता मर्त्येभ्यः ।
1.090.03 बाधमाना अप द्विषः ॥
1.090.04 वि नः पथः सुविताय चियन्त्व् इन्द्रो मरुतः ।
1.090.04 पूषा भगो वन्द्यासः ॥
1.090.05 उत नो धियो गोअग्राः पूषन् विष्णव् एवयावः ।
1.090.05 कर्ता नः स्वस्तिमतः ॥
1.090.06 मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
1.090.06 माध्वीर् नः सन्त्व् ओषधीः ॥
1.090.07 मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः ।
1.090.07 मधु द्यौर् अस्तु नः पिता ॥
1.090.08 मधुमान् नो वनस्पतिर् madhumA~M अस्तु सूर्यः ।
1.090.08 माध्वीर् गावो भवन्तु नः ॥
1.090.09 शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा ।
1.090.09 शं न इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥
1.091.01 त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि
पन्थाम् ।
1.091.01 तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त
धीराः ॥
1.091.02 त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो
विश्ववेदाः ।
1.091.02 त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो
नृचक्षाः ॥
1.091.03 rAj~jo नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम
धाम ।
1.091.03 शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम
||
1.091.04 या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व्
अप्सु ।
1.091.04 तेभिर् नो विश्वैः सुमना अहेळन् राजन् सोम प्रति हव्या
गृभाय ॥
1.091.05 त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा ।
1.091.05 त्वम् भद्रो असि क्रतुः ॥
1.091.06 त्वं च सोम नो वशो जीवातुं न मरामहे ।
1.091.06 प्रियस्तोत्रो वनस्पतिः ॥
1.091.07 त्वं सोम महे भगं त्वं यून ऋतायते ।
1.091.07 दक्षं दधासि जीवसे ॥
1.091.08 त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः ।
1.091.08 न रिष्येत् त्वावतः सखा ॥
1.091.09 सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे ।
1.091.09 ताभिर् नो &विता भव ॥
1.091.10 इमं yaj~jam इदं वचो जुजुषाण उपागहि ।
1.091.10 सोम त्वं नो वृधे भव ॥
1.091.11 सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः ।
1.091.11 सुमृळीको न आ विश ॥
1.091.12 गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः ।
1.091.12 सुमित्रः सोम नो भव ॥
1.091.13 सोम रारन्धि नो हृदि गावो न यवसेष्व् आ ।
1.091.13 marya iva sva okye ||
1.091.14 यः सोम सख्ये तव रारणद् देव मर्त्यः ।
1.091.14 तं दक्षः सचते कविः ॥
1.091.15 उरुष्या णो अभिशस्तेः सोम नि पाह्य् अंहसः ।
1.091.15 सखा सुशेव एधि नः ॥
1.091.16 आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।
1.091.16 भवा वाजस्य संगथे ॥
1.091.17 आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः ।
1.091.17 भवा नः सुश्रवस्तमः सखा वृधे ॥
1.091.18 सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य्
अभिमातिषाहः ।
1.091.18 आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥
1.091.19 या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु
yaj~jam |
1.091.19 गयस्फानः प्रतरणः सुवीरो &वीरहा प्र चरा सोम
दुर्यान् ॥
1.091.20 सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं
ददाति ।
1.091.20 सादन्यं विदथ्यं सभेयम् पितृश्रवणं यो ददाशद्
अस्मै ॥
1.091.21 अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य
गोपाम् ।
1.091.21 भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनु मदेम
सोम ॥
1.091.22 त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः
|
1.091.22 त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो
ववर्थ ॥
1.091.23 देवेन नो मनसा देव सोम रायो भागं सहसावन्न् अभि
युध्य ।
1.091.23 मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा
गविष्टौ ॥
1.092.01 एता उ त्या उषसः केतुम् अक्रत पूर्वे अर्धे रजसो भानुम्
a~jjate |
1.092.01 निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो &रुषीर्
यन्ति मातरः ॥
1.092.02 उद् अपप्तन्न् अरुणा भानवो वृथा स्वायुजो अरुषीर् गा
अयुक्षत ।
1.092.02 अक्रन्न् उषासो वयुनानि पूर्वथा रुशन्तम् भानुम् अरुषीर्
अशिश्रयुः ॥
1.092.03 अर्चन्ति नारीर् अपसो न विष्टिभिः समानेन योजनेना
परावतः ।
1.092.03 इषं वहन्तीः सुकृते सुदानवे विश्वेद् अह यजमानाय
सुन्वते ॥
1.092.04 अधि पेशांसि वपते नृतूर् इवापोर्णुते वक्ष उस्रेव
बर्जहम् ।
1.092.04 ज्योतिर् विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्य्
उषा आवर् तमः ॥
1.092.05 प्रत्य् अर्ची रुशद् अस्या अदर्शि वि तिष्ठते बाधते
कृष्णम् अभ्वम् ।
1.092.05 स्वरुं न पेशो विदथेष्व् a~jja~j चित्रं दिवो दुहिता
भानुम् अश्रेत् ॥
1.092.06 अतारिष्म तमसस् पारम् अस्योषा उचन्ती वयुना कृणोति ।
1.092.06 श्रिये चन्दो न स्मयते विभाती सुप्रतीका
सौमनसायाजीगः ॥
1.092.07 भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
1.092.07 प्रजावतो नृवतो अश्वबुध्यान् उषो goagrA~M उप मासि वाजान्
||
1.092.08 उषस् तम् अश्यां यशसं सुवीरं दासप्रवर्गं रयिम्
अश्वबुध्यम् ।
1.092.08 सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे
बृहन्तम् ॥
1.092.09 विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुर् उर्विया
वि भाति ।
1.092.09 विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचम् अविदन्
मनायोः ॥
1.092.10 पुनः-पुनर् जायमाना पुराणी समानं वर्णम् अभि
शुम्भमाना ।
1.092.10 श्वघ्नीव कृत्नुर् विज आमिनाना मर्तस्य देवी जरयन्त्य्
आयुः ॥
1.092.11 व्यूर्ण्वती दिवो antA~M अबोध्य् अप स्वसारं सनुतर् युयोति
|
1.092.11 प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति
||
1.092.12 पशून् न चित्रा सुभगा प्रथाना सिन्धुर् न क्षोद उर्विया
vy ashvait |
1.092.12 अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्
दृशाना ॥
1.092.13 उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति ।
1.092.13 येन तोकं च तनयं च धामहे ॥
1.092.14 उषो अद्येह गोमत्य् अश्वावति विभावरि ।
1.092.14 revad asme vy ucha soonRutAvati ||
1.092.15 युक्ष्वा हि वाजिनीवत्य् ashvA~M adyAruNA~M उषः ।
1.092.15 अथा नो विश्वा सौभगान्य् आ वह ॥
1.092.16 अश्विना वर्तिर् अस्मद् आ गोमद् दस्रा हिरण्यवत् ।
1.092.16 अर्वाग् रथं समनसा नि यचतम् ॥
1.092.17 याव् इत्था श्लोकम् आ दिवो ज्योतिर् जनाय चक्रथुः ।
1.092.17 आ न ऊर्जं वहतम् अश्विना युवम् ॥
1.092.18 एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
1.092.18 उषर्बुधो वहन्तु सोमपीतये ॥
1.093.01 अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् ।
1.093.01 प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥
1.093.02 अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति ।
1.093.02 तस्मै धत्तं सुवीर्यं गवाम् पोषं स्वश्व्यम् ॥
1.093.03 अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् ।
1.093.03 sa prajayA suveeryaM vishvam Ayur vy ashnavat ||
1.093.04 अग्नीषोमा चेति तद् वीर्यं वां यद् अमुष्णीतम् अवसम्
पणिं गाः ।
1.093.04 अवातिरतम् बृसयस्य शेषो &विन्दतं ज्योतिर् एकम्
बहुभ्यः ॥
1.093.05 युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम्
|
1.093.05 युवं sindhoo~Mr अभिशस्तेर् अवद्याद् अग्नीषोमाव् amu~jcataM
गृभीतान् ॥
1.093.06 आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो
अद्रेः ।
1.093.06 अग्नीषोमा ब्रह्मणा वावृधानोरुं yaj~jAya चक्रथुर् उलोकम्
||
1.093.07 अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा
जुषेथाम् ।
1.093.07 सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं
योः ॥
1.093.08 यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो
घृतेन ।
1.093.08 तस्य व्रतं रक्षतम् पातम् अंहसो विशे जनाय महि
शर्म यचतम् ॥
1.093.09 अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
1.093.09 सं देवत्रा बभूवथुः ॥
1.093.10 अग्नीषोमाव् अनेन वां यो वां घृतेन दाशति ।
1.093.10 तस्मै दीदयतम् बृहत् ॥
1.093.11 अग्नीषोमाव् इमानि नो युवं हव्या जुजोषतम् ।
1.093.11 आ यातम् उप नः सचा ॥
1.093.12 अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया
हव्यसूदः ।
1.093.12 अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं
श्रुष्टिमन्तम् ॥
1.094.01 इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा
मनीषया ।
1.094.01 भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.02 यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते
सुवीर्यम् ।
1.094.02 स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.03 शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य्
आहुतम् ।
1.094.03 त्वम् AdityA~M आ वह तान् hy ushmasy agne sakhye mA riShAmA
वयं तव ॥
1.094.04 भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-
पर्वणा वयम् ।
1.094.04 जीवातवे प्रतरं साधया धियो &ग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.05 विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत
चतुष्पद् अक्तुभिः ।
1.094.05 चित्रः प्रकेत उषसो mahA~M अस्य् अग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.06 त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा
पुरोहितः ।
1.094.06 विश्वा vidvA~M आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा
रिषामा वयं तव ॥
1.094.07 यो विश्वतः सुप्रतीकः sadRu~g~g असि दूरे चित् सन् तळिद्
इवाति रोचसे ।
1.094.07 रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.08 पूर्वो देवा भवतु सुन्वतो रथो &स्माकं शंसो अभ्य् अस्तु
दूळ्ह्यः ।
1.094.08 तद् आ जानीतोत पुष्यता वचो &ग्ने सख्ये मा रिषामा वयं
तव ॥
1.094.09 वधैर् duHshaMsA~M अप दूळ्ह्यो जहि दूरे वा ये अन्ति वा के
चिद् अत्रिणः ।
1.094.09 अथा yaj~jAya गृणते सुगं कृध्य् अग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.10 यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते
रवः ।
1.094.10 आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं
तव ॥
1.094.11 अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य्
अस्थिरन् ।
1.094.11 सुगं तत् ते तावकेभ्यो रथेभ्यो &ग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.12 अयम् मित्रस्य वरुणस्य धायसे &वयाताम् मरुतां हेळो
अद्भुतः ।
1.094.12 मृळा सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.13 देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर्
अध्वरे ।
1.094.13 शर्मन् स्याम तव सप्रथस्तमे &ग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.14 तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे
मृळयत्तमः ।
1.094.14 दधासि रत्नं द्रविणं च दाशुषे &ग्ने सख्ये मा रिषामा
वयं तव ॥
1.094.15 यस्मै त्वं सुद्रविणो ददाशो &नागास्त्वम् अदिते सर्वताता ।
1.094.15 यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥
1.094.16 स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह
देव ।
1.094.16 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.095.01 द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्सम् उप धापयेते ।
1.095.01 हरिर् अन्यस्याम् भवति svadhAvA~j चुक्रो अन्यस्यां ददृशे
सुवर्चाः ॥
1.095.02 दशेमं त्वष्टुर् जनयन्त गर्भम् अतन्द्रासो युवतयो
विभृत्रम् ।
1.095.02 तिग्मानीकं स्वयशसं जनेषु विरोचमानम् परि षीं
नयन्ति ॥
1.095.03 त्रीणि जाना परि भूषन्त्य् अस्य समुद्र एकं दिव्य् एकम्
अप्सु ।
1.095.03 पूर्वाम् अनु प्र दिशम् पार्थिवानाम् ऋतून् प्रशासद् वि
दधाव् अनुष्ठु ॥
1.095.04 क इमं वो निण्यम् आ चिकेत वत्सो mAtRRur जनयत
स्वधाभिः ।
1.095.04 बह्वीनां गर्भो अपसाम् उपस्थान् महान् कविर् निश् चरति
स्वधावान् ॥
1.095.05 आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा
उपस्थे ।
1.095.05 उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहम् प्रति
जोषयेते ॥
1.095.06 उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुर्
एवैः ।
1.095.06 स दक्षाणां दक्षपतिर् babhoovA~jjanti यं दक्षिणतो
हविर्भिः ॥
1.095.07 उद् यंयमीति सवितेव बाहू उभे सिचौ यतते भीम
Ru~jjan |
1.095.07 उच् चुक्रम् अत्कम् अजते सिमस्मान् नवा माटृभ्यो वसना
जहाति ॥
1.095.08 त्वेषं रूपं कृणुत उत्तरं यत् sampRu~jcAnaH सदने
गोभिर् अद्भिः ।
1.095.08 कविर् बुध्नम् परि मर्मृज्यते धीः सा देवताता समितिर्
बभूव ॥
1.095.09 उरु ते ज्रयः पर्य् एति बुध्नं विरोचमानम् महिषस्य धाम
|
1.095.09 विश्वेभिर् अग्ने स्वयशोभिर् इद्धो &दब्धेभिः पायुभिः
पाह्य् अस्मान् ॥
1.095.10 धन्वन् स्रोतः कृणुते गातुम् ऊर्मिं शुक्रैर् ऊर्मिभिर् अभि
नक्षति क्षाम् ।
1.095.10 विश्वा सनानि जठरेषु धत्ते &न्तर् नवासु चरति
प्रसूषु ॥
1.095.11 एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि
|
1.095.11 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.096.01 स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ् अधत्त
विश्वा ।
1.096.01 आपश् च मित्रं धिषणा च साधन् देवा अग्निं धारयन्
द्रविणोदाम् ॥
1.096.02 स पूर्वया निविदा कव्यतायोर् इमाः प्रजा अजनयन् मनूनाम्
|
1.096.02 विवस्वता चक्षसा द्याम् अपश् च देवा अग्निं धारयन्
द्रविणोदाम् ॥
1.096.03 तम् ईळत प्रथमं yaj~jasAdhaM विश आरीर् आहुतम्
Ru~jjasAnam |
1.096.03 ऊर्जः पुत्रम् भरतं सृप्रदानुं देवा अग्निं धारयन्
द्रविणोदाम् ॥
1.096.04 स मातरिश्वा पुरुवारपुष्टिर् विदद् गातुं तनयाय स्वर्वित्
|
1.096.04 विशां गोपा जनिता रोदस्योर् देवा अग्निं धारयन् द्रविणोदाम्
||
1.096.05 नक्तोषासा वर्णम् आमेम्याने धापयेते शिशुम् एकं समीची
|
1.096.05 द्यावाक्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन्
द्रविणोदाम् ॥
1.096.06 रायो बुध्नः संगमनो वसूनां yaj~jasya केतुर्
मन्मसाधनो वेः ।
1.096.06 अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन् द्रविणोदाम्
||
1.096.07 नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च
क्षाम् ।
1.096.07 सतश् च गोपाम् भवतश् च भूरेर् देवा अग्निं धारयन्
द्रविणोदाम् ॥
1.096.08 द्रविणोदा द्रविणसस् तुरस्य द्रविणोदाः सनरस्य प्र
यंसत् ।
1.096.08 द्रविणोदा वीरवतीम् इषं नो द्रविणोदा रासते दीर्घम्
आयुः ॥
1.096.09 एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसे वि भाहि
|
1.096.09 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.097.01 अप नः शोशुचद् अघम् अग्ने शुशुग्ध्य् आ रयिम् ।
1.097.01 अप नः शोशुचद् अघम् ॥
1.097.02 सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
1.097.02 अप नः शोशुचद् अघम् ॥
1.097.03 प्र यद् भन्दिष्ठ एषाम् प्रास्माकासश् च सूरयः ।
1.097.03 अप नः शोशुचद् अघम् ॥
1.097.04 प्र यत् ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
1.097.04 अप नः शोशुचद् अघम् ॥
1.097.05 प्र यद् अग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
1.097.05 अप नः शोशुचद् अघम् ॥
1.097.06 त्वं हि विश्वतोमुख विश्वतः परिभूर् असि ।
1.097.06 अप नः शोशुचद् अघम् ॥
1.097.07 द्विषो नो विश्वतोमुखाति नावेव पारय ।
1.097.07 अप नः शोशुचद् अघम् ॥
1.097.08 स नः सिन्धुम् इव नावयाति पर्षा स्वस्तये ।
1.097.08 अप नः शोशुचद् अघम् ॥
1.098.01 वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम्
अभिश्रीः ।
1.098.01 इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण
||
1.098.02 पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा
ओषधीर् आ विवेश ।
1.098.02 वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु
नक्तम् ॥
1.098.03 वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः
सचन्ताम् ।
1.098.03 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.099.01 जातवेदसे सुनवाम सोमम् अरातीयतो नि दहाति वेदः ।
1.099.01 स नः पर्षद् अति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य्
अग्निः ॥
1.100.01 स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च
सम्राट् ।
1.100.01 सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती
||
1.100.02 यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो
अस्ति ।
1.100.02 वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व्
इन्द्र ऊती ॥
1.100.03 दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति
शवसापरीताः ।
1.100.03 तरद्द्वेषाः सासहिः पौंस्येभिर् मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.04 सो a~ggirobhir a~ggirastamo भूद् वृषा वृषभिः
सखिभिः सखा सन् ।
1.100.04 ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व्
इन्द्र ऊती ॥
1.100.05 स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये sAsahvA~M
अमित्रान् ।
1.100.05 सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.06 स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यं
सनत् ।
1.100.06 अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.07 तम् ऊतयो raNaya~j चूरसातौ तं क्षेमस्य क्षितयः
कृण्वत त्राम् ।
1.100.07 स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.08 तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तं धनाय
|
1.100.08 सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.09 स सव्येन यमति व्राधतश् चित् स दक्षिणे संगृभीता
कृतानि ।
1.100.09 स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.10 स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः
कृष्टिभिर् न्व् अद्य ।
1.100.10 स पौंस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व्
इन्द्र ऊती ॥
1.100.11 स जामिभिर् यत् समजाति मीळ्हे &जामिभिर् वा पुरुहूत
एवैः ।
1.100.11 अपां तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.12 स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ
ऋभ्वा ।
1.100.12 चम्रीषो न शवसा pA~jcajanyo मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.13 तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः
शिमीवान् ।
1.100.13 तं सचन्ते सनयस् तं धनानि मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.14 यस्याजस्रं शवसा मानम् उक्थम् परिभुजद् रोदसी
विश्वतः सीम् ।
1.100.14 स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र
ऊती ॥
1.100.15 न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः
|
1.100.15 स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व्
इन्द्र ऊती ॥
1.100.16 रोहिच् च्यावा सुमदंशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य
|
1.100.16 वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत
नाहुषीषु विक्षु ॥
1.100.17 एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति
राधः ।
1.100.17 ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः
सुराधाः ॥
1.100.18 dasyoo~j चिम्यूंश् च पुरुहूत एवैर् हत्वा पृथिव्यां
शर्वा नि बर्हीत् ।
1.100.18 सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत् सूर्यं सनद्
अपः सुवज्रः ॥
1.100.19 विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम्
|
1.100.19 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.101.01 प्र मन्दिने पितुमद् अर्चता वचो यः कृष्णगर्भा निरहन्न्
ऋजिश्वना ।
1.101.01 अवस्यवो वृषणं वज्रदक्षिणम् मरुत्वन्तं सख्याय
हवामहे ॥
1.101.02 यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्
पिप्रुम् अव्रतम् ।
1.101.02 इन्द्रो यः शुष्णम् अशुषं न्य् AvRuNa~g मरुत्वन्तं
सख्याय हवामहे ॥
1.101.03 यस्य द्यावापृथिवी पौंस्यम् महद् यस्य व्रते वरुणो
यस्य सूर्यः ।
1.101.03 यस्येन्द्रस्य सिन्धवः सश्चति व्रतम् मरुत्वन्तं सख्याय
हवामहे ॥
1.101.04 यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-
कर्मणि स्थिरः ।
1.101.04 वीळोश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय
हवामहे ॥
1.101.05 यो विश्वस्य जगतः प्राणतस् पतिर् यो ब्रह्मणे प्रथमो गा
अविन्दत् ।
1.101.05 इन्द्रो यो dasyoo~Mr adharA~M अवातिरन् मरुत्वन्तं सख्याय
हवामहे ॥
1.101.06 यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर्
हूयते यश् च जिग्युभिः ।
1.101.06 इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय
हवामहे ॥
1.101.07 रुद्राणाम् एति प्रदिशा विचक्षणो रुद्रेभिर् योषा तनुते
पृथु ज्रयः ।
1.101.07 इन्द्रम् मनीषा अभ्य् अर्चति श्रुतम् मरुत्वन्तं सख्याय
हवामहे ॥
1.101.08 यद् वा मरुत्वः परमे सधस्थे यद् वावमे वृजने
मादयासे ।
1.101.08 अत आ याह्य् अध्वरं नो अचा त्वाया हविश् चकृमा
सत्यराधः ॥
1.101.09 त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश् चकृमा
ब्रह्मवाहः ।
1.101.09 अधा नियुत्वः सगणो मरुद्भिर् अस्मिन् yaj~je बर्हिषि
मादयस्व ॥
1.101.10 मादयस्व हरिभिर् ये त इन्द्र वि ष्यस्व शिप्रे वि
सृजस्व धेने ।
1.101.10 आ त्वा सुशिप्र हरयो वहन्तूशन् हव्यानि प्रति नो
जुषस्व ॥
1.101.11 मरुत्स्तोत्रस्य वृजनस्य गोपा वयम् इन्द्रेण सनुयाम वाजम्
|
1.101.11 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.102.01 इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा
यत् त आनजे ।
1.102.01 तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः
शवसामदन्न् अनु ॥
1.102.02 अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी
दर्शतं वपुः ।
1.102.02 अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो
वितर्तुरम् ॥
1.102.03 तं स्मा रथम् मघवन् प्राव सातये जैत्रं यं ते
अनुमदाम संगमे ।
1.102.03 आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो maghava~j चर्म
यच नः ॥
1.102.04 वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अवा भरे-
भरे ।
1.102.04 अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणाम्
मघवन् वृष्ण्या रुज ॥
1.102.05 नाना हि त्वा हवमाना जना इमे धनानां धर्तर् अवसा
विपन्यवः ।
1.102.05 अस्माकं स्मा रथम् आ तिष्ठ सातये जैत्रं हीन्द्र
निभृतम् मनस् तव ॥
1.102.06 गोजिता बाहू अमितक्रतुः सिमः कर्मन्-karma~j चतमूतिः
खजंकरः ।
1.102.06 अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते
सिषासवः ॥
1.102.07 उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे
कृष्टिषु श्रवः ।
1.102.07 अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे
पुरंदर ॥
1.102.08 त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते
त्रीणि रोचना ।
1.102.08 अतीदं विश्वम् भुवनं ववक्षिथाशत्रुर् इन्द्र जनुषा
सनाद् असि ॥
1.102.09 त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु
सासहिः ।
1.102.09 सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे
रथम् पुरः ॥
1.102.10 त्वं जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन्
महत्सु च ।
1.102.10 त्वाम् उग्रम् अवसे सं शिशीमस्य् अथा न इन्द्र हवनेषु
चोदय ॥
1.102.11 विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम्
|
1.102.11 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.103.01 तत् त इन्द्रियम् परमम् पराचैर् अधारयन्त कवयः
पुरेदम् ।
1.103.01 क्षमेदम् अन्यद् दिव्य् अन्यद् अस्य सम् ई पृच्यते समनेव
केतुः ॥
1.103.02 स धारयत् पृथिवीम् पप्रथच् च वज्रेण हत्वा निर् अपः
ससर्ज ।
1.103.02 अहन्न् अहिम् अभिनद् रौहिणं व्य् अहन् व्यंसम् मघवा
शचीभिः ॥
1.103.03 स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्न् अचरद् वि
दासीः ।
1.103.03 विद्वान् वज्रिन् दस्यवे हेतिम् अस्यार्यं सहो वर्धया द्युम्नम्
इन्द्र ॥
1.103.04 तद् ऊचुषे मानुषेमा युगानि कीर्तेन्यम् मघवा नाम
बिभ्रत् ।
1.103.04 उपप्रयन् दस्युहत्याय वज्री यद् ध सूनुः श्रवसे नाम
दधे ॥
1.103.05 तद् अस्येदम् पश्यता भूरि पुष्टं श्रद् इन्द्रस्य धत्तन
वीर्याय ।
1.103.05 स गा अविन्दत् सो अविन्दद् अश्वान् स ओषधीः सो अपः स
वनानि ॥
1.103.06 भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम
सोमम् ।
1.103.06 य आदृत्या परिपन्थीव शूरो &यज्वनो विभजन्न् एति
वेदः ॥
1.103.07 तद् इन्द्र प्रेव वीर्यं चकर्थ यत् ससन्तं
वज्रेणाबोधयो &हिम् ।
1.103.07 अनु त्वा पत्नीर् हृषितं वयश् च विश्वे देवासो अमदन्न्
अनु त्वा ॥
1.103.08 शुष्णम् पिप्रुं कुयवं वृत्रम् इन्द्र यदावधीर् वि पुरः
शम्बरस्य ।
1.103.08 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.104.01 योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा ।
1.104.01 विमुच्या वयो &वसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे
||
1.104.02 ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो
जगम्यात् ।
1.104.02 देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय
वर्णम् ॥
1.104.03 अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् ।
1.104.03 क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे
शिफायाः ॥
1.104.04 युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते राष्टि
शूरः ।
1.104.04 a~jjasee कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते
||
1.104.05 प्रति यत् स्या नीथादर्शि दस्योर् ओको नाचा सदनं जानती
गात् ।
1.104.05 अध स्मा नो maghava~j चर्कृताद् in mA no magheva niShShapee
परा दाः ॥
1.104.06 स त्वं न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज
जीवशंसे ।
1.104.06 मान्तराम् भुजम् आ रीरिषो नः श्रद्धितं ते महत
इन्द्रियाय ॥
1.104.07 अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते
धनाय ।
1.104.07 मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय
आसुतिं दाः ॥
1.104.08 मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र
मोषीः ।
1.104.08 ANLA मा नो maghava~j चक्र निर् भेन् मा नः पात्रा भेत्
सहजानुषाणि ॥
1.104.09 arvA~g एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय ।
1.104.09 उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः
||
1.105.01 चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि ।
1.105.01 न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तम् मे अस्य
रोदसी ॥
1.105.02 अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् ।
1.105.02 tu~jjAte वृष्ण्यम् पयः परिदाय रसं दुहे वित्तम् मे अस्य
रोदसी ॥
1.105.03 मो षु देवा अदः स्वर् अव पादि दिवस् परि ।
1.105.03 मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे
अस्य रोदसी ॥
1.105.04 yaj~jam पृचाम्य् अवमं स तद् दूतो वि वोचति ।
1.105.04 क्व ऋतम् पूर्व्यं गतं कस् तद् बिभर्ति नूतनो वित्तम् मे
अस्य रोदसी ॥
1.105.05 अमी ये देवा स्थन त्रिष्व् आ रोचने दिवः ।
1.105.05 कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे
अस्य रोदसी ॥
1.105.06 कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् ।
1.105.06 कद् अर्यम्णो महस् पथाति क्रामेम दूळ्ह्यो वित्तम् मे अस्य
रोदसी ॥
1.105.07 अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।
1.105.07 तम् मा व्यन्त्य् आध्यो वृको न तृष्णजम् मृगं वित्तम् मे
अस्य रोदसी ॥
1.105.08 सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः ।
1.105.08 मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो
vittam me asya rodasee ||
1.105.09 अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता ।
1.105.09 त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य
रोदसी ॥
1.105.10 अमी ये pa~jcokShaNo मध्ये तस्थुर् महो दिवः ।
1.105.10 देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर् वित्तम् मे
अस्य रोदसी ॥
1.105.11 सुपर्णा एत आसते मध्य आरोधने दिवः ।
1.105.11 ते सेधन्ति पथो वृकं तरन्तं यह्वतीर् अपो वित्तम् मे
अस्य रोदसी ॥
1.105.12 नव्यं तद् उक्थ्यं हितं देवासः सुप्रवाचनम् ।
1.105.12 ऋतम् अर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तम् मे
अस्य रोदसी ॥
1.105.13 अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् ।
1.105.13 स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे
अस्य रोदसी ॥
1.105.14 सत्तो होता मनुष्वद् आ devA~M अचा विदुष्टरः ।
1.105.14 अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य
रोदसी ॥
1.105.15 ब्रह्मा कृणोति वरुणो गातुविदं तम् ईमहे ।
1.105.15 व्य् ऊर्णोति हृदा मतिं नव्यो जायताम् ऋतं वित्तम् मे अस्य
रोदसी ॥
1.105.16 असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।
1.105.16 न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य
रोदसी ॥
1.105.17 त्रितः कूपे &वहितो देवान् हवत ऊतये ।
1.105.17 तच् चुश्राव बृहस्पतिः कृण्वन्न् अंहूरणाद् उरु वित्तम् मे
अस्य रोदसी ॥
1.105.18 अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि ।
1.105.18 उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य
रोदसी ॥
1.105.19 enA~ggooSheNa वयम् इन्द्रवन्तो &भि ष्याम वृजने
सर्ववीराः ।
1.105.19 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.106.01 इन्द्रम् मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं
हवामहे ।
1.106.01 रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष्
पिपर्तन ॥
1.106.02 त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु
शम्भुवः ।
1.106.02 रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष्
पिपर्तन ॥
1.106.03 अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे
ऋतावृधा ।
1.106.03 रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष्
पिपर्तन ॥
1.106.04 नराशंसं वाजिनं वाजयन्न् इह क्षयद्वीरम् पूषणं
सुम्नैर् ईमहे ।
1.106.04 रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष्
पिपर्तन ॥
1.106.05 बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते
मनुर्हितं तद् ईमहे ।
1.106.05 रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष्
पिपर्तन ॥
1.106.06 इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिर्
अह्वद् ऊतये ।
1.106.06 रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष्
पिपर्तन ॥
1.106.07 devair no devy aditir ni पातु देवस् त्राता त्रायताम्
अप्रयुचन् ।
1.106.07 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.107.01 yaj~jo देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता
मृळयन्तः ।
1.107.01 आ वो &र्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या
वरिवोवित्तरासत् ॥
1.107.02 उप नो देवा अवसा गमन्त्व् a~ggirasAM सामभि स्तूयमानाः ।
1.107.02 इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म
यंसत् ॥
1.107.03 तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता
चनो धात् ।
1.107.03 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.108.01 य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि
चष्टे ।
1.108.01 तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य
||
1.108.02 यावद् इदम् भुवनं विश्वम् अस्त्य् उरुव्यचा वरिमता
गभीरम् ।
1.108.02 tAvA~M अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे
युवभ्याम् ॥
1.108.03 चक्राथे हि sadhrya~g नाम भद्रं सध्रीचीना वृत्रहणा
उत स्थः ।
1.108.03 ताव् इन्द्राग्नी sadhrya~jcA निषद्या वृष्णः सोमस्य
वृषणा वृषेथाम् ॥
1.108.04 समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा ।
1.108.04 तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय
यातम् ॥
1.108.05 यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत
वृष्ण्यानि ।
1.108.05 या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं
सुतस्य ॥
1.108.06 यद् अब्रवम् प्रथमं वां वृणानो &यं सोमो असुरैर् नो
विहव्यः ।
1.108.06 तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं
सुतस्य ॥
1.108.07 यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा
यजत्रा ।
1.108.07 अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य
||
1.108.08 यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु
पूरुषु स्थः ।
1.108.08 अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य
||
1.108.09 यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम्
उत स्थः ।
1.108.09 अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य
||
1.108.10 यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम्
उत स्थः ।
1.108.10 अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य
||
1.108.11 यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्व्
ओषधीष्व् अप्सु ।
1.108.11 अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य
||
1.108.12 यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया
मादयेथे ।
1.108.12 अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य
||
1.108.13 एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं
धनानि ।
1.108.13 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.109.01 वि ह्य् अख्यम् मनसा वस्य इचन्न् इन्द्राग्नी j~jAsa उत वा
सजातान् ।
1.109.01 नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम्
अतक्षम् ॥
1.109.02 अश्रवं हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात्
|
1.109.02 अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि
नव्यम् ॥
1.109.03 मा चेद्म rashmee~Mr इति नाधमानाः pitRRuNAM शक्तीर्
अनुयचमानाः ।
1.109.03 इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया
उपस्थे ॥
1.109.04 युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोमम् उशती
सुनोति ।
1.109.04 ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना
pRu~gktam अप्सु ||
1.109.05 युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव
वृत्रहत्ये ।
1.109.05 ताव् आसद्या बर्हिषि yaj~je अस्मिन् प्र चर्षणी मादयेथां
सुतस्य ॥
1.109.06 प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे
दिवश् च ।
1.109.06 प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा
भुवनात्य् अन्या ॥
1.109.07 आ भरतं शिक्षतं वज्रबाहू asmA~M इन्द्राग्नी अवतं
शचीभिः ।
1.109.07 इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न
आसन् ॥
1.109.08 पुरंदरा शिक्षतं vajrahastAsmA~M इन्द्राग्नी अवतम्
भरेषु ।
1.109.08 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.110.01 ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर्
उचथाय शस्यते ।
1.110.01 अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत
ऋभवः ॥
1.110.02 आभोगयम् प्र यद् इचन्त ऐतनापाकाः prA~jco मम के चिद्
आपयः ।
1.110.02 सौधन्वनासश् चरितस्य भूमनागचत सवितुर् दाशुषो
गृहम् ॥
1.110.03 तत् सविता वो &मृतत्वम् आसुवद् अगोह्यं यच् च्रवयन्त
ऐतन ।
1.110.03 त्यं चिच् चमसम् असुरस्य भक्षणम् एकं सन्तम् अकृणुता
चतुर्वयम् ॥
1.110.04 विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो
अमृतत्वम् आनशुः ।
1.110.04 सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम्
अपृच्यन्त धीतिभिः ॥
1.110.05 क्षेत्रम् इव वि ममुस् tejanena~M एकम् पात्रम् ऋभवो
जेहमानम् ।
1.110.05 उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इचमानाः ॥
1.110.06 आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम
विद्मना ।
1.110.06 तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो
रजः ॥
1.110.07 ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर्
वसुर् ददिः ।
1.110.07 युष्माकं देवा अवसाहनि प्रिये &भि तिष्ठेम पृत्सुतीर्
असुन्वताम् ॥
1.110.08 निश् चर्मण ऋभवो गाम् अपिंशत सं वत्सेनासृजता
मातरम् पुनः ।
1.110.08 सौधन्वनासः स्वपस्यया नरो जिव्री युवाना
पितराकृणोतन ॥
1.110.09 वाजेभिर् नो वाजसाताव् अविळ्ळ्ह्य् RubhumA~M इन्द्र चित्रम् A
दर्षि राधः ।
1.110.09 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.111.01 तक्षन् रथं सुवृतं विद्मनापसस् तक्षन् हरी
इन्द्रवाहा वृषण्वसू ।
1.111.01 तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय
मातरं सचाभुवम् ॥
1.111.02 आ नो yaj~jAya तक्षत ऋभुमद् वयः क्रत्वे दक्षाय
सुप्रजावतीम् इषम् ।
1.111.02 यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय
धासथा स्व् इन्द्रियम् ॥
1.111.03 आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम्
अर्वते नरः ।
1.111.03 सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम्
पृतनासु सक्षणिम् ॥
1.111.04 ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः
सोमपीतये ।
1.111.04 उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये
जिषे ॥
1.111.05 ऋभुर् भराय सं शिशातु सातिं समर्यजिद् वाजो asmA~M
अविष्टु ।
1.111.05 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.112.01 ईळे द्यावापृथिवी पूर्वचित्तये &ग्निं घर्मं सुरुचं
यामन्न् इष्टये ।
1.112.01 याभिर् भरे कारम् अंशाय जिन्वथस् ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.02 युवोर् दानाय सुभरा असश्चतो रथम् आ तस्थुर् वचसं न
मन्तवे ।
1.112.02 याभिर् धियो &वथः कर्मन्न् इष्टये ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.03 युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य
मज्मना ।
1.112.03 याभिर् धेनुम् अस्वम् पिन्वथो नरा ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.04 याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्
विभूषति ।
1.112.04 याभिस् त्रिमन्तुर् अभवद् विचक्षणस् ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.05 याभी रेभं निवृतं सितम् अद्भ्य उद् वन्दनम् ऐरयतं
स्वर् दृशे ।
1.112.05 याभिः कण्वम् प्र सिषासन्तम् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.06 याभिर् अन्तकं जसमानम् आरणे भुज्युं याभिर् अव्यथिभिर्
जिजिन्वथुः ।
1.112.06 याभिः कर्कन्धुं वय्यं च जिन्वथस् ताभिर् ऊ षु
ऊतिभिर् अश्विना गतम् ॥
1.112.07 याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्मम्
ओम्यावन्तम् अत्रये ।
1.112.07 याभिः पृश्निगुम् पुरुकुत्सम् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.08 याभिः शचीभिर् वृषणा परावृजम् प्रान्धं श्रोणं
चक्षस एतवे कृथः ।
1.112.08 याभिर् वर्तिकां ग्रसिताम् amu~jcataM ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.09 याभिः सिन्धुम् मधुमन्तम् असश्चतं वसिष्ठं याभिर्
अजराव् अजिन्वतम् ।
1.112.09 याभिः कुत्सं श्रुतर्यं नर्यम् आवतं ताभिर् ऊ षु
ऊतिभिर् अश्विना गतम् ॥
1.112.10 याभिर् विश्पलां धनसाम् अथर्व्यं सहस्रमीळ्ह आजाव्
अजिन्वतम् ।
1.112.10 याभिर् वशम् अश्व्यम् प्रेणिम् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.11 याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो
अक्षरत् ।
1.112.11 कक्षीवन्तं स्तोतारं याभिर् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.12 याभी रसां क्षोदसोद्नः पिपिन्वथुर् अनश्वं याभी
रथम् आवतं जिषे ।
1.112.12 याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.13 याभिः सूर्यम् परियाथः परावति मन्धातारं
क्षैत्रपत्येष्व् आवतम् ।
1.112.13 याभिर् विप्रम् प्र भरद्वाजम् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.14 याभिर् महाम् अतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य
आवतम् ।
1.112.14 याभिः पूर्भिद्ये त्रसदस्युम् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.15 याभिर् वम्रं विपिपानम् उपस्तुतं कलिं याभिर् वित्तजानिं
दुवस्यथः ।
1.112.15 याभिर् व्यश्वम् उत पृथिम् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.16 याभिर् नरा शयवे याभिर् अत्रये याभिः पुरा मनवे गातुम्
ईषथुः ।
1.112.16 याभिः शारीर् आजतं स्यूमरश्मये ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.17 याभिः पठर्वा जठरस्य मज्मनाग्निर् नादीदेच् चित इद्धो
अज्मन्न् आ ।
1.112.17 याभिः शर्यातम् अवथो महाधने ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.18 याभिर् a~ggiro मनसा निरण्यथो &ग्रं गचथो विवरे
गोअर्णसः ।
1.112.18 याभिर् मनुं शूरम् इषा समावतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.19 याभिः पत्नीर् विमदाय न्यूहथुर् आ घ वा याभिर् अरुणीर्
अशिक्षतम् ।
1.112.19 याभिः सुदास ऊहथुः सुदेव्यं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.20 याभिः शंताती भवथो ददाशुषे भुज्युं याभिर् अवथो
याभिर् अध्रिगुम् ।
1.112.20 ओम्यावतीं सुभराम् ऋतस्तुभं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.21 याभिः कृशानुम् असने दुवस्यथो जवे याभिर् यूनो
अर्वन्तम् आवतम् ।
1.112.21 madhu priyam bharatho yat saraLbhyas ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.22 याभिर् नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता
तनयस्य जिन्वथः ।
1.112.22 याभी rathA~M अवथो याभिर् अर्वतस् ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.23 याभिः कुत्सम् आर्जुनेयं शतक्रतू प्र तुर्वीतिम् प्र च
दभीतिम् आवतम् ।
1.112.23 याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतं ताभिर् ऊ षु ऊतिभिर्
अश्विना गतम् ॥
1.112.24 अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा
मनीषाम् ।
1.112.24 अद्यूत्ये &वसे नि ह्वये वां वृधे च नो भवतं वाजसातौ
||
1.112.25 द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना
सौभगेभिः ।
1.112.25 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.113.01 इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगाच् चित्रः प्रकेतो
अजनिष्ट विभ्वा ।
1.113.01 यथा प्रसूता सवितुः savAya~M एवा रात्र्य् उषसे योनिम्
आरैक् ॥
1.113.02 रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य्
अस्याः ।
1.113.02 समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥
1.113.03 समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे
|
1.113.03 न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे
||
1.113.04 भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः ।
1.113.04 प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि
विश्वा ॥
1.113.05 जिह्मश्ये चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् ।
1.113.05 दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि
विश्वा ॥
1.113.06 क्षत्राय त्वं श्रवसे त्वम् महीया इष्टये त्वम् अर्थम्
इव त्वम् इत्यै ।
1.113.06 विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि
विश्वा ॥
1.113.07 एषा दिवो दुहिता प्रत्य् अदर्शि व्युचन्ती युवतिः
शुक्रवासाः ।
1.113.07 विश्वस्येशाना पार्थिवस्य वस्व उषो adyeha subhage vy
उच ॥
1.113.08 परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम्
|
1.113.08 व्युचन्ती जीवम् उदीरयन्त्य् उषा मृतं कं चन
बोधयन्ती ॥
1.113.09 उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा
सूर्यस्य ।
1.113.09 यन् मानुषान् yakShyamANA~M अजीगस् तद् देवेषु चकृषे
भद्रम् अप्नः ॥
1.113.10 कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं
व्युचान् ।
1.113.10 अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर्
एति ॥
1.113.11 ईयुष् टे ये पूर्वतराम् अपश्यन् व्युचन्तीम् उषसम्
मर्त्यासः ।
1.113.11 अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु
पश्यान् ॥
1.113.12 यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती
|
1.113.12 suma~ggaleer बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा
व्य् उच ॥
1.113.13 शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी
|
1.113.13 अथो व्य् उचाद् uttarA~M अनु द्यून् अजरामृता चरति
स्वधाभिः ॥
1.113.14 व्य् a~jjibhir दिव आतास्व् अद्यौद् अप कृष्णां निर्णिजं देव्य्
आवः ।
1.113.14 प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन ॥
1.113.15 आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
1.113.15 ईयुषीणाम् उपमा शश्वतीनां विभातीनाम् प्रथमोषा vy
ashvait ||
1.113.16 उद् ईर्ध्वं जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति
|
1.113.16 आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥
1.113.17 स्यूमना वाच उद् इयर्ति वह्नि स्तवानो रेभ उषसो
विभातीः ।
1.113.17 अद्या तद् उच गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत्
||
1.113.18 या गोमतीर् उषसः सर्ववीरा व्युचन्ति दाशुषे मर्त्याय
|
1.113.18 वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा
||
1.113.19 माता देवानाम् अदितेर् अनीकं yaj~jasya केतुर् बृहती वि
भाहि ।
1.113.19 प्रशस्तिकृद् ब्रह्मणे नो व्य् उचा नो जने जनय विश्ववारे
||
1.113.20 यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम्
|
1.113.20 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.114.01 इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे
मतीः ।
1.114.01 यथा शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे
अस्मिन्न् अनातुरम् ॥
1.114.02 मृळा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा
विधेम ते ।
1.114.02 यच् चं च योश् च मनुर् आयेजे पिता तद् अश्याम तव रुद्र
प्रणीतिषु ॥
1.114.03 अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र
मीळ्ह्वः ।
1.114.03 सुम्नायन्न् इद् विशो अस्माकम् आ चरारिष्टवीरा जुहवाम ते
हविः ॥
1.114.04 त्वेषं वयं रुद्रं yaj~jasAdhaM va~gkuM कविम् अवसे नि
ह्वयामहे ।
1.114.04 आरे अस्मद् दैव्यं हेळो अस्यतु सुमतिम् इद् वयम् अस्या
वृणीमहे ॥
1.114.05 दिवो वराहम् अरुषं कपर्दिनं त्वेषं रूपं नमसा नि
ह्वयामहे ।
1.114.05 हस्ते बिभ्रद् भेषजा वार्याणि शर्म वर्म चर्दिर्
अस्मभ्यं यंसत् ॥
1.114.06 इदम् पित्रे मरुताम् उच्यते वचः स्वादोः स्वादीयो रुद्राय
वर्धनम् ।
1.114.06 रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय
मृळ ॥
1.114.07 मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न
उक्षितम् ।
1.114.07 मा नो वधीः पितरम् मोत मातरम् मा नः प्रियास् तन्वो
रुद्र रीरिषः ॥
1.114.08 mA nas toke tanaye mA na Ayau mA no गोषु मा नो अश्वेषु
रीरिषः ।
1.114.08 वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत्
त्वा हवामहे ॥
1.114.09 उप ते स्तोमान् पशुपा इवाकरं रास्वा पितर् मरुतां सुम्नम्
अस्मे ।
1.114.09 भद्रा हि ते सुमतिर् मृळयत्तमाथा वयम् अव इत् ते
वृणीमहे ॥
1.114.10 आरे ते गोघ्नम् उत पूरुषघ्नं क्षयद्वीर सुम्नम् अस्मे
ते अस्तु ।
1.114.10 मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच
द्विबर्हाः ॥
1.114.11 अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो
मरुत्वान् ।
1.114.11 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.115.01 चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य
वरुणस्याग्नेः ।
1.115.01 आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्
तस्थुषश् च ॥
1.115.02 सूर्यो देवीम् उषसं रोचमानाम् मर्यो न योषाम् अभ्य् एति
पश्चात् ।
1.115.02 यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय
भद्रम् ॥
1.115.03 भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
1.115.03 नमस्यन्तो दिव आ पृष्ठम् अस्थुः परि द्यावापृथिवी
यन्ति सद्यः ॥
1.115.04 तत् सूर्यस्य देवत्वं तन् महित्वम् मध्या कर्तोर् विततं
सं जभार ।
1.115.04 यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते
सिमस्मै ॥
1.115.05 तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर्
उपस्थे ।
1.115.05 अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम्
भरन्ति ॥
1.115.06 अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् ।
1.115.06 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
1.116.01 नासत्याभ्याम् बर्हिर् इव प्र vRu~jje stomA~M इयर्म्य्
अभ्रियेव वातः ।
1.116.01 याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥
1.116.02 वीळुपत्मभिर् आशुहेमभिर् वा देवानां वा जूतिभिः
शाशदाना ।
1.116.02 तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय ॥
1.116.03 तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् mamRuvA~M
अवाहाः ।
1.116.03 तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर्
अपोदकाभिः ॥
1.116.04 तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम्
ऊहथुः पतंगैः ।
1.116.04 समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः
शतपद्भिः षळश्वैः ॥
1.116.05 अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे ।
1.116.05 यद् अश्विना ऊहथुर् भुज्युम् अस्तं शतारित्रां नावम्
आतस्थिवांसम् ॥
1.116.06 यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत्
स्वस्ति ।
1.116.06 तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद्
धव्यो अर्यः ॥
1.116.07 युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरंधिम्
|
1.116.07 कारोतराच् चफाद् अश्वस्य वृष्णः शतं kumbhA~M
asi~jcataM सुरायाः ||
1.116.08 हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा
अधत्तम् ।
1.116.08 ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं
स्वस्ति ॥
1.116.09 परावतं नासत्यानुदेथाम् उच्चाबुध्नं चक्रथुर् जिह्मबारम्
|
1.116.09 क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य
||
1.116.10 जुजुरुषो नासत्योत वव्रिम् prAmu~jcataM द्रापिम् इव च्यवानात्
|
1.116.10 प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम्
||
1.116.11 तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या
वरूथम् ।
1.116.11 यद् विद्वांसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर्
वन्दनाय ॥
1.116.12 तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न
वृष्टिम् ।
1.116.12 dadhya~g ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र
यद् ईम् उवाच ॥
1.116.13 अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरंधिः ।
1.116.13 श्रुतं तच् चासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव्
अदत्तम् ॥
1.116.14 आस्नो वृकस्य वर्तिकाम् अभीके युवं नरा नासत्यामुमुक्तम् ।
1.116.14 उतो कविम् पुरुभुजा युवं ह कृपमाणम् अकृणुतं विचक्षे
||
1.116.15 चरित्रं हि वेर् इवाचेदि पर्णम् आजा खेलस्य परितक्म्यायाम्
|
1.116.15 सद्यो ja~gghAm आयसीं विश्पलायै धने हिते सर्तवे प्रत्य्
अधत्तम् ॥
1.116.16 शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं
चकार ।
1.116.16 तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव्
अनर्वन् ॥
1.116.17 आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता
जयन्ती ।
1.116.17 विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या
sacethe ||
1.116.18 यद् अयातं दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता ।
1.116.18 रेवद् उवाह सचनो रथो वां वृषभश् च शिंशुमारश्
च युक्ता ॥
1.116.19 रयिं सुक्षत्रं स्वपत्यम् आयुः सुवीर्यं नासत्या वहन्ता ।
1.116.19 आ जह्नावीं समनसोप वाजैस् त्रिर् अह्नो भागं दधतीम्
अयातम् ॥
1.116.20 परिविष्टं जाहुषं विश्वतः सीं सुगेभिर् नक्तम्
ऊहथू रजोभिः ।
1.116.20 विभिन्दुना नासत्या रथेन वि parvatA~M अजरयू अयातम् ॥
1.116.21 एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा ।
1.116.21 निर् अहतं दुचुना इन्द्रवन्ता पृथुश्रवसो वृषणाव्
अरातीः ॥
1.116.22 शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे
वाः ।
1.116.22 शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर्
गाम् ॥
1.116.23 अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
1.116.23 पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर्
विश्वकाय ॥
1.116.24 दश रात्रीर् अशिवेना नव द्यून् अवनद्धं श्नथितम्
अप्स्व् अन्तः ।
1.116.24 विप्रुतं रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव
स्रुवेण ॥
1.116.25 प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः
सुवीरः ।
1.116.25 उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं
जगम्याम् ॥
1.117.01 मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
1.117.01 बर्हिष्मती रातिर् विश्रिता गीर् इषा यातं नासत्योप
वाजैः ॥
1.117.02 यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति
|
1.117.02 येन गचथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं
यातम् ॥
1.117.03 ऋषिं नराव् अंहसः pA~jcajanyam ऋबीसाद् अत्रिम् mu~jcatho
गणेन ।
1.117.03 मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता
||
1.117.04 अश्वं न गूळ्हम् अश्विना दुरेवैर् ऋषिं नरा वृषणा
रेभम् अप्सु ।
1.117.04 सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति
पूर्व्या कृतानि ॥
1.117.05 सुषुप्वांसं न निरृतेर् उपस्थे सूर्यं न दस्रा तमसि
क्षियन्तम् ।
1.117.05 शुभे रुक्मं न दर्शतं निखातम् उद् ऊपथुर् अश्विना
वन्दनाय ॥
1.117.06 तद् वां नरा शंस्यम् पज्रियेण कक्षीवता नासत्या
परिज्मन् ।
1.117.06 शफाद् अश्वस्य वाजिनो जनाय शतं kumbhA~M asi~jcatam
मधूनाम् ॥
1.117.07 युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्
विश्वकाय ।
1.117.07 घोषायै चित् पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनाव्
अदत्तम् ॥
1.117.08 युवं श्यावाय रुशतीम् अदत्तम् महः क्षोणस्याश्विना
कण्वाय ।
1.117.08 प्रवाच्यं तद् वृषणा कृतं वां यन् नार्षदाय श्रवो
अध्यधत्तम् ॥
1.117.09 पुरू वर्पांस्य् अश्विना दधाना नि पेदव ऊहथुर् आशुम्
अश्वम् ।
1.117.09 सहस्रसां वाजिनम् अप्रतीतम् अहिहनं श्रवस्यं तरुत्रम्
||
1.117.10 एतानि वां श्रवस्या सुदानू brahmA~ggooShaM सदनं
रोदस्योः ।
1.117.10 यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च
वाजम् ॥
1.117.11 सूनोर् मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
1.117.11 अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम्
||
1.117.12 कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा
|
1.117.12 हिरण्यस्येव कलशं निखातम् उद् ऊपथुर् दशमे
अश्विनाहन् ॥
1.117.13 युवं च्यवानम् अश्विना जरन्तम् पुनर् युवानं चक्रथुः
शचीभिः ।
1.117.13 युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥
1.117.14 युवं तुग्राय पूर्व्येभिर् एवैः पुनर्मन्याव् अभवतं
युवाना ।
1.117.14 युवम् भुज्युम् अर्णसो निः समुद्राद् विभिर् ऊहथुर् ऋज्रेभिर्
अश्वैः ॥
1.117.15 अजोहवीद् अश्विना तउग्र्यो वाम् प्रोळ्हः समुद्रम् अव्यथिर्
जगन्वान् ।
1.117.15 निष् टम् ऊहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति
||
1.117.16 अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् amu~jcataM
वृकस्य ।
1.117.16 वि जयुषा ययथुः सान्व् अद्रेर् जातं विष्वाचो अहतं
विषेण ॥
1.117.17 शतम् मेषान् वृक्ये मामहानं तमः प्रणीतम् अशिवेन
पित्रा ।
1.117.17 आक्षी ऋज्राश्वे अश्विनाव् अधत्तं ज्योतिर् अन्धाय चक्रथुर्
विचक्षे ॥
1.117.18 शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा
नरेति ।
1.117.18 जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकं च
मेषान् ॥
1.117.19 मही वाम् ऊतिर् अश्विना मयोभूर् उत स्रामं धिष्ण्या सं
रिणीथः ।
1.117.19 अथा युवाम् इद् अह्वयत् पुरंधिर् आगचतं सीं वृषणाव्
अवोभिः ॥
1.117.20 अधेनुं दस्रा स्तर्यं विषक्ताम् अपिन्वतं शयवे अश्विना
गाम् ।
1.117.20 युवं शचीभिर् विमदाय जायां न्य् ऊहथुः पुरुमित्रस्य
योषाम् ॥
1.117.21 यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
1.117.21 अभि दस्युम् बकुरेणा धमन्तोरु ज्योतिश् चक्रथुर् आर्याय ॥
1.117.22 आथर्वणायाश्विना दधीचे &श्व्यं शिरः प्रत्य् ऐरयतम् ।
1.117.22 स वाम् मधु प्र वोचद् ऋतायन् त्वाष्ट्रं यद् दस्राव्
अपिकक्ष्यं वाम् ॥
1.117.23 सदा कवी सुमतिम् आ चके वां विश्वा धियो अश्विना प्रावतम्
मे ।
1.117.23 अस्मे रयिं नासत्या बृहन्तम् अपत्यसाचं श्रुत्यं रराथाम्
||
1.117.24 हिरण्यहस्तम् अश्विना रराणा पुत्रं नरा वध्रिमत्या
अदत्तम् ।
1.117.24 त्रिधा ह श्यावम् अश्विना विकस्तम् उज् जीवस ऐरयतं
सुदानू ॥
1.117.25 एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो &वोचन् ।
1.117.25 ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथम् A
वदेम ॥
1.118.01 आ वां रथो अश्विना श्येनपत्वा सुमृळीकः svavA~M यात्व्
arvA~g |
1.118.01 यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा
वातरंहाः ॥
1.118.02 त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम्
अर्वाक् ।
1.118.02 पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम्
अस्मे ॥
1.118.03 प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम्
अद्रेः ।
1.118.03 किम् a~gga वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना
पुराजाः ॥
1.118.04 आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः
पतंगाः ।
1.118.04 ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥
1.118.05 आ वां रथं युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता
सूर्यस्य ।
1.118.05 परि वाम् अश्वा वपुषः पतंगा वयो वहन्त्व् अरुषा अभीके
||
1.118.06 उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा
शचीभिः ।
1.118.06 निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर्
युवानम् ॥
1.118.07 युवम् अत्रये &वनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव्
अधत्तम् ।
1.118.07 युवं कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तं सुष्टुतिं
जुजुषाणा ॥
1.118.08 युवं धेनुं शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय ।
1.118.08 amu~jcataM वर्तिकाम् अंहसो निः प्रति ja~gghAM विश्पलाया
अधत्तम् ॥
1.118.09 युवं श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम्
अश्वम् ।
1.118.09 जोहूत्रम् अर्यो अभिभूतिम् उग्रं सहस्रसां वृषणं
veeLva~ggam ||
1.118.10 ता वां नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः ।
1.118.10 आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥
1.118.11 आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
1.118.11 हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो
व्युष्टौ ॥
1.119.01 आ वां रथम् पुरुमायम् मनोजुवं जीराश्वं yaj~jiyaM
जीवसे हुवे ।
1.119.01 सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधाम्
अभि प्रयः ॥
1.119.02 ऊर्ध्वा धीतिः प्रत्य् अस्य प्रयामन्य् अधायि शस्मन् सम्
अयन्त आ दिशः ।
1.119.02 स्वदामि घर्मम् प्रति यन्त्य् ऊतय आ वाम् ऊर्जानी रथम्
अश्विनारुहत् ॥
1.119.03 सं यन् मिथः पस्पृधानासो अग्मत शुभे मखा अमिता
जायवो रणे ।
1.119.03 युवोर् अह प्रवणे चेकिते रथो यद् अश्विना वहथः सूरिम्
A वरम् ॥
1.119.04 युवम् भुज्युम् भुरमाणं विभिर् गतं स्वयुक्तिभिर्
निवहन्ता पितृभ्य आ ।
1.119.04 यासिष्टं वर्तिर् वृषणा विजेन्यं दिवोदासाय महि चेति वाम्
अवः ॥
1.119.05 युवोर् अश्विना वपुषे युवायुजं रथं वाणी येमतुर् अस्य
शर्ध्यम् ।
1.119.05 आ वाम् पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवाम्
पती ॥
1.119.06 युवं रेभम् परिषूतेर् उरुष्यथो हिमेन घर्मम्
परितप्तम् अत्रये ।
1.119.06 युवं शयोर् अवसम् पिप्यथुर् गवि प्र दीर्घेण वन्दनस्
तार्य् आयुषा ॥
1.119.07 युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा
सम् इन्वथः ।
1.119.07 क्षेत्राद् आ विप्रं जनथो विपन्यया प्र वाम् अत्र विधते
दंसना भुवत् ॥
1.119.08 अगचतं कृपमाणम् परावति पितुः स्वस्य त्यजसा
निबाधितम् ।
1.119.08 स्वर्वतीर् इत ऊतीर् युवोर् अह चित्रा अभीके अभवन्न्
अभिष्टयः ॥
1.119.09 उत स्या वाम् मधुमन् मक्षिकारपन् मदे सोमस्यौशिजो
हुवन्यति ।
1.119.09 युवं दधीचो मन आ विवासथो &था शिरः प्रति वाम्
अश्व्यं वदत् ॥
1.119.10 युवम् पेदवे पुरुवारम् अश्विना स्पृधां श्वेतं तरुतारं
दुवस्यथः ।
1.119.10 शर्यैर् अभिद्युम् पृतनासु दुष्टरं चर्कृत्यम् इन्द्रम् इव
चर्षणीसहम् ॥
1.120.01 का राधद् धोत्राश्विना वां को वां जोष उभयोः ।
1.120.01 कथा विधात्य् अप्रचेताः ॥
1.120.02 विद्वांसाव् इद् दुरः पृचेद् अविद्वान् इत्थापरो अचेताः ।
1.120.02 noo cin nu marte akrau ||
1.120.03 ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतम् अद्य
|
1.120.03 प्रार्चद् दयमानो युवाकुः ॥
1.120.04 वि पृचामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा ।
1.120.04 पातं च सह्यसो युवं च रभ्यसो नः ॥
1.120.05 प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो
वाम् ।
1.120.05 प्रैषयुर् न विद्वान् ॥
1.120.06 श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् ।
1.120.06 आक्षी शुभस् पती दन् ॥
1.120.07 युवं ह्य् आस्तम् महो रन् युवं वा यन् निरततंसतम् ।
1.120.07 ता नो वसू सुगोपा स्यातम् पातं नो वृकाद् अघायोः ॥
1.120.08 मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो
धेनवो गुः ।
1.120.08 स्तनाभुजो अशिश्वीः ॥
1.120.09 दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै
|
1.120.09 इषे च नो मिमीतं धेनुमत्यै ॥
1.120.10 अश्विनोर् असनं रथम् अनश्वं वाजिनीवतोः ।
1.120.10 तेनाहम् भूरि चाकन ॥
1.120.11 अयं समह मा तनूह्याते janA~M अनु ।
1.120.11 सोमपेयं सुखो रथः ॥
1.120.12 अध स्वप्नस्य निर् विदे &bhu~jjatash च रेवतः ।
1.120.12 उभा ता बस्रि नश्यतः ॥
1.121.01 कद् इत्था nRRu~MH पात्रं देवयतां श्रवद् गिरो a~ggirasAM
तुरण्यन् ।
1.121.01 pra yad AnaL visha A harmyasyoru kraMsate adhvare yajatraH
||
1.121.02 स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय
द्रविणं नरो गोः ।
1.121.02 अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि
मातरं गोः ॥
1.121.03 नक्षद् धवम् अरुणीः पूर्व्यं राट् तुरो विशाम् a~ggirasAm
अनु द्यून् ।
1.121.03 तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय
द्विपादे ॥
1.121.04 अस्य मदे स्वर्यं दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् ।
1.121.04 यद् ध प्रसर्गे त्रिककुं निवर्तद् अप द्रुहो मानुषस्य
दुरो वः ॥
1.121.05 तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे
भुरण्यू ।
1.121.05 शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
1.121.06 अध प्र jaj~je तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न
सूरः ।
1.121.06 इन्दुर् येभिर् आष्ट स्वेदुहव्यैः स्रुवेण si~jca~j जरणाभि
धाम ॥
1.121.07 स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना
गोः ।
1.121.07 यद् ध प्रभासि kRutvyA~M अनु द्यून् अनर्विशे पश्विषे
तुराय ॥
1.121.08 अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान
उत्सम् ।
1.121.08 हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर्
वाताप्यम् ॥
1.121.09 त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम्
ऋभ्वा ।
1.121.09 कुत्साय यत्र पुरुहूत vanva~j चुष्णम् अनन्तैः परियासि
वधैः ॥
1.121.10 पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम्
अस्य ।
1.121.10 शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद्
आदः ॥
1.121.11 अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र
कर्मन् ।
1.121.11 त्वं वृत्रम् आशयानं सिरासु महो वज्रेण सिष्वपो वराहुम्
||
1.121.12 त्वम् इन्द्र नर्यो yA~M अवो nRRun तिष्ठा वातस्य सुयुजो
वहिष्ठान् ।
1.121.12 यं ते काव्य उशना मन्दिनं दाद् वृत्रहणम् पार्यं
ततक्ष वज्रम् ॥
1.121.13 त्वं सूरो हरितो रामयो nRRun भरच् चक्रम् एतशो नायम्
इन्द्र ।
1.121.13 प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो &यज्यून्
||
1.121.14 त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके
|
1.121.14 प्र नो वाजान् रथ्यो अश्वबुध्यान् इषे यन्धि श्रवसे
सूनृतायै ॥
1.121.15 मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो
वरन्त ।
1.121.15 आ नो भज मघवन् गोष्व् अर्यो मंहिष्ठास् ते सधमादः
स्याम ॥
1.122.01 प्र वः पान्तं रघुमन्यवो &न्धो yaj~jaM रुद्राय मीळ्हुषे
भरध्वम् ।
1.122.01 दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः ॥
1.122.02 पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा
विदाने ।
1.122.02 स्तरीर् नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी
हिरण्यैः ॥
1.122.03 ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
1.122.03 शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे
वरिवस्यन्तु देवाः ॥
1.122.04 उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै
|
1.122.04 प्र वो नपातम् अपां कृणुध्वम् प्र मातरा रास्पिनस्यायोः ॥
1.122.05 आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शंसम् अर्जुनस्य
नंशे ।
1.122.05 प्र वः पूष्णे दावन A~M अचा वोचेय वसुतातिम् अग्नेः ॥
1.122.06 श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः
सीम् ।
1.122.06 श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः
||
1.122.07 स्तुषे सा वां वरुण मित्र रातिर् गवां शता पृक्षयामेषु
पज्रे ।
1.122.07 श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो
अग्मन् ॥
1.122.08 अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः
सुवीराः ।
1.122.08 जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यं
सूरिः ॥
1.122.09 जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य्
अक्ष्णयाध्रुक् ।
1.122.09 स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर्
ऋतावा ॥
1.122.10 स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां
गूर्तश्रवाः ।
1.122.10 विसृष्टरातिर् याति बाळ्हसृत्वा विश्वासु पृत्सु सदम् इच्
चूरः ॥
1.122.11 अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य
मन्द्राः ।
1.122.11 नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते
||
1.122.12 एतं शर्धं धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य
नंशे ।
1.122.12 द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु
प्रभृथेषु वाजम् ॥
1.122.13 मन्दामहे दशतयस्य धासेर् द्विर् यत् pa~jca बिभ्रतो
यन्त्य् अन्ना ।
1.122.13 किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष Ru~jjate
nRRun ||
1.122.14 हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु
देवाः ।
1.122.14 अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे
||
1.122.15 चत्वारो मा मशर्शारस्य शिश्वस् त्रयो rAj~ja आयवसस्य
जिष्णोः ।
1.122.15 रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो
नाद्यौत् ॥
1.123.01 पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः
|
1.123.01 कृष्णाद् उद् अस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय
क्षयाय ॥
1.123.02 पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती
सनुत्री ।
1.123.02 उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा
पूर्वहूतौ ॥
1.123.03 यद् अद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा
सुजाते ।
1.123.03 देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥
1.123.04 गृहं-गृहम् अहना यात्य् अचा दिवे-दिवे अधि नामा दधाना ।
1.123.04 सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते
वसूनाम् ॥
1.123.05 भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा
जरस्व ।
1.123.05 पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया
रथेन ॥
1.123.06 उद् ईरतां सूनृता उत् पुरंधीर् उद् अग्नयः शुशुचानासो
अस्थुः ।
1.123.06 स्पार्हा वसूनि तमसापगूळ्हाविष् कृण्वन्त्य् उषसो
विभातीः ॥
1.123.07 अपान्यद् एत्य् अभ्य् अन्यद् एति विषुरूपे अहनी सं चरेते ।
1.123.07 परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता
रथेन ॥
1.123.08 सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घं सचन्ते
वरुणस्य धाम ।
1.123.08 अनवद्यास् त्रिंशतं योजनान्य् एकैका क्रतुम् परि यन्ति
सद्यः ॥
1.123.09 जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट
श्वितीची ।
1.123.09 ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती
||
1.123.10 कन्येव तन्वा shAshadAnA~M एषि देवि देवम् इयक्षमाणम् ।
1.123.10 संस्मयमाना युवतिः पुरस्ताद् आविर् वक्षांसि कृणुषे
विभाती ॥
1.123.11 सुसंकाशा मातृमृष्टेव योषाविस् तन्वं कृणुषे दृशे
कम् ।
1.123.11 भद्रा त्वम् उषो वितरं व्य् उच न तत् ते अन्या उषसो
नशन्त ॥
1.123.12 अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः
सूर्यस्य ।
1.123.12 परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः
||
1.123.13 ऋतस्य रश्मिम् अनुयचमाना भद्रम्-भद्रं क्रतुम् अस्मासु
धेहि ।
1.123.13 उषो नो अद्य सुहवा व्य् उचास्मासु रायो मघवत्सु च स्युः ॥
1.124.01 उषा उचन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर्
अश्रेत् ।
1.124.01 देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र
चतुष्पद् इत्यै ॥
1.124.02 अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
1.124.02 ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य्
अद्यौत् ॥
1.124.03 एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना
पुरस्तात् ।
1.124.03 ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति
||
1.124.04 उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत
प्रियाणि ।
1.124.04 अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर्
एयुषीणाम् ॥
1.124.05 पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम्
|
1.124.05 व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था
||
1.124.06 एवेद् एषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति
जामिम् ।
1.124.06 अरेपसा तन्वा शाशदाना नार्भाद् ईषते न महो विभाती
||
1.124.07 अभ्रातेव पुंस एति प्रतीची गर्तारुग् इव सनये धनानाम्
|
1.124.07 जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः
||
1.124.08 स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः
प्रतिचक्ष्येव ।
1.124.08 व्युचन्ती रश्मिभिः sooryasyA~jjy a~gkte समनगा इव
व्राः ॥
1.124.09 आसाम् पूर्वासाम् अहसु svasRRuNAm अपरा पूर्वाम् अभ्य् एति
पश्चात् ।
1.124.09 ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उचन्तु सुदिना
उषासः ॥
1.124.10 प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः
ससन्तु ।
1.124.10 रेवद् उच मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते
जारयन्ती ॥
1.124.11 अवेयम् अश्वैद् युवतिः पुरस्ताद् yu~gkte गवाम् अरुणानाम्
अनीकम् ।
1.124.11 वि नूनम् उचाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते
अग्निः ॥
1.124.12 उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो
व्युष्टौ ।
1.124.12 अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥
1.124.13 अस्तोळ्ह्वं स्तोम्या ब्रह्मणा मे &वीवृधध्वम् उशतीर्
उषासः ।
1.124.13 युष्माकं देवीर् अवसा सनेम सहस्रिणं च शतिनं च
वाजम् ॥
1.125.01 प्राता रत्नम् प्रातरित्वा दधाति तं चिकित्वान् प्रतिगृह्या नि
धत्ते ।
1.125.01 तेन प्रजां वर्धयमान आयू रायस् पोषेण सचते सुवीरः
||
1.125.02 सुगुर् असत् सुहिरण्यः स्वश्वो बृहद् अस्मै वय इन्द्रो
दधाति ।
1.125.02 यस् त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिम्
उत्सिनाति ॥
1.125.03 आयम् अद्य सुकृतम् प्रातर् इचन्न् इष्टेः पुत्रं वसुमता
रथेन ।
1.125.03 अंशोः सुतम् पायय मत्सरस्य क्षयद्वीरं वर्धय
सूनृताभिः ॥
1.125.04 उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च
धेनवः ।
1.125.04 पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप
यन्ति विश्वतः ॥
1.125.05 नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह
देवेषु गचति ।
1.125.05 तस्मा आपो घृतम् अर्षन्ति सिन्धवस् तस्मा इयं दक्षिणा
पिन्वते सदा ॥
1.125.06 दक्षिणावताम् इद् इमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।
1.125.06 दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्र तिरन्त
आयुः ॥
1.125.07 मा पृणन्तो दुरितम् एन आरन् मा जारिषुः सूरयः
सुव्रतासः ।
1.125.07 अन्यस् तेषाम् परिधिर् अस्तु कश् चिद् अपृणन्तम् अभि सं
यन्तु शोकाः ॥
1.126.01 अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो
भाव्यस्य ।
1.126.01 यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इचमानः
||
1.126.02 शतं rAj~jo नाधमानस्य niShkA~j चतम् अश्वान् प्रयतान्
सद्य आदम् ।
1.126.02 शतं kakSheevA~M असुरस्य गोनां दिवि श्रवो &जरम् A
ततान ॥
1.126.03 उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो
अस्थुः ।
1.126.03 षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् kakSheevA~M
अभिपित्वे अह्नाम् ॥
1.126.04 चत्वारिंशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं
नयन्ति ।
1.126.04 मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त
पज्राः ॥
1.126.05 पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् yuktA~M अष्टाव्
अरिधायसो गाः ।
1.126.05 सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त
पज्राः ॥
1.126.06 आगधिता परिगधिता या कशीकेव ja~ggahe ।
1.126.06 ददाति मह्यं यादुरी याशूनाम् भोज्या शता ॥
1.126.07 उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
1.126.07 सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका ॥
जातवेदसम् ।
1.127.01 य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
1.127.01 घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाजुह्वानस्य
सर्पिषः ॥
शुक्र मन्मभिः ।
1.127.02 परिज्मानम् इव द्यां होतारं चर्षणीनाम् ।
1.127.02 शोचिष्केशं वृषणं यम् इमा विशः प्रावन्तु जूतये
विशः ॥
द्रुहंतरः ।
1.127.03 वीळु चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् ।
1.127.03 निःषहमाणो यमते नायते धन्वासहा नायते ॥
अवसे ।
1.127.04 प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा ।
1.127.04 स्थिरा चिद् अन्ना नि रिणात्य् ओजसा नि स्थिराणि चिद् ओजसा ॥
दिवातरात् ।
1.127.05 आद् अस्यायुर् ग्रभणवद् वीळु शर्म न सूनवे ।
1.127.05 भक्तम् अभक्तम् अवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥
1.127.06 स हि शर्धो न मारुतं तुविष्वणिर् अप्नस्वतीषूर्वरास्व्
इष्टनिर् आर्तनास्व् इष्टनिः ।
1.127.06 आदद् धव्यान्य् आददिर् yaj~jasya केतुर् अर्हणा ।
1.127.06 नरः शुभे न पन्थाम् ॥
भृगवः ।
1.127.07 अग्निर् ईशे वसूनां शुचिर् यो धर्णिर् एषाम् ।
1.127.07 priyA~M apidhee~Mr वनिषीष्ट मेधिर आ वनिषीष्ट
मेधिरः ॥
सत्यगिर्वाहसम् भुजे ।
1.127.08 अतिथिम् मानुषाणाम् पितुर् न यस्यासया ।
1.127.08 अमी च विश्वे अमृतास आ वयो हव्या देवेष्व् आ वयः ॥
देवतातये ।
1.127.09 शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
1.127.09 अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर ॥
|
1.127.10 प्रति यद् ईं हविष्मान् विश्वासु क्षासु जोगुवे ।
1.127.10 अग्रे रेभो न जरत ऋषूणां जूर्णिर् होत ऋषूणाम् ॥
सुचेतुना ।
1.127.11 महि शविष्ठ नस् कृधि संचक्षे भुजे अस्यै ।
1.127.11 महि स्तोतृभ्यो मघवन् सुवीर्यम् मथीर् उग्रो न शवसा
||
व्रतम् ।
1.128.01 विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते ।
1.128.01 अदब्धो होता नि षदद् इळस् पदे परिवीत इळस् पदे ॥
हविष्मता ।
1.128.02 स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति ।
1.128.02 यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः ॥
कनिक्रदत् ।
1.128.03 शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः ।
1.128.03 सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ॥
चेतति ।
1.128.04 क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
1.128.04 यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ॥
|
1.128.05 स हि ष्मा दानम् इन्वति वसूनां च मज्मना ।
1.128.05 स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः
||
शिश्रथत् ।
1.128.06 विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे ।
1.128.06 विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति
||
विश्पतिः ।
1.128.07 स हव्या मानुषाणाम् इळा कृतानि पत्यते ।
1.128.07 स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ॥
एरिरे ।
1.128.08 विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
1.128.08 देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वं वसूयवः ॥
नयसि ।
1.129.01 सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् ।
1.129.01 सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम्
||
प्रतूर्तये नृभिः ।
1.129.02 यः शूरैः स्वः सनिता यो विप्रैर् वाजं तरुता ।
1.129.02 तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम्
||
परिवृणक्षि मर्त्यम् ।
1.129.03 इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे ।
1.129.03 मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥
प्रासहं युजम् ।
1.129.04 अस्माकम् ब्रह्मोतये &वा पृत्सुषु कासु चित् ।
1.129.04 नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं
स्तृणोषि यम् ॥
1.129.05 नि षू नमातिमतिं कयस्य चित् तेजिष्ठाभिर् अरणिभिर्
नोतिभिर् उग्राभिर् उग्रोतिभिः ।
1.129.05 नेषि णो यथा पुरानेनाः शूर मन्यसे ।
1.129.05 विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच ॥
मन्म रेजति ।
1.129.06 स्वयं सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् ।
1.129.06 अव स्रवेद् अघशंसो &वतरम् अव क्षुद्रम् इव स्रवेत् ॥
सुवीर्यम् ।
1.129.07 दुर्मन्मानं सुमन्तुभिर् एम् इषा पृचीमहि ।
1.129.07 आ सत्याभिर् इन्द्रं द्युम्नहूतिभिर् यजत्रं द्युम्नहूतिभिः
||
|
1.129.08 स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
1.129.08 hatem asan na वक्षति क्षिप्ता जूर्णिर् न वक्षति ॥
1.129.09 त्वं न इन्द्र राया परीणसा याहि pathA~M अनेहसा पुरो याह्य्
अरक्षसा ।
1.129.09 सचस्व नः पराक आ सचस्वास्तमीक आ ।
1.129.09 आहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः ॥
नावसे ।
1.129.10 ओजिष्ठ त्रातर् अविता रथं कं चिद् अमर्त्य ।
1.129.10 अन्यम् अस्मद् रिरिषेः कं चिद् अद्रिवो रिरिक्षन्तं चिद्
अद्रिवः ॥
|
1.129.11 हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः ।
1.129.11 अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद्
वसो ॥
सत्पतिः ।
1.130.01 हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा ।
1.130.01 पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥
न वंसगः ।
1.130.02 मदाय हर्यताय ते तुविष्टमाय धायसे ।
1.130.02 आ त्वा यचन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम् ॥
अन्तर् अश्मनि ।
1.130.03 व्रजं वज्री गवाम् इव सिषासन्न् a~ggirastamaH ।
1.130.03 अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ॥
अहिहत्याय सं श्यत् ।
1.130.04 संविव्यान ओजसा शवोभिर् इन्द्र मज्मना ।
1.130.04 तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि
वृश्चसि ॥
इव ।
1.130.05 इत ऊतीर् ayu~jjata समानम् अर्थम् अक्षितम् ।
1.130.05 धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥
त्वाम् अतक्षिषुः ।
1.130.06 शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
1.130.06 अत्यम् इव शवसे सातये धना विश्वा धनानि सातये ॥
नृतो ।
1.130.07 अतिथिग्वाय शम्बरं गिरेर् उग्रो अवाभरत् ।
1.130.07 महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा ॥
आजिषु ।
1.130.08 मनवे शासद् अव्रतान् त्वचं कृष्णाम् अरन्धयत् ।
1.130.08 दक्षन् न विश्वं ततृषाणम् ओषति न्य् अर्शसानम् ओषति
||
मुषायति ।
1.130.09 उशना यत् परावतो &जगन्न् ऊतये कवे ।
1.130.09 सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ॥
1.130.10 स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः
पाहि शग्मैः ।
दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ॥
वरीमभिः ।
1.131.01 इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
1.131.01 इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥
सनिष्यवः पृथक् ।
1.131.02 तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
1.131.02 इन्द्रं न yaj~jaish चितयन्त आयव स्तोमेभिर् इन्द्रम् आयवः
||
निःसृजः ।
1.131.03 यद् गव्यन्ता द्वा जना स्वर् यन्ता समूहसि ।
1.131.03 आविष् करिक्रद् वृषणं सचाभुवं वज्रम् इन्द्र सचाभुवम्
||
1.131.04 विदुष् टे अस्य वीर्यस्य पूरवः पुरो यद् इन्द्र शारदीर्
अवातिरः सासहानो अवातिरः ।
1.131.04 शासस् तम् इन्द्र मर्त्यम् अयज्युं शवसस् पते ।
1.131.04 महीम् अमुष्णाः पृथिवीम् इमा अपो मन्दसान इमा अपः ॥
आविथ ।
1.131.05 चकर्थ कारम् एभ्यः पृतनासु प्रवन्तवे ।
1.131.05 ते अन्याम्-अन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत
||
हवीमभिः ।
1.131.06 यद् इन्द्र हन्तवे मृधो वृषा vajri~j चिकेतसि ।
1.131.06 आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥
मर्त्यम् ।
1.131.07 जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
1.131.07 रिष्टं न यामन्न् अप भूतु दुर्मतिर् विश्वाप भूतु
दुर्मतिः ॥
वनुयाम वनुष्यतः ।
1.132.01 नेदिष्ठे अस्मिन्न् अहन्य् अधि वोचा नु सुन्वते ।
1.132.01 अस्मिन् yaj~je वि चयेमा भरे कृतं वाजयन्तो भरे कृतम्
||
a~jjasi |
1.132.02 अहन्न् इन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः ।
1.132.02 अस्मत्रा ते सध्र्यक् सन्तु रातयो भद्रा भद्रस्य रातयः
||
ऋतस्य वार् असि क्षयम् ।
1.132.03 वि तद् वोचेर् अध द्वितान्तः पश्यन्ति रश्मिभिः ।
1.132.03 स घा विदे अन्व् इन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः
||
शिक्षन्न् अप व्रजम् ।
1.132.04 ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
1.132.04 सुन्वद्भ्यो रन्धया कं चिद् अव्रतं हृणायन्तं चिद् अव्रतम्
||
यक्षन्त श्रवस्यवः ।
1.132.05 तस्मा आयुः प्रजावद् इद् बाधे अर्चन्त्य् ओजसा ।
1.132.05 इन्द्र ओक्यं दिधिषन्त धीतयो devA~M अचा न धीतयः
||
वज्रेण तं-तम् इद् धतम् ।
1.132.06 दूरे चत्ताय चन्त्सद् गहनं यद् इनक्षत् ।
1.132.06 अस्माकं शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट
विश्वतः ॥
1.133.01 उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः
|
1.133.01 अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृळ्हा
asheran ||
1.133.02 अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् ।
1.133.02 चिन्धि वटूरिणा पदा महावटूरिणा पदा ॥
1.133.03 अवासाम् maghava~j जहि शर्धो यातुमतीनाम् ।
1.133.03 vailasthAnake armake mahAvailasthe armake ||
1.133.04 यासां तिस्रः pa~jcAshato &bhivla~ggair अपावपः |
1.133.04 तत् सु ते मनायति तकत् सु ते मनायति ॥
1.133.05 pisha~ggabhRuShTim अम्भृणम् पिशाचिम् इन्द्र सम् मृण ।
1.133.05 सर्वं रक्षो नि बर्हय ॥
न bheeShA~M अद्रिवः |
1.133.06 शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे ।
1.133.06 अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर
सत्वभिः ॥
द्विषः ।
1.133.07 सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः ।
1.133.07 सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ॥
पूर्वपीतये ।
1.134.01 ऊर्ध्वा ते अनु सूनृता मनस् तिष्ठतु जानती ।
1.134.01 नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥
क्राणा अभिद्यवः ।
1.134.02 यद् ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
1.134.02 सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥
वोळ्हवे ।
1.134.03 प्र बोधया पुरंधिं जार आ ससतीम् इव ।
1.134.03 प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥
नव्येषु रश्मिषु ।
1.134.04 तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
1.134.04 अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥
भुर्वणि ।
1.134.05 त्वां त्सारी दसमानो भगम् ईट्टे तक्ववीये ।
1.134.05 त्वं विश्वस्माद् भुवनात् पासि धर्मणासुर्यात् पासि धर्मणा
||
अर्हसि ।
1.134.06 उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
1.134.06 विश्वा इत् ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम्
||
1.135.01 स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता
नियुत्वते शतिनीभिर् नियुत्वते ।
1.135.01 तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।
1.135.01 प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन् ॥
वसानो अर्षति ।
1.135.02 तवायम् भाग आयुषु सोमो देवेषु हूयते ।
1.135.02 वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ॥
वीतये ।
1.135.03 तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा ।
1.135.03 अध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ॥
वीतये ।
1.135.04 पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् ।
1.135.04 वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ॥
न वाजिनम् ।
1.135.05 तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या ।
1.135.05 इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ॥
अयंसत ।
1.135.06 एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः ।
1.135.06 युवायवो &ति रोमाण्य् अव्यया सोमासो अत्य् अव्यया ॥
गचतम् ।
1.135.07 इन्द्रश् च याथो अध्वरम् ॥
सन्तु जायवः ।
1.135.08 नाप दस्यन्ति धेनवः ॥
उक्षणः ।
1.135.09 dhanva~j चिद् ये अनाशवो जीराश् चिद् अगिरौकसः ।
1.135.09 सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ॥
स्वादिष्ठम् मृळयद्भ्याम् ।
1.136.01 ता सम्राजा घृतासुती yaj~je-yaj~ja उपस्तुता ।
1.136.01 अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद्
आधृषे ॥
भगस्य रश्मिभिः ।
1.136.02 द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च ।
1.136.02 अथा दधाते बृहद् उक्थ्यं वय उपस्तुत्यम् बृहद् वयः ॥
|
1.136.03 ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती ।
1.136.03 मित्रस् तयोर् वरुणो यातयज्जनो &र्यमा यातयज्जनः ॥
आभगः ।
1.136.04 तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
1.136.04 तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे ॥
मर्तम् अंहसः ।
1.136.05 तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् ।
1.136.05 उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति
व्रतम् ॥
मीळ्हुषे ।
1.136.06 इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् ।
1.136.06 ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥
1.136.07 ऊती देवानां वयम् इन्द्रवन्तो मंसीमहि स्वयशसो
मरुद्भिः ।
1.136.07 अग्निर् मित्रो वरुणः शर्म यंसन् तद् अश्याम मघवानो
वयं च ।
1.137.01 सुषुमा यातम् अद्रिभिर् गोश्रीता मत्सरा इमे सोमासो मत्सरा
इमे ।
1.137.01 आ राजाना दिविस्पृशास्मत्रा गन्तम् उप नः ।
1.137.01 इमे वाम् मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥
1.137.02 इम आ यातम् इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः
|
1.137.02 उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः ।
1.137.02 सुतो मित्राय वरुणाय पीतये चारुर् ऋताय पीतये ॥
1.137.03 तां वां धेनुं न वासरीम् अंशुं दुहन्त्य् अद्रिभिः सोमं
दुहन्त्य् अद्रिभिः ।
1.137.03 अस्मत्रा गन्तम् उप नो &rvA~jcA सोमपीतये ।
1.137.03 अयं वाम् मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥
अस्य न तन्दते ।
1.138.01 अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् ।
1.138.01 विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥
पीपरो मृधः ।
1.138.02 हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः ।
1.138.02 अस्माकम् A~ggooShAn द्युम्निनस् कृधि वाजेषु द्युम्निनस्
कृधि ॥
बुभुज्रिरे ।
1.138.03 ताम् अनु त्वा नवीयसीं नियुतं राय ईमहे ।
1.138.03 अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ॥
1.138.04 अस्या ऊ षु ण उप सातये भुवो &हेळमानो rarivA~M अजाश्व
श्रवस्यताम् अजाश्व ।
1.138.04 ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः ।
1.138.04 नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे
||
इन्द्रवायू वृणीमहे ।
1.139.01 यद् ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
1.139.01 अध प्र सू न उप यन्तु धीतयो devA~M अचा न धीतयः
||
स्वेन मन्युना ।
1.139.02 युवोर् इत्थाधि सद्मस्व् अपश्याम हिरण्ययम् ॥
1.139.02 धीभिश् चन मनसा स्वेभिर् अक्षभिः सोमस्य स्वेभिर्
अक्षभिः ॥
आयवः ।
1.139.03 युवोर् विश्वा अधि श्रियः पृक्षश् च विश्ववेदसा ।
1.139.03 प्रुषायन्ते वाम् पवयो हिरण्यये रथे दस्रा हिरण्यये ॥
दिविष्टिषु ।
1.139.04 अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
1.139.04 पथेव यन्ताव् अनुशासता रजो &~ज्जसा शासता रजः ॥
1.139.05 शचीभिर् नः शचीवसू दिवा नक्तं दशस्यतम् ।
1.139.05 मा वां रातिर् उप दसत् कदा चनास्मद् रातिः कदा चन ॥
उद्भिदः ।
1.139.06 ते त्वा मन्दन्तु दावने महे चित्राय राधसे ।
1.139.06 गीर्भिर् गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥
yaj~jiyebhyaH |
1.139.07 यद् ध त्याम् a~ggirobhyo धेनुं देवा अदत्तन ।
1.139.07 वि तां दुह्रे अर्यमा कर्तरी sacA~M एष तां वेद मे सचा
||
पुरोत जारिषुः ।
1.139.08 यद् वश् चित्रं युगे-युगे नव्यं घोषाद् अमर्त्यम् ।
1.139.08 अस्मासु तन् मरुतो यच् च दुष्टरं दिधृता यच् च
दुष्टरम् ॥
मे पूर्वे मनुर् विदुः ।
1.139.09 तेषां देवेष्व् आयतिर् अस्माकं तेषु नाभयः ।
1.139.09 तेषाम् पदेन मह्य् आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥
उक्षभिः ।
1.139.10 जगृभ्मा दूरआदिशं श्लोकम् अद्रेर् अध त्मना ।
1.139.10 अधारयद् अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥
1.139.11 ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ
|
1.139.11 अप्सुक्षितो महिनैकादश स्थ ते देवासो yaj~jam इमं
जुषध्वम् ॥
1.140.01 वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम्
अग्नये ।
1.140.01 वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं
तमोहनम् ॥
1.140.02 अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे
जग्धम् ई पुनः ।
1.140.02 अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अन्येन वनिनो मृष्ट
वारणः ॥
1.140.03 कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा
शिशुम् ।
1.140.03 प्राचाजिह्वं ध्वसयन्तं तृषुच्युतम् आ साच्यं कुपयं
वर्धनम् पितुः ॥
1.140.04 मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ
जुवः ।
1.140.04 असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः
||
1.140.05 आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि
वर्पः करिक्रतः ।
1.140.05 यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन्
स्तनयन्न् एति नानदत् ॥
1.140.06 भूषन् न यो &धि बभ्रूषु नम्नते वृषेव पत्नीर्
अभ्य् एति रोरुवत् ।
1.140.06 ओजायमानस् तन्वश् च शुम्भते भीमो न shRu~ggA
दविधाव दुर्गृभिः ॥
1.140.07 स संस्तिरो विष्टिरः सं गृभायति जानन्न् एव जानतीर्
नित्य आ शये ।
1.140.07 पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः
कृण्वते सचा ॥
1.140.08 तम् अग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास् तस्थुर्
मम्रुषीः प्रायवे पुनः ।
1.140.08 तासां जराम् pramu~jcann एति नानदद् असुम् परं janaya~j
जीवम् अस्तृतम् ॥
1.140.09 अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति
वि ज्रयः ।
1.140.09 वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर्
अह ॥
1.140.10 अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो
दमूनाः ।
1.140.10 अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः
||
1.140.11 इदम् अग्ने सुधितं दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः
प्रेयो अस्तु ते ।
1.140.11 यत् ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे
रत्नम् आ त्वम् ॥
1.140.12 रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीं रास्य्
अग्ने ।
1.140.12 अस्माकं veerA~M उत नो मघोनो जनांश् च या पारयाच् चर्म
या च ॥
1.140.13 अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च
स्वगूर्ताः ।
1.140.13 गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ॥
1.141.01 बळ् इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः
सहसो यतो जनि ।
1.141.01 यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त
सस्रुतः ॥
1.141.02 पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् A
सप्तशिवासु मातृषु ।
1.141.02 तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त
योषणः ॥
1.141.03 निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा
क्रन्त सूरयः ।
1.141.03 यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा
मथायति ॥
1.141.04 प्र यत् पितुः परमान् नीयते पर्य् आ पृक्षुधो वीरुधो
दंसु रोहति ।
1.141.04 उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद्
घृणा शुचिः ॥
1.141.05 Ad in mAtRRur आविशद् यास्व् आ शुचिर् अहिंस्यमान उर्विया वि
वावृधे ।
1.141.05 अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु
धावते ॥
1.141.06 आद् इद् धोतारं वृणते दिविष्टिषु भगम् इव पपृचानास
Ru~jjate |
1.141.06 देवान् यत् क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं
विश्वधा वेति धायसे ॥
1.141.07 वि यद् अस्थाद् यजतो वातचोदितो ह्वारो न वक्वा जरणा
अनाकृतः ।
1.141.07 तस्य पत्मन् दक्षुषः कृष्णजंहसः शुचिजन्मनो रज A
व्यध्वनः ॥
1.141.08 रथो न यातः शिक्वभिः कृतो द्याम् a~ggebhir अरुषेभिर्
ईयते ।
1.141.08 आद् अस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथाद्
ईषते वयः ॥
1.141.09 त्वया ह्य् अग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा
सुदानवः ।
1.141.09 यत् सीम् अनु क्रतुना विश्वथा विभुर् अरान् न नेमिः
परिभूर् अजायथाः ॥
1.141.10 त्वम् अग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिम्
इन्वसि ।
1.141.10 तं त्वा नु नव्यं सहसो युवन् वयम् भगं न कारे
महिरत्न धीमहि ॥
1.141.11 अस्मे रयिं न स्वर्थं दमूनसम् भगं दक्षं न
पपृचासि धर्णसिम् ।
1.141.11 rashmee~Mr इव यो यमति जन्मनी उभे देवानां शंसम् ऋत
A च सुक्रतुः ॥
1.141.12 उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्
चन्द्ररथः ।
1.141.12 स नो नेषन् नेषतमैर् अमूरो &ग्निर् वामं सुवितं वस्यो
अच ॥
1.141.13 अस्ताव्य् अग्निः शिमीवद्भिर् अर्कैः साम्राज्याय प्रतरं
दधानः ।
1.141.13 अमी च ये मघवानो वयं च मिहं न सूरो अति निष्
टतन्युः ॥
1.142.01 समिद्धो अग्न आ वह devA~M अद्य यतस्रुचे ।
1.142.01 तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥
1.142.02 घृतवन्तम् उप मासि मधुमन्तं तनूनपात् ।
1.142.02 yaj~jaM विप्रस्य मावतः शशमानस्य दाशुषः ॥
1.142.03 शुचिः पावको अद्भुतो मध्वा yaj~jam मिमिक्षति ।
1.142.03 नराशंसः त्रिर् आ दिवो देवो देवेषु yaj~jiyaH ॥
1.142.04 ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् ।
1.142.04 इयं हि त्वा मतिर् ममाचा सुजिह्व वच्यते ॥
1.142.05 स्तृणानासो यतस्रुचो बर्हिर् yaj~je स्वध्वरे ।
1.142.05 vRu~jje देवव्यचस्तमम् इन्द्राय शर्म सप्रथः ॥
1.142.06 वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः ।
1.142.06 पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः ॥
1.142.07 आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
1.142.07 यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत् ॥
1.142.08 मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
1.142.08 yaj~jaM नो यक्षताम् इमं सिध्रम् अद्य दिविस्पृशम् ॥
1.142.09 शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती ।
1.142.09 इळा सरस्वती मही बर्हिः सीदन्तु yaj~jiyAH ॥
1.142.10 तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना ।
1.142.10 त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥
1.142.11 अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते ।
1.142.11 अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः ॥
1.142.12 पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
1.142.12 स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन ॥
1.142.13 स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये ।
1.142.13 इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥
1.143.01 प्र तव्यसीं नव्यसीं धीतिम् अग्नये वाचो मतिं सहसः
सूनवे भरे ।
1.143.01 अपां नपाद् यो वसुभिः सह प्रियो होता पृथिव्यां न्य्
असीदद् ऋत्वियः ॥
1.143.02 स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने
|
1.143.02 अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी
अरोचयत् ॥
1.143.03 अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य
सुद्युतः ।
1.143.03 भात्वक्षसो अत्य् अक्तुर् न सिन्धवो &ग्ने रेजन्ते अससन्तो
अजराः ॥
1.143.04 यम् एरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य
मज्मना ।
1.143.04 अग्निं तं गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न
राजति ॥
1.143.05 न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या
यथाशनिः ।
1.143.05 agnir jambhais tigitair atti bharvati yodho na shatroon sa
वना न्य् Ru~jjate ||
1.143.06 कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः
कामम् आवरत् ।
1.143.06 चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया
धिया गृणे ॥
1.143.07 घृतप्रतीकं व ऋतस्य धूर्षदम् अग्निम् मित्रं न
समिधान Ru~jjate |
1.143.07 इन्धानो अक्रो विदथेषु दीद्यच् चुक्रवर्णाम् उद् उ नो
यंसते धियम् ॥
1.143.08 अप्रयुचन्न् अप्रयुचद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि
शग्मैः ।
1.143.08 अदब्धेभिर् अदृपितेभिर् इष्टे &निमिषद्भिः परि पाहि नो
जाः ॥
1.144.01 एति प्र होता व्रतम् अस्य माययोर्ध्वां दधानः
शुचिपेशसं धियम् ।
1.144.01 अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं
ह निंसते ॥
1.144.02 अभीम् ऋतस्य दोहना अनूषत योनौ देवस्य सदने
परीवृताः ।
1.144.02 अपाम् उपस्थे विभृतो यद् आवसद् अध स्वधा अधयद् याभिर्
ईयते ॥
1.144.03 युयूषतः सवयसा तद् इद् वपुः समानम् अर्थं
वितरित्रता मिथः ।
1.144.03 आद् ईम् भगो न हव्यः सम् अस्मद् आ वोळ्हुर् न रश्मीन् सम्
अयंस्त सारथिः ॥
1.144.04 यम् ईं द्वा सवयसा सपर्यतः समाने योना मिथुना
समोकसा ।
1.144.04 दिवा न नक्तम् पलितो युवाजनि पुरू चरन्न् अजरो मानुषा
युगा ॥
1.144.05 तम् ईं हिन्वन्ति धीतयो दश व्रिशो देवम् मर्तास ऊतये
हवामहे ।
1.144.05 धनोर् अधि प्रवत आ स ऋण्वत्य् अभिव्रजद्भिर् वयुना
नवाधित ॥
1.144.06 त्वं ह्य् अग्ने दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इव
त्मना ।
1.144.06 एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिर्
आशाते ॥
1.144.07 अग्ने जुषस्व प्रति हर्य तद् वचो मन्द्र स्वधाव ऋतजात
सुक्रतो ।
1.144.07 यो विश्वतः pratya~g~g असि दर्शतो रण्वः संदृष्टौ
pitumA~M इव क्षयः ||
1.145.01 तम् पृचता स जगामा स वेद स cikitvA~M ईयते सा न्व्
ईयते ।
1.145.01 तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य
शवसः शुष्मिणस् पतिः ॥
1.145.02 तम् इत् पृचन्ति न सिमो वि पृचति स्वेनेव धीरो मनसा
यद् अग्रभीत् ।
1.145.02 न मृष्यते प्रथमं नापरं वचो &स्य क्रत्वा सचते
अप्रदृपितः ॥
1.145.03 तम् इद् गचन्ति जुह्वस् तम् अर्वतीर् विश्वान्य् एकः शृणवद्
वचांसि मे ।
1.145.03 पुरुप्रैषस् ततुरिर् yaj~jasAdhano &चिद्रोतिः शिशुर्
आदत्त सं रभः ॥
1.145.04 उपस्थायं चरति यत् समारत सद्यो जातस् तत्सार
युज्येभिः ।
1.145.04 अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईं गचन्त्य्
उशतीर् अपिष्ठितम् ॥
1.145.05 स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्यां नि धायि ।
1.145.05 व्य् अब्रवीद् वयुना मर्त्येभ्यो &ग्निर् vidvA~M ऋतचिद् धि
सत्यः ॥
1.146.01 त्रिमूर्धानं सप्तरश्मिं गृणीषे &नूनम् अग्निम् पित्रोर्
उपस्थे ।
1.146.01 निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो
रोचनापप्रिवांसम् ॥
1.146.02 उक्षा mahA~M अभि ववक्ष एने अजरस् तस्थाव् इतऊतिर्
ऋष्वः ।
1.146.02 उर्व्याः पदो नि दधाति सानौ रिहन्त्य् ऊधो अरुषासो अस्य ॥
1.146.03 समानं वत्सम् अभि संचरन्ती विष्वग् धेनू वि चरतः
सुमेके ।
1.146.03 anapavRujyA~M अध्वनो मिमाने विश्वान् ketA~M अधि महो
दधाने ॥
1.146.04 धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा
अजुर्यम् ।
1.146.04 सिषासन्तः पर्य् अपश्यन्त सिन्धुम् आविर् एभ्यो अभवत्
सूर्यो nRRun ॥
1.146.05 दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय
जीवसे ।
1.146.05 पुरुत्रा यद् अभवत् सूर् अहइभ्यो गर्भेभ्यो मघवा
विश्वदर्शतः ॥
1.147.01 कथा ते अग्ने शुचयन्त आयोर् ददाशुर् वाजेभिर् आशुषाणाः
|
1.147.01 उभे यत् तोके तनये दधाना ऋतस्य सामन् रणयन्त देवाः
||
1.147.02 बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य
स्वधावः ।
1.147.02 पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तन्वं वन्दे अग्ने
||
1.147.03 ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद्
अरक्षन् ।
1.147.03 ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह
देभुः ॥
1.147.04 यो नो अग्ने ararivA~M अघायुर् अरातीवा मर्चयति द्वयेन ।
1.147.04 मन्त्रो गुरुः पुनर् अस्तु सो अस्मा अनु मृक्षीष्ट तन्वं
दुरुक्तैः ॥
1.147.05 उत वा यः सहस्य प्रविद्वान् मर्तो मर्तम् मर्चयति द्वयेन
|
1.147.05 अतः पाहि स्तवमान स्तुवन्तम् अग्ने माकिर् नो दुरिताय
धायीः ॥
1.148.01 मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं
विश्वदेव्यम् ।
1.148.01 नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे
विभावम् ॥
1.148.02 ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य
चाकन् ।
1.148.02 जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ॥
1.148.03 नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे
yaj~jiyAsaH |
1.148.03 प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो
रारहाणाः ॥
1.148.04 पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा ।
1.148.04 आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु
द्यून् ॥
1.148.05 न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा
रेषयन्ति ।
1.148.05 अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो
अरक्षन् ॥
1.149.01 महः स राय एषते पतिर् दन्न् इन इनस्य वसुनः पद आ ।
1.149.01 upa dhrajantam adrayo vidhann it ||
1.149.02 स यो वृषा नरां न रोदस्योः श्रवोभिर् अस्ति
जीवपीतसर्गः ।
1.149.02 प्र यः सस्राणः शिश्रीत योनौ ॥
1.149.03 आ यः पुरं नार्मिणीम् अदीदेद् अत्यः कविर् नभन्यो नार्वा ।
1.149.03 सूरो न rurukvA~j चतात्मा ॥
1.149.04 अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो
अस्थात् ।
1.149.04 होता यजिष्ठो अपां सधस्थे ॥
1.149.05 अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
1.149.05 मर्तो यो अस्मै सुतुको ददाश ॥
1.150.01 पुरु त्वा दाश्वान् वोचे &रिर् अग्ने तव स्विद् आ ।
1.150.01 तोदस्येव शरण आ महस्य ॥
1.150.02 व्य् अनिनस्य धनिनः प्रहोषे चिद् अररुषः ।
1.150.02 कदा चन प्रजिगतो अदेवयोः ॥
1.150.03 स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि ।
1.150.03 प्र-प्रेत् ते अग्ने वनुषः स्याम ॥
1.151.01 मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु
जीजनन् ।
1.151.01 अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम्
अवः ॥
1.151.02 यद् ध त्यद् वाम् पुरुमीळ्हस्य सोमिनः प्र मित्रासो न
दधिरे स्वाभुवः ।
1.151.02 अध क्रतुं विदतं गातुम् अर्चत उत श्रुतं वृषणा
पस्त्यावतः ॥
1.151.03 आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा
दक्षसे महे ।
1.151.03 यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या
वीथो अध्वरम् ॥
1.151.04 प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् A
घोषथो बृहत् ।
1.151.04 युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप
yu~jjAthe अपः ||
1.151.05 मही अत्र महिना वारम् ऋण्वथो &रेणवस् तुज आ सद्मन्
धेनवः ।
1.151.05 स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर्
इव ॥
1.151.06 आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम्
अर्चथः ।
1.151.06 अव त्मना सृजतम् पिन्वतं धियो युवं विप्रस्य मन्मनाम्
इरज्यथः ॥
1.151.07 यो वां yaj~jaiH शशमानो ह दाशति कविर् होता यजति
मन्मसाधनः ।
1.151.07 उपाह तं गचथो वीथो अध्वरम् अचा गिरः सुमतिं
गन्तम् अस्मयू ॥
1.151.08 युवां yaj~jaiH प्रथमा गोभिर् a~jjata ऋतावाना मनसो न
प्रयुक्तिषु ।
1.151.08 भरन्ति वाम् मन्मना संयता गिरो &दृप्यता मनसा रेवद्
आशाथे ॥
1.151.09 रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति
माहिनम् ।
1.151.09 न वां द्यावो &हभिर् नोत सिन्धवो न देवत्वम् पणयो
नानशुर् मघम् ॥
1.152.01 युवं वस्त्राणि पीवसा वसाथे युवोर् अचिद्रा मन्तवो ह
सर्गाः ।
1.152.01 अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥
1.152.02 एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त
ऋघावान् ।
1.152.02 त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा
अजूर्यन् ॥
1.152.03 अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा
चिकेत ।
1.152.03 गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि
तारीत् ॥
1.152.04 प्रयन्तम् इत् परि जारं कनीनाम् पश्यामसि
नोपनिपद्यमानम् ।
1.152.04 अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम
||
1.152.05 अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद्
ऊर्ध्वसानुः ।
1.152.05 अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे
गृणन्तः ॥
1.152.06 आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न्
ऊधन् ।
1.152.06 पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत्
||
1.152.07 आ वाम् मित्रावरुणा हव्यजुष्टिं नमसा देवाव् अवसा ववृत्याम्
|
1.152.07 अस्माकम् ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या
सुपारा ॥
1.153.01 यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः ।
1.153.01 घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न
धीतिभिर् भरन्ति ॥
1.153.02 प्रस्तुतिर् वां धाम न प्रयुक्तिर् अयामि मित्रावरुणा
सुवृक्तिः ।
1.153.02 अनक्ति यद् वां विदथेषु होता सुम्नं वां सूरिर् वृषणाव्
इयक्षन् ॥
1.153.03 पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे ।
1.153.03 हिनोति यद् वां विदथे सपर्यन् स रातहव्यो मानुषो न
होता ॥
1.153.04 उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त
देवीः ।
1.153.04 उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस
उस्रियायाः ॥
1.154.01 विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे
रजांसि ।
1.154.01 यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः
||
1.154.02 प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो
गिरिष्ठाः ।
1.154.02 यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि
विश्वा ॥
1.154.03 प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय
वृष्णे ।
1.154.03 य इदं दीर्घम् प्रयतं सधस्थम् एको विममे त्रिभिर् इत्
पदेभिः ॥
1.154.04 यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया
मदन्ति ।
1.154.04 य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि
विश्वा ॥
1.154.05 तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो
मदन्ति ।
1.154.05 उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व
उत्सः ॥
1.154.06 ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो bhoorishRu~ggA
अयासः ।
1.154.06 अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति
भूरि ॥
1.155.01 प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे
चार्चत ।
1.155.01 या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव
साधुना ॥
1.155.02 त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम्
उरुष्यति ।
1.155.02 या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम्
उरुष्यथः ॥
1.155.03 ता ईं वर्धन्ति मह्य् अस्य पौंस्यं नि मातरा नयति रेतसे
भुजे ।
1.155.03 दधाति पुत्रो &वरम् परम् पितुर् नाम तृतीयम् अधि रोचने
दिवः ॥
1.155.04 तत्-तद् इद् अस्य पौंस्यं गृणीमसीनस्य त्रातुर् अवृकस्य
मीळ्हुषः ।
1.155.04 यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय
जीवसे ॥
1.155.05 द्वे इद् अस्य क्रमणे स्वर्दृशो &भिख्याय मर्त्यो भुरण्यति
|
1.155.05 तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः
पतत्रिणः ॥
1.155.06 चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं
vyatee~Mr अवीविपत् |
1.155.06 बृहच्चरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य्
आहवम् ॥
1.156.01 भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया u
सप्रथाः ।
1.156.01 अधा ते विष्णो विदुषा चिद् अर्ध्य स्तोमो yaj~jash च राध्यो
हविष्मता ॥
1.156.02 यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे
ददाशति ।
1.156.02 यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं
cid abhy asat ||
1.156.03 तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा
पिपर्तन ।
1.156.03 आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम्
भजामहे ॥
1.156.04 तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य
वेधसः ।
1.156.04 दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः
sakhivA~M अपोर्णुते ॥
1.156.05 आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते
सुकृत्तरः ।
1.156.05 वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम्
आभजत् ॥
1.157.01 अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उषाश् चन्द्रा मह्य् आवो
अर्चिषा ।
1.157.01 आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता
जगत् पृथक् ॥
1.157.02 यद् yu~jjAthe वृषणम् अश्विना रथं घृतेन नो मधुना
क्षत्रम् उक्षतम् ।
1.157.02 अस्माकम् ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता
भजेमहि ॥
1.157.03 arvA~g त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु
सुष्टुतः ।
1.157.03 त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्
द्विपदे चतुष्पदे ॥
1.157.04 आ न ऊर्जं वहतम् अश्विना युवम् मधुमत्या नः कशया
मिमिक्षतम् ।
1.157.04 प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो
भवतं सचाभुवा ॥
1.157.05 युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु
भुवनेष्व् अन्तः ।
1.157.05 युवम् अग्निं च वृषणाव् अपश् च vanaspatee~Mr अश्विनाव्
ऐरयेथाम् ॥
1.157.06 युवं ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या
राथ्येभिः ।
1.157.06 अथो ह क्षत्रम् अधि धत्थ उग्रा यो वां हविष्मान् मनसा
ददाश ॥
1.158.01 वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव्
अभिष्टौ ।
1.158.01 दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर्
ऊती ॥
1.158.02 को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा
पदे गोः ।
1.158.02 जिगृतम् अस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा
चरन्ता ॥
1.158.03 युक्तो ह यद् वां तउग्र्याय पेरुर् वि मध्ये अर्णसो धायि
पज्रः ।
1.158.03 उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर्
एवैः ॥
1.158.04 उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि
दुग्धाम् ।
1.158.04 मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि
खादति क्षाम् ॥
1.158.05 न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम्
अवाधुः ।
1.158.05 शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि
ग्ध ॥
1.158.06 दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे ।
1.158.06 अपाम् अर्थं यतीनाम् ब्रह्मा भवति सारथिः ॥
1.159.01 प्र द्यावा yaj~jaiH पृथिवी ऋतावृधा मही स्तुषे
विदथेषु प्रचेतसा ।
1.159.01 देवेभिर् ये देवपुत्रे सुदंससेत्था धिया वार्याणि
प्रभूषतः ॥
1.159.02 उत मन्ये पितुर् अद्रुहो मनो मातुर् महि स्वतवस् तद्
धवीमभिः ।
1.159.02 सुरेतसा पितरा भूम चक्रतुर् उरु प्रजाया अमृतं
वरीमभिः ॥
1.159.03 ते सूनवः स्वपसः सुदंससो मही jaj~jur मातरा
पूर्वचित्तये ।
1.159.03 स्थातुश् च सत्यं जगतश् च धर्मणि पुत्रस्य पाथः
पदम् अद्वयाविनः ॥
1.159.04 ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा
|
1.159.04 नव्यं-नव्यं तन्तुम् आ तन्वते दिवि समुद्रे अन्तः कवयः
सुदीतयः ॥
1.159.05 तद् राधो अद्य सवितुर् वरेण्यं वयं देवस्य प्रसवे
मनामहे ।
1.159.05 अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं
शतग्विनम् ॥
1.160.01 ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो
धारयत्कवी ।
1.160.01 सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा
सूर्यः शुचिः ॥
1.160.02 उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि
रक्षतः ।
1.160.02 सुधृष्टमे वपुष्ये न रोदसी पिता यत् सीम् अभि रूपैर्
अवासयत् ॥
1.160.03 स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि
मायया ।
1.160.03 धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रम्
पयो अस्य दुक्षत ॥
1.160.04 अयं देवानाम् अपसाम् अपस्तमो यो जजान रोदसी
विश्वशम्भुवा ।
1.160.04 वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः सम्
आनृचे ॥
1.160.05 ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी
धासथो बृहत् ।
1.160.05 येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम्
इन्वतम् ॥
1.161.01 किम् उ श्रेष्ठः किं यविष्ठो न आजगन् किम् ईयते दूत्यं
कद् यद् ऊचिम ।
1.161.01 न निन्दिम चमसं यो महाकुलो &ग्ने भ्रातर् द्रुण इद्
भूतिम् ऊदिम ॥
1.161.02 एकं चमसं चतुरः कृणोतन तद् वो देवा अब्रुवन् तद् व
आगमम् ।
1.161.02 सौधन्वना यद्य् एवा करिष्यथ साकं देवैर् yaj~jiyAso
भविष्यथ ॥
1.161.03 अग्निं दूतम् प्रति यद् अब्रवीतनाश्वः कर्त्वो रथ उतेह
कर्त्वः ।
1.161.03 धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातर् अनु वः
कृत्व्य् एमसि ॥
1.161.04 चकृवांस ऋभवस् तद् अपृचत क्वेद् अभूद् यः स्य दूतो
न आजगन् ।
1.161.04 यदावाख्यच् camasA~j चतुरः कृतान् आद् इत् त्वष्टा ग्नास्व्
अन्तर् न्य् आनजे ॥
1.161.05 hanAmainA~M इति त्वष्टा यद् अब्रवीच् चमसं ये देवपानम्
अनिन्दिषुः ।
1.161.05 अन्या नामानि कृण्वते सुते sacA~M अन्यैर् एनान् कन्या नामभि
स्परत् ॥
1.161.06 इन्द्रो हरी युयुजे अश्विना रथम् बृहस्पतिर् विश्वरूपाम्
उपाजत ।
1.161.06 ऋभुर् विभ्वा वाजो devA~M अगचत स्वपसो yaj~jiyam भागम्
ऐतन ॥
1.161.07 निश् चर्मणो गाम् अरिणीत धीतिभिर् या जरन्ता युवशा
ताकृणोतन ।
1.161.07 सौधन्वना अश्वाद् अश्वम् अतक्षत युक्त्वा रथम् उप
devA~M अयातन ||
1.161.08 इदम् उदकम् पिबतेत्य् अब्रवीतनेदं वा घा पिबता
mu~jjanejanam |
1.161.08 सौधन्वना यदि तन् नेव हर्यथ तृतीये घा सवने
मादयाध्वै ॥
1.161.09 आपो भूयिष्ठा इत्य् एको अब्रवीद् अग्निर् भूयिष्ठ इत्य् अन्यो
अब्रवीत् ।
1.161.09 वधर्यन्तीम् बहुभ्यः प्रैको अब्रवीद् ऋता वदन्तश्
camasA~M अपिंशत ||
1.161.10 श्रोणाम् एक उदकं गाम् अवाजति मांसम् एकः पिंशति
सूनयाभृतम् ।
1.161.10 आ निम्रुचः शकृद् एको अपाभरत् किं स्वित् पुत्रेभ्यः पितरा
उपावतुः ॥
1.161.11 उद्वत्स्व् अस्मा अकृणोतना तृणं निवत्स्व् अपः स्वपस्यया
नरः ।
1.161.11 अगोह्यस्य यद् असस्तना गृहे तद् अद्येदम् ऋभवो नानु
गचथ ॥
1.161.12 सम्मील्य यद् भुवना पर्यसर्पत क्व स्वित् तात्या पितरा व
आसतुः ।
1.161.12 अशपत यः करस्नं व आददे यः प्राब्रवीत् प्रो तस्मा
अब्रवीतन ॥
1.161.13 सुषुप्वांस ऋभवस् तद् अपृचतागोह्य क इदं नो
अबूबुधत् ।
1.161.13 श्वानम् बस्तो बोधयितारम् अब्रवीत् संवत्सर इदम् अद्या व्य्
अख्यत ॥
1.161.14 दिवा यान्ति मरुतो भूम्याग्निर् अयं वातो अन्तरिक्षेण याति ।
1.161.14 अद्भिर् याति वरुणः समुद्रैर् yuShmA~M इचन्तः शवसो
नपातः ॥
1.162.01 मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि
ख्यन् ।
1.162.01 यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि
||
1.162.02 यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो
नयन्ति ।
1.162.02 suprA~g अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति
पाथः ॥
1.162.03 एष चागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते
विश्वदेव्यः ।
1.162.03 अभिप्रियं यत् पुरोळाशम् अर्वता त्वष्टेद् एनं
सौश्रवसाय जिन्वति ॥
1.162.04 यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं
नयन्ति ।
1.162.04 अत्रा पूष्णः प्रथमो भाग एति yaj~jaM देवेभ्यः
प्रतिवेदयन्न् अजः ॥
1.162.05 होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शंस्ता
सुविप्रः ।
1.162.05 तेन yaj~jena स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम्
||
1.162.06 यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय
तक्षति ।
1.162.06 ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न
इन्वतु ॥
1.162.07 उप प्रागात् सुमन् मे &धायि मन्म देवानाम् आशा उप
वीतपृष्ठः ।
1.162.07 अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा
सुबन्धुम् ॥
1.162.08 यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना
रज्जुर् अस्य ।
1.162.08 यद् वा घास्य प्रभृतम् आस्ये तृणं सर्वा ता ते अपि
देवेष्व् अस्तु ॥
1.162.09 यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ
रिप्तम् अस्ति ।
1.162.09 यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व्
अस्तु ॥
1.162.10 यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति
|
1.162.10 सुकृता तच् चमितारः कृण्वन्तूत मेधं शृतपाकम्
पचन्तु ॥
1.162.11 यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं
निहतस्यावधावति ।
1.162.11 मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद्
उशद्भ्यो रातम् अस्तु ॥
1.162.12 ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर्
हरेति ।
1.162.12 ये चार्वतो मांसभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न
इन्वतु ॥
1.162.13 यन् नीक्षणम् mA~MspacanyA उखाया या पात्राणि यूष्ण
आसेचनानि ।
1.162.13 ऊष्मण्यापिधाना चरूणाम् a~gkAH सूनाः परि भूषन्त्य्
अश्वम् ॥
1.162.14 निक्रमणं निषदनं विवर्तनं यच् च पळ्बीशम् अर्वतः
|
1.162.14 यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व्
अस्तु ॥
1.162.15 मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि
विक्त जघ्रिः ।
1.162.15 इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति
गृभ्णन्त्य् अश्वम् ॥
1.162.16 यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै
|
1.162.16 संदानम् अर्वन्तम् पळ्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥
1.162.17 यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा
तुतोद ।
1.162.17 स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा
सूदयामि ॥
1.162.18 चतुस्त्रिंशद् वाजिनो देवबन्धोर् va~gkreer अश्वस्य
स्वधितिः सम् एति ।
1.162.18 अचिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि
शस्त ॥
1.162.19 एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ
ऋतुः ।
1.162.19 या ते गात्राणाम् ऋतुथा कृणोमि tA-tA piNLAnAm pra juhomy
अग्नौ ॥
1.162.20 मा त्वा तपत् प्रिय आत्मापियन्तम् मा स्वधितिस् तन्व A
तिष्ठिपत् ते ।
1.162.20 मा ते गृध्नुर् अविशस्तातिहाय चिद्रा गात्राण्य् असिना मिथू
कः ॥
1.162.21 न वा उ एतन् म्रियसे न रिष्यसि devA~M इद् एषि पथिभिः
सुगेभिः ।
1.162.21 हरी ते yu~jjA पृषती अभूताम् उपास्थाद् वाजी धुरि
रासभस्य ॥
1.162.22 सुगव्यं नो वाजी स्वश्व्यम् पुंसः putrA~M उत विश्वापुषं
रयिम् ।
1.162.22 अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां
हविष्मान् ॥
1.163.01 यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा
पुरीषात् ।
1.163.01 श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते
अर्वन् ॥
1.163.02 यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य्
अतिष्ठत् ।
1.163.02 गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर्
अतष्ट ॥
1.163.03 asi yamo asy Adityo arvann asi trito guhyena vratena |
1.163.03 असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि
||
1.163.04 त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः
समुद्रे ।
1.163.04 उतेव मे वरुणश् चन्त्स्य् अर्वन् यत्रा त आहुः परमं
जनित्रम् ॥
1.163.05 इमा ते वाजिन्न् अवमार्जनानीमा शफानां सनितुर् निधाना ।
1.163.05 अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति
गोपाः ॥
1.163.06 आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतंगम् ।
1.163.06 शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम्
पतत्रि ॥
1.163.07 अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे
गोः ।
1.163.07 यदा ते मर्तो अनु भोगम् आनळ् आद् इद् ग्रसिष्ठ ओषधीर्
अजीगः ॥
1.163.08 अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो &नु भगः कनीनाम्
|
1.163.08 अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते
||
1.163.09 hiraNyashRu~ggo &यो अस्य पादा मनोजवा अवर इन्द्र आसीत् ।
1.163.09 देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो
अध्यतिष्ठत् ॥
1.163.10 ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः
|
1.163.10 हंसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम्
अश्वाः ॥
1.163.11 तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव
ध्रजीमान् ।
1.163.11 तव shRu~ggANi विष्ठिता पुरुत्रारण्येषु जर्भुराणा
चरन्ति ॥
1.163.12 उप प्रागाच् चसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः
|
1.163.12 अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः
||
1.163.13 उप प्रागात् परमं यत् सधस्थम् arvA~M अचा पितरम्
मातरं च ।
1.163.13 अद्या devA~j जुष्टतमो हि गम्या अथा शास्ते दाशुषे
वार्याणि ॥
1.164.01 अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य्
अश्नः ।
1.164.01 तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं
सप्तपुत्रम् ॥
1.164.02 सप्त yu~jjanti रथम् एकचक्रम् एको अश्वो वहति सप्तनामा
|
1.164.02 त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि
तस्थुः ॥
1.164.03 इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य्
अश्वाः ।
1.164.03 सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त
नाम ॥
1.164.04 को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था
बिभर्ति ।
1.164.04 भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात्
प्रष्टुम् एतत् ॥
1.164.05 पाकः पृचामि मनसाविजानन् देवानाम् एना निहिता पदानि ।
1.164.05 वत्से बष्कये &धि सप्त तन्तून् वि तत्निरे कवय ओतवा u
||
1.164.06 acikitvA~j चिकितुषश् चिद् अत्र कवीन् पृचामि विद्मने न
विद्वान् ।
1.164.06 वि यस् तस्तम्भ षळ् इमा रजांस्य् अजस्य रूपे किम् अपि स्विद्
एकम् ॥
1.164.07 इह ब्रवीतु य ईम् a~gga वेदास्य वामस्य निहितम् पदं वेः
|
1.164.07 शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम्
पदापुः ॥
1.164.08 माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे
|
1.164.08 सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम्
ईयुः ॥
1.164.09 युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो
वृजनीष्व् अन्तः ।
1.164.09 अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु
योजनेषु ॥
1.164.10 तिस्रो mAtRRus त्रीन् pitRRun बिभ्रद् एक ऊर्ध्वस् तस्थौ
नेम् अव ग्लापयन्ति ।
1.164.10 मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम्
अविश्वमिन्वाम् ॥
1.164.11 द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम्
ऋतस्य ।
1.164.11 आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च
तस्थुः ॥
1.164.12 pa~jcapAdam पितरं द्वादशाकृतिं दिव आहुः परे अर्धे
पुरीषिणम् ।
1.164.12 अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुर्
अर्पितम् ॥
1.164.13 pa~jcAre चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि
विश्वा ।
1.164.13 तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते
सनाभिः ॥
1.164.14 सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता
वहन्ति ।
1.164.14 सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता
भुवनानि विश्वा ॥
1.164.15 साकंजानां सप्तथम् आहुर् एकजं षळ् इद् यमा ऋषयो
देवजा इति ।
1.164.15 तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि
रूपशः ॥
1.164.16 स्त्रियः सतीस् tA~M उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि
चेतद् अन्धः ।
1.164.16 कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष्
पितासत् ॥
1.164.17 अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद्
अस्थात् ।
1.164.17 सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि
यूथे अन्तः ॥
1.164.18 अवः परेण पितरं यो अस्यानुवेद पर एनावरेण ।
1.164.18 कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि
प्रजातम् ॥
1.164.19 ये arvA~jcas tA~M उ पराच आहुर् ये parA~jcas tA~M उ अर्वाच
आहुः ।
1.164.19 इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो
वहन्ति ॥
1.164.20 द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते
|
1.164.20 तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि
चाकशीति ॥
1.164.21 यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति
|
1.164.21 इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा
विवेश ॥
1.164.22 यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि
विश्वे ।
1.164.22 तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं
न वेद ॥
1.164.23 यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा
त्रैष्टुभं निरतक्षत ।
1.164.23 यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते
अमृतत्वम् आनशुः ॥
1.164.24 गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन
वाकम् ।
1.164.24 वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः
||
1.164.25 जगता सिन्धुं दिव्य् अस्तभायद् रथंतरे sooryam pary
अपश्यत् ।
1.164.25 गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे
महित्वा ॥
1.164.26 उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद्
एनाम् ।
1.164.26 श्रेष्ठं सवं सविता साविषन् नो &भीद्धो घर्मस् तद् u
षु प्र वोचम् ॥
1.164.27 hi~gkRuNvatee वसुपत्नी वसूनां वत्सम् इचन्ती मनसाभ्य्
आगात् ।
1.164.27 दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते
सौभगाय ॥
1.164.28 गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं hi~g~g अकृणोन्
मातवा उ ।
1.164.28 सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते
पयोभिः ॥
1.164.29 अयं स shi~gkte येन गौर् अभीवृता मिमाति मायुं
ध्वसनाव् अधि श्रिता ।
1.164.29 सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति
वव्रिम् औहत ॥
1.164.30 अनच् चये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम्
|
1.164.30 जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः
||
1.164.31 अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश्
चरन्तम् ।
1.164.31 स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व्
अन्तः ॥
1.164.32 य ईं चकार न सो अस्य वेद य ईं dadarsha hirug in nu
तस्मात् ।
1.164.32 स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश
||
1.164.33 द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी
महीयम् ।
1.164.33 उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम्
आधात् ॥
1.164.34 पृचामि त्वा परम् अन्तम् पृथिव्याः पृचामि यत्र
भुवनस्य नाभिः ।
1.164.34 पृचामि त्वा वृष्णो अश्वस्य रेतः पृचामि वाचः परमं
व्योम ॥
1.164.35 इयं वेदिः परो अन्तः पृथिव्या अयं yaj~jo भुवनस्य
नाभिः ।
1.164.35 अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं
व्योम ॥
1.164.36 सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा
विधर्मणि ।
1.164.36 ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि
भवन्ति विश्वतः ॥
1.164.37 न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि
|
1.164.37 यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः
||
1.164.38 apA~g prA~g एति स्वधया गृभीतो &मर्त्यो मर्त्येना सयोनिः
|
1.164.38 ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि
चिक्युर् अन्यम् ॥
1.164.39 ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः
|
1.164.39 यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे
सम् आसते ॥
1.164.40 सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः
स्याम ।
1.164.40 अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम्
आचरन्ती ॥
1.164.41 गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा
चतुष्पदी ।
1.164.41 अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे
व्योमन् ॥
1.164.42 तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्
चतस्रः ।
1.164.42 ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ॥
1.164.43 शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण
|
1.164.43 उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य्
आसन् ॥
1.164.44 त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक
एषाम् ।
1.164.44 विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे
न रूपम् ॥
1.164.45 चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये
मनीषिणः ।
1.164.45 गुहा त्रीणि निहिता ne~ggayanti तुरीयं वाचो मनुष्या
वदन्ति ॥
1.164.46 इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो
गरुत्मान् ।
1.164.46 एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम्
आहुः ॥
1.164.47 कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत्
पतन्ति ।
1.164.47 त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य्
उद्यते ॥
1.164.48 द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच्
चिकेत ।
1.164.48 तस्मिन् साकं त्रिशता न sha~gkavo &र्पिताः षष्टिर् न
चलाचलासः ॥
1.164.49 यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि
वार्याणि ।
1.164.49 यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे
कः ॥
1.164.50 yaj~jena yaj~jam अयजन्त देवास् तानि धर्माणि प्रथमान्य्
आसन् ।
1.164.50 ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति
देवाः ॥
1.164.51 समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः ।
1.164.51 भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥
1.164.52 दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम्
ओषधीनाम् ।
1.164.52 अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे
जोहवीमि ॥
1.165.01 कया शुभा सवयसः सनीळाः समान्या मरुतः सम्
मिमिक्षुः ।
1.165.01 कया मती कुत एतास एते &र्चन्ति शुष्मं वृषणो वसूया
||
1.165.02 कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त
|
1.165.02 shyenA~M इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम
||
1.165.03 कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था
|
1.165.03 सम् पृचसे समराणः शुभानैर् voces tan no harivo yat
ते अस्मे ॥
1.165.04 ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो
मे अद्रिः ।
1.165.04 आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच
||
1.165.05 अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्वः
शुम्भमानाः ।
1.165.05 महोभिर् etA~M उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो
बभूथ ॥
1.165.06 क्व स्या वो मरुतः स्वधासीद् यन् माम् एकं
समधत्ताहिहत्ये ।
1.165.06 अहं ह्य् ऊग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं
वधस्नैः ॥
1.165.07 भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ
पौंस्येभिः ।
1.165.07 भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्
वशाम ॥
1.165.08 वधीं वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो
बभूवान् ।
1.165.08 अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर
वज्रबाहुः ॥
1.165.09 अनुत्तम् आ ते मघवन् नकिर् नु न tvAvA~M अस्ति देवता
विदानः ।
1.165.09 न जायमानो नशते न जातो यानि करिष्या कृणुहि
प्रवृद्ध ॥
1.165.10 एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै
मनीषा ।
1.165.10 अहं ह्य् ऊग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश
एषाम् ॥
1.165.11 अमन्दन् मा मरुत स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म
चक्र ।
1.165.11 इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे
तनूभिः ॥
1.165.12 एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
1.165.12 संचक्ष्या मरुतश् चन्द्रवर्णा अचान्त मे चदयाथा च
नूनम् ॥
1.165.13 को न्व् अत्र मरुतो मामहे वः प्र यातन sakhee~Mr अचा
सखायः ।
1.165.13 मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम्
||
1.165.14 आ यद् दुवस्याद् दुवसे न कारुर् asmA~j चक्रे मान्यस्य मेधा
|
1.165.14 ओ षु वर्त्त मरुतो विप्रम् अचेमा ब्रह्माणि जरिता वो अर्चत्
||
1.165.15 एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
1.165.15 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्
||
1.166.01 तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वं
वृषभस्य केतवे ।
1.166.01 ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि
कर्तन ॥
1.166.02 नित्यं न सूनुम् मधु बिभ्रत उप क्रीळन्ति क्रीळा
विदथेषु घृष्वयः ।
1.166.02 नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो
हविष्कृतम् ॥
1.166.03 यस्मा ऊमासो अमृता अरासत रायस् पोषं च हविषा
ददाशुषे ।
1.166.03 उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजांसि पयसा
मयोभुवः ॥
1.166.04 आ ये रजांसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो
अध्रजन् ।
1.166.04 भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व्
ऋष्टिषु ॥
1.166.05 यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठं नर्या
अचुच्यवुः ।
1.166.05 vishvo vo ajman bhayate vanaspatee ratheeyanteeva pra
जिहीत ओषधिः ॥
1.166.06 यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम्
पिपर्तन ।
1.166.06 यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव
बर्हणा ॥
1.166.07 प्र स्कम्भदेष्णा अनवभ्रराधसो &लातृणासो विदथेषु
सुष्टुताः ।
1.166.07 अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि
पौंस्या ॥
1.166.08 शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता
मरुतो यम् आवत ।
1.166.08 जनं यम् उग्रास् तवसो विरप्शिनः पाथना शंसात्
तनयस्य पुष्टिषु ॥
1.166.09 विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव
तविषाण्य् आहिता ।
1.166.09 अंसेष्व् आ वः प्रपथेषु खादयो &क्षो वश् चक्रा समया
वि वावृते ॥
1.166.10 भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो
a~jjayaH |
1.166.10 अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु
श्रियो धिरे ॥
1.166.11 महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव
स्तृभिः ।
1.166.11 मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः
परिष्टुभः ॥
1.166.12 तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् aditer
इव व्रतम् ।
1.166.12 इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते
अराध्वम् ॥
1.166.13 तद् वो जामित्वम् मरुतः परे युगे पुरू यच् चंसम्
अमृतास आवत ।
1.166.13 अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् A
चिकित्रिरे ॥
1.166.14 येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा
तुरासः ।
1.166.14 आ यत् ततनन् वृजने जनास एभिर् yaj~jebhis तद्
अभीष्टिम् अश्याम् ॥
1.166.15 एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
1.166.15 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्
||
1.167.01 सहस्रं त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः
|
1.167.01 सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥
1.167.02 आ नो &वोभिर् मरुतो यान्त्व् अचा ज्येष्ठेभिर् वा बृहद्दिवैः
सुमायाः ।
1.167.02 अध यद् एषां नियुतः परमाः समुद्रस्य चिद् धनयन्त
पारे ॥
1.167.03 मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न
ऋष्टिः ।
1.167.03 गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं
वाक् ॥
1.167.04 परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
1.167.04 न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय
देवाः ॥
1.167.05 जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी
नृमणाः ।
1.167.05 आ सूर्येव विधतो रथं गात् त्वेषप्रतीका नभसो नेत्या
||
1.167.06 आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु
पज्राम् ।
1.167.06 अर्को यद् वो मरुतो हविष्मान् गायद् गाथं सुतसोमो दुवस्यन्
||
1.167.07 प्र तं विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति ।
1.167.07 सचा यद् ईं वृषमणा अहंयु स्थिरा चिज् जनीर् वहते
सुभागाः ॥
1.167.08 पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् ।
1.167.08 उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः
||
1.167.09 नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् चवसो अन्तम् आपुः
|
1.167.09 ते धृष्णुना शवसा शूशुवांसो &र्णो न द्वेषो धृषता
परि ष्ठुः ॥
1.167.10 वयम् अद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।
1.167.10 वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु
ष्यात् ॥
1.167.11 एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
1.167.11 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्
||
1.168.01 yaj~jA-yaj~jA वः समना तुतुर्वणिर् धियं-धियं वो देवया
u दधिध्वे ।
1.168.01 आ वो &र्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे
सुवृक्तिभिः ॥
1.168.02 वव्रासो न ये स्वजाः स्वतवस इषं स्वर् अभिजायन्त
धूतयः ।
1.168.02 सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥
1.168.03 सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो
नासते ।
1.168.03 ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च
कृतिश् च सं दधे ॥
1.168.04 अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत
त्मना ।
1.168.04 अरेणवस् तुविजाता अचुच्यवुर् दृळ्हानि चिन् मरुतो
भ्राजदृष्टयः ॥
1.168.05 को वो &न्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव
जिह्वया ।
1.168.05 धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥
1.168.06 क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न्
आयय ।
1.168.06 यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम्
अर्णवम् ॥
1.168.07 सातिर् न वो &मवती स्वर्वती त्वेषा विपाका मरुतः
पिपिष्वती ।
1.168.07 भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव
ja~jjatee ||
1.168.08 प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियां वाचम्
उदीरयन्ति ।
1.168.08 अव स्मयन्त विद्युतः पृथिव्यां यदी घृतम् मरुतः
प्रुष्णुवन्ति ॥
1.168.09 असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम्
अनीकम् ।
1.168.09 ते सप्सरासो &जनयन्ताभ्वम् आद् इत् स्वधाम् iShirAm pary
अपश्यन् ॥
1.168.10 एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
1.168.10 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्
||
1.169.01 महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो
वरूता ।
1.169.01 स नो वेधो मरुतां चिकित्वान् सुम्ना वनुष्व तव हि
प्रेष्ठा ॥
1.169.02 अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो
मर्त्यत्रा ।
1.169.02 मरुताम् पृत्सुतिर् हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ
||
1.169.03 अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति
|
1.169.03 अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति
प्रयांसि ॥
1.169.04 त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव
रातिम् ।
1.169.04 स्तुतश् च यास् ते चकनन्त वायो स्तनं न मध्वः
पीपयन्त वाजैः ॥
1.169.05 त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः ।
1.169.05 ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः
||
1.169.06 प्रति प्र याहीन्द्र मीळ्हुषो nRRun महः पार्थिवे सदने
यतस्व ।
1.169.06 अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि
तस्थुः ॥
1.169.07 प्रति घोराणाम् एतानाम् अयासाम् मरुतां शृण्व आयताम् उपब्दिः
|
1.169.07 ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानं न पतयन्त
सर्गैः ॥
1.169.08 त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो
गोअग्राः ।
1.169.08 स्तवानेभि स्तवसे देव देवैर् विद्यामेषं वृजनं
जीरदानुम् ॥
1.170.01 न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् ।
1.170.01 अन्यस्य चित्तम् अभि संचरेण्यम् उताधीतं वि नश्यति ॥
1.170.02 किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव ।
1.170.02 तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥
1.170.03 किं नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे ।
1.170.03 विद्मा हि ते यथा मनो &स्मभ्यम् इन् न दित्ससि ॥
1.170.04 अरं कृण्वन्तु वेदिं सम् अग्निम् इन्धताम् पुरः ।
1.170.04 तत्रामृतस्य चेतनं yaj~jaM ते तनवावहै ॥
1.170.05 त्वम् ईशिषे वसुपते वसूनां त्वम् मित्राणाम् मित्रपते
धेष्ठः ।
1.170.05 इन्द्र त्वम् मरुद्भिः सं वदस्वाध प्राशान ऋतुथा
हवींषि ॥
1.171.01 प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं तुराणाम्
|
1.171.01 रराणता मरुतो वेद्याभिर् नि हेळो धत्त वि मुचध्वम्
अश्वान् ॥
1.171.02 एष व स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि
देवाः ।
1.171.02 उपेम् आ यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्
वृधासः ॥
1.171.03 स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा
शम्भविष्ठः ।
1.171.03 ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा
||
1.171.04 अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः
|
1.171.04 युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता
नः ॥
1.171.05 येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा
शश्वतीनाम् ।
1.171.05 स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभि स्थविरः
सहोदाः ॥
1.171.06 त्वम् पाहीन्द्र सहीयसो nRRun भवा मरुद्भिर् अवयातहेळाः
|
1.171.06 सुप्रकेतेभिः सासहिर् दधानो विद्यामेषं वृजनं
जीरदानुम् ॥
1.172.01 चित्रो वो &स्तु यामश् चित्र ऊती सुदानवः ।
1.172.01 मरुतो अहिभानवः ॥
1.172.02 आरे सा वः सुदानवो मरुत Ru~jjatee शरुः ।
1.172.02 आरे अश्मा यम् अस्यथ ॥
1.172.03 तृणस्कन्दस्य नु विशः परि vRu~gkta सुदानवः ।
1.172.03 ऊर्ध्वान् नः कर्त जीवसे ॥
1.173.01 गायत् साम नभन्यं यथा वेर् अर्चाम तद् वावृधानं
स्वर्वत् ।
1.173.01 गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान्
||
1.173.02 अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज्
जुगुर्यात् ।
1.173.02 प्र मन्दयुर् मनां गूर्त होता भरते मर्यो मिथुना
यजत्रः ॥
1.173.03 नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः
पृथिव्याः ।
1.173.03 क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी
चरद् वाक् ॥
1.173.04 ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते ।
1.173.04 जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥
1.173.05 तम् उ ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो
रथेष्ठाः ।
1.173.05 प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो
विहन्ता ॥
1.173.06 प्र यद् इत्था महिना नृभ्यो अस्त्य् अरं रोदसी कक्ष्ये
नास्मै ।
1.173.06 सं विव्य इन्द्रो वृजनं न भूमा भर्ति svadhAvA~M
ओपशम् इव द्याम् ॥
1.173.07 समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम्
परितंसयध्यै ।
1.173.07 सजोषस इन्द्रम् मदे क्षोणीः सूरिं चिद् ये अनुमदन्ति
वाजैः ॥
1.173.08 एवा हि ते शं सवना समुद्र आपो यत् त आसु मदन्ति देवीः
|
1.173.08 विश्वा ते अनु जोष्या भूद् गौः सूरींश् चिद् यदि धिषा
वेषि जनान् ॥
1.173.09 असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः ।
1.173.09 असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान
उक्था ॥
1.173.10 विष्पर्धसो नरां न शंसैर् अस्माकासद् इन्द्रो वज्रहस्तः
|
1.173.10 मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति
yaj~jaiH ||
1.173.11 yaj~jo हि ष्मेन्द्रं कश् चिद् Rundha~j जुहुराणश् चिन् मनसा
परियन् ।
1.173.11 तीर्थे नाचा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य्
अध्वा ॥
1.173.12 मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न्
अवयाः ।
1.173.12 महश् चिद् यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते
गीः ॥
1.173.13 एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुं हरिवो विदो नः ।
1.173.13 आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं
जीरदानुम् ॥
1.174.01 त्वं राजेन्द्र ये च देवा रक्षा nRRun पाह्य् असुर त्वम् अस्मान्
|
1.174.01 त्वं सत्पतिर् मघवा नस् तरुत्रस् त्वं सत्यो वसवानः
सहोदाः ॥
1.174.02 दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म
शारदीर् दर्त् ।
1.174.02 ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः ॥
1.174.03 अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत
नूनम् ।
1.174.03 रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि
वस्तोः ॥
1.174.04 शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य
मह्ना ।
1.174.04 सृजद् अर्णांस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता
मृष्ट वाजान् ॥
1.174.05 वह कुत्सम् इन्द्र yasmi~j चाकन् स्यूमन्यू ऋज्रा
वातस्याश्वा ।
1.174.05 प्र सूरश् चक्रं वृहताद् अभीके &भि स्पृधो यासिषद्
वज्रबाहुः ॥
1.174.06 jaghanvA~M इन्द्र mitreroo~j चोदप्रवृद्धो हरिवो अदाशून्
|
1.174.06 प्र ये पश्यन्न् अर्यमणं सचायोस् त्वया शूर्ता वहमाना
अपत्यम् ॥
1.174.07 रपत् कविर् इन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
1.174.07 करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि
श्रेत् ॥
1.174.08 सना ता त इन्द्र नव्या आगुः सहो नभो &विरणाय पूर्वीः ।
1.174.08 भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः
||
1.174.09 त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न
स्रवन्तीः ।
1.174.09 प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं
स्वस्ति ॥
1.174.10 त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
1.174.10 स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं
जीरदानुम् ॥
1.175.01 मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
1.175.01 वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः ॥
1.175.02 आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
1.175.02 sahAvA~M इन्द्र सानसिः पृतनाषाळ् अमर्त्यः ॥
1.175.03 त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
1.175.03 सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ॥
1.175.04 मुषाय सूर्यं कवे चक्रम् ईशान ओजसा ।
1.175.04 वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥
1.175.05 शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
1.175.05 वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥
1.175.06 यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते
बभूथ ।
1.175.06 ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं
जीरदानुम् ॥
1.176.01 मत्सि नो वस्यैष्टय इन्द्रम् इन्दो वृषा विश ।
1.176.01 ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि ॥
1.176.02 तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् ।
1.176.02 अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ॥
1.176.03 यस्य विश्वानि हस्तयोः pa~jca क्षितीनां वसु ।
1.176.03 स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि ॥
1.176.04 असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
1.176.04 अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ॥
1.176.05 आवो यस्य द्विबर्हसो &र्केषु सानुषग् असत् ।
1.176.05 आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥
1.176.06 यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते
बभूथ ।
1.176.06 ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं
जीरदानुम् ॥
1.177.01 आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनाम् पुरुहूत
इन्द्रः ।
1.177.01 स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणा
याह्य् arvA~g ॥
1.177.02 ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो
अत्याः ।
1.177.02 tA~M आ तिष्ठ तेभिर् आ याह्य् arvA~g हवामहे त्वा सुत इन्द्र
सोमे ॥
1.177.03 आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता
मधूनि ।
1.177.03 युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि
प्रवतोप मद्रिक् ॥
1.177.04 अयं yaj~jo देवया अयम् मियेध इमा ब्रह्माण्य् अयम् इन्द्र
सोमः ।
1.177.04 स्तीर्णम् बर्हिर् आ तु शक्र प्र याहि पिबा निषद्य वि मुचा
हरी इह ॥
1.177.05 ओ सुष्टुत इन्द्र याह्य् arvA~g उप ब्रह्माणि मान्यस्य कारोः ।
1.177.05 विद्याम वस्तोर् अवसा गृणन्तो विद्यामेषं वृजनं
जीरदानुम् ॥
1.178.01 यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ
जरितृभ्य ऊती ।
1.178.01 मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप
आयोः ॥
1.178.02 न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ
|
1.178.02 आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या
वयश् च ॥
1.178.03 जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवं
नाधमानस्य कारोः ।
1.178.03 प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना
भूत् ॥
1.178.04 एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि
मित्रिणो भूत् ।
1.178.04 समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः
||
1.178.05 त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो
मन्यमानान् ।
1.178.05 त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं
जीरदानुम् ॥
1.179.01 पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो
जरयन्तीः ।
1.179.01 मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो
जगम्युः ॥
1.179.02 ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न्
ऋतानि ।
1.179.02 ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर्
जगम्युः ॥
1.179.03 न मृषा श्रान्तं यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य्
अश्नवाव ।
1.179.03 जयावेद् अत्र शतनीथम् आजिं यत् samya~jcA मिथुनाव् अभ्य्
अजाव ॥
1.179.04 नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित्
|
1.179.04 लोपामुद्रा वृषणं नी रिणाति धीरम् अधीरा धयति
श्वसन्तम् ॥
1.179.05 इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे ।
1.179.05 यत् सीम् आगश् चकृमा तत् सु मृळतु पुलुकामो हि मर्त्यः
||
1.179.06 अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम्
इचमानः ।
1.179.06 उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो
जगाम ॥
1.180.01 युवो रजांसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णांसि
दीयत् ।
1.180.01 हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः
sacethe ||
1.180.02 युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः
|
1.180.02 स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे
च ॥
1.180.03 युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यं
गोः ।
1.180.03 अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते
हविष्मान् ॥
1.180.04 युवं ह घर्मम् मधुमन्तम् अत्रये &पो न क्षोदो
&वृणीतम् एषे ।
1.180.04 तद् वां नराव् अश्विना पश्वैष्टी रथ्येव चक्रा प्रति
यन्ति मध्वः ॥
1.180.05 आ वां दानाय ववृतीय दस्रा गोर् ओहेण तउग्र्यो न जिव्रिः ।
1.180.05 अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो
यजत्रा ॥
1.180.06 नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः
पुरंधिम् ।
1.180.06 प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम्
||
1.180.07 वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर्
हितावान् ।
1.180.07 अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव्
अन्तिदेवम् ॥
1.180.08 युवां चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य
प्रस्रवणस्य सातौ ।
1.180.08 अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्
सहस्रैः ॥
1.180.09 प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो
न होता ।
1.180.09 धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम
||
1.180.10 तं वां रथं वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय
नव्यम् ।
1.180.10 अरिष्टनेमिम् परि द्याम् इयानं विद्यामेषं वृजनं
जीरदानुम् ॥
1.181.01 कद् उ प्रेष्टाव् इषां रयीणाम् अध्वर्यन्ता यद् उन्निनीथो
अपाम् ।
1.181.01 अयं वां yaj~jo अकृत प्रशस्तिं वसुधिती अवितारा
जनानाम् ॥
1.181.02 आ वाम् अश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
1.181.02 मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु
||
1.181.03 आ वां रथो &वनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय
गम्याः ।
1.181.03 वृष्ण स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या
यः ॥
1.181.04 इहेह जाता सम् अवावशीताम् अरेपसा तन्वा नामभिः स्वैः ।
1.181.04 जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः
पुत्र ऊहे ॥
1.181.05 प्र वां निचेरुः ककुहो vashA~M अनु pisha~ggaroopaH सदनानि
गम्याः ।
1.181.05 हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजांस्य् अश्विना वि
घोषैः ॥
1.181.06 प्र वां शरद्वान् वृषभो न निष्षाट् पूर्वीर् इषश्
चरति मध्व इष्णन् ।
1.181.06 एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न
आगुः ॥
1.181.07 असर्जि वां स्थविरा वेधसा गीर् बाळ्हे अश्विना त्रेधा
क्षरन्ती ।
1.181.07 उपस्तुताव् अवतं नाधमानं यामन्न् ayAma~j चृणुतं हवम्
मे ॥
1.181.08 उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते
nRRun |
1.181.08 वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो
दशस्यन् ॥
1.181.09 युवाम् पूषेवाश्विना पुरंधिर् अग्निम् उषां न जरते
हविष्मान् ।
1.181.09 हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं
जीरदानुम् ॥
1.182.01 अभूद् इदं वयुनम् ओ षु भूषता रथो वृषण्वान् मदता
मनीषिणः ।
1.182.01 धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते
शुचिव्रता ॥
1.182.02 इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या
रथीतमा ।
1.182.02 पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसम् उप
याथो अश्विना ॥
1.182.03 किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद्
अहविर् महीयते ।
1.182.03 अति क्रमिष्टं जुरतम् पणेर् असुं ज्योतिर् विप्राय कृणुतं
वचस्यवे ॥
1.182.04 जम्भयतम् अभितो रायतः शुनो हतम् मृधो vidathus tAny
अश्विना ।
1.182.04 वाचं-वाचं जरितू रत्निनीं कृतम् उभा शंसं
नासत्यावतम् मम ॥
1.182.05 युवम् एतं चक्रथुः सिन्धुषु प्लवम् आत्मन्वन्तम् पक्षिणं
तउग्र्याय कम् ।
1.182.05 येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः
क्षोदसो महः ॥
1.182.06 अवविद्धं तउग्र्यम् अप्स्व् अन्तर् अनारम्भणे तमसि
प्रविद्धम् ।
1.182.06 चतस्रो नावो जठलस्य जुष्टा उद् अश्विभ्याम् इषिताः
पारयन्ति ॥
1.182.07 कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यं तउग्र्यो
नाधितः पर्यषस्वजत् ।
1.182.07 पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः
श्रोमताय कम् ॥
1.182.08 तद् वां नरा नासत्याव् अनु ष्याद् यद् वाम् मानास उचथम्
अवोचन् ।
1.182.08 अस्माद् अद्य सदसः सोम्याद् आ विद्यामेषं वृजनं जीरदानुम्
||
1.183.01 तं yu~jjAthAm मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस्
त्रिचक्रः ।
1.183.01 येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर् न
पर्णैः ॥
1.183.02 सुवृद् रथो वर्तते यन्न् अभि क्षां यत् तिष्ठथः
क्रतुमन्तानु पृक्षे ।
1.183.02 वपुर् वपुष्या सचताम् इयं गीर् दिवो दुहित्रोषसा सचेथे
||
1.183.03 आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते
हविष्मान् ।
1.183.03 येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च
||
1.183.04 मा वां वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत
माति धक्तम् ।
1.183.04 अयं वाम् भागो निहित इयं गीर् दस्राव् इमे वां निधयो
मधूनाम् ॥
1.183.05 युवां गोतमः पुरुमीळ्हो अत्रिर् दस्रा हवते &वसे हविष्मान्
|
1.183.05 दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम्
||
1.183.06 अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव्
अधायि ।
1.183.06 एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं
जीरदानुम् ॥
1.184.01 ता वाम् अद्य ताव् अपरं हुवेमोचन्त्याम् उषसि वह्निर् उक्थैः
|
1.184.01 नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ॥
1.184.02 अस्मे ऊ षु वृषणा मादयेथाम् उत् paNee~Mr हतम् ऊर्म्या
मदन्ता ।
1.184.02 श्रुतम् मे अचोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च
कर्णैः ॥
1.184.03 श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः
|
1.184.03 वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य
भूरेः ॥
1.184.04 अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य
कारोः ।
1.184.04 अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति
||
1.184.05 एष वां स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति ।
1.184.05 यातं वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥
1.184.06 अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव्
अधायि ।
1.184.06 एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं
जीरदानुम् ॥
1.185.01 कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
1.185.01 विश्वं त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी
चक्रियेव ॥
1.185.02 भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी
दधाते ।
1.185.02 नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी
नो अभ्वात् ॥
1.185.03 अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् ।
1.185.03 तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो
अभ्वात् ॥
1.185.04 अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे ।
1.185.04 उभे देवानाम् उभयेभिर् अह्नां द्यावा रक्षतम् पृथिवी नो
अभ्वात् ॥
1.185.05 संगचमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे ।
1.185.05 अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतम् पृथिवी
नो अभ्वात् ॥
1.185.06 उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री
|
1.185.06 दधाते ये अमृतं सुप्रतीके द्यावा रक्षतम् पृथिवी नो
अभ्वात् ॥
1.185.07 उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा yaj~je
अस्मिन् ।
1.185.07 दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी
नो अभ्वात् ॥
1.185.08 देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज्
जास्पतिं वा ।
1.185.08 इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी
नो अभ्वात् ॥
1.185.09 उभा शंसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम्
|
1.185.09 भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥
1.185.10 ऋतं दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमं
सुमेधाः ।
1.185.10 पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम्
अवोभिः ॥
1.185.11 इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे
वाम् ।
1.185.11 भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं
जीरदानुम् ॥
1.186.01 आ न इळाभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु ।
1.186.01 अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे
मनीषा ॥
1.186.02 आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः
सजोषाः ।
1.186.02 भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरं न
शवः ॥
1.186.03 प्रेष्ठं वो अतिथिं गृणीषे &ग्निं शस्तिभिस् तुर्वणिः
सजोषाः ।
1.186.03 असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद्
अरिगूर्तः सूरिः ॥
1.186.04 उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
1.186.04 समाने अहन् विमिमानो अर्कं विषुरूपे पयसि सस्मिन्न् ऊधन्
||
1.186.05 उत नो &हिर् बुध्न्यो मयस् कः शिशुं न पिप्युषीव वेति
सिन्धुः ।
1.186.05 येन नपातम् अपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥
1.186.06 उत न ईं त्वष्टा गन्त्व् अचा स्मत् सूरिभिर् अभिपित्वे
सजोषाः ।
1.186.06 आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नरां न इह
गम्याः ॥
1.186.07 उत न ईम् मतयो &श्वयोगाः शिशुं न गावस् तरुणं
रिहन्ति ।
1.186.07 तम् ईं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त
||
1.186.08 उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः
सदन्तु ।
1.186.08 पृषदश्वासो &वनयो न रथा रिशादसो मित्रयुजो न
देवाः ॥
1.186.09 प्र नु यद् एषाम् महिना चिकित्रे प्र yu~jjate प्रयुजस् ते
सुवृक्ति ।
1.186.09 अध यद् एषां सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त
सेनाः ॥
1.186.10 प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणं स्वतवसो हि
सन्ति ।
1.186.10 अद्वेषो विष्णुर् वात ऋभुक्षा अचा सुम्नाय ववृतीय
देवान् ॥
1.186.11 इयं सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च
भूयाः ।
1.186.11 नि या देवेषु यतते वसूयुर् विद्यामेषं वृजनं
जीरदानुम् ॥
1.187.01 पितुं नु स्तोषम् महो धर्माणं तविषीम् ।
1.187.01 यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥
1.187.02 स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
1.187.02 अस्माकम् अविता भव ॥
1.187.03 उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः ।
1.187.03 मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः ॥
1.187.04 तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः ।
1.187.04 दिवि वाता इव श्रिताः ॥
1.187.05 तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो ।
1.187.05 प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥
1.187.06 त्वे पितो महानां देवानाम् मनो हितम् ।
1.187.06 अकारि चारु केतुना तवाहिम् अवसावधीत् ॥
1.187.07 यद् अदो पितो अजगन् विवस्व पर्वतानाम् ।
1.187.07 अत्रा चिन् नो मधो पितो &रम् भक्षाय गम्याः ॥
1.187.08 यद् अपाम् ओषधीनाम् परिंशम् आरिशामहे ।
1.187.08 वातापे पीव इद् भव ॥
1.187.09 यत् ते सोम गवाशिरो यवाशिरो भजामहे ।
1.187.09 वातापे पीव इद् भव ॥
1.187.10 करम्भ ओषधे भव पीवो वृक्क उदारथिः ।
1.187.10 वातापे पीव इद् भव ॥
1.187.11 तं त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम ।
1.187.11 देवेभ्यस् त्वा सधमादम् अस्मभ्यं त्वा सधमादम् ॥
1.188.01 समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
1.188.01 दूतो हव्या कविर् वह ॥
1.188.02 तनूनपाद् ऋतं यते मध्वा yaj~jaH सम् अज्यते ।
1.188.02 दधत् सहस्रिणीर् इषः ॥
1.188.03 आजुह्वानो न ईळ्यो devA~M आ वक्षि yaj~jiyAn ।
1.188.03 अग्ने सहस्रसा असि ॥
1.188.04 प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् ।
1.188.04 यत्रादित्या विराजथ ॥
1.188.05 विराट् सम्राळ् विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च
याः ।
1.188.05 दुरो घृतान्य् अक्षरन् ॥
1.188.06 सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।
1.188.06 उषासाव् एह सीदताम् ॥
1.188.07 प्रथमा हि सुवाचसा होतारा दैव्या कवी ।
1.188.07 yaj~jaM नो यक्षताम् इमम् ॥
1.188.08 भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
1.188.08 tA nash codayata shriye ||
1.188.09 त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे ।
1.188.09 तेषां न स्फातिम् आ यज ॥
1.188.10 उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।
1.188.10 अग्निर् हव्यानि सिष्वदत् ॥
1.188.11 पुरोगा अग्निर् देवानां गायत्रेण सम् अज्यते ।
1.188.11 स्वाहाकृतीषु रोचते ॥
1.189.01 अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्
|
1.189.01 युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम उक्तिं
विधेम ॥
1.189.02 अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा
|
1.189.02 पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय
शं योः ॥
1.189.03 अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त
कृष्टीः ।
1.189.03 पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर्
यजत्र ॥
1.189.04 पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन A
शुशुक्वान् ।
1.189.04 मा ते भयं जरितारं यविष्ठ नूनं विदन् मापरं
सहस्वः ॥
1.189.05 मा नो अग्ने &व सृजो अघायाविष्यवे रिपवे दुचुनायै ।
1.189.05 मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः
||
1.189.06 वि घ tvAvA~M ऋतजात यंसद् गृणानो अग्ने तन्वे वरूथम्
|
1.189.06 विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव
विष्पट् ॥
1.189.07 त्वं tA~M अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो
यजत्र ।
1.189.07 अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः
||
1.189.08 अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ ।
1.189.08 वयं सहस्रम् ऋषिभिः सनेम विद्यामेषं वृजनं
जीरदानुम् ॥
1.190.01 अनर्वाणं वृषभम् मन्द्रजिह्वम् बृहस्पतिं वर्धया
नव्यम् अर्कैः ।
1.190.01 गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः
||
1.190.02 तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि
|
1.190.02 बृहस्पतिः स ह्य् a~jjo वरांसि विभ्वाभवत् सम् ऋते
मातरिश्वा ॥
1.190.03 उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत् सवितेव प्र
बाहू ।
1.190.03 अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्
तुविष्मान् ॥
1.190.04 अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यंसद् यक्षभृद्
विचेताः ।
1.190.04 मृगाणां न हेतयो यन्ति चेमा बृहस्पतेर् ahimAyA~M अभि
द्यून् ॥
1.190.05 ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति
पज्राः ।
1.190.05 न दूळ्ह्ये अनु ददासि वामम् बृहस्पते चयस इत् पियारुम् ॥
1.190.06 सुप्रइतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न
मित्रः ।
1.190.06 अनर्वाणो अभि ये चक्षते नो &पीवृता अपोर्णुवन्तो अस्थुः
||
1.190.07 सं यं स्तुभो &वनयो न यन्ति समुद्रं न स्रवतो
रोधचक्राः ।
1.190.07 स vidvA~M उभयं चष्टे अन्तर् बृहस्पतिस् तर आपश् च
गृध्रः ॥
1.190.08 एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि
देवः ।
1.190.08 स न स्तुतो वीरवद् धातु गोमद् विद्यामेषं वृजनं
जीरदानुम् ॥
1.191.01 ka~gkato न ka~gkato &थो sateenaka~gkataH |
1.191.01 द्वाव् इति प्लुषी इति न्य् अदृष्टा अलिप्सत ॥
1.191.02 अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती ।
1.191.02 अथो अवघ्नती हन्त्य् अथो पिनष्टि पिंषती ॥
1.191.03 शरासः कुशरासो दर्भासः सैर्या उत ।
1.191.03 mau~jjA अदृष्टा वैरिणाः सर्वे साकं न्य् अलिप्सत ॥
1.191.04 नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
1.191.04 नि केतवो जनानां न्य् अदृष्टा अलिप्सत ॥
1.191.05 एत उ त्ये प्रत्य् अदृश्रन् प्रदोषं तस्करा इव ।
1.191.05 अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥
1.191.06 द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ।
1.191.06 अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम् ॥
1.191.07 ये अंस्या ये a~ggyAH सूचीका ये praka~gkatAH ।
1.191.07 अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥
1.191.08 उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा ।
1.191.08 अदृष्टान् sarvA~j जम्भयन् सर्वाश् च यातुधान्यः ॥
1.191.09 उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् ।
1.191.09 आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥
1.191.10 सूर्ये विषम् आ सजामि दृतिं सुरावतो गृहे ।
1.191.10 योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.11 इयत्तिका शकुन्तिका सका जघास ते विषम् ।
1.191.11 योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.12 त्रिः सप्त viShpuli~ggakA विषस्य पुष्यम् अक्षन् ।
1.191.12 योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.13 नवानां नवतीनां विषस्य रोपुषीणाम् ।
1.191.13 योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.14 त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः ।
1.191.14 तास् ते विषं वि जभ्रिर उदकं कुम्भिनीर् इव ॥
1.191.15 इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना ।
1.191.15 ततो विषम् प्र वावृते पराचीर् अनु संवतः ॥
1.191.16 कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः ।
1.191.16 वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ॥
2.001.01 त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम्
ashmanas pari |
2.001.01 त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते
जायसे शुचिः ॥
2.001.02 तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम्
अग्निद् ऋतायतः ।
2.001.01 त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते
जायसे शुचिः ॥
2.001.02 तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश्
च नो दमे ॥
2.001.03 त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वं विष्णुर् उरुगायो
नमस्यः ।
2.001.03 त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तः सचसे
पुरंध्या ॥
2.001.04 त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म
ईळ्यः ।
2.001.04 त्वम् अर्यमा सत्पतिर् यस्य सम्भुजं त्वम् अंशो विदथे
देव भाजयुः ॥
2.001.05 त्वम् अग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः
सजात्यम् ।
2.001.05 त्वम् आशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि
पुरूवसुः ॥
2.001.06 त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम्
पृक्ष ईशिषे ।
2.001.06 त्वं वातैर् अरुणैर् यासि शंगयस् त्वम् पूषा विधतः
पासि नु त्मना ॥
2.001.07 त्वम् अग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा
असि ।
2.001.07 त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते
&विधत् ॥
2.001.08 त्वाम् अग्ने दम आ विश्पतिं विशस् त्वां राजानं सुविदत्रम्
Ru~jjate |
2.001.08 त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश
प्रति ॥
2.001.09 त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या
तनूरुचम् ।
2.001.09 त्वम् पुत्रो भवसि यस् ते &विधत् त्वं सखा सुशेवः पास्य्
आधृषः ॥
2.001.10 त्वम् अग्न ऋभुर् आके नमस्यस् त्वं वाजस्य क्षुमतो राय
ईशिषे ।
2.001.10 त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि yaj~jam
आतनिः ॥
2.001.11 त्वम् अग्ने अदितिर् देव दाशुषे त्वं होत्रा भारती वर्धसे
गिरा ।
2.001.11 त्वम् इळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते
सरस्वती ॥
2.001.12 त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण A
संदृशि श्रियः ।
2.001.12 त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो
विश्वतस् पृथुः ॥
2.001.13 त्वाम् अग्न आदित्यास आस्यं त्वां जिह्वां शुचयश् चक्रिरे कवे
|
2.001.13 त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य्
आहुतम् ॥
2.001.14 त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य्
आहुतम् ।
2.001.14 त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां
jaj~jiShe शुचिः ||
2.001.15 त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव
रिच्यसे ।
2.001.15 पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी
रोदसी उभे ॥
2.001.16 ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति
सूरयः ।
2.001.16 asmA~j च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम
विदथे सुवीराः ॥
2.002.01 yaj~jena वर्धत जातवेदसम् अग्निं यजध्वं हविषा तना
गिरा ।
2.002.01 समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु
धूर्षदम् ॥
2.002.02 अभि त्वा नक्तीर् उषसो ववाशिरे &ग्ने वत्सं न स्वसरेषु
धेनवः ।
2.002.02 दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार
संयतः ॥
2.002.03 तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं
न्य् एरिरे ।
2.002.03 रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु
प्रशंस्यम् ॥
2.002.04 तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार
A दधुः ।
2.002.04 पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं
जनसी उभे अनु ॥
2.002.05 स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष
Ru~jjate गिरा |
2.002.05 हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश्
चितयद् रोदसी अनु ॥
2.002.06 स नो रेवत् समिधानः स्वस्तये संददस्वान् रयिम् अस्मासु
दीदिहि ।
2.002.06 आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव
वीतये ॥
2.002.07 दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा
वृधि ।
2.002.07 प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर् ण शुक्रम्
उषसो वि दिद्युतः ॥
2.002.08 स इधान उषसो राम्या अनु स्वर् ण दीदेद् अरुषेण भानुना
|
2.002.08 होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् atithish
चारुर् आयवे ॥
2.002.09 एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु
मानुषा ।
2.002.09 दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम्
इषणि ॥
2.002.10 वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा janA~M
अति ।
2.002.10 अस्माकं द्युम्नम् अधि pa~jca कृष्टिषूच्चा स्वर् ण
शुशुचीत दुष्टरम् ॥
2.002.11 स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त
सूरयः ।
2.002.11 यम् अग्ने yaj~jam उपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे
दमे ॥
2.002.12 उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च
शर्मणि ।
2.002.12 वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः
स्वपत्यस्य शग्धि नः ॥
2.002.13 ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति
सूरयः ।
2.002.13 asmA~j च तांश् च प्र हि नेषि वस्य आ बृहद् वदेम
विदथे सुवीराः ॥
2.003.01 समिद्धो अग्निर् निहितः पृथिव्याम् pratya~g विश्वानि
भुवनान्य् अस्थात् ।
2.003.01 होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन्
||
2.003.02 नराशंसः प्रति धामान्य् a~jjan तिस्रो दिवः प्रति मह्ना
स्वर्चिः ।
2.003.02 घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् yaj~jasya सम्
अनक्तु देवान् ॥
2.003.03 ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो
अद्य ।
2.003.03 स आ वह मरुतां शर्धो अच्युतम् इन्द्रं नरो बर्हिषदं
यजध्वम् ॥
2.003.04 देव बर्हिर् वर्धमानं सुवीरं स्तीर्णं राये सुभरं
वेद्य् अस्याम् ।
2.003.04 घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या
yaj~jiyAsaH ||
2.003.05 वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा
नमोभिः ।
2.003.05 व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसं
सुवीरम् ॥
2.003.06 साध्व् अपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते
|
2.003.06 तन्तुं ततं संवयन्ती समीची yaj~jasya पेशः सुदुघे
पयस्वती ॥
2.003.07 दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा
वपुष्टरा ।
2.003.07 देवान् यजन्ताव् ऋतुथा सम् a~jjato नाभा पृथिव्या अधि
सानुषु त्रिषु ॥
2.003.08 सरस्वती साधयन्ती धियं न इळा देवी भारती
विश्वतूर्तिः ।
2.003.08 तिस्रो देवीः स्वधया बर्हिर् एदम् अचिद्रम् पान्तु शरणं
निषद्य ॥
2.003.09 pisha~ggaroopaH सुभरो वयोधाः श्रुष्टी वीरो जायते
देवकामः ।
2.003.09 प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु
पाथः ॥
2.003.10 वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र
धीभिः ।
2.003.10 त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप
हव्यम् ॥
2.003.11 घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् v
अस्य धाम ।
2.003.11 अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि
हव्यम् ॥
2.004.01 हुवे वः सुद्योत्मानं सुवृक्तिं विशाम् अग्निम् अतिथिं
सुप्रयसम् ।
2.004.01 मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः ॥
2.004.02 इमं विधन्तो अपां सधस्थे द्वितादधुर् भृगवो विक्ष्व्
आयोः ।
2.004.02 एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर्
जीराश्वः ॥
2.004.03 अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न
मित्रम् ।
2.004.03 स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम A
||
2.004.04 अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिर् अस्य हियानस्य
दक्षोः ।
2.004.04 वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो
दोधवीति वारान् ॥
2.004.05 आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
2.004.05 स चित्रेण चिकिते रंसु भासा jujurvA~M यो मुहुर् आ युवा
भूत् ॥
2.004.06 आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत्
|
2.004.06 कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो
नभोभिः ॥
2.004.07 स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर्
अगोपाः ।
2.004.07 अग्निः shociShmA~M अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन्
न भूम ॥
2.004.08 नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि
|
2.004.08 अस्मे अग्ने संयद्वीरम् बृहन्तं क्षुमन्तं वाजं स्वपत्यं
रयिं दाः ॥
2.004.09 त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त uparA~M अभि
ष्युः ।
2.004.09 सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो
धाः ॥
2.005.01 होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
2.005.01 prayakSha~j जेन्यं वसु शकेम वाजिनो यमम् ॥
2.005.02 आ यस्मिन् सप्त रश्मयस् तता yaj~jasya नेतरि ।
2.005.02 मनुष्वद् दैव्यम् अष्टमम् पोता विश्वं तद् इन्वति ॥
2.005.03 dadhanve vA yad eem anu vocad brahmANi ver u tat |
2.005.03 परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥
2.005.04 साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
2.005.04 vidvA~M अस्य व्रता ध्रुवा वया इवानु रोहते ॥
2.005.05 ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः ।
2.005.05 कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥
2.005.06 यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित ।
2.005.06 तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते ॥
2.005.07 स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् ।
2.005.07 स्तोमं yaj~jaM चाद् अरं वनेमा ररिमा वयम् ॥
2.005.08 यथा vidvA~M अरं करद् विश्वेभ्यो यजतेभ्यः ।
2.005.08 अयम् अग्ने त्वे अपि यं yaj~jaM चकृमा वयम् ॥
2.006.01 इमाम् मे अग्ने समिधम् इमाम् उपसदं वनेः ।
2.006.01 इमा उ षु श्रुधी गिरः ॥
2.006.02 अया ते अग्ने विधेमोर्जो नपाद् अश्वमिष्टे ।
2.006.02 एना सूक्तेन सुजात ॥
2.006.03 तं त्वा गीर्भिर् गिर्वणसं द्रविणस्युं द्रविणोदः ।
2.006.03 सपर्येम सपर्यवः ॥
2.006.04 स बोधि सूरिर् मघवा वसुपते वसुदावन् ।
2.006.04 युयोध्य् अस्मद् द्वेषांसि ॥
2.006.05 स नो वृष्टिं दिवस् परि स नो वाजम् अनर्वाणम् ।
2.006.05 स नः सहस्रिणीर् इषः ॥
2.006.06 ईळानायावस्यवे यविष्ठ दूत नो गिरा ।
2.006.06 यजिष्ठ होतर् आ गहि ॥
2.006.07 अन्तर् ह्य् अग्न ईयसे vidvA~j जन्मोभया कवे ।
2.006.07 दूतो जन्येव मित्र्यः ॥
2.006.08 स vidvA~M आ च पिप्रयो यक्षि चिकित्व आनुषक् ।
2.006.08 आ चास्मिन् सत्सि बर्हिषि ॥
2.007.01 श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर ।
2.007.01 वसो पुरुस्पृहं रयिम् ॥
2.007.02 मा नो अरातिर् ईशत देवस्य मर्त्यस्य च ।
2.007.02 पर्षि तस्या उत द्विषः ॥
2.007.03 विश्वा उत त्वया वयं धारा उदन्या इव ।
2.007.03 अति गाहेमहि द्विषः ॥
2.007.04 शुचिः पावक वन्द्यो &ग्ने बृहद् वि रोचसे ।
2.007.04 त्वं घृतेभिर् आहुतः ॥
2.007.05 त्वं नो असि भारताग्ने वशाभिर् उक्षभिः ।
2.007.05 अष्टापदीभिर् आहुतः ॥
2.007.06 द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
2.007.06 सहसस् पुत्रो अद्भुतः ॥
2.008.01 वाजयन्न् इव नू रथान् yogA~M अग्नेर् उप स्तुहि ।
2.008.01 यशस्तमस्य मीळ्हुषः ॥
2.008.02 यः सुनीथो ददाशुषे &जुर्यो जरयन्न् अरिम् ।
2.008.02 चारुप्रतीक आहुतः ॥
2.008.03 य उ श्रिया दमेष्व् आ दोषोषसि प्रशस्यते ।
2.008.03 यस्य व्रतं न मीयते ॥
2.008.04 आ यः स्वर् ण भानुना चित्रो विभात्य् अर्चिषा ।
2.008.04 a~jjAno अजरैर् अभि ॥
2.008.05 अत्रिम् अनु स्वराज्यम् अग्निम् उक्थानि वावृधुः ।
2.008.05 विश्वा अधि श्रियो दधे ॥
2.008.06 अग्नेर् इन्द्रस्य सोमस्य देवानाम् ऊतिभिर् वयम् ।
2.008.06 अरिष्यन्तः सचेमह्य् अभि ष्याम पृतन्यतः ॥
2.009.01 नि होता होतृषदने विदानस् त्वेषो deedivA~M असदत्
सुदक्षः ।
2.009.01 अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो
अग्निः ॥
2.009.02 त्वं दूतस् त्वम् उ नः परस्पास् त्वं वस्य आ वृषभ
प्रणेता ।
2.009.02 अग्ने तोकस्य नस् तने तनूनाम् अप्रयुचन् दीद्यद् बोधि
गोपाः ॥
2.009.03 vidhema te parame janmann agne vidhema stomair avare
sadhasthe |
2.009.03 यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवींषि जुहुरे
समिद्धे ॥
2.009.04 अग्ने यजस्व हविषा yajeeyA~j च्रुष्टी देष्णम् अभि
गृणीहि राधः ।
2.009.04 त्वं ह्य् असि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता
||
2.009.05 उभयं ते न क्षीयते वसव्यं दिवे-दिवे जायमानस्य
दस्म ।
2.009.05 कृधि क्षुमन्तं जरितारम् अग्ने कृधि पतिं स्वपत्यस्य
रायः ॥
2.009.06 सैनानीकेन सुविदत्रो अस्मे यष्टा devA~M आयजिष्ठः
स्वस्ति ।
2.009.06 अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि
||
2.010.01 जोहूत्रो अग्निः प्रथमः पितेवेळस् पदे मनुषा यत्
समिद्धः ।
2.010.01 श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स
वाजी ॥
2.010.02 श्रूया अग्निश् चित्रभानुर् हवम् मे विश्वाभिर् गीर्भिर्
अमृतो विचेताः ।
2.010.02 श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥
2.010.03 उत्तानायाम् अजनयन् सुषूतम् भुवद् अग्निः पुरुपेशासु
गर्भः ।
2.010.03 शिरिणायां चिद् अक्तुना महोभिर् अपरीवृतो वसति प्रचेताः
||
2.010.04 जिघर्म्य् अग्निं हविषा घृतेन प्रतिक्षियन्तम् भुवनानि
विश्वा ।
2.010.04 पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै
रभसं दृशानम् ॥
2.010.05 आ विश्वतः pratya~jcaM जिघर्म्य् अरक्षसा मनसा तज्
जुषेत ।
2.010.05 मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तन्वा
जर्भुराणः ॥
2.010.06 j~jeyA भागं सहसानो वरेण त्वादूतासो मनुवद् वदेम ।
2.010.06 अनूनम् अग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि
||
2.011.01 श्रुधी हवम् इन्द्र मा रिषण्यः स्याम ते दावने वसूनाम्
|
2.011.01 इमा हि त्वाम् ऊर्जो वर्धयन्ति वसूयवः सिन्धवो न
क्षरन्तः ॥
2.011.02 सृजो महीर् इन्द्र या अपिन्वः परिष्ठिता अहिना शूर
पूर्वीः ।
2.011.02 अमर्त्यं चिद् दासम् मन्यमानम् अवाभिनद् उक्थैर् वावृधानः
||
2.011.03 उक्थेष्व् इन् नु शूर येषु चाकन् स्तोमेष्व् इन्द्र रुद्रियेषु
च ।
2.011.03 तुभ्येद् एता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः
||
2.011.04 शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रम् बाह्वोर्
दधानाः ।
2.011.04 शुभ्रस् त्वम् इन्द्र वावृधानो अस्मे दासीर् विशः सूर्येण
सह्याः ॥
2.011.05 गुहा हितं गुह्यं गूळ्हम् अप्स्व् अपीवृतम् मायिनं
क्षियन्तम् ।
2.011.05 उतो अपो द्यां तस्तभ्वांसम् अहन्न् अहिं शूर वीर्येण ॥
2.011.06 स्तवा नु त इन्द्र पूर्व्या महान्य् उत स्तवाम नूतना
कृतानि ।
2.011.06 स्तवा वज्रम् बाह्वोर् उशन्तं स्तवा हरी सूर्यस्य केतू ॥
2.011.07 हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारम् अस्वार्ष्टाम्
|
2.011.07 वि समना भूमिर् अप्रथिष्टारंस्त पर्वतश् चित् सरिष्यन्
||
2.011.08 नि पर्वतः साद्य् अप्रयुचन् सम् मातृभिर् वावशानो अक्रान् ।
2.011.08 दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिम्
पप्रथन् नि ॥
2.011.09 इन्द्रो महां सिन्धुम् आशयानम् मायाविनं वृत्रम् अस्फुरन्
निः ।
2.011.09 अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥
2.011.10 अरोरवीद् वृष्णो अस्य वज्रो &मानुषं यन् मानुषो
निजूर्वात् ।
2.011.10 नि मायिनो दानवस्य माया अपादयत् पपिवान् सुतस्य ॥
2.011.11 पिबा-पिबेद् इन्द्र शूर सोमम् मन्दन्तु त्वा मन्दिनः सुतासः
|
2.011.11 पृणन्तस् ते कुक्षी वर्धयन्त्व् इत्था सुतः पौर इन्द्रम्
आव ॥
2.011.12 त्वे इन्द्राप्य् अभूम विप्रा धियं वनेम ऋतया सपन्तः ।
2.011.12 अवस्यवो धीमहि प्रशस्तिं सद्यस् ते रायो दावने स्याम ॥
2.011.13 स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः
|
2.011.13 शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम्
||
2.011.14 रासि क्षयं रासि मित्रम् अस्मे रासि शर्ध इन्द्र मारुतं
नः ।
2.011.14 सजोषसो ये च मन्दसानाः प्र वायवः पान्त्य् अग्रणीतिम् ॥
2.011.15 vyantv in nu येषु मन्दसानस् तृपत् सोमम् पाहि द्रह्यद्
इन्द्र ।
2.011.15 अस्मान् सु पृत्स्व् आ तरुत्रावर्धयो द्याम् बृहद्भिर् अर्कैः ॥
2.011.16 बृहन्त इन् नु ये ते तरुत्रोक्थेभिर् वा सुम्नम् आविवासान् ।
2.011.16 स्तृणानासो बर्हिः पस्त्यावत् त्वोता इद् इन्द्र वाजम् अग्मन् ॥
2.011.17 उग्रेष्व् इन् नु शूर मन्दसानस् त्रिकद्रुकेषु पाहि सोमम्
इन्द्र ।
2.011.17 प्रदोधुवच् च्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य
पीतिम् ॥
2.011.18 धिष्वा शवः शूर येन वृत्रम् अवाभिनद् दानुम्
और्णवाभम् ।
2.011.18 अपावृणोर् ज्योतिर् आर्याय नि सव्यतः सादि दस्युर् इन्द्र ॥
2.011.19 सनेम ये त ऊतिभिस् तरन्तो विश्वा स्पृध आर्येण दस्यून्
|
2.011.19 अस्मभ्यं तत् त्वाष्ट्रं विश्वरूपम् अरन्धयः साख्यस्य
त्रिताय ॥
2.011.20 अस्य सुवानस्य मन्दिनस् त्रितस्य न्य् अर्बुदं वावृधानो
अस्तः ।
2.011.20 अवर्तयत् सूर्यो न चक्रम् भिनद् वलम् इन्द्रो a~ggirasvAn
||
2.011.21 नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा
मघोनी ।
2.011.21 शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे
सुवीराः ॥
2.012.01 यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना
पर्यभूषत् ।
2.012.01 यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास
इन्द्रः ॥
2.012.02 यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान्
prakupitA~M अरम्णात् |
2.012.02 यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास
इन्द्रः ॥
2.012.03 यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा
वलस्य ।
2.012.03 यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास
इन्द्रः ॥
2.012.04 येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं
गुहाकः ।
2.012.04 श्वघ्नीव यो jigeevA~M लक्षम् आदद् अर्यः पुष्टानि स
जनास इन्द्रः ॥
2.012.05 यं स्मा पृचन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य्
एनम् ।
2.012.05 सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स
जनास इन्द्रः ॥
2.012.06 यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य
कीरेः ।
2.012.06 युक्तग्राव्णो यो &विता सुशिप्रः सुतसोमस्य स जनास इन्द्रः
||
2.012.07 यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे
रथासः ।
2.012.07 यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः
||
2.012.08 यं क्रन्दसी संयती विह्वयेते परे &वर उभया अमित्राः
|
2.012.08 समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास
इन्द्रः ॥
2.012.09 यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे
हवन्ते ।
2.012.09 यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास
इन्द्रः ॥
2.012.10 यः शश्वतो मह्य् एनो दधानान् amanyamAnA~j चर्वा जघान
|
2.012.10 यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स
जनास इन्द्रः ॥
2.012.11 यः शम्बरम् पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य्
अन्वविन्दत् ।
2.012.11 ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः
||
2.012.12 यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे
सप्त सिन्धून् ।
2.012.12 यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास
इन्द्रः ॥
2.012.13 द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता
भयन्ते ।
2.012.13 यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास
इन्द्रः ॥
2.012.14 यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः
शशमानम् ऊती ।
2.012.14 यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास
इन्द्रः ॥
2.012.15 यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि
सत्यः ।
2.012.15 वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् A
वदेम ॥
2.013.01 ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु
वर्धते ।
2.013.01 तद् आहना अभवत् पिप्युषी पयो &ंशोः पीयूषम्
प्रथमं तद् उक्थ्यम् ॥
2.013.02 सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र
भरन्त भोजनम् ।
2.013.02 समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमं सास्य्
उक्थ्यः ॥
2.013.03 अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते
|
2.013.03 विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमं
सास्य् उक्थ्यः ॥
2.013.04 प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम्
प्रभवन्तम् आयते ।
2.013.04 असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः
प्रथमं सास्य् उक्थ्यः ॥
2.013.05 अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न्
आरिणक् पथः ।
2.013.05 तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य्
उक्थ्यः ॥
2.013.06 यो भोजनं च दयसे च वर्धनम् आर्द्राद् आ शुष्कम्
मधुमद् दुदोहिथ ।
2.013.06 स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे
सास्य् उक्थ्यः ॥
2.013.07 यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अवनीर्
अधारयः ।
2.013.07 यश् चासमा अजनो दिद्युतो दिव उरुर् oorvA~M अभितः सास्य्
उक्थ्यः ॥
2.013.08 यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय
चावहः ।
2.013.08 ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य्
उक्थ्यः ॥
2.013.09 शतं वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध
चोदम् आविथ ।
2.013.09 अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य्
उक्थ्यः ॥
2.013.10 विश्वेद् अनु रोधना अस्य पौंस्यं ददुर् अस्मै दधिरे
कृत्नवे धनम् ।
2.013.10 षळ् अस्तभ्ना विष्टिरः pa~jca संदृशः परि परो अभवः
सास्य् उक्थ्यः ॥
2.013.11 सुप्रवाचनं तव वीर वीर्यं यद् एकेन क्रतुना विन्दसे
वसु ।
2.013.11 जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र
विश्वास्य् उक्थ्यः ॥
2.013.12 अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च
स्रुतिम् ।
2.013.12 नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं
श्रवयन् सास्य् उक्थ्यः ॥
2.013.13 अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते
वसव्यम् ।
2.013.13 इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे
सुवीराः ॥
2.014.01 अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः si~jcatA मद्यम्
अन्धः ।
2.014.01 कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद्
एष वष्टि ॥
2.014.02 अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव
वृक्षम् ।
2.014.02 तस्मा एतम् भरत tadvashAya~M एष इन्द्रो अर्हति पीतिम्
अस्य ॥
2.014.03 अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं
वः ।
2.014.03 तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न
वस्त्रैः ॥
2.014.04 अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च
बाहून् ।
2.014.04 यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रं सोमस्य भृथे
हिनोत ॥
2.014.05 अध्वर्यवो यः स्व् अश्नं जघान यः शुष्णम् अशुषं यो
व्यंसम् ।
2.014.05 यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत
||
2.014.06 अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव
पूर्वीः ।
2.014.06 यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम्
अस्मै ॥
2.014.07 अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे &वपज्
जघन्वान् ।
2.014.07 कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम्
अस्मै ॥
2.014.08 अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा
तद् इन्द्रे ।
2.014.08 गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत
||
2.014.09 अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतं vana un
नयध्वम् ।
2.014.09 जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरं
जुहोत ॥
2.014.10 अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता
भोजम् इन्द्रम् ।
2.014.10 वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश्
चिकेत ॥
2.014.11 अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य
राजा ।
2.014.11 तम् ऊर्दरं न पृणता यवेनेन्द्रं सोमेभिस् तद् अपो वो
अस्तु ॥
2.014.12 अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते
वसव्यम् ।
2.014.12 इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे
सुवीराः ॥
2.015.01 प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम्
|
2.015.01 त्रिकद्रुकेष्व् अपिबत् सुतस्यास्य मदे अहिम् इन्द्रो जघान ॥
2.015.02 अवंशे द्याम् अस्तभायद् बृहन्तम् आ रोदसी अपृणद्
अन्तरिक्षम् ।
2.015.02 स धारयत् पृथिवीम् पप्रथच् च सोमस्य ता मद इन्द्रश्
चकार ॥
2.015.03 सद्मेव प्राचो वि मिमाय मानैर् वज्रेण खान्य् अतृणन्
नदीनाम् ।
2.015.03 वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद
इन्द्रश् चकार ॥
2.015.04 स pravoLhRRun परिगत्या दभीतेर् विश्वम् अधाग् आयुधम्
इद्धे अग्नौ ।
2.015.04 सं गोभिर् अश्वैर् असृजद् रथेभिः सोमस्य ता मद
इन्द्रश् चकार ॥
2.015.05 स ईम् महीं धुनिम् एतोर् अरम्णात् सो asnAtRRun अपारयत्
स्वस्ति ।
2.015.05 त उत्स्नाय रयिम् अभि प्र तस्थुः सोमस्य ता मद इन्द्रश्
चकार ॥
2.015.06 soda~jcaM सिन्धुम् अरिणान् महित्वा वज्रेणान उषसः सम्
पिपेष ।
2.015.06 अजवसो जविनीभिर् विवृश्चन् सोमस्य ता मद इन्द्रश्
चकार ॥
2.015.07 स vidvA~M अपगोहं कनीनाम् आविर् भवन्न् उद् अतिष्ठत्
परावृक् ।
2.015.07 प्रति श्रोण स्थाद् व्य् अनग् अचष्ट सोमस्य ता मद इन्द्रश्
चकार ॥
2.015.08 भिनद् वलम् a~ggirobhir गृणानो वि पर्वतस्य दृंहितान्य्
ऐरत् ।
2.015.08 रिणग् रोधांसि कृत्रिमाण्य् एषां सोमस्य ता मद इन्द्रश्
चकार ॥
2.015.09 स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युम् प्र
दभीतिम् आवः ।
2.015.09 रम्भी चिद् अत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्
चकार ॥
2.015.10 नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा
मघोनी ।
2.015.10 शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे
सुवीराः ॥
2.016.01 प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने
havir bhare |
2.016.01 इन्द्रम् अजुर्यं जरयन्तम् उक्षितं सनाद् युवानम् अवसे
हवामहे ॥
2.016.02 यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन्
सम्भृताधि वीर्या ।
2.016.02 जठरे सोमं तन्वी सहो महो हस्ते वज्रम् भरति
शीर्षणि क्रतुम् ॥
2.016.03 न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर्
इन्द्र ते रथः ।
2.016.03 न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि
योजना पुरु ॥
2.016.04 विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति
वृषभाय सश्चते ।
2.016.04 वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं
वृषभेण भानुना ॥
2.016.05 वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय
वृषभाय पातवे ।
2.016.05 वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं
वृषभाय सुष्वति ॥
2.016.06 वृषा ते वज्र उत ते वृषा रथो वृषणा हरी
वृषभाण्य् आयुधा ।
2.016.06 वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य
वृषभस्य तृप्णुहि ॥
2.016.07 प्र ते नावं न समने वचस्युवम् ब्रह्मणा यामि सवनेषु
दाधृषिः ।
2.016.07 कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सं न वसुनः
सिचामहे ॥
2.016.08 पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सं
यवसस्य पिप्युषी ।
2.016.08 सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न
वृषणो नसीमहि ॥
2.016.09 नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा
मघोनी ।
2.016.09 शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे
सुवीराः ॥
2.017.01 तद् अस्मै नव्यम् a~ggirasvad अर्चत शुष्मा यद् अस्य
प्रत्नथोदीरते ।
2.017.01 विश्वा यद् गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्य्
ऐरयत् ॥
2.017.02 स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानम्
आतिरत् ।
2.017.02 शूरो यो युत्सु तन्वम् परिव्यत शीर्षणि द्याम् महिना
प्रत्य् amu~jcata ||
2.017.03 अधाकृणोः प्रथमं वीर्यम् महद् यद् अस्याग्रे ब्रह्मणा
शुष्मम् ऐरयः ।
2.017.03 रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते
सध्र्यक् पृथक् ॥
2.017.04 अधा यो विश्वा भुवनाभि मज्मनेशानकृत् प्रवया अभ्य्
अवर्धत ।
2.017.04 आद् रोदसी ज्योतिषा वह्निर् आतनोत् सीव्यन् तमांसि दुधिता
सम् अव्ययत् ॥
2.017.05 स प्राचीनान् पर्वतान् दृंहद् ओजसाधराचीनम् अकृणोद् अपाम्
अपः ।
2.017.05 अधारयत् पृथिवीं विश्वधायसम् अस्तभ्नान् मायया द्याम्
अवस्रसः ॥
2.017.06 सास्मा अरम् बाहुभ्यां यम् पिताकृणोद् विश्वस्माद् आ जनुषो
वेदसस् परि ।
2.017.06 येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्य् अवृणक्
तुविष्वणिः ॥
2.017.07 अमाजूर् इव पित्रोः सचा सती समानाद् आ सदसस् त्वाम् इये
भगम् ।
2.017.07 कृधि प्रकेतम् उप मास्य् आ भर दद्धि भागं तन्वो येन
मामहः ॥
2.017.08 भोजं त्वाम् इन्द्र वयं हुवेम ददिष् ट्वम् इन्द्रापांसि वाजान्
|
2.017.08 अविळ्ळ्हीन्द्र चित्रया न ऊती कृधि वृषन्न् इन्द्र वस्यसो
नः ॥
2.017.09 नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा
मघोनी ।
2.017.09 शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे
सुवीराः ॥
2.018.01 प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः
सप्तरश्मिः ।
2.018.01 दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो
भूत् ॥
2.018.02 सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स
होता ।
2.018.02 अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो
वृषा ॥
2.018.03 हरी नु कं रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा
नवेन ।
2.018.03 मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो
अन्ये ॥
2.018.04 आ द्वाभ्यां हरिभ्याम् इन्द्र याह्य् A caturbhir A ShaLbhir
हूयमानः ।
2.018.04 आष्टाभिर् दशभिः सोमपेयम् अयं सुतः सुमख मा मृधस्
कः ॥
2.018.05 आ विंशत्या त्रिंशता याह्य् arvA~g आ चत्वारिंशता हरिभिर्
युजानः ।
2.018.05 आ pa~jcAshatA सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम्
||
2.018.06 आशीत्या नवत्या याह्य् arvA~g आ शतेन हरिभिर् उह्यमानः ।
2.018.06 अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय
||
2.018.07 मम ब्रह्मेन्द्र याह्य् अचा विश्वा हरी धुरि धिष्वा
रथस्य ।
2.018.07 पुरुत्रा हि विहव्यो babhoothAsmi~j चूर सवने मादयस्व
||
2.018.08 न म इन्द्रेण सख्यं वि योषद् अस्मभ्यम् अस्य दक्षिणा
दुहीत ।
2.018.08 उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः
स्याम ॥
2.018.09 नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा
मघोनी ।
2.018.09 शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे
सुवीराः ॥
2.019.01 अपाय्य् अस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
2.019.01 यस्मिन्न् इन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्
च नरः ॥
2.019.02 अस्य मन्दानो मध्वो वज्रहस्तो &हिम् इन्द्रो अर्णोवृतं वि
वृश्चत् ।
2.019.02 प्र यद् वयो न स्वसराण्य् अचा प्रयांसि च नदीनां
चक्रमन्त ॥
2.019.03 स माहिन इन्द्रो अर्णो अपाम् प्रैरयद् अहिहाचा समुद्रम् ।
2.019.03 अजनयत् सूर्यं विदद् गा अक्तुनाह्नां वयुनानि साधत् ॥
2.019.04 सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद् दाशुषे हन्ति
वृत्रम् ।
2.019.04 सद्यो यो नृभ्यो अतसाय्यो भूत् पस्पृधानेभ्यः सूर्यस्य
सातौ ॥
2.019.05 स सुन्वत इन्द्रः सूर्यम् आ देवो riNa~g मर्त्याय स्तवान् ।
2.019.05 आ यद् रयिं गुहदवद्यम् अस्मै भरद् अंशं नैतशो
दशस्यन् ॥
2.019.06 स रन्धयत् सदिवः सारथये शुष्णम् अशुषं कुयवं
कुत्साय ।
2.019.06 दिवोदासाय नवतिं च नवेन्द्रः पुरो व्य् ऐरच् चम्बरस्य
||
2.019.07 एवा त इन्द्रोचथम् अहेम श्रवस्या न त्मना वाजयन्तः ।
2.019.07 अश्याम तत् साप्तम् आशुषाणा ननमो वधर् अदेवस्य पीयोः
||
2.019.08 एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः
|
2.019.08 ब्रह्मण्यन्त इन्द्र ते नवीय इषम् ऊर्जं सुक्षितिं सुम्नम्
अश्युः ॥
2.019.09 नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा
मघोनी ।
2.019.09 शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे
सुवीराः ॥
2.020.01 वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर् न
रथम् ।
2.020.01 विपन्यवो दीध्यतो मनीषा सुम्नम् इयक्षन्तस् त्वावतो
nRRun ||
2.020.02 त्वं न इन्द्र त्वाभिर् ऊती त्वायतो अभिष्टिपासि जनान् ।
2.020.02 त्वम् इनो दाशुषो वरूतेत्थाधीर् अभि यो नक्षति त्वा ॥
2.020.03 स नो युवेन्द्रो जोहूत्रः सखा शिवो नराम् अस्तु पाता ।
2.020.03 यः शंसन्तं यः शशमानम् ऊती पचन्तं च स्तुवन्तं
च प्रणेषत् ॥
2.020.04 तम् उ स्तुष इन्द्रं तं गृणीषे यस्मिन् पुरा वावृधुः
शाशदुश् च ।
2.020.04 स वस्वः कामम् पीपरद् इयानो ब्रह्मण्यतो नूतनस्यायोः ॥
2.020.05 सो a~ggirasAm उचथा जुजुष्वान् ब्रह्मा तूतोद् इन्द्रो गातुम्
इष्णन् ।
2.020.05 मुष्णन्न् उषसः सूर्येण स्तवान् ashnasya cic chishnathat
पूर्व्याणि ॥
2.020.06 स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन् मनुषे
दस्मतमः ।
2.020.06 अव प्रियम् अर्शसानस्य sAhvA~j चिरो भरद् दासस्य
स्वधावान् ॥
2.020.07 स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीर् ऐरयद् वि
|
2.020.07 अजनयन् मनवे क्षाम् अपश् च सत्रा शंसं यजमानस्य
तूतोत् ॥
2.020.08 तस्मै तवस्यम् अनु दायि सत्रेन्द्राय देवेभिर् अर्णसातौ ।
2.020.08 प्रति यद् अस्य वज्रम् बाह्वोर् धुर् हत्वी दस्यून् पुर
आयसीर् नि तारीत् ॥
2.020.09 नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा
मघोनी ।
2.020.09 शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे
सुवीराः ॥
2.021.01 विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते
|
2.021.01 अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम्
||
2.021.02 अभिभुवे &bhibha~ggAya वन्वते &षाळ्हाय सहमानाय
वेधसे ।
2.021.02 तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय
वोचत ॥
2.021.03 सत्रासाहो जनभक्षो जनंसहश् च्यवनो युध्मो अनु जोषम्
उक्षितः ।
2.021.03 वृतंचयः सहुरिर् विक्ष्व् आरित इन्द्रस्य वोचम् प्र कृतानि
वीर्या ॥
2.021.04 अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो
असमष्टकाव्यः ।
2.021.04 रध्रचोदः श्नथनो वीळितस् पृथुर् इन्द्रः suyaj~ja
उषसः स्वर् जनत् ॥
2.021.05 yaj~jena गातुम् अप्तुरो विविद्रिरे धियो हिन्वाना उशिजो
मनीषिणः ।
2.021.05 अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्य्
आशत ॥
2.021.06 इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य
सुभगत्वम् अस्मे ।
2.021.06 पोषं रयीणाम् अरिष्टिं तनूनां स्वाद्मानं वाचः
सुदिनत्वम् अह्नाम् ॥
2.022.01 तृपत् सोमम् अपिबद् विष्णुना सुतं यथावशत् ।
2.022.01 सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥
2.022.02 आ रोदसी अपृणद् अस्य मज्मना प्र वावृधे ।
2.022.02 सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥
2.022.03 साकं वृद्धो वीर्यैः सासहिर् मृधो विचर्षणिः ।
2.022.03 सैनं सश्चद् देवो देवं सत्यम् इन्द्रं सत्य इन्दुः ॥
2.022.04 तव त्यन् नर्यं नृतो &प इन्द्र प्रथमम् पूर्व्यं दिवि
प्रवाच्यं कृतम् ।
2.022.04 यद् देवस्य शवसा प्रारिणा असुं रिणन्न् अपः ।
2.022.04 भुवद् विश्वम् अभ्य् आदेवम् ओजसा विदाद् ऊर्जं शतक्रतुर्
विदाद् इषम् ॥
2.023.01 गणानां त्वा गणपतिं हवामहे कविं कवीनाम्
उपमश्रवस्तमम् ।
2.023.01 ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न्
ऊतिभिः सीद सादनम् ॥
2.023.02 देवाश् चित् ते असुर्य प्रचेतसो बृहस्पते yaj~jiyam भागम्
आनशुः ।
2.023.02 उस्रा इव सूर्यो ज्योतिषा महो विश्वेषाम् इज् जनिता
ब्रह्मणाम् असि ॥
2.023.03 आ विबाध्या परिरापस् तमांसि च ज्योतिष्मन्तं रथम्
ऋतस्य तिष्ठसि ।
2.023.03 बृहस्पते भीमम् अमित्रदम्भनं रक्षोहणं गोत्रभिदं
स्वर्विदम् ॥
2.023.04 सुनीतिभिर् नयसि त्रायसे जनं यस् तुभ्यं दाशान् न तम्
अंहो अश्नवत् ।
2.023.04 ब्रह्मद्विषस् तपनो मन्युमीर् असि बृहस्पते महि तत् ते
महित्वनम् ॥
2.023.05 न तम् अंहो न दुरितं कुतश् चन नारातयस् तितिरुर् न
द्वयाविनः ।
2.023.05 विश्वा इद् अस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि
ब्रह्मणस् पते ॥
2.023.06 त्वं नो गोपाः पथिकृद् विचक्षणस् तव व्रताय मतिभिर्
जरामहे ।
2.023.06 बृहस्पते यो नो अभि ह्वरो दधे स्वा तम् मर्मर्तु दुचुना
हरस्वती ॥
2.023.07 उत वा यो नो मर्चयाद् अनागसो &रातीवा मर्तः सानुको वृकः
|
2.023.07 बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै
देववीतये कृधि ॥
2.023.08 त्रातारं त्वा तनूनां हवामहे &वस्पर्तर् अधिवक्तारम्
अस्मयुम् ।
2.023.08 बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं sumnam un
नशन् ॥
2.023.09 त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या
ददीमहि ।
2.023.09 या नो दूरे तळितो या अरातयो &भि सन्ति जम्भया ता
अनप्नसः ॥
2.023.10 त्वया वयम् उत्तमं धीमहे वयो बृहस्पते पप्रिणा
सस्निना युजा ।
2.023.10 मा नो दुःशंसो अभिदिप्सुर् ईशत प्र सुशंसा मतिभिस्
तारिषीमहि ॥
2.023.11 अनानुदो वृषभो जग्मिर् आहवं निष्टप्ता शत्रुम् पृतनासु
सासहिः ।
2.023.11 असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता
वीळुहर्षिणः ॥
2.023.12 अदेवेन मनसा यो रिषण्यति शासाम् उग्रो मन्यमानो
जिघांसति ।
2.023.12 बृहस्पते मा प्रणक् तस्य नो वधो नि कर्म मन्युं
दुरेवस्य शर्धतः ॥
2.023.13 भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनं-
धनम् ।
2.023.13 विश्वा इद् अर्यो अभिदिप्स्वो मृधो बृहस्पतिर् वि ववर्हा
rathA~M इव ||
2.023.14 तेजिष्ठया तपनी रक्षसस् तप ये त्वा निदे दधिरे
दृष्टवीर्यम् ।
2.023.14 आविस् तत् कृष्व यद् असत् त उक्थ्यम् बृहस्पते वि परिरापो
अर्दय ॥
2.023.15 बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज्
जनेषु ।
2.023.15 यद् दीदयच् चवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि
चित्रम् ॥
2.023.16 मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवो &न्नेषु
जागृधुः ।
2.023.16 आ देवानाम् ओहते वि व्रयो हृदि बृहस्पते न परः साम्नो
विदुः ॥
2.023.17 विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नः-
साम्नः कविः ।
2.023.17 स ऋणचिद् ऋणया ब्रह्मणस् पतिर् द्रुहो हन्ता मह ऋतस्य
धर्तरि ॥
2.023.18 तव श्रिये व्य् अजिहीत पर्वतो गवां गोत्रम् उदसृजो यद्
a~ggiraH |
2.023.18 इन्द्रेण युजा तमसा परीवृतम् बृहस्पते निर् अपाम् औब्जो
अर्णवम् ॥
2.023.19 ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च
जिन्व ।
2.023.19 विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे
सुवीराः ॥
2.024.01 सेमाम् अविळ्ळ्हि प्रभृतिं य ईशिषे &या विधेम नवया
महा गिरा ।
2.024.01 यथा नो मीळ्ह्वान् स्तवते सखा तव बृहस्पते सीषधः
सोत नो मतिम् ॥
2.024.02 यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि ।
2.024.02 प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तं वि
पर्वतम् ॥
2.024.03 तद् देवानां देवतमाय कर्त्वम् अश्रथ्नन् दृळ्हाव्रदन्त
वीळिता ।
2.024.03 उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य्
अचक्षयत् स्वः ॥
2.024.04 अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम्
ओजसातृणत् ।
2.024.04 तम् एव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुर् उत्सम्
उद्रिणम् ॥
2.024.05 सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो
वरन्त वः ।
2.024.05 अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस्
पतिः ॥
2.024.06 अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमं
गुहा हितम् ।
2.024.06 ते विद्वांसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद्
ईयुर् आविशम् ॥
2.024.07 ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो
महस् पथः ।
2.024.07 ते बाहुभ्यां धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो
जहुर् हि तम् ॥
2.024.08 ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद्
अश्नोति धन्वना ।
2.024.08 तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये
कर्णयोनयः ॥
2.024.09 स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि
ब्रह्मणस् पतिः ।
2.024.09 चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति
तप्यतुर् वृथा ॥
2.024.10 विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि
राध्या ।
2.024.10 इमा सातानि वेन्यस्य वाजिनो येन जना उभये bhu~jjate
विशः ॥
2.024.11 यो &वरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा
ववक्षिथ ।
2.024.11 स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर्
ब्रह्मणस् पतिः ॥
2.024.12 विश्वं सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति
व्रतं वाम् ।
2.024.12 अचेन्द्राब्रह्मणस्पती हविर् नो &न्नं युजेव वाजिना जिगातम्
||
2.024.13 उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते
मती धना ।
2.024.13 वीळुद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे
ब्रह्मणस् पतिः ॥
2.024.14 ब्रह्मणस् पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा
करिष्यतः ।
2.024.14 यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः
शवसासरत् पृथक् ॥
2.024.15 ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो
वयस्वतः ।
2.024.15 वीरेषु veerA~M उप pRu~gdhi नस् त्वं यद् ईशानो ब्रह्मणा
वेषि मे हवम् ॥
2.024.16 ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च
जिन्व ।
2.024.16 विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे
सुवीराः ॥
2.025.01 इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद्
रातहव्य इत् ।
2.025.01 जातेन जातम् अति स प्र सर्सृते यं-यं युजं कृणुते
ब्रह्मणस् पतिः ॥
2.025.02 वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद्
बोधति त्मना ।
2.025.02 तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते
ब्रह्मणस् पतिः ॥
2.025.03 सिन्धुर् न क्षोदः shimeevA~M ऋघायतो वृषेव vadhree~Mr
अभि वष्ट्य् ओजसा ।
2.025.03 अग्नेर् इव प्रसितिर् नाह वर्तवे यं-यं युजं कृणुते
ब्रह्मणस् पतिः ॥
2.025.04 तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु
गचति ।
2.025.04 अनिभृष्टतविषिर् हन्त्य् ओजसा यं-यं युजं कृणुते
ब्रह्मणस् पतिः ॥
2.025.05 तस्मा इद् विश्वे धुनयन्त सिन्धवो &चिद्रा शर्म दधिरे
पुरूणि ।
2.025.05 देवानां सुम्ने सुभगः स एधते यं-यं युजं कृणुते
ब्रह्मणस् पतिः ॥
2.026.01 ऋजुर् इच् चंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम्
abhy asat |
2.026.01 सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि
भजाति भोजनम् ॥
2.026.02 यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व
वृत्रतूर्ये ।
2.026.02 हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव A
वृणीमहे ॥
2.026.03 स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते
धना नृभिः ।
2.026.03 देवानां यः पितरम् आविवासति श्रद्धामना हविषा
ब्रह्मणस् पतिम् ॥
2.026.04 यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति
ब्रह्मणस् पतिः ।
2.026.04 उरुष्यतीम् अंहसो रक्षती रिषो &ंहोश् चिद् अस्मा
उरुचक्रिर् अद्भुतः ॥
2.027.01 इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि
|
2.027.01 शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो
अंशः ॥
2.027.02 इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त
|
2.027.02 आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥
2.027.03 त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः
|
2.027.03 अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिद्
अन्ति ॥
2.027.04 धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य
गोपाः ।
2.027.04 दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि
||
2.027.05 विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु
|
2.027.05 युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि
वृज्याम् ॥
2.027.06 सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर्
अस्ति ।
2.027.06 तेनादित्या अधि वोचता नो यचता नो दुष्परिहन्तु शर्म ॥
2.027.07 पिपर्तु नो अदिती राजपुत्राति द्वेषांस्य् अर्यमा सुगेभिः ।
2.027.07 बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः
||
2.027.08 तिस्रो भूमीर् धारयन् tree~Mr उत द्यून् त्रीणि व्रता
विदथे अन्तर् एषाम् ।
2.027.08 ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु
||
2.027.09 त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः
|
2.027.09 अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥
2.027.10 त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः
|
2.027.10 शतं नो रास्व शरदो विचक्षे &श्यामायूंषि सुधितानि
पूर्वा ॥
2.027.11 न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत
पश्चा ।
2.027.11 पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर्
अश्याम् ॥
2.027.12 यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्
च नित्याः ।
2.027.12 स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु
प्रशस्तः ॥
2.027.13 शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः
सुवीरः ।
2.027.13 नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति
प्रणीतौ ॥
2.027.14 अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद्
आगः ।
2.027.14 उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन्
तमिस्राः ॥
2.027.15 उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम
पुष्यन् ।
2.027.15 उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू
अस्मै ॥
2.027.16 या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः
|
2.027.16 अश्वीव tA~M अति येषं रथेनारिष्टा उराव् आ शर्मन् स्याम
||
2.027.17 माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम्
आपेः ।
2.027.17 मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे
सुवीराः ॥
2.028.01 इदं कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना
|
2.028.01 अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य
भूरेः ॥
2.028.02 तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।
2.028.02 उपायन उषसां गोमतीनाम् अग्नयो न जरमाणा अनु द्यून् ॥
2.028.03 तव स्याम पुरुवीरस्य शर्मन्न् उरुशंसस्य वरुण
प्रणेतः ।
2.028.03 यूयं नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वं युज्याय
देवाः ॥
2.028.04 प्र सीम् आदित्यो असृजद् vidhartA~M ऋतं सिन्धवो वरुणस्य
यन्ति ।
2.028.04 न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया
परिज्मन् ॥
2.028.05 वि मच् च्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम्
ऋतस्य ।
2.028.05 मा तन्तुश् चेदि वयतो धियम् मे मा मात्रा शार्य् अपसः
पुर ऋतोः ॥
2.028.06 अपो सु म्यक्ष वरुण भियसम् मत् सम्राळ् ऋतावो &नु मा
गृभाय ।
2.028.06 दामेव वत्साद् वि मुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश्
चनेशे ॥
2.028.07 मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर
भ्रीणन्ति ।
2.028.07 मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो
जीवसे नः ॥
2.028.08 नमः पुरा ते वरुणोत नूनम् उतापरं तुविजात ब्रवाम ।
2.028.08 त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूळभ व्रतानि
||
2.028.09 पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन
भोजम् ।
2.028.09 अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु
शाधि ॥
2.028.10 यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम्
आह ।
2.028.10 स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य्
अस्मान् ॥
2.028.11 माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम्
आपेः ।
2.028.11 मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे
सुवीराः ॥
2.029.01 धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूर् इवागः ।
2.029.01 शृण्वतो वो वरुण मित्र देवा भद्रस्य vidvA~M अवसे हुवे
वः ॥
2.029.02 यूयं देवाः प्रमतिर् यूयम् ओजो यूयं द्वेषांसि सनुतर्
युयोत ।
2.029.02 अभिक्षत्तारो अभि च क्षमध्वम् अद्या च नो मृळयतापरं
च ॥
2.029.03 किम् ऊ नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
2.029.03 यूयं नो मित्रावरुणादिते च स्वस्तिम् इन्द्रामरुतो दधात ॥
2.029.04 हये देवा यूयम् इद् आपय स्थ ते मृळत नाधमानाय
मह्यम् ।
2.029.04 मा वो रथो मध्यमवाळ् ऋते भून् मा युष्मावत्स्व् आपिषु
श्रमिष्म ॥
2.029.05 प्र व एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास
|
2.029.05 Are pAshA Are अघानि देवा मा माधि पुत्रे विम् इव
ग्रभीष्ट ॥
2.029.06 arvA~jco अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम्
|
2.029.06 त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो
यजत्राः ॥
2.029.07 माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम्
आपेः ।
2.029.07 मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे
सुवीराः ॥
2.030.01 ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः
|
2.030.01 अहर्-अहर् यात्य् अक्तुर् अपां कियात्य् आ प्रथमः सर्ग आसाम् ॥
2.030.02 यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष
उवाच ।
2.030.02 पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य्
अर्थम् ॥
2.030.03 ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे &धा वृत्राय प्र वधं
जभार ।
2.030.03 मिहं वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् चत्रुम्
इन्द्रः ॥
2.030.04 बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य
वीरान् ।
2.030.04 यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम्
इन्द्र ॥
2.030.05 अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो
निजूर्वाः ।
2.030.05 तोकस्य सातौ तनयस्य भूरेर् asmA~M अर्धं कृणुताद्
इन्द्र गोनाम् ॥
2.030.06 प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो
यजमानस्य चोदौ ।
2.030.06 इन्द्रासोमा युवम् asmA~M अविष्टम् अस्मिन् भयस्थे कृणुतम्
उलोकम् ॥
2.030.07 न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति
सोमम् ।
2.030.07 यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप
गोभिर् आयत् ॥
2.030.08 सरस्वति त्वम् asmA~M अविळ्ळ्हि मरुत्वती धृषती जेषि
शत्रून् ।
2.030.08 त्यं चिच् चर्धन्तं तविषीयमाणम् इन्द्रो हन्ति वृषभं
shaNLikAnAm ||
2.030.09 यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तं तिगितेन
विध्य ।
2.030.09 बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि
धेहि राजन् ॥
2.030.10 अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते
कर्त्वानि ।
2.030.10 ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो
वसूनि ॥
2.030.11 तं वः शर्धम् मारुतं सुम्नयुर् गिरोप ब्रुवे नमसा
दैव्यं जनम् ।
2.030.11 यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं
dive-dive ||
2.031.01 अस्माकम् मित्रावरुणावतं रथम् आदित्यै रुद्रैर् वसुभिः
सचाभुवा ।
2.031.01 pra yad vayo na paptan vasmanas pari shravasyavo
हृषीवन्तो वनर्षदः ॥
2.031.02 अध स्मा न उद् अवता सजोषसो रथं देवासो अभि विक्षु
वाजयुम् ।
2.031.02 यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ
ja~gghananta पाणिभिः ||
2.031.03 उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन
सुक्रतुः ।
2.031.03 अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये
वाजसातये ॥
2.031.04 उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा
जूजुवद् रथम् ।
2.031.04 इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिर् अश्विनाव्
अधा पती ॥
2.031.05 उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम्
अपीजुवा ।
2.031.05 स्तुषे यद् वाम् पृथिवि नव्यसा वच स्थातुश् च वयस्
त्रिवया उपस्तिरे ॥
2.031.06 उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो &ज एकपाद्
उत ।
2.031.06 त्रित ऋभुक्षाः सविता चनो दधे &पां नपाद् आशुहेमा
धिया शमि ॥
2.031.07 एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् ।
2.031.07 श्रवस्यवो वाजं चकानाः सप्तिर् न रथ्यो अह धीतिम्
अश्याः ॥
2.032.01 अस्य मे द्यावापृथिवी ऋतायतो भूतम् अवित्री वचसः
सिषासतः ।
2.032.01 ययोर् आयुः प्रतरं ते इदम् पुर उपस्तुते वसूयुर् वाम् महो
दधे ॥
2.032.02 मा नो गुह्या रिप आयोर् अहन् दभन् मा न आभ्यो रीरधो
दुचुनाभ्यः ।
2.032.02 मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्
त्वेमहे ॥
2.032.03 अहेळता मनसा श्रुष्टिम् आ वह दुहानां धेनुम् पिप्युषीम्
असश्चतम् ।
2.032.03 पद्याभिर् आशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत
विश्वहा ॥
2.032.04 राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा
बोधतु त्मना ।
2.032.04 सीव्यत्व् अपः सूच्याचिद्यमानया ददातु वीरं शतदायम्
उक्थ्यम् ॥
2.032.05 यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे
वसूनि ।
2.032.05 ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा
||
2.032.06 सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
2.032.06 जुषस्व हव्यम् आहुतम् प्रजां देवि दिदिळ्ळ्हि नः ॥
2.032.07 या सुबाहुः sva~gguriH सुषूमा बहुसूवरी ।
2.032.07 तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥
2.032.08 या gu~ggoor या सिनीवाली या राका या सरस्वती ।
2.032.08 इन्द्राणीम् अह्व ऊतये वरुणानीं स्वस्तये ॥
2.033.01 आ ते पितर् मरुतां सुम्नम् एतु मा नः सूर्यस्य संदृशो
युयोथाः ।
2.033.01 अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः
||
2.033.02 त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय
भेषजेभिः ।
2.033.02 व्य् अस्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा
विषूचीः ॥
2.033.03 श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसां
वज्रबाहो ।
2.033.03 पर्षि णः पारम् अंहसः स्वस्ति विश्वा अभीती रपसो
युयोधि ॥
2.033.04 मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ मा
सहूती ।
2.033.04 un no veerA~M अर्पय भेषजेभिर् भिषक्तमं त्वा
भिषजां शृणोमि ॥
2.033.05 हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रं
दिषीय ।
2.033.05 ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्
मनायै ॥
2.033.06 un mA mamanda वृषभो मरुत्वान् त्वक्षीयसा वयसा
नाधमानम् ।
2.033.06 घृणीव चायाम् अरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥
2.033.07 क्व स्य ते रुद्र मृळयाकुर् हस्तो यो अस्ति भेषजो जलाषः
|
2.033.07 अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ
चक्षमीथाः ॥
2.033.08 प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिम्
ईरयामि ।
2.033.08 नमस्या कल्मलीकिनं नमोभिर् गृणीमसि त्वेषं रुद्रस्य
नाम ॥
2.033.09 स्थिरेभिर् a~ggaiH पुरुरूप उग्रो बभ्रुः शुक्रेभिः
पिपिशे हिरण्यैः ।
2.033.09 ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद्
असुर्यम् ॥
2.033.10 अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं
विश्वरूपम् ।
2.033.10 अर्हन्न् इदं दयसे विश्वम् अभ्वं न वा ओजीयो रुद्र त्वद्
अस्ति ॥
2.033.11 स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम्
उपहत्नुम् उग्रम् ।
2.033.11 मृळा जरित्रे रुद्र स्तवानो &न्यं ते अस्मन् नि वपन्तु सेनाः
||
2.033.12 कुमारश् चित् पितरं वन्दमानम् प्रति नानाम रुद्रोपयन्तम्
|
2.033.12 भूरेर् दातारं सत्पतिं गृणीषे स्तुतस् त्वम् भेषजा
रास्य् अस्मे ॥
2.033.13 या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या
मयोभु ।
2.033.13 यानि मनुर् अवृणीता पिता नस् ता शं च योश् च रुद्रस्य
वश्मि ॥
2.033.14 परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्
मही गात् ।
2.033.14 अव स्थिरा मघवद्भ्यस् तनुष्व मीळ्ह्वस् तोकाय तनयाय
मृळ ॥
2.033.15 एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न
हंसि ।
2.033.15 हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः
||
2.034.01 धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्
तविषीभिर् अर्चिनः ।
2.034.01 अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा
अवृण्वत ॥
2.034.02 द्यावो न स्तृभिश् चितयन्त खादिनो व्य् अभ्रिया न
द्युतयन्त वृष्टयः ।
2.034.02 रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्ण्याः
शुक्र ऊधनि ॥
2.034.03 उक्षन्ते ashvA~M atyA~M इवाजिषु नदस्य कर्णैस् तुरयन्त
आशुभिः ।
2.034.03 हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ
पृषतीभिः समन्यवः ॥
2.034.04 पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदम् A
जीरदानवः ।
2.034.04 पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु
धूर्षदः ॥
2.034.05 इन्धन्वभिर् धेनुभी रप्शदूधभिर् अध्वस्मभिः
पथिभिर् भ्राजदृष्टयः ।
2.034.05 आ हंसासो न स्वसराणि गन्तन मधोर् मदाय मरुतः
समन्यवः ॥
2.034.06 आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि
गन्तन ।
2.034.06 अश्वाम् इव पिप्यत धेनुम् ऊधनि कर्ता धियं जरित्रे
वाजपेशसम् ॥
2.034.07 तं नो दात मरुतो वाजिनं रथ आपानम् ब्रह्म चितयद्
dive-dive |
2.034.07 इषं स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टं
दुष्टरं सहः ॥
2.034.08 यद् yu~jjate मरुतो रुक्मवक्षसो &श्वान् रथेषु भग A
सुदानवः ।
2.034.08 धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे
महीम् इषम् ॥
2.034.09 यो नो मरुतो वृकताति मर्त्यो रिपुर् दधे वसवो रक्षता
रिषः ।
2.034.09 वर्तयत तपुषा चक्रियाभि तम् अव रुद्रा अशसो हन्तना
वधः ॥
2.034.10 चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य्
आपयो दुहुः ।
2.034.10 यद् वा निदे नवमानस्य रुद्रियास् त्रितं जराय जुरताम्
अदाभ्याः ॥
2.034.11 तान् वो महो मरुत एवयाव्नो विष्णोर् एषस्य प्रभृथे
हवामहे ।
2.034.11 हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं
राध ईमहे ॥
2.034.12 ते दशग्वाः प्रथमा yaj~jam ऊहिरे ते नो हिन्वन्तूषसो
व्युष्टिषु ।
2.034.12 उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता
गोअर्णसा ॥
2.034.13 ते क्षोणीभिर् अरुणेभिर् nA~jjibhee रुद्रा ऋतस्य सदनेषु
वावृधुः ।
2.034.13 निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे
सुपेशसम् ॥
2.034.14 tA~M इयानो महि वरूथम् ऊतय उप घेद् एना नमसा
गृणीमसि ।
2.034.14 त्रितो न यान् pa~jca hotRRun अभिष्टय आववर्तद् avarA~j
चक्रियावसे ॥
2.034.15 यया रध्रम् पारयथात्य् अंहो यया निदो mu~jcatha
वन्दितारम् ।
2.034.15 अर्वाची सा मरुतो या व ऊतिर् ओ षु वाश्रेव सुमतिर् जिगातु
||
2.035.01 उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे
|
2.035.01 अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद्
धि ॥
2.035.02 इमं स्व् अस्मै हृद आ सुतष्टम् मन्त्रं वोचेम कुविद् अस्य
वेदत् ।
2.035.02 अपां नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान ॥
2.035.03 सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः
पृणन्ति ।
2.035.03 तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर्
आपः ॥
2.035.04 तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः
|
2.035.04 स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो
घृतनिर्णिग् अप्सु ॥
2.035.05 अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य्
अन्नम् ।
2.035.05 कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति
पूर्वसूनाम् ॥
2.035.06 अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि
सूरीन् ।
2.035.06 आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्
नानृतानि ॥
2.035.07 स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम्
अत्ति ।
2.035.07 सो अपां नपाद् ऊर्जयन्न् अप्स्व् अन्तर् वसुदेयाय विधते वि
भाति ॥
2.035.08 यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।
2.035.08 वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च
प्रजाभिः ॥
2.035.09 अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं
वसानः ।
2.035.09 तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि
यन्ति यह्वीः ॥
2.035.10 हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् sed u
हिरण्यवर्णः ।
2.035.10 हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै
||
2.035.11 तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् ।
2.035.11 यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम्
अस्य ॥
2.035.12 अस्मै बहूनाम् अवमाय सख्ये yaj~jair विधेम नमसा
हविर्भिः ।
2.035.12 सं सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि
वन्द ऋग्भिः ॥
2.035.13 स ईं वृषाजनयत् तासु गर्भं स ईं शिशुर् धयति
तं रिहन्ति ।
2.035.13 सो अपां नपाद् अनभिम्लातवर्णो &न्यस्येवेह तन्वा विवेष ॥
2.035.14 अस्मिन् पदे परमे तस्थिवांसम् अध्वस्मभिर् विश्वहा
दीदिवांसम् ।
2.035.14 आपो नप्त्रे घृतम् अन्नं वहन्तीः स्वयम् अत्कैः परि
दीयन्ति यह्वीः ॥
2.035.15 अयांसम् अग्ने सुक्षितिं जनायायांसम् उ मघवद्भ्यः
सुवृक्तिम् ।
2.035.15 विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे
सुवीराः ॥
2.036.01 तुभ्यं हिन्वानो वसिष्ट गा अपो &धुक्षन् सीम् अविभिर्
अद्रिभिर् नरः ।
2.036.01 पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्राद् आ सोमम्
प्रथमो य ईशिषे ॥
2.036.02 yaj~jaiH सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् yAma~j
चुभ्रासो a~jjiShu प्रिया उत ।
2.036.02 आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता
दिवो नरः ॥
2.036.03 अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना
रणिष्टन ।
2.036.03 अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः
सुमद्गणः ॥
2.036.04 आ वक्षि devA~M इह विप्र यक्षि चोशन् होतर् नि षदा
योनिषु त्रिषु ।
2.036.04 प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव
भागस्य तृप्णुहि ॥
2.036.05 एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्
हितः ।
2.036.05 तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद्
A तृपत् पिब ॥
2.036.06 जुषेथां yaj~jam बोधतं हवस्य मे सत्तो होता निविदः
पूर्व्या अनु ।
2.036.06 अचा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतं सोम्यम्
मधु ॥
2.037.01 मन्दस्व होत्राद् अनु जोषम् अन्धसो &ध्वर्यवः स पूर्णां
वष्ट्य् आसिचम् ।
2.037.01 तस्मा एतम् भरत तद्वशो ददिर् होत्राद् सोमं द्रविणोदः
पिब ऋतुभिः ॥
2.037.02 यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम
पत्यते ।
||
2.037.03 मेद्यन्तु ते वह्नयो येभिर् ईयसे &रिषण्यन् वीळयस्वा
वनस्पते ।
2.037.03 आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं द्रविणोदः
पिब ऋतुभिः ॥
2.037.04 अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो
हितम् ।
2.037.04 तुरीयम् पात्रम् अमृक्तम् अमर्त्यं द्रविणोदाः पिबतु
द्राविणोदसः ॥
2.037.05 arvA~jcam अद्य यय्यं नृवाहणं रथं yu~jjAthAm इह वां
विमोचनम् ।
2.037.05 pRu~gktaM हवींषि मधुना हि कं गतम् अथा सोमम् पिबतं
वाजिनीवसू ॥
2.037.06 जोष्य् अग्ने समिधं जोष्य् आहुतिं जोषि ब्रह्म जन्यं जोषि
सुष्टुतिम् ।
2.037.06 विश्वेभिर् vishvA~M ऋतुना वसो मह उशन् devA~M उशतः
पायया हविः ॥
2.038.01 उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर्
अस्थात् ।
2.038.01 नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं
स्वस्तौ ॥
2.038.02 विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा
पृथुपाणिः सिसर्ति ।
2.038.02 आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते
परिज्मन् ॥
2.038.03 आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद्
एतोः ।
2.038.03 अह्यर्षूणां चिन् न्य् ayA~M अविष्याम् अनु व्रतं savitur moky
आगात् ॥
2.038.04 पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच्
चक्म धीरः ।
2.038.04 उत् संहायास्थाद् व्य् Rutoo~Mr अदर्धर् अरमतिः सविता देव
आगात् ॥
2.038.05 नानौकांसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको
अग्नेः ।
2.038.05 ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितं
सवित्रा ॥
2.038.06 समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम्
अमाभूत् ।
2.038.06 shashvA~M अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर्
दैव्यस्य ॥
2.038.07 त्वया हितम् अप्यम् अप्सु भागं धन्वान्व् आ मृगयसो वि
तस्थुः ।
2.038.07 वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति
||
2.038.08 याद्राध्यं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः
|
2.038.08 vishvo mArtANLo vrajam A pashur गात् स्थशो जन्मानि सविता
व्य् आकः ॥
2.038.09 न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति
रुद्रः ।
2.038.09 नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥
2.038.10 भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर् नो
अव्याः ।
2.038.10 आये वामस्य संगथे रयीणाम् प्रिया देवस्य सवितुः स्याम
||
2.038.11 अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं
राध आ गात् ।
2.038.11 शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर्
जरित्रे ॥
2.039.01 ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं
निधिमन्तम् अच ।
2.039.01 ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा
||
2.039.02 प्रातर्यावाणा रथ्येव वीराजेव यमा varam A sacethe |
2.039.02 mene iva तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥
2.039.03 shRu~ggeva नः प्रथमा गन्तम् अर्वाक् चफाव् इव जर्भुराणा
तरोभिः ।
2.039.03 चक्रवाकेव प्रति वस्तोर् usrArvA~jcA यातं रथ्येव शक्रा
||
2.039.04 नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव
|
2.039.04 श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातम्
अस्मान् ॥
2.039.05 वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक्
|
2.039.05 हस्ताव् इव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो
अच ॥
2.039.06 ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतं जीवसे
नः ।
2.039.06 नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम्
अस्मे ॥
2.039.07 हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं
रजांसि ।
2.039.07 इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं
शिशीतम् ॥
2.039.08 एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो
अक्रन् ।
2.039.08 तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः
||
2.040.01 सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः
|
2.040.01 जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य
नाभिम् ॥
2.040.02 इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा ।
2.040.02 आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद्
उस्रियासु ॥
2.040.03 सोमापूषणा रजसो विमानं सप्तचक्रं रथम्
अविश्वमिन्वम् ।
2.040.03 विषूवृतम् मनसा युज्यमानं तं जिन्वथो वृषणा
pa~jcarashmim ||
2.040.04 दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य्
अन्तरिक्षे ।
2.040.04 ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां
नाभिम् अस्मे ॥
2.040.05 विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति
|
2.040.05 सोमापूषणाव् अवतं धियम् मे युवाभ्यां विश्वाः पृतना
जयेम ॥
2.040.06 धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्
दधातु ।
2.040.06 अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ॥
2.041.01 वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि ।
2.041.01 नियुत्वान् सोमपीतये ॥
2.041.02 नियुत्वान् वायव् आ गह्य् अयं शुक्रो अयामि ते ।
2.041.02 गन्तासि सुन्वतो गृहम् ॥
2.041.03 शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः ।
2.041.03 आ यातम् पिबतं नरा ॥
2.041.04 अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा ।
2.041.04 ममेद् इह श्रुतं हवम् ॥
2.041.05 राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे ।
2.041.05 सहस्रस्थूण आसाते ॥
2.041.06 ता सम्राजा घृतासुती आदित्या दानुनस् पती ।
2.041.06 सचेते अनवह्वरम् ॥
2.041.07 गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना ।
2.041.07 वर्ती रुद्रा नृपाय्यम् ॥
2.041.08 न यत् परो नान्तर आदधर्षद् वृषण्वसू ।
2.041.08 दुःशंसो मर्त्यो रिपुः ॥
2.041.09 ता न आ वोळ्हम् अश्विना रयिम् pisha~ggasaMdRusham |
2.041.09 धिष्ण्या वरिवोविदम् ॥
2.041.10 इन्द्रो a~gga महद् भयम् अभी षद् अप चुच्यवत् ।
2.041.10 स हि स्थिरो विचर्षणिः ॥
2.041.11 इन्द्रश् च मृळयाति नो न नः पश्चाद् अघं नशत् ।
2.041.11 भद्रम् भवाति नः पुरः ॥
2.041.12 इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् ।
2.041.12 जेता शत्रून् विचर्षणिः ॥
2.041.13 विश्वे देवास आ गत शृणुता म इमं हवम् ।
2.041.13 edam barhir ni Sheedata ||
2.041.14 तीव्रो वो madhumA~M अयं शुनहोत्रेषु मत्सरः ।
2.041.14 एतम् पिबत काम्यम् ॥
2.041.15 इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
2.041.15 विश्वे मम श्रुता हवम् ॥
2.041.16 ambitame nadeetame devitame sarasvati |
2.041.16 अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि ॥
2.041.17 त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् ।
2.041.17 शुनहोत्रेषु मत्स्व प्रजां देवि दिदिळ्ळ्हि नः ॥
2.041.18 इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
2.041.18 या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥
2.041.19 प्रेतां yaj~jasya शम्भुवा युवाम् इद् आ वृणीमहे ।
2.041.19 अग्निं च हव्यवाहनम् ॥
2.041.20 द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् ।
2.041.20 yaj~jaM देवेषु यचताम् ॥
2.041.21 आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु yaj~jiyAH ।
2.041.21 इहाद्य सोमपीतये ॥
2.042.01 कनिक्रदज् जनुषम् प्रब्रुवाण इयर्ति वाचम् अरितेव नावम् ।
2.042.01 suma~ggalash च शकुने भवासि मा त्वा का चिद् अभिभा
विश्व्या विदत् ॥
2.042.02 मा त्वा श्येन उद् वधीन् मा सुपर्णो मा त्वा विदद् इषुमान्
वीरो अस्ता ।
2.042.02 पित्र्याम् अनु प्रदिशं कनिक्रदत् suma~ggalo भद्रवादी
वदेह ॥
2.042.03 अव क्रन्द दक्षिणतो गृहाणां suma~ggalo भद्रवादी
शकुन्ते ।
2.042.03 मा न स्तेन ईशत माघशंसो बृहद् वदेम विदथे
सुवीराः ॥
2.043.01 प्रदक्षिणिद् अभि गृणन्ति कारवो वयो वदन्त ऋतुथा
शकुन्तयः ।
2.043.01 उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु
राजति ॥
2.043.02 उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु
शंससि ।
शकुने पुण्यम् आ वद ॥
2.043.03 आवदंस् त्वं शकुने भद्रम् आ वद तूष्णीम् आसीनः
सुमतिं चिकिद्धि नः ।
2.043.03 यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे
सुवीराः ॥
3.001.01 सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे
यजध्यै ।
3.001.01 devA~M अचा दीद्यद् yu~jje अद्रिं शमाये अग्ने तन्वं
जुषस्व ॥
3.001.02 prA~jcaM yaj~jaM चकृम वर्धतां गीः समिद्भिर् अग्निं
नमसा दुवस्यन् ।
3.001.02 दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम्
ईषुः ॥
3.001.03 मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा
पृथिव्याः ।
3.001.03 अविन्दन्न् उ दर्शतम् अप्स्व् अन्तर् देवासो अग्निम् अपसि
svasRRuNAm ||
3.001.04 अवर्धयन् सुभगं सप्त यह्वीः श्वेतं jaj~jAnam अरुषम्
महित्वा ।
3.001.04 शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन्
वपुष्यन् ॥
3.001.05 शुक्रेभिर् a~ggai रज आततन्वान् क्रतुम् पुनानः कविभिः
पवित्रैः ।
3.001.05 शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर्
अनूनाः ॥
3.001.06 वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना
अनग्नाः।
3.001.06 सना अत्र युवतयः सयोनीर् एकं गर्भं दधिरे सप्त
वाणीः ॥
3.001.07 स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे
मधूनाम् ।
3.001.07 अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा
समीची ॥
3.001.08 बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा
वपूंषि ।
3.001.08 श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे
काव्येन ॥
3.001.09 पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि
धेनाः ।
3.001.09 गुहा चरन्तं सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा
बभूव ॥
3.001.10 पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत्
पीप्यानाः ।
3.001.10 वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि
पाहि ॥
3.001.11 उरौ mahA~M अनिबाधे ववर्धापो अग्निं यशसः सं हि
पूर्वीः ।
3.001.11 ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि
svasRRuNAm ||
3.001.12 अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे
भाऋजीकः ।
3.001.12 उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥
3.001.13 अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा
विरूपम् ।
3.001.13 देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं
दुवस्यन् ॥
3.001.14 बृहन्त इद् भानवो भाऋजीकम् अग्निं सचन्त विद्युतो न
शुक्राः ।
3.001.14 गुहेव वृद्धं सदसि स्वे अन्तर् अपार ऊर्वे अमृतं
दुहानाः ॥
3.001.15 ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं
निकामः ।
3.001.15 देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर्
अनीकैः ॥
3.001.16 उपक्षेतारस् तव सुप्रणीते &ग्ने विश्वानि धन्या दधानाः
|
3.001.16 सुरेतसा श्रवसा tu~jjamAnA अभि ष्याम pRutanAyoo~Mr
अदेवान् ॥
3.001.17 आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान्
|
3.001.17 प्रति martA~M अवासयो दमूना अनु देवान् रथिरो यासि साधन्
||
3.001.18 नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
3.001.18 घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि
विद्वान् ॥
3.001.19 आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः
सरण्यन् ।
3.001.19 अस्मे रयिम् बहुलं संतरुत्रं सुवाचम् भागं यशसं
कृधी नः ॥
3.001.20 एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
3.001.20 महान्ति वृष्णे सवना कृतेमा janma~j-जन्मन् निहितो
जातवेदाः ॥
3.001.21 janma~j-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते
अजस्रः ।
3.001.21 तस्य वयं सुमतौ yaj~jiyasyApi भद्रे सौमनसे स्याम ॥
3.001.22 इमं yaj~jaM सहसावन् त्वं नो देवत्रा धेहि सुक्रतो
रराणः ।
3.001.22 प्र यंसि होतर् बृहतीर् इषो नो &ग्ने महि द्रविणम् A
यजस्व ॥
3.001.23 इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध ।
3.001.23 स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
||
3.002.01 वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतम् अग्नये
जनामसि ।
3.002.01 द्विता होतारम् मनुषश् च वाघतो धिया रथं न कुलिशः
सम् ऋण्वति ॥
3.002.02 स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र
ईळ्यः ।
3.002.02 हव्यवाळ् अग्निर् अजरश् चनोहितो दूळभो विशाम् अतिथिर्
विभावसुः ॥
3.002.03 क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त
चित्तिभिः ।
3.002.03 रुरुचानम् भानुना ज्योतिषा महाम् अत्यं न वाजं सनिष्यन्न्
उप ब्रुवे ॥
3.002.04 आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजम्
ऋग्मियम् ।
3.002.04 रातिम् भृगूणाम् उशिजं कविक्रतुम् अग्निं राजन्तं दिव्येन
शोचिषा ॥
3.002.05 अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह
वृक्तबर्हिषः ।
3.002.05 यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं yaj~jAnAM
साधदिष्टिम् अपसाम् ॥
3.002.06 पावकशोचे तव हि क्षयम् परि होतर् yaj~jeShu
वृक्तबर्हिषो नरः ।
3.002.06 अग्ने दुव इचमानास आप्यम् उपासते द्रविणं धेहि तेभ्यः
||
3.002.07 आ रोदसी अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो
अधारयन् ।
3.002.07 सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये
चनोहितः ॥
3.002.08 नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं
जातवेदसम् ।
3.002.08 रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत्
पुरोहितः ॥
3.002.09 तिस्रो यह्वस्य समिधः परिज्मनो &ग्नेर् अपुनन्न् उशिजो
अमृत्यवः ।
3.002.09 तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम्
ईयतुः ॥
3.002.10 विशां कविं विश्पतिम् मानुषीर् इषः सं सीम् अकृण्वन्
स्वधितिं न तेजसे ।
3.002.10 स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु
दीधरत् ॥
3.002.11 स जिन्वते जठरेषु prajaj~jivAn वृषा चित्रेषु नानदन्
न सिंहः ।
3.002.11 वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि
दाशुषे ॥
|
3.002.12 स पूर्ववज् janaya~j जन्तवे धनं समानम् अज्मम् पर्य् एति
जागृविः ॥
3.002.13 ऋतावानं yaj~jiyaM विप्रम् उक्थ्यम् आ यं दधे मातरिश्वा
दिवि क्षयम् ।
3.002.13 तं चित्रयामं हरिकेशम् ईमहे सुदीतिम् अग्निं सुविताय
नव्यसे ॥
3.002.14 शुचिं न यामन्न् इषिरं स्वर्दृशं केतुं दिवो रोचनस्थाम्
उषर्बुधम् ।
3.002.14 अग्निम् मूर्धानं दिवो अप्रतिष्कुतं तम् ईमहे नमसा
वाजिनम् बृहत् ॥
3.002.15 मन्द्रं होतारं शुचिम् अद्वयाविनं दमूनसम् उक्थ्यं
विश्वचर्षणिम् ।
3.002.15 रथं न चित्रं वपुषाय दर्शतम् मनुर्हितं सदम् इद्
राय ईमहे ॥
3.003.01 वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु
गातवे ।
3.003.01 अग्निर् हि devA~M अमृतो दुवस्यत्य् अथा धर्माणि सनता न
दूदुषत् ॥
3.003.02 अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः
पुरोहितः ।
3.003.02 क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर्
इषितो धियावसुः ॥
3.003.03 केतुं yaj~jAnAM विदथस्य साधनं विप्रासो अग्निम् महयन्त
चित्तिभिः ।
3.003.03 अपांसि यस्मिन्न् अधि संदधुर् गिरस् तस्मिन् सुम्नानि यजमान
A चके ॥
3.003.04 पिता yaj~jAnAm असुरो विपश्चितां विमानम् अग्निर् वयुनं च
वाघताम् ।
3.003.04 आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते
धामभिः कविः ॥
3.003.05 चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम्
अप्सुषदं स्वर्विदम् ।
3.003.05 विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह
सुश्रियं दधुः ॥
3.003.06 अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो yaj~jam
पुरुपेशसं धिया ।
3.003.06 ratheer antar eeyate sAdhadiShTibhir jeero damoonA
अभिशस्तिचातनः ॥
3.003.07 अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि
नः ।
3.003.07 वयांसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि
सुक्रतुर् विपाम् ॥
3.003.08 विश्पतिं यह्वम् अतिथिं नरः सदा यन्तारं धीनाम्
उशिजं च वाघताम् ।
3.003.08 अध्वराणां चेतनं जातवेदसम् प्र शंसन्ति नमसा
जूतिभिर् वृधे ॥
3.003.09 विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा
सुमद्रथः ।
3.003.09 तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम A
सुवृक्तिभिः ॥
3.003.10 वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो
विचक्षण ।
3.003.10 जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि
त्मना ॥
3.003.11 वैश्वानरस्य दंसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया
कविः ।
3.003.11 उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी
भूरिरेतसा ॥
3.004.01 समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिं रासि
वस्वः ।
3.004.01 आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य्
अग्ने ॥
3.004.02 यं देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो
अग्निः ।
3.004.02 सेमं yaj~jam मधुमन्तं कृधी नस् तनूनपाद्
घृतयोनिं विधन्तम् ॥
3.004.03 प्र दीधितिर् विश्ववारा जिगाति होतारम् इळः प्रथमं
यजध्यै ।
3.004.03 अचा नमोभिर् वृषभं वन्दध्यै स देवान् यक्षद् इषितो
यजीयान् ॥
3.004.04 ऊर्ध्वो वां गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचींषि
प्रस्थिता रजांसि ।
3.004.04 दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः
||
3.004.05 सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न्
ऋतेन ।
3.004.05 नृपेशसो विदथेषु प्र जाता अभीमं yaj~jaM वि चरन्त
पूर्वीः ॥
3.004.06 आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे ।
3.004.06 यथा नो मित्रो वरुणो जुजोषद् इन्द्रो marutvA~M उत वा
महोभिः ॥
3.004.07 दैव्या होतारा प्रथमा न्य् Ru~jje सप्त पृक्षासः स्वधया
मदन्ति ।
3.004.07 ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा
दीध्यानाः ॥
3.004.08 आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर्
अग्निः ।
3.004.08 सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं
सदन्तु ॥
3.004.09 तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः
स्यस्व ।
3.004.09 यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः
||
3.004.10 वनस्पते &व सृजोप देवान् अग्निर् हविः शमिता सूदयाति ।
3.004.10 sed u होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
3.004.11 आ याह्य् अग्ने समिधानो arvA~g इन्द्रेण देवैः सरथं
तुरेभिः ।
3.004.11 बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्
||
3.005.01 प्रत्य् अग्निर् उषसश् चेकितानो &बोधि विप्रः पदवीः
कवीनाम् ।
3.005.01 पृथुपाजा देवयद्भिः समिद्धो &प द्वारा तमसो वह्निर्
आवः ॥
3.005.02 pred v agnir वावृधे स्तोमेभिर् गीर्भि stotRRuNAM नमस्य
उक्थैः ।
3.005.02 पूर्वीर् ऋतस्य संदृशश् चकानः सं दूतो अद्यौद्
उषसो विरोके ॥
3.005.03 अधाय्य् अग्निर् मानुषीषु विक्ष्व् अपां गर्भो मित्र ऋतेन
साधन् ।
3.005.03 आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम्
||
3.005.04 मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो
जातवेदाः ।
3.005.04 मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत
पर्वतानाम् ॥
3.005.05 पाति प्रियं रिपो अग्रम् पदं वेः पाति यह्वश् चरणं
सूर्यस्य ।
3.005.05 पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम्
ऋष्वः ॥
3.005.06 ऋभुश् चक्र ईळ्यं चारु नाम विश्वानि देवो वयुनानि
विद्वान् ।
3.005.06 ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य्
अप्रयुचन् ॥
3.005.07 आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम्
उशानः ।
3.005.07 दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा
नव्यसी कः ॥
3.005.08 सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो
घृतेन ।
3.005.08 आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे
||
3.005.09 उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा
पृथिव्याः ।
3.005.09 मित्रो अग्निर् ईळ्यो मातरिश्वा दूतो वक्षद् यजथाय देवान्
||
3.005.10 उद् अस्तम्भीत् समिधा नाकम् ऋष्वो &ग्निर् भवन्न् उत्तमो
रोचनानाम् ।
3.005.10 यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं
समीधे ॥
3.005.11 इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध ।
3.005.11 स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
||
3.006.01 प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः
|
3.006.01 दक्षिणावाळ् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये
घृताची ॥
3.006.02 आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
3.006.02 दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः
सप्तजिह्वाः ॥
3.006.03 द्यौश् च त्वा पृथिवी yaj~jiyAso नि होतारं सादयन्ते
दमाय ।
3.006.03 यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईळते
शुक्रम् अर्चिः ॥
3.006.04 महान् सधस्थे ध्रुव आ निषत्तो &न्तर् द्यावा माहिने
हर्यमाणः ।
3.006.04 आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू
||
3.006.05 व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ
|
3.006.05 त्वं दूतो अभवो जायमानस् त्वं नेता वृषभ
चर्षणीनाम् ॥
3.006.06 ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि
धिष्व ।
3.006.06 अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः ॥
3.006.07 दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि
पूर्वीः ।
3.006.07 अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त
देवाः ॥
3.006.08 उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः
|
3.006.08 ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥
3.006.09 ऐभिर् अग्ने सरथं याह्य् arvA~g नानारथं वा विभवो ह्य्
अश्वाः ।
3.006.09 पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह
मादयस्व ॥
3.006.10 स होता यस्य रोदसी चिद् उर्वी yaj~jaM-yaj~jam अभि वृधे
गृणीतः ।
3.006.10 प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य
सत्ये ॥
3.006.11 इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध ।
3.006.11 स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
||
3.007.01 प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त
वाणीः ।
3.007.01 परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घम् आयुः
प्रयक्षे ॥
3.007.02 दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद्
वहन्तीः ।
3.007.02 ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिं
गौः ॥
3.007.03 आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद्
रयीणाम् ।
3.007.03 प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत्
पुरुधप्रतीकः ॥
3.007.04 महि त्वाष्ट्रम् ऊर्जयन्तीर् अजुर्यं स्तभूयमानं वहतो
वहन्ति ।
3.007.04 व्य् a~ggebhir दिद्युतानः सधस्थ एकाम् इव रोदसी A
विवेश ॥
3.007.05 जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने
रणन्ति ।
3.007.05 दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥
3.007.06 उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त
शूषम् ।
3.007.06 उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वं धाम jaritur
ववक्ष ॥
3.007.07 अध्वर्युभिः pa~jcabhiH सप्त विप्राः प्रियं रक्षन्ते
निहितम् पदं वेः ।
3.007.07 prA~jco मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता
गुः ॥
3.007.08 दैव्या होतारा प्रथमा न्य् Ru~jje सप्त पृक्षासः स्वधया
मदन्ति ।
3.007.08 ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा
दीध्यानाः ॥
3.007.09 वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः
सुयामाः ।
3.007.09 देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह
वक्षि ॥
3.007.10 पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद्
ऊषुः ।
3.007.10 उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे
दशस्य ॥
3.007.11 इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध ।
3.007.11 स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
||
3.008.01 a~jjanti त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन
|
3.008.01 यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर्
अस्या उपस्थे ॥
3.008.02 समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं
सुवीरम् ।
3.008.02 Are asmad amatim बाधमान उच् च्रयस्व महते सौभगाय
||
3.008.03 उच् च्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि ।
3.008.03 सुमिती मीयमानो वर्चो धा yaj~javAhase ॥
3.008.04 युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः
|
3.008.04 तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः
||
3.008.05 जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
3.008.05 पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम्
||
3.008.06 यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा
ततक्ष ।
3.008.06 ते देवासः स्वरवस् तस्थिवांसः प्रजावद् अस्मे दिधिषन्तु
रत्नम् ॥
3.008.07 ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।
3.008.07 ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥
3.008.08 आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी
अन्तरिक्षम् ।
3.008.08 सजोषसो yaj~jam अवन्तु देवा ऊर्ध्वं कृण्वन्त्व् अध्वरस्य
केतुम् ॥
3.008.09 हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः
|
3.008.09 उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति
पाथः ॥
3.008.10 shRu~ggANeevec chRu~ggiNAM सं ददृश्रे चषालवन्तः
स्वरवः पृथिव्याम् ।
3.008.10 वाघद्भिर् वा विहवे श्रोषमाणा asmA~M अवन्तु
पृतनाज्येषु ॥
3.008.11 वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम
|
3.008.11 यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते
सौभगाय ॥
3.009.01 सखायस् त्वा ववृमहे देवम् मर्तास ऊतये ।
3.009.01 अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिम् अनेहसम् ॥
3.009.02 कायमानो वना त्वं यन् mAtRRur अजगन्न् अपः ।
3.009.02 न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न्
इहाभवः ॥
3.009.03 अति तृष्टं ववक्षिथाथैव सुमना असि ।
3.009.03 प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषां सख्ये असि श्रितः
||
3.009.04 ईयिवांसम् अति स्रिधः शश्वतीर् अति सश्चतः ।
3.009.04 अन्व् ईम् अविन्दन् निचिरासो अद्रुहो &प्सु सिंहम् इव श्रितम् ॥
3.009.05 ससृवांसम् इव त्मनाग्निम् इत्था तिरोहितम् ।
3.009.05 ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि ॥
3.009.06 तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
3.009.06 विश्वान् यद् yaj~jA~M अभिपासि मानुष तव क्रत्वा
यविष्ठ्य ॥
3.009.07 तद् भद्रं तव दंसना पाकाय चिच् चदयति ।
3.009.07 त्वां यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे ॥
3.009.08 आ जुहोता स्वध्वरं शीरम् पावकशोचिषम् ।
3.009.08 आशुं दूतम् अजिरम् प्रत्नम् ईळ्यं श्रुष्टी देवं
सपर्यत ॥
3.009.09 त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव
चासपर्यन् ।
3.009.09 औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य्
असादयन्त ॥
3.010.01 त्वाम् अग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
3.010.01 देवम् मर्तास इन्धते सम् अध्वरे ॥
3.010.02 त्वां yaj~jeShv ऋत्विजम् अग्ने होतारम् ईळते ।
3.010.02 गोपा ऋतस्य दीदिहि स्वे दमे ॥
3.010.03 स घा यस् ते ददाशति समिधा जातवेदसे ।
3.010.03 सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥
3.010.04 स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् ।
3.010.04 a~jjAnaH सप्त होतृभिर् हविष्मते ॥
3.010.05 प्र होत्रे पूर्व्यं वचो &ग्नये भरता बृहत् ।
3.010.05 विपां ज्योतींषि बिभ्रते न वेधसे ॥
3.010.06 अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
3.010.06 महे वाजाय द्रविणाय दर्शतः ॥
3.010.07 अग्ने यजिष्ठो अध्वरे देवान् देवयते यज ।
3.010.07 होता मन्द्रो वि राजस्य् अति स्रिधः ॥
3.010.08 स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् ।
3.010.08 भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥
3.010.09 तं त्वा विप्रा विपन्यवो जागृवांसः सम् इन्धते ।
3.010.09 हव्यवाहम् अमर्त्यं सहोवृधम् ॥
3.011.01 अग्निर् होता पुरोहितो &ध्वरस्य विचर्षणिः ।
3.011.01 स वेद yaj~jam आनुषक् ॥
3.011.02 sa havyavAL amartya ushig dootash canohitaH |
3.011.02 अग्निर् धिया सम् ऋण्वति ॥
3.011.03 अग्निर् धिया स चेतति केतुर् yaj~jasya पूर्व्यः ।
3.011.03 अर्थं ह्य् अस्य तरणि ॥
3.011.04 अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
3.011.04 वह्निं देवा अकृण्वत ॥
3.011.05 अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् ।
3.011.05 तूर्णी रथः सदा नवः ॥
3.011.06 साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः ।
3.011.06 अग्निस् तुविश्रवस्तमः ॥
3.011.07 अभि प्रयांसि वाहसा dAshvA~M अश्नोति मर्त्यः ।
3.011.07 क्षयम् पावकशोचिषः ॥
3.011.08 परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः ।
3.011.08 विप्रासो जातवेदसः ॥
3.011.09 अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
3.011.09 त्वे देवास एरिरे ॥
3.012.01 इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् ।
3.012.01 अस्य पातं धियेषिता ॥
3.012.02 इन्द्राग्नी जरितुः सचा yaj~jo जिगाति चेतनः ।
3.012.02 अया पातम् इमं सुतम् ॥
3.012.03 इन्द्रम् अग्निं कविचदा yaj~jasya जूत्या वृणे ।
3.012.03 ता सोमस्येह तृम्पताम् ॥
3.012.04 तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
3.012.04 इन्द्राग्नी वाजसातमा ॥
3.012.05 प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः ।
3.012.05 इन्द्राग्नी इष आ वृणे ॥
3.012.06 इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् ।
3.012.06 साकम् एकेन कर्मणा ॥
3.012.07 indrAgnee apasas pary upa pra yanti dheetayaH |
3.012.07 ऋतस्य पथ्या अनु ॥
3.012.08 इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
3.012.08 युवोर् अप्तूर्यं हितम् ॥
3.012.09 इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
3.012.09 तद् वां चेति प्र वीर्यम् ॥
3.013.01 प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै ।
3.013.01 गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ॥
3.013.02 ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
3.013.02 हविष्मन्तस् तम् ईळते तं सनिष्यन्तो &वसे ॥
3.013.03 स यन्ता विप्र एषां स yaj~jAnAm अथा हि षः ।
3.013.03 अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥
3.013.04 स नः शर्माणि वीतये &ग्निर् यचतु शंतमा ।
3.013.04 यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ ॥
3.013.05 दीदिवांसम् अपूर्व्यं वस्वीभिर् अस्य धीतिभिः ।
3.013.05 ऋक्वाणो अग्निम् इन्धते होतारं विश्पतिं विशाम् ॥
3.013.06 उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः ।
3.013.06 शं नः शोचा मरुद्वृधो &ग्ने सहस्रसातमः ॥
3.013.07 नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु ।
3.013.07 द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥
3.014.01 आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स
वेधाः ।
3.014.01 विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम्
पाजो अश्रेत् ॥
3.014.02 अयामि ते नम उक्तिं जुषस्व ऋतावस् तुभ्यं चेतते
सहस्वः ।
3.014.02 vidvA~M आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये
यजत्र ॥
3.014.03 द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच
|
3.014.03 यत् सीम् a~jjanti पूर्व्यं हविर्भिर् आ वन्धुरेव तस्थतुर्
दुरोणे ॥
3.014.04 मित्रश् च तुभ्यं वरुणः सहस्वो &ग्ने विश्वे मरुतः
सुम्नम् अर्चन् ।
3.014.04 यच् चोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन्
सूर्यो nRRun ॥
3.014.05 वयं ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य ।
3.014.05 यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो
agne ||
3.014.06 tvad dhi putra sahaso vi poorveer devasya yanty ootayo vi
वाजाः ।
3.014.06 त्वं देहि सहस्रिणं रयिं नो &द्रोघेण वचसा सत्यम् अग्ने
||
3.014.07 तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे
अकर्म ।
3.014.07 त्वं विश्वस्य सुरथस्य बोधि सर्वं तद् अग्ने अमृत
स्वदेह ॥
3.015.01 वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो
अमीवाः ।
3.015.01 सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य
प्रणीतौ ॥
3.015.02 त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।
3.015.02 जन्मेव नित्यं तनयं जुषस्व स्तोमम् मे अग्ने तन्वा सुजात
||
3.015.03 त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो
वि भाहि ।
3.015.03 वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो
यविष्ठ ॥
3.015.04 अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा
संजिगीवान् ।
3.015.04 yaj~jasya नेता प्रथमस्य पायोर् जातवेदो बृहतः
सुप्रणीते ॥
3.015.05 अचिद्रा शर्म जरितः पुरूणि devA~M अचा दीद्यानः
सुमेधाः ।
3.015.05 रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः
सुमेके ॥
3.015.06 प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वं रोदसी नः
सुदोघे ।
3.015.06 देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि
ष्ठात् ॥
3.015.07 इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध ।
3.015.07 स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
||
3.016.01 अयम् अग्निः सुवीर्यस्येशे महः सौभगस्य ।
3.016.01 राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥
3.016.02 इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः
शेवृधासः ।
3.016.02 अभि ये सन्ति पृतनासु दूळ्ह्यो विश्वाहा शत्रुम् आदभुः ॥
3.016.03 स त्वं नो रायः शिशीहि मीळ्ह्वो अग्ने सुवीर्यस्य ।
3.016.03 तुविद्युम्न वर्षिष्ठस्य प्रजावतो &नमीवस्य शुष्मिणः
||
3.016.04 चक्रिर् यो विश्वा भुवनाभि सासहिश् चक्रिर् देवेष्व् आ दुवः
|
3.016.04 आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥
3.016.05 मा नो अग्ने &मतये मावीरतायै रीरधः ।
3.016.05 मागोतायै सहसस् पुत्र मा निदे &प द्वेषांस्य् आ कृधि ॥
3.016.06 शग्धि वाजस्य सुभग प्रजावतो &ग्ने बृहतो अध्वरे ।
3.016.06 सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥
3.017.01 समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते
विश्ववारः ।
3.017.01 शोचिष्केशो घृतनिर्णिक् पावकः suyaj~jo अग्निर् यजथाय
देवान् ॥
3.017.02 यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश्
चिकित्वान् ।
3.017.02 एवानेन हविषा यक्षि देवान् मनुष्वद् yaj~jam प्र तिरेमम्
अद्य ॥
3.017.03 त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते
अग्ने ।
3.017.03 ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं
योः ॥
3.017.04 अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेळ्यं
जातवेदः ।
3.017.04 त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य
नाभिम् ॥
3.017.05 यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया
च शम्भुः ।
3.017.05 तस्यानु धर्म प्र यजा चिकित्वो &थ नो धा अध्वरं
देववीतौ ॥
3.018.01 भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः
|
3.018.01 पुरुद्रुहो हि क्षितयो जनानाम् प्रति प्रतीचीर् दहताद्
अरातीः ॥
3.018.02 तपो ष्व् अग्ने antarA~M अमित्रान् तपा शंसम् अररुषः
परस्य ।
3.018.02 तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः
||
3.018.03 इध्मेनाग्न इचमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
3.018.03 यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय
देवीम् ॥
3.018.04 उच् चोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु
धेहि ।
3.018.04 रेवद् अग्ने विश्वामित्रेषु शं योर् मर्मृज्मा ते तन्वम्
भूरि कृत्वः ॥
3.018.05 कृधि रत्नं सुसनितर् धनानां स घेद् अग्ने भवसि यत्
समिद्धः ।
3.018.05 स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे
वपूंषि ॥
3.019.01 अग्निं होतारम् प्र वृणे मियेधे गृत्सं कविं विश्वविदम्
अमूरम् ।
3.019.01 स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि
||
3.019.02 प्र ते अग्ने हविष्मतीम् इयर्म्य् अचा सुद्युम्नां रातिनीं
घृताचीम् ।
3.019.02 प्रदक्षिणिद् देवतातिम् उराणः सं रातिभिर् वसुभिर् yaj~jam
अश्रेत् ॥
3.019.03 स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः
|
3.019.03 अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च
वस्वः ॥
3.019.04 भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः
|
3.019.04 स आ वह देवतातिं यविष्ठ शर्धो यद् अद्य दिव्यं
यजासि ॥
3.019.05 यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः
|
3.019.05 स त्वं नो अग्ने &वितेह बोध्य् अधि श्रवांसि धेहि नस्
तनूषु ॥
3.020.01 अग्निम् उषसम् अश्विना दधिक्रां व्युष्टिषु हवते वह्निर्
उक्थैः ।
3.020.01 सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं
वावशानाः ॥
3.020.02 अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा
ऋतजात पूर्वीः ।
3.020.02 तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुचन्
||
3.020.03 अग्ने भूरीणि तव जातवेदो देव स्वधावो &मृतस्य नाम ।
3.020.03 याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः
पृष्टबन्धो ॥
3.020.04 अग्निर् नेता भग इव क्षितीनां दैवीनां देव ऋतुपा
ऋतावा ।
3.020.04 स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता
गृणन्तम् ॥
3.020.05 दधिक्राम् अग्निम् उषसं च देवीम् बृहस्पतिं सवितारं च
देवम् ।
3.020.05 अश्विना मित्रावरुणा भगं च वसून् rudrA~M AdityA~M इह
हुवे ॥
3.021.01 इमं नो yaj~jam अमृतेषु धेहीमा हव्या जातवेदो जुषस्व
|
3.021.01 स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान प्रथमो
निषद्य ॥
3.021.02 घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः ।
3.021.02 स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
3.021.03 तुभ्यं स्तोका घृतश्चुतो &ग्ने विप्राय सन्त्य ।
3.021.03 ऋषिः श्रेष्ठः सम् इध्यसे yaj~jasya प्राविता भव ॥
3.021.04 तुभ्यं श्चोतन्त्य् अध्रिगो शचीव स्तोकासो अग्ने मेदसो
घृतस्य ।
3.021.04 कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
3.021.05 ओजिष्ठं ते मध्यतो मेद उद्भृतम् प्र ते वयं ददामहे
|
3.021.05 श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि
||
3.022.01 अयं सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतं दधे जठरे
वावशानः ।
3.022.01 सहस्रिणं वाजम् अत्यं न सप्तिं ससवान् सन् स्तूयसे
जातवेदः ॥
3.022.02 अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् A
यजत्र ।
3.022.02 येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो
नृचक्षाः ॥
3.022.03 अग्ने दिवो अर्णम् अचा जिगास्य् अचा devA~M ऊचिषे धिष्ण्या ये
|
3.022.03 या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त
आपः ॥
3.022.04 पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
3.022.04 जुषन्तां yaj~jam अद्रुहो &नमीवा इषो महीः ॥
3.022.05 इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध ।
3.022.05 स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
||
3.023.01 निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य
प्रणेता ।
3.023.01 जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतं जातवेदाः
||
3.023.02 अमन्थिष्टाम् भारता रेवद् अग्निं देवश्रवा देववातः
सुदक्षम् ।
3.023.02 अग्ने वि पश्य बृहताभि रायेषां नो नेता भवताद् अनु
द्यून् ॥
3.023.03 दश क्षिपः पूर्व्यं सीम् अजीजनन् सुजातम् मातृषु
प्रियम् ।
3.023.03 अग्निं स्तुहि दैववातं देवश्रवो यो जनानाम् असद् वशी ॥
3.023.04 नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् ।
3.023.04 दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने
दिदीहि ॥
3.023.05 इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय
साध ।
3.023.05 स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे
||
3.024.01 अग्ने सहस्व पृतना अभिमातीर् अपास्य ।
3.024.01 दुष्टरस् तरन्न् अरातीर् वर्चो धा yaj~javAhase ॥
3.024.02 अग्न इळा सम् इध्यसे वीतिहोत्रो अमर्त्यः ।
3.024.02 जुषस्व सू नो अध्वरम् ॥
3.024.03 अग्ने द्युम्नेन जागृवे सहसः सूनव् आहुत ।
3.024.03 एदम् बर्हिः सदो मम ॥
3.024.04 अग्ने विश्वेभिर् अग्निभिर् देवेभिर् महया गिरः ।
3.024.04 yaj~jeShu य उ चायवः ||
3.024.05 अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् ।
3.024.05 शिशीहि नः सूनुमतः ॥
3.025.01 अग्ने दिवः सूनुर् असि प्रचेतास् तना पृथिव्या उत
विश्ववेदाः ।
3.025.01 ऋधग् devA~M इह यजा चिकित्वः ॥
3.025.02 अग्निः सनोति वीर्याणि विद्वान् सनोति वाजम् अमृताय भूषन्
|
3.025.02 स नो devA~M एह वहा पुरुक्षो ॥
3.025.03 अग्निर् द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते
अमूरः ।
3.025.03 क्षयन् वाजैः पुरुश्चन्द्रो नमोभिः ॥
3.025.04 अग्न इन्द्रश् च दाशुषो दुरोणे सुतावतो yaj~jam इहोप
यातम् ।
3.025.04 अमर्धन्ता सोमपेयाय देवा ॥
3.025.05 अग्ने अपां सम् इध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः
|
3.025.05 सधस्थानि महयमान ऊती ॥
3.026.01 वैश्वानरम् मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं
स्वर्विदम् ।
3.026.01 सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो
हवामहे ॥
3.026.02 तं शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम्
मातरिश्वानम् उक्थ्यम् ।
3.026.02 बृहस्पतिम् मनुषो देवतातये विप्रं श्रोतारम् अतिथिं
रघुष्यदम् ॥
3.026.03 अश्वो न kranda~j जनिभिः सम् इध्यते वैश्वानरः
कुशिकेभिर् युगे-युगे ।
3.026.03 स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नम् अमृतेषु
जागृविः ॥
3.026.04 प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः
पृषतीर् अयुक्षत ।
3.026.04 बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति parvatA~M
अदाभ्याः ॥
3.026.05 अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव
ईमहे वयम् ।
3.026.05 ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः
सुदानवः ॥
3.026.06 व्रातं-व्रातं गणं-गणं सुशस्तिभिर् अग्नेर् भामम् मरुताम्
ओज ईमहे ।
3.026.06 पृषदश्वासो अनवभ्रराधसो गन्तारो yaj~jaM विदथेषु
धीराः ॥
3.026.07 अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म
Asan |
3.026.07 arkas त्रिधातू रजसो विमानो &जस्रो घर्मो हविर् अस्मि नाम
||
3.026.08 त्रिभिः पवित्रैर् अपुपोद् ध्य् अर्कं हृदा मतिं ज्योतिर् अनु
प्रजानन् ।
3.026.08 वर्षिष्ठं रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी
pary apashyat ||
3.026.09 शतधारम् उत्सम् अक्षीयमाणं विपश्चितम् पितरं
वक्त्वानाम् ।
3.026.09 मेळिम् मदन्तम् पित्रोर् उपस्थे तं रोदसी पिपृतं
सत्यवाचम् ॥
3.027.01 प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
3.027.01 devA~j जिगाति सुम्नयुः ॥
3.027.02 ईळे अग्निं विपश्चितं गिरा yaj~jasya साधनम् ।
3.027.02 श्रुष्टीवानं धितावानम् ॥
3.027.03 अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
3.027.03 अति द्वेषांसि तरेम ॥
3.027.04 समिध्यमानो अध्वरे &ग्निः पावक ईळ्यः ।
3.027.04 शोचिष्केशस् तम् ईमहे ॥
3.027.05 पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः ।
3.027.05 अग्निर् yaj~jasya हव्यवाट् ॥
3.027.06 तं सबाधो यतस्रुच इत्था धिया yaj~javantaH ।
3.027.06 A cakrur agnim ootaye ||
3.027.07 होता देवो अमर्त्यः पुरस्ताद् एति मायया ।
3.027.07 विदथानि प्रचोदयन् ॥
3.027.08 वाजी वाजेषु धीयते &ध्वरेषु प्र णीयते ।
3.027.08 विप्रो yaj~jasya साधनः ॥
3.027.09 धिया चक्रे वरेण्यो भूतानां गर्भम् आ दधे ।
3.027.09 दक्षस्य पितरं तना ॥
3.027.10 नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।
3.027.10 अग्ने सुदीतिम् उशिजम् ॥
3.027.11 अग्निं यन्तुरम् अप्तुरम् ऋतस्य योगे वनुषः ।
3.027.11 विप्रा वाजैः सम् इन्धते ॥
3.027.12 ऊर्जो नपातम् अध्वरे दीदिवांसम् उप द्यवि ।
3.027.12 अग्निम् ईळे कविक्रतुम् ॥
3.027.13 ईळेन्यो नमस्यस् तिरस् तमांसि दर्शतः ।
3.027.13 सम् अग्निर् इध्यते वृषा ॥
3.027.14 वृषो अग्निः सम् इध्यते &श्वो न देववाहनः ।
3.027.14 तं हविष्मन्त ईळते ॥
3.027.15 वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि ।
3.027.15 अग्ने दीद्यतम् बृहत् ॥
3.028.01 अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।
3.028.01 प्रातःसावे धियावसो ॥
3.028.02 पुरोळा अग्ने पचतस् तुभ्यं वा घा परिष्कृतः ।
3.028.02 तं जुषस्व यविष्ठ्य ॥
3.028.03 अग्ने वीहि पुरोळाशम् आहुतं तिरोअह्न्यम् ।
3.028.03 सहसः सूनुर् अस्य् अध्वरे हितः ॥
3.028.04 माध्यंदिने सवने जातवेदः पुरोळाशम् इह कवे जुषस्व ।
3.028.04 अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु
धीराः ॥
3.028.05 अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनव्
आहुतम् ।
3.028.05 अथा देवेष्व् अध्वरं विपन्यया धा रत्नवन्तम् अमृतेषु
जागृविम् ॥
3.028.06 अग्ने वृधान आहुतिम् पुरोळाशं जातवेदः ।
3.028.06 जुषस्व तिरोअह्न्यम् ॥
3.029.01 अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् ।
3.029.01 एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ॥
3.029.02 अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
3.029.02 दिवे-दिव ईळ्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर्
अग्निः ॥
3.029.03 उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणं
जजान ।
3.029.03 अरुषस्तूपो रुशद् अस्य पाज इळायास् पुत्रो वयुने &जनिष्ट
||
3.029.04 इळायास् त्वा पदे वयं नाभा पृथिव्या अधि ।
3.029.04 जातवेदो नि धीमह्य् अग्ने हव्याय वोळ्हवे ॥
3.029.05 मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतं
सुप्रतीकम् ।
3.029.05 yaj~jasya केतुम् प्रथमम् पुरस्ताद् अग्निं नरो जनयता
सुशेवम् ॥
3.029.06 यदी मन्थन्ति बाहुभिर् वि रोचते &श्वो न वाज्य् अरुषो
वनेष्व् आ ।
3.029.06 चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस्
तृणा दहन् ॥
3.029.07 जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः
|
3.029.07 यं देवास ईळ्यं विश्वविदं हव्यवाहम् अदधुर् अध्वरेषु
||
3.029.08 सीद होतः स्व उ लोके चिकित्वान् सादया yaj~jaM सुकृतस्य
योनौ ।
3.029.08 देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो
धाः ॥
3.029.09 कृणोत धूमं वृषणं सखायो &स्रेधन्त इतन वाजम्
अच ।
3.029.09 अयम् अग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून्
||
3.029.10 अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
3.029.10 तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ॥
3.029.11 तनूनपाद् उच्यते गर्भ आसुरो नराशंसो भवति यद्
विजायते ।
3.029.11 मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत्
सरीमणि ॥
3.029.12 सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
3.029.12 अग्ने स्वध्वरा कृणु देवान् देवयते यज ॥
3.029.13 अजीजनन्न् अमृतम् मर्त्यासो &स्रेमाणं तरणिं वीळुजम्भम्
|
3.029.13 दश स्वसारो अग्रुवः समीचीः पुमांसं जातम् अभि सं
रभन्ते ॥
3.029.14 प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद्
ऊधनि ।
3.029.14 न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद्
अजायत ॥
3.029.15 अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम्
इद् विदुः ।
3.029.15 द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम्
ईधिरे ॥
3.029.16 यद् अद्य त्वा प्रयति yaj~je अस्मिन् होतश् चिकित्वो
&वृणीमहीह ।
3.029.16 ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् vidvA~M उप
याहि सोमम् ॥
3.030.01 इचन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति
प्रयांसि ।
3.030.01 तितिक्षन्ते अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि
प्रकेतः ॥
3.030.02 न ते दूरे परमा चिद् रजांस्य् आ तु प्र याहि हरिवो
हरिभ्याम् ।
3.030.02 स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने
अग्नौ ॥
3.030.03 इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस् तुविकूर्मिर्
ऋघावान् ।
3.030.03 यद् उग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ
वीर्याणि ॥
3.030.04 त्वं हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि
जिघ्नमानः ।
3.030.04 तव द्यावापृथिवी पर्वतासो &नु व्रताय निमितेव तस्थुः
||
3.030.05 उताभये पुरुहूत श्रवोभिर् एको दृळ्हम् अवदो वृत्रहा
सन् ।
3.030.05 इमे चिद् इन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिर्
इत् ते ॥
3.030.06 प्र सू त इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन्न्
एतु शत्रून् ।
3.030.06 जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टम्
अस्तु ॥
3.030.07 यस्मै धायुर् अदधा मर्त्यायाभक्तं चिद् भजते गेह्यं सः
|
3.030.07 भद्रा त इन्द्र सुमतिर् घृताची सहस्रदाना पुरुहूत
रातिः ॥
3.030.08 सहदानुम् पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सम् पिणक्
कुणारुम् ।
3.030.08 अभि वृत्रं वर्धमानम् पियारुम् अपादम् इन्द्र तवसा
जघन्थ ॥
3.030.09 नि सामनाम् इषिराम् इन्द्र भूमिम् महीम् अपारां सदने
ससत्थ ।
3.030.09 अस्तभ्नाद् द्यां वृषभो अन्तरिक्षम् अर्षन्त्व् आपस् त्वयेह
प्रसूताः ॥
3.030.10 अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर् भयमानो व्य् आर
|
3.030.10 सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं
धमन्तीः ॥
3.030.11 एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत
द्याम् ।
3.030.11 उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर
वाजान् ॥
3.030.12 दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे
हर्यश्वप्रसूताः ।
3.030.12 सं यद् आनळ् अध्वन आद् इद् अश्वैर् विमोचनं कृणुते तत् त्व्
अस्य ॥
3.030.13 दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम्
अनीकम् ।
3.030.13 विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता
पुरूणि ॥
3.030.14 महि ज्योतिर् निहितं वक्षणास्व् आमा पक्वं चरति बिभ्रती
गौः ।
3.030.14 विश्वं स्वाद्म सम्भृतम् उस्रियायां यत् सीम् इन्द्रो अदधाद्
भोजनाय ॥
3.030.15 इन्द्र दृह्य यामकोशा अभूवन् yaj~jAya शिक्ष गृणते
सखिभ्यः ।
3.030.15 दुर्मायवो दुरेवा मर्त्यासो niSha~ggiNo रिपवो हन्त्वासः ॥
3.030.16 सं घोषः शृण्वे &वमैर् अमित्रैर् जही न्य् एष्व् अशनिं
तपिष्ठाम् ।
3.030.16 वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन्
रन्धयस्व ॥
3.030.17 उद् वृह रक्षः सहमूलम् इन्द्र वृश्चा मध्यम् प्रत्य्
अग्रं शृणीहि ।
3.030.17 आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिम्
अस्य ॥
3.030.18 स्वस्तये वाजिभिश् च प्रणेतः सं यन् महीर् इष आसत्सि
पूर्वीः ।
3.030.18 रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥
3.030.19 आ नो भर भगम् इन्द्र द्युमन्तं नि ते देष्णस्य धीमहि
प्ररेके ।
3.030.19 ऊर्व इव पप्रथे कामो अस्मे तम् आ पृण वसुपते वसूनाम्
||
3.030.20 इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा
पप्रथश् च ।
3.030.20 स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो
अक्रन् ॥
3.030.21 आ नो गोत्रा दर्दृहि गोपते गाः सम् अस्मभ्यं सनयो यन्तु
वाजाः ।
3.030.21 दिवक्षा असि वृषभ सत्यशुष्मो &स्मभ्यं सु मघवन्
बोधि गोदाः ॥
3.030.22 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.030.22 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.031.01 शासद् वह्निर् दुहितुर् नप्त्यं गाद् vidvA~M ऋतस्य दीधितिं
सपर्यन् ।
3.031.01 पिता यत्र दुहितुः सेकम् Ru~jjan सं शग्म्येन मनसा
दधन्वे ॥
3.031.02 न जामये तान्वो रिक्थम् आरैक् चकार गर्भं सनितुर्
निधानम् ।
3.031.02 यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य
ऋन्धन् ॥
3.031.03 अग्निर् jaj~je जुह्वा रेजमानो महस् putrA~M अरुषस्य
प्रयक्षे ।
3.031.03 महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य
yaj~jaiH ||
3.031.04 अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर्
अजानन् ।
3.031.04 तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक
इन्द्रः ॥
3.031.05 वीळौ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त
विप्राः ।
3.031.05 विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा
विवेश ॥
3.031.06 विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं
सध्र्यक् कः ।
3.031.06 अग्रं नयत् सुपद्य् अक्षराणाम् अचा रवम् प्रथमा जानती
गात् ॥
3.031.07 अगचद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम्
अद्रिः ।
3.031.07 ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् a~ggirAH सद्यो
अर्चन् ॥
3.031.08 सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति
शुष्णम् ।
3.031.08 प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा sakhee~Mr amu~jcan
निर् अवद्यात् ॥
3.031.09 नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम्
|
3.031.09 इदं चिन् नु सदनम् भूर्य् एषां येन mAsA~M असिषासन्न्
ऋतेन ॥
3.031.10 सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो
दुघानाः ।
3.031.10 वि रोदसी अतपद् घोष एषां जाते निष्ठाम् अदधुर् गोषु
वीरान् ॥
3.031.11 स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो
अर्कैः ।
3.031.11 उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या
गौः ॥
3.031.12 पित्रे चिच् चक्रुः सदनं सम् अस्मै महि त्विषीमत् सुकृतो
वि हि ख्यन् ।
3.031.12 विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं
वि मिन्वन् ॥
3.031.13 मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं
रोदस्योः ।
3.031.13 गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर्
अनुत्ताः ॥
3.031.14 मह्य् आ ते सख्यं वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति
पूर्वीः ।
3.031.14 महि स्तोत्रम् अव आगन्म सूरेर् अस्माकं सु मघवन् बोधि
गोपाः ॥
3.031.15 महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश्
चरथं सम् ऐरत् ।
3.031.15 इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम्
अग्निम् ॥
3.031.16 अपश् चिद् एष विभ्वो दमूनाः प्र सध्रीचीर् असृजद्
विश्वश्चन्द्राः ।
3.031.16 मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य्
अक्तुभिर् धनुत्रीः ॥
3.031.17 अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना
यजत्रे ।
3.031.17 परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या
ऋजिप्याः ॥
3.031.18 पतिर् भव वृत्रहन् सूनृतानां गिरां विश्वायुर् वृषभो
वयोधाः ।
3.031.18 आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः
सरण्यन् ॥
3.031.19 तम् a~ggirasvan नमसा सपर्यन् नव्यं कृणोमि सन्यसे
पुराजाम् ।
3.031.19 द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये
धाः ॥
3.031.20 मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम्
आसाम् ।
3.031.20 इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि
गोजितो नः ॥
3.031.21 अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः kRuShNA~M अरुषैर्
धामभिर् गात् ।
3.031.21 प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप
स्वाः ॥
3.031.22 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.031.22 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.032.01 इन्द्र सोमं सोमपते पिबेमम् माध्यंदिनं सवनं चारु यत्
ते ।
3.032.01 प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह
मादयस्व ॥
3.032.02 गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमं ररिमा ते
मदाय ।
3.032.02 ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् A
वृषस्व ॥
3.032.03 ये ते शुष्मं ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस्
त ओजः ।
3.032.03 माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः
sushipra ||
3.032.04 ta in nv asya madhumad vivipra indrasya shardho maruto ya
Asan |
3.032.04 येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥
3.032.05 मनुष्वद् इन्द्र सवनं जुषाणः पिबा सोमं शश्वते
वीर्याय ।
3.032.05 स आ ववृत्स्व हर्यश्व yaj~jaiH सरण्युभिर् अपो अर्णा
सिसर्षि ॥
3.032.06 त्वम् अपो यद् ध वृत्रं jaghanvA~M atyA~M इव प्रासृजः
सर्तवाजौ ।
3.032.06 शयानम् इन्द्र चरता वधेन वव्रिवांसम् परि देवीर्
अदेवम् ॥
3.032.07 यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरं
युवानम् ।
3.032.07 यस्य प्रिये ममतुर् yaj~jiyasya न रोदसी महिमानम् ममाते
||
3.032.08 इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति
विश्वे ।
3.032.08 दाधार यः पृथिवीं द्याम् उतेमां जजान सूर्यम् उषसं
सुदंसाः ॥
3.032.09 अद्रोघ सत्यं तव तन् महित्वं सद्यो यज् जातो अपिबो ह
सोमम् ।
3.032.09 न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त
||
3.032.10 त्वं सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् ।
3.032.10 यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः
कारुधायाः ॥
3.032.11 अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् ।
3.032.11 न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या
क्षाम् अवस्थाः ॥
3.032.12 yaj~jo हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो
मियेधः ।
3.032.12 yaj~jena yaj~jam अव yaj~jiyaH सन् yaj~jas ते वज्रम्
अहिहत्य आवत् ॥
3.032.13 yaj~jenendram अवसा चक्रे अर्वाग् ऐनं सुम्नाय नव्यसे
ववृत्याम् ।
3.032.13 य स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत
नूतनेभिः ॥
3.032.14 विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम्
अह्नः ।
3.032.14 अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते
||
3.032.15 आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै
|
3.032.15 सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास
इन्द्रम् ॥
3.032.16 न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो
वरन्त ।
3.032.16 इत्था सखिभ्य इषितो यद् इन्द्रा दृळ्हं चिद् अरुजो गव्यम्
ऊर्वम् ॥
3.032.17 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.032.17 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.033.01 प्र पर्वतानाम् उशती उपस्थाद् अश्वे इव विषिते हासमाने
|
3.033.01 गावेव शुभ्रे मातरा रिहाणे विपाट् चुतुद्री पयसा जवेते
||
3.033.02 इन्द्रेषिते प्रसवम् भिक्षमाणे अचा समुद्रं रथ्येव
याथः ।
3.033.02 समाराणे ऊर्मिभिः पिन्वमाने अन्या वाम् अन्याम् अप्य् एति शुभ्रे
||
3.033.03 अचा सिन्धुम् मातृतमाम् अयासं विपाशम् उर्वीं सुभगाम्
अगन्म ।
3.033.03 वत्सम् इव मातरा संरिहाणे समानं योनिम् अनु संचरन्ती
||
3.033.04 एना वयम् पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
3.033.04 न वर्तवे प्रसवः सर्गतक्तः किंयुर् विप्रो नद्यो
जोहवीति ॥
3.033.05 रमध्वम् मे वचसे सोम्याय ऋतावरीर् उप मुहूर्तम् एवैः
|
3.033.05 प्र सिन्धुम् अचा बृहती मनीषावस्युर् अह्वे कुशिकस्य
सूनुः ॥
3.033.06 इन्द्रो asmA~M अरदद् वज्रबाहुर् अपाहन् वृत्रम् परिधिं
नदीनाम् ।
3.033.06 देवो &नयत् सविता सुपाणिस् तस्य वयम् प्रसवे याम उर्वीः
||
3.033.07 प्रवाच्यं शश्वधा वीर्यं तद् इन्द्रस्य कर्म यद् अहिं
विवृश्चत् ।
3.033.07 वि वज्रेण परिषदो जघानायन्न् आपो &यनम् इचमानाः ॥
3.033.08 एतद् वचो जरितर् मापि मृष्ठा आ यत् ते घोषान् उत्तरा
युगानि ।
3.033.08 उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा
नमस् ते ॥
3.033.09 ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा
रथेन ।
3.033.09 नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः
स्रोत्याभिः ॥
3.033.10 आ ते कारो शृणवामा वचांसि ययाथ दूराद् अनसा रथेन ।
3.033.10 नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते
||
3.033.11 यद् a~gga त्वा भरताः संतरेयुर् गव्यन् ग्राम इषित
इन्द्रजूतः ।
3.033.11 अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिं
yaj~jiyAnAm ||
3.033.12 अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिं
नदीनाम् ।
3.033.12 प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वं
यात शीभम् ॥
3.033.13 उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि mu~jcata ।
3.033.13 मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम् ॥
3.034.01 इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि
शत्रून् ।
3.034.01 ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी
उभे ॥
3.034.02 मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय
भूषन् ।
3.034.02 इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत
पूर्वयावा ॥
3.034.03 इन्द्रो वृत्रम् अवृणोच् चर्धनीतिः प्र मायिनाम् अमिनाद्
वर्पणीतिः ।
3.034.03 अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम्
||
3.034.04 इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना
अभिष्टिः ।
3.034.04 प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय
||
3.034.05 इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि
|
3.034.05 अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् चुक्रम्
आसाम् ॥
3.034.06 महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि ।
3.034.06 वृजनेन वृजिनान् सम् पिपेष मायाभिर् dasyoo~Mr
अभिभूत्योजाः ॥
3.034.07 युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश्
चर्षणिप्राः ।
3.034.07 विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति
||
3.034.08 सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः
|
3.034.08 ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु
धीरणासः ॥
3.034.09 sasAnAtyA~M उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम्
|
3.034.09 हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम्
आवत् ॥
3.034.10 इन्द्र ओषधीर् असनोद् अहानि vanaspatee~Mr असनोद्
अन्तरिक्षम् ।
3.034.10 बिभेद वलं नुनुदे विवाचो &थाभवद् दमिताभिक्रतूनाम्
||
3.034.11 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.034.11 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.035.01 तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो
अच ।
3.035.01 पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय
||
3.035.02 उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् A
युनज्मि ।
3.035.02 द्रवद् यथा सम्भृतं विश्वतश् चिद् उपेमं yaj~jam A
वहात इन्द्रम् ॥
3.035.03 उपो नयस्व वृषणा तपुष्पोतेम् अव त्वं वृषभ
स्वधावः ।
3.035.03 ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि
धानाः ॥
3.035.04 ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद
आशू ।
3.035.04 स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् vidvA~M उप
याहि सोमम् ॥
3.035.05 मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो
अन्ये ।
3.035.05 अत्यायाहि शश्वतो वयं ते &रं सुतेभिः कृणवाम सोमैः
||
3.035.06 तवायं सोमस् त्वम् एह्य् arvA~g चश्वत्तमं सुमना अस्य
पाहि ।
3.035.06 अस्मिन् yaj~je बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम्
इन्द्र ॥
3.035.07 स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते
हरिभ्याम् ।
3.035.07 तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता
हवींषि ॥
3.035.08 इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर्
मधुमन्तम् अक्रन् ।
3.035.08 तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या अनु
स्वाः ॥
3.035.09 yA~M आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन्
गणस् ते ।
3.035.09 तेभिर् एतं सजोषा वावशानो &ग्नेः पिब जिह्वया सोमम्
इन्द्र ॥
3.035.10 इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र
|
3.035.10 अध्वर्योर् वा प्रयतं शक्र हस्ताद् धोतुर् वा yaj~jaM
हविषो जुषस्व ॥
3.035.11 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.035.11 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.036.01 इमाम् ऊ षु प्रभृतिं सातये धाः शश्वच्-चश्वद्
ऊतिभिर् यादमानः ।
3.036.01 सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः
सुश्रुतो भूत् ॥
3.036.02 इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा
विहायाः ।
3.036.02 प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य
वृष्णः ॥
3.036.03 पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे
|
3.036.03 यथापिबः poorvyA~M इन्द्र somA~M एवा पाहि पन्यो अद्या
नवीयान् ॥
3.036.04 mahA~M अमत्रो वृजने विरप्श्य् उग्रं शवः पत्यते
धृष्ण्व् ओजः ।
3.036.04 नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम्
अमन्दन् ॥
3.036.05 mahA~M उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन
|
3.036.05 इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य
पूर्वीः ॥
3.036.06 प्र यत् सिन्धवः प्रसवं यथायन्न् आपः समुद्रं रथ्येव
जग्मुः ।
3.036.06 अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईं सोमः पृणति
दुग्धो अंशुः ॥
3.036.07 समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतम्
भरन्तः ।
3.036.07 अंशुं दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया
पवित्रैः ॥
3.036.08 ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना
पुरूणि ।
3.036.08 अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रं jaghanvA~M
अवृणीत सोमम् ॥
3.036.09 आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं
वसूनाम् ।
3.036.09 इन्द्र यत् ते माहिनं दत्रम् अस्त्य् अस्मभ्यं तद् धर्यश्व
प्र यन्धि ॥
3.036.10 अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो
विश्ववारस्य भूरेः ।
3.036.10 अस्मे शतं शरदो जीवसे धा अस्मे veerA~j चश्वत
इन्द्र शिप्रिन् ॥
3.036.11 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.036.11 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.037.01 वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
3.037.01 इन्द्र त्वा वर्तयामसि ॥
3.037.02 अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
3.037.02 इन्द्र कृण्वन्तु वाघतः ॥
3.037.03 नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे ।
3.037.03 इन्द्राभिमातिषाह्ये ॥
3.037.04 पुरुष्टुतस्य धामभिः शतेन महयामसि ।
3.037.04 इन्द्रस्य चर्षणीधृतः ॥
3.037.05 इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे ।
3.037.05 भरेषु वाजसातये ॥
3.037.06 वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो ।
3.037.06 इन्द्र वृत्राय हन्तवे ॥
3.037.07 द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च ।
3.037.07 इन्द्र साक्ष्वाभिमातिषु ॥
3.037.08 शुष्मिन्तमं न ऊतये द्युम्निनम् पाहि जागृविम् ।
3.037.08 इन्द्र सोमं शतक्रतो ॥
3.037.09 इन्द्रियाणि शतक्रतो या ते जनेषु pa~jcasu ।
3.037.09 इन्द्र तानि त आ वृणे ॥
3.037.10 अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् ।
3.037.10 उत् ते शुष्मं तिरामसि ॥
3.037.11 अर्वावतो न आ गह्य् अथो शक्र परावतः ।
3.037.11 u loko yas te adriva indreha tata A gahi ||
3.038.01 अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो
जिहानः ।
3.038.01 अभि प्रियाणि मर्मृशत् पराणि kavee~Mr इचामि संदृशे
सुमेधाः ॥
3.038.02 इनोत पृच जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत
द्याम् ।
3.038.02 इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन्
||
3.038.03 नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम्
a~jjan |
3.038.03 सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते
धायसे धुः ॥
3.038.04 आतिष्ठन्तम् परि विश्वे abhooSha~j च्रियो वसानश् चरति
स्वरोचिः ।
3.038.04 महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि
तस्थौ ॥
3.038.05 असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति
पूर्वीः ।
3.038.05 दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो
दधाथे ॥
3.038.06 त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः
सदांसि ।
3.038.06 अपश्यम् अत्र मनसा जगन्वान् व्रते gandharvA~M अपि
वायुकेशान् ॥
3.038.07 तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे
सक्म्यं गोः ।
3.038.07 अन्यद्-अन्यद् असुर्यं वसाना नि मायिनो ममिरे रूपम् अस्मिन् ॥
3.038.08 tad in nv asya savitur nakir me hiraNyayeem amatiM yAm
ashishret |
3.038.08 आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे
||
3.038.09 युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः
स्यातम् ।
3.038.09 गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः
कृतानि ॥
3.038.10 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.038.10 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.039.01 इन्द्रम् मतिर् हृद आ वच्यमानाचा पतिं स्तोमतष्टा जिगाति
|
3.039.01 या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि
तस्य ॥
3.039.02 दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे
शस्यमाना ।
3.039.02 भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या
धीः ॥
3.039.03 यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य्
अस्थात् ।
3.039.03 वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता
||
3.039.04 नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु
योधाः ।
3.039.04 इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे
दंसनावान् ॥
3.039.05 सखा ह यत्र सखिभिर् नवग्वैर् abhij~jv आ सत्वभिर् गा
अनुग्मन् ।
3.039.05 सत्यं तद् इन्द्रो दशभिर् दशग्वैः सूर्यं विवेद तमसि
क्षियन्तम् ॥
3.039.06 इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन्
नमे गोः ।
3.039.06 गुहा हितं गुह्यं गूळ्हम् अप्सु हस्ते दधे दक्षिणे
दक्षिणावान् ॥
3.039.07 ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके ।
3.039.07 इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य
कारोः ॥
3.039.08 ज्योतिर् yaj~jAya रोदसी अनु ष्याद् आरे स्याम दुरितस्य
भूरेः ।
3.039.08 भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत्
||
3.039.09 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.039.09 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.040.01 इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
3.040.01 स पाहि मध्वो अन्धसः ॥
3.040.02 इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
3.040.02 पिबा वृषस्व तातृपिम् ॥
3.040.03 इन्द्र प्र णो धितावानं yaj~jaM विश्वेभिर् देवेभिः ।
3.040.03 तिर स्तवान विश्पते ॥
3.040.04 इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
3.040.04 क्षयं चन्द्रास इन्दवः ॥
3.040.05 दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् ।
3.040.05 तव द्युक्षास इन्दवः ॥
3.040.06 गिर्वणः पाहि नः सुतम् मधोर् धाराभिर् अज्यसे ।
3.040.06 इन्द्र त्वादातम् इद् यशः ॥
3.040.07 अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
3.040.07 पीत्वी सोमस्य वावृधे ॥
3.040.08 अर्वावतो न आ गहि परावतश् च वृत्रहन् ।
3.040.08 इमा जुषस्व नो गिरः ॥
3.040.09 यद् अन्तरा परावतम् अर्वावतं च हूयसे ।
3.040.09 indreha tata A gahi ||
3.041.01 आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये ।
3.041.01 हरिभ्यां याह्य् अद्रिवः ॥
3.041.02 सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् ।
3.041.02 अयुज्रन् प्रातर् अद्रयः ॥
3.041.03 इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
3.041.03 वीहि शूर पुरोळाशम् ॥
3.041.04 रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
3.041.04 उक्थेष्व् इन्द्र गिर्वणः ॥
3.041.05 मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् ।
3.041.05 इन्द्रं वत्सं न मातरः ॥
3.041.06 स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे ।
3.041.06 न स्तोतारं निदे करः ॥
3.041.07 वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे ।
3.041.07 uta tvam asmayur vaso ||
3.041.08 मारे अस्मद् वि मुमुचो haripriyArvA~g याहि ।
3.041.08 इन्द्र स्वधावो मत्स्वेह ॥
3.041.09 arvA~jcaM त्वा सुखे रथे वहताम् इन्द्र केशिना ।
3.041.09 घृतस्नू बर्हिर् आसदे ॥
3.042.01 उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् ।
3.042.01 हरिभ्यां यस् ते अस्मयुः ॥
3.042.02 तम् इन्द्र मदम् आ गहि बर्हिष्ठां ग्रावभिः सुतम् ।
3.042.02 कुविन् न्व् अस्य तृप्णवः ॥
3.042.03 इन्द्रम् इत्था गिरो ममाचागुर् इषिता इतः ।
3.042.03 आवृते सोमपीतये ॥
3.042.04 इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे ।
3.042.04 उक्थेभिः कुविद् आगमत् ॥
3.042.05 इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।
3.042.05 जठरे वाजिनीवसो ॥
3.042.06 विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
3.042.06 अधा ते सुम्नम् ईमहे ॥
3.042.07 इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब ।
3.042.07 आगत्या वृषभिः सुतम् ॥
3.042.08 तुभ्येद् इन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
3.042.08 एष रारन्तु ते हृदि ॥
3.042.09 त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे ।
3.042.09 कुशिकासो अवस्यवः ॥
3.043.01 आ याह्य् arvA~g उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः
सोमपेयम् ।
3.043.01 प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते
||
3.043.02 आ याहि पूर्वीर् अति चर्षणीर् A~M अर्य आशिष उप नो
हरिभ्याम् ।
3.043.02 इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं
जुषाणाः ॥
3.043.03 आ नो yaj~jaM नमोवृधं सजोषा इन्द्र देव हरिभिर् याहि
तूयम् ।
3.043.03 अहं हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे
मधूनाम् ॥
3.043.04 आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा sva~ggA
|
3.043.04 धानावद् इन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्
वन्दनानि ॥
3.043.05 कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न्
ऋजीषिन् ।
3.043.05 कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य
शिक्षाः ॥
3.043.06 आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु
|
3.043.06 प्र ये द्विता दिव Ru~jjanty आताः सुसम्मृष्टासो
वृषभस्य मूराः ॥
3.043.07 इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते
जभार ।
3.043.07 यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा
ववर्थ ॥
3.043.08 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.043.08 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.044.01 अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
3.044.01 जुषाण इन्द्र हरिभिर् न आ गह्य् आ तिष्ठ हरितं रथम्
||
3.044.02 हर्यन्न् उषसम् अर्चयः सूर्यं हर्यन्न् अरोचयः ।
3.044.02 विद्वांश् चिकित्वान् हर्यश्व वर्धस इन्द्र विश्वा अभि
श्रियः ॥
3.044.03 द्याम् इन्द्रो हरिधायसम् पृथिवीं हरिवर्पसम् ।
3.044.03 अधारयद् धरितोर् भूरि भोजनं ययोर् अन्तर् हरिश् चरत्
||
3.044.04 jaj~jAno हरितो वृषा विश्वम् आ भाति रोचनम् ।
3.044.04 हर्यश्वो हरितं धत्त आयुधम् आ वज्रम् बाह्वोर् हरिम् ॥
3.044.05 इन्द्रो हर्यन्तम् अर्जुनं वज्रं शुक्रैर् अभीवृतम् ।
3.044.05 अपावृणोद् धरिभिर् अद्रिभिः सुतम् उद् गा हरिभिर् आजत ॥
3.045.01 आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।
3.045.01 मा त्वा के चिन् नि यमन् विं ना पाशिनो &ति धन्वेव tA~M इहि
||
3.045.02 वृत्रखादो वलंरुजः पुरां दर्मो अपाम् अजः ।
3.045.02 स्थाता रथस्य हर्योर् अभिस्वर इन्द्रो दृळ्हा चिद् आरुजः ॥
3.045.03 gambheerA~M udadhee~Mr इव क्रतुम् पुष्यसि गा इव ।
3.045.03 प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥
3.045.04 आ नस् तुजं रयिम् भरांशं न प्रतिजानते ।
3.045.04 वृक्षम् पक्वम् फलम् a~gkeeva धूनुहीन्द्र सम्पारणं
वसु ॥
3.045.05 स्वयुर् इन्द्र स्वराळ् असि स्मद्दिष्टिः स्वयशस्तरः ।
3.045.05 स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥
3.046.01 युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य
घृष्वेः ।
3.046.01 अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥
3.046.02 mahA~M असि महिष वृष्ण्येभिर् धनस्पृद् उग्र सहमानो
अन्यान् ।
3.046.02 एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च
जनान् ॥
3.046.03 प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर् विश्वतो
अप्रतीतः ।
3.046.03 प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर् महो अन्तरिक्षाद्
ऋजीषी ॥
3.046.04 उरुं गभीरं जनुषाभ्य् उग्रं विश्वव्यचसम् अवतम्
मतीनाम् ।
3.046.04 इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत A
विशन्ति ॥
3.046.05 यं सोमम् इन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्
त्वाया ।
3.046.05 तं ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ
पातवा उ ॥
3.047.01 marutvA~M इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम्
मदाय ।
3.047.01 आ si~jcasva जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः
सुतानाम् ॥
3.047.02 सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर
विद्वान् ।
3.047.02 जहि shatroo~Mr अप मृधो नुदस्वाथाभयं कृणुहि
विश्वतो नः ॥
3.047.03 उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः
सुतं नः ।
3.047.03 yA~M आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम्
ओजः ॥
3.047.04 ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये
गविष्टौ ।
3.047.04 ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो
मरुद्भिः ॥
3.047.05 मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम्
इन्द्रम् ।
3.047.05 विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥
3.048.01 सद्यो ह जातो वृषभः कनीनः प्रभर्तुम् आवद् अन्धसः
सुतस्य ।
3.048.01 साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं
सोम्यस्य ॥
3.048.02 यज् जायथास् तद् अहर् अस्य कामे &ंशोः पीयूषम् अपिबो
गिरिष्ठाम् ।
3.048.02 तं ते माता परि योषा जनित्री महः पितुर् दम Asi~jcad
अग्रे ॥
3.048.03 उपस्थाय मातरम् अन्नम् ऐट्ट तिग्मम् अपश्यद् अभि सोमम्
ऊधः ।
3.048.03 प्रयावयन्न् अचरद् गृत्सो अन्यान् महानि चक्रे
पुरुधप्रतीकः ॥
3.048.04 उग्रस् तुराषाळ् अभिभूत्योजा यथावशं तन्वं चक्र एषः
|
3.048.04 त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच्
चमूषु ॥
3.048.05 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.048.05 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.049.01 शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः
कामम् अव्यन् ।
3.049.01 यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां
जनयन्त देवाः ॥
3.049.02 यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं
हरिष्ठाम् ।
3.049.02 इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर्
दस्योः ॥
3.049.03 सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् ।
3.049.03 भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः
||
3.049.04 धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर्
नियुत्वान् ।
3.049.04 क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव
वाजम् ॥
3.049.05 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.049.05 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.050.01 इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो
मरुत्वान् ।
3.050.01 ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्वः कामम्
ऋध्याः ॥
3.050.02 आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम्
आवः ।
3.050.02 इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अस्य सुषुतस्य
चारोः ॥
3.050.03 गोभिर् मिमिक्षुं दधिरे सुपारम् इन्द्रं ज्यैष्ठ्याय
धायसे गृणानाः ।
3.050.03 मन्दानः सोमम् papivA~M ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा
इषण्य ॥
3.050.04 इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा
पप्रथश् च ।
3.050.04 स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो
अक्रन् ॥
3.050.05 शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं
वाजसातौ ।
3.050.05 शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं
धनानाम् ॥
3.051.01 चर्षणीधृतम् मघवानम् उक्थ्यम् इन्द्रं गिरो बृहतीर्
अभ्य् अनूषत ।
3.051.01 वावृधानम् पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं
dive-dive ||
3.051.02 शतक्रतुम् अर्णवं शाकिनं नरं गिरो म इन्द्रम् उप यन्ति
विश्वतः ।
3.051.02 वाजसनिम् पूर्भिदं तूर्णिम् अप्तुरं धामसाचम् अभिषाचं
स्वर्विदम् ॥
3.051.03 आकरे वसोर् जरिता पनस्यते &नेहस स्तुभ इन्द्रो दुवस्यति
|
3.051.03 विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनं
स्तुहि ॥
3.051.04 नृणाम् उ त्वा नृतमं गीर्भिर् उक्थैर् अभि प्र वीरम्
अर्चता सबाधः ।
3.051.04 सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥
3.051.05 पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी
बिभर्ति ।
3.051.05 इन्द्राय द्याव ओषधीर् उतापो रयिं रक्षन्ति जीरयो
वनानि ॥
3.051.06 तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो
जुषस्व ।
3.051.06 bodhy Apir avaso nootanasya sakhe vaso jaritRubhyo vayo
धाः ॥
3.051.07 इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य
|
3.051.07 तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः
suyaj~jAH ||
3.051.08 स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतं
नः ।
3.051.08 जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत
विश्वे ॥
3.051.09 अप्तूर्ये मरुत आपिर् एषो &मन्दन्न् इन्द्रम् अनु दातिवाराः ।
3.051.09 तेभिः साकम् पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे
सधस्थे ॥
3.051.10 इदं ह्य् अन्व् ओजसा सुतं राधानाम् पते ।
3.051.10 पिबा त्व् अस्य गिर्वणः ॥
3.051.11 यस् ते अनु स्वधाम् असत् सुते नि यच तन्वम् ।
3.051.11 स त्वा ममत्तु सोम्यम् ॥
3.051.12 प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
3.051.12 प्र बाहू शूर राधसे ॥
3.052.01 धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ।
3.052.01 इन्द्र प्रातर् जुषस्व नः ॥
3.052.02 पुरोळाशम् पचत्यं जुषस्वेन्द्रा गुरस्व च ।
3.052.02 तुभ्यं हव्यानि सिस्रते ॥
3.052.03 पुरोळाशं च नो घसो जोषयासे गिरश् च नः ।
3.052.03 वधूयुर् इव योषणाम् ॥
3.052.04 पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
3.052.04 इन्द्र क्रतुर् हि ते बृहन् ॥
3.052.05 माध्यंदिनस्य सवनस्य धानाः पुरोळाशम् इन्द्र कृष्वेह
चारुम् ।
3.052.05 प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिर्
ईट्टे ॥
3.052.06 तृतीये धानाः सवने पुरुष्टुत पुरोळाशम् आहुतम्
मामहस्व नः ।
3.052.06 ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम
धीतिभिः ॥
3.052.07 पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय
धानाः ।
3.052.07 अपूपम् अद्धि सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर
विद्वान् ॥
3.052.08 प्रति धाना भरत तूयम् अस्मै पुरोळाशं वीरतमाय
नृणाम् ।
3.052.08 दिवे-दिवे सदृशीर् इन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय
धृष्णो ॥
3.053.01 इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतं सुवीराः
|
3.053.01 वीतं हव्यान्य् अध्वरेषु देवा वर्धेथां गीर्भिर् इळया
मदन्ता ॥
3.053.02 तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा
सुषुतस्य यक्षि ।
3.053.02 पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा
शचीवः ॥
3.053.03 शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव
जुष्टम् ।
3.053.03 एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय
shastam ||
3.053.04 jAyed astam maghavan sed u yonis tad it tvA yuktA harayo
vahantu |
3.053.04 यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच
||
3.053.05 परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते
अर्थम् ।
3.053.05 यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य
||
3.053.06 अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणं
गृहे ते ।
3.053.06 यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो
दक्षिणावत् ॥
3.053.07 इमे भोजा a~ggiraso विरूपा दिवस् पुत्रासो असुरस्य वीराः ।
3.053.07 विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः
||
3.053.08 रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्वम्
परि स्वाम् ।
3.053.08 त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा
ऋतावा ॥
3.053.09 mahA~M ऋषिर् देवजा देवजूतो &स्तभ्नात् सिन्धुम् अर्णवं
नृचक्षाः ।
3.053.09 विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर्
इन्द्रः ॥
3.053.10 हंसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर्
अध्वरे सुते सचा ।
3.053.10 देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः
सोम्यम् मधु ॥
3.053.11 उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र mu~jcatA
सुदासः ।
3.053.11 राजा वृत्रं ja~gghanat प्राग् अपाग् उदग् अथा यजाते वर A
पृथिव्याः ॥
3.053.12 य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् ।
3.053.12 विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतं जनम् ॥
3.053.13 विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे ।
3.053.13 karad in naH surAdhasaH ||
3.053.14 किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति
घर्मम् ।
3.053.14 आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन्
रन्धया नः ॥
3.053.15 ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता ।
3.053.15 आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम् ॥
3.053.16 ससर्परीर् अभरत् तूयम् एभ्यो &धि श्रवः pA~jcajanyAsu
कृष्टिषु ।
3.053.16 सा पक्ष्या नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो
ददुः ॥
3.053.17 स्थिरौ गावौ भवतां वीळुर् अक्षो मेषा वि वर्हि मा युगं
वि शारि ।
3.053.17 इन्द्रः पातल्ये ददतां शरीतोर् अरिष्टनेमे अभि नः
सचस्व ॥
3.053.18 बलं धेहि तनूषु नो बलम् इन्द्रानळुत्सु नः ।
3.053.18 बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥
3.053.19 अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने
शिंशपायाम् ।
3.053.19 अक्ष वीळो वीळित वीळयस्व मा यामाद् अस्माद् अव जीहिपो
नः ॥
3.053.20 अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् ।
3.053.20 स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात् ॥
3.053.21 इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्च्रेष्ठाभिर् maghava~j
चूर जिन्व ।
3.053.21 यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् u
प्राणो जहातु ॥
3.053.22 परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति ।
3.053.22 उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति ॥
3.053.23 न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः
|
3.053.23 नावाजिनं वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति
||
3.053.24 इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर् न प्रपित्वम् ।
3.053.24 हिन्वन्त्य् अश्वम् अरणं न नित्यं ज्यावाजम् परि णयन्त्य् आजौ
||
3.054.01 इमम् महे विदथ्याय शूषं शश्वत् कृत्व ईळ्याय प्र
जभ्रुः ।
3.054.01 शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर्
अजस्रः ॥
3.054.02 महि महे दिवे अर्चा पृथिव्यै कामो म icha~j चरति
प्रजानन् ।
3.054.02 ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः
||
3.054.03 युवोर् ऋतं रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र
भूतम् ।
3.054.03 इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि
रत्नम् ॥
3.054.04 उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः ।
3.054.04 नरश् चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि
वेविदानाः ॥
3.054.05 को अद्धा वेद क इह प्र वोचद् devA~M अचा पथ्या का सम्
एति ।
3.054.05 ददृश्र एषाम् अवमा सदांसि परेषु या गुह्येषु व्रतेषु
||
3.054.06 कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते
मदन्ती ।
3.054.06 नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने
||
3.054.07 समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके ।
3.054.07 उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम
||
3.054.08 विश्वेद् एते जनिमा सं विविक्तो महो देवान् बिभ्रती न
व्यथेते ।
3.054.08 एजद् ध्रुवम् पत्यते विश्वम् एकं चरत् पतत्रि विषुणं वि
जातम् ॥
3.054.09 sanA purANam adhy emy ArAn mahaH pitur janitur jAmi tan naH
|
3.054.09 देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः
||
3.054.10 इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न्
अग्निजिह्वाः ।
3.054.10 मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः
||
3.054.11 हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः
|
3.054.11 देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव
सर्वतातिम् ॥
3.054.12 सुकृत् सुपाणिः svavA~M ऋतावा देवस् त्वष्टावसे तानि नो
धात् ।
3.054.12 पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम्
अतष्ट ॥
3.054.13 विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः ।
3.054.13 सरस्वती शृणवन् yaj~jiyAso धाता रयिं सहवीरं
तुरासः ॥
3.054.14 विष्णुं स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि
gman |
3.054.14 उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो
जनित्रीः ॥
3.054.15 इन्द्रो विश्वैर् वीर्यैः पत्यमान उभे आ पप्रौ रोदसी
महित्वा ।
3.054.15 पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा
भूरि पश्वः ॥
3.054.16 नासत्या मे पितरा बन्धुपृचा सजात्यम् अश्विनोश् चारु नाम
|
3.054.16 युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैर्
अदब्धा ॥
3.054.17 महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ
विश्व इन्द्रे ।
3.054.17 सख ऋभुभिः पुरुहूत प्रियेभिर् इमां धियं सातये
तक्षता नः ॥
3.054.18 अर्यमा णो अदितिर् yaj~jiyAso &दब्धानि वरुणस्य व्रतानि ।
3.054.18 युयोत नो अनपत्यानि गन्तोः प्रजावान् नः pashumA~M अस्तु
गातुः ॥
3.054.19 देवानां दूतः पुरुध प्रसूतो &नागान् नो वोचतु सर्वताता
|
3.054.19 शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व्
अन्तरिक्षम् ॥
3.054.20 शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया
मदन्तः ।
3.054.20 आदित्यैर् नो अदितिः शृणोतु यचन्तु नो मरुतः शर्म
भद्रम् ॥
3.054.21 सदा सुगः pitumA~M अस्तु पन्था मध्वा देवा ओषधीः सम्
पिपृक्त ।
3.054.21 भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनम्
पुरुक्षोः ॥
3.054.22 स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि
श्रवांसि ।
3.054.22 vishvA~M अग्ने पृत्सु tA~j जेषि शत्रून् अहा विश्वा सुमना
दीदिही नः ॥
3.055.01 उषसः पूर्वा अध यद् व्यूषुर् महद् वि jaj~je अक्षरम्
पदे गोः ।
3.055.01 व्रता देवानाम् उप नु प्रभूषन् महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.02 मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः
padaj~jAH |
3.055.02 पुराण्योः सद्मनोः केतुर् अन्तर् महद् देवानाम् असुरत्वम् एकम्
||
3.055.03 वि मे पुरुत्रा पतयन्ति कामाः शम्य् अचा दीद्ये पूर्व्याणि ।
3.055.03 समिद्धे अग्नाव् ऋतम् इद् वदेम महद् देवानाम् असुरत्वम् एकम्
||
3.055.04 समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु
|
3.055.04 अन्या वत्सम् भरति क्षेति माता महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.05 आक्षित् पूर्वास्व् अपरा अनूरुत् सद्यो जातासु तरुणीष्व् अन्तः
|
3.055.05 अन्तर्वतीः सुवते अप्रवीता महद् देवानाम् असुरत्वम् एकम्
||
3.055.06 शयुः परस्ताद् अध नु द्विमाताबन्धनश् चरति वत्स एकः
|
3.055.06 मित्रस्य ता वरुणस्य व्रतानि महद् देवानाम् असुरत्वम् एकम्
||
3.055.07 द्विमाता होता विदथेषु सम्राळ् अन्व् अग्रं चरति क्षेति
बुध्नः ।
3.055.07 प्र रण्यानि रण्यवाचो भरन्ते महद् देवानाम् असुरत्वम् एकम्
||
3.055.08 शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे
विश्वम् आयत् ।
3.055.08 अन्तर् मतिश् चरति निष्षिधं गोर् महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.09 नि वेवेति पलितो दूत आस्व् अन्तर् महांश् चरति रोचनेन ।
3.055.09 वपूंषि बिभ्रद् अभि नो वि चष्टे महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.10 विष्णुर् गोपाः परमम् पाति पाथः प्रिया धामान्य् अमृता
दधानः ।
3.055.10 अग्निष् TA विश्वा भुवनानि वेद महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.11 नाना चक्राते यम्या वपूंषि तयोर् अन्यद् रोचते कृष्णम्
अन्यत् ।
3.055.11 श्यावी च यद् अरुषी च स्वसारौ महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.12 माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते
समीची ।
3.055.12 ऋतस्य ते सदसीळे अन्तर् महद् देवानाम् असुरत्वम् एकम् ॥
3.055.13 अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर्
ऊधः ।
3.055.13 ऋतस्य सा पयसापिन्वतेळा महद् देवानाम् असुरत्वम् एकम् ॥
3.055.14 पद्या वस्ते पुरुरूपा वपूंष्य् ऊर्ध्वा तस्थौ त्र्यविं
रेरिहाणा ।
3.055.14 ऋतस्य सद्म वि चरामि विद्वान् महद् देवानाम् असुरत्वम् एकम्
||
3.055.15 pade iva nihite dasme antas tayor anyad guhyam Avir anyat |
3.055.15 सध्रीचीना पथ्या सा विषूची महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.16 आ धेनवो धुनयन्ताम् अशिश्वीः सबर्दुघाः शशया
अप्रदुग्धाः ।
3.055.16 नव्या-नव्या युवतयो भवन्तीर् महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.17 यद् अन्यासु वृषभो रोरवीति सो अन्यस्मिन् यूथे नि
दधाति रेतः ।
3.055.17 स हि क्षपावान् स भगः स राजा महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.18 वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुर् अस्य
देवाः ।
3.055.18 षोळ्हा युक्ताः pa~jca-pa~jcA वहन्ति महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.19 देवस् त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा
जजान ।
3.055.19 इमा च विश्वा भुवनान्य् अस्य महद् देवानाम् असुरत्वम् एकम्
||
3.055.20 मही सम् ऐरच् चम्वा समीची उभे ते अस्य वसुना न्यृष्टे
|
3.055.20 शृण्वे वीरो विन्दमानो वसूनि महद् देवानाम् असुरत्वम्
एकम् ॥
3.055.21 इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न
राजा ।
3.055.21 पुरःसदः शर्मसदो न वीरा महद् देवानाम् असुरत्वम् एकम्
||
3.055.22 निष्षिध्वरीस् त ओषधीर् उतापो रयिं त इन्द्र पृथिवी
बिभर्ति ।
3.055.22 सखायस् ते वामभाजः स्याम महद् देवानाम् असुरत्वम् एकम्
||
3.056.01 न ता मिनन्ति मायिनो न धीरा व्रता देवानाम् प्रथमा
ध्रुवाणि ।
3.056.01 न रोदसी अद्रुहा वेद्याभिर् न पर्वता निनमे तस्थिवांसः
||
3.056.02 षळ् bhArA~M एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप
गाव आगुः ।
3.056.02 तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका
||
3.056.03 त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध
प्रजावान् ।
3.056.03 त्र्यनीकः पत्यते माहिनावान् स रेतोधा वृषभः
शश्वतीनाम् ॥
3.056.04 अभीक आसाम् पदवीर् अबोध्य् आदित्यानाम् अह्वे चारु नाम ।
3.056.04 आपश् चिद् अस्मा अरमन्त देवीः पृथग् व्रजन्तीः परि
षीम् avRu~jjan ||
3.056.05 त्री षधस्था सिन्धवस् त्रिः कवीनाम् उत त्रिमाता
विदथेषु सम्राट् ।
3.056.05 ऋतावरीर् योषणास् तिस्रो अप्यास् त्रिर् आ दिवो विदथे
पत्यमानाः ॥
3.056.06 त्रिर् आ दिवः सवितर् वार्याणि दिवे-दिव आ सुव त्रिर् नो अह्नः
|
3.056.06 त्रिधातु राय आ सुवा वसूनि भग त्रातर् धिषणे सातये
धाः ॥
3.056.07 त्रिर् आ दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।
3.056.07 आपश् चिद् अस्य रोदसी चिद् उर्वी रत्नम् भिक्षन्त सवितुः
सवाय ॥
3.056.08 त्रिर् उत्तमा दूणशा रोचनानि त्रयो राजन्त्य् असुरस्य वीराः
|
3.056.08 ऋतावान इषिरा दूळभासस् त्रिर् आ दिवो विदथे सन्तु देवाः
||
3.057.01 प्र मे vivikvA~M अविदन् मनीषां धेनुं चरन्तीम् प्रयुताम्
अगोपाम् ।
3.057.01 सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः
पनितारो अस्याः ॥
3.057.02 इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं
दुदुह्रे ।
3.057.02 विश्वे यद् अस्यां रणयन्त देवाः प्र वो &त्र वसवः सुम्नम्
अश्याम् ॥
3.057.03 या जामयो वृष्ण इचन्ति शक्तिं नमस्यन्तीर् जानते
गर्भम् अस्मिन् ।
3.057.03 अचा पुत्रं धेनवो वावशाना महश् चरन्ति बिभ्रतं
वपूंषि ॥
3.057.04 अचा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा
|
3.057.04 इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता
यजत्राः ॥
3.057.05 या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
3.057.05 तयेह vishvA~M अवसे यजत्रान् आ सादय पायया चा मधूनि
||
3.057.06 या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा
|
3.057.06 ताम् अस्मभ्यम् प्रमतिं जातवेदो वसो रास्व सुमतिं
विश्वजन्याम् ॥
3.058.01 धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश् चरति
दक्षिणायाः ।
3.058.01 आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनाव् अजीगः
||
3.058.02 सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव
मेधाः ।
3.058.02 जरेथाम् अस्मद् वि पणेर् मनीषां युवोर् अवश् चकृमा यातम्
अर्वाक् ॥
3.058.03 सुयुग्भिर् अश्वैः सुवृता रथेन दस्राव् इमं शृणुतं
श्लोकम् अद्रेः ।
3.058.03 किम् a~gga वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना
पुराजाः ॥
3.058.04 आ मन्येथाम् आ गतं कच् चिद् एवैर् विश्वे जनासो अश्विना
हवन्ते ।
3.058.04 इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो
अग्रे ॥
3.058.05 तिरः पुरू चिद् अश्विना रजांस्य् A~ggooSho वाम् मघवाना
जनेषु ।
3.058.05 एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वां निधयो
मधूनाम् ॥
3.058.06 पुराणम् ओकः सख्यं शिवं वां युवोर् नरा द्रविणं
जह्नाव्याम् ।
3.058.06 पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू
समानाः ॥
3.058.07 अश्विना वायुना युवं सुदक्षा नियुद्भिष् च सजोषसा
युवाना ।
3.058.07 नासत्या तिरोअह्न्यं जुषाणा सोमम् पिबतम् अस्रिधा सुदानू ॥
3.058.08 अश्विना परि वाम् इषः पुरूचीर् ईयुर् गीर्भिर् यतमाना
अमृध्राः ।
3.058.08 रथो ह वाम् ऋतजा अद्रिजूतः परि द्यावापृथिवी याति
सद्यः ॥
3.058.09 अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतं
दुरोणे ।
3.058.09 रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम्
आगमिष्ठः ॥
3.059.01 मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत
द्याम् ।
3.059.01 मित्रः कृष्टीर् अनिमिषाभि चष्टे मित्राय हव्यं
घृतवज् जुहोत ॥
3.059.02 प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति
व्रतेन ।
3.059.02 न हन्यते न जीयते त्वोतो नैनम् अंहो अश्नोत्य् अन्तितो न
दूरात् ॥
3.059.03 अनमीवास इळया मदन्तो mitaj~javo वरिमन्न् आ पृथिव्याः ।
3.059.03 आदित्यस्य व्रतम् उपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम
||
3.059.04 अयम् मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः
|
3.059.04 तस्य वयं सुमतौ yaj~jiyasyApi भद्रे सौमनसे स्याम ॥
3.059.05 mahA~M आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
3.059.05 तस्मा एतत् पन्यतमाय जुष्टम् अग्नौ मित्राय हविर् आ जुहोत
||
3.059.06 मित्रस्य चर्षणीधृतो &वो देवस्य सानसि ।
3.059.06 द्युम्नं चित्रश्रवस्तमम् ॥
3.059.07 अभि यो महिना दिवम् मित्रो बभूव सप्रथाः ।
3.059.07 अभि श्रवोभिः पृथिवीम् ॥
3.059.08 मित्राय pa~jca येमिरे जना अभिष्टिशवसे ।
3.059.08 स देवान् विश्वान् बिभर्ति ॥
3.059.09 मित्रो देवेष्व् आयुषु जनाय वृक्तबर्हिषे ।
3.059.09 इष इष्टव्रता अकः ॥
3.060.01 इहेह वो मनसा बन्धुता नर उशिजो जग्मुर् अभि तानि
वेदसा ।
3.060.01 याभिर् मायाभिः प्रतिजूतिवर्पसः सौधन्वना yaj~jiyam
भागम् आनश ॥
3.060.02 याभिः शचीभिश् camasA~M अपिंशत यया धिया गाम्
अरिणीत चर्मणः ।
3.060.02 येन हरी मनसा निरतक्षत तेन देवत्वम् ऋभवः सम्
आनश ॥
3.060.03 इन्द्रस्य सख्यम् ऋभवः सम् आनशुर् मनोर् नपातो अपसो
दधन्विरे ।
3.060.03 सौधन्वनासो अमृतत्वम् एरिरे विष्ट्वी शमीभिः सुकृतः
सुकृत्यया ॥
3.060.04 इन्द्रेण याथ सरथं सुते sacA~M अथो वशानाम् भवथा
सह श्रिया ।
3.060.04 न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो
वीर्याणि च ॥
3.060.05 इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितं सुतं सोमम् A
वृषस्वा गभस्त्योः ।
3.060.05 धियेषितो मघवन् दाशुषो गृहे सौधन्वनेभिः सह
मत्स्वा नृभिः ॥
3.060.06 इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो &स्मिन् सवने शच्या
पुरुष्टुत ।
3.060.06 इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानाम् मनुषश् च
धर्मभिः ॥
3.060.07 इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमं जरितुर् उप
याहि yaj~jiyam |
3.060.07 शतं केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य
होमनि ॥
3.061.01 उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि
|
3.061.01 पुराणी देवि युवतिः पुरंधिर् अनु व्रतं चरसि विश्ववारे
||
3.061.02 उषो देव्य् अमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती
|
3.061.02 आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपाजसो ये
||
3.061.03 उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्य् अमृतस्य
केतुः ।
3.061.03 समानम् अर्थं चरणीयमाना चक्रम् इव नव्यस्य् आ ववृत्स्व
||
3.061.04 अव स्यूमेव चिन्वती मघोन्य् उषा याति स्वसरस्य पत्नी ।
3.061.04 स्वर् जनन्ती सुभगा सुदंसा आन्ताद् दिवः पप्रथ A
पृथिव्याः ॥
3.061.05 अचा वो देवीम् उषसं विभातीम् प्र वो भरध्वं नमसा
सुवृक्तिम् ।
3.061.05 ऊर्ध्वम् मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे
रण्वसंदृक् ॥
3.061.06 ऋतावरी दिवो अर्कैर् अबोध्य् आ रेवती रोदसी चित्रम्
अस्थात् ।
3.061.06 आयतीम् अग्न उषसं विभातीं वामम् एषि द्रविणम्
भिक्षमाणः ॥
3.061.07 ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी A
विवेश ।
3.061.07 मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे
पुरुत्रा ॥
3.062.01 इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
3.062.01 क्व त्यद् इन्द्रावरुणा यशो वां येन स्मा सिनम् भरथः
सखिभ्यः ॥
3.062.02 अयम् उ वाम् पुरुतमो rayeeya~j चश्वत्तमम् अवसे जोहवीति
|
3.062.02 सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या शृणुतं
हवम् मे ॥
3.062.03 अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः
सर्ववीरः ।
3.062.03 अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती
दक्षिणाभिः ॥
3.062.04 बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
3.062.04 रास्व रत्नानि दाशुषे ॥
3.062.05 शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत ।
3.062.05 अनाम्य् ओज आ चके ॥
3.062.06 वृषभं चर्षणीनां विश्वरूपम् अदाभ्यम् ।
3.062.06 बृहस्पतिं वरेण्यम् ॥
3.062.07 इयं ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी ।
3.062.07 अस्माभिस् तुभ्यं शस्यते ॥
3.062.08 तां जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् ।
3.062.08 वधूयुर् इव योषणाम् ॥
3.062.09 यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
3.062.09 स नः पूषाविता भुवत् ॥
3.062.10 तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि ।
3.062.10 धियो यो नः प्रचोदयात् ॥
3.062.11 देवस्य सवितुर् वयं वाजयन्तः पुरंध्या ।
3.062.11 भगस्य रातिम् ईमहे ॥
3.062.12 देवं नरः सवितारं विप्रा yaj~jaiH सुवृक्तिभिः ।
3.062.12 नमस्यन्ति धियेषिताः ॥
3.062.13 सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् ।
3.062.13 ऋतस्य योनिम् आसदम् ॥
3.062.14 सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
3.062.14 अनमीवा इषस् करत् ॥
3.062.15 अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः ।
3.062.15 सोमः सधस्थम् आसदत् ॥
3.062.16 आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् ।
3.062.16 मध्वा रजांसि सुक्रतू ॥
3.062.17 उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
3.062.17 द्राघिष्ठाभिः शुचिव्रता ॥
3.062.18 गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् ।
3.062.18 पातं सोमम् ऋतावृधा ॥
|
जनत प्रचेतसम् ॥
ज्येष्ठं yaj~javanasam |
4.001.02 ऋतावानम् आदित्यं चर्षणीधृतं राजानं चर्षणीधृतम्
||
दस्म रंह्या ।
4.001.03 अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु ।
4.001.03 तोकाय तुजे शुशुचान शं कृध्य् अस्मभ्यं दस्म शं
कृधि ॥
4.001.04 त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळो &व
यासिसीष्ठाः ।
4.001.04 यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र
मुमुग्ध्य् अस्मत् ॥
4.001.05 स त्वं नो अग्ने &वमो भवोती नेदिष्ठो अस्या उषसो
व्युष्टौ ।
4.001.05 अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न
एधि ॥
4.001.06 अस्य श्रेष्ठा सुभगस्य संदृग् देवस्य चित्रतमा
मर्त्येषु ।
4.001.06 शुचि घृतं न तप्तम् अघ्न्याया स्पार्हा देवस्य मंहनेव
धेनोः ॥
4.001.07 त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य्
अग्नेः ।
4.001.07 अनन्ते अन्तः परिवीत आगाच् चुचिः शुक्रो अर्यो रोरुचानः ॥
4.001.08 रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत्
||
4.001.09 स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप
||
4.001.10 स तू नो अग्निर् नयतु प्रजानन्न् अचा रत्नं देवभक्तं
यद् अस्य ।
4.001.10 धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम्
उक्षन् ॥
4.001.11 स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ
|
4.001.11 अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥
4.001.12 प्र शर्ध आर्त प्रथमं vipanya~M ऋतस्य योना
वृषभस्य नीळे ।
4.001.12 स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो &जनयन्त
वृष्णे ॥
4.001.13 अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम्
आशुषाणाः ।
4.001.13 अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो
हुवानाः ॥
4.001.14 ते मर्मृजत ददृवांसो अद्रिं तद् एषाम् अन्ये अभितो वि
वोचन् ।
4.001.14 पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त
धीभिः ॥
4.001.15 ते गव्यता मनसा दृध्रम् उब्धं गा येमानम् परि षन्तम्
अद्रिम् ।
4.001.15 दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तम् उशिजो वि
वव्रुः ॥
4.001.16 ते मन्वत प्रथमं नाम धेनोस् त्रिः सप्त मातुः परमाणि
विन्दन् ।
4.001.16 तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा
गोः ॥
4.001.17 नेशत् तमो दुधितं रोचत द्यौर् उद् देव्या उषसो भानुर्
अर्त ।
4.001.17 आ सूर्यो बृहतस् तिष्ठद् ajrA~M ऋजु मर्तेषु वृजिना च
पश्यन् ॥
4.001.18 आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नं धारयन्त
द्युभक्तम् ।
4.001.18 विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु
||
4.001.19 अचा वोचेय शुशुचानम् अग्निं होतारं विश्वभरसं
यजिष्ठम् ।
4.001.19 शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम्
अंशोः ॥
4.001.20 विश्वेषाम् अदितिर् yaj~jiyAnAM विश्वेषाम् अतिथिर् मानुषाणाम्
|
4.001.20 अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः ॥
4.002.01 यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि ।
4.002.01 होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष
ईरयध्यै ॥
4.002.02 इह त्वं सूनो सहसो नो अद्य जातो jAtA~M ubhayA~M अन्तर्
अग्ने ।
4.002.02 दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः
शुक्रांश् च ॥
4.002.03 अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा
जविष्ठा ।
4.002.03 अन्तर् ईयसे अरुषा युजानो युष्मांश् च देवान् विश आ च
मर्तान् ॥
4.002.04 अर्यमणं वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो
अश्विनोत ।
4.002.04 स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय ॥
4.002.05 gomA~M अग्ने &vimA~M अश्वी yaj~jo नृवत्सखा सदम् इद्
अप्रमृष्यः ।
4.002.05 iLAvA~M एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः
सभावान् ॥
4.002.06 यस् त इध्मं जभरत् सिष्विदानो मूर्धानं वा ततपते
त्वाया ।
4.002.06 भुवस् तस्य svatavA~MH पायुर् अग्ने विश्वस्मात् सीम् अघायत
उरुष्य ॥
4.002.07 यस् ते भराद् अन्नियते चिद् अन्नं निशिषन् मन्द्रम् अतिथिम्
उदीरत् ।
4.002.07 आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान्
||
4.002.08 यस् त्वा दोषा य उषसि प्रशंसात् प्रियं वा त्वा कृणवते
हविष्मान् ।
4.002.08 अश्वो न स्वे दम आ हेम्यावान् तम् अंहसः पीपरो दाश्वांसम्
||
4.002.09 यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते
यतस्रुक् ।
4.002.09 न स राया शशमानो वि योषन् नैनम् अंहः परि वरद्
अघायोः ॥
4.002.10 यस्य त्वम् अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं
रराणः ।
4.002.10 preeted asad धोत्रा सा यविष्ठासाम यस्य विधतो
वृधासः ॥
4.002.11 चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना
च मर्तान् ।
4.002.11 राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्य ॥
4.002.12 कविं शशासुः कवयो &दब्धा निधारयन्तो दुर्यास्व् आयोः ।
4.002.12 अतस् त्वं dRushyA~M अग्न एतान् पळ्भिः पश्येर् adbhutA~M
अर्य एवैः ॥
4.002.13 त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ
|
4.002.13 रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे
चर्षणिप्राः ॥
4.002.14 अधा ह यद् वयम् अग्ने त्वाया paLbhir hastebhish cakRumA
तनूभिः ।
4.002.14 रथं न क्रन्तो अपसा भुरिजोर् ऋतं येमुः सुध्य
आशुषाणाः ॥
4.002.15 अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो
nRRun |
4.002.15 दिवस् पुत्रा a~ggiraso भवेमाद्रिं रुजेम धनिनं शुचन्तः
||
4.002.16 अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम्
आशुषाणाः ।
4.002.16 शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर्
अप व्रन् ॥
4.002.17 सुकर्माणः सुरुचो देवयन्तो &यो न देवा जनिमा धमन्तः ।
4.002.17 शुचन्तो अग्निं ववृधन्त इन्द्रम् ऊर्वं गव्यम्
परिषदन्तो अग्मन् ॥
4.002.18 आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज् जनिमान्त्य्
उग्र ।
4.002.18 मर्तानां चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः
||
4.002.19 अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः ।
4.002.19 अनूनम् अग्निम् पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश् चारु
चक्षुः ॥
4.002.20 एता ते अग्न उचथानि वेधो &वोचाम कवये ता जुषस्व ।
4.002.20 उच् चोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र
यन्धि ॥
4.003.01 आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः
|
4.003.01 अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे
कृणुध्वम् ॥
4.003.02 अयं योनिश् चकृमा यं वयं ते जायेव पत्य उशती
सुवासाः ।
4.003.02 अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥
4.003.03 आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः
|
4.003.03 देवाय शस्तिम् अमृताय शंस ग्रावेव सोता मधुषुद् यम्
ईळे ॥
4.003.04 त्वं चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित्
स्वाधीः ।
4.003.04 कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥
4.003.05 कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न
आगः ।
4.003.05 कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद्
भगाय ॥
4.003.06 कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे
शुभंये ।
4.003.06 परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने ॥
4.003.07 कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय
हविर्दे ।
4.003.07 कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे
बृहत्यै ॥
4.003.08 कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते
पृच्यमानः ।
4.003.08 प्रति ब्रवो &दितये तुराय साधा दिवो जातवेदश् चिकित्वान्
||
4.003.09 ऋतेन ऋतं नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम्
अग्ने ।
4.003.09 कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय
||
4.003.10 ऋतेन हि ष्मा वृषभश् चिद् अक्तः pumA~M अग्निः पयसा
पृष्ठ्येन ।
4.003.10 अस्पन्दमानो अचरद् वयोधा वृषा शुक्रं दुदुहे पृश्निर्
ऊधः ॥
4.003.11 ऋतेनाद्रिं व्य् असन् भिदन्तः सम् a~ggiraso नवन्त गोभिः ।
4.003.11 शुनं नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते
अग्नौ ॥
4.003.12 ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने
|
4.003.12 वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे
दधन्युः ॥
4.003.13 मा कस्य यक्षं सदम् इद् धुरो गा मा वेशस्य प्रमिनतो
मापेः ।
4.003.13 मा भ्रातुर् अग्ने अनृजोर् ऋणं ver mA sakhyur dakShaM ripor
भुजेम ॥
4.003.14 रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख
प्रीणानः ।
4.003.14 प्रति ष्फुर वि रुज वीळ्व् अंहो जहि रक्षो महि चिद्
वावृधानम् ॥
4.003.15 एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः
शूर वाजान् ।
4.003.15 उत ब्रह्माण्य् a~ggiro जुषस्व सं ते शस्तिर् देववाता
जरेत ॥
4.003.16 एता विश्वा विदुषे तुभ्यं वेधो नीथान्य् अग्ने निण्या
वचांसि ।
4.003.16 निवचना कवये काव्यान्य् अशंसिषम् मतिभिर् विप्र उक्थैः
||
4.004.01 कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि rAjevAmavA~M
इभेन ।
4.004.01 तृष्वीम् अनु प्रसितिं द्रूणानो &स्तासि विध्य रक्षसस्
तपिष्ठैः ॥
4.004.02 तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता
शोशुचानः ।
4.004.02 तपूंष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग्
उल्काः ॥
4.004.03 प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या
अदब्धः ।
4.004.03 यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् A
दधर्षीत् ॥
4.004.04 उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् amitrA~M ओषतात्
तिग्महेते ।
4.004.04 यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न
शुष्कम् ॥
4.004.05 ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व
दैव्यान्य् अग्ने ।
4.004.05 अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि
शत्रून् ॥
4.004.06 स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम्
ऐरत् ।
4.004.06 विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि
dyaut ||
4.004.07 sed agne astu सुभगः सुदानुर् यस् त्वा नित्येन हविषा य
उक्थैः ।
4.004.07 पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद्
इष्टिः ॥
4.004.08 अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं
गीः ।
4.004.08 स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु
द्यून् ॥
4.004.09 इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवांसम् अनु
द्यून् ।
4.004.09 क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो
जनानाम् ॥
4.004.10 यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
4.004.10 तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग्
जुजोषत् ॥
4.004.11 महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व्
इयाय ।
4.004.11 त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो
दमूनाः ॥
4.004.12 अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो &वृका अश्रमिष्ठाः
|
4.004.12 ते पायवः sadhrya~jco निषद्याग्ने तव नः पान्त्व् अमूर ॥
4.004.13 ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद्
अरक्षन् ।
4.004.13 ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह
देभुः ॥
4.004.14 त्वया वयं सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् ।
4.004.14 उभा शंसा सूदय सत्यताते &नुष्ठुया कृणुह्य् अह्रयाण
||
4.004.15 अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं
गृभाय ।
4.004.15 दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात्
||
4.005.01 वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्
भाः ।
4.005.01 अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः
||
4.005.02 मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय
स्वधावान् ।
4.005.02 पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः
||
4.005.03 साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्
तुविष्मान् ।
4.005.03 पदं न गोर् अपगूळ्हं विविद्वान् agnir mahyam pred u vocan
मनीषाम् ॥
4.005.04 प्र tA~M अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा
यः सुराधाः ।
4.005.04 प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो
ध्रुवाणि ॥
4.005.05 अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः ।
4.005.05 पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् ॥
4.005.06 इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म ।
4.005.06 बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम्
प्रयसा सप्तधातु ॥
4.005.07 तम् इन् न्व् एव समना समानम् अभि क्रत्वा पुनती धीतिर्
अश्याः ।
4.005.07 ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं
जबारु ॥
4.005.08 प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति
|
4.005.08 यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं
वेः ॥
4.005.09 इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं
गौः ।
4.005.09 ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद
||
4.005.10 अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः ।
4.005.10 मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः
प्रयतस्य जिह्वा ॥
4.005.11 ऋतं वोचे नमसा पृच्यमानस् तवाशसा जातवेदो यदीदम्
|
4.005.11 त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत्
पृथिव्याम् ॥
4.005.12 किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश्
चिकित्वान् ।
4.005.12 गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म
||
4.005.13 का मर्यादा वयुना कद् ध वामम् अचा गमेम रघवो न
वाजम् ।
4.005.13 कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न्
उषासः ॥
4.005.14 अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः ।
4.005.14 अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् ॥
4.005.15 अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम A
रुरोच ।
4.005.15 रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो
अद्यौत् ॥
4.006.01 ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता
यजीयान् ।
4.006.01 त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि
मनीषाम् ॥
4.006.02 अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु
प्रचेताः ।
4.006.02 ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप
द्याम् ॥
4.006.03 यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम्
उराणः ।
4.006.03 उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥
4.006.04 स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो
अस्थात् ।
4.006.04 pary अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः ॥
4.006.05 परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा ।
4.006.05 द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद्
अभ्राट् ॥
4.006.06 भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य
चारुः ।
4.006.06 न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्वी रेप A
धुः ॥
4.006.07 न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ
|
4.006.07 अधा मित्रो न सुधितः पावको &ग्निर् दीदाय मानुषीषु
विक्षु ॥
4.006.08 द्विर् यम् pa~jca जीजनन् संवसानाः स्वसारो अग्निम्
मानुषीषु विक्षु ।
4.006.08 उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न
तिग्मम् ॥
4.006.09 तव त्ये अग्ने हरितो घृतस्ना रोहितास Rujva~jcaH sva~jcaH
|
4.006.09 अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः ॥
4.006.10 ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति
|
4.006.10 श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न
शर्धः ॥
4.006.11 अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ऊ
धाः ।
4.006.11 होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम्
आयोः ॥
4.007.01 अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो
अध्वरेष्व् ईळ्यः ।
4.007.01 यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं
विशे-विशे ॥
4.007.02 अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् ।
4.007.02 अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईळ्यम् ॥
4.007.03 ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः ।
4.007.03 विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ॥
4.007.04 आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि ।
4.007.04 आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ॥
4.007.05 तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे ।
4.007.05 रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः ॥
4.007.06 तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् ।
4.007.06 चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥
4.007.07 ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त
देवाः ।
4.007.07 mahA~M अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा
||
4.007.08 ver adhvarasya दूत्यानि विद्वान् उभे अन्ता रोदसी
संचिकित्वान् ।
4.007.08 दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥
4.007.09 कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अर्चिर् वपुषाम्
इद् एकम् ।
4.007.09 यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद्
u दूतः ॥
4.007.10 सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः
|
4.007.10 वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि
जम्भैः ॥
4.007.11 तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते
यह्वो अग्निः ।
4.007.11 वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे
अर्वा ॥
4.008.01 दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् ।
4.008.01 यजिष्ठम् Ru~jjase गिरा ॥
4.008.02 स हि वेदा वसुधितिम् mahA~M आरोधनं दिवः ।
4.008.02 स devA~M एह वक्षति ॥
4.008.03 स वेद देव आनमं devA~M ऋतायते दमे ।
4.008.03 दाति प्रियाणि चिद् वसु ॥
4.008.04 स होता सेद् उ दूत्यं cikitvA~M अन्तर् ईयते ।
4.008.04 vidvA~M आरोधनं दिवः ॥
4.008.05 ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः ।
4.008.05 य ईम् पुष्यन्त इन्धते ॥
4.008.06 ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे ।
4.008.06 ये अग्ना दधिरे दुवः ॥
4.008.07 अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः ।
4.008.07 अस्मे वाजास ईरताम् ॥
4.008.08 स विप्रश् चर्षणीनां शवसा मानुषाणाम् ।
4.008.08 अति क्षिप्रेव विध्यति ॥
4.009.01 अग्ने मृळ mahA~M असि य ईम् आ देवयुं जनम् ।
4.009.01 इयेथ बर्हिर् आसदम् ॥
4.009.02 स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः ।
4.009.02 दूतो विश्वेषाम् भुवत् ॥
4.009.03 स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
4.009.03 उत पोता नि षीदति ॥
4.009.04 उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे ।
4.009.04 उत ब्रह्मा नि षीदति ॥
4.009.05 वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् ।
4.009.05 हव्या च मानुषाणाम् ॥
4.009.06 वेषीद् v अस्य दूत्यं यस्य जुजोषो अध्वरम् ।
4.009.06 हव्यम् मर्तस्य वोळ्हवे ॥
4.009.07 अस्माकं जोष्य् अध्वरम् अस्माकं yaj~jam a~ggiraH |
4.009.07 अस्माकं शृणुधी हवम् ॥
4.009.08 परि ते दूळभो रथो &smA~M अश्नोतु विश्वतः ।
4.009.08 येन रक्षसि दाशुषः ॥
4.010.01 अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं
हृदिस्पृशम् ।
4.010.01 ऋध्यामा त ओहैः ॥
4.010.02 अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः ।
4.010.02 रथीर् ऋतस्य बृहतो बभूथ ॥
4.010.03 एभिर् नो अर्कैर् भवा नो arvA~g स्वर् ण ज्योतिः ।
4.010.03 अग्ने विश्वेभिः सुमना अनीकैः ॥
4.010.04 आभिष् टे अद्य गीर्भिर् गृणन्तो &ग्ने दाशेम ।
4.010.04 प्र ते दिवो न स्तनयन्ति शुष्माः ॥
4.010.05 तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः ।
4.010.05 श्रिये रुक्मो न रोचत उपाके ॥
4.010.06 घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् ।
4.010.06 तत् ते रुक्मो न रोचत स्वधावः ॥
4.010.07 कृतं चिद् धि ष्मा सनेमि द्वेषो &ग्न इनोषि मर्तात् ।
4.010.07 इत्था यजमानाद् ऋतावः ॥
4.010.08 शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
4.010.08 सा नो नाभिः सदने सस्मिन्न् ऊधन् ॥
4.011.01 भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य ।
4.011.01 रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश A
रूपे अन्नम् ॥
4.011.02 वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात
स्तवानः ।
4.011.02 विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो
भूरि मन्म ॥
4.011.03 त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि
|
4.011.03 त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय
||
4.011.04 त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते
सत्यशुष्मः ।
4.011.04 त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् joojuvA~M अग्ने
अर्वा ॥
4.011.05 त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत
मन्द्रजिह्वम् ।
4.011.05 द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम्
अमूरम् ॥
4.011.06 Are asmad amatim Are aMha Are विश्वां दुर्मतिं यन् निपासि |
4.011.06 दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे
स्वस्ति ॥
4.012.01 यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत्
सस्मिन्न् अहन् ।
4.012.01 स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश्
चिकित्वान् ॥
4.012.02 इध्मं यस् ते जभरच् चश्रमाणो महो अग्ने अनीकम् A
सपर्यन् ।
4.012.02 स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न्
अमित्रान् ॥
4.012.03 अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य
रायः ।
4.012.03 दधाति रत्नं विधते यविष्ठो व्य् AnuSha~g मर्त्याय
स्वधावान् ॥
4.012.04 यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच्
चिद् आगः ।
4.012.04 कृधी ष्व् asmA~M अदितेर् अनागान् व्य् एनांसि शिश्रथो
विष्वग् अग्ने ॥
4.012.05 महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम्
|
4.012.05 मा ते सखायः सदम् इद् रिषाम यचा तोकाय तनयाय शं
योः ॥
4.012.06 यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् amu~jcatA
यजत्राः ।
4.012.06 एवो ष्व् अस्मन् mu~jcatA व्य् अंहः प्र तार्य् अग्ने प्रतरं न
आयुः ॥
4.013.01 प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना
रत्नधेयम् ।
4.013.01 यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति
||
4.013.02 ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद्
गविषो न सत्वा ।
4.013.02 अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति
||
4.013.03 यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो
अर्थम्।
4.013.03 तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो
वहन्ति ॥
4.013.04 वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव
वस्म ।
4.013.04 दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व्
अन्तः ॥
4.013.05 अनायतो अनिबद्धः कथायं nya~g~g उत्तानो &व पद्यते न ।
4.013.05 कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति
नाकम् ॥
4.014.01 प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः ।
4.014.01 आ नासत्योरुगाया रथेनेमं yaj~jam उप नो यातम् अच ॥
4.014.02 ऊर्ध्वं केतुं सविता देवो अश्रेज् ज्योतिर् विश्वस्मै
भुवनाय कृण्वन् ।
4.014.02 आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्
चेकितानः ॥
4.014.03 आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश्
चेकिताना ।
4.014.03 प्रबोधयन्ती सुविताय देव्य् उषा ईयते सुयुजा रथेन ॥
4.014.04 आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो
व्युष्टौ ।
4.014.04 इमे हि वाम् मधुपेयाय सोमा अस्मिन् yaj~je वृषणा
मादयेथाम् ॥
4.014.05 अनायतो अनिबद्धः कथायं nya~g~g उत्तानो &व पद्यते न ।
4.015.01 अग्निर् होता नो अध्वरे वाजी सन् परि णीयते ।
4.015.01 देवो देवेषु yaj~jiyaH ॥
4.015.02 परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव ।
4.015.02 आ देवेषु प्रयो दधत् ॥
4.015.03 परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।
4.015.03 दधद् रत्नानि दाशुषे ॥
4.015.04 अयं यः sRu~jjaye पुरो दैववाते समिध्यते ।
4.015.04 dyumA~M अमित्रदम्भनः ॥
4.015.05 अस्य घा वीर ईवतो &ग्नेर् ईशीत मर्त्यः ।
4.015.05 तिग्मजम्भस्य मीळ्हुषः ॥
4.015.06 तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् ।
4.015.06 मर्मृज्यन्ते दिवे-दिवे ॥
4.015.07 बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः ।
4.015.07 अचा न हूत उद् अरम् ॥
4.015.08 उत त्या यजता हरी कुमारात् साहदेव्यात् ।
4.015.08 प्रयता सद्य आ ददे ॥
4.015.09 एष वां देवाव् अश्विना कुमारः साहदेव्यः ।
4.015.09 दीर्घायुर् अस्तु सोमकः ॥
4.015.10 तं युवं देवाव् अश्विना कुमारं साहदेव्यम् ।
4.015.10 दीर्घायुषं कृणोतन ॥
4.016.01 आ सत्यो यातु maghavA~M ऋजीषी द्रवन्त्व् अस्य हरय उप
नः ।
4.016.01 तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते
गृणानः ॥
4.016.02 अव स्य शूराध्वनो नान्ते &स्मिन् नो अद्य सवने मन्दध्यै
|
4.016.02 शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म
||
4.016.03 कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो
अर्चात् ।
4.016.03 दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना
गृणन्तः ॥
4.016.04 स्वर् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद्
ध वस्तोः ।
4.016.04 अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो
अभिष्टौ ॥
4.016.05 ववक्ष इन्द्रो अमितम् ऋजीष्य् उभे आ पप्रौ रोदसी
महित्वा ।
4.016.05 अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना
बभूव ॥
4.016.06 विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्
निकामैः ।
4.016.06 अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि
वव्रुः ॥
4.016.07 अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी
सचेताः ।
4.016.07 प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् bhava~j चवसा शूर
धृष्णो ॥
4.016.08 अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं
ते ।
4.016.08 स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् a~ggirobhir
गृणानः ॥
4.016.09 अचा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्
नाधमानम् ।
4.016.09 ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर्
अर्त ॥
4.016.10 आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये
निकामः ।
4.016.10 स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध
नारी ॥
4.016.11 यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः
|
4.016.11 ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय
भूषात् ॥
4.016.12 कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं
सहस्रा ।
4.016.12 सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं
वृहताद् अभीके ॥
4.016.13 त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय
रन्धीः ।
4.016.13 pa~jcAshat कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि
दर्दः ॥
4.016.14 सूर उपाके तन्वं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः
|
4.016.14 मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि
बिभ्रत् ॥
4.016.15 इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः ।
4.016.15 श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव
पुष्टिः ॥
4.016.16 तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि
|
4.016.16 यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति
स्पार्हराधाः ॥
4.016.17 तिग्मा यद् अन्तर् अशनिः पताति kasmi~j चिच् चूर मुहुके
जनानाम् ।
4.016.17 घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि
गोपाः ॥
4.016.18 भुवो &विता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ
|
4.016.18 त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः
||
4.016.19 एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन्
विश्व आजौ ।
4.016.19 द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश्
च पूर्वीः ॥
4.016.20 एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न
रथम् ।
4.016.20 नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो &विता
तनूपाः ॥
4.016.21 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.016.21 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.017.01 त्वम् mahA~M इन्द्र तुभ्यं ह क्षा अनु क्षत्रम् मंहना
मन्यत द्यौः ।
4.017.01 त्वं वृत्रं शवसा जघन्वान् सृजः sindhoo~Mr अहिना
जग्रसानान् ॥
4.017.02 तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा
स्वस्य मन्योः ।
4.017.02 ऋघायन्त सुभ्वः पर्वतास आर्दन् धन्वानि सरयन्त आपः
||
4.017.03 भिनद् गिरिं शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान
ओजः ।
4.017.03 वधीद् वृत्रं वज्रेण मन्दसानः सरन्न् आपो जवसा
हतवृष्णीः ॥
4.017.04 सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो
भूत् ।
4.017.04 य ईं जजान स्वर्यं सुवज्रम् अनपच्युतं सदसो न भूम
||
4.017.05 य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत
इन्द्रः ।
4.017.05 सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो
मघोनः ॥
4.017.06 सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो
मदिष्ठाः ।
4.017.06 सत्राभवो वसुपतिर् वसूनां दत्रे विश्वा अधिथा इन्द्र
कृष्टीः ॥
4.017.07 त्वम् अध प्रथमं जायमानो &मे विश्वा अधिथा इन्द्र
कृष्टीः ।
4.017.07 त्वम् प्रति प्रवत आशयानम् अहिं वज्रेण मघवन् वि
वृश्चः ॥
4.017.08 सत्राहणं दाधृषिं तुम्रम् इन्द्रम् महाम् अपारं वृषभं
सुवज्रम् ।
4.017.08 हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा
सुराधाः ॥
4.017.09 अयं वृतश् चातयते समीचीर् य आजिषु मघवा शृण्व
एकः ।
4.017.09 अयं वाजम् भरति यं सनोत्य् अस्य प्रियासः सख्ये स्याम ॥
4.017.10 अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते
युधा गाः ।
4.017.10 यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृळ्हम् भयत
एजद् अस्मात् ॥
4.017.11 सम् इन्द्रो गा अजयत् सं हिरण्या सम् अश्विया मघवा यो ह
पूर्वीः ।
4.017.11 एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश्
च वस्वः ॥
4.017.12 kiyat svid indro adhy eti mAtuH kiyat pitur janitur yo
जजान ।
4.017.12 यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूत स्तनयद्भिर्
अभ्रैः ॥
4.017.13 क्षियन्तं त्वम् अक्षियन्तं कृणोतीयर्ति रेणुम् मघवा
समोहम् ।
4.017.13 vibha~jjanur ashanimA~M इव द्यौर् उत स्तोतारम् मघवा
वसौ धात् ॥
4.017.14 अयं चक्रम् इषणत् सूर्यस्य न्य् एतशं रीरमत्
ससृमाणम् ।
4.017.14 आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य
योनौ ॥
4.017.15 असिक्न्यां यजमानो न होता ॥
4.017.16 गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं
वाजयन्तः ।
4.017.16 जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो &वते न कोशम्
||
4.017.17 त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्ळिता सोम्यानाम्
|
4.017.17 सखा पिता पितृतमः pitRRuNAM कर्तेम् उलोकम् उशते
वयोधाः ॥
4.017.18 सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो
धाः ।
4.017.18 वयं ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त
इन्द्र ॥
4.017.19 स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि
हन्ति ।
4.017.19 अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न
मर्ताः ॥
4.017.20 एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद्
अनर्वा ।
4.017.20 त्वं राजा जनुषां धेह्य् अस्मे अधि श्रवो माहिनं यज्
जरित्रे ॥
4.017.21 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.017.21 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.018.01 अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
4.018.01 अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया
पत्तवे कः ॥
4.018.02 नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर्
गमाणि ।
4.018.02 बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृचै
||
4.018.03 परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि
|
4.018.03 त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यं चम्वोः
सुतस्य ॥
4.018.04 किं स ऋधक् कृणवद् यं सहस्रम् मासो जभार शरदश्
च पूर्वीः ।
4.018.04 नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः
||
4.018.05 अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा
न्यृष्टम् ।
4.018.05 अथोद् अस्थात् स्वयम् अत्कं वसान आ रोदसी अपृणाज्
जायमानः ॥
4.018.06 एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव संक्रोशमानाः
|
4.018.06 एता वि पृच किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिं
रुजन्ति ॥
4.018.07 किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त
आपः ।
4.018.07 ममैतान् पुत्रो महता वधेन वृत्रं jaghanvA~M असृजद् वि
सिन्धून् ॥
4.018.08 ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार
|
4.018.08 ममच् चिद् आपः शिशवे ममृळ्युर् ममच् चिद् इन्द्रः सहसोद्
अतिष्ठत् ॥
4.018.09 ममच् चन ते मघवन् व्यंसो nivividhvA~M अप हनू
जघान ।
4.018.09 अधा निविद्ध उत्तरो babhoovA~j चिरो दासस्य सम् पिणक्
वधेन ॥
4.018.10 गृष्टिः ससूव स्थविरं तवागाम् अनाधृष्यं वृषभं
तुम्रम् इन्द्रम् ।
4.018.10 अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इचमानम्
||
4.018.11 उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः ।
4.018.11 अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरं वि
क्रमस्व ॥
4.018.12 कस् ते मातरं विधवाम् अचक्रच् चयुं कस् त्वाम् अजिघांसच्
चरन्तम् ।
4.018.12 कस् ते देवो अधि मार्ळीक आसीद् यत् प्राक्षिणाः पितरम्
पादगृह्य ॥
4.018.13 अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्ळितारम् ।
4.018.13 अपश्यं जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार
||
4.019.01 एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः ।
4.019.01 महाम् उभे रोदसी वृद्धम् ऋष्वं निर् एकम् इद् वृणते
वृत्रहत्ये ॥
4.019.02 अवासृजन्त जिव्रयो न देवा भुवः सम्राळ् इन्द्र सत्ययोनिः
|
4.019.02 अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो
विश्वधेनाः ॥
4.019.03 अतृप्णुवन्तं वियतम् अबुध्यम् अबुध्यमानं सुषुपाणम्
इन्द्र ।
4.019.03 सप्त प्रति प्रवत आशयानम् अहिं वज्रेण वि रिणा अपर्वन्
||
4.019.04 अक्षोदयच् चवसा क्षाम बुध्नं वार् ण वातस् तविषीभिर्
इन्द्रः ।
4.019.04 दृळ्हान्य् औभ्नाद् उशमान ओजो &वाभिनत् ककुभः पर्वतानाम्
||
4.019.05 अभि प्र दद्रुर् जनयो न गर्भं रथा इव प्र ययुः साकम्
अद्रयः ।
4.019.05 अतर्पयो विसृत उब्ज ऊर्मीन् त्वं vRutA~M अरिणा इन्द्र
सिन्धून् ॥
4.019.06 त्वम् महीम् अवनिं विश्वधेनां तुर्वीतये वय्याय
क्षरन्तीम् ।
4.019.06 अरमयो नमसैजद् अर्णः sutaraNA~M अकृणोर् इन्द्र सिन्धून्
||
4.019.07 प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद् युवतीर्
Rutaj~jAH |
4.019.07 धन्वान्य् ajrA~M अपृणक् tRuShANA~M अधोग् इन्द्र स्तर्यो
दंसुपत्नीः ॥
4.019.08 पूर्वीर् उषसः शरदश् च गूर्ता वृत्रं jaghanvA~M
असृजद् वि सिन्धून् ।
4.019.08 परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे
पृथिव्या ॥
4.019.09 वम्रीभिः पुत्रम् अग्रुवो अदानं निवेशनाद् धरिव A
जभर्थ ।
4.019.09 व्य् अन्धो अख्यद् अहिम् आददानो निर् भूद् उखचित् सम् अरन्त
पर्व ॥
4.019.10 प्र ते पूर्वाणि करणानि viprAvidvA~M आह विदुषे करांसि ।
4.019.10 यथा-यथा वृष्ण्यानि स्वगूर्तापांसि राजन् नर्याविवेषीः
||
4.019.11 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.019.11 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.020.01 आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः
|
4.020.01 ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः
पृतन्यून् ॥
4.020.02 आ न इन्द्रो हरिभिर् यात्व् अचार्वाचीनो &वसे राधसे च ।
4.020.02 तिष्ठाति वज्री मघवा विरप्शीमं yaj~jam अनु नो
वाजसातौ ॥
4.020.03 इमं yaj~jaM त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि
क्रतुं नः ।
4.020.03 श्वघ्नीव वज्रिन् सनये धनानां त्वया वयम् अर्य आजिं
जयेम ॥
4.020.04 उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य
स्वधावः ।
4.020.04 पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः
पृष्ठ्येन ॥
4.020.05 वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो
न जेता ।
4.020.05 मर्यो न योषाम् अभि मन्यमानो &चा विवक्मि पुरुहूतम्
इन्द्रम् ॥
4.020.06 गिरिर् न यः svatavA~M ऋष्व इन्द्रः सनाद् एव सहसे जात
उग्रः ।
4.020.06 आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना
न्यृष्टम् ॥
4.020.07 न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य
|
4.020.07 उद्वावृषाणस् तविषीव उग्रास्मभ्यं दद्धि पुरुहूत
रायः ॥
4.020.08 ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि
गोनाम् ।
4.020.08 शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि
भूरिम् ॥
4.020.09 कया तच् चृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद्
ऋष्वः ।
4.020.09 पुरु दाशुषे विचयिष्ठो अंहो &था दधाति द्रविणं
जरित्रे ॥
4.020.10 मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे
भूरि यत् ते ।
4.020.10 नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र
स्तुवन्तः ॥
4.020.11 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.020.11 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.021.01 आ यात्व् इन्द्रो &वस उप न इह स्तुतः सधमाद् अस्तु शूरः
|
4.021.01 वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम्
अभिभूति पुष्यात् ॥
4.021.02 तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो
nRRun |
4.021.02 यस्य क्रतुर् विदथ्यो न सम्राट् साह्वान् तरुत्रो अभ्य् अस्ति
कृष्टीः ॥
4.021.03 आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा
पुरीषात् ।
4.021.03 स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य ॥
4.021.04 स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व्
इन्द्रम् ।
4.021.04 यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो
अच ॥
4.021.05 उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन्
यजध्यै ।
4.021.05 Ru~jjasAnaH पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु
होता ॥
4.021.06 धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य
गोहे ।
4.021.06 आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः
||
4.021.07 सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते
भराय ।
4.021.07 गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय
||
4.021.08 वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां
जवांसि ।
4.021.08 विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति
||
4.021.09 भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध
इन्द्र ।
4.021.09 का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे
दातवा उ ॥
4.021.10 एवा वस्व इन्द्रः सत्यः सम्राळ् ळ्हन्ता वृत्रं वरिवः
पूरवे कः ।
4.021.10 पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते &वसो
दैव्यस्य ॥
4.021.11 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.021.11 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.022.01 यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति
शुष्म्य् आ चित् ।
4.022.01 ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा
बिभ्रद् एति ॥
4.022.02 वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां
नृतमः शचीवान् ।
4.022.02 श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय
विव्ये ॥
4.022.03 यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च
शुष्मैः ।
4.022.03 दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र
भूम ॥
4.022.04 विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन्
रेजत क्षाः ।
4.022.04 आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त
वाताः ॥
4.022.05 ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु
प्रवाच्या ।
4.022.05 यच् चूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण
शवसाविवेषीः ॥
4.022.06 ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते
वृष्ण ऊध्नः ।
4.022.06 अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा
चक्रमन्त ॥
4.022.07 अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त
स्वसारः ।
4.022.07 यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं
स्यन्दयध्यै ॥
4.022.08 पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य
शक्तिः ।
4.022.08 अस्मद्र्यक् चुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं
गोः ॥
4.022.09 अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे
सहांसि ।
4.022.09 अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो
मर्त्यस्य ॥
4.022.10 अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं citrA~M उप माहि
वाजान् ।
4.022.10 अस्मभ्यं विश्वा इषणः पुरंधीर् अस्माकं सु मघवन्
बोधि गोदाः ॥
4.022.11 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.022.11 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.023.01 कथा महाम् अवृधत् कस्य होतुर् yaj~jaM जुषाणो अभि सोमम्
ऊधः ।
4.023.01 पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते
धनाय ॥
4.023.02 को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को
अस्य ।
4.023.02 कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच्
चशमानस्य यज्योः ॥
4.023.03 कथा शृणोति हूयमानम् इन्द्रः कथा शृण्वन्न् अवसाम्
अस्य वेद ।
4.023.03 का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं
जरित्रे ॥
4.023.04 कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं
दीध्यानः ।
4.023.04 देवो भुवन् नवेदा म ऋतानां नमो jagRubhvA~M अभि यज्
जुजोषत् ॥
4.023.05 कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं
जुजोष ।
4.023.05 कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं
ततस्रे ॥
4.023.06 किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र
ब्रवाम ।
4.023.06 श्रिये सुदृशो वपुर् अस्य सर्गाः स्वर् ण चित्रतमम् इष A
गोः ॥
4.023.07 द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे
अनीका ।
4.023.07 ऋणा चिद् यत्र ऋणया न उग्रो दूरे aj~jAtA उषसो बबाधे
||
4.023.08 ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर्
वृजिनानि हन्ति ।
4.023.08 ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान
आयोः ॥
4.023.09 ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे
वपूंषि ।
4.023.09 ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् A
विवेशुः ॥
4.023.10 ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया u
गव्युः ।
4.023.10 ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते
||
4.023.11 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.023.11 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.024.01 का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस A
ववर्तत् ।
4.024.01 ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो
जनासः ॥
4.024.02 स वृत्रहत्ये हव्यः स ईळ्यः स सुष्टुत इन्द्रः
सत्यराधाः ।
4.024.02 स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो
धात् ॥
4.024.03 तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत
त्राम् ।
4.024.03 मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य
सातौ ॥
4.024.04 क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ ।
4.024.04 सं यद् विशो &ववृत्रन्त युध्मा Ad in nema indrayante
अभीके ॥
4.024.05 आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं
रिरिच्यात् ।
4.024.05 आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं
यजध्यै ॥
4.024.06 कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति ।
4.024.06 सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते
समत्सु ॥
4.024.07 य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति
धानाः ।
4.024.07 प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं
शुष्मम् इन्द्रः ॥
4.024.08 yadA samaryaM vy aced RughAvA deerghaM yad Ajim abhy akhyad
अर्यः ।
4.024.08 अचिक्रदद् वृषणम् पत्न्य् अचा दुरोण आ निशितं
सोमसुद्भिः ॥
4.024.09 भूयसा वस्नम् अचरत् कनीयो &विक्रीतो अकानिषम् पुनर्
यन् ।
4.024.09 स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र
वाणम् ॥
4.024.10 क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः ।
4.024.10 यदा वृत्राणि ja~gghanad अथैनम् मे पुनर् ददत् ॥
4.024.11 नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः
|
4.024.11 अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
||
4.025.01 को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यं जुजोष ।
4.025.01 को वा महे &वसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥
4.025.02 को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः ।
4.025.02 क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये
क ऊती ॥
4.025.03 को देवानाम् अवो अद्या वृणीते क AdityA~M अदितिं ज्योतिर्
ईट्टे ।
4.025.03 कस्याश्विनाव् इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम्
||
4.025.04 तस्मा अग्निर् भारतः शर्म यंसज् ज्योक् पश्यात् सूर्यम्
उच्चरन्तम् ।
4.025.04 य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम् ॥
4.025.05 न तं जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म
यंसत् ।
4.025.05 प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो
अस्य सोमी ॥
4.025.06 सुप्राव्यः प्राशुषाळ् एष वीरः सुष्वेः पक्तिं कृणुते
केवलेन्द्रः ।
4.025.06 नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो &vahanted
अवाचः ॥
4.025.07 न रेवता पणिना सख्यम् इन्द्रो &सुन्वता सुतपाः सं
गृणीते ।
4.025.07 आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो
भूत् ॥
4.025.08 इन्द्रम् परे &वरे मध्यमास इन्द्रं यान्तो &वसितास इन्द्रम्
|
4.025.08 इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो
हवन्ते ॥
4.026.01 अहम् मनुर् अभवं सूर्यश् चाहं kakSheevA~M ऋषिर् अस्मि
विप्रः ।
4.026.01 अहं कुत्सम् आर्जुनेयं न्य् Ru~jje &हं कविर् उशना पश्यता
मा ॥
4.026.02 अहम् भूमिम् अददाम् आर्यायाहं वृष्टिं दाशुषे मर्त्याय ।
4.026.02 अहम् अपो अनयं वावशाना मम देवासो अनु केतम् आयन् ॥
4.026.03 अहम् पुरो मन्दसानो व्य् ऐरं नव साकं नवतीः
शम्बरस्य ।
4.026.03 शततमं वेश्यं सर्वताता दिवोदासम् अतिथिग्वं यद् आवम्
||
4.026.04 प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य
आशुपत्वा ।
4.026.04 अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे
देवजुष्टम् ॥
4.026.05 भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि ।
4.026.05 तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥
4.026.06 ऋजीपी श्येनो ददमानो अंशुम् परावतः शकुनो मन्द्रम्
मदम् ।
4.026.06 सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय
||
4.026.07 आदाय श्येनो अभरत् सोमं सहस्रं savA~M अयुतं च साकम्
|
4.026.07 अत्रा पुरंधिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः ॥
4.027.01 गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहं देवानां जनिमानि
विश्वा ।
4.027.01 शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर्
अदीयम् ॥
4.027.02 न घा स माम् अप जोषं जभाराभीम् आस त्वक्षसा
वीर्येण ।
4.027.02 ईर्मा पुरंधिर् अजहाद् अरातीर् उत vAtA~M अतरच्
चूशुवानः ॥
4.027.03 अव यच् च्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः
पुरंधिम् ।
4.027.03 सृजद् यद् अस्मा अव ह क्षिपज् ज्यां कृशानुर् अस्ता मनसा
भुरण्यन् ॥
4.027.04 ऋजिप्य ईम् इन्द्रावतो न भुज्युं श्येनो जभार बृहतो
अधि ष्णोः ।
4.027.04 अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद्
वेः ॥
4.027.05 अध श्वेतं कलशं गोभिर् अक्तम् आपिप्यानम् मघवा
शुक्रम् अन्धः ।
मदाय प्रति धत् पिबध्यै ॥
4.028.01 त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः
|
4.028.01 अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि
||
4.028.02 त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो
|
4.028.02 अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु
धायि ॥
4.028.03 अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यंदिनाद्
अभीके ।
4.028.03 दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि
बर्हीत् ॥
4.028.04 विश्वस्मात् सीम् adhamA~M इन्द्र दस्यून् विशो दासीर् अकृणोर्
अप्रशस्ताः ।
4.028.04 अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं
वधत्रैः ॥
4.028.05 एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं
गोः ।
4.028.05 आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना
||
4.029.01 आ न स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर्
मन्दसानः ।
4.029.01 तिरश् चिद् अर्यः सवना पुरूण्य् A~ggooShebhir गृणानः
सत्यराधाः ॥
4.029.02 आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप
yaj~jam |
4.029.02 स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह
वीरैः ॥
4.029.03 श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम्
मन्दयध्यै ।
4.029.03 उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः
सुतीर्थाभयं च ॥
4.029.04 अचा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं
गृणन्तम् ।
4.029.04 उप त्मनि दधानो धुर्य् आशून् सहस्राणि शतानि वज्रबाहुः
||
4.029.05 त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो
गृणन्तः ।
4.029.05 भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥
4.030.01 नकिर् इन्द्र त्वद् उत्तरो न jyAyA~M अस्ति वृत्रहन् ।
4.030.01 नकिर् एवा यथा त्वम् ॥
4.030.02 सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः ।
4.030.02 सत्रा mahA~M असि श्रुतः ॥
4.030.03 विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः ।
4.030.03 यद् अहा नक्तम् आतिरः ॥
4.030.04 यत्रोत बाधितेभ्यश् चक्रं कुत्साय युध्यते ।
4.030.04 मुषाय इन्द्र सूर्यम् ॥
4.030.05 यत्र devA~M ऋघायतो vishvA~M अयुध्य एक इत् ।
4.030.05 त्वम् इन्द्र vanoo~Mr अहन् ॥
4.030.06 यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् ।
4.030.06 प्रावः शचीभिर् एतशम् ॥
4.030.07 किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः ।
4.030.07 अत्राह दानुम् आतिरः ॥
4.030.08 एतद् घेद् उत वीर्यम् इन्द्र चकर्थ पौंस्यम् ।
4.030.08 स्त्रियं यद् दुर्हणायुवं वधीर् दुहितरं दिवः ॥
4.030.09 दिवश् चिद् घा दुहितरम् महान् महीयमानाम् ।
4.030.09 उषासम् इन्द्र सम् पिणक् ॥
4.030.10 अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी ।
4.030.10 नि यत् सीं शिश्नथद् वृषा ॥
4.030.11 एतद् अस्या अनः शये सुसम्पिष्टं विपाश्य् आ ।
4.030.11 ससार सीम् परावतः ॥
4.030.12 उत सिन्धुं विबाल्यं वितस्थानाम् अधि क्षमि ।
4.030.12 परि ष्ठा इन्द्र मायया ॥
4.030.13 उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
4.030.13 पुरो यद् अस्य सम्पिणक् ॥
4.030.14 उत दासं कौलितरम् बृहतः पर्वताद् अधि ।
4.030.14 अवाहन्न् इन्द्र शम्बरम् ॥
4.030.15 उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
4.030.15 अधि pa~jca pradhee~Mr इव ||
4.030.16 उत त्यम् पुत्रम् अग्रुवः परावृक्तं शतक्रतुः ।
4.030.16 उक्थेष्व् इन्द्र आभजत् ॥
4.030.17 उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।
4.030.17 इन्द्रो vidvA~M अपारयत् ॥
4.030.18 उत त्या सद्य आर्या सरयोर् इन्द्र पारतः ।
4.030.18 अर्णाचित्ररथावधीः ॥
4.030.19 अनु द्वा जहिता नयो &न्धं श्रोणं च वृत्रहन् ।
4.030.19 न तत् ते सुम्नम् अष्टवे ॥
4.030.20 शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् ।
4.030.20 दिवोदासाय दाशुषे ॥
4.030.21 अस्वापयद् दभीतये सहस्रा त्रिंशतं हथैः ।
4.030.21 दासानाम् इन्द्रो मायया ॥
4.030.22 स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः ।
4.030.22 यस् ता विश्वानि चिच्युषे ॥
4.030.23 उत नूनं यद् इन्द्रियं करिष्या इन्द्र पौंस्यम् ।
4.030.23 अद्या नकिष् टद् आ मिनत् ॥
4.030.24 वामं-वामं त आदुरे देवो ददात्व् अर्यमा ।
4.030.24 वामम् पूषा वामम् भगो वामं देवः करूळती ॥
4.031.01 कया नश् चित्र आ भुवद् ऊती सदावृधः सखा ।
4.031.01 कया शचिष्ठया वृता ॥
4.031.02 कस् त्वा सत्यो मदानाम् मंहिष्ठो मत्सद् अन्धसः ।
4.031.02 दृळ्हा चिद् आरुजे वसु ॥
4.031.03 अभी षु णः सखीनाम् अविता jaritRRuNAm ।
4.031.03 शतम् भवास्य् ऊतिभिः ॥
4.031.04 अभी न आ ववृत्स्व चक्रं न वृत्तम् अर्वतः ।
4.031.04 नियुद्भिश् चर्षणीनाम् ॥
4.031.05 प्रवता हि क्रतूनाम् आ हा पदेव गचसि ।
4.031.05 अभक्षि सूर्ये सचा ॥
4.031.06 सं यत् त इन्द्र मन्यवः सं चक्राणि दधन्विरे ।
4.031.06 adha tve adha soorye ||
4.031.07 उत स्मा हि त्वाम् आहुर् इन् मघवानं शचीपते ।
4.031.07 दातारम् अविदीधयुम् ॥
4.031.08 उत स्मा सद्य इत् परि शशमानाय सुन्वते ।
4.031.08 पुरू चिन् मंहसे वसु ॥
4.031.09 नहि ष्मा ते शतं चन राधो वरन्त आमुरः ।
4.031.09 न च्यौत्नानि करिष्यतः ॥
4.031.10 asmA~M अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः ।
4.031.10 अस्मान् विश्वा अभिष्टयः ॥
4.031.11 asmA~M इहा वृणीष्व सख्याय स्वस्तये ।
4.031.11 महो राये दिवित्मते ॥
4.031.12 asmA~M अविळ्ळ्हि विश्वहेन्द्र राया परीणसा ।
4.031.12 अस्मान् विश्वाभिर् ऊतिभिः ॥
4.031.13 अस्मभ्यं tA~M अपा वृधि vrajA~M अस्तेव गोमतः ।
4.031.13 नवाभिर् इन्द्रोतिभिः ॥
4.031.14 अस्माकं धृष्णुया रथो dyumA~M इन्द्रानपच्युतः ।
4.031.14 गव्युर् अश्वयुर् ईयते ॥
4.031.15 अस्माकम् उत्तमं कृधि श्रवो देवेषु सूर्य ।
4.031.15 वर्षिष्ठं द्याम् इवोपरि ॥
4.032.01 आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि ।
4.032.01 महान् महीभिर् ऊतिभिः ॥
4.032.02 भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ ।
4.032.02 चित्रं कृणोष्य् ऊतये ॥
4.032.03 दभ्रेभिश् चिच् चशीयांसं हंसि व्राधन्तम् ओजसा ।
4.032.03 सखिभिर् ये त्वे सचा ॥
4.032.04 वयम् इन्द्र त्वे सचा वयं त्वाभि नोनुमः ।
4.032.04 asmA~M-asmA~M इद् उद् अव ||
4.032.05 स नश् चित्राभिर् अद्रिवो &नवद्याभिर् ऊतिभिः ।
4.032.05 अनाधृष्टाभिर् आ गहि ॥
4.032.06 भूयामो षु त्वावतः सखाय इन्द्र गोमतः ।
4.032.06 युजो वाजाय घृष्वये ॥
4.032.07 त्वं ह्य् एक ईशिष इन्द्र वाजस्य गोमतः ।
4.032.07 स नो यन्धि महीम् इषम् ॥
4.032.08 न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् ।
4.032.08 स्तोतृभ्य इन्द्र गिर्वणः ॥
4.032.09 अभि त्वा गोतमा गिरानूषत प्र दावने ।
4.032.09 इन्द्र वाजाय घृष्वये ॥
4.032.10 प्र ते वोचाम वीर्या या मन्दसान आरुजः ।
4.032.10 पुरो दासीर् अभीत्य ॥
4.032.11 ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या ।
4.032.11 सुतेष्व् इन्द्र गिर्वणः ॥
4.032.12 अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
4.032.12 ऐषु धा वीरवद् यशः ॥
4.032.13 यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् ।
4.032.13 तं त्वा वयं हवामहे ॥
4.032.14 अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
4.032.14 सोमानाम् इन्द्र सोमपाः ॥
4.032.15 अस्माकं त्वा मतीनाम् आ स्तोम इन्द्र यचतु ।
4.032.15 अर्वाग् आ वर्तया हरी ॥
4.032.16 पुरोळाशं च नो घसो जोषयासे गिरश् च नः ।
4.032.16 वधूयुर् इव योषणाम् ॥
4.032.17 सहस्रं व्यतीनां युक्तानाम् इन्द्रम् ईमहे ।
4.032.17 शतं सोमस्य खार्यः ॥
4.032.18 सहस्रा ते शता वयं गवाम् आ च्यावयामसि ।
4.032.18 अस्मत्रा राध एतु ते ॥
4.032.19 दश ते कलशानां हिरण्यानाम् अधीमहि ।
4.032.19 भूरिदा असि वृत्रहन् ॥
4.032.20 भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर ।
4.032.20 bhoori ghed indra ditsasi ||
4.032.21 भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् ।
4.032.21 आ नो भजस्व राधसि ॥
4.032.22 प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् ।
4.032.22 माभ्यां गा अनु शिश्रथः ॥
4.032.23 kaneenakeva vidradhe nave drupade arbhake |
4.032.23 बभ्रू यामेषु शोभेते ॥
4.032.24 अरम् म उस्रयाम्णे &रम् अनुस्रयाम्णे ।
4.032.24 बभ्रू यामेष्व् अस्रिधा ॥
4.033.01 प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं
धेनुम् ईळे ।
4.033.01 ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो
बभूवुः ॥
4.033.02 यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा
दंसनाभिः ।
4.033.02 आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन्
मनायै ॥
4.033.03 पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना ।
4.033.03 ते वाजो vibhvA~M ऋभुर् इन्द्रवन्तो मधुप्सरसो नो &वन्तु
yaj~jam ||
4.033.04 यत् संवत्सम् ऋभवो गाम् अरक्षन् यत् संवत्सम् ऋभवो मा
अपिंशन् ।
4.033.04 यत् संवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर्
अमृतत्वम् आशुः ॥
4.033.05 ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य्
आह ।
4.033.05 कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद्
वचो वः ॥
4.033.06 सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर्
एताम् ।
4.033.06 विभ्राजमानांश् camasA~M अहेवावेनत् त्वष्टा चतुरो
ददृश्वान् ॥
4.033.07 द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः
|
4.033.07 सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न्
ओषधीर् निम्नम् आपः ॥
4.033.08 रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं
विश्वरूपाम् ।
4.033.08 त आ तक्षन्त्व् ऋभवो रयिं नः स्ववसः स्वपसः सुहस्ताः
||
4.033.09 अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः ।
4.033.09 वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य
विभ्वा ॥
4.033.10 ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा
|
4.033.10 ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो
न मित्रम् ॥
4.033.11 इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य
सख्याय देवाः ।
4.033.11 ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने
दधात ॥
4.034.01 ऋभुर् विभ्वा वाज इन्द्रो नो अचेमं yaj~jaM रत्नधेयोप
यात ।
4.034.01 इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिं सम् मदा अग्मता
वः ॥
4.034.02 विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम्
|
4.034.02 सं वो मदा अग्मत सम् पुरंधिः सुवीराम् अस्मे रयिम्
एरयध्वम् ॥
4.034.03 अयं वो yaj~ja ऋभवो &कारि यम् आ मनुष्वत् प्रदिवो
दधिध्वे ।
4.034.03 प्र वो &चा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत
वाजाः ॥
4.034.04 अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय
|
4.034.04 पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनम् मदाय
||
4.034.05 आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः ।
4.034.05 आ वः पीतयो &भिपित्वे अह्नाम् इमा अस्तं नवस्व इव ग्मन् ॥
4.034.06 आ नपातः शवसो यातनोपेमं yaj~jaM नमसा हूयमानाः ।
4.034.06 सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा
इन्द्रवन्तः ॥
4.034.07 सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो
मरुद्भिः ।
4.034.07 अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः
सजोषाः ॥
4.034.08 सजोषस आदित्यैर् मादयध्वं सजोषस ऋभवः
पर्वतेभिः ।
4.034.08 सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी
रत्नधेभिः ॥
4.034.09 ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर् ऋभवो ये
अश्वा ।
4.034.09 ये अंसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि
चक्रुः ॥
4.034.10 ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम्
पुरुक्षुम् ।
4.034.10 ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं
गृणन्ति ॥
4.034.11 नापाभूत न वो &तीतृषामानिःशस्ता ऋभवो yaj~je अस्मिन्
|
4.034.11 सम् इन्द्रेण मदथ सम् मरुद्भिः सं राजभी रत्नधेयाय
देवाः ॥
4.035.01 इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत
|
4.035.01 अस्मिन् हि वः सवने रत्नधेयं गमन्त्व् इन्द्रम् अनु वो
मदासः ॥
4.035.02 आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य
पीतिः ।
4.035.02 सुकृत्यया यत् स्वपस्यया ca~M एकं विचक्र चमसं
चतुर्धा ॥
4.035.03 व्य् अकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य् अब्रवीत ।
4.035.03 अथैत वाजा अमृतस्य पन्थां गणं देवानाम् ऋभवः
सुहस्ताः ॥
4.035.04 किम्मयः स्विच् चमस एष आस यं काव्येन चतुरो विचक्र ।
4.035.04 अथा सुनुध्वं सवनम् मदाय पात ऋभवो मधुनः
सोम्यस्य ॥
4.035.05 शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् ।
4.035.05 शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः
||
4.035.06 यो वः सुनोत्य् अभिपित्वे अह्नां तीव्रं वाजासः सवनम्
मदाय ।
4.035.06 तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो
मन्दसानाः ॥
4.035.07 प्रातः सुतम् अपिबो हर्यश्व माध्यंदिनं सवनं केवलं
ते ।
4.035.07 सम् ऋभुभिः पिबस्व रत्नधेभिः sakhee~Mr yA~M इन्द्र
चकृषे सुकृत्या ॥
4.035.08 ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद ।
4.035.08 ते रत्नं धात शवसो नपातः सौधन्वना
अभवतामृतासः ॥
4.035.09 यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या
सुहस्ताः ।
4.035.09 तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः
पिबध्वम् ॥
4.036.01 अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि
वर्तते रजः ।
4.036.01 महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं
यच् च पुष्यथ ॥
4.036.02 रथं ये चक्रुः सुवृतं सुचेतसो &विह्वरन्तम् मनसस्
परि ध्यया ।
4.036.02 tA~M ऊ न्व् अस्य सवनस्य पीतय आ वो वाजा ऋभवो
वेदयामसि ॥
4.036.03 तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्
महित्वनम् ।
4.036.03 जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय
तक्षथ ॥
4.036.04 एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत
धीतिभिः ।
4.036.04 अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद्
व उक्थ्यम् ॥
4.036.05 ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम्
अजीजनन् नरः ।
4.036.05 विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो &वथा स
विचर्षणिः ॥
4.036.06 स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु
दुष्टरः ।
4.036.06 स रायस् पोषं स सुवीर्यं दधे यं वाजो vibhvA~M
ऋभवो यम् आविषुः ॥
4.036.07 श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा
ऋभवस् तं जुजुष्टन ।
4.036.07 धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा
वेदयामसि ॥
4.036.08 यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि
भोजना ।
4.036.08 द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस्
तक्षता वयः ॥
4.036.09 इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता
नः ।
4.036.09 येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा
नः ॥
4.037.01 उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर्
देवयानैः ।
4.037.01 यथा yaj~jam मनुषो विक्ष्व् आसु दधिध्वे रण्वाः सुदिनेष्व्
अह्नाम् ॥
4.037.02 ते वो हृदे मनसे सन्तु yaj~jA जुष्टासो अद्य घृतनिर्णिजो
गुः ।
4.037.02 प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय
हर्षयन्त पीताः ॥
4.037.03 त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे
वः ।
4.037.03 जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु
सोमम् ॥
4.037.04 पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः
सुनिष्काः ।
4.037.04 इन्द्रस्य सूनो शवसो नपातो &नु वश् चेत्य् अग्रियम् मदाय
||
4.037.05 ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् ।
4.037.05 इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् ॥
4.037.06 sed Rubhavo yam avatha yooyam indrash ca martyam |
4.037.06 स धीभिर् अस्तु सनिता मेधसाता सो अर्वता ॥
4.037.07 वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे ।
4.037.07 अस्मभ्यं सूरय स्तुता विश्वा आशास् तरीषणि ॥
4.037.08 तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् ।
4.037.08 सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥
4.038.01 उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर्
नितोशे ।
4.038.01 क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम्
उग्रम् ॥
4.038.02 उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर्
विश्वकृष्टिम् ।
4.038.02 ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो
नृपतिं न शूरम् ॥
4.038.03 यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति
हर्षमाणः ।
4.038.03 paLbhir गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम्
इव ध्रजन्तम् ॥
4.038.04 यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु
gachan |
4.038.04 AvirRujeeko vidathA nicikyat tiro aratim pary Apa AyoH ||
4.038.05 उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो
भरेषु ।
4.038.05 नीचायमानं जसुरिं न श्येनं श्रवश् चाचा पशुमच् च
यूथम् ॥
4.038.06 उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम्
|
4.038.06 स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं
ददश्वान् ॥
4.038.07 उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये
|
4.038.07 तुरं यतीषु तुरयन्न् ऋजिप्यो &धि भ्रुवोः किरते रेणुम्
Ru~jjan ||
4.038.08 उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते ।
4.038.08 यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति
भीम Ru~jjan ||
4.038.09 उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम्
आशोः ।
4.038.09 उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत्
सहस्रैः ॥
4.038.10 आ दधिक्राः शवसा pa~jca कृष्टीः सूर्य इव ज्योतिषापस्
ततान ।
4.038.10 सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा
वचांसि ॥
4.039.01 आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत
चर्किराम ।
4.039.01 उचन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि
पर्षन् ॥
4.039.02 mahash carkarmy अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य
वृष्णः ।
4.039.02 यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा
ततुरिम् ॥
4.039.03 यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो
व्युष्टौ ।
4.039.03 अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥
4.039.04 दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम
भद्रम् ।
4.039.04 स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ॥
4.039.05 इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा yaj~jam
उपप्रयन्तः ।
4.039.05 दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो
अश्वम् ॥
4.039.06 दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
4.039.06 सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥
4.040.01 दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः
सूदयन्तु ।
4.040.01 अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् A~ggirasasya
जिष्णोः ॥
4.040.02 सत्वा भरिषो गविषो दुवन्यसच् च्रवस्याद् इष उषसस्
तुरण्यसत् ।
4.040.02 सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषम् ऊर्जं स्वर्
जनत् ॥
4.040.03 उत स्मास्य द्रवतस् तुरण्यतः पर्णं na ver anu vAti
प्रगर्धिनः ।
4.040.03 श्येनस्येव ध्रजतो a~gkasam परि दधिक्राव्णः सहोर्जा
तरित्रतः ॥
4.040.04 उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो
अपिकक्ष आसनि ।
4.040.04 क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् a~gkAMsy अन्व्
आपनीफणत् ॥
4.040.05 हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर्
दुरोणसत् ।
4.040.05 नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा
ऋतम् ॥
4.041.01 इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो haviShmA~M अमृतो न
होता ।
4.041.01 यो वां हृदि kratumA~M अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा
नमस्वान् ॥
4.041.02 इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय
प्रयस्वान् ।
4.041.02 स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स
प्र शृण्वे ॥
4.041.03 इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः
शशमानेभ्यस् ता ।
4.041.03 यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते
||
4.041.04 इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि
वधिष्टं वज्रम् ।
4.041.04 यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य्
ओजः ॥
4.041.05 इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव
धेनोः ।
4.041.05 सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही
गौः ॥
4.041.06 तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च
पौंस्ये ।
4.041.06 इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् ॥
4.041.07 युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः
स्वापी ।
4.041.07 वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव
शम्भू ॥
4.041.08 ता वां धियो &वसे वाजयन्तीर् आजिं न जग्मुर् युवयूः
सुदानू ।
4.041.08 श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे
मनीषाः ॥
4.041.09 इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम्
इचमानाः ।
4.041.09 उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो
भिक्षमाणाः ॥
4.041.10 अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः
स्याम ।
4.041.10 ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः
सचन्ताम् ॥
4.041.11 आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण
वाजसातौ ।
4.041.11 यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार
आजेः ॥
4.042.01 मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर् विश्वे अमृता
यथा नः ।
4.042.01 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य
वव्रेः ॥
4.042.02 अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त ।
4.042.02 क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य
वव्रेः ॥
4.042.03 अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके ।
4.042.03 त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी
धारयं च ॥
4.042.04 अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य ।
4.042.04 ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम
||
4.042.05 मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
4.042.05 कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः
||
4.042.06 अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते
अप्रतीतम् ।
4.042.06 यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे ॥
4.042.07 विदुष् ते विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय
वेधः ।
4.042.07 त्वं वृत्राणि शृण्विषे जघन्वान् त्वं vRutA~M अरिणा इन्द्र
सिन्धून् ॥
4.042.08 अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे
बध्यमाने ।
4.042.08 त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम्
अर्धदेवम् ॥
4.042.09 पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः
|
4.042.09 अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर्
अर्धदेवम् ॥
4.042.10 राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
4.042.10 तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम्
अनपस्फुरन्तीम् ॥
4.043.01 क उ श्रवत् कतमो yaj~jiyAnAM वन्दारु देवः कतमो
जुषाते ।
4.043.01 कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम
सुष्टुतिं सुहव्याम् ॥
4.043.02 को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः
शम्भविष्ठः ।
4.043.02 रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य
दुहितावृणीत ॥
4.043.03 मक्षू हि ष्मा गचथ ईवतो द्यून् इन्द्रो न शक्तिम्
परितक्म्यायाम् ।
4.043.03 दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः
शचिष्ठा ॥
4.043.04 का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना ।
4.043.04 को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा
न ऊती ॥
4.043.05 उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि
वर्तते वाम् ।
4.043.05 मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो
भुरजन्त पक्वाः ॥
4.043.06 सिन्धुर् ह वां रसया si~jcad अश्वान् घृणा वयो &रुषासः
परि ग्मन् ।
4.043.06 तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः
सूर्यायाः ॥
4.043.07 इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना
|
4.043.07 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्
||
4.044.01 तं वां रथं वयम् अद्या हुवेम पृथुज्रयम् अश्विना
संगतिं गोः ।
4.044.01 यः सूर्यां वहति वन्धुरायुर् गिर्वाहसम् पुरुतमं
वसूयुम् ॥
4.044.02 युवं श्रियम् अश्विना देवता तां दिवो नपाता वनथः
शचीभिः ।
4.044.02 युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो
रथे वाम् ॥
4.044.03 को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
4.044.03 ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्
||
4.044.04 हिरण्ययेन पुरुभू रथेनेमं yaj~jaM नासत्योप यातम् ।
4.044.04 पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय
||
4.044.05 आ नो यातं दिवो अचा पृथिव्या हिरण्ययेन सुवृता रथेन
|
4.044.05 मा वाम् अन्ये नि यमन् देवयन्तः सं यद् ददे नाभिः पूर्व्या
वाम् ॥
4.044.06 नू नो रयिम् पुरुवीरम् बृहन्तं दस्रा मिमाथाम् उभयेष्व्
अस्मे ।
4.044.06 नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो
अग्मन् ॥
4.044.07 इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना
|
4.044.07 उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्
||
4.045.01 एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य
सानवि ।
4.045.01 पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो
वि रप्शते ॥
4.045.02 उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो
व्युष्टिषु ।
4.045.02 अपोर्णुवन्तस् तम आ परीवृतं स्वर् ण शुक्रं तन्वन्त A
रजः ॥
4.045.03 मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने
yu~jjAthAM रथम् |
4.045.03 आ वर्तनिम् मधुना जिन्वथस् पथो दृतिं वहेथे
मधुमन्तम् अश्विना ॥
4.045.04 हंसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव
उषर्बुधः ।
4.045.04 उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि
गचथः ॥
4.045.05 स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर्
अश्विना ।
4.045.05 यन् निक्तहस्तस् तरणिर् विचक्षणः सोमं सुषाव
मधुमन्तम् अद्रिभिः ॥
4.045.06 आकेनिपासो अहभिर् दविध्वतः स्वर् ण शुक्रं तन्वन्त A
रजः ।
4.045.06 सूरश् चिद् अश्वान् युयुजान ईयते vishvA~M अनु स्वधया
चेतथस् पथः ॥
4.045.07 प्र वाम् अवोचम् अश्विना धियंधा रथः स्वश्वो अजरो यो
अस्ति ।
4.045.07 येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम् भोजम्
अच ॥
4.046.01 अग्रम् पिबा मधूनां सुतं वायो दिविष्टिषु ।
4.046.01 त्वं हि पूर्वपा असि ॥
4.046.02 शतेना नो अभिष्टिभिर् niyutvA~M इन्द्रसारथिः ।
4.046.02 वायो सुतस्य तृम्पतम् ॥
4.046.03 आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः ।
4.046.03 वहन्तु सोमपीतये ॥
4.046.04 रथं हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् ।
4.046.04 आ हि स्थाथो दिविस्पृशम् ॥
4.046.05 रथेन पृथुपाजसा दाश्वांसम् उप गचतम् ।
4.046.05 इन्द्रवायू इहा गतम् ॥
4.046.06 इन्द्रवायू अयं सुतस् तं देवेभिः सजोषसा ।
4.046.06 पिबतं दाशुषो गृहे ॥
4.046.07 इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् ।
4.046.07 इह वां सोमपीतये ॥
4.047.01 वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
4.047.01 आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥
4.047.02 इन्द्रश् च वायव् एषां सोमानाम् पीतिम् अर्हथः ।
4.047.02 युवां हि यन्तीन्दवो निम्नम् आपो न सध्र्यक् ॥
4.047.03 वायव् इन्द्रश् च शुष्मिणा सरथं शवसस् पती ।
4.047.03 नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥
4.047.04 या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
4.047.04 अस्मे ता yaj~javAhasendravAyoo नि यचतम् ||
4.048.01 विहि होत्रा अवीता विपो न रायो अर्यः ।
4.048.01 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
4.048.02 निर्युवाणो अशस्तीर् niyutvA~M इन्द्रसारथिः ।
4.048.02 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
4.048.03 अनु कृष्णे वसुधिती येमाते विश्वपेशसा ।
4.048.03 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
4.048.04 वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव ।
4.048.04 वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
4.048.05 वायो शतं हरीणां युवस्व पोष्याणाम् ।
4.048.05 उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥
4.049.01 इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती ।
4.049.01 uktham madash ca shasyate ||
4.049.02 अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती ।
4.049.02 चारुर् मदाय पीतये ॥
4.049.03 आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गचतम् ।
4.049.03 सोमपा सोमपीतये ॥
4.049.04 अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् ।
4.049.04 अश्वावन्तं सहस्रिणम् ॥
4.049.05 इन्द्राबृहस्पती वयं सुते गीर्भिर् हवामहे ।
4.049.05 अस्य सोमस्य पीतये ॥
4.049.06 सोमम् इन्द्राबृहस्पती पिबतं दाशुषो गृहे ।
4.049.06 मादयेथां तदोकसा ॥
4.050.01 यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो
रवेण ।
4.050.01 तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे
मन्द्रजिह्वम् ॥
4.050.02 धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस्
ततस्रे ।
4.050.02 पृषन्तं सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद्
अस्य योनिम् ॥
4.050.03 बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः
|
4.050.03 तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्य् अभितो
विरप्शम् ॥
4.050.04 बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन्
|
4.050.04 सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमांसि
||
4.050.05 स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण
|
4.050.05 बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद्
आजत् ॥
4.050.06 एवा पित्रे विश्वदेवाय वृष्णे yaj~jair विधेम नमसा
हविर्भिः ।
4.050.06 बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम्
||
4.050.07 स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि
वीर्येण ।
4.050.07 बृहस्पतिं यः सुभृतम् बिभर्ति वल्गूयति वन्दते
पूर्वभाजम् ॥
4.050.08 स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते
विश्वदानीम् ।
4.050.08 तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि
पूर्व एति ॥
4.050.09 अप्रतीतो जयति सं धनानि प्रतिजन्यान्य् उत या सजन्या ।
4.050.09 अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः
||
4.050.10 इन्द्रश् च सोमम् पिबतम् बृहस्पते &स्मिन् yaj~je मन्दसाना
वृषण्वसू ।
4.050.10 आ वां विशन्त्व् इन्दवः स्वाभुवो &स्मे रयिं सर्ववीरं नि
यचतम् ॥
4.050.11 बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर् भूत्व्
अस्मे ।
4.050.11 अविष्टं धियो जिगृतम् पुरंधीर् जजस्तम् अर्यो वनुषाम्
अरातीः ॥
4.051.01 इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद्
अस्थात् ।
4.051.01 नूनं दिवो दुहितरो विभातीर् गातुं कृणवन्न् उषसो
जनाय ॥
4.051.02 अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो &ध्वरेषु
|
4.051.02 व्य् ऊ व्रजस्य तमसो द्वारोचन्तीर् avra~j चुचयः पावकाः
||
4.051.03 उचन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः
|
4.051.03 अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये
||
4.051.04 कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो
अद्य ।
4.051.04 येना नवग्वे a~ggire दशग्वे सप्तास्ये रेवती रेवद् ऊष
||
4.051.05 यूयं हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि
सद्यः ।
4.051.05 प्रबोधयन्तीर् उषसः ससन्तं द्विपाच् चतुष्पाच् चरथाय
जीवम् ॥
4.051.06 क्व स्विद् आसां कतमा पुराणी यया विधाना विदधुर्
ऋभूणाम् ।
4.051.06 शुभं यच् चुभ्रा उषसश् चरन्ति न वि j~jAyante
सदृशीर् अजुर्याः ॥
4.051.07 ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना
ऋतजातसत्याः ।
4.051.07 यास्व् ईजानः शशमान उक्थै stuva~j चंसन् द्रविणं
सद्य आप ॥
4.051.08 ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः ।
4.051.08 ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते
||
4.051.09 ता इन् न्व् एव समना समानीर् अमीतवर्णा उषसश् चरन्ति ।
4.051.09 गूहन्तीर् अभ्वम् असितं रुशद्भिः शुक्रास् तनूभिः
शुचयो रुचानाः ॥
4.051.10 रयिं दिवो दुहितरो विभातीः प्रजावन्तं यचतास्मासु
देवीः ।
4.051.10 स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥
4.051.11 तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो yaj~jaketuH
|
4.051.11 वयं स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी
च देवी ॥
4.052.01 प्रति ष्या सूनरी जनी व्युचन्ती परि स्वसुः ।
4.052.01 दिवो अदर्शि दुहिता ॥
4.052.02 अश्वेव चित्रारुषी माता गवाम् ऋतावरी ।
4.052.02 सखाभूद् अश्विनोर् उषाः ॥
4.052.03 उत सखास्य् अश्विनोर् उत माता गवाम् असि ।
4.052.03 उतोषो वस्व ईशिषे ॥
4.052.04 यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि ।
4.052.04 प्रति स्तोमैर् अभुत्स्महि ॥
4.052.05 प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः ।
4.052.05 ओषा अप्रा उरु ज्रयः ॥
4.052.06 आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः ।
4.052.06 उषो अनु स्वधाम् अव ॥
4.052.07 आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् ।
4.052.07 उषः शुक्रेण शोचिषा ॥
4.053.01 तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य
प्रचेतसः ।
4.053.01 चर्दिर् येन दाशुषे यचति त्मना तन् नो mahA~M उद् अयान्
देवो अक्तुभिः ॥
4.053.02 दिवो धर्ता भुवनस्य प्रजापतिः pisha~ggaM द्रापिम् प्रति
mu~jcate कविः |
4.053.02 विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम्
उक्थ्यम् ॥
4.053.03 आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय
धर्मणे ।
4.053.03 प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न्
अक्तुभिर् जगत् ॥
4.053.04 अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि
रक्षते ।
4.053.04 प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य
राजति ॥
4.053.05 त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्
त्रीणि रोचना ।
4.053.05 तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो
रक्षति त्मना ॥
4.053.06 बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुर् उभयस्य
यो वशी ।
4.053.06 स नो देवः सविता शर्म यचत्व् अस्मे क्षयाय
त्रिवरूथम् अंहसः ॥
4.053.07 आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता
सुप्रजाम् इषम् ।
4.053.07 स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम्
अस्मे सम् इन्वतु ॥
4.054.01 अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो
नृभिः ।
4.054.01 वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं
यथा दधत् ॥
4.054.02 देवेभ्यो हि प्रथमं yaj~jiyebhyo &मृतत्वं सुवसि भागम्
उत्तमम् ।
4.054.02 आद् इद् दामानं सवितर् व्य् ऊर्णुषे &नूचीना जीविता
मानुषेभ्यः ॥
4.054.03 अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती
पूरुषत्वता ।
4.054.03 देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद्
अनागसः ॥
4.054.04 न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं
धारयिष्यति ।
4.054.04 यत् पृथिव्या वरिमन्न् आ sva~ggurir वर्ष्मन् दिवः सुवति
सत्यम् अस्य तत् ॥
4.054.05 इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः kShayA~M एभ्यः
सुवसि पस्त्यावतः ।
4.054.05 यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः
सवाय ते ॥
4.054.06 ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति
|
4.054.06 इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः
शर्म यंसत् ॥
4.055.01 को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते
त्रासीथां नः ।
4.055.01 सहीयसो वरुण मित्र मर्तात् को वो &ध्वरे वरिवो धाति
देवाः ॥
4.055.02 प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उचान् वियोतारो
अमूराः ।
4.055.02 विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः
||
4.055.03 प्र पस्त्याम् अदितिं सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय
देवीम् ।
4.055.03 उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे ॥
4.055.04 व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम्
अग्निः ।
4.055.04 इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद्
वरूथम् ॥
4.055.05 आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य ।
4.055.05 पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत्
||
4.055.06 नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः
|
4.055.06 समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप
vran ||
4.055.07 devair no devy aditir ni पातु देवस् त्राता त्रायताम्
अप्रयुचन् ।
4.055.07 नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियं सान्व् अग्नेः
||
4.055.08 अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य ।
4.055.08 तान्य् अस्मभ्यं रासते ॥
4.055.09 उषो मघोन्य् आ वह सूनृते वार्या पुरु ।
4.055.09 अस्मभ्यं वाजिनीवति ॥
4.055.10 तत् सु नः सविता भगो वरुणो मित्रो अर्यमा ।
4.055.10 इन्द्रो नो राधसा गमत् ॥
4.056.01 मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां
शुचयद्भिर् अर्कैः ।
4.056.01 यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा
पप्रथानेभिर् एवैः ॥
4.056.02 devee devebhir yajate yajatrair aminatee tasthatur
उक्षमाणे ।
4.056.02 ऋतावरी अद्रुहा देवपुत्रे yaj~jasya नेत्री शुचयद्भिर्
अर्कैः ॥
4.056.03 स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान ।
4.056.03 उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम्
ऐरत् ॥
4.056.04 नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर्
इषयन्ती सजोषाः ।
4.056.04 उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः
||
4.056.05 प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे ।
4.056.05 शुची उप प्रशस्तये ॥
4.056.06 पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
4.056.06 ऊह्याथे सनाद् ऋतम् ॥
4.056.07 मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् ।
4.056.07 परि yaj~jaM नि षेदथुः ॥
4.057.01 क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
4.057.01 गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे ॥
4.057.02 क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुर् इव पयो अस्मासु
धुक्ष्व ।
4.057.02 मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो
मृळयन्तु ॥
4.057.03 मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व्
अन्तरिक्षम् ।
4.057.03 क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनं
चरेम ॥
4.057.04 शुनं वाहाः शुनं नरः शुनं कृषतु lA~ggalam ।
4.057.04 शुनं वरत्रा बध्यन्तां शुनम् अष्ट्राम् उद् i~ggaya ॥
4.057.05 शुनासीराव् इमां वाचं जुषेथां यद् दिवि चक्रथुः पयः ।
4.057.05 तेनेमाम् उप si~jcatam ॥
4.057.06 अर्वाची सुभगे भव सीते वन्दामहे त्वा ।
4.057.06 यथा नः सुभगाससि यथा नः सुफलाससि ॥
4.057.07 इन्द्रः सीतां नि गृह्णातु ताम् पूषानु यचतु ।
4.057.07 सा नः पयस्वती दुहाम् उत्तराम्-उत्तरां समाम् ॥
4.057.08 शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि
यन्तु वाहैः ।
4.057.08 शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु
धत्तम् ॥
4.058.01 समुद्राद् ऊर्मिर् madhumA~M उद् आरद् उपांशुना सम् अमृतत्वम्
आनट् ।
4.058.01 घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य
नाभिः ॥
4.058.02 वयं नाम प्र ब्रवामा घृतस्यास्मिन् yaj~je धारयामा
नमोभिः ।
4.058.02 उप ब्रह्मा शृणवच् चस्यमानं catuHshRu~ggo &वमीद्
गौर एतत् ॥
4.058.03 चत्वारि shRu~ggA त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो
अस्य ।
4.058.03 त्रिधा बद्धो वृषभो रोरवीति महो देवो martyA~M A
विवेश ॥
4.058.04 त्रिधा हितम् पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व्
अविन्दन् ।
4.058.04 इन्द्र एकं सूर्य एकं जजान वेनाद् एकं स्वधया निष्
टतक्षुः ॥
4.058.05 एता अर्षन्ति हृद्यात् समुद्राच् चतव्रजा रिपुणा नावचक्षे
|
4.058.05 घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य
आसाम् ॥
4.058.06 सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा
पूयमानाः ।
4.058.06 एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर्
ईषमाणाः ॥
4.058.07 सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति
यह्वाः ।
4.058.07 घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः
पिन्वमानः ॥
4.058.08 अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् ।
4.058.08 घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति
जातवेदाः ॥
4.058.09 कन्या इव वहतुम् एतवा उ a~jjy a~jjAnA अभि चाकशीमि ।
4.058.09 यत्र सोमः सूयते यत्र yaj~jo घृतस्य धारा अभि तत्
पवन्ते ॥
4.058.10 अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि
धत्त ।
4.058.10 इमं yaj~jaM नयत देवता नो घृतस्य धारा मधुमत्
पवन्ते ॥
4.058.11 धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य्
अन्तर् आयुषि ।
4.058.11 अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तं त
ऊर्मिम् ॥
5.001.01 अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम्
|
5.001.01 यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम्
अच ॥
5.001.02 अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर्
अस्थात् ।
5.001.02 समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर्
अमोचि ॥
5.001.03 यद् ईं गणस्य रशनाम् अजीगः शुचिर् a~gkte शुचिभिर्
गोभिर् अग्निः ।
5.001.03 आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज्
जुहूभिः ॥
5.001.04 अग्निम् अचा देवयताम् मनांसि चक्षूंषीव सूर्ये सं
चरन्ति ।
5.001.04 यद् ईं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे
अह्नाम् ॥
5.001.05 जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु ।
5.001.05 दमे-दमे सप्त रत्ना दधानो &ग्निर् होता नि षसादा
यजीयान् ॥
5.001.06 अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उलोके
|
5.001.06 युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य
इद्धः ॥
5.001.07 प्र णु त्यं विप्रम् अध्वरेषु साधुम् अग्निं होतारम् ईळते
नमोभिः ।
5.001.07 आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनं
घृतेन ॥
5.001.08 मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो
नः ।
5.001.08 sahasrashRu~ggo वृषभस् तदोजा vishvA~M अग्ने सहसा
प्रास्य् अन्यान् ॥
5.001.09 प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो
बभूथ ।
5.001.09 ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम्
||
5.001.10 तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत
दूरात् ।
5.001.10 आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि
शर्म भद्रम् ॥
5.001.11 आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः
समन्तम् ।
5.001.11 विद्वान् पथीनाम् उर्व् अन्तरिक्षम् एह देवान् हविरद्याय
वक्षि ॥
5.001.12 अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
5.001.12 गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् uruvya~jcam
अश्रेत् ॥
5.002.01 कुमारम् माता युवतिः समुब्धं गुहा बिभर्ति न ददाति
पित्रे ।
5.002.01 अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम्
अरतौ ॥
5.002.02 कम् एतं त्वं युवते कुमारम् पेषी बिभर्षि महिषी
जजान ।
5.002.02 पूर्वीर् हि गर्भः शरदो ववर्धापश्यं जातं यद्
असूत माता ॥
5.002.03 हिरण्यदन्तं शुचिवर्णम् आरात् क्षेत्राद् अपश्यम् आयुधा
मिमानम् ।
5.002.03 ददानो अस्मा अमृतं विपृक्वत् किम् माम् अनिन्द्राः कृणवन्न्
अनुक्थाः ॥
5.002.04 क्षेत्राद् अपश्यं सनुतश् चरन्तं सुमद् यूथं न पुरु
शोभमानम् ।
5.002.04 न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो
भवन्ति ॥
5.002.05 के मे मर्यकं वि यवन्त गोभिर् न येषां गोपा अरणश् चिद्
आस ।
5.002.05 य ईं जगृभुर् अव ते सृजन्त्व् आजाति पश्व उप नश्
चिकित्वान् ॥
5.002.06 वसां राजानं वसतिं जनानाम् अरातयो नि दधुर् मर्त्येषु ।
5.002.06 ब्रह्माण्य् अत्रेर् अव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु
||
5.002.07 शुनश् चिच् चेपं निदितं सहस्राद् यूपाद् amu~jco
अशमिष्ट हि षः ।
5.002.07 एवास्मद् अग्ने वि मुमुग्धि पाशान् होतश् चिकित्व इह तू
निषद्य ॥
5.002.08 हृणीयमानो अप हि मद् ऐयेः प्र मे देवानां व्रतपा उवाच
|
5.002.08 इन्द्रो vidvA~M अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट
आगाम् ॥
5.002.09 वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते
महित्वा ।
5.002.09 प्रादेवीर् मायाः सहते दुरेवाः शिशीते shRu~gge रक्षसे
विनिक्षे ॥
5.002.10 उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा u
|
5.002.10 मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो
अदेवीः ॥
5.002.11 एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा
अतक्षम् ।
5.002.11 यदीद् अग्ने प्रति त्वं देव हर्याः स्वर्वतीर् अप एना
जयेम ॥
5.002.12 तुविग्रीवो वृषभो वावृधानो &शत्र्व् अर्यः सम् अजाति
वेदः ।
मनवे शर्म यंसत् ॥
5.003.01 त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत्
समिद्धः ।
5.003.01 त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय
||
5.003.02 त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावन् गुह्यम्
बिभर्षि ।
5.003.02 a~jjanti मित्रं सुधितं न गोभिर् यद् दम्पती समनसा
कृणोषि ॥
5.003.03 तव श्रिये मरुतो मर्जयन्त रुद्र यत् ते जनिम चारु
चित्रम् ।
5.003.03 पदं यद् विष्णोर् उपमं निधायि तेन पासि गुह्यं नाम
गोनाम् ॥
5.003.04 तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं
सपन्त ।
5.003.04 होतारम् अग्निम् मनुषो नि षेदुर् दशस्यन्त उशिजः शंसम्
आयोः ॥
5.003.05 न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति
स्वधावः ।
5.003.05 विशश् च यस्या अतिथिर् भवासि स yaj~jena वनवद् देव
मर्तान् ॥
5.003.06 वयम् अग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः ।
5.003.06 वयं समर्ये विदथेष्व् अह्नां वयं राया सहसस् पुत्र
मर्तान् ॥
5.003.07 यो न आगो अभ्य् एनो भरात्य् अधीद् अघम् अघशंसे दधात
|
5.003.07 जही चिकित्वो अभिशस्तिम् एताम् अग्ने यो नो मर्चयति द्वयेन
||
5.003.08 त्वाम् अस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त
हव्यैः ।
5.003.08 संस्थे यद् अग्न ईयसे रयीणां देवो मर्तैर् वसुभिर्
इध्यमानः ॥
5.003.09 अव स्पृधि पितरं योधि विद्वान् पुत्रो यस् ते सहसः सून
ऊहे ।
5.003.09 कदा चिकित्वो अभि चक्षसे नो &ग्ने kadA~M ऋतचिद् यातयासे
||
5.003.10 भूरि नाम वन्दमानो दधाति पिता वसो यदि तज् जोषयासे
|
5.003.10 कुविद् देवस्य सहसा चकानः सुम्नम् अग्निर् वनते
वावृधानः ॥
5.003.11 त्वम् a~gga जरितारं यविष्ठ विश्वान्य् अग्ने दुरिताति
पर्षि ।
5.003.11 स्तेना अदृश्रन् रिपवो जनासो &j~jAtaketA वृजिना अभूवन्
||
5.003.12 इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि ।
5.003.12 नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा
दात् ॥
5.004.01 त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे अध्वरेषु
राजन् ।
5.004.01 त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम्
||
5.004.02 हव्यवाळ् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको
अस्मे ।
5.004.02 सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्यक् सम् मिमीहि
श्रवांसि ॥
5.004.03 विशां कविं विश्पतिम् मानुषीणां शुचिम् पावकं
घृतपृष्ठम् अग्निम् ।
5.004.03 नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि
||
5.004.04 जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य ।
5.004.04 जुषस्व नः समिधं जातवेद आ च देवान् हविरद्याय
वक्षि ॥
5.004.05 जुष्टो दमूना अतिथिर् दुरोण इमं नो yaj~jam उप याहि
विद्वान् ।
5.004.05 विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि
||
5.004.06 वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे
स्वायै ।
5.004.06 पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे
अस्मान् ॥
5.004.07 वयं ते अग्न उक्थैर् विधेम वयं हव्यैः पावक
भद्रशोचे ।
5.004.07 अस्मे रयिं विश्ववारं सम् इन्वास्मे विश्वानि द्रविणानि धेहि
||
5.004.08 अस्माकम् अग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ
हव्यम् ।
5.004.08 वयं देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन
पाहि ॥
5.004.09 विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति
पर्षि ।
5.004.09 अग्ने अत्रिवन् नमसा गृणानो &स्माकम् बोध्य् अविता तनूनाम् ॥
5.004.10 यस् त्वा हृदा कीरिणा मन्यमानो &मर्त्यम् मर्त्यो जोहवीमि ।
5.004.10 जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम्
अश्याम् ॥
5.004.11 यस्मै त्वं सुकृते जातवेद उलोकम् अग्ने कृणवः स्योनम् ।
5.004.11 अश्विनं स पुतृणं वीरवन्तं गोमन्तं रयिं नशते
स्वस्ति ॥
5.005.01 सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
5.005.01 अग्नये जातवेदसे ॥
5.005.02 नराशंसः सुषूदतीमं yaj~jam अदाभ्यः ।
5.005.02 कविर् हि मधुहस्त्यः ॥
5.005.03 ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् ।
5.005.03 सुखै रथेभिर् ऊतये ॥
5.005.04 ऊर्णम्रदा वि प्रथस्वाभ्य् अर्का अनूषत ।
5.005.04 भवा नः शुभ्र सातये ॥
5.005.05 देवीर् द्वारो वि श्रयध्वं सुप्रायणा न ऊतये ।
5.005.05 प्र-प्र yaj~jam पृणीतन ॥
5.005.06 सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा ।
5.005.06 दोषाम् उषासम् ईमहे ॥
5.005.07 वातस्य पत्मन्न् ईळिता दैव्या होतारा मनुषः ।
5.005.07 इमं नो yaj~jam आ गतम् ॥
5.005.08 इळा सरस्वती मही तिस्रो देवीर् मयोभुवः ।
5.005.08 बर्हिः सीदन्त्व् अस्रिधः ॥
5.005.09 शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना ।
5.005.09 yaj~je-yaj~je न उद् अव ||
5.005.10 यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
5.005.10 तत्र हव्यानि गामय ॥
5.005.11 स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः स्वाहा देवेभ्यो
हविः ।
5.006.01 अग्निं तम् मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।
5.006.01 अस्तम् अर्वन्त आशवो &स्तं नित्यासो वाजिन इषं स्तोतृभ्य
A भर ॥
5.006.02 सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।
5.006.02 सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं
स्तोतृभ्य आ भर ॥
5.006.03 अग्निर् हि वाजिनं विशे ददाति विश्वचर्षणिः ।
5.006.03 अग्नी राये स्वाभुवं स प्रीतो याति वार्यम् इषं स्तोतृभ्य
A भर ॥
5.006.04 आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।
5.006.04 यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं
स्तोतृभ्य आ भर ॥
5.006.05 आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस् पते ।
5.006.05 सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं
स्तोतृभ्य आ भर ॥
5.006.06 प्रो त्ये अग्नयो &ग्निषु विश्वम् पुष्यन्ति वार्यम् ।
5.006.06 ते हिन्विरे त इन्विरे त इषण्यन्त्य् आनुषग् इषं स्तोतृभ्य
A भर ॥
5.006.07 तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः ।
5.006.07 ये पत्वभिः शफानां व्रजा भुरन्त गोनाम् इषं
स्तोतृभ्य आ भर ॥
5.006.08 नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीर् इषः ।
5.006.08 ते स्याम य आनृचुस् त्वादूतासो दमे-दम इषं स्तोतृभ्य A
भर ॥
5.006.09 उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि ।
5.006.09 उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषं स्तोतृभ्य
A भर ॥
5.006.10 evA~M अग्निम् अजुर्यमुर् गीर्भिर् yaj~jebhir आनुषक् ।
5.006.10 दधद् अस्मे सुवीर्यम् उत त्यद् आश्वश्व्यम् इषं स्तोतृभ्य
A भर ॥
5.007.01 सखायः सं वः samya~jcam इषं स्तोमं चाग्नये ।
5.007.01 वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ॥
5.007.02 कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने ।
5.007.02 अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥
5.007.03 सं यद् इषो वनामहे सं हव्या मानुषाणाम् ।
5.007.03 uta dyumnasya shavasa Rutasya rashmim A dade ||
5.007.04 स स्मा कृणोति केतुम् आ नक्तं चिद् दूर आ सते ।
5.007.04 पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः ॥
5.007.05 अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति ।
5.007.05 अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः ॥
5.007.06 यम् मर्त्यः पुरुस्पृहं विदद् विश्वस्य धायसे ।
5.007.06 प्र स्वादनम् पितूनाम् अस्ततातिं चिद् आयवे ॥
5.007.07 स हि ष्मा धन्वाक्षितं दाता न दात्य् आ पशुः ।
5.007.07 हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः ॥
5.007.08 शुचिः ष्मा यस्मा अत्रिवत् प्र स्वधितीव रीयते ।
5.007.08 सुषूर् असूत माता क्राणा यद् आनशे भगम् ॥
5.007.09 आ यस् ते सर्पिरासुते &ग्ने शम् अस्ति धायसे ।
5.007.09 ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः ॥
5.007.10 इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुं ददे ।
5.007.10 आद् अग्ने अपृणतो &त्रिः सासह्याद् दस्यून् इषः सासह्यान्
nRRun ||
5.008.01 त्वाम् अग्न ऋतायवः सम् ईधिरे प्रत्नम् प्रत्नास ऊतये
सहस्कृत ।
5.008.01 पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं
वरेण्यम् ॥
5.008.02 त्वाम् अग्ने अतिथिम् पूर्व्यं विशः शोचिष्केशं गृहपतिं
नि षेदिरे ।
5.008.02 बृहत्केतुम् पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं
जरद्विषम् ॥
5.008.03 त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं
रत्नधातमम् ।
5.008.03 गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं
घृतश्रियम् ॥
5.008.04 त्वाम् अग्ने धर्णसिं विश्वधा वयं गीर्भिर् गृणन्तो
नमसोप सेदिम ।
5.008.04 स नो जुषस्व समिधानो a~ggiro देवो मर्तस्य यशसा
सुदीतिभिः ॥
5.008.05 त्वम् अग्ने पुरुरूपो विशे-विशे वयो दधासि प्रत्नथा
पुरुष्टुत ।
5.008.05 पुरूण्य् अन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य
नाधृषे ॥
5.008.06 त्वाम् अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे
हव्यवाहनम् ।
5.008.06 उरुज्रयसं घृतयोनिम् आहुतं त्वेषं चक्षुर् दधिरे
चोदयन्मति ॥
5.008.07 त्वाम् अग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा सम्
ईधिरे ।
5.008.07 स वावृधान ओषधीभिर् उक्षितो &भि ज्रयांसि पार्थिवा
वि तिष्ठसे ॥
5.009.01 त्वाम् अग्ने हविष्मन्तो देवम् मर्तास ईळते ।
5.009.01 मन्ये त्वा जातवेदसं स हव्या वक्ष्य् आनुषक् ॥
5.009.02 अग्निर् होता दास्वतः क्षयस्य वृक्तबर्हिषः ।
5.009.02 सं yaj~jAsash चरन्ति यं सं वाजासः श्रवस्यवः ॥
5.009.03 उत स्म यं शिशुं यथा नवं जनिष्टारणी ।
5.009.03 धर्तारम् मानुषीणां विशाम् अग्निं स्वध्वरम् ॥
5.009.04 उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् ।
5.009.04 पुरू यो दग्धासि वनाग्ने पशुर् न यवसे ॥
5.009.05 अध स्म यस्यार्चयः सम्यक् संयन्ति धूमिनः ।
5.009.05 यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते
ध्मातरी यथा ॥
5.009.06 तवाहम् अग्न ऊतिभिर् मित्रस्य च प्रशस्तिभिः ।
5.009.06 द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥
5.009.07 तं नो अग्ने अभी नरो रयिं सहस्व आ भर ।
5.009.07 स क्षेपयत् स पोषयद् भुवद् वाजस्य सातय उतैधि
पृत्सु नो वृधे ॥
5.010.01 अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो ।
5.010.01 प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥
5.010.02 त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।
5.010.02 त्वे असुर्यम् आरुहत् क्राणा मित्रो न yaj~jiyaH ॥
5.010.03 त्वं नो अग्न एषां गयम् पुष्टिं च वर्धय ।
5.010.03 ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः ॥
5.010.04 ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः ।
5.010.04 शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत्
सुकीर्तिर् बोधति त्मना ॥
5.010.05 तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया ।
5.010.05 परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥
5.010.06 नू नो अग्न ऊतये सबाधसश् च रातये ।
5.010.06 अस्माकासश् च सूरयो विश्वा आशास् तरीषणि ॥
5.010.07 त्वं नो अग्ने a~ggira स्तुत स्तवान आ भर ।
5.010.07 होतर् विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि
पृत्सु नो वृधे ॥
5.011.01 जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय
नव्यसे ।
5.011.01 घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति
भरतेभ्यः शुचिः ॥
5.011.02 yaj~jasya केतुम् प्रथमम् पुरोहितम् अग्निं नरस्
त्रिषधस्थे सम् ईधिरे ।
5.011.02 इन्द्रेण देवैः सरथं स बर्हिषि सीदन् नि होता
यजथाय सुक्रतुः ॥
5.011.03 असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो
विवस्वतः ।
5.011.03 घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद्
दिवि श्रितः ॥
5.011.04 अग्निर् नो yaj~jam उप वेतु साधुयाग्निं नरो वि भरन्ते
गृहे-गृहे ।
5.011.04 अग्निर् दूतो अभवद् धव्यवाहनो &ग्निं वृणाना वृणते
कविक्रतुम् ॥
5.011.05 तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यम् मनीषा इयम्
अस्तु शं हृदे ।
5.011.05 त्वां गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा
वर्धयन्ति च ॥
5.011.06 त्वाम् अग्ने a~ggiraso गुहा हितम् अन्व् avinda~j चिश्रियाणं
वने-वने ।
5.011.06 स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम्
a~ggiraH ||
5.012.01 प्राग्नये बृहते yaj~jiyAya ऋतस्य वृष्णे असुराय मन्म ।
5.012.01 घृतं न yaj~ja आस्ये सुपूतं गिरम् भरे वृषभाय
प्रतीचीम् ॥
5.012.02 ऋतं चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि
पूर्वीः ।
5.012.02 नाहं यातुं सहसा न द्वयेन ऋतं सपाम्य् अरुषस्य
वृष्णः ॥
5.012.03 कया नो अग्न ऋतयन्न् ऋतेन भुवो नवेदा उचथस्य नव्यः
|
5.012.03 वेदा मे देव ऋतुपा ऋतूनां नाहम् पतिं सनितुर् अस्य रायः
||
5.012.04 के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त
द्युमन्तः ।
5.012.04 के धासिम् अग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः
||
5.012.05 सखायस् ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन्
|
5.012.05 अधूर्षत स्वयम् एते वचोभिर् ऋजूयते वृजिनानि
ब्रुवन्तः ॥
5.012.06 यस् ते अग्ने नमसा yaj~jam ईट्ट ऋतं स पात्य् अरुषस्य
वृष्णः ।
5.012.06 तस्य क्षयः पृथुर् आ साधुर् एतु प्रसर्स्राणस्य
नहुषस्य शेषः ॥
5.013.01 अर्चन्तस् त्वा हवामहे &र्चन्तः सम् इधीमहि ।
5.013.01 अग्ने अर्चन्त ऊतये ॥
5.013.02 अग्ने स्तोमम् मनामहे सिध्रम् अद्य दिविस्पृशः ।
5.013.02 देवस्य द्रविणस्यवः ॥
5.013.03 अग्निर् जुषत नो गिरो होता यो मानुषेष्व् आ ।
5.013.03 स यक्षद् दैव्यं जनम् ॥
5.013.04 त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
5.013.04 त्वया yaj~jaM वि तन्वते ॥
5.013.05 त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।
5.013.05 स नो रास्व सुवीर्यम् ॥
5.013.06 अग्ने नेमिर् arA~M इव देवांस् त्वम् परिभूर् असि ।
5.013.06 आ राधश् चित्रम् Ru~jjase ॥
5.014.01 अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् ।
5.014.01 हव्या देवेषु नो दधत् ॥
5.014.02 तम् अध्वरेष्व् ईळते देवम् मर्ता अमर्त्यम् ।
5.014.02 यजिष्ठम् मानुषे जने ॥
5.014.03 तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता ।
5.014.03 अग्निं हव्याय वोळ्हवे ॥
5.014.04 अग्निर् जातो अरोचत घ्नन् dasyoo~j ज्योतिषा तमः ।
5.014.04 अविन्दद् गा अपः स्वः ॥
5.014.05 अग्निम् ईळेन्यं कविं घृतपृष्ठं सपर्यत ।
5.014.05 वेतु मे शृणवद् धवम् ॥
5.014.06 अग्निं घृतेन वावृधु स्तोमेभिर् विश्वचर्षणिम् ।
5.014.06 स्वाधीभिर् वचस्युभिः ॥
5.015.01 प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय ।
5.015.01 घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो
अग्निः ॥
5.015.02 ऋतेन ऋतं धरुणं धारयन्त yaj~jasya शाके परमे
व्योमन् ।
5.015.02 दिवो धर्मन् धरुणे सेदुषो nRRu~j जातैर् ajAtA~M अभि ये
ननक्षुः ॥
5.015.03 a~ghoyuvas तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय
|
5.015.03 स संवतो नवजातस् तुतुर्यात् si~ghaM न क्रुद्धम् अभितः
परि ष्ठुः ॥
5.015.04 मातेव यद् भरसे पप्रथानो जनं-जनं धायसे चक्षसे
च ।
5.015.04 वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि
||
5.015.05 वाजो नु ते शवसस् पात्व् अन्तम् उरुं दोघं धरुणं देव
रायः ।
5.015.05 पदं न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः
||
5.016.01 बृहद् वयो हि भानवे &र्चा देवायाग्नये ।
5.016.01 यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ॥
5.016.02 स हि द्युभिर् जनानां होता दक्षस्य बाह्वोः ।
5.016.02 वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति ॥
5.016.03 अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।
5.016.03 विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः ॥
5.016.04 अधा ह्य् अग्न एषां सुवीर्यस्य मंहना ।
5.016.04 तम् इद् यह्वं न रोदसी परि श्रवो बभूवतुः ॥
5.016.05 नू न एहि वार्यम् अग्ने गृणान आ भर ।
5.016.05 ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो
वृधे ॥
5.017.01 आ yaj~jair देव मर्त्य इत्था तव्यांसम् ऊतये ।
5.017.01 अग्निं कृते स्वध्वरे पूरुर् ईळीतावसे ॥
5.017.02 अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे ।
5.017.02 तं नाकं चित्रशोचिषम् मन्द्रम् परो मनीषया ॥
5.017.03 अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा ।
5.017.03 दिवो न यस्य रेतसा बृहच् चोचन्त्य् अर्चयः ॥
5.017.04 अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ ।
5.017.04 अधा विश्वासु हव्यो &ग्निर् विक्षु प्र शस्यते ॥
5.017.05 नू न इद् धि वार्यम् आसा सचन्त सूरयः ।
5.017.05 ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु
नो वृधे ॥
5.018.01 प्रातर् अग्निः पुरुप्रियो विश स्तवेतातिथिः ।
5.018.01 विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥
5.018.02 द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना ।
5.018.02 इन्दुं स धत्त आनुषक् स्तोता चित् ते अमर्त्य ॥
5.018.03 तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् ।
5.018.03 अरिष्टो येषां रथो व्य् अश्वदावन्न् ईयते ॥
5.018.04 चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये ।
5.018.04 स्तीर्णम् बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥
5.018.05 ये मे pa~jcAshataM ददुर् अश्वानां सधस्तुति ।
5.018.05 द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनां नृवद्
अमृत नृणाम् ॥
5.019.01 अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत ।
5.019.01 उपस्थे मातुर् वि चष्टे ॥
5.019.02 जुहुरे वि चितयन्तो &निमिषं नृम्णम् पान्ति ।
5.019.02 आ दृळ्हाम् पुरं विविशुः ॥
5.019.03 आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः ।
5.019.03 निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥
5.019.04 प्रियं दुग्धं न काम्यम् अजामि जाम्योः सचा ।
5.019.04 घर्मो न वाजजठरो &दब्धः शश्वतो दभः ॥
5.019.05 क्रीळन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः ।
5.019.05 ता अस्य सन् धृषजो न तिग्माः सुसंशिता वक्ष्यो
वक्षणेस्थाः ॥
5.020.01 यम् अग्ने वाजसातम त्वं चिन् मन्यसे रयिम् ।
5.020.01 तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥
5.020.02 ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः ।
5.020.02 अप द्वेषो अप ह्वरो &न्यव्रतस्य सश्चिरे ॥
5.020.03 होतारं त्वा वृणीमहे &ग्ने दक्षस्य साधनम् ।
5.020.03 yaj~jeShu पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥
5.020.04 इत्था यथा त ऊतये सहसावन् दिवे-दिवे ।
5.020.04 राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम
सधमादः ॥
5.021.01 मनुष्वत् त्वा नि धीमहि मनुष्वत् सम् इधीमहि ।
5.021.01 अग्ने मनुष्वद् a~ggiro देवान् देवयते यज ॥
5.021.02 त्वं हि मानुषे जने &ग्ने सुप्रीत इध्यसे ।
5.021.02 srucas त्वा यन्त्य् आनुषक् सुजात सर्पिरासुते ॥
5.021.03 त्वां विश्वे सजोषसो देवासो दूतम् अक्रत ।
5.021.03 सपर्यन्तस् त्वा कवे yaj~jeShu देवम् ईळते ॥
5.021.04 देवं वो देवयज्ययाग्निम् ईळीत मर्त्यः ।
5.021.04 समिद्धः शुक्र दीदिह्य् ऋतस्य योनिम् आसदः ससस्य योनिम्
आसदः ॥
5.022.01 प्र विश्वसामन्न् अत्रिवद् अर्चा पावकशोचिषे ।
5.022.01 यो अध्वरेष्व् ईळ्यो होता मन्द्रतमो विशि ॥
5.022.02 न्य् अग्निं जातवेदसं दधाता देवम् ऋत्विजम् ।
5.022.02 प्र yaj~ja एत्व् आनुषग् अद्या देवव्यचस्तमः ॥
5.022.03 चिकित्विन्मनसं त्वा देवम् मर्तास ऊतये ।
5.022.03 वरेण्यस्य ते &वस इयानासो अमन्महि ॥
5.022.04 अग्ने चिकिद्ध्य् अस्य न इदं वचः सहस्य ।
5.022.04 तं त्वा सुशिप्र दम्पते स्तोमैर् वर्धन्त्य् अत्रयो गीर्भिः
शुम्भन्त्य् अत्रयः ॥
5.023.01 अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् ।
5.023.01 विश्वा यश् चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥
5.023.02 तम् अग्ने पृतनाषहं रयिं सहस्व आ भर ।
5.023.02 त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥
5.023.03 विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः ।
5.023.03 होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥
5.023.04 स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे ।
5.023.04 अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत्
पावक दीदिहि ॥
5.024.01 अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ।
5.024.02 वसुर् अग्निर् वसुश्रवा अचा नक्षि द्युमत्तमं रयिं दाः ।
5.024.03 स नो बोधि श्रुधी हवम् उरुष्या णो अघायतः समस्मात् ।
5.024.04 तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे
सखिभ्यः ।
5.025.01 अचा वो अग्निम् अवसे देवं गासि स नो वसुः ।
5.025.01 रासत् पुत्र ऋषूणाम् ऋतावा पर्षति द्विषः ॥
5.025.02 स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे ।
5.025.02 होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम् ॥
5.025.03 स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।
5.025.03 अग्ने रायो दिदीहि नः सुवृक्तिभिर् वरेण्य ॥
5.025.04 अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् ।
5.025.04 अग्निर् नो हव्यवाहनो &ग्निं धीभिः सपर्यत ॥
5.025.05 अग्निस् तुविश्रवस्तमं तुविब्रह्माणम् उत्तमम् ।
5.025.05 अतूर्तं श्रावयत्पतिम् पुत्रं ददाति दाशुषे ॥
5.025.06 अग्निर् ददाति सत्पतिं सासाह यो युधा नृभिः ।
5.025.06 अग्निर् अत्यं रघुष्यदं जेतारम् अपराजितम् ॥
5.025.07 यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो ।
5.025.07 महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥
5.025.08 तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।
5.025.08 उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः ॥
5.025.09 evA~M अग्निं वसूयवः सहसानं ववन्दिम ।
5.025.09 स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः ॥
5.026.01 अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
5.026.01 आ देवान् वक्षि यक्षि च ॥
5.026.02 तं त्वा घृतस्नव् ईमहे चित्रभानो स्वर्दृशम् ।
5.026.02 devA~M आ वीतये वह ॥
5.026.03 वीतिहोत्रं त्वा कवे द्युमन्तं सम् इधीमहि ।
5.026.03 अग्ने बृहन्तम् अध्वरे ॥
5.026.04 अग्ने विश्वेभिर् आ गहि देवेभिर् हव्यदातये ।
5.026.04 होतारं त्वा वृणीमहे ॥
5.026.05 यजमानाय सुन्वत आग्ने सुवीर्यं वह ।
5.026.05 देवैर् आ सत्सि बर्हिषि ॥
5.026.06 समिधानः सहस्रजिद् अग्ने धर्माणि पुष्यसि ।
5.026.06 देवानां दूत उक्थ्यः ॥
5.026.07 न्य् अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् ।
5.026.07 दधाता देवम् ऋत्विजम् ॥
5.026.08 प्र yaj~ja एत्व् आनुषग् अद्या देवव्यचस्तमः ।
5.026.08 स्तृणीत बर्हिर् आसदे ॥
5.026.09 एदम् मरुतो अश्विना मित्रः सीदन्तु वरुणः ।
5.026.09 देवासः सर्वया विशा ॥
5.027.01 अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः
|
5.027.01 त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश्
चिकेत ॥
5.027.02 यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा
ददाति ।
5.027.02 वैश्वानर सुष्टुतो वावृधानो &ग्ने यच त्र्यरुणाय
शर्म ॥
5.027.03 एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः
|
5.027.03 यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो
गृणाति ॥
5.027.04 यो म इति प्रवोचत्य् अश्वमेधाय सूरये ।
5.027.04 ददद् ऋचा सनिं यते ददन् मेधाम् ऋतायते ॥
5.027.05 यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः ।
5.027.05 अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥
5.027.06 इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् ।
5.027.06 क्षत्रं धारयतम् बृहद् दिवि सूर्यम् इवाजरम् ॥
5.028.01 समिद्धो अग्निर् दिवि शोचिर् अश्रेत् pratya~g~g उषसम् उर्विया
वि भाति ।
5.028.01 एति प्राची विश्ववारा नमोभिर् devA~M ईळाना हविषा
घृताची ॥
5.028.02 समिध्यमानो अमृतस्य राजसि हविष् कृण्वन्तं सचसे
स्वस्तये ।
5.028.02 विश्वं स धत्ते द्रविणं यम् इन्वस्य् आतिथ्यम् अग्ने नि च
धत्त इत् पुरः ॥
5.028.03 अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु
|
5.028.03 सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा
महांसि ॥
5.028.04 samiddhasya pramahaso &gne vande tava shriyam |
5.028.04 वृषभो dyumnavA~M असि सम् अध्वरेष्व् इध्यसे ॥
5.028.05 समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर ।
5.028.05 त्वं हि हव्यवाळ् असि ॥
5.028.06 आ जुहोता दुवस्यताग्निम् प्रयत्य् अध्वरे ।
5.028.06 वृणीध्वं हव्यवाहनम् ॥
5.029.01 try अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त ।
5.029.01 अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि
धीरः ॥
5.029.02 अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवांसं
सुतस्य ।
5.029.02 आदत्त वज्रम् अभि यद् अहिं हन्न् अपो यह्वीर् असृजत्
सर्तवा उ ॥
5.029.03 उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः ।
5.029.03 तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् papivA~M इन्द्रो
अस्य ॥
5.029.04 आद् रोदसी वितरं वि ष्कभायत् संविव्यानश् चिद् भियसे
मृगं कः ।
5.029.04 जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवं
हन् ॥
5.029.05 अध क्रत्वा मघवन् तुभ्यं देवा अनु विश्वे अददुः
सोमपेयम् ।
5.029.05 यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे
कः ॥
5.029.06 नव यद् अस्य नवतिं च भोगान् साकं वज्रेण मघवा
विवृश्चत् ।
5.029.06 अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा
बाधत द्याम् ॥
5.029.07 सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री
शतानि ।
5.029.07 त्री साकम् इन्द्रो मनुषः सरांसि सुतम् पिबद् वृत्रहत्याय
सोमम् ॥
5.029.08 त्री यच् चता महिषाणाम् अघो मास् त्री सरांसि मघवा
सोम्यापाः ।
5.029.08 कारं न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिं
जघान ॥
5.029.09 उशना यत् सहस्यैर् अयातं गृहम् इन्द्र जूजुवानेभिर्
अश्वैः ।
5.029.09 वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर् अवनोर् ह
शुष्णम् ॥
5.029.10 प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे
&कः ।
5.029.10 अनासो dasyoo~Mr अमृणो वधेन नि दुर्योण AvRuNa~g
मृध्रवाचः ॥
5.029.11 स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय
पिप्रुम् ।
5.029.11 आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम्
अस्य ॥
5.029.12 नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य् अर्चन्त्य् अर्कैः
|
5.029.12 गव्यं चिद् ऊर्वम् अपिधानवन्तं तं चिन् नरः शशमाना
अप व्रन् ॥
5.029.13 कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ
|
5.029.13 या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु
ब्रवाम ॥
5.029.14 एता विश्वा cakRuvA~M इन्द्र भूर्य् अपरीतो जनुषा वीर्येण
|
5.029.14 या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या
अस्ति तस्याः ॥
5.029.15 इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या
अकर्म ।
5.029.15 वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा
अतक्षम् ॥
5.030.01 क्व स्य वीरः को अपश्यद् इन्द्रं सुखरथम् ईयमानं
हरिभ्याम् ।
5.030.01 यो राया वज्री सुतसोमम् इचन् तद् ओको गन्ता पुरुहूत
ऊती ॥
5.030.02 अवाचचक्षम् पदम् अस्य सस्वर् उग्रं निधातुर् अन्व् आयम्
इचन् ।
5.030.02 अपृचम् anyA~M उत ते म आहुर् इन्द्रं नरो बुबुधाना अशेम
||
5.030.03 प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो
जुजोषः ।
5.030.03 वेदद् avidvA~j चृणवच् च विद्वान् वहते &यम् मघवा
सर्वसेनः ॥
5.030.04 स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये
भूयसश् चित् ।
5.030.04 अश्मानं चिच् चवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम्
||
5.030.05 परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यं नाम
बिभ्रत् ।
5.030.05 अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद्
दासपत्नीः ॥
5.030.06 तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कं सुन्वन्त्य् अन्धः ।
5.030.06 अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनं सक्षद्
इन्द्रः ॥
5.030.07 वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन्
संचकानः ।
5.030.07 अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इचन्
||
5.030.08 युजं हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर्
मथायन् ।
5.030.08 अश्मानं चित् स्वर्यं वर्तमानम् प्र चक्रियेव रोदसी
मरुद्भ्यः ॥
5.030.09 स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य
सेनाः ।
5.030.09 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum
इन्द्रः ॥
5.030.10 सम् अत्र गावो &भितो &नवन्तेहेह वत्सैर् वियुता यद् आसन् ।
5.030.10 सं ता इन्द्रो असृजद् अस्य शाकैर् यद् ईं सोमासः सुषुता
अमन्दन् ॥
5.030.11 यद् ईं सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः
सादनेषु ।
5.030.11 पुरंदरः papivA~M इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम्
||
5.030.12 भद्रम् इदं रुशमा अग्ने अक्रन् गवां चत्वारि ददतः
सहस्रा ।
5.030.12 ऋणंचयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य
नृणाम् ॥
5.030.13 सुपेशसम् माव सृजन्त्य् अस्तं गवां सहस्रै रुशमासो
अग्ने ।
5.030.13 तीव्रा इन्द्रम् अममन्दुः सुतासो &क्तोर् व्युष्टौ परितक्म्यायाः
||
5.030.14 औचत् सा रात्री परितक्म्या yA~M ऋणंचये राजनि
रुशमानाम् ।
5.030.14 अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत्
सहस्रा ॥
5.030.15 चतुःसहस्रं गव्यस्य पश्वः प्रत्य् अग्रभीष्म
रुशमेष्व् अग्ने ।
5.030.15 घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तं v आदाम
विप्राः ॥
5.031.01 इन्द्रो रथाय प्रवतं कृणोति यम् अध्यस्थान् मघवा
वाजयन्तम् ।
5.031.01 यूथेव पश्वो व्य् उनोति गोपा aRuiShTo याति प्रथमः
सिषासन् ॥
5.031.02 आ प्र द्रव हरिवो मा वि वेनः pisha~ggarAte अभि नः
सचस्व ।
5.031.02 नहि त्वद् इन्द्र वस्यो अन्यद् अस्त्य् अमेनांश् चिज् जनिवतश्
चकर्थ ॥
5.031.03 उद् यत् सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि
विश्वा ।
5.031.03 प्राचोदयत् सुदुघा वव्रे अन्तर् वि ज्योतिषा संववृत्वत्
तमो &वः ॥
5.031.04 अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत
द्युमन्तम् ।
5.031.04 ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा
u ||
5.031.05 वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः
सजोषाः ।
5.031.05 अनश्वासो ये पवयो &रथा इन्द्रेषिता अभ्य् अवर्तन्त
दस्यून् ॥
5.031.06 प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या
चकर्थ ।
5.031.06 शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे
दानुचित्राः ॥
5.031.07 tad in nu te करणं दस्म विप्राहिं यद् घ्नन्न् ओजो
अत्रामिमीथाः ।
5.031.07 शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वं यन्न् अप
dasyoo~Mr असेधः ||
5.031.08 त्वम् अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र ।
5.031.08 उग्रम् अयातम् अवहो ह कुत्सं सं ह यद् वाम् उशनारन्त
देवाः ॥
5.031.09 इन्द्राकुत्सा वहमाना रथेना वाम् अत्या अपि कर्णे वहन्तु ।
5.031.09 निः षीम् अद्भ्यो धमथो निः षधस्थान् मघोनो हृदो
वरथस् तमांसि ॥
5.031.10 वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न्
अवस्युः ।
5.031.10 विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम्
अवर्धन् ॥
5.031.11 सूरश् चिद् रथम् परितक्म्यायाम् पूर्वं करद् उपरं
जूजुवांसम् ।
5.031.11 भरच् चक्रम् एतशः सं रिणाति पुरो दधत् सनिष्यति
क्रतुं नः ॥
5.031.12 आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम् इचन् ।
5.031.12 वदन् ग्रावाव वेदिम् भ्रियाते यस्य जीरम् अध्वर्यवश्
चरन्ति ॥
5.031.13 ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन्
|
5.031.13 वावन्धि yajyoo~Mr उत तेषु धेह्य् ओजो जनेषु येषु ते
स्याम ॥
5.032.01 अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् badbadhAnA~M
अरम्णाः ।
5.032.01 महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव
दानवं हन् ॥
5.032.02 त्वम् utsA~M ऋतुभिर् badbadhAnA~M अरंह ऊधः पर्वतस्य
वज्रिन् ।
5.032.02 अहिं चिद् उग्र प्रयुतं शयानं jaghanvA~M इन्द्र तविषीम्
अधत्थाः ॥
5.032.03 त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर्
इन्द्रः ।
5.032.03 य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान्
||
5.032.04 त्यं चिद् एषां स्वधया मदन्तम् मिहो नपातं सुवृधं
तमोगाम् ।
5.032.04 वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान
शुष्णम् ॥
5.032.05 त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य
मर्म ।
5.032.05 यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि
हर्म्ये धाः ॥
5.032.06 त्यं चिद् इत्था कत्पयं शयानम् असूर्ये तमसि वावृधानम्
|
5.032.06 तं चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या
जघान ॥
5.032.07 उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो
अप्रतीतम् ।
5.032.07 यद् ईं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर्
अधमं चकार ॥
5.032.08 त्यं चिद् अर्णम् मधुपं शयानम् असिन्वं वव्रम् मह्य् आदद्
उग्रः ।
5.032.08 अपादम् अत्रम् महता वधेन नि दुर्योण AvRuNa~g
मृध्रवाचम् ॥
5.032.09 को अस्य शुष्मं तविषीं वरात एको धना भरते
अप्रतीतः ।
5.032.09 इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते
||
5.032.10 न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव
येमे ।
5.032.10 सं यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो
नमन्त ॥
5.032.11 एकं नु त्वा सत्पतिम् pA~jcajanyaM जातं शृणोमि यशसं
जनेषु ।
5.032.11 तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास
इन्द्रम् ॥
5.032.12 एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं
शृणोमि ।
5.032.12 किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम्
इन्द्र ॥
5.033.01 महि महे तवसे दीध्ये nRRun इन्द्रायेत्था तवसे अतव्यान् ।
5.033.01 यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश् चिकेत ॥
5.033.02 स त्वं न इन्द्र धियसानो अर्कैर् हरीणां वृषन् योक्त्रम्
अश्रेः ।
5.033.02 या इत्था मघवन्न् अनु जोषं वक्षो अभि प्रार्यः सक्षि
जनान् ॥
5.033.03 न ते त इन्द्राभ्य् अस्मद् ऋष्वायुक्तासो अब्रह्मता यद् असन् ।
5.033.03 तिष्ठा रथम् अधि तं वज्रहस्ता रश्मिं देव यमसे
स्वश्वः ॥
5.033.04 पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन्
|
5.033.04 ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम
चित् ॥
5.033.05 वयं ते त इन्द्र ये च नरः शर्धो jaj~jAnA याताश् च
रथाः ।
5.033.05 AsmA~j जगम्याद् अहिशुष्म सत्वा भगो न हव्यः
प्रभृथेषु चारुः ॥
5.033.06 पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो
अमर्तः ।
5.033.06 स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य
दानम् ॥
5.033.07 एवा न इन्द्रोतिभिर् अव पाहि गृणतः शूर कारून् ।
5.033.07 उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य
चारोः ॥
5.033.08 उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो
रराणाः ।
5.033.08 वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु
सश्चे ॥
5.033.09 उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य
रातौ ।
5.033.09 सहस्रा मे च्यवतानो ददान आनूकम् अर्यो वपुषे नार्चत् ॥
5.033.10 उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः ।
5.033.10 मह्ना रायः संवरणस्य ऋषेर् व्रजं न गावः प्रयता अपि
gman ||
5.034.01 अजातशत्रुम् अजरा स्वर्वत्य् अनु स्वधामिता दस्मम् ईयते ।
5.034.01 सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं
दधातन ॥
5.034.02 आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो
अन्धसः ।
5.034.02 यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना
वधं यमत् ॥
5.034.03 यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति
dyumA~M अह |
5.034.03 अपाप शक्रस् ततनुष्टिम् ऊहति तनूशुभ्रम् मघवा यः
कवासखः ॥
5.034.04 यस्यावधीत् पितरं यस्य मातरं यस्य शक्रो भ्रातरं
नात ईषते ।
5.034.04 veteed v asya प्रयता यतंकरो न किल्बिषाद् ईषते वस्व
आकरः ॥
5.034.05 न pa~jcabhir दशभिर् वष्ट्य् आरभं नासुन्वता सचते
पुष्यता चन ।
5.034.05 जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति
व्रजे ॥
5.034.06 वित्वक्षणः समृतौ चक्रमासजो &सुन्वतो विषुणः सुन्वतो
वृधः ।
5.034.06 इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम्
आर्यः ॥
5.034.07 सम् ईम् पणेर् अजति भोजनम् मुषे वि दाशुषे भजति
सूनरं वसु ।
5.034.07 दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीम्
अचुक्रुधत् ॥
5.034.08 सं यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा
गोषु शुभ्रिषु ।
5.034.08 युजं ह्य् अन्यम् अकृत प्रवेपन्य् उद् ईं गव्यं सृजते
सत्वभिर् धुनिः ॥
5.034.09 सहस्रसाम् आग्निवेशिं गृणीषे शत्रिम् अग्न उपमां केतुम्
अर्यः ।
5.034.09 तस्मा आपः संयतः पीपयन्त तस्मिन् क्षत्रम् अमवत्
त्वेषम् अस्तु ॥
5.035.01 यस् ते साधिष्ठो &वस इन्द्र क्रतुष् टम् आ भर ।
5.035.01 अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥
5.035.02 यद् इन्द्र ते चतस्रो यच् चूर सन्ति तिस्रः ।
5.035.02 यद् वा pa~jca क्षितीनाम् अवस् तत् सु न आ भर ॥
5.035.03 आ ते &वो वरेण्यं वृषन्तमस्य हूमहे ।
5.035.03 वृषजूतिर् हि jaj~jiSha आभूभिर् इन्द्र तुर्वणिः ॥
5.035.04 वृषा ह्य् असि राधसे jaj~jiShe वृष्णि ते शवः ।
5.035.04 स्वक्षत्रं ते धृषन् मनः सत्राहम् इन्द्र पौंस्यम् ॥
5.035.05 त्वं तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः ।
5.035.05 सर्वरथा शतक्रतो नि याहि शवसस् पते ॥
5.035.06 त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः ।
5.035.06 उग्रम् पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥
5.035.07 अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु ।
5.035.07 सयावानं धने-धने वाजयन्तम् अवा रथम् ॥
5.035.08 अस्माकम् इन्द्रेहि नो रथम् अवा पुरंध्या ।
5.035.08 वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमम्
मनामहे ॥
5.036.01 स आ गमद् इन्द्रो यो वसूनां चिकेतद् दातुं दामनो रयीणाम्
|
5.036.01 धन्वचरो न वंसगस् तृषाणश् चकमानः पिबतु दुग्धम्
अंशुम् ॥
5.036.02 आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य
पृष्ठे ।
5.036.02 अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत
विश्वे ॥
5.036.03 चक्रं न वृत्तम् पुरुहूत वेपते मनो भिया me amater id
अद्रिवः ।
5.036.03 रथाद् अधि त्वा जरिता सदावृध कुविन् नु स्तोषन् मघवन्
पुरूवसुः ॥
5.036.04 एष ग्रावेव जरिता त इन्द्रेयर्ति वाचम् बृहद् आशुषाणः ।
5.036.04 प्र सव्येन मघवन् यंसि रायः प्र दक्षिणिद् धरिवो मा
वि वेनः ॥
5.036.05 वृषा त्वा वृषणं वर्धतु द्यौर् वृषा वृषभ्यां
वहसे हरिभ्याम् ।
5.036.05 स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा
वज्रिन् भरे धाः ॥
5.036.06 यो रोहितौ वाजिनौ वाजिनीवान् त्रिभिः शतैः सचमानाव्
अदिष्ट ।
5.036.06 यूने सम् अस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो
दुवोया ॥
5.037.01 सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः
sva~jcAH |
5.037.01 तस्मा अमृध्रा उषसो व्य् उचान् य इन्द्राय सुनवामेत्य् आह ॥
5.037.02 समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो
जराते ।
5.037.02 ग्रावाणो यस्येषिरं वदन्त्य् अयद् अध्वर्युर् हविषाव
सिन्धुम् ॥
5.037.03 वधूर् इयम् पतिम् इचन्त्य् एति य ईं वहाते महिषीम्
इषिराम् ।
5.037.03 आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि
वर्तयाते ॥
5.037.04 न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रं सोमम् पिबति
गोसखायम् ।
5.037.04 आ सत्वनैर् अजति हन्ति वृत्रं क्षेति क्षितीः सुभगो
नाम पुष्यन् ॥
5.037.05 पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ संयती सं
जयाति ।
5.037.05 प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो
ददाशत् ॥
5.038.01 उरोष् ट इन्द्र राधसो विभ्वी रातिः शतक्रतो ।
5.038.01 अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥
5.038.02 यद् ईम् इन्द्र श्रवाय्यम् इषं शविष्ठ दधिषे ।
5.038.02 पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥
5.038.03 शुष्मासो ये ते अद्रिवो मेहना केतसापः ।
5.038.03 उभा देवाव् अभिष्टये दिवश् च ग्मश् च राजथः ॥
5.038.04 उतो नो अस्य कस्य चिद् दक्षस्य तव वृत्रहन् ।
5.038.04 अस्मभ्यं नृम्णम् आ भरास्मभ्यं नृमणस्यसे ॥
5.038.05 नू त आभिर् अभिष्टिभिस् तव sharma~j चतक्रतो ।
5.038.05 इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥
5.039.01 यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः ।
5.039.01 राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर ॥
5.039.02 यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर ।
5.039.02 विद्याम तस्य ते वयम् अकूपारस्य दावने ॥
5.039.03 यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् ।
5.039.03 तेन दृळ्हा चिद् अद्रिव आ वाजं दर्षि सातये ॥
5.039.04 मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् ।
5.039.04 इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः ॥
5.039.05 अस्मा इत् काव्यं वच उक्थम् इन्द्राय शंस्यम् ।
5.039.05 तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य्
अत्रयः ॥
5.040.01 आ याह्य् अद्रिभिः सुतं सोमं सोमपते पिब ।
5.040.01 वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥
5.040.02 वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
5.040.02 वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥
5.040.03 वृषा त्वा वृषणं हुवे vajri~j चित्राभिर् ऊतिभिः ।
5.040.03 वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥
5.040.04 ऋजीषी वज्री वृषभस् तुराषाट् चुष्मी राजा वृत्रहा
सोमपावा ।
5.040.04 युक्त्वा हरिभ्याम् उप यासद् arvA~g माध्यंदिने सवने मत्सद्
इन्द्रः ॥
5.040.05 यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः ।
5.040.05 अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः ॥
5.040.06 स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् ।
5.040.06 गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद्
अत्रिः ॥
5.040.07 मा माम् इमं तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि
गारीत् ।
5.040.07 त्वम् मित्रो असि सत्यराधास् तौ मेहावतं वरुणश् च राजा
||
5.040.08 ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान्
नमसोपशिक्षन् ।
5.040.08 अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया
अघुक्षत् ॥
5.040.09 यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः ।
5.040.09 atrayas tam anv avindan nahy anye ashaknuvan ||
5.041.01 को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा
दे ।
5.041.01 ऋतस्य वा सदसि त्रासीथां नो yaj~jAyate वा पशुषो न
वाजान् ॥
5.041.02 ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो
जुषन्त ।
5.041.02 नमोभिर् वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे
सजोषाः ॥
5.041.03 आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य
पुष्टौ ।
5.041.03 उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम्
||
5.041.04 प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो
अग्निः ।
5.041.04 पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुर्
आश्वश्वतमाः ॥
5.041.05 प्र वो रयिं युक्ताश्वम् भरध्वं राय एषे &वसे दधीत
धीः ।
5.041.05 सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम् ॥
5.041.06 प्र वो वायुं रथयुजं कृणुध्वम् प्र देवं विप्रम्
पनितारम् अर्कैः ।
5.041.06 इषुध्यव ऋतसापः पुरंधीर् वस्वीर् नो अत्र पत्नीर् A
धिये धुः ॥
5.041.07 उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्
चितयद्भिर् अर्कैः ।
5.041.07 उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय yaj~jam
||
5.041.08 अभि वो अर्चे पोष्यावतो nRRun वास्तोष् पतिं त्वष्टारं
रराणः ।
5.041.08 धन्या सजोषा धिषणा नमोभिर् vanaspatee~Mr ओषधी
राय एषे ॥
5.041.09 तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः ।
5.041.09 पनित आप्त्यो यजतः सदा नो वर्धान् नः शंसं नर्यो
अभिष्टौ ॥
5.041.10 वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां
सुवृक्ति ।
5.041.10 गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति
वना ॥
5.041.11 कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय ।
5.041.11 आप ओषधीर् उत नो &वन्तु द्यौर् वना गिरयो वृक्षकेशाः
||
5.041.12 शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् tareeyA~M इषिरः
परिज्मा ।
5.041.12 शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो
बबृहाणस्याद्रेः ॥
5.041.13 विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः
|
5.041.13 वयश् चन सुभ्व आव यन्ति क्षुभा मर्तम् अनुयतं
वधस्नैः ॥
5.041.14 आ दैव्यानि पार्थिवानि जन्मापश् चाचा सुमखाय वोचम् ।
5.041.14 वर्धन्तां द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता
अर्णाः ॥
5.041.15 पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या
पायुभिश् च ।
5.041.15 सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त
ऋजुवनिः ॥
अचोक्तौ ।
5.041.16 मा नो &हिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः ॥
वः ।
5.041.17 अत्रा शिवां तन्वो धासिम् अस्या जरां चिन् मे निरृतिर्
जग्रसीत ॥
5.041.18 तां वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः
शसा गोः ।
5.041.18 सा नः सुदानुर् मृळयन्ती देवी प्रति द्रवन्ती सुविताय
गम्याः ॥
5.041.19 अभि न इळा यूथस्य माता स्मन् नदीभिर् उर्वशी वा
गृणातु ।
5.041.19 उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः
||
5.041.20 सिषक्तु न ऊर्जव्यस्य पुष्टेः ।
5.042.01 प्र शंतमा वरुणं दीधिती गीर् मित्रम् भगम् अदितिं
नूनम् अश्याः ।
5.042.01 पृषद्योनिः pa~jcahotA शृणोत्व् अतूर्तपन्था असुरो
मयोभुः ॥
5.042.02 प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं
सुशेवम् ।
5.042.02 ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन्
मयोभु ॥
5.042.03 उद् ईरय कवितमं कवीनाम् उनत्तैनम् अभि मध्वा
घृतेन ।
5.042.03 स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति
||
5.042.04 सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं
स्वस्ति ।
5.042.04 सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या
yaj~jiyAnAm ||
5.042.05 देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो
धनानाम् ।
5.042.05 ऋभुक्षा वाज उत वा पुरंधिर् अवन्तु नो अमृतासस् तुरासः
||
5.042.06 मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा
कृतानि ।
5.042.06 न ते पूर्वे मघवन् नापरासो न वीर्यं नूतनः कश्
चनाप ॥
5.042.07 उप स्तुहि प्रथमं रत्नधेयम् बृहस्पतिं सनितारं
धनानाम् ।
5.042.07 यः शंसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज्
जोहुवानम् ॥
5.042.08 तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः
|
5.042.08 ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु
रायः ॥
5.042.09 विसर्माणं कृणुहि वित्तम् एषां ये bhu~jjate अपृणन्तो न
उक्थैः ।
5.042.09 अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद्
यावयस्व ॥
5.042.10 य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात
|
5.042.10 यो वः शमीं शशमानस्य निन्दात् तुच्यान् कामान् करते
सिष्विदानः ॥
5.042.11 तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति
भेषजस्य ।
5.042.11 यक्ष्वा महे सौमनसाय रुद्रं नमोभिर् देवम् असुरं
दुवस्य ॥
5.042.12 दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो
विभ्वतष्टाः ।
5.042.12 सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु
शुभ्राः ॥
5.042.13 प्र सू महे सुशरणाय मेधां गिरम् भरे नव्यसीं
जायमानाम् ।
5.042.13 य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदं नः
||
5.042.14 प्र सुष्टुति स्तनयन्तं रुवन्तम् इळस् पतिं जरितर् नूनम्
अश्याः ।
5.042.14 यो abdimA~M udanimA~M इयर्ति प्र विद्युता रोदसी उक्षमाणः
||
5.042.15 एष स्तोमो मारुतं शर्धो अचा रुद्रस्य soonoo~Mr
yuvanyoo~Mr उद् अश्याः |
5.042.15 कामो राये हवते मा स्वस्त्य् उप स्तुहि pRuShadashvA~M अयासः
||
5.042.16 प्रैष स्तोमः पृथिवीम् अन्तरिक्षं vanaspatee~Mr
ओषधी राये अश्याः ।
5.042.16 देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी
दुर्मतौ धात् ॥
5.042.17 उरौ देवा अनिबाधे स्याम ।
5.042.18 सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
5.042.18 आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
||
5.043.01 आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु
मध्वा ।
5.043.01 महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति
||
5.043.02 आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी
अमृध्रे ।
5.043.02 पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव्
अविष्टाम् ॥
5.043.03 अध्वर्यवश् चकृवांसो मधूनि प्र वायवे भरत चारु
शुक्रम् ।
5.043.03 होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय
||
5.043.04 दश क्षिपो yu~jjate बाहू अद्रिं सोमस्य या शमितारा
सुहस्ता ।
5.043.04 मध्वो रसं सुगभस्तिर् गिरिष्ठां चनिश्चदद् दुदुहे
शुक्रम् अंशुः ॥
5.043.05 असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय ।
5.043.05 हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि
हूयमानः ॥
5.043.06 आ नो महीम् अरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम्
|
5.043.06 मधोर् मदाय बृहतीम् Rutaj~jAm आग्ने वह पथिभिर्
देवयानैः ॥
5.043.07 a~jjanti यम् प्रथयन्तो न विप्रा वपावन्तं नाग्निना
तपन्तः ।
5.043.07 पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि
||
5.043.08 अचा मही बृहती शंतमा गीर् दूतो न गन्त्व् अश्विना
हुवध्यै ।
5.043.08 मयोभुवा सरथा यातम् अर्वाग् गन्तं निधिं धुरम् आणिर् न
नाभिम् ॥
5.043.09 प्र तव्यसो नम उक्तिं तुरस्याहम् पूष्ण उत वायोर् अदिक्षि
|
5.043.09 या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन्
||
5.043.10 आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो
हुवानः ।
5.043.10 yaj~jaM गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो
विश्व ऊती ॥
5.043.11 आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु
yaj~jam |
5.043.11 हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती
शृणोतु ॥
5.043.12 आ वेधसं नीलपृष्ठम् बृहन्तम् बृहस्पतिं सदने
सादयध्वम् ।
5.043.12 सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम
||
5.043.13 आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर्
हुवानः ।
5.043.13 ग्ना वसान ओषधीर् अमृध्रस् tridhAtushRu~ggo वृषभो
वयोधाः ॥
5.043.14 मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् ।
5.043.14 सुशेव्यं नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे
||
5.043.15 बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः
सचन्त ।
5.043.15 देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी
दुर्मतौ धात् ॥
5.043.16 उरौ देवा अनिबाधे स्याम ।
5.043.17 सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
5.043.17 आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
||
5.044.01 तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम्
बर्हिषदं स्वर्विदम् ।
5.044.01 प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु
वर्धसे ॥
5.044.02 श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम्
अचोदते ।
5.044.02 सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम
ते ॥
5.044.03 अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता
सहोभरिः ।
5.044.03 प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो
विस्रुहा हितः ॥
5.044.04 प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य
ऋतावृधः ।
5.044.04 सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे
मुषायति ॥
5.044.05 संजर्भुराणस् तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु
सुस्वरुः ।
5.044.05 धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि
जीवो अध्वरे ॥
5.044.06 यादृग् एव ददृशे तादृग् उच्यते सं चायया दधिरे
सिध्रयाप्स्व् आ ।
5.044.06 महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम्
अनपच्युतं सहः ॥
5.044.07 वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः
कविः ।
5.044.07 घ्रंसं रक्षन्तम् परि विश्वतो गयम् अस्माकं शर्म
वनवत् स्वावसुः ॥
5.044.08 ज्यायांसम् अस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु
नाम ते ।
5.044.08 यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयं वहते सो
अरं करत् ॥
5.044.09 समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न्
आयता ।
5.044.09 अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते
पूतबन्धनी ॥
5.044.10 स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य
सध्रेः ।
5.044.10 अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा
चिद् अर्ध्यम् ॥
5.044.11 श्येन आसाम् अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य
मायिनः ।
5.044.11 सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम्
अन्ति ते ॥
5.044.12 सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित्
तर्यो वः सचा ।
5.044.12 उभा स वरा प्रत्य् एति भाति च यद् ईं गणम् भजते
सुप्रयावभिः ॥
5.044.13 सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम्
uda~jcanaH |
5.044.13 भरद् धेनू रसवच् चिश्रिये पयो &नुब्रुवाणो अध्य् एति न
स्वपन् ॥
5.044.14 यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति
|
5.044.14 यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥
5.044.15 अग्निर् जागार तम् ऋचः कामयन्ते &ग्निर् जागार तम् उ सामानि
यन्ति ।
5.044.15 अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः
||
5.045.01 विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः ।
5.045.01 अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः
||
5.045.02 वि सूर्यो अमतिं न श्रियं साद् ओर्वाद् गवाम् माता जानती
गात् ।
5.045.02 धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत
द्यौः ॥
5.045.03 अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
5.045.03 वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त
भूम ॥
5.045.04 सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अग्नी अवसे
हुवध्यै ।
5.045.04 उक्थेभिर् हि ष्मा कवयः suyaj~jA आविवासन्तो मरुतो
यजन्ति ॥
5.045.05 एतो न्व् अद्य सुध्यो भवाम प्र दुचुना मिनवामा वरीयः ।
5.045.05 आरे द्वेषांसि सनुतर् दधामायाम prA~jco यजमानम् अच ॥
5.045.06 एता धियं कृणवामा सखायो &प या mAtA~M ऋणुत व्रजं
गोः ।
5.045.06 यया मनुर् विशिशिप्रं जिगाय यया वणिग् va~gkur आपा
पुरीषम् ॥
5.045.07 अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः
|
5.045.07 ऋतं यती सरमा गा अविन्दद् विश्वानि satyA~ggirAsh चकार
||
5.045.08 विश्वे अस्या व्युषि माहिनायाः सं यद् गोभिर् a~ggiraso
नवन्त ।
5.045.08 उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः
||
5.045.09 आ सूर्यो यातु सप्ताश्वः क्षेत्रं यद् अस्योर्विया
दीर्घयाथे ।
5.045.09 रघुः श्येनः पतयद् अन्धो अचा युवा कविर् दीदयद् गोषु
गचन् ॥
5.045.10 आ सूर्यो अरुहच् चुक्रम् अर्णो &युक्त यद् धरितो
वीतपृष्ठाः ।
5.045.10 उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग्
अतिष्ठन् ॥
5.045.11 धियं वो अप्सु दधिषे स्वर्षां ययातरन् दश मासो
नवग्वाः ।
5.045.11 अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अंहः ॥
5.046.01 हयो न vidvA~M अयुजि स्वयं धुरि तां वहामि प्रतरणीम्
अवस्युवम् ।
5.046.01 नास्या वश्मि विमुचं नावृतम् पुनर् विद्वान् पथः पुरएत
ऋजु नेषति ॥
5.046.02 अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत
विष्णो ।
5.046.02 उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती
जुषन्त ॥
5.046.03 इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्याम् मरुतः
parvatA~M अपः |
5.046.03 हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगं नु शंसं
सवितारम् ऊतये ॥
5.046.04 उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस्
करत् ।
5.046.04 उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु
मंसते ॥
5.046.05 उत त्यन् नो मारुतं शर्ध आ गमद् दिविक्षयं यजतम्
बर्हिर् आसदे ।
5.046.05 बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्यं वरुणो
मित्रो अर्यमा ॥
5.046.06 उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस् त्रामणे
भुवन् ।
5.046.06 भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे
हवम् ॥
5.046.07 देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये
वाजसातये ।
5.046.07 याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः
शर्म यचत ॥
5.046.08 उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् ।
5.046.08 आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर्
जनीनाम् ॥
5.047.01 prayu~jjatee दिव एति ब्रुवाणा मही माता दुहितुर्
बोधयन्ती ।
5.047.01 आविवासन्ती युवतिर् मनीषा पितृभ्य आ सदने जोहुवाना ॥
5.047.02 अजिरासस् तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् ।
5.047.02 अनन्तास उरवो विश्वतः सीम् परि द्यावापृथिवी यन्ति
पन्थाः ॥
5.047.03 उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् A
विवेश ।
5.047.03 मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य्
अन्तौ ॥
5.047.04 चत्वार ईम् बिभ्रति क्षेमयन्तो दश गर्भं चरसे
धापयन्ते ।
5.047.04 त्रिधातवः परमा अस्य गावो दिवश् चरन्ति परि सद्यो
अन्तान् ॥
5.047.05 इदं वपुर् निवचनं जनासश् चरन्ति यन् नद्यस् तस्थुर्
आपः ।
5.047.05 द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या सबन्धू
||
5.047.06 वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति
|
5.047.06 उपप्रक्षे वृषणो मोदमाना दिवस् पथा वध्वो यन्त्य् अच
||
5.047.07 तद् अस्तु मित्रावरुणा तद् अग्ने शं योर् अस्मभ्यम् इदम् अस्तु
शस्तम् ।
5.047.07 अशीमहि गाधम् उत प्रतिष्ठां नमो दिवे बृहते सादनाय
||
5.048.01 कद् उ प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे
वयम् ।
5.048.01 आमेन्यस्य रजसो यद् अभ्र A~M अपो वृणाना वितनोति मायिनी
||
5.048.02 ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वम् A
रजः ।
5.048.02 अपो अपाचीर् अपरा अपेजते प्र पूर्वाभिस् तिरते देवयुर्
जनः ॥
5.048.03 आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठं वज्रम् A
जिघर्ति मायिनि ।
5.048.03 शतं वा यस्य प्रचरन् स्वे दमे संवर्तयन्तो वि च
वर्तयन्न् अहा ॥
5.048.04 ताम् अस्य रीतिम् परशोर् इव प्रत्य् अनीकम् अख्यम् भुजे
अस्य वर्पसः ।
5.048.04 सचा यदि पितुमन्तम् इव क्षयं रत्नं दधाति
भरहूतये विशे ॥
5.048.05 स जिह्वया चतुरनीक Ru~jjate चारु वसानो वरुणो यतन्न्
अरिम् ।
5.048.05 न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति
वार्यम् ॥
5.049.01 देवं वो अद्य सवितारम् एषे भगं च रत्नं विभजन्तम्
आयोः ।
5.049.01 आ वां नरा पुरुभुजा ववृत्यां दिवे-दिवे चिद् अश्विना
सखीयन् ॥
5.049.02 प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवं सवितारं
दुवस्य ।
5.049.02 उप ब्रुवीत नमसा vijAna~j ज्येष्ठं च रत्नं
विभजन्तम् आयोः ॥
5.049.03 अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः ।
5.049.03 इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त
दस्माः ॥
5.049.04 तन् नो अनर्वा सविता वरूथं तत् सिन्धव इषयन्तो अनु
gman |
5.049.04 upa yad voce adhvarasya होता रायः स्याम पतयो वाजरत्नाः
||
5.049.05 प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे
सूक्तवाचः ।
5.049.05 अवैत्व् अभ्वं कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम
||
5.050.01 vishvo devasya netur marto vureeta sakhyam |
5.050.01 विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥
5.050.02 ते ते देव नेतर् ये cemA~M अनुशसे ।
5.050.02 ते राया ते ह्य् आपृचे सचेमहि सचथ्यैः ॥
5.050.03 अतो न आ nRRun अतिथीन् अतः पत्नीर् दशस्यत ।
5.050.03 आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ॥
5.050.04 यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः ।
5.050.04 नृमणा वीरपस्त्यो &र्णा धीरेव सनिता ॥
5.050.05 एष ते देव नेता रथस्पतिः शं रयिः ।
5.050.05 शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो
मनामहे ॥
5.051.01 agne sutasya peetaye vishvair oomebhir A gahi |
5.051.01 देवेभिर् हव्यदातये ॥
5.051.02 ऋतधीतय आ गत सत्यधर्माणो अध्वरम् ।
5.051.02 अग्नेः पिबत जिह्वया ॥
5.051.03 विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि ।
5.051.03 देवेभिः सोमपीतये ॥
5.051.04 अयं सोमश् चमू सुतो &मत्रे परि षिच्यते ।
5.051.04 प्रिय इन्द्राय वायवे ॥
5.051.05 वायव् आ याहि वीतये जुषाणो हव्यदातये ।
5.051.05 पिबा सुतस्यान्धसो अभि प्रयः ॥
5.051.06 इन्द्रश् च वायव् एषां सुतानाम् पीतिम् अर्हथः ।
5.051.06 tA~j जुषेथाम् अरेपसाव् अभि प्रयः ॥
5.051.07 सुता इन्द्राय वायवे सोमासो दध्याशिरः ।
5.051.07 निम्नं न यन्ति सिन्धवो &भि प्रयः ॥
5.051.08 सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः ।
5.051.08 आ याह्य् अग्ने अत्रिवत् सुते रण ॥
5.051.09 सजूर् मित्रावरुणाभ्यां सजूः सोमेन विष्णुना ।
5.051.09 आ याह्य् अग्ने अत्रिवत् सुते रण ॥
5.051.10 सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना ।
5.051.10 आ याह्य् अग्ने अत्रिवत् सुते रण ॥
5.051.11 स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर्
अनर्वणः ।
5.051.11 स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी
सुचेतुना ॥
5.051.12 स्वस्तये वायुम् उप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्
पतिः ।
5.051.12 बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु
नः ॥
5.051.13 विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः
स्वस्तये ।
5.051.13 देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अंहसः
||
5.051.14 स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति ।
5.051.14 स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि ॥
5.051.15 स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव ।
5.051.15 पुनर् ददताघ्नता जानता सं गमेमहि ॥
5.052.01 प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः ।
5.052.01 ये अद्रोघम् अनुष्वधं श्रवो मदन्ति yaj~jiyAH ॥
5.052.02 ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया ।
5.052.02 ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः ॥
5.052.03 ते स्यन्द्रासो नोक्षणो &ति ष्कन्दन्ति शर्वरीः ।
5.052.03 मरुताम् अधा महो दिवि क्षमा च मन्महे ॥
5.052.04 मरुत्सु वो दधीमहि स्तोमं yaj~jaM च धृष्णुया ।
5.052.04 विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥
5.052.05 अर्हन्तो ये सुदानवो नरो असामिशवसः ।
5.052.05 प्र yaj~jaM yaj~jiyebhyo दिवो अर्चा मरुद्भ्यः ॥
5.052.06 आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत ।
5.052.06 अन्व् enA~M अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त
त्मना दिवः ॥
5.052.07 ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ ।
5.052.07 वृजने वा नदीनां सधस्थे वा महो दिवः ॥
5.052.08 शर्धो मारुतम् उच् चंस सत्यशवसम् ऋभ्वसम् ।
5.052.08 उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥
5.052.09 उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः ।
5.052.09 उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा ॥
5.052.10 आपथयो विपथयो &न्तस्पथा अनुपथाः ।
5.052.10 एतेभिर् मह्यं नामभिर् yaj~jaM विष्टार ओहते ॥
5.052.11 अधा नरो न्य् ओहते &धा नियुत ओहते ।
5.052.11 अधा पारावता इति चित्रा रूपाणि दर्श्या ॥
5.052.12 चन्दस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः ।
5.052.12 ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे ॥
5.052.13 य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः ।
5.052.13 तम् ऋषे मारुतं गणं नमस्या रमया गिरा ॥
5.052.14 अच ऋषे मारुतं गणं दाना मित्रं न योषणा ।
5.052.14 दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत ॥
5.052.15 नू मन्वान एषां devA~M अचा न वक्षणा ।
5.052.15 दाना सचेत सूरिभिर् यामश्रुतेभिर् a~jjibhiH ॥
5.052.16 प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त
मातरम् ।
5.052.16 अधा पितरम् इष्मिणं रुद्रं वोचन्त शिक्वसः ॥
5.052.17 सप्त मे सप्त शाकिन एकम्-एका शता ददुः ।
5.052.17 यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो
अश्व्यम् मृजे ॥
5.053.01 को वेद जानम् एषां को वा पुरा सुम्नेष्व् आस मरुताम् ।
5.053.01 यद् युयुज्रे किलास्यः ॥
5.053.02 ऐतान् रथेषु तस्थुषः कः शुश्राव कथा ययुः ।
5.053.02 कस्मै सस्रुः सुदासे अन्व् आपय इळाभिर् वृष्टयः सह ॥
5.053.03 te ma Ahur ya Ayayur upa dyubhir vibhir made |
5.053.03 नरो मर्या अरेपस इमान् पश्यन्न् इति ष्टुहि ॥
5.053.04 ये a~jjiShu ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु
खादिषु ।
5.053.04 श्राया रथेषु धन्वसु ॥
5.053.05 युष्माकं स्मा rathA~M अनु मुदे दधे मरुतो जीरदानवः ।
5.053.05 वृष्टी द्यावो यतीर् इव ॥
5.053.06 आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः ।
5.053.06 वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः
||
5.053.07 ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर् धेनवो
यथा ।
5.053.07 स्यन्ना अश्वा इवाध्वनो विमोचने वि यद् वर्तन्त एन्यः ॥
5.053.08 आ यात मरुतो दिव आन्तरिक्षाद् अमाद् उत ।
5.053.08 माव स्थात परावतः ॥
5.053.09 मा वो रसानितभा कुभा क्रुमुर् मा वः सिन्धुर् नि रीरमत् ।
5.053.09 मा वः परि ष्ठात् सरयुः पुरीषिण्य् अस्मे ईत् सुम्नम् अस्तु
वः ॥
5.053.10 तं वः शर्धं रथानां त्वेषं गणम् मारुतं नव्यसीनाम्
|
5.053.10 अनु प्र यन्ति वृष्टयः ॥
5.053.11 शर्धं-शर्धं व एषां व्रातं-व्रातं गणं-गणं
सुशस्तिभिः ।
5.053.11 अनु क्रामेम धीतिभिः ॥
5.053.12 कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।
5.053.12 एना यामेन मरुतः ॥
5.053.13 येन तोकाय तनयाय धान्यम् बीजं वहध्वे अक्षितम् ।
5.053.13 अस्मभ्यं तद् धत्तन यद् व ईमहे राधो विश्वायु
सौभगम् ॥
5.053.14 अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः ।
5.053.14 वृष्ट्वी शं योर् आप उस्रि भेषजं स्याम मरुतः सह ॥
5.053.15 सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।
5.053.15 यं त्रायध्वे स्याम ते ॥
5.053.16 स्तुहि भोजान् स्तुवतो अस्य यामनि रणन् गावो न यवसे ।
5.053.16 यतः poorvA~M इव sakhee~Mr अनु ह्वय गिरा गृणीहि
कामिनः ॥
5.054.01 प्र शर्धाय मारुताय स्वभानव इमां वाचम् अनजा
पर्वतच्युते ।
5.054.01 घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि
नृम्णम् अर्चत ॥
5.054.02 प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः
परिज्रयः ।
5.054.02 सं विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो &वना
परिज्रयः ॥
5.054.03 विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः
पर्वतच्युतः ।
5.054.03 अब्दया चिन् मुहुर् आ ह्रादुनीवृत स्तनयदमा रभसा
उदोजसः ॥
5.054.04 व्य् अक्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अन्तरिक्षं वि रजांसि
धूतयः ।
5.054.04 वि यद् ajrA~M अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह
रिष्यथ ॥
5.054.05 तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न
योजनम् ।
5.054.05 एता न यामे अगृभीतशोचिषो &नश्वदां यन् न्य् अयातना
गिरिम् ॥
5.054.06 अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं
कपनेव वेधसः ।
5.054.06 अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु
नेषथा सुगम् ॥
5.054.07 na sa jeeyate maruto na hanyate na sredhati na vyathate na
रिष्यति ।
5.054.07 नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा
सुषूदथ ॥
5.054.08 नियुत्वन्तो ग्रामजितो यथा नरो &र्यमणो न मरुतः
कबन्धिनः ।
5.054.08 पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम्
मध्वो अन्धसा ॥
5.054.09 प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्
भवति प्रयद्भ्यः ।
5.054.09 प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता
जीरदानवः ॥
5.054.10 यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो
नरः ।
5.054.10 न वो &श्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः
पारम् अश्नुथ ॥
5.054.11 अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो
रथे शुभः ।
5.054.11 अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता
हिरण्ययीः ॥
5.054.12 तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो
वि धूनुथ ।
5.054.12 सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम्
ऋतायवः ॥
5.054.13 युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो
वयस्वतः ।
5.054.13 न यो युचति तिष्यो यथा दिवो &स्मे रारन्त मरुतः
सहस्रिणम् ॥
5.054.14 यूयं रयिम् मरुत स्पार्हवीरं यूयम् ऋषिम् अवथ
सामविप्रम् ।
5.054.14 यूयम् अर्वन्तम् भरताय वाजं यूयं धत्थ राजानं
श्रुष्टिमन्तम् ॥
5.054.15 तद् वो यामि द्रविणं सद्यऊतयो येना स्वर् ण ततनाम
nRRu~Mr अभि |
5.054.15 इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं
हिमाः ॥
5.055.01 प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे
रुक्मवक्षसः ।
5.055.01 ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.02 स्वयं दधिध्वे तविषीं यथा विद बृहन् महान्त उर्विया
वि राजथ ।
5.055.02 उतान्तरिक्षम् ममिरे व्य् ओजसा शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.03 साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं
वावृधुर् नरः ।
5.055.03 विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.04 आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव
चक्षणम् ।
5.055.04 उतो asmA~M अमृतत्वे दधातन शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.05 उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा
पुरीषिणः ।
5.055.05 न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.06 यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य्
atkA~M अमुग्ध्वम् ।
5.055.06 विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.07 न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो
gachathed u tat |
5.055.07 उत द्यावापृथिवी याथना परि शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.08 यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच्
च शस्यते ।
5.055.08 विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.09 मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि
यन्तन ।
5.055.09 अधि स्तोत्रस्य सख्यस्य गातन शुभं याताम् अनु रथा
अवृत्सत ॥
5.055.10 यूयम् अस्मान् नयत वस्यो अचा निर् अंहतिभ्यो मरुतो
गृणानाः ।
5.055.10 जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो
रयीणाम् ॥
5.056.01 अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् a~jjibhiH ।
5.056.01 विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ॥
5.056.02 यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः ।
5.056.02 ये ते नेदिष्ठं हवनान्य् आगमन् तान् वर्ध
भीमसंदृशः ॥
5.056.03 मीळ्हुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ ।
5.056.03 ऋक्षो न वो मरुतः shimeevA~M अमो दुध्रो गौर् इव
भीमयुः ॥
5.056.04 नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः ।
5.056.04 अश्मानं चित् स्वर्यम् पर्वतं गिरिम् प्र च्यावयन्ति यामभिः
||
5.056.05 उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् ।
5.056.05 मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ॥
5.056.06 yu~ggdhvaM ह्य् अरुषी रथे yu~ggdhvaM रथेषु रोहितः ।
5.056.06 yu~ggdhvaM हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि
वोळ्हवे ॥
5.056.07 उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः ।
5.056.07 मा वो यामेषु मरुतश् चिरं करत् प्र तं रथेषु चोदत
||
5.056.08 रथं नु मारुतं वयं श्रवस्युम् आ हुवामहे ।
5.056.08 आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥
5.056.09 तं वः शर्धं रथेशुभं त्वेषम् पनस्युम् आ हुवे ।
5.056.09 यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥
5.057.01 आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय
गन्तन ।
5.057.01 इयं वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा
उदन्यवे ॥
5.057.02 वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो
niSha~ggiNaH |
5.057.02 स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो
याथना शुभम् ॥
5.057.03 धूनुथ द्याम् पर्वतान् दाशुषे वसु नि वो वना जिहते
यामनो भिया ।
5.057.03 कोपयथ पृथिवीम् पृश्निमातरः शुभे यद् उग्राः
पृषतीर् अयुग्ध्वम् ॥
5.057.04 वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः
सुपेशसः ।
5.057.04 pisha~ggAshvA अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौर्
इवोरवः ॥
5.057.05 पुरुद्रप्सा a~jjimantaH सुदानवस् त्वेषसंदृशो
अनवभ्रराधसः ।
5.057.05 सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम
भेजिरे ॥
5.057.06 ऋष्टयो वो मरुतो अंसयोर् अधि सह ओजो बाह्वोर् वो बलं
हितम् ।
5.057.06 नृम्णा शीर्षस्व् आयुधा रथेषु वो विश्वा वः श्रीर् अधि
तनूषु पिपिशे ॥
5.057.07 गोमद् अश्वावद् रथवत् सुवीरं चन्द्रवद् राधो मरुतो
ददा नः ।
5.057.07 प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वो &वसो
दैव्यस्य ॥
5.057.08 हये नरो मरुतो मृळता नस् तुवीमघासो अमृता Rutaj~jAH
|
5.057.08 सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः
||
5.058.01 तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं
नव्यसीनाम् ।
5.058.01 य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ॥
5.058.02 त्वेषं गणं तवसं खादिहस्तं धुनिव्रतम् मायिनं
दातिवारम् ।
5.058.02 मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो nRRun
||
5.058.03 आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति
|
5.058.03 अयं यो अग्निर् मरुतः समिद्ध एतं जुषध्वं कवयो
युवानः ॥
5.058.04 यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा
यजत्राः ।
5.058.04 युष्मद् एति मुष्टिहा बाहुजूतो युष्मद् सदश्वो मरुतः
सुवीरः ॥
5.058.05 अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः ।
5.058.05 पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम्
मिमिक्षुः ॥
5.058.06 यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीळुपविभिर् मरुतो
रथेभिः ।
5.058.06 क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु
द्यौः ॥
5.058.07 प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम्
इच् चवो धुः ।
5.058.07 वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे
रुद्रियासः ॥
5.058.08 हये नरो मरुतो मृळता नस् तुवीमघासो अमृता Rutaj~jAH
|
5.058.08 सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः
||
5.059.01 प्र व स्पळ् अक्रन् सुविताय दावने &र्चा दिवे प्र पृथिव्या
ऋतम् भरे ।
5.059.01 उक्षन्ते अश्वान् तरुषन्त आ रजो &नु स्वम् भानुं
श्रथयन्ते अर्णवैः ॥
5.059.02 अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति
व्यथिर् यती ।
5.059.02 दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे
नरः ॥
5.059.03 गवाम् इव श्रियसे shRu~ggam उत्तमं सूर्यो न चक्षू
रजसो विसर्जने ।
5.059.03 अत्या इव सुभ्वश् चारव स्थन मर्या इव श्रियसे चेतथा
नरः ॥
5.059.04 को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह
पौंस्या ।
5.059.04 यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे
सुविताय दावने ॥
5.059.05 अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत
युयुधुः ।
5.059.05 मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र
मिनन्ति वृष्टिभिः ॥
5.059.06 ते अज्येष्ठा अकनिष्ठास उद्भिदो &मध्यमासो महसा वि
वावृधुः ।
5.059.06 सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अचा
जिगातन ॥
5.059.07 वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस्
परि ।
5.059.07 अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य nabhanoo~Mr
अचुच्यवुः ॥
5.059.08 मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो
यतन्ताम् ।
5.059.08 आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः
||
5.060.01 ईळे अग्निं स्ववसं नमोभिर् इह प्रसत्तो वि चयत् कृतं
नः ।
5.060.01 रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुतां
स्तोमम् ऋध्याम् ॥
5.060.02 आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो
रथेषु ।
5.060.02 वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते
पर्वतश् चित् ॥
5.060.03 पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत
स्वने वः ।
5.060.03 यत् क्रीळथ मरुत ऋष्टिमन्त आप इव sadhrya~jco
धवध्वे ॥
5.060.04 वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः
पिपिश्रे ।
5.060.04 श्रिये श्रेयांसस् तवसो रथेषु सत्रा महांसि चक्रिरे
तनूषु ॥
5.060.05 अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः
सौभगाय ।
5.060.05 युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना
मरुद्भ्यः ॥
5.060.06 यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि
ष्ठ ।
5.060.06 अतो नो रुद्रा उत वा न्व् अस्याग्ने वित्ताद् धविषो यद् यजाम
||
5.060.07 अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद्
अधि ष्णुभिः ।
5.060.07 ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय
सुन्वते ॥
5.060.08 अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो
गणश्रिभिः ।
5.060.08 पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा
केतुना सजूः ॥
5.061.01 के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय ।
5.061.01 परमस्याः परावतः ॥
5.061.02 क्व वो &श्वाः क्वाभीशवः कथं शेक कथा यय ।
5.061.02 पृष्ठे सदो नसोर् यमः ॥
5.061.03 जघने चोद एषां वि सक्थानि नरो यमुः ।
5.061.03 पुत्रकृथे न जनयः ॥
5.061.04 परा वीरास एतन मर्यासो भद्रजानयः ।
5.061.04 अग्नितपो यथासथ ॥
5.061.05 सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् ।
5.061.05 श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ॥
5.061.06 उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी ।
5.061.06 अदेवत्राद् अराधसः ॥
5.061.07 वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् ।
5.061.07 देवत्रा कृणुते मनः ॥
5.061.08 उत घा नेमो अस्तुतः pumA~M इति ब्रुवे पणिः ।
5.061.08 स वैरदेय इत् समः ॥
5.061.09 उत मे &रपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् ।
5.061.09 वि रोहिता पुरुमीळ्हाय येमतुर् विप्राय दीर्घयशसे ॥
5.061.10 यो मे धेनूनां शतं वैददश्विर् यथा ददत् ।
5.061.10 तरन्त इव मंहना ॥
5.061.11 य ईं वहन्त आशुभिः पिबन्तो मदिरम् मधु ।
5.061.11 अत्र श्रवांसि दधिरे ॥
5.061.12 येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ ।
5.061.12 दिवि रुक्म इवोपरि ॥
5.061.13 युवा स मारुतो गणस् त्वेषरथो अनेद्यः ।
5.061.13 शुभंयावाप्रतिष्कुतः ॥
5.061.14 को वेद नूनम् एषां यत्रा मदन्ति धूतयः ।
5.061.14 ऋतजाता अरेपसः ॥
5.061.15 यूयम् मर्तं विपन्यवः प्रणेतार इत्था धिया ।
5.061.15 श्रोतारो यामहूतिषु ॥
5.061.16 ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः ।
5.061.16 आ yaj~jiyAso ववृत्तन ||
5.061.17 एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह ।
5.061.17 giro devi ratheer iva ||
5.061.18 उत मे वोचताद् इति सुतसोमे रथवीतौ ।
5.061.18 न कामो अप वेति मे ॥
5.061.19 एष क्षेति रथवीतिर् मघवा गोमतीर् अनु ।
5.061.19 पर्वतेष्व् अपश्रितः ॥
5.062.01 ऋतेन ऋतम् अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्य्
अश्वान् ।
5.062.01 दश शता सह तस्थुस् तद् एकं देवानां श्रेष्ठं
वपुषाम् अपश्यम् ॥
5.062.02 तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर्
दुदुह्रे ।
5.062.02 विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् A
ववर्त ॥
5.062.03 अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः
|
5.062.03 वर्धयतम् ओषधीः पिन्वतं गा अव वृष्टिं सृजतं
जीरदानू ॥
5.062.04 आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक्
|
5.062.04 घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि
क्षरन्ति ॥
5.062.05 अनु श्रुताम् अमतिं वर्धद् उर्वीम् बर्हिर् इव यजुषा
रक्षमाणा ।
5.062.05 नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्व्
अन्तः ॥
5.062.06 अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्व् अन्तः ।
5.062.06 राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः
सह द्वौ ॥
5.062.07 हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य्
अश्वाजनीव ।
5.062.07 भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो
अधिगर्त्यस्य ॥
5.062.08 हिरण्यरूपम् उषसो व्युष्टाव् अयस्थूणम् उदिता सूर्यस्य ।
5.062.08 आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिं दितिं
च ॥
5.062.09 यद् बंहिष्ठं नातिविधे सुदानू अचिद्रं शर्म
भुवनस्य गोपा ।
5.062.09 तेन नो मित्रावरुणाव् अविष्टं सिषासन्तो जिगीवांसः स्याम
||
5.063.01 ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे
व्योमनि ।
5.063.01 यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत्
पिन्वते दिवः ॥
5.063.02 सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे
स्वर्दृशा ।
5.063.02 वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी वि
चरन्ति तन्यवः ॥
5.063.03 सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा
विचर्षणी ।
5.063.03 चित्रेभिर् अभ्रैर् उप तिष्ठथो रवं द्यां वर्षयथो
असुरस्य मायया ॥
5.063.04 माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति
चित्रम् आयुधम् ।
5.063.04 तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा
मधुमन्त ईरते ॥
5.063.05 रथं yu~jjate मरुतः शुभे सुखं शूरो न मित्रावरुणा
गविष्टिषु ।
5.063.05 रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न
उक्षतम् ॥
5.063.06 वाचं सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्रां वदति
त्विषीमतीम् ।
5.063.06 अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम्
अरेपसम् ॥
5.063.07 धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य
मायया ।
5.063.07 ऋतेन विश्वम् भुवनं वि राजथः सूर्यम् आ धत्थो दिवि
चित्र्यं रथम् ॥
5.064.01 वरुणं वो रिशादसम् ऋचा मित्रं हवामहे ।
5.064.01 परि व्रजेव बाह्वोर् जगन्वांसा स्वर्णरम् ॥
5.064.02 ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते ।
5.064.02 शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥
5.064.03 यन् नूनम् अश्यां गतिम् मित्रस्य यायाम् पथा ।
5.064.03 अस्य प्रियस्य शर्मण्य् अहिंसानस्य सश्चिरे ॥
5.064.04 युवाभ्याम् मित्रावरुणोपमं धेयाम् ऋचा ।
5.064.04 यद् ध क्षये मघोनां stotRRuNAM च स्पूर्धसे ॥
5.064.05 आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ ।
5.064.05 स्वे क्षये मघोनां सखीनां च वृधसे ॥
5.064.06 युवं नो येषु वरुण क्षत्रम् बृहच् च बिभृथः ।
5.064.06 उरु णो वाजसातये कृतं राये स्वस्तये ॥
5.064.07 उचन्त्याम् मे यजता देवक्षत्रे रुशद्गवि ।
5.064.07 sutaM somaM na hastibhir A paLbhir dhAvataM narA bibhratAv
अर्चनानसम् ॥
5.065.01 यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः ।
5.065.01 वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥
5.065.02 ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा ।
5.065.02 ता सत्पती ऋतावृध ऋतावाना जने-जने ॥
5.065.03 ता वाम् इयानो &वसे पूर्वा उप ब्रुवे सचा ।
5.065.03 स्वश्वासः सु चेतुना vAjA~M अभि प्र दावने ॥
5.065.04 मित्रो अंहोश् चिद् आद् उरु क्षयाय गातुं वनते ।
5.065.04 मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः ॥
5.065.05 वयम् मित्रस्यावसि स्याम सप्रथस्तमे ।
5.065.05 अनेहसस् त्वोतयः सत्रा वरुणशेषसः ॥
5.065.06 युवम् मित्रेमं जनं यतथः सं च नयथः ।
5.065.06 मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न
उरुष्यतम् ॥
5.066.01 आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।
5.066.01 वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥
5.066.02 ता हि क्षत्रम् अविह्रुतं सम्यग् असुर्यम् आशाते ।
5.066.02 अध व्रतेव मानुषं स्वर् ण धायि दर्शतम् ॥
5.066.03 ता वाम् एषे रथानाम् उर्वीं गव्यूतिम् एषाम् ।
5.066.03 रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर् मनामहे ॥
5.066.04 अधा हि काव्या युवं दक्षस्य पूर्भिर् अद्भुता ।
5.066.04 नि केतुना जनानां चिकेथे पूतदक्षसा ॥
5.066.05 तद् ऋतम् पृथिवि बृहच् च्रवएष ऋषीणाम् ।
5.066.05 ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः ॥
5.066.06 आ यद् वाम् ईयचक्षसा मित्र वयं च सूरयः ।
5.066.06 व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥
5.067.01 बळ् इत्था देव निष्कृतम् आदित्या यजतम् बृहत् ।
5.067.01 वरुण मित्रार्यमन् वर्षिष्ठं क्षत्रम् आशाथे ॥
5.067.02 आ यद् योनिं हिरण्ययं वरुण मित्र सदथः ।
5.067.02 धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥
5.067.03 विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा ।
5.067.03 व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥
5.067.04 ते हि सत्या ऋतस्पृश ऋतावानो जने-जने ।
5.067.04 सुनीथासः सुदानवो &ंहोश् चिद् उरुचक्रयः ॥
5.067.05 को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् ।
5.067.05 तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः ॥
5.068.01 प्र वो मित्राय गायत वरुणाय विपा गिरा ।
5.068.01 महिक्षत्राव् ऋतम् बृहत् ॥
5.068.02 सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् च ।
5.068.02 देवा देवेषु प्रशस्ता ॥
5.068.03 ता नः शक्तम् पार्थिवस्य महो रायो दिव्यस्य ।
5.068.03 महि वां क्षत्रं देवेषु ॥
5.068.04 ऋतम् ऋतेन सपन्तेषिरं दक्षम् आशाते ।
5.068.04 अद्रुहा देवौ वर्धेते ॥
5.068.05 वृष्टिद्यावा रीत्यापेषस् पती दानुमत्याः ।
5.068.05 बृहन्तं गर्तम् आशाते ॥
5.069.01 त्री रोचना वरुण tree~Mr उत द्यून् त्रीणि मित्र
धारयथो रजांसि ।
5.069.01 वावृधानाव् अमतिं क्षत्रियस्यानु व्रतं रक्षमाणाव्
अजुर्यम् ॥
5.069.02 इरावतीर् वरुण धेनवो वाम् मधुमद् वां सिन्धवो मित्र
दुह्रे ।
5.069.02 त्रयस् तस्थुर् वृषभासस् तिसृणां धिषणानां रेतोधा वि
द्युमन्तः ॥
5.069.03 प्रातर् देवीम् अदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य
|
5.069.03 राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥
5.069.04 या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।
5.069.04 न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि
||
5.070.01 पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण ।
5.070.01 मित्र वंसि वां सुमतिम् ॥
5.070.02 ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धायसे ।
5.070.02 वयं ते रुद्रा स्याम ॥
5.070.03 पातं नो रुद्रा पायुभिर् उत त्रायेथां सुत्रात्रा ।
5.070.03 तुर्याम दस्यून् तनूभिः ॥
5.070.04 मा कस्याद्भुतक्रतू यक्षम् भुजेमा तनूभिः ।
5.070.04 मा शेषसा मा तनसा ॥
5.071.01 आ नो गन्तं रिशादसा वरुण मित्र बर्हणा ।
5.071.01 उपेमं चारुम् अध्वरम् ॥
5.071.02 विश्वस्य हि प्रचेतसा वरुण मित्र राजथः ।
5.071.02 ईशाना पिप्यतं धियः ॥
5.071.03 उप नः सुतम् आ गतं वरुण मित्र दाशुषः ।
5.071.03 अस्य सोमस्य पीतये ॥
5.072.01 आ मित्रे वरुणे वयं गीर्भिर् जुहुमो अत्रिवत् ।
5.072.01 नि बर्हिषि सदतं सोमपीतये ॥
5.072.02 व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना ।
5.072.02 नि बर्हिषि सदतं सोमपीतये ॥
5.072.03 मित्रश् च नो वरुणश् च जुषेतां yaj~jam इष्टये ।
5.072.03 नि बर्हिषि सदतां सोमपीतये ॥
5.073.01 यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना ।
5.073.01 यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ॥
5.073.02 इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता ।
5.073.02 वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे ॥
5.073.03 ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः ।
5.073.03 pary अन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥
5.073.04 तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे ।
5.073.04 नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ॥
5.073.05 आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा ।
5.073.05 परि वाम् अरुषा वयो घृणा वरन्त आतपः ॥
5.073.06 युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा ।
5.073.06 घर्मं यद् वाम् अरेपसं नासत्यास्ना भुरण्यति ॥
5.073.07 उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः ।
5.073.07 यद् वां दंसोभिर् अश्विनात्रिर् नराववर्तति ॥
5.073.08 मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी ।
5.073.08 यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥
5.073.09 सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा ।
5.073.09 ता यामन् यामहूतमा यामन्न् आ मृळयत्तमा ॥
5.073.10 इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा ।
5.073.10 या तक्षाम rathA~M इवावोचाम बृहन् नमः ॥
5.074.01 कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू ।
5.074.01 तच् च्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति ॥
5.074.02 कुह त्या कुह नु श्रुता दिवि देवा नासत्या ।
5.074.02 कस्मिन्न् आ यतथो जने को वां नदीनां सचा ॥
5.074.03 कं याथः कं ह गचथः कम् अचा yu~jjAthe रथम् ।
5.074.03 कस्य ब्रह्माणि रण्यथो वयं वाम् उश्मसीष्टये ॥
5.074.04 पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः ।
5.074.04 यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ॥
5.074.05 प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कं न mu~jcathaH ।
5.074.05 युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः ॥
5.074.06 अस्ति हि वाम् इह स्तोता स्मसि वां संदृशि श्रिये ।
5.074.06 नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू ॥
5.074.07 को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् ।
5.074.07 को विप्रो विप्रवाहसा को yaj~jair वाजिनीवसू ॥
5.074.08 आ वां रथो रथानां येष्ठो यात्व् अश्विना ।
5.074.08 पुरू चिद् अस्मयुस् तिर A~ggooSho मर्त्येष्व् आ ॥
5.074.09 शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः ।
5.074.09 अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥
5.074.10 अश्विना यद् ध कर्हि चिच् चुश्रूयातम् इमं हवम् ।
5.074.10 वस्वीर् ऊ षु वाम् भुजः pRu~jcanti सु वाम् पृचः ॥
5.075.01 प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।
5.075.01 स्तोता वाम् अश्विनाव् ऋषि स्तोमेन प्रति भूषति माध्वी
मम श्रुतं हवम् ॥
5.075.02 अत्यायातम् अश्विना तिरो विश्वा अहं सना ।
5.075.02 दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम
श्रुतं हवम् ॥
5.075.03 आ नो रत्नानि बिभ्रताव् अश्विना गचतं युवम् ।
5.075.03 रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम
श्रुतं हवम् ॥
5.075.04 सुष्टुभो वां वृषण्वसू रथे वाणीच्य् आहिता ।
5.075.04 उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम
श्रुतं हवम् ॥
5.075.05 बोधिन्मनसा रथ्येषिरा हवनश्रुता ।
5.075.05 विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम
श्रुतं हवम् ॥
5.075.06 आ वां नरा मनोयुजो &श्वासः प्रुषितप्सवः ।
5.075.06 वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम
श्रुतं हवम् ॥
5.075.07 अश्विनाव् एह गचतं नासत्या मा वि वेनतम् ।
5.075.07 तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम
श्रुतं हवम् ॥
5.075.08 अस्मिन् yaj~je अदाभ्या जरितारं शुभस् पती ।
5.075.08 अवस्युम् अश्विना युवं गृणन्तम् उप भूषथो माध्वी मम
श्रुतं हवम् ॥
5.075.09 अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः ।
5.075.09 अयोजि वां वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम
श्रुतं हवम् ॥
5.076.01 आ भात्य् अग्निर् उषसाम् अनीकम् उद् विप्राणां देवया वाचो
अस्थुः ।
5.076.01 arvA~jcA नूनं रथ्येह यातम् पीपिवांसम् अश्विना घर्मम्
अच ॥
5.076.02 न संस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम्
अश्विनोपस्तुतेह ।
5.076.02 दिवाभिपित्वे &वसागमिष्ठा प्रत्य् अवर्तिं दाशुषे
शम्भविष्ठा ॥
5.076.03 उता यातं संगवे प्रातर् अह्नो मध्यंदिन उदिता सूर्यस्य ।
5.076.03 दिवा नक्तम् अवसा शंतमेन नेदानीम् पीतिर् अश्विना ततान
||
5.076.04 इदं हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदं
दुरोणम् ।
5.076.04 आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जं
वहन्ता ॥
5.076.05 सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
5.076.05 आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
||
5.077.01 प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः
पिबातः ।
5.077.01 प्रातर् हि yaj~jam अश्विना दधाते प्र शंसन्ति कवयः
पूर्वभाजः ॥
5.077.02 प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया
अजुष्टम् ।
5.077.02 उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो
वनीयान् ॥
5.077.03 hiraNyatva~g मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो
वर्तते वाम् ।
5.077.03 मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥
5.077.04 यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो
ररते विभागे ।
5.077.04 स तोकम् अस्य पीपरच् चमीभिर् अनूर्ध्वभासः सदम् इत्
तुतुर्यात् ॥
5.077.05 सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
5.077.05 आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
||
5.078.01 अश्विनाव् एह गचतं नासत्या मा वि वेनतम् ।
5.078.01 हंसाव् इव पततम् आ sutA~M उप ॥
5.078.02 अश्विना हरिणाव् इव गौराव् इवानु यवसम् ।
5.078.02 हंसाव् इव पततम् आ sutA~M उप ॥
5.078.03 अश्विना वाजिनीवसू जुषेथां yaj~jam इष्टये ।
5.078.03 हंसाव् इव पततम् आ sutA~M उप ॥
5.078.04 अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव
योषा ।
5.078.04 श्येनस्य चिज् जवसा नूतनेनागचतम् अश्विना शंतमेन
||
5.078.05 वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव ।
5.078.05 श्रुतम् मे अश्विना हवं सप्तवध्रिं च mu~jcatam ॥
5.078.06 भीताय नाधमानाय ऋषये सप्तवध्रये ।
5.078.06 मायाभिर् अश्विना युवं वृक्षं सं च वि चाचथः ॥
5.078.07 यथा वातः पुष्करिणीं sami~ggayati सर्वतः ।
5.078.07 एवा ते गर्भ एजतु निरैतु दशमास्यः ॥
5.078.08 यथा वातो यथा वनं यथा समुद्र एजति ।
5.078.08 एवा त्वं दशमास्य सहावेहि जरायुणा ॥
5.078.09 दश mAsA~j चशयानः कुमारो अधि मातरि ।
5.078.09 निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥
5.079.01 महे नो अद्य बोधयोषो राये दिवित्मती ।
5.079.01 यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते
अश्वसूनृते ॥
5.079.02 या सुनीथे शौचद्रथे व्य् औचो दुहितर् दिवः ।
5.079.02 सा व्य् उच सहीयसि सत्यश्रवसि वाय्ये सुजाते
अश्वसूनृते ॥
5.079.03 सा नो अद्याभरद्वसुर् व्य् उचा दुहितर् दिवः ।
5.079.03 यो व्य् औचः सहीयसि सत्यश्रवसि वाय्ये सुजाते
अश्वसूनृते ॥
5.079.04 अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः ।
5.079.04 मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते
अश्वसूनृते ॥
5.079.05 यच् चिद् धि ते गणा इमे चदयन्ति मघत्तये ।
5.079.05 परि चिद् वष्टयो दधुर् ददतो राधो अह्रयं सुजाते
अश्वसूनृते ॥
5.079.06 ऐषु धा वीरवद् यश उषो मघोनि सूरिषु ।
5.079.06 ये नो राधांस्य् अह्रया मघवानो अरासत सुजाते
अश्वसूनृते ॥
5.079.07 तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह ।
5.079.07 ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते
अश्वसूनृते ॥
5.079.08 उत नो गोमतीर् इष आ वहा दुहितर् दिवः ।
5.079.08 साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः
सुजाते अश्वसूनृते ॥
5.079.09 व्य् उचा दुहितर् दिवो मा चिरं तनुथा अपः ।
5.079.09 नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते
अश्वसूनृते ॥
5.079.10 एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि ।
5.079.10 या स्तोतृभ्यो विभावर्य् उचन्ती न प्रमीयसे सुजाते
अश्वसूनृते ॥
5.080.01 द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुं
विभातीम् ।
5.080.01 देवीम् उषसं स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर्
जरन्ते ॥
5.080.02 एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य्
अग्रे ।
5.080.02 बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यचत्य् अग्रे
अह्नाम् ॥
5.080.03 एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे ।
5.080.03 पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि
भाति ॥
5.080.04 एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात्
|
5.080.04 ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति
||
5.080.05 एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो
अस्थात् ।
5.080.05 अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात्
||
5.080.06 एषा प्रतीची दुहिता दिवो nRRun योषेव भद्रा नि रिणीते
अप्सः ।
5.080.06 व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः
पूर्वथाकः ॥
5.081.01 yu~jjate मन उत yu~jjate धियो विप्रा विप्रस्य बृहतो
विपश्चितः ।
5.081.01 वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः
परिष्टुतिः ॥
5.081.02 विश्वा रूपाणि प्रति mu~jcate कविः प्रासावीद् भद्रं
द्विपदे चतुष्पदे ।
5.081.02 वि नाकम् अख्यत् सविता वरेण्यो &नु प्रयाणम् उषसो वि
राजति ॥
5.081.03 यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम्
ओजसा ।
5.081.03 यः पार्थिवानि विममे स एतशो रजांसि देवः सविता
महित्वना ॥
5.081.04 उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम्
उच्यसि ।
5.081.04 उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव
धर्मभिः ॥
5.081.04 उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव
यामभिः ।
5.081.04 उतेदं विश्वम् भुवनं वि राजसि श्यावाश्वस् ते सवित
स्तोमम् आनशे ॥
5.082.01 तत् सवितुर् वृणीमहे वयं देवस्य भोजनम् ।
5.082.01 श्रेष्ठं सर्वधातमं तुरम् भगस्य धीमहि ॥
5.082.02 अस्य हि स्वयशस्तरं सवितुः कच् चन प्रियम् ।
5.082.02 न मिनन्ति स्वराज्यम् ॥
5.082.03 स हि रत्नानि दाशुषे सुवाति सविता भगः ।
5.082.03 तम् भागं चित्रम् ईमहे ॥
5.082.04 अद्या नो देव सवितः प्रजावत् सावीः सौभगम् ।
5.082.04 परा दुष्वप्न्यं सुव ॥
5.082.05 विश्वानि देव सवितर् दुरितानि परा सुव ।
5.082.05 यद् भद्रं तन् न आ सुव ॥
5.082.06 अनागसो अदितये देवस्य सवितुः सवे ।
5.082.06 विश्वा वामानि धीमहि ॥
5.082.07 आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे ।
5.082.07 सत्यसवं सवितारम् ॥
5.082.08 ya ime ubhe ahanee pura ety aprayuchan |
5.082.08 स्वाधीर् देवः सविता ॥
5.082.09 य इमा विश्वा जातान्य् आश्रावयति श्लोकेन ।
5.082.09 प्र च सुवाति सविता ॥
5.083.01 अचा वद तवसं गीर्भिर् आभि स्तुहि पर्जन्यं नमसा
विवास ।
5.083.01 कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु
गर्भम् ॥
5.083.02 वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय
भुवनम् महावधात् ।
5.083.02 उतानागा ईषते वृष्ण्यावतो यत् पर्जन्य स्तनयन् हन्ति
दुष्कृतः ॥
5.083.03 रथीव kashayAshvA~M अभिक्षिपन्न् आविर् दूतान् कृणुते
varShyA~M अह |
5.083.03 दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते
वर्ष्यं नभः ॥
5.083.04 प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते
पिन्वते स्वः ।
5.083.04 इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं
रेतसावति ॥
5.083.05 यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्
जर्भुरीति ।
5.083.05 यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि
शर्म यच ॥
5.083.06 दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो
अश्वस्य धाराः ।
5.083.06 arvA~g एतेन स्तनयित्नुनेह्य् अपो niShi~jcann असुरः पिता नः
||
5.083.07 अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया
रथेन ।
5.083.07 दृतिं सु कर्ष विषितं nya~jcaM समा भवन्तूद्वतो
निपादाः ॥
5.083.08 महान्तं कोशम् उद् अचा नि Shi~jca स्यन्दन्तां कुल्या विषिताः
पुरस्तात् ।
5.083.08 घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व्
अघ्न्याभ्यः ॥
5.083.09 यत् पर्जन्य कनिक्रदत् स्तनयन् हंसि दुष्कृतः ।
5.083.09 प्रतीदं विश्वम् मोदते यत् किं च पृथिव्याम् अधि ॥
5.083.10 अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा u
|
5.083.10 अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो &विदो
मनीषाम् ॥
5.084.01 बळ् इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि ।
5.084.01 प्र या भूमिम् प्रवत्वति मह्ना जिनोषि महिनि ॥
5.084.02 स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः ।
5.084.02 प्र या वाजं न हेषन्तम् perum asyasy arjuni ||
5.084.03 दृळ्हा चिद् या वनस्पतीन् क्ष्मया दर्धर्ष्य् ओजसा ।
5.084.03 यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥
5.085.01 प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियं वरुणाय
श्रुताय ।
5.085.01 वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥
5.085.02 वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पय उस्रियासु ।
5.085.02 हृत्सु क्रतुं वरुणो अप्स्व् अग्निं दिवि सूर्यम् अदधात् सोमम्
अद्रौ ॥
5.085.03 नीचीनबारं वरुणः कवन्धम् प्र ससर्ज रोदसी
अन्तरिक्षम् ।
5.085.03 तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर् व्य् उनत्ति
भूम ॥
5.085.04 उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो
वष्ट्य् आद् इत् ।
5.085.04 सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त
वीराः ॥
5.085.05 इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायां वरुणस्य प्र
वोचम् ।
5.085.05 मानेनेव tasthivA~M अन्तरिक्षे वि यो ममे पृथिवीं
सूर्येण ॥
5.085.06 इमाम् ऊ नु कवितमस्य मायाम् महीं देवस्य नकिर् A
दधर्ष ।
5.085.06 एकं यद् उद्ना न पृणन्त्य् एनीर् Asi~jcanteer अवनयः
समुद्रम् ॥
5.085.07 अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम् इद् भ्रातरं
वा ।
5.085.07 वेशं वा नित्यं वरुणारणं वा यत् सीम् आगश् चकृमा
शिश्रथस् तत् ॥
5.085.08 कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न
विद्म ।
5.085.08 सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण
प्रियासः ॥
5.086.01 इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् ।
5.086.01 दृळ्हा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ॥
5.086.02 या पृतनासु दुष्टरा या वाजेषु श्रवाय्या ।
5.086.02 या pa~jca चर्षणीर् अभीन्द्राग्नी ता हवामहे ॥
5.086.03 तयोर् इद् अमवच् चवस् तिग्मा दिद्युन् मघोनोः ।
5.086.03 प्रति द्रुणा गभस्त्योर् गवां वृत्रघ्न एषते ॥
5.086.04 ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे ।
5.086.04 पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥
5.086.05 ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा ।
5.086.05 अर्हन्ता चित् पुरो दधे &ंशेव देवाव् अर्वते ॥
5.086.06 एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम्
अद्रिभिः ।
5.086.06 ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं
गृणत्सु दिधृतम् ॥
5.087.01 प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा
एवयामरुत् ।
5.087.01 प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये
धुनिव्रताय शवसे ॥
5.087.02 प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत
एवयामरुत् ।
5.087.02 क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम्
अधृष्टासो नाद्रयः ॥
5.087.03 प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व
एवयामरुत् ।
5.087.03 न येषाम् इरी सधस्थ ईष्ट A~M अग्नयो न स्वविद्युतः
प्र स्यन्द्रासो धुनीनाम् ॥
5.087.04 स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस
एवयामरुत् ।
5.087.04 यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो
जिगाति शेवृधो नृभिः ॥
5.087.05 स्वनो न वो &मवान् रेजयद् वृषा त्वेषो ययिस् तविष
एवयामरुत् ।
5.087.05 येना सहन्त Ru~jjata स्वरोचिष स्थारश्मानो हिरण्ययाः
स्वायुधास इष्मिणः ॥
5.087.06 अपारो वो महिमा वृद्धशवसस् त्वेषं शवो &वत्व्
एवयामरुत् ।
5.087.06 स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः
शुशुक्वांसो नाग्नयः ॥
5.087.07 ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व्
एवयामरुत् ।
अद्भुतैनसाम् ॥
5.087.08 अद्वेषो नो मरुतो गातुम् एतन श्रोता हवं jaritur
एवयामरुत् ।
||
5.087.09 गन्ता नो yaj~jaM yaj~jiyAH सुशमि श्रोता हवम् अरक्ष
एवयामरुत् ।
||
6.001.01 त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
6.001.01 त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै
सहसे सहध्यै ॥
6.001.02 अधा होता न्य् असीदो यजीयान् इळस् पद इषयन्न् ईळ्यः सन्
|
6.001.02 तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु
gman ||
6.001.03 वृतेव यन्तम् बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनु
gman |
6.001.03 रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा
दीदिवांसम् ॥
6.001.04 पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न्
अमृक्तम् ।
6.001.04 नामानि चिद् दधिरे yaj~jiyAni भद्रायां ते रणयन्त
संदृष्टौ ॥
6.001.05 त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो
जनानाम् ।
6.001.05 त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम्
||
6.001.06 सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो नि षसादा
यजीयान् ।
6.001.06 तं त्वा वयं दम आ दीदिवांसम् उप j~jubAdho नमसा
सदेम ॥
6.001.07 तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे
देवयन्तः ।
6.001.07 त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
6.001.08 विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं
चर्षणीनाम् ।
6.001.08 प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं
रयीणाम् ॥
6.001.09 सो अग्न ईजे शशमे च मर्तो यस् त आनट् समिधा
हव्यदातिम् ।
6.001.09 य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः
||
6.001.10 अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः
|
6.001.10 वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ
यतेम ॥
6.001.11 आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस्
तरुत्रः ।
6.001.11 बृहद्भिर् वाजइ स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं
वि भाहि ॥
6.001.12 नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय
पश्वः ।
6.001.12 पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि
सन्तु ॥
6.001.13 पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् ।
6.001.13 पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे
||
6.002.01 त्वं हि क्षैतवद् यशो &ग्ने मित्रो न पत्यसे ।
6.002.01 त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥
6.002.02 त्वां हि ष्मा चर्षणयो yaj~jebhir गीर्भिर् ईळते ।
6.002.02 त्वां वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः ॥
6.002.03 सजोषस् त्वा दिवो नरो yaj~jasya केतुम् इन्धते ।
6.002.03 यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे ॥
6.002.04 ऋधद् यस् ते सुदानवे धिया मर्तः शशमते ।
6.002.04 ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥
6.002.05 समिधा यस् त आहुतिं निशितिम् मर्त्यो नशत् ।
6.002.05 वयावन्तं स पुष्यति क्षयम् अग्ने शतायुषम् ॥
6.002.06 त्वेषस् ते धूम ऋण्वति दिवि Sha~j चुक्र आततः ।
6.002.06 सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥
6.002.07 अधा हि विक्ष्व् ईळ्यो &सि प्रियो नो अतिथिः ।
6.002.07 रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः ॥
6.002.08 क्रत्वा हि द्रोणे अज्यसे &ग्ने वाजी न कृत्व्यः ।
6.002.08 परिज्मेव स्वधा गयो &त्यो न ह्वार्यः शिशुः ॥
6.002.09 त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे ।
6.002.09 धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥
6.002.10 वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् ।
6.002.10 समृधो विश्पते कृणु जुषस्व हव्यम् a~ggiraH ॥
6.002.11 अचा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः ।
तरेम ॥
6.003.01 अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष्
टे ।
6.003.01 यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम्
अंहः ॥
6.003.02 ईजे yaj~jebhiH शशमे शमीभिर् ऋधद्वारायाग्नये
ददाश ।
6.003.02 एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न
प्रदृप्तिः ॥
6.003.03 सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त A
धीः ।
6.003.03 हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर्
वनेजाः ॥
6.003.04 तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा
|
6.003.04 विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु
धक्षत् ॥
6.003.05 स इद् अस्तेव प्रति धाद् asiShya~j चिशीत तेजो &यसो न
धाराम् ।
6.003.05 citradhrajatir aratir yo aktor ver na druShadvA
रघुपत्मजंहाः ॥
6.003.06 स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति
मित्रमहाः ।
6.003.06 नक्तं य ईम् अरुषो यो दिवा nRRun अमर्त्यो अरुषो यो दिवा
nRRun ||
6.003.07 दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु
नूनोत् ।
6.003.07 घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दं
सुपत्नी ॥
6.003.08 धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः
शुष्मैः ।
6.003.08 शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो
अद्यौत् ॥
6.004.01 यथा होतर् मनुषो देवताता yaj~jebhiH सूनो सहसो यजासि
|
6.004.01 एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान्
||
6.004.02 स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश्
चनो धात् ।
6.004.02 विश्वायुर् यो अमृतो मर्त्येषूषर्भुद् भूद् अतिथिर्
जातवेदाः ॥
6.004.03 द्यावो न यस्य पनयन्त्य् अभ्वम् भासांसि वस्ते सूर्यो न
शुक्रः ।
6.004.03 वि य इनोत्य् अजरः पावको &shnasya cic chishnathat
पूर्व्याणि ॥
6.004.04 वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् ।
6.004.04 स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य्
अन्तः ॥
6.004.05 नितिक्ति यो वारणम् अन्नम् अत्ति वायुर् न राष्ट्र्य् अत्य् एत्य्
अक्तून् ।
6.004.05 तुर्याम यस् त आदिशाम् अरातीर् अत्यो न ह्रुतः पततः
parihrut ||
6.004.06 आ सूर्यो न भानुमद्भिर् अर्कैर् अग्ने ततन्थ रोदसी वि
भासा ।
6.004.06 चित्रो नयत् परि तमांस्य् अक्तः शोचिषा पत्मन्न् औशिजो न
दीयन् ॥
6.004.07 त्वां हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य्
अग्ने ।
6.004.07 इन्द्रं न त्वा शवसा देवता वायुम् पृणन्ति राधसा
नृतमाः ॥
6.004.08 नू नो अग्ने &वृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्य्
अंहः ।
6.004.08 ता सूरिभ्यो गृणते रासि सुम्नम् मदेम शतहिमाः सुवीराः
||
6.005.01 हुवे वः सूनुं सहसो युवानम् अद्रोघवाचम् मतिभिर्
यविष्ठम् ।
6.005.01 य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥
6.005.02 त्वे वसूनि पुर्वणीक होतर् दोषा वस्तोर् एरिरे yaj~jiyAsaH
|
6.005.02 क्षामेव विश्वा भुवनानि यस्मिन् सं सौभगानि दधिरे
पावके ॥
6.005.03 त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीर् अभवो
वार्याणाम् ।
6.005.03 अत इनोषि विधते चिकित्वो व्य् आनुषग् जातवेदो वसूनि ॥
6.005.04 यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात्
|
6.005.04 तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा
तपस्वान् ॥
6.005.05 यस् ते yaj~jena समिधा य उक्थैर् अर्केभिः सूनो सहसो
ददाशत् ।
6.005.05 स मर्त्येष्व् अमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति
||
6.005.06 स तत् कृधीषितस् तूयम् अग्ने स्पृधो बाधस्व सहसा
सहस्वान् ।
6.005.06 yac chasyase dyubhir akto vacobhis taj juShasva jaritur
घोषि मन्म ॥
6.005.07 अश्याम तं कामम् अग्ने तवोती अश्याम रयिं रयिवः
सुवीरम् ।
6.005.07 अश्याम वाजम् अभि वाजयन्तो &श्याम द्युम्नम् अजराजरं ते
||
6.006.01 प्र नव्यसा सहसः सूनुम् अचा yaj~jena गातुम् अव
इचमानः ।
6.006.01 वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं
जिगाति ॥
6.006.02 स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर्
यविष्ठः ।
6.006.02 यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति
भर्वन् ॥
6.006.03 वि ते विष्वग् वातजूतासो अग्ने भामासः शुचे शुचयश्
चरन्ति ।
6.006.03 तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः
||
6.006.04 ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो
अश्वाः ।
6.006.04 अध भ्रमस् त उर्विया वि भाति यातयमानो अधि सानु
पृश्नेः ॥
6.006.05 अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः
सृजाना ।
6.006.05 शूरस्येव प्रसितिः क्षातिर् अग्नेर् दुर्वर्तुर् भीमो दयते
वनानि ॥
6.006.06 आ भानुना पार्थिवानि ज्रयांसि महस् तोदस्य धृषता
ततन्थ ।
6.006.06 स बाधस्वाप भया सहोभि स्पृधो वनुष्यन् वनुषो नि
जूर्व ॥
6.006.07 स चित्र चित्रं चितयन्तम् अस्मे चित्रक्षत्र चित्रतमं
वयोधाम् ।
6.006.07 चन्द्रं रयिम् पुरुवीरम् बृहन्तं चन्द्र चन्द्राभिर्
गृणते युवस्व ॥
6.007.01 मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम्
अग्निम् ।
6.007.01 कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त
देवाः ॥
6.007.02 नाभिं yaj~jAnAM सदनं रयीणाम् महाम् आहावम् अभि सं
नवन्त ।
6.007.02 वैश्वानरं रथ्यम् अध्वराणां yaj~jasya केतुं जनयन्त
देवाः ॥
6.007.03 त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः ।
6.007.03 वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि
||
6.007.04 त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं
नवन्ते ।
6.007.04 तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर्
अदीदेः ॥
6.007.05 वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष
|
6.007.05 यज् जायमानः पित्रोर् उपस्थे &विन्दः केतुं वयुनेष्व् अह्नाम्
||
6.007.06 वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य
केतुना ।
6.007.06 तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त
विस्रुहः ॥
6.007.07 वि यो रजांस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना
कविः ।
6.007.07 परि यो विश्वा भुवनानि पप्रथे &दब्धो गोपा अमृतस्य
रक्षिता ॥
6.008.01 पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा
जातवेदसः ।
6.008.01 वैश्वानराय मतिर् नव्यसी शुचिः सोम इव पवते चारुर्
अग्नये ॥
6.008.02 स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत
|
6.008.02 व्य् अन्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम्
अस्पृशत् ॥
6.008.03 व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो &न्तर्वावद् अकृणोज्
ज्योतिषा तमः ।
6.008.03 वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम्
अधत्त वृष्ण्यम् ॥
6.008.04 अपाम् उपस्थे महिषा अगृभ्णत विशो राजानम् उप तस्थुर्
ऋग्मियम् ।
6.008.04 आ दूतो अग्निम् अभरद् विवस्वतो वैश्वानरम् मातरिश्वा
परावतः ॥
6.008.05 युगे-युगे विदथ्यं गृणद्भ्यो &ग्ने रयिं यशसं धेहि
नव्यसीम् ।
6.008.05 पव्येव राजन्न् अघशंसम् अजर नीचा नि वृश्च वनिनं
न तेजसा ॥
6.008.06 अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरं
सुवीर्यम् ।
6.008.06 वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजम् अग्ने
तवोतिभिः ॥
6.008.07 अदब्धेभिस् तव गोपाभिर् इष्टे &स्माकम् पाहि त्रिषधस्थ
सूरीन् ।
6.008.07 रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी
स्तवानः ॥
6.009.01 अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसी
वेद्याभिः ।
6.009.01 वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि ॥
6.009.02 नाहं तन्तुं न वि जानाम्य् ओतुं न यं वयन्ति समरे
&तमानाः ।
6.009.02 कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा ॥
6.009.03 स इत् तन्तुं स वि जानात्य् ओतुं स वक्त्वान्य् ऋतुथा वदाति ।
6.009.03 य ईं चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन
पश्यन् ॥
6.009.04 अयं होता प्रथमः पश्यतेमम् इदं ज्योतिर् अमृतम्
मर्त्येषु ।
6.009.04 अयं स jaj~je ध्रुव आ निषत्तो &मर्त्यस् तन्वा वर्धमानः
||
6.009.05 ध्रुवं ज्योतिर् निहितं दृशये कम् मनो जविष्ठम्
पतयत्स्व् अन्तः ।
6.009.05 विश्वे देवाः समनसः सकेता एकं क्रतुम् अभि वि यन्ति
साधु ॥
6.009.06 वि मे कर्णा पतयतो वि चक्षुर् वीदं ज्योतिर् हृदय
आहितं यत् ।
6.009.06 वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् u
नू मनिष्ये ॥
6.009.07 विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि
तस्थिवांसम् ।
6.009.07 वैश्वानरो &वतूतये नो &मर्त्यो &वतूतये नः ॥
6.010.01 पुरो वो मन्द्रं दिव्यं सुवृक्तिम् प्रयति yaj~je अग्निम्
अध्वरे दधिध्वम् ।
6.010.01 पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः
||
6.010.02 तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः
|
6.010.02 स्तोमं यम् अस्मै ममतेव शूषं घृतं न शुचि मतयः
पवन्ते ॥
6.010.03 पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र
उक्थैः ।
6.010.03 चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो
दधाति ॥
6.010.04 आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।
6.010.04 अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे
पावकः ॥
6.010.05 नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम्
मघवद्भ्यश् च धेहि ।
6.010.05 ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति
जनान् ॥
6.010.06 इमं yaj~jaM चनो धा अग्न उशन् यं त आसानो जुहुते
हविष्मान् ।
6.010.06 भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य
सातौ ॥
6.010.07 वि द्वेषांसीनुहि वर्धयेळाम् मदेम शतहिमाः सुवीराः ॥
6.011.01 यजस्व होतर् इषितो यजीयान् अग्ने बाधो मरुतां न
प्रयुक्ति ।
6.011.01 आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः
||
6.011.02 त्वं होता मन्द्रतमो नो अध्रुग् अन्तर् देवो विदथा मर्त्येषु
|
6.011.02 पावकया जुह्वा वह्निर् आसाग्ने यजस्व तन्वं तव स्वाम् ॥
6.011.03 धन्या चिद् धि त्वे धिषणा वष्टि प्र devA~j जन्म गृणते
यजध्यै ।
6.011.03 वेपिष्ठो a~ggirasAM यद् ध विप्रो मधु चन्दो भनति
रेभ इष्टौ ॥
6.011.04 अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची ।
6.011.04 आयुं न यं नमसा रातहव्या a~jjanti सुप्रयसम् pa~jca
जनाः ॥
6.011.05 vRu~jje ह यन् नमसा बर्हिर् अग्नाव् अयामि स्रुग् घृतवती
सुवृक्तिः ।
6.011.05 अम्यक्षि सद्म सदने पृथिव्या अश्रायि yaj~jaH सूर्ये न
चक्षुः ॥
6.011.06 दशस्या नः पुर्वणीक होतर् देवेभिर् अग्ने अग्निभिर्
इधानः ।
6.011.06 रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥
6.012.01 मध्ये होता दुरोणे बर्हिषो राळ् अग्निस् तोदस्य रोदसी
यजध्यै ।
6.012.01 अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा
ततान ॥
6.012.02 आ यस्मिन् त्वे स्व् अपाके यजत्र यक्षद् राजन् सर्वतातेव नु
द्यौः ।
6.012.02 त्रिषधस्थस् ततरुषो न जंहो हव्या मघानि मानुषा
यजध्यै ॥
6.012.03 तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो
अद्यौत् ।
6.012.03 अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो &वर्त्र ओषधीषु
||
6.012.04 सास्माकेभिर् एतरी न शूषैर् अग्नि ष्टवे दम A
जातवेदाः ।
6.012.04 द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि yaj~jaiH ॥
6.012.05 अध स्मास्य पनयन्ति भासो वृथा यत् तक्षद् अनुयाति
पृथ्वीम् ।
6.012.05 सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुर् अति
धन्वा राट् ॥
6.012.06 स त्वं नो अर्वन् निदाया विश्वेभिर् अग्ने अग्निभिर् इधानः ।
6.012.06 वेषि रायो वि यासि दुचुना मदेम शतहिमाः सुवीराः ॥
6.013.01 त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न
वयाः ।
6.013.01 श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् ईळ्यो
रीतिर् अपाम् ॥
6.013.02 त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि
दस्मवर्चाः ।
6.013.02 अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव
भूरेः ॥
6.013.03 स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर्
भर्ति वाजम् ।
6.013.03 यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥
6.013.04 यस् ते सूनो सहसो गीर्भिर् उक्थैर् yaj~jair मर्तो
निशितिं वेद्यानट् ।
6.013.04 विश्वं स देव प्रति वारम् अग्ने धत्ते धान्यम् पत्यते
वसव्यैः ॥
6.013.05 ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे
धाः ।
6.013.05 कृणोषि यच् चवसा भूरि पश्वो वयो वृकायारये
जसुरये ॥
6.013.06 वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः
|
6.013.06 विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः
सुवीराः ॥
6.014.01 अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।
6.014.01 भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥
6.014.02 अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः ।
6.014.02 अग्निं होतारम् ईळते yaj~jeShu मनुषो विशः ॥
6.014.03 नाना ह्य् अग्ने &वसे स्पर्धन्ते रायो अर्यः ।
6.014.03 तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम् ॥
6.014.04 अग्निर् अप्साम् ऋतीषहं वीरं ददाति सत्पतिम् ।
6.014.04 यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥
6.014.05 अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति ।
6.014.05 सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः ॥
6.014.06 अचा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः ।
तरेम ॥
6.015.01 इमम् ऊ षु वो अतिथिम् उषर्बुधं विश्वासां विशाम् पतिम्
Ru~jjase गिरा |
6.015.01 वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो
यद् अच्युतम् ॥
6.015.02 मित्रं न यं सुधितम् भृगवो दधुर् वनस्पताव् ईळ्यम्
ऊर्ध्वशोचिषम् ।
6.015.02 स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे
dive-dive ||
6.015.03 स त्वं दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य
तरुषः ।
सप्रथः ॥
6.015.04 द्युतानं वो अतिथिं स्वर्णरम् अग्निं होतारम् मनुषः
स्वध्वरम् ।
6.015.04 विप्रं न द्युक्षवचसं सुवृक्तिभिर् हव्यवाहम् अरतिं
देवम् Ru~jjase ||
6.015.05 पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न
भानुना ।
6.015.05 तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न
ततृषाणो अजरः ॥
6.015.06 अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं
गृणीषणि ।
6.015.06 देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो
दुवः ॥
6.015.07 समिद्धम् अग्निं समिधा गिरा गृणे शुचिम् पावकम् पुरो
अध्वरे ध्रुवम् ।
6.015.07 विप्रं होतारम् पुरुवारम् अद्रुहं कविं सुम्नैर् ईमहे
जातवेदसम् ॥
6.015.08 त्वां दूतम् अग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुम्
ईळ्यम् ।
6.015.08 देवासश् च मर्तासश् च जागृविं विभुं विश्पतिं नमसा
नि षेदिरे ॥
6.015.09 विभूषन्न् अग्न ubhayA~M अनु व्रता दूतो देवानां रजसी
सम् ईयसे ।
6.015.09 यत् ते धीतिं सुमतिम् आवृणीमहे &ध स्मा नस्
त्रिवरूथः शिवो भव ॥
6.015.10 तं सुप्रतीकं सुदृशं sva~jcam अविद्वांसो विदुष्टरं
सपेम ।
6.015.10 स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर्
अमृतेषु वोचत् ॥
6.015.11 तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आनट् कवये शूर
धीतिम् ।
6.015.11 yaj~jasya वा निशितिं वोदितिं वा तम् इत् पृणक्षि शवसोत
राया ॥
6.015.12 त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात्
|
6.015.12 सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः
सहस्री ॥
6.015.13 अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः
|
6.015.13 देवानाम् उत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा
||
6.015.14 अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं
हि यज्वा ।
6.015.14 ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते
अद्य ॥
6.015.15 अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी
yajadhyai |
tarema ||
6.015.16 अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद
योनिम् ।
6.015.16 कुलायिनं घृतवन्तं सवित्रे yaj~jaM नय यजमानाय
साधु ॥
6.015.17 इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः ।
6.015.17 यम् a~gkooyantam आनयन्न् अमूरं श्याव्याभ्यः ॥
6.015.18 जनिष्वा देववीतये सर्वताता स्वस्तये ।
6.015.18 आ देवान् वक्ष्य् amRutA~M ऋतावृधो yaj~jaM देवेषु
पिस्पृशः ॥
6.015.19 वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम्
|
6.015.19 अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सं
शिशाधि ॥
6.016.01 त्वम् अग्ने yaj~jAnAM होता विश्वेषां हितः ।
6.016.01 देवेभिर् मानुषे जने ॥
6.016.02 स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः ।
6.016.02 आ देवान् वक्षि यक्षि च ॥
6.016.03 वेत्था हि वेधो अध्वनः पथश् च devA~jjasA ।
6.016.03 अग्ने yaj~jeShu सुक्रतो ॥
6.016.04 त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् ।
6.016.04 ईजे yaj~jeShu yaj~jiyam ||
6.016.05 त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते ।
6.016.05 भरद्वाजाय दाशुषे ॥
6.016.06 त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् ।
6.016.06 शृण्वन् विप्रस्य सुष्टुतिम् ॥
6.016.07 त्वाम् अग्ने स्वाध्यो मर्तासो देववीतये ।
6.016.07 yaj~jeShu देवम् ईळते ॥
6.016.08 तव प्र यक्षि संदृशम् उत क्रतुं सुदानवः ।
6.016.08 विश्वे जुषन्त कामिनः ॥
6.016.09 त्वं होता मनुर्हितो वह्निर् आसा विदुष्टरः ।
6.016.09 अग्ने यक्षि दिवो विशः ॥
6.016.10 अग्न आ याहि वीतये गृणानो हव्यदातये ।
6.016.10 नि होता सत्सि बर्हिषि ॥
6.016.11 तं त्वा समिद्भिर् a~ggiro घृतेन वर्धयामसि ।
6.016.11 बृहच् चोचा यविष्ठ्य ॥
6.016.12 स नः पृथु श्रवाय्यम् अचा देव विवाससि ।
6.016.12 बृहद् अग्ने सुवीर्यम् ॥
6.016.13 त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
6.016.13 मूर्ध्नो विश्वस्य वाघतः ॥
6.016.14 तम् उ त्वा dadhya~g~g ऋषिः पुत्र ईधे अथर्वणः ।
6.016.14 वृत्रहणम् पुरंदरम् ॥
6.016.15 तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् ।
6.016.15 धनंजयं रणे-रणे ॥
6.016.16 एह्य् ऊ षु ब्रवाणि ते &ग्न इत्थेतरा गिरः ।
6.016.16 एभिर् वर्धास इन्दुभिः ॥
6.016.17 यत्र क्व च ते मनो दक्षं दधस उत्तरम् ।
6.016.17 तत्रा सदः कृणवसे ॥
6.016.18 नहि ते पूर्तम् अक्षिपद् भुवन् नेमानां वसो ।
6.016.18 अथा दुवो वनवसे ॥
6.016.19 आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः ।
6.016.19 दिवोदासस्य सत्पतिः ॥
6.016.20 स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना ।
6.016.20 वन्वन्न् अवातो अस्तृतः ॥
6.016.21 स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता ।
6.016.21 बृहत् ततन्थ भानुना ॥
6.016.22 प्र वः सखायो अग्नये स्तोमं yaj~jaM च धृष्णुया ।
6.016.22 अर्च गाय च वेधसे ॥
6.016.23 स हि यो मानुषा युगा सीदद् धोता कविक्रतुः ।
6.016.23 दूतश् च हव्यवाहनः ॥
6.016.24 ता राजाना शुचिव्रतादित्यान् मारुतं गणम् ।
6.016.24 वसो यक्षीह रोदसी ॥
6.016.25 वस्वी ते अग्ने संदृष्टिर् इषयते मर्त्याय ।
6.016.25 ऊर्जो नपाद् अमृतस्य ॥
6.016.26 क्रत्वा दा अस्तु श्रेष्ठो &द्य त्वा वन्वन् सुरेक्णाः ।
6.016.26 मर्त आनाश सुवृक्तिम् ॥
6.016.27 ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः ।
6.016.27 तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः ॥
6.016.28 अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् ।
6.016.28 agnir no vanate rayim ||
6.016.29 सुवीरं रयिम् आ भर जातवेदो विचर्षणे ।
6.016.29 जहि रक्षांसि सुक्रतो ॥
6.016.30 त्वं नः पाह्य् अंहसो जातवेदो अघायतः ।
6.016.30 रक्षा णो ब्रह्मणस् कवे ॥
6.016.31 यो नो अग्ने दुरेव आ मर्तो वधाय दाशति ।
6.016.31 तस्मान् नः पाह्य् अंहसः ॥
6.016.32 त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् ।
6.016.32 मर्तो यो नो जिघांसति ॥
6.016.33 भरद्वाजाय सप्रथः शर्म यच सहन्त्य ।
6.016.33 अग्ने वरेण्यं वसु ॥
6.016.34 अग्निर् वृत्राणि ja~gghanad द्रविणस्युर् विपन्यया ।
6.016.34 समिद्धः शुक्र आहुतः ॥
6.016.35 गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे ।
6.016.35 seedann Rutasya yonim A ||
6.016.36 ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे ।
6.016.36 agne yad deedayad divi ||
6.016.37 उप त्वा रण्वसंदृशम् प्रयस्वन्तः सहस्कृत ।
6.016.37 अग्ने ससृज्महे गिरः ॥
6.016.38 उप चायाम् इव घृणेर् अगन्म शर्म ते वयम् ।
6.016.38 अग्ने हिरण्यसंदृशः ॥
6.016.39 य उग्र इव शर्यहा tigmashRu~ggo न वंसगः ।
6.016.39 अग्ने पुरो रुरोजिथ ॥
6.016.40 आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।
6.016.40 विशाम् अग्निं स्वध्वरम् ॥
6.016.41 प्र देवं देववीतये भरता वसुवित्तमम् ।
6.016.41 A sve yonau ni Sheedatu ||
6.016.42 आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।
6.016.42 स्योन आ गृहपतिम् ॥
6.016.43 अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
6.016.43 अरं वहन्ति मन्यवे ॥
6.016.44 अचा नो याह्य् आ वहाभि प्रयांसि वीतये ।
6.016.44 आ देवान् सोमपीतये ॥
6.016.45 उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् ।
6.016.45 शोचा वि भाह्य् अजर ॥
6.016.46 वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईळीताध्वरे
हविष्मान् ।
6.016.46 होतारं सत्ययजं रोदस्योर् उत्तानहस्तो नमसा विवासेत् ॥
6.016.47 आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि ।
6.016.47 ते ते भवन्तूक्षण ऋषभासो वशा उत ॥
6.016.48 अग्निं देवासो अग्रियम् इन्धते वृत्रहन्तमम् ।
6.016.48 येना वसून्य् आभृता तृळ्हा रक्षांसि वाजिना ॥
6.017.01 पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान
इन्द्र ।
6.017.01 वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया
शवोभिः ॥
6.017.02 स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो
मतीनाम् ।
6.017.02 यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र citrA~M अभि
तृन्धि वाजान् ॥
6.017.03 एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत
गीर्भिः ।
6.017.03 आविः सूर्यं कृणुहि पीपिहीषो जहि shatroo~Mr अभि गा
इन्द्र तृन्धि ॥
6.017.04 ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त
द्युमन्तम् ।
6.017.04 महाम् अनूनं तवसं विभूतिम् मत्सरासो जर्हृषन्त
प्रसाहम् ॥
6.017.05 येभिः सूर्यम् उषसम् मन्दसानो &वासयो &प दृळ्हानि
दर्द्रत् ।
6.017.05 महाम् अद्रिम् परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्
परि स्वात् ॥
6.017.06 तव क्रत्वा तव तद् दंसनाभिर् आमासु पक्वं शच्या नि
दीधः ।
6.017.06 और्णोर् दुर उस्रियाभ्यो वि दृळ्होद् ऊर्वाद् गा असृजो
a~ggirasvAn ||
6.017.07 पप्राथ क्षाम् महि दंसो व्य् उर्वीम् उप द्याम् ऋष्वो बृहद्
इन्द्र स्तभायः ।
6.017.07 अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥
6.017.08 अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे
भराय ।
6.017.08 अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र
||
6.017.09 अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा
स्वस्य मन्योः ।
6.017.09 अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे
जघान ॥
6.017.10 अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्
चताश्रिम् ।
6.017.10 निकामम् अरमणसं येन नवन्तम् अहिं सम् पिणग् ऋजीषिन्
||
6.017.11 वर्धान् यं विश्वे मरुतः सजोषाः पचच् चतम् mahiShA~M
इन्द्र तुभ्यम् ।
6.017.11 पूषा विष्णुस् त्रीणि सरांसि धावन् वृत्रहणम् मदिरम्
अंशुम् अस्मै ॥
6.017.12 आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम्
अपाम् ।
6.017.12 तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः
समुद्रम् ॥
6.017.13 एवा ता विश्वा चकृवांसम् इन्द्रम् महाम् उग्रम् अजुर्यं
सहोदाम् ।
6.017.13 सुवीरं त्वा स्वायुधं सुवज्रम् आ ब्रह्म नव्यम् अवसे
ववृत्यात् ॥
6.017.14 स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र
विप्रान् ।
6.017.14 भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न
इन्द्र ॥
6.017.15 अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥
6.018.01 तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत
इन्द्रः ।
6.018.01 अषाळ्हम् उग्रं सहमानम् आभिर् गीर्भिर् वर्ध वृषभं
चर्षणीनाम् ॥
6.018.02 स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो nadanumA~M
ऋजीषी ।
6.018.02 बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत्
सहावा ॥
6.018.03 त्वं ह नु त्यद् अदमायो dasyoo~Mr एकः कृष्टीर् अवनोर्
आर्याय ।
6.018.03 अस्ति स्विन् नु वीर्यं तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा
वि वोचः ॥
6.018.04 सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्
turasya |
6.018.04 ugram ugrasya tavasas taveeyo &radhrasya radhraturo
babhoova ||
6.018.05 तन् नः प्रत्नं सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम्
a~ggirobhiH |
6.018.05 हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य
विश्वाः ॥
6.018.06 स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति
वृत्रतूर्ये ।
6.018.06 स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु
||
6.018.07 स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे ।
6.018.07 स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः
||
6.018.08 स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं
धुनिं च ।
6.018.08 वृणक् पिप्रुं शम्बरं शुष्णम् इन्द्रः पुरां च्यौत्नाय
शयथाय नू चित् ॥
6.018.09 उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र
तिष्ठ ।
6.018.09 धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र
मायाः ॥
6.018.10 अग्निर् न शुष्कं वनम् इन्द्र हेती रक्षो नि धक्ष्य्
अशनिर् न भीमा ।
6.018.10 गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च
||
6.018.11 आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर्
अर्वाक् ।
6.018.11 याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः
||
6.018.12 प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे
महिमा पृथिव्याः ।
6.018.12 नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य
सह्योः ॥
6.018.13 प्र तत् ते अद्या करणं कृतम् भूत् कुत्सं यद् आयुम्
अतिथिग्वम् अस्मै ।
6.018.13 पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणं धृषता
निनेथ ॥
6.018.14 अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं
कवीनाम् ।
6.018.14 करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥
6.018.15 अनु द्यावापृथिवी तत् त ओजो &मर्त्या जिहत इन्द्र देवाः ।
6.018.15 कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व
yaj~jaiH ||
6.019.01 mahA~M इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः
सहोभिः ।
6.019.01 अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्
भूत् ॥
6.019.02 इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरं
युवानम् ।
6.019.02 अषाळ्हेन शवसा शूशुवांसं सद्यश् चिद् यो वावृधे
असामि ॥
6.019.03 पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सम् मिमीहि
श्रवांसि ।
6.019.03 यूथेव पश्वः पशुपा दमूना asmA~M इन्द्राभ्य् A
ववृत्स्वाजौ ॥
6.019.04 तं व इन्द्रं चतिनम् अस्य शाकैर् इह नूनं वाजयन्तो
हुवेम ।
6.019.04 यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः ॥
6.019.05 धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः
पुरुक्षुः ।
6.019.05 सं जग्मिरे पथ्या रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः
||
6.019.06 शविष्ठं न आ भर शूर शव ओजिष्ठम् ओजो
अभिभूत उग्रम् ।
6.019.06 विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यं दा हरिवो
मादयध्यै ॥
6.019.07 यस् ते मदः पृतनाषाळ् अमृध्र इन्द्र तं न आ भर
शूशुवांसम् ।
6.019.07 येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस् त्वोताः
||
6.019.08 आ नो भर वृषणं शुष्मम् इन्द्र धनस्पृतं
शूशुवांसं सुदक्षम् ।
6.019.08 येन वंसाम पृतनासु शत्रून् तवोतिभिर् उत jAmee~Mr
अजामीन् ॥
6.019.09 आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् A
पुरस्तात् ।
6.019.09 आ विश्वतो अभि सम् एत्व् arvA~g इन्द्र द्युम्नं स्वर्वद् धेह्य्
अस्मे ॥
6.019.10 नृवत् त इन्द्र नृतमाभिर् ऊती वंसीमहि वामं
श्रोमतेभिः ।
6.019.10 ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम्
बृहन्तम् ॥
6.019.11 मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम्
इन्द्रम् ।
6.019.11 विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥
6.019.12 जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया
येष्व् अस्मि ।
6.019.12 अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व्
अप्सु ॥
6.019.13 वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत्
स्याम ।
6.019.13 घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः
||
6.020.01 द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा
पृत्सु जनान् ।
6.020.01 तं नः सहस्रभरम् उर्वरासां दद्धि सूनो सहसो
वृत्रतुरम् ॥
6.020.02 दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि
विश्वम् ।
6.020.02 अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना
सचानः ॥
6.020.03 तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो
वृद्धमहाः ।
6.020.03 राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुम्
आवत् ॥
6.020.04 शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये &र्कसातौ
|
6.020.04 वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन
प्र ॥
6.020.05 महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि
शुष्णः ।
6.020.05 उरु ष सरथं सारथये कर् इन्द्रः कुत्साय सूर्यस्य
सातौ ॥
6.020.06 प्र श्येनो न मदिरम् अंशुम् अस्मै शिरो दासस्य नमुचेर्
मथायन् ।
6.020.06 प्रावन् नमीं साप्यं ससन्तम् पृणग् राया सम् इषा सं
स्वस्ति ॥
6.020.07 वि पिप्रोर् अहिमायस्य दृळ्हाः पुरो vajri~j चवसा न दर्दः
|
6.020.07 सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे
दाः ॥
6.020.08 स वेतसुं दशमायं दशोणिं तूतुजिम् इन्द्रः
स्वभिष्टिसुम्नः ।
6.020.08 आ तुग्रं शश्वद् इभं द्योतनाय मातुर् न सीम् उप सृजा
इयध्यै ॥
6.020.09 स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं
गभस्तौ ।
6.020.09 तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम्
ऋष्वम् ॥
6.020.10 सनेम ते &वसा नव्य इन्द्र प्र पूरव स्तवन्त एना
yaj~jaiH |
6.020.10 सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः
पुरुकुत्साय शिक्षन् ॥
6.020.11 त्वं वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय
|
6.020.11 परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वं नपातम्
||
6.020.12 त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न
स्रवन्तीः ।
6.020.12 प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं
svasti ||
6.020.13 tava ha tyad indra vishvam Ajau sasto dhuneecumuree yA ha
सिष्वप् ।
6.020.13 दीदयद् इत् तुभ्यं सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः
पक्थ्य् अर्कैः ॥
6.021.01 इमा उ त्वा पुरुतमस्य कारोर् हव्यं वीर हव्या हवन्ते ।
6.021.01 धियो रथेष्ठाम् अजरं नवीयो रयिर् विभूतिर् ईयते
वचस्या ॥
6.021.02 तम् उ स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्
yaj~javRuddham |
6.021.02 यस्य दिवम् अति मह्ना पृथिव्याः पुरुमायस्य रिरिचे
महित्वम् ॥
6.021.03 स इत् तमो &वयुनं ततन्वत् सूर्येण वयुनवच् चकार ।
6.021.03 कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः
||
6.021.04 यस् ता चकार स कुह स्विद् इन्द्रः कम् आ जनं चरति कासु
विक्षु ।
6.021.04 कस् ते yaj~jo मनसे शं वराय को अर्क इन्द्र कतमः स
होता ॥
6.021.05 इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्
सखायः ।
6.021.05 ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥
6.021.06 तम् पृचन्तो &वरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु
येमुः ।
6.021.06 अर्चामसि वीर ब्रह्मवाहो याद् एव विद्म तात् त्वा महान्तम् ॥
6.021.07 अभि त्वा पाजो रक्षसो वि तस्थे महि jaj~jAnam अभि तत् सु
तिष्ठ ।
6.021.07 तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता
नुदस्व ॥
6.021.08 स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः
|
6.021.08 त्वं ह्य् आपिः प्रदिवि pitRRuNAM शश्वद् बभूथ सुहव
एष्टौ ॥
6.021.09 प्रोतये वरुणम् मित्रम् इन्द्रम् मरुतः कृष्वावसे नो अद्य ।
6.021.09 प्र पूषणं विष्णुम् अग्निम् पुरंधिं सवितारम् ओषधीः
पर्वतांश् च ॥
6.021.10 इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्य् अर्चन्त्य् अर्कैः ।
6.021.10 श्रुधी हवम् आ हुवतो हुवानो न tvAvA~M अन्यो अमृत त्वद्
अस्ति ॥
6.021.11 नू म आ वाचम् उप याहि विद्वान् विश्वेभिः सूनो सहसो
यजत्रैः ।
6.021.11 ये अग्निजिह्वा ऋतसाप आसुर् ये मनुं चक्रुर् उपरं दसाय ॥
6.021.12 स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद् विदानः ।
6.021.12 ये अश्रमास उरवो वहिष्ठास् तेभिर् न इन्द्राभि वक्षि
वाजम् ॥
6.022.01 य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य्
अर्च आभिः ।
6.022.01 यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः
सहस्वान् ॥
6.022.02 तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि
वाजयन्तः ।
6.022.02 नक्षद्दाभं ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः
शविष्ठम् ॥
6.022.03 तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः
पुरुक्षोः ।
6.022.03 यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो
मादयध्यै ॥
6.022.04 तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम्
इन्द्र ।
6.022.04 कस् ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो
&सुरघ्नः ॥
6.022.05 तम् पृचन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी
वक्वरी यस्य नू गीः ।
6.022.05 तुविग्राभं तुविकूर्मिं रभोदाम् गातुम् इषे नक्षते तुम्रम्
अच ॥
6.022.06 अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन
|
6.022.06 अच्युता चिद् वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन्
||
6.022.07 तं वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत्
परितंसयध्यै ।
6.022.07 स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि
||
6.022.08 आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो &न्तरिक्षा ।
6.022.08 तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय
क्षाम् अपश् च ॥
6.022.09 भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्
त्वेषसंदृक् ।
6.022.09 धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि
मायाः ॥
6.022.10 आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम्
अमृध्राम् ।
6.022.10 यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि ॥
6.022.11 स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि
प्रयज्यो ।
6.022.11 न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक्
||
6.023.01 सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान
उक्थे ।
6.023.01 यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर्
इन्द्र यासि ॥
6.023.02 यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये &वसि
शूरसातौ ।
6.023.02 यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत
इन्द्र दस्यून् ॥
6.023.03 पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती
|
6.023.03 कर्ता वीराय सुष्वय उलोकं दाता वसु स्तुवते कीरये चित्
||
6.023.04 गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमं
ददिर् गाः ।
6.023.04 कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत
स्तोमवाहाः ॥
6.023.05 अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो
अपस् कः ।
6.023.05 सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं
यथासत् ॥
6.023.06 ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर्
विविष्मः ।
6.023.06 सुते सोमे सुतपाः शंतमानि rANLyA kriyAsma vakShaNAni
yaj~jaiH ||
6.023.07 स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकम्
इन्द्र ।
6.023.07 एदम् बर्हिर् यजमानस्य सीदोरुं कृधि त्वायत उलोकम् ॥
6.023.08 स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा yaj~jAsa इमे
अश्नुवन्तु ।
6.023.08 प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र
यम्याः ॥
6.023.09 तं वः सखायः सं यथा सुतेषु सोमेभिर् ईम् पृणता
भोजम् इन्द्रम् ।
6.023.09 कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो &वसे
मृधाति ॥
6.023.10 एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् in
मघोनः ।
6.023.10 असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता
||
6.024.01 वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा
ऋजीषी ।
6.024.01 अर्चत्र्यो मघवा नृभ्य उक्थैर् द्युक्षो राजा गिराम्
अक्षितोतिः ॥
6.024.02 ततुरिर् वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः
|
6.024.02 वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम्
||
6.024.03 अक्षो न चक्र्योः शूर बृहन् प्र ते मह्ना रिरिचे रोदस्योः
|
6.024.03 वृक्षस्य नु ते पुरुहूत वया व्य् ऊतयो रुरुहुर् इन्द्र
पूर्वीः ॥
6.024.04 शचीवतस् ते पुरुशाक शाका गवाम् इव स्रुतयः
संचरणीः ।
6.024.04 वत्सानां न तन्तयस् त इन्द्र दामन्वन्तो अदामानः सुदामन्
||
6.024.05 anyad adya karvaram anyad u shvo &sac ca san muhur Acakrir
इन्द्रः ।
6.024.05 मित्रो नो अत्र वरुणश् च पूषार्यो वशस्य पर्येतास्ति ॥
6.024.06 वि त्वद् आपो न पर्वतस्य पृष्ठाद् उक्थेभिर् इन्द्रानयन्त
yaj~jaiH |
6.024.06 तं त्वाभिः सुष्टुतिभिर् वाजयन्त आजिं न जग्मुर् गिर्वाहो
अश्वाः ॥
6.024.07 न यं जरन्ति शरदो न मासा न द्याव इन्द्रम्
अवकर्शयन्ति ।
6.024.07 वृद्धस्य चिद् वर्धताम् अस्य तनू स्तोमेभिर् उक्थैश् च
शस्यमाना ॥
6.024.08 न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय
स्तवान् ।
6.024.08 अज्रा इन्द्रस्य गिरयश् चिद् ऋष्वा गम्भीरे चिद् भवति
गाधम् अस्मै ॥
6.024.09 गम्भीरेण न उरुणामत्रिन् प्रेषो यन्धि सुतपावन् वाजान् ।
6.024.09 स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्न् अक्तोर् व्युष्टौ
परितक्म्यायाम् ॥
6.024.10 सचस्व नायम् अवसे अभीक इतो वा तम् इन्द्र पाहि रिषः ।
6.024.10 अमा चैनम् अरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥
6.025.01 या त ऊतिर् अवमा या परमा या मध्यमेन्द्र शुष्मिन्न् अस्ति
|
6.025.01 ताभिर् ऊ षु वृत्रहत्ये &वीर् न एभिश् च वाजैर् महान्
न उग्र ॥
6.025.02 आभि स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया
मन्युम् इन्द्र ।
6.025.02 आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो &व तारीर्
दासीः ॥
6.025.03 इन्द्र जामय उत ये &जामयो &र्वाचीनासो वनुषो युयुज्रे ।
6.025.03 त्वम् एषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही
पराचः ॥
6.025.04 शूरो वा शूरं वनते शरीरैस् तनूरुचा तरुषि यत्
कृण्वैते ।
6.025.04 तोके वा गोषु तनये यद् अप्सु वि क्रन्दसी उर्वरासु
ब्रवैते ॥
6.025.05 नहि त्वा शूरो न तुरो न धृष्णुर् न त्वा योधो मन्यमानो
युयोध ।
6.025.05 इन्द्र नकिष् ट्वा प्रत्य् अस्त्य् एषां विश्वा जातान्य् अभ्य् असि
तानि ॥
6.025.06 स पत्यत उभयोर् नृम्णम् अयोर् यदी वेधसः समिथे
हवन्ते ।
6.025.06 वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि
वितन्तसैते ॥
6.025.07 अध स्मा ते चर्षणयो यद् एजान् इन्द्र त्रातोत भवा वरूता
|
6.025.07 अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः
||
6.025.08 अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये
|
6.025.08 अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये
||
6.025.09 एवा न स्पृधः सम् अजा समत्स्व् इन्द्र रारन्धि मिथतीर्
अदेवीः ।
6.025.09 विद्याम वस्तोर् अवसा गृणन्तो भरद्वाजा उत त इन्द्र
नूनम् ॥
6.026.01 श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ
वावृषाणाः ।
6.026.01 सं यद् विशो &यन्त शूरसाता उग्रं नो &वः पार्ये अहन्
दाः ॥
6.026.02 त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ ।
6.026.02 त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा
गोषु युध्यन् ॥
6.026.03 त्वं कविं चोदयो &र्कसातौ त्वं कुत्साय शुष्णं दाशुषे
vark |
6.026.03 त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं
करिष्यन् ॥
6.026.04 त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं
वृषभं दशद्युम् ।
6.026.04 त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र
तूतोः ॥
6.026.05 त्वं तद् उक्थम् इन्द्र बर्हणा कः प्र यच् चता सहस्रा
शूर दर्षि ।
6.026.05 अव गिरेर् दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिर्
ऊती ॥
6.026.06 त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम्
इन्द्र सिष्वप् ।
6.026.06 त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या
सचाहन् ॥
6.026.07 अहं चन तत् सूरिभिर् आनश्यां तव ज्याय इन्द्र सुम्नम्
ओजः ।
6.026.07 त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा
शविष्ठ ॥
6.026.08 वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन
प्रेष्ठाः ।
6.026.08 प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां
सनये धनानाम् ॥
6.027.01 किम् अस्य मदे किम् v अस्य पीताव् इन्द्रः किम् अस्य सख्ये
चकार ।
6.027.01 रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् u
नूतनासः ॥
6.027.02 सद् अस्य मदे सद् v अस्य पीताव् इन्द्रः सद् अस्य सख्ये
चकार ।
6.027.02 रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् u
नूतनासः ॥
6.027.03 नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य
विद्म ।
6.027.03 न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियं
ते ॥
6.027.04 एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य
शेषः ।
6.027.04 वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो
ददार ॥
6.027.05 वधीद् इन्द्रो वरशिखस्य शेषो &भ्यावर्तिने चायमानाय
शिक्षन् ।
6.027.05 वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे
भियसापरो दर्त् ॥
6.027.06 त्रिंशच्चतं वर्मिण इन्द्र साकं यव्यावत्याम् पुरुहूत
श्रवस्या ।
6.027.06 वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य्
आयन् ॥
6.027.07 यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा
|
6.027.07 स sRu~jjayAya तुर्वशम् परादाद् वृचीवतो दैववाताय
शिक्षन् ॥
6.027.08 dvayA~M अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं
सम्राट् ।
6.027.08 अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा
पार्थवानाम् ॥
6.028.01 आ गावो अग्मन्न् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्त्व्
अस्मे ।
6.028.01 प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो
दुहानाः ॥
6.028.02 इन्द्रो यज्वने पृणते च शिक्षत्य् उपेद् ददाति न स्वम्
मुषायति ।
6.028.02 bhooyo-bhooyo rayim id asya vardhayann abhinne khilye ni
दधाति देवयुम् ॥
6.028.03 न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् A
दधर्षति ।
6.028.03 देवांश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते
गोपतिः सह ॥
6.028.04 न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रम् उप यन्ति ता
अभि ।
6.028.04 उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति
यज्वनः ॥
6.028.05 गावो भगो गाव इन्द्रो मे अचान् गावः सोमस्य प्रथमस्य
भक्षः ।
6.028.05 इमा या गावः स जनास इन्द्र इचामीद् धृदा मनसा चिद्
इन्द्रम् ॥
6.028.06 यूयं गावो मेदयथा कृशं चिद् अश्रीरं चित् कृणुथा
सुप्रतीकम् ।
6.028.06 भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते
सभासु ॥
6.028.07 प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे
पिबन्तीः ।
6.028.07 मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य
वृज्याः ॥
6.028.08 उपेदम् उपपर्चनम् आसु गोषूप पृच्यताम् ।
6.028.08 उप ऋषभस्य रेतस्य् उपेन्द्र तव वीर्ये ॥
6.029.01 इन्द्रं वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः
|
6.029.01 महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम्
||
6.029.02 आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये
रथेष्ठाः ।
6.029.02 आ रश्मयो गभस्त्यो स्थूरयोर् आध्वन्न् अश्वासो वृषणो
युजानाः ॥
6.029.03 श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा
दक्षिणावान् ।
6.029.03 वसानो अत्कं सुरभिं दृशे कं स्वर् ण नृतव् इषिरो
बभूथ ॥
6.029.04 स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति
धानाः ।
6.029.04 इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो
देववाततमाः ॥
6.029.05 न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी
महित्वा ।
6.029.05 आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती
||
6.029.06 एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः
सत्वा ।
6.029.06 एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून्
||
6.030.01 भूय इद् वावृधे veeryAya~M एको अजुर्यो दयते वसूनि ।
6.030.01 प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति
रोदसी उभे ॥
6.030.02 अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति
|
6.030.02 दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर्
धात् ॥
6.030.03 अद्या चिन् नू चित् तद् अपो नदीनां यद् आभ्यो अरदो गातुम्
इन्द्र ।
6.030.03 नि पर्वता अद्मसदो न सेदुस् त्वया दृळ्हानि सुक्रतो रजांसि
||
6.030.04 सत्यम् इत् तन् न tvAvA~M अन्यो अस्तीन्द्र देवो न मर्त्यो
ज्यायान् ।
6.030.04 अहन्न् अहिम् परिशयानम् अर्णो &वासृजो अपो अचा समुद्रम् ॥
6.030.05 त्वम् अपो वि दुरो विषूचीर् इन्द्र दृळ्हम् अरुजः पर्वतस्य
|
6.030.05 राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम्
उषासम् ॥
6.031.01 अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र
कृष्टीः ।
6.031.01 वि तोके अप्सु तनये च सूरे &वोचन्त चर्षणयो विवाचः ॥
6.031.02 त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते
रजांसि ।
6.031.02 द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हम् भयते अज्मन्न्
A ते ॥
6.031.03 त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं
गविष्टौ ।
6.031.03 दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे
रपांसि ॥
6.031.04 त्वं शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः
|
||
6.031.05 स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण
भीमम् ।
6.031.05 याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय
चर्षणिभ्यः ॥
6.032.01 अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय ।
6.032.01 विरप्शिने वज्रिणे शंतमानि वचांस्य् आसा स्थविराय
तक्षम् ॥
6.032.02 स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिं गृणानः ।
6.032.02 स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन्
निदानम् ॥
6.032.03 स वह्निभिर् ऋक्वभिर् गोषु शश्वन् mitaj~jubhiH
पुरुकृत्वा जिगाय ।
6.032.03 पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः
कविः सन् ॥
6.032.04 स नीव्याभिर् जरितारम् अचा महो वाजेभिर् महद्भिश् च
शुष्मैः ।
6.032.04 पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र
याहि ॥
6.032.05 स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस्
तुराषाट् ।
6.032.05 इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर्
अप्रमृष्यम् ॥
6.033.01 य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर्
दास्वान् ।
6.033.01 सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद्
अमित्रान् ॥
6.033.02 त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ ।
6.033.02 त्वं विप्रेभिर् वि paNee~Mr अशायस् त्वोत इत् सनिता वाजम्
अर्वा ॥
6.033.03 त्वं tA~M indrobhayA~M अमित्रान् दासा वृत्राण्य् आर्या च शूर
|
6.033.03 वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां
नृतम ॥
6.033.04 स त्वं न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे
भूः ।
6.033.04 स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु
शूर ॥
6.033.05 नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो
अभिष्टौ ।
6.033.05 इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये
गोषतमाः ॥
6.034.01 सं च त्वे जग्मुर् गिर इन्द्र पूर्वीर् वि च त्वद् यन्ति
विभ्वो मनीषाः ।
6.034.01 पुरा नूनं च स्तुतय ऋषीणाम् पस्पृध्र इन्द्रे अध्य्
उक्थार्का ॥
6.034.02 पुरुहूतो यः पुरुगूर्त RubhvA~M एकः पुरुप्रशस्तो अस्ति
yaj~jaiH |
6.034.02 रथो न महे शवसे युजानो &स्माभिर् इन्द्रो अनुमाद्यो भूत्
||
6.034.03 न यं हिंसन्ति धीतयो न वाणीर् इन्द्रं नक्षन्तीद् अभि
वर्धयन्तीः ।
6.034.03 यदि स्तोतारः शतं यत् सहस्रं गृणन्ति गिर्वणसं शं
तद् अस्मै ॥
6.034.04 अस्मा एतद् दिव्य् अर्चेव मासा मिमिक्ष इन्द्रे न्य् अयामि सोमः ।
6.034.04 जनं न धन्वन्न् अभि सं यद् आपः सत्रा वावृधुर्
हवनानि yaj~jaiH ||
6.034.05 अस्मा एतन् मह्य् A~ggooSham अस्मा इन्द्राय स्तोत्रम् मतिभिर्
अवाचि ।
6.034.05 असद् यथा महति वृत्रतूर्य इन्द्रो विश्वायुर् अविता
वृधश् च ॥
6.035.01 कदा भुवन् रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं
दाः ।
6.035.01 कदा स्तोमं वासयो &स्य राया कदा धियः करसि वाजरत्नाः
||
6.035.02 कर्हि स्वित् तद् इन्द्र यन् नृभिर् nRRun वीरैर् वीरान्
नीळयासे जयाजीन् ।
6.035.02 त्रिधातु गा अधि जयासि गोष्व् इन्द्र द्युम्नं स्वर्वद् धेह्य्
अस्मे ॥
6.035.03 कर्हि स्वित् तद् इन्द्र यज् जरित्रे विश्वप्सु ब्रह्म कृणवः
शविष्ठ ।
6.035.03 कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गचाः ॥
6.035.04 स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि
पृक्षः ।
6.035.04 पीपिहीषः सुदुघाम् इन्द्र धेनुम् भरद्वाजेषु सुरुचो
रुरुच्याः ॥
6.035.05 तम् आ नूनं वृजनम् अन्यथा चिच् चूरो यच् चक्र वि दुरो
गृणीषे ।
6.035.05 मा निर् अरं शुक्रदुघस्य धेनोर् A~ggirasAn ब्रह्मणा विप्र
जिन्व ॥
6.036.01 सत्रा मदासस् तव विश्वजन्याः सत्रा रायो &ध ये
पार्थिवासः ।
6.036.01 सत्रा वाजानाम् अभवो विभक्ता यद् देवेषु धारयथा
असुर्यम् ॥
6.036.02 अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय ।
6.036.02 स्यूमगृभे दुधये &र्वते च क्रतुं vRu~jjanty अपि
वृत्रहत्ये ॥
6.036.03 तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर्
इन्द्रम् ।
6.036.03 समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर A
विशन्ति ॥
6.036.04 स रायस् खाम् उप सृजा गृणानः पुरुश्चन्द्रस्य त्वम् इन्द्र
वस्वः ।
6.036.04 पतिर् बभूथासमो जनानाम् एको विश्वस्य भुवनस्य राजा
||
6.036.05 स तु श्रुधि श्रुत्या यो दुवोयुर् द्यौर् न भूमाभि रायो
अर्यः ।
6.036.05 असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ॥
6.037.01 अर्वाग् रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु
|
6.037.01 कीरिश् चिद् धि त्वा हवते स्वर्वान् ऋधीमहि सधमादस् ते
अद्य ॥
6.037.02 प्रो द्रोणे हरयः कर्माग्मन् पुनानास ऋज्यन्तो अभूवन् ।
6.037.02 इन्द्रो नो अस्य पूर्व्यः पपीयाद् द्युक्षो मदस्य सोम्यस्य
राजा ॥
6.037.03 आसस्राणासः शवसानम् अचेन्द्रं सुचक्रे रथ्यासो अश्वाः ।
6.037.03 अभि श्रव ऋज्यन्तो वहेयुर् नू चिन् नु वायोर् अमृतं वि
दस्येत् ॥
6.037.04 वरिष्ठो अस्य दक्षिणाम् इयर्तीन्द्रो मघोनां
तुविकूर्मितमः ।
6.037.04 यया वज्रिवः परियास्य् अंहो मघा च धृष्णो दयसे वि
सूरीन् ॥
6.037.05 इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर् वर्धतां
वृद्धमहाः ।
6.037.05 इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति
तूतुजानः ॥
6.038.01 अपाद् इत उद् उ नश् चित्रतमो महीम् भर्षद् द्युमतीम्
इन्द्रहूतिम् ।
6.038.01 पन्यसीं धीतिं दैव्यस्य yAma~j जनस्य रातिं वनते
सुदानुः ॥
6.038.02 दूराच् चिद् आ वसतो अस्य कर्णा घोषाद् इन्द्रस्य तन्यति
ब्रुवाणः ।
6.038.02 एयम् एनं देवहूतिर् ववृत्यान् मद्र्यग् इन्द्रम् इयम्
ऋच्यमाना ॥
6.038.03 तं वो धिया परमया पुराजाम् अजरम् इन्द्रम् अभ्य् अनूष्य्
अर्कैः ।
6.038.03 ब्रह्मा च गिरो दधिरे सम् अस्मिन् महांश् च स्तोमो अधि
वर्धद् इन्द्रे ॥
6.038.04 वर्धाद् यं yaj~ja उत सोम इन्द्रं वर्धाद् ब्रह्म गिर
उक्था च मन्म ।
6.038.04 वर्धाहैनम् उषसो यामन्न् अक्तोर् वर्धान् मासाः शरदो
द्याव इन्द्रम् ॥
6.038.05 एवा jaj~jAnaM सहसे असामि वावृधानं राधसे च श्रुताय
|
6.038.05 महाम् उग्रम् अवसे विप्र नूनम् आ विवासेम वृत्रतूर्येषु
||
6.039.01 mandrasya kaver divyasya vahner vipramanmano vacanasya
मध्वः ।
6.039.01 अपा नस् तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥
6.039.02 अयम् उशानः पर्य् अद्रिम् उस्रा ऋतधीतिभिर् ऋतयुग् युजानः
|
6.039.02 रुजद् अरुग्णं वि वलस्य सानुम् paNee~Mr वचोभिर् अभि
योधद् इन्द्रः ॥
6.039.03 अयं द्योतयद् अद्युतो व्य् अक्तून् दोषा वस्तोः शरद इन्दुर्
इन्द्र ।
6.039.03 इमं केतुम् अदधुर् नू चिद् अह्नां शुचिजन्मन उषसश्
चकार ॥
6.039.04 अयं रोचयद् अरुचो रुचानो &यं वासयद् व्य् ऋतेन पूर्वीः ।
6.039.04 अयम् ईयत ऋतयुग्भिर् अश्वैः स्वर्विदा नाभिना
चर्षणिप्राः ॥
6.039.05 नू गृणानो गृणते प्रत्न राजन्न् इषः पिन्व वसुदेयाय
पूर्वीः ।
6.039.05 अप ओषधीर् अविषा वनानि गा अर्वतो nRRun ऋचसे रिरीहि
||
6.040.01 इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया
|
6.040.01 उत प्र गाय गण आ निषद्याथा yaj~jAya गृणते वयो धाः
||
6.040.02 अस्य पिब यस्य jaj~jAna इन्द्र मदाय क्रत्वे अपिबो
विरप्शिन् ।
6.040.02 तम् उ ते गावो नर आपो अद्रिर् इन्दुं सम् अह्यन् पीतये सम्
अस्मै ॥
6.040.03 समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो
वहिष्ठाः ।
6.040.03 त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥
6.040.04 आ याहि शश्वद् उशता ययाथेन्द्र महा मनसा सोमपेयम् ।
6.040.04 उप ब्रह्माणि शृणव इमा नो &था ते yaj~jas तन्वे वयो
धात् ॥
6.040.05 यद् इन्द्र दिवि पार्ये यद् ऋधग् यद् वा स्वे सदने यत्र
वासि ।
6.040.05 अतो नो yaj~jam अवसे नियुत्वान् सजोषाः पाहि गिर्वणो
मरुद्भिः ॥
6.041.01 अहेळमान उप याहि yaj~jaM तुभ्यम् पवन्त इन्दवः सुतासः
|
6.041.01 गावो न वज्रिन् स्वम् ओको अचेन्द्रा गहि प्रथमो yaj~jiyAnAm
||
6.041.02 या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि
मध्व ऊर्मिम् ।
6.041.02 तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम्
इन्द्र गव्युः ॥
6.041.03 एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि
सोमः ।
6.041.03 एतम् पिब हरिव स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते
अन्नम् ॥
6.041.04 सुतः सोमो असुताद् इन्द्र वस्यान् अयं shreyA~j चिकितुषे
रणाय ।
6.041.04 एतं तितिर्व उप याहि yaj~jaM तेन विश्वास् तविषीर् A
पृणस्व ॥
6.041.05 ह्वयामसि त्वेन्द्र याह्य् arvA~g अरं ते सोमस् तन्वे भवाति ।
6.041.05 शतक्रतो मादयस्वा सुतेषु prAsmA~M अव पृतनासु प्र
विक्षु ॥
6.042.01 प्रत्य् अस्मै पिपीषते विश्वानि विदुषे भर ।
6.042.01 अरंगमाय जग्मये &पश्चाद्दघ्वने नरे ॥
6.042.02 एम् एनम् प्रत्येतन सोमेभिः सोमपातमम् ।
6.042.02 अमत्रेभिर् ऋजीषिणम् इन्द्रं सुतेभिर् इन्दुभिः ॥
6.042.03 यदी सुतेभिर् इन्दुभिः सोमेभिः प्रतिभूषथ ।
6.042.03 वेदा विश्वस्य मेधिरो धृषत् तं-तम् इद् एषते ॥
6.042.04 अस्मा-अस्मा इद् अन्धसो &ध्वर्यो प्र भरा सुतम् ।
6.042.04 kuvit samasya jenyasya shardhato &bhishaster avasparat ||
6.043.01 यस्य त्यच् चम्बरम् मदे दिवोदासाय रन्धयः ।
6.043.01 अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.02 यस्य तीव्रसुतम् मदम् मध्यम् अन्तं च रक्षसे ।
6.043.02 अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.03 यस्य गा अन्तर् अश्मनो मदे दृळ्हा अवासृजः ।
6.043.03 अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.04 यस्य मन्दानो अन्धसो माघोनं दधिषे शवः ।
6.043.04 अयं स सोम इन्द्र ते सुतः पिब ॥
6.044.01 यो रयिवो रयिंतमो यो द्युम्नैर् द्युम्नवत्तमः ।
6.044.01 सोमः सुतः स इन्द्र ते &स्ति स्वधापते मदः ॥
6.044.02 यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् ।
6.044.02 सोमः सुतः स इन्द्र ते &स्ति स्वधापते मदः ॥
6.044.03 येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः ।
6.044.03 सोमः सुतः स इन्द्र ते &स्ति स्वधापते मदः ॥
6.044.04 त्यम् उ वो अप्रहणं गृणीषे शवसस् पतिम् ।
6.044.04 इन्द्रं विश्वासाहं नरम् मंहिष्ठं विश्वचर्षणिम् ॥
6.044.05 यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः ।
6.044.05 तम् इन् न्व् अस्य रोदसी देवी शुष्मं सपर्यतः ॥
6.044.06 तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि ।
6.044.06 विपो न यस्योतयो वि यद् रोहन्ति सक्षितः ॥
6.044.07 अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् ।
6.044.07 ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत्
सखिभ्यः ॥
6.044.08 ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् ।
6.044.08 दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः ॥
6.044.09 द्युमत्तमं दक्षं धेह्य् अस्मे सेधा जनानाम् पूर्वीर्
अरातीः ।
6.044.09 वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् asmA~M
अविळ्ळ्हि ॥
6.044.10 इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयं दात्रे हरिवो मा वि
वेनः ।
6.044.10 nakir Apir ददृशे मर्त्यत्रा किम् a~gga रध्रचोदनं
त्वाहुः ॥
6.044.11 मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये
रिषाम ।
6.044.11 पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र
वृहापृणतः ॥
6.044.12 उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधांस्य् अश्व्यानि गव्या
|
6.044.12 त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः
||
6.044.13 अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य
राजा ।
6.044.13 यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम्
ऋषीणाम् ॥
6.044.14 अस्य मदे पुरु वर्पांसि विद्वान् इन्द्रो वृत्राण्य् अप्रती
जघान ।
6.044.14 तम् उ प्र होषि मधुमन्तम् अस्मै सोमं वीराय शिप्रिणे
पिबध्यै ॥
6.044.15 पाता सुतम् इन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण
मन्दसानः ।
6.044.15 गन्ता yaj~jam परावतश् चिद् अचा वसुर् धीनाम् अविता
कारुधायाः ॥
6.044.16 इदं त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि ।
6.044.16 मत्सद् यथा सौमनसाय देवं व्य् अस्मद् द्वेषो युयवद् व्य्
अंहः ॥
6.044.17 एना मन्दानो जहि शूर shatroo~j जामिम् अजामिम् मघवन्न्
अमित्रान् ।
6.044.17 abhiSheNA~M अभ्य् आदेदिशानान् पराच इन्द्र प्र मृणा जही
च ॥
6.044.18 आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अस्मभ्यम् महि वरिवः
सुगं कः ।
6.044.18 अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो
अर्धम् ॥
6.044.19 आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो
&त्याः ।
6.044.19 asmatrA~jco वृषणो वज्रवाहो वृष्णे मदाय सुयुजो
वहन्तु ॥
6.044.20 आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो
मदन्तः ।
6.044.20 इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति
वृषभाय सोमम् ॥
6.044.21 वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां
वृषभ स्तियानाम् ।
6.044.21 वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो
वराय ॥
6.044.22 अयं देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् ।
6.044.22 अयं स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः ॥
6.044.23 अयम् अकृणोद् उषसः सुपत्नीर् अयं सूर्ये अदधाज् ज्योतिर्
अन्तः ।
6.044.23 अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतं
निगूळ्हम् ॥
6.044.24 अयं द्यावापृथिवी वि ष्कभायद् अयं रथम् अयुनक्
सप्तरश्मिम् ।
6.044.24 अयं गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम्
उत्सम् ॥
6.045.01 य आनयत् परावतः सुनीती तुर्वशं यदुम् ।
6.045.01 इन्द्रः स नो युवा सखा ॥
6.045.02 अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता ।
6.045.02 इन्द्रो जेता हितं धनम् ॥
6.045.03 महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः ।
6.045.03 नास्य क्षीयन्त ऊतयः ॥
6.045.04 सखायो ब्रह्मवाहसे &र्चत प्र च गायत ।
6.045.04 स हि नः प्रमतिर् मही ॥
6.045.05 त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि ।
6.045.05 उतेदृशे यथा वयम् ॥
6.045.06 नयसीद् v अति द्विषः कृणोष्य् उक्थशंसिनः ।
6.045.06 नृभिः सुवीर उच्यसे ॥
6.045.07 ब्रह्माणम् ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् ।
6.045.07 गां न दोहसे हुवे ॥
6.045.08 यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता ।
6.045.08 वीरस्य पृतनाषहः ॥
6.045.09 वि दृळ्हानि चिद् अद्रिवो जनानां शचीपते ।
6.045.09 वृह माया अनानत ॥
6.045.10 तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते ।
6.045.10 अहूमहि श्रवस्यवः ॥
6.045.11 तम् उ त्वा यः पुरासिथ यो वा नूनं हिते धने ।
6.045.11 हव्यः स श्रुधी हवम् ॥
6.045.12 धीभिर् अर्वद्भिर् अर्वतो vAjA~M इन्द्र श्रवाय्यान् ।
6.045.12 त्वया जेष्म हितं धनम् ॥
6.045.13 अभूर् उ वीर गिर्वणो mahA~M इन्द्र धने हिते ।
6.045.13 भरे वितन्तसाय्यः ॥
6.045.14 या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति ।
6.045.14 तया नो हिनुही रथम् ॥
6.045.15 स रथेन रथीतमो &स्माकेनाभियुग्वना ।
6.045.15 जेषि जिष्णो हितं धनम् ॥
6.045.16 य एक इत् तम् उ ष्टुहि कृष्टीनां विचर्षणिः ।
6.045.16 पतिर् jaj~je वृषक्रतुः ॥
6.045.17 यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा ।
6.045.17 स त्वं न इन्द्र मृळय ॥
6.045.18 धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः ।
6.045.18 सासहीष्ठा अभि स्पृधः ॥
6.045.19 प्रत्नं रयीणां युजं सखायं कीरिचोदनम् ।
6.045.19 ब्रह्मवाहस्तमं हुवे ॥
6.045.20 स हि विश्वानि pArthivA~M एको वसूनि पत्यते ।
6.045.20 गिर्वणस्तमो अध्रिगुः ॥
6.045.21 स नो नियुद्भिर् आ पृण कामं वाजेभिर् अश्विभिः ।
6.045.21 गोमद्भिर् गोपते धृषत् ॥
6.045.22 तद् वो गाय सुते सचा पुरुहूताय सत्वने ।
6.045.22 शं यद् गवे न शाकिने ॥
6.045.23 न घा वसुर् नि यमते दानं वाजस्य गोमतः ।
6.045.23 यत् सीम् उप श्रवद् गिरः ॥
6.045.24 कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
6.045.24 shaceebhir apa no varat ||
6.045.25 इमा उ त्वा शतक्रतो &भि प्र णोनुवुर् गिरः ।
6.045.25 इन्द्र वत्सं न मातरः ॥
6.045.26 दूणाशं सख्यं तव गौर् असि वीर गव्यते ।
6.045.26 अश्वो अश्वायते भव ॥
6.045.27 स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे ।
6.045.27 न स्तोतारं निदे करः ॥
6.045.28 इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः ।
6.045.28 वत्सं गावो न धेनवः ॥
6.045.29 पुरूतमम् पुरूणां stotRRuNAM विवाचि ।
6.045.29 वाजेभिर् वाजयताम् ॥
6.045.30 अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः ।
6.045.30 अस्मान् राये महे हिनु ॥
6.045.31 अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् ।
6.045.31 उरुः कक्षो न gA~ggyaH ॥
6.045.32 यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी ।
6.045.32 सद्यो दानाय मंहते ॥
6.045.33 तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
6.045.33 बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥
6.046.01 त्वाम् इद् धि हवामहे साता वाजस्य कारवः ।
6.046.01 त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः
||
6.046.02 स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो
अद्रिवः ।
6.046.02 गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे
||
6.046.03 यः सत्राहा विचर्षणिर् इन्द्रं तं हूमहे वयम् ।
6.046.03 सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥
6.046.04 बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह
ऋचीषम ।
6.046.04 अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये ॥
6.046.05 इन्द्र ज्येष्ठं न आ bhara~M ओजिष्ठम् पपुरि श्रवः ।
6.046.05 येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥
6.046.06 त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे ।
6.046.06 विश्वा सु नो विथुरा पिब्दना वसो &मित्रान् सुषहान् कृधि
||
6.046.07 यद् इन्द्र नाहुषीष्व् A~M ओजो नृम्णं च कृष्टिषु ।
6.046.07 यद् वा pa~jca क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि
पौंस्या ॥
6.046.08 यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च
वृष्ण्यम् ।
6.046.08 अस्मभ्यं तद् रिरीहि सं नृषाह्ये &मित्रान् पृत्सु तुर्वणे
||
6.046.09 इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।
6.046.09 चर्दिर् यच मघवद्भ्यश् च मह्यं च यावया दिद्युम्
एभ्यः ॥
6.046.10 ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया
|
6.046.10 अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव
||
6.046.11 अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि ।
6.046.11 यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः
||
6.046.12 यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म pitRRuNAm ।
6.046.12 अध स्मा यच तन्वे तने च चर्दिर् अचित्तं यावय द्वेषः
||
6.046.13 यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने ।
6.046.13 असमने अध्वनि वृजिने पथि shyenA~M इव श्रवस्यतः ॥
6.046.14 sindhoo~Mr इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि
|
6.046.14 आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि ॥
6.047.01 स्वादुष् किलायम् madhumA~M उतायं तीव्रः किलायं rasavA~M
उतायम् ।
6.047.01 उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु
||
6.047.02 अयं स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद
|
6.047.02 पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो
हन् ॥
6.047.03 अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम्
अजीगः ।
6.047.03 अयं षळ् उर्वीर् अमिमीत धीरो न याभ्यो भुवनं कच्
चनारे ॥
6.047.04 अयं स यो वरिमाणम् पृथिव्या वर्ष्माणं दिवो अकृणोद् अयं
सः ।
6.047.04 अयम् पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व्
अन्तरिक्षम् ॥
6.047.05 अयं विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम्
अनीके ।
6.047.05 अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो
मरुत्वान् ॥
6.047.06 धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे
वसूनाम् ।
6.047.06 माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु
धेहि ॥
6.047.07 इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो
अच ।
6.047.07 भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः ॥
6.047.08 उरुं नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयं
स्वस्ति ।
6.047.08 ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा
बृहन्ता ॥
6.047.09 वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न्
अश्वयोर् आ ।
6.047.09 इषम् आ वक्षीषां वर्षिष्ठाम् मा नस् तारीन् मघवन्
रायो अर्यः ॥
6.047.10 इन्द्र मृळ मह्यं जीवातुम् इच चोदय धियम् अयसो न
धाराम् ।
6.047.10 यत् किं चाहं त्वायुर् इदं वदामि तज् जुषस्व कृधि मा
देववन्तम् ॥
6.047.11 त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवे-हवे सुहवं शूरम्
इन्द्रम् ।
6.047.11 ह्वयामि शक्रम् पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व्
इन्द्रः ॥
6.047.12 इन्द्रः सुत्रामा svavA~M अवोभिः सुमृळीको भवतु
विश्ववेदाः ।
6.047.12 बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम
||
6.047.13 तस्य वयं सुमतौ yaj~jiyasyApi भद्रे सौमनसे स्याम ।
6.047.13 स सुत्रामा svavA~M इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर्
युयोतु ॥
6.047.14 अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते
|
6.047.14 उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम्
इन्दून् ॥
6.047.15 क ईं स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा
विश्वहावेत् ।
6.047.15 पादाव् इव प्रहरन्न् अन्यम्-अन्यं कृणोति पूर्वम् अपरं
शचीभिः ॥
6.047.16 शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम्
अतिनेनीयमानः ।
6.047.16 एधमानद्विळ् उभयस्य राजा चोष्कूयते विश इन्द्रो
मनुष्यान् ॥
6.047.17 परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति ।
6.047.17 अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस्
तर्तरीति ॥
6.047.18 रूपं-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम्
प्रतिचक्षणाय ।
6.047.18 इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता
दश ॥
6.047.19 युजानो हरिता रथे भूरि त्वष्टेह राजति ।
6.047.19 को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥
6.047.20 अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर्
अंहूरणाभूत् ।
6.047.20 बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र
पन्थाम् ॥
6.047.21 दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप
सद्मनो जाः ।
6.047.21 अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च
||
6.047.22 प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश
वाजिनो &दात् ।
6.047.22 दिवोदासाद् अतिथिग्वस्य राधः शाम्बरं वसु प्रत्य्
अग्रभीष्म ॥
6.047.23 दशाश्वान् दश कोशान् दश वस्त्राधिभोजना ।
6.047.23 dasho hiraNyapiNLAn divodAsAd asAniSham ||
6.047.24 दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः ।
6.047.24 अश्वथः पायवे &दात् ॥
6.047.25 महि राधो विश्वजन्यं दधानान् भरद्वाजान् sAr~jjayo अभ्य्
अयष्ट ॥
6.047.26 वनस्पते veeLva~ggo हि भूया अस्मत्सखा प्रतरणः
सुवीरः ।
6.047.26 गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥
6.047.27 दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः pary
आभृतं सहः ।
6.047.27 अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा
रथं यज ॥
6.047.28 इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य
नाभिः ।
6.047.28 सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय
||
6.047.29 उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां
विष्ठितं जगत् ।
6.047.29 स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध
शत्रून् ॥
6.047.30 आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः
|
6.047.30 अप प्रोथ दुन्दुभे दुचुना इत इन्द्रस्य मुष्टिर् असि
वीळयस्व ॥
6.047.31 आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।
6.047.31 सम् अश्वपर्णाश् चरन्ति नो नरो &स्माकम् इन्द्र रथिनो
जयन्तु ॥
6.048.01 yaj~jA-yaj~jA वो अग्नये गिरा-गिरा च दक्षसे ।
6.048.01 प्र-प्र वयम् अमृतं जातवेदसम् प्रियम् मित्रं न
शंसिषम् ॥
6.048.02 ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये ।
6.048.02 भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ॥
6.048.03 वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा ।
6.048.03 अजस्रेण शोचिषा शोशुचच् चुचे सुदीतिभिः सु दीदिहि ॥
6.048.04 महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दंसना ।
6.048.04 अर्वाचः सीं कृणुह्य् अग्ने &वसे रास्व वाजोत वंस्व ॥
6.048.05 यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति ।
6.048.05 सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥
6.048.06 आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि ।
6.048.06 तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा
श्यावा अरुषो वृषा ॥
6.048.07 बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा ।
6.048.07 भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि
द्युमत् पावक दीदिहि ॥
6.048.08 विश्वासां गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् ।
ददति ॥
6.048.09 त्वं नश् चित्र ऊत्या वसो राधांसि चोदय ।
6.048.09 अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधं तुचे तु नः ॥
6.048.10 पर्षि तोकं तनयम् पर्तृभिष् ट्वम् अदब्धैर्
अप्रयुत्वभिः ।
6.048.10 अग्ने हेळांसि दैव्या युयोधि नो &देवानि ह्वरांसि च ॥
6.048.11 आ सखायः सबर्दुघां धेनुम् अजध्वम् उप नव्यसा वचः ।
6.048.11 सृजध्वम् अनपस्फुराम् ॥
6.048.12 या शर्धाय मारुताय स्वभानवे श्रवो &मृत्यु धुक्षत ।
6.048.12 या मृळीके मरुतां तुराणां या सुम्नैर् एवयावरी ॥
6.048.13 भरद्वाजायाव धुक्षत द्विता ।
6.048.13 धेनुं च विश्वदोहसम् इषं च विश्वभोजसम् ॥
6.048.14 तं व इन्द्रं न सुक्रतुं वरुणम् इव मायिनम् ।
6.048.14 अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष
आदिशे ॥
6.048.15 त्वेषं शर्धो न मारुतं तुविष्वण्य् अनर्वाणम् पूषणं
सं यथा शता ।
6.048.15 सं सहस्रा कारिषच् चर्षणिभ्य A~M आविर् गूळ्हा वसू
करत् सुवेदा नो वसू करत् ॥
6.048.16 आ मा पूषन्न् उप द्रव शंसिषं नु ते अपिकर्ण आघृणे ।
6.048.16 अघा अर्यो अरातयः ॥
6.048.17 मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि
नीनशः ।
6.048.17 मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥
6.048.18 दृतेर् इव ते &वृकम् अस्तु सख्यम् ।
6.048.18 अचिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥
6.048.19 परो हि मर्त्यैर् असि समो देवैर् उत श्रिया ।
6.048.19 अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनं यथा पुरा
||
6.048.20 वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता ।
6.048.20 देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥
6.048.21 सद्यश् चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः ।
शवः ॥
6.048.22 सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत ।
6.048.22 पृश्न्या दुग्धं सकृत् पयस् तद् अन्यो नानु जायते ॥
6.049.01 स्तुषे जनं सुव्रतं नव्यसीभिर् गीर्भिर् मित्रावरुणा
सुम्नयन्ता ।
6.049.01 त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो
अग्निः ॥
6.049.02 विशो-विश ईळ्यम् अध्वरेष्व् अदृप्तक्रतुम् अरतिं युवत्योः
|
6.049.02 दिवः शिशुं सहसः सूनुम् अग्निं yaj~jasya केतुम् अरुषं
यजध्यै ॥
6.049.03 अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या
|
6.049.03 मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत
ऋच्यमाने ॥
6.049.04 प्र वायुम् अचा बृहती मनीषा बृहद्रयिं विश्ववारं
रथप्राम् ।
6.049.04 द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि
प्रयज्यो ॥
6.049.05 स मे वपुश् चदयद् अश्विनोर् यो रथो विरुक्मान् मनसा
युजानः ।
6.049.05 येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च
||
6.049.06 पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम्
अप्यानि ।
6.049.06 सत्यश्रुतः कवयो यस्य गीर्भिर् जगत स्थातर् जगद् A
कृणुध्वम् ॥
6.049.07 पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं
धात् ।
6.049.07 ग्नाभिर् अचिद्रं शरणं सजोषा दुराधर्षं गृणते
शर्म यंसत् ॥
6.049.08 पथस्-पथः परिपतिं वचस्या कामेन कृतो abhy AnaL
arkam |
6.049.08 स नो रासच् चुरुधश् चन्द्राग्रा धियं-धियं सीषधाति
प्र पूषा ॥
6.049.09 प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम्
ऋभ्वम् ।
6.049.09 होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारं सुहवं
विभावा ॥
6.049.10 भुवनस्य पितरं गीर्भिर् आभी रुद्रं दिवा वर्धया
रुद्रम् अक्तौ ।
6.049.10 बृहन्तम् ऋष्वम् अजरं सुषुम्नम् ऋधग् घुवेम
कविनेषितासः ॥
6.049.11 आ युवानः कवयो yaj~jiyAso मरुतो गन्त गृणतो वरस्याम् ।
6.049.11 अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो
a~ggirasvat ||
6.049.12 प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम्
|
6.049.12 स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकं वचनस्य
विपः ॥
6.049.13 यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे
बाधिताय ।
6.049.13 तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा तना च ॥
6.049.14 तन् नो &हिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता
चनो धात् ।
6.049.14 तद् ओषधीभिर् अभि रातिषाचो भगः पुरंधिर् जिन्वतु
प्र राये ॥
6.049.15 नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य
गोपाम् ।
अश्नवाम ॥
6.050.01 हुवे वो देवीम् अदितिं नमोभिर् मृळीकाय वरुणम् मित्रम्
अग्निम् ।
6.050.01 अभिक्षदाम् अर्यमणं सुशेवं trAtRRun देवान् सवितारम्
भगं च ॥
6.050.02 सुज्योतिषः सूर्य dakShapitRRun अनागास्त्वे सुमहो वीहि
देवान् ।
6.050.02 द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः
||
6.050.03 उत द्यावापृथिवी क्षत्रम् उरु बृहद् रोदसी शरणं
सुषुम्ने ।
6.050.03 महस् करथो वरिवो यथा नो &स्मे क्षयाय धिषणे अनेहः
||
6.050.04 आ नो रुद्रस्य सूनवो नमन्ताम् अद्या हूतासो वसवो
&धृष्टाः ।
6.050.04 यद् ईम् अर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥
6.050.05 मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा
अभ्यर्धयज्वा ।
6.050.05 श्रुत्वा हवम् मरुतो यद् ध याथ भूमा रेजन्ते अध्वनि
प्रविक्ते ॥
6.050.06 अभि त्यं वीरं गिर्वणसम् अर्चेन्द्रम् ब्रह्मणा जरितर्
नवेन ।
6.050.06 श्रवद् इद् धवम् उप च स्तवानो रासद् vAjA~M उप महो
गृणानः ॥
6.050.07 ओमानम् आपो मानुषीर् अमृक्तं धात तोकाय तनयाय शं
योः ।
6.050.07 यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर् जगतो
जनित्रीः ॥
6.050.08 आ नो देवः सविता त्रायमाणो हिरण्यपाणिर् यजतो जगम्यात् ।
6.050.08 यो datravA~M उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि
||
6.050.09 उत त्वं सूनो सहसो नो अद्या devA~M अस्मिन्न् अध्वरे
ववृत्याः ।
6.050.09 स्याम् अहं ते सदम् इद् रातौ तव स्याम् अग्ने &वसा सुवीरः
||
6.050.10 उत त्या मे हवम् आ जग्म्यातं नासत्या धीभिर् युवम् a~gga
विप्रा ।
6.050.10 अत्रिं न महस् तमसो &मुमुक्तं तूर्वतं नरा दुरिताद्
अभीके ॥
6.050.11 ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः
पुरुक्षोः ।
6.050.11 दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः
||
6.050.12 ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्
मृळन्तु वायुः ।
6.050.12 ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यताम् इषं
नः ॥
6.050.13 उत स्य देवः सविता भगो नो &पां नपाद् अवतु दानु पप्रिः
|
6.050.13 त्वष्टा देवेभिर् जनिभिः सजोषा द्यौर् देवेभिः पृथिवी
समुद्रैः ॥
6.050.14 उत नो &हिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः
|
6.050.14 विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता
अवन्तु ॥
6.050.15 एवा नपातो मम तस्य धीभिर् भरद्वाजा अभ्य् अर्चन्त्य्
अर्कैः ।
6.050.15 ग्ना हुतासो वसवो &धृष्टा विश्वे स्तुतासो भूता यजत्राः
||
6.051.01 उद् उ त्यच् चक्षुर् महि मित्रयोर् A~M एति प्रियं वरुणयोर्
अदब्धम् ।
6.051.01 ऋतस्य शुचि दर्शतम् अनीकं रुक्मो न दिव उदिता vy
adyaut ||
6.051.02 veda yas त्रीणि विदथान्य् एषां देवानां janma sanutar A ca
विप्रः ।
6.051.02 ऋजु मर्तेषु वृजिना च पश्यन्न् अभि चष्टे सूरो अर्य
एवान् ॥
6.051.03 स्तुष उ वो मह ऋतस्य गोपान् अदितिम् मित्रं वरुणं
सुजातान् ।
6.051.03 अर्यमणम् भगम् अदब्धधीतीन् अचा वोचे सधन्यः
पावकान् ॥
6.051.04 रिशादसः satpatee~Mr अदब्धान् महो rAj~jaH सुवसनस्य
dAtRRun |
6.051.04 यूनः सुक्षत्रान् क्षयतो दिवो nRRun आदित्यान् याम्य् अदितिं
दुवोयु ॥
6.051.05 द्यौष् पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो
मृळता नः ।
6.051.05 विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि
यन्त ॥
6.051.06 मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः ।
6.051.06 यूयं हि ष्ठा रथ्यो नस् तनूनां यूयं दक्षस्य वचसो
बभूव ॥
6.051.07 मा व एनो अन्यकृतम् भुजेम मा तत् कर्म वसवो यच्
चयध्वे ।
6.051.07 विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस् तन्वं
रीरिषीष्ट ॥
6.051.08 नम इद् उग्रं नम आ विवासे नमो दाधार पृथिवीम् उत
द्याम् ।
6.051.08 नमो देवेभ्यो नम ईश एषां कृतं चिद् एनो नमसा विवासे
||
6.051.09 ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान्
|
6.051.09 tA~M आ नमोभिर् उरुचक्षसो nRRun विश्वान् व आ नमे महो
यजत्राः ॥
6.051.10 ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता
नयन्ति ।
6.051.10 सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः
||
6.051.11 ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः
pa~jca जनाः |
6.051.11 सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः
सुगोपाः ॥
6.051.12 नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति
होता ।
6.051.12 आसानेभिर् यजमानो मियेधैर् देवानां जन्म वसूयुर् ववन्द
||
6.051.13 अप त्यं वृजिनं रिपुं स्तेनम् अग्ने दुराध्यम् ।
6.051.13 दविष्ठम् अस्य सत्पते कृधी सुगम् ॥
6.051.14 ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः ।
6.051.14 जही न्य् अत्रिणम् पणिं वृको हि षः ॥
6.051.15 यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
6.051.15 कर्ता नो अध्वन्न् आ सुगं गोपा अमा ॥
6.051.16 अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् ।
6.051.16 येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥
6.052.01 न तद् दिवा न पृथिव्यानु मन्ये न yaj~jena नोत
शमीभिर् आभिः ।
6.052.01 उब्जन्तु तं सुभ्वः पर्वतासो नि हीयताम् अतियाजस्य यष्टा
||
6.052.02 अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं
निनित्सात् ।
6.052.02 तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं
शोचतु द्यौः ॥
6.052.03 किम् a~gga त्वा ब्रह्मणः सोम गोपां किम् a~gga त्वाहुर्
अभिशस्तिपां नः ।
6.052.03 किम् a~gga नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं
हेतिम् अस्य ॥
6.052.04 अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः ।
6.052.04 अवन्तु मा पर्वतासो ध्रुवासो &वन्तु मा पितरो देवहूतौ ॥
6.052.05 विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम्
|
6.052.05 तथा करद् वसुपतिर् वसूनां devA~M ओहानो &वसागमिष्ठः
||
6.052.06 इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः
पिन्वमाना ।
6.052.06 पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशंसः सुहवः
पितेव ॥
6.052.07 विश्वे देवास आ गत शृणुता म इमं हवम् ।
6.052.07 edam barhir ni Sheedata ||
6.052.08 यो वो देवा घृतस्नुना हव्येन प्रतिभूषति ।
6.052.08 तं विश्व उप गचथ ॥
6.052.09 उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये ।
6.052.09 सुमृळीका भवन्तु नः ॥
6.052.10 विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः ।
6.052.10 जुषन्तां युज्यम् पयः ॥
6.052.11 स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा ।
6.052.11 इमा हव्या जुषन्त नः ॥
6.052.12 इमं नो अग्ने अध्वरं होतर् वयुनशो यज ।
6.052.12 चिकित्वान् दैव्यं जनम् ॥
6.052.13 विश्वे देवाः शृणुतेमं हवम् मे ये अन्तरिक्षे य उप
द्यवि ष्ठ ।
6.052.13 ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम्
||
6.052.14 विश्वे देवा मम शृण्वन्तु yaj~jiyA उभे रोदसी अपां
नपाच् च मन्म ।
6.052.14 मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्व् इद् वो अन्तमा
मदेम ॥
6.052.15 ये के च ज्मा महिनो अहिमाया दिवो jaj~jire अपां सधस्थे ।
6.052.15 ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु
देवाः ॥
6.052.16 अग्नीपर्जन्याव् अवतं धियम् मे &स्मिन् हवे सुहवा सुष्टुतिं
नः ।
6.052.16 इळाम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम्
अस्मे ॥
6.052.17 स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा
विवासे ।
6.052.17 अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि
मादयध्वम् ॥
6.053.01 वयम् उ त्वा पथस् पते रथं न वाजसातये ।
6.053.01 धिये पूषन्न् अयुज्महि ॥
6.053.02 अभि नो नर्यं वसु वीरम् प्रयतदक्षिणम् ।
6.053.02 वामं गृहपतिं नय ॥
6.053.03 अदित्सन्तं चिद् आघृणे पूषन् दानाय चोदय ।
6.053.03 पणेश् चिद् वि म्रदा मनः ॥
6.053.04 वि पथो वाजसातये चिनुहि वि मृधो जहि ।
6.053.04 साधन्ताम् उग्र नो धियः ॥
6.053.05 परि तृन्धि पणीनाम् आरया हृदया कवे ।
6.053.05 अथेम् अस्मभ्यं रन्धय ॥
6.053.06 वि पूषन्न् आरया तुद पणेर् इच हृदि प्रियम् ।
6.053.06 अथेम् अस्मभ्यं रन्धय ॥
6.053.07 आ रिख किकिरा कृणु पणीनां हृदया कवे ।
6.053.07 अथेम् अस्मभ्यं रन्धय ॥
6.053.08 याम् पूषन् ब्रह्मचोदनीम् आराम् बिभर्ष्य् आघृणे ।
6.053.08 तया समस्य हृदयम् आ रिख किकिरा कृणु ॥
6.053.09 या ते अष्ट्रा गूपशाघृणे पशुसाधनी ।
6.053.09 तस्यास् ते सुम्नम् ईमहे ॥
6.053.10 उत नो गोषणिं धियम् अश्वसां वाजसाम् उत ।
6.053.10 नृवत् कृणुहि वीतये ॥
6.054.01 सम् पूषन् विदुषा नय यो a~jjasAnushAsati |
6.054.01 ya evedam iti bravat ||
6.054.02 सम् उ पूष्णा गमेमहि यो gRuhA~M अभिशासति ।
6.054.02 ima eveti ca bravat ||
6.054.03 पूष्णश् चक्रं न रिष्यति न कोशो &व पद्यते ।
6.054.03 नो अस्य व्यथते पविः ॥
6.054.04 यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते ।
6.054.04 प्रथमो विन्दते वसु ॥
6.054.05 पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः ।
6.054.05 पूषा वाजं सनोतु नः ॥
6.054.06 पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः ।
6.054.06 अस्माकं स्तुवताम् उत ॥
6.054.07 माकिर् नेशन् माकीं रिषन् माकीं सं शारि केवटे ।
6.054.07 अथारिष्टाभिर् आ गहि ॥
6.054.08 शृण्वन्तम् पूषणं वयम् इर्यम् अनष्टवेदसम् ।
6.054.08 ईशानं राय ईमहे ॥
6.054.09 पूषन् तव व्रते वयं न रिष्येम कदा चन ।
6.054.09 स्तोतारस् त इह स्मसि ॥
6.054.10 परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् ।
6.054.10 पुनर् नो नष्टम् आजतु ॥
6.055.01 एहि वां विमुचो नपाद् आघृणे सं सचावहै ।
6.055.01 ratheer Rutasya no bhava ||
6.055.02 रथीतमं कपर्दिनम् ईशानं राधसो महः ।
6.055.02 रायः सखायम् ईमहे ॥
6.055.03 रायो धारास्य् आघृणे वसो राशिर् अजाश्व ।
6.055.03 धीवतो-धीवतः सखा ॥
6.055.04 पूषणं न्व् अजाश्वम् उप स्तोषाम वाजिनम् ।
6.055.04 स्वसुर् यो जार उच्यते ॥
6.055.05 मातुर् दिधिषुम् अब्रवं स्वसुर् जारः शृणोतु नः ।
6.055.05 भ्रातेन्द्रस्य सखा मम ॥
6.055.06 आजासः पूषणं रथे निशृम्भास् ते जनश्रियम् ।
6.055.06 देवं वहन्तु बिभ्रतः ॥
6.056.01 य एनम् आदिदेशति करम्भाद् इति पूषणम् ।
6.056.01 na tena deva Adishe ||
6.056.02 उत घा स रथीतमः सख्या सत्पतिर् युजा ।
6.056.02 इन्द्रो वृत्राणि जिघ्नते ॥
6.056.03 उतादः परुषे गवि सूरश् चक्रं हिरण्ययम् ।
6.056.03 न्य् ऐरयद् रथीतमः ॥
6.056.04 यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः ।
6.056.04 तत् सु नो मन्म साधय ॥
6.056.05 इमं च नो गवेषणं सातये सीषधो गणम् ।
6.056.05 आरात् पूषन्न् असि श्रुतः ॥
6.056.06 आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् ।
6.056.06 अद्या च सर्वतातये श्वश् च सर्वतातये ॥
6.057.01 इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
6.057.01 हुवेम वाजसातये ॥
6.057.02 सोमम् अन्य उपासदत् पातवे चम्वोः सुतम् ।
6.057.02 करम्भम् अन्य इचति ॥
6.057.03 अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता ।
6.057.03 ताभ्यां वृत्राणि जिघ्नते ॥
6.057.04 यद् इन्द्रो अनयद् रितो महीर् अपो वृषन्तमः ।
6.057.04 तत्र पूषाभवत् सचा ॥
6.057.05 ताम् पूष्णः सुमतिं वयं वृक्षस्य प्र वयाम् इव ।
6.057.05 इन्द्रस्य चा रभामहे ॥
6.057.06 उत् पूषणं युवामहे &bheeshoo~Mr इव सारथिः ।
6.057.06 मह्या इन्द्रं स्वस्तये ॥
6.058.01 शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौर्
इवासि ।
6.058.01 विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर्
अस्तु ॥
6.058.02 अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे
अर्पितः ।
6.058.02 अष्ट्राम् पूषा शिथिराम् उद्वरीवृजत् संचक्षाणो भुवना
देव ईयते ॥
6.058.03 यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे
चरन्ति ।
6.058.03 ताभिर् यासि दूत्यां सूर्यस्य कामेन कृत श्रव इचमानः
||
6.058.04 पूषा सुबन्धुर् दिव आ पृथिव्या इळस् पतिर् मघवा
दस्मवर्चाः ।
6.058.04 यं देवासो अददुः सूर्यायै कामेन कृतं तवसं sva~jcam
||
6.059.01 प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः ।
6.059.01 हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥
6.059.02 बळ् इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ ।
6.059.02 समानो वां जनिता भ्रातरा युवं यमाव् इहेहमातरा ॥
6.059.03 ओकिवांसा सुते sacA~M अश्वा सप्ती इवादने ।
6.059.03 इन्द्रा न्व् अग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥
6.059.04 य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा ।
6.059.04 जोषवाकं वदतः पज्रहोषिणा न देवा भसथश् चन ॥
6.059.05 इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति ।
6.059.05 विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ॥
6.059.06 इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः ।
6.059.06 हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य्
अक्रमीत् ॥
6.059.07 इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः ।
6.059.07 मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु ॥
6.059.08 इन्द्राग्नी तपन्ति माघा अर्यो अरातयः ।
6.059.08 अप द्वेषांस्य् आ कृतं युयुतं सूर्याद् अधि ॥
6.059.09 इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा ।
6.059.09 आ न इह प्र यचतं रयिं विश्वायुपोषसम् ॥
6.059.10 इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता ।
6.059.10 विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ॥
6.060.01 श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी
सपर्यात् ।
6.060.01 इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
6.060.02 ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न
ऊळ्हाः ।
6.060.02 दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्
||
6.060.03 आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर्
अग्ने अर्वाक् ।
6.060.03 युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः
||
6.060.04 ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् ।
6.060.04 इन्द्राग्नी न मर्धतः ॥
6.060.05 उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
6.060.05 ता नो मृळात ईदृशे ॥
6.060.06 हतो वृत्राण्य् आर्या हतो दासानि सत्पती ।
6.060.06 हतो विश्वा अप द्विषः ॥
6.060.07 इन्द्राग्नी युवाम् इमे &भि स्तोमा अनूषत ।
6.060.07 पिबतं शम्भुवा सुतम् ॥
6.060.08 या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
6.060.08 इन्द्राग्नी ताभिर् आ गतम् ॥
6.060.09 ताभिर् आ गचतं नरोपेदं सवनं सुतम् ।
6.060.09 इन्द्राग्नी सोमपीतये ॥
6.060.10 तम् ईळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
6.060.10 कृष्णा कृणोति जिह्वया ॥
6.060.11 य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः ।
6.060.11 द्युम्नाय सुतरा अपः ॥
6.060.12 ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः ।
6.060.12 इन्द्रम् अग्निं च वोळ्हवे ॥
6.060.13 उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै
|
6.060.13 उभा दाताराव् इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
6.060.14 A no gavyebhir ashvyair vasavyair upa gachatam |
6.060.14 सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥
6.060.15 इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः ।
6.060.15 वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ॥
6.061.01 इयम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्र्यश्वाय
दाशुषे ।
6.061.01 या शश्वन्तम् आचखादावसम् पणिं ता ते दात्राणि तविषा
सरस्वति ॥
6.061.02 इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर्
ऊर्मिभिः ।
6.061.02 पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आ विवासेम
धीतिभिः ॥
6.061.03 सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य
मायिनः ।
6.061.03 उत क्षितिभ्यो &वनीर् अविन्दो विषम् एभ्यो अस्रवो
वाजिनीवति ॥
6.061.04 प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती ।
6.061.04 धीनाम् अवित्र्य् अवतु ॥
6.061.05 यस् त्वा देवि सरस्वत्य् उपब्रूते धने हिते ।
6.061.05 इन्द्रं न वृत्रतूर्ये ॥
6.061.06 त्वं देवि सरस्वत्य् अवा वाजेषु वाजिनि ।
6.061.06 रदा पूषेव नः सनिम् ॥
6.061.07 उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
6.061.07 वृत्रघ्नी वष्टि सुष्टुतिम् ॥
6.061.08 यस्या अनन्तो अह्रुतस् त्वेषश् चरिष्णुर् अर्णवः ।
6.061.08 अमश् चरति रोरुवत् ॥
6.061.09 सा नो विश्वा अति द्विषः svasRRur अन्या ऋतावरी ।
6.061.09 अतन्न् अहेव सूर्यः ॥
6.061.10 उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
6.061.10 सरस्वती स्तोम्या भूत् ॥
6.061.11 आपप्रुषी पार्थिवान्य् उरु रजो अन्तरिक्षम् ।
6.061.11 सरस्वती निदस् पातु ॥
6.061.12 त्रिषधस्था सप्तधातुः pa~jca जाता वर्धयन्ती ।
6.061.12 वाजे-वाजे हव्या भूत् ॥
6.061.13 प्र या महिम्ना महिनासु चेकिते द्युम्नेभिर् अन्या अपसाम्
अपस्तमा ।
6.061.13 रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा
सरस्वती ॥
6.061.14 सरस्वत्य् अभि नो नेषि वस्यो माप स्फरीः पयसा मा न A
धक् ।
6.061.14 जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्य् अरणानि
गन्म ॥
6.062.01 स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः ।
6.062.01 या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू
वरांसि ॥
6.062.02 ता yaj~jam आ शुचिभिश् चक्रमाणा रथस्य भानुं रुरुचू
रजोभिः ।
6.062.02 पुरू वरांस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान् ॥
6.062.03 ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः
शश्वद् अश्वैः ।
6.062.03 मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो
मर्त्यस्य ॥
6.062.04 ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती ।
6.062.04 शुभम् पृक्षम् इषम् ऊर्जं वहन्ता होता यक्षत् प्रत्नो
अध्रुग् युवाना ॥
6.062.05 ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे
|
6.062.05 या शंसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते
चित्रराती ॥
6.062.06 ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू
रजोभिः ।
6.062.06 अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर्
उपस्थात् ॥
6.062.07 वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा
वध्रिमत्याः ।
6.062.07 दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम्
भुरण्यू ॥
6.062.08 यद् रोदसी प्रदिवो अस्ति भूमा हेळो देवानाम् उत मर्त्यत्रा
|
6.062.08 तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघं दधात
||
6.062.09 य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश्
चिकेतत् ।
6.062.09 गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय
||
6.062.10 अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता
रथेन ।
6.062.10 सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा
ववृक्तम् ॥
6.062.11 आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर्
अर्वाक् ।
6.062.11 दृळ्हस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते
चित्रराती ॥
6.063.01 क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो &विदन् नमस्वान्
|
6.063.01 आ यो arvA~g नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन्
||
6.063.02 अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः ।
6.063.02 परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस्
तुतुर्यात् ॥
6.063.03 अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् ।
6.063.03 उत्तानहस्तो युवयुर् ववन्दा वां नक्षन्तो अद्रय A~jjan ॥
6.063.04 ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी
घृताची ।
6.063.04 प्र होता गूर्तमना उराणो &युक्त यो नासत्या हवीमन् ॥
6.063.05 अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा
शतोतिम् ।
6.063.05 प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन्
yaj~jiyAnAm ||
6.063.06 युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः
सूर्यायाः ।
6.063.06 प्र वां वयो वपुषे &नु पप्तन् नक्षद् वाणी सुष्टुता
धिष्ण्या वाम् ॥
6.063.07 आ वां वयो &श्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु ।
6.063.07 प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु
पूर्वीः ॥
6.063.08 पुरु हि वाम् पुरुभुजा देष्णं धेनुं न इषम् पिन्वतम्
असक्राम् ।
6.063.08 स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु
रातिम् अग्मन् ॥
6.063.09 उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतम् पेरुके च
पक्वा ।
6.063.09 shANLo दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच
ऋष्वान् ॥
6.063.10 सं वां शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् ।
6.063.10 भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा
स्युः ॥
6.063.11 आ वां सुम्ने वरिमन् सूरिभिः ष्याम् ॥
6.064.01 उद् उ श्रिय उषसो रोचमाना अस्थुर् अपां नोर्मयो रुशन्तः ।
6.064.01 कृणोति विश्वा सुपथा सुगान्य् अभूद् उ वस्वी दक्षिणा
मघोनी ॥
6.064.02 भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम्
अपप्तन् ।
6.064.02 आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः
||
6.064.03 वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया
प्रथानाम् ।
6.064.03 अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोळ्हा
||
6.064.04 सुगोत ते सुपथा पर्वतेष्व् अवाते अपस् तरसि स्वभानो ।
6.064.04 सा न आ वह पृथुयामन्न् ऋष्वे रयिं दिवो दुहितर्
इषयध्यै ॥
6.064.05 सा वह योक्षभिर् अवातोषो वरं वहसि जोषम् अनु ।
6.064.05 त्वं दिवो दुहितर् या ह देवी पूर्वहूतौ मंहना दर्शता
भूः ॥
6.064.06 उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो
व्युष्टौ ।
6.064.06 अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ॥
6.065.01 एषा स्या नो दुहिता दिवोजाः क्षितीर् उचन्ती मानुषीर्
अजीगः ।
6.065.01 या भानुना रुशता राम्यास्व् aj~jAyi तिरस् तमसश् चिद्
अक्तून् ॥
6.065.02 वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश्
चन्द्ररथाः ।
6.065.02 अग्रं yaj~jasya बृहतो नयन्तीर् वि ता बाधन्ते तम
ऊर्म्यायाः ॥
6.065.03 श्रवो वाजम् इषम् ऊर्जं वहन्तीर् नि दाशुष उषसो
मर्त्याय ।
6.065.03 मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य
||
6.065.04 इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः ।
6.065.04 इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा
चित् ॥
6.065.05 इदा हि त उषो अद्रिसानो गोत्रा गवाम् a~ggiraso गृणन्ति ।
6.065.05 व्य् अर्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद्
देवहूतिः ॥
6.065.06 उचा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते
मघोनि ।
6.065.06 सुवीरं रयिं गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो
नः ॥
6.066.01 वपुर् नु तच् चिकितुषे चिद् अस्तु समानं नाम धेनु
पत्यमानम् ।
6.066.01 मर्तेष्व् अन्यद् दोहसे पीपाय सकृच् चुक्रं दुदुहे
पृश्निर् ऊधः ॥
6.066.02 ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो
वावृधन्त ।
6.066.02 अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च
भूवन् ॥
6.066.03 रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश् चो नु दाधृविर्
भरध्यै ।
6.066.03 विदे हि माता महो मही षा सेत् पृश्निः सुभ्वे गर्भम्
आधात् ॥
6.066.04 न य ईषन्ते जनुषो &या न्व् अन्तः सन्तो &वद्यानि पुनानाः
|
6.066.04 निर् यद् दुह्रे शुचयो &नु जोषम् अनु श्रिया तन्वम्
उक्षमाणाः ॥
6.066.05 मक्षू न येषु दोहसे चिद् अया आ नाम धृष्णु मारुतं
दधानाः ।
6.066.05 न ये स्तौना अयासो मह्ना नू चित् सुदानुर् अव यासद् उग्रान् ॥
6.066.06 त इद् उग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी
सुमेके ।
6.066.06 अध स्मैषु रोदसी स्वशोचिर् आमवत्सु तस्थौ न रोकः ॥
6.066.07 अनेनो वो मरुतो यामो अस्त्व् अनश्वश् चिद् यम् अजत्य् अरथीः
|
6.066.07 अनवसो अनभीशू रजस्तूर् वि रोदसी पथ्या याति साधन्
||
6.066.08 नास्य वर्ता न तरुता न्व् अस्ति मरुतो यम् अवथ वाजसातौ ।
6.066.08 तोके वा गोषु तनये यम् अप्सु स व्रजं दर्ता पार्ये अध
द्योः ॥
6.066.09 प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे
भरध्वम् ।
6.066.09 ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः
||
6.066.10 त्विषीमन्तो अध्वरस्येव दिद्युत् तृषुच्यवसो जुह्वो नाग्नेः
|
6.066.10 अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः
||
6.066.11 तं वृधन्तम् मारुतम् भ्राजदृष्टिं रुद्रस्य सूनुं
हवसा विवासे ।
6.066.11 दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा
अस्पृध्रन् ॥
6.067.01 विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा
वावृधध्यै ।
6.067.01 सं या रश्मेव यमतुर् यमिष्ठा द्वा janA~M असमा बाहुभिः
स्वैः ॥
6.067.02 इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर्
अच ।
6.067.02 यन्तं नो मित्रावरुणाव् अधृष्टं चर्दिर् यद् वां
वरूथ्यं सुदानू ॥
6.067.03 आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना ।
6.067.03 सं याव् अप्न स्थो अपसेव janA~j च्रुधीयतश् चिद् यतथो
महित्वा ॥
6.067.04 अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर्
भरध्यै ।
6.067.04 प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि
दीधः ॥
6.067.05 विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः
सजोषाः ।
6.067.05 परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो
अमूराः ॥
6.067.06 ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुम् उपमाद्
इव द्योः ।
6.067.06 दृळ्हो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्यां
धासिनायोः ॥
6.067.07 ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म
सभृतयः पृणन्ति ।
6.067.07 न मृष्यन्ते युवतयो &वाता वि यत् पयो विश्वजिन्वा
भरन्ते ॥
6.067.08 ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते
भूत् ।
6.067.08 तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि
चयिष्टम् अंहः ॥
6.067.09 प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता
मिनन्ति ।
6.067.09 न ये देवास ओहसा न मर्ता ayaj~jasAco अप्यो न पुत्राः ॥
6.067.10 वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो
मनानाः ।
6.067.10 आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा
||
6.067.11 अवोर् इत्था वां चर्दिषो अभिष्टौ युवोर् मित्रावरुणाव्
अस्कृधोयु ।
6.067.11 अनु यद् गाव स्फुरान् ऋजिप्यं धृष्णुं यद् रणे वृषणं
युनजन् ॥
6.068.01 श्रुष्टी वां yaj~ja उद्यतः सजोषा मनुष्वद्
वृक्तबर्हिषो यजध्यै ।
6.068.01 आ य इन्द्रावरुणाव् इषे अद्य महे सुम्नाय मह आववर्तत् ॥
6.068.02 ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि
भूतम् ।
6.068.02 मघोनाम् मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना
||
6.068.03 ता गृणीहि नमस्येभिः शूषैः सुम्नेभिर् इन्द्रावरुणा
चकाना ।
6.068.03 वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्य् अन्यो वृजनेषु
विप्रः ॥
6.068.04 ग्नाश् च यन् नरश् च वावृधन्त विश्वे देवासो नरां
स्वगूर्ताः ।
6.068.04 प्रइभ्य इन्द्रावरुणा महित्वा द्यौश् च पृथिवि भूतम्
उर्वी ॥
6.068.05 स इत् सुदानुः svavA~M ऋतावेन्द्रा यो वां वरुण दाशति त्मन्
|
6.068.05 इषा स द्विषस् तरेद् दास्वान् वंसद् रयिं रयिवतश् च
जनान् ॥
6.068.06 यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तम्
पुरुक्षुम् ।
6.068.06 अस्मे स इन्द्रावरुणाव् अपि ष्यात् प्र यो भनक्ति वनुषाम्
अशस्तीः ॥
6.068.07 उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः
ष्यात् ।
6.068.07 येषां शुष्मः पृतनासु साह्वान् प्र सद्यो द्युम्ना तिरते
ततुरिः ॥
6.068.08 नू न इन्द्रावरुणा गृणाना pRu~gktaM रयिं सौश्रवसाय
देवा ।
6.068.08 इत्था गृणन्तो महिनस्य शर्धो &पो न नावा दुरिता तरेम
||
6.068.09 प्र सम्राजे बृहते मन्म नु प्रियम् अर्च देवाय वरुणाय
सप्रथः ।
6.068.09 अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्य् अजरो न
शोचिषा ॥
6.068.10 इन्द्रावरुणा सुतपाव् इमं सुतं सोमम् पिबतम् मद्यं
धृतव्रता ।
6.068.10 युवो रथो अध्वरं देववीतये प्रति स्वसरम् उप याति
पीतये ॥
6.068.11 इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा
वृषेथाम् ।
6.068.11 इदं वाम् अन्धः परिषिक्तम् अस्मे आसद्यास्मिन् बर्हिषि
मादयेथाम् ॥
6.069.01 सं वां कर्मणा सम् इषा हिनोमीन्द्राविष्णू अपसस् पारे
अस्य ।
6.069.01 जुषेथां yaj~jaM द्रविणं च धत्तम् अरिष्टैर् नः
पथिभिः पारयन्ता ॥
6.069.02 या विश्वासां जनितारा मतीनाम् इन्द्राविष्णू कलशा
सोमधाना ।
6.069.02 प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो
अर्कैः ॥
6.069.03 इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो
दधाना ।
6.069.03 सं वाम् a~jjantv अक्तुभिर् मतीनां सं स्तोमासः
शस्यमानास उक्थैः ॥
6.069.04 आ वाम् अश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु
|
6.069.04 जुषेथां विश्वा हवना मतीनाम् उप ब्रह्माणि शृणुतं
गिरो मे ॥
6.069.05 इन्द्राविष्णू तत् पनयाय्यं वां सोमस्य मद उरु चक्रमाथे
|
6.069.05 अकृणुतम् अन्तरिक्षं वरीयो &प्रथतं जीवसे नो रजांसि
||
6.069.06 इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।
6.069.06 घृतासुती द्रविणं धत्तम् अस्मे समुद्र स्थः कलशः
सोमधानः ॥
6.069.07 इन्द्राविष्णू पिबतम् मध्वो अस्य सोमस्य दस्रा जठरम्
पृणेथाम् ।
6.069.07 आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवम्
मे ॥
6.069.08 उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश्
चनैनोः ।
6.069.08 इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद्
ऐरयेथाम् ॥
6.070.01 घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे
सुपेशसा ।
6.070.01 द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे
भूरिरेतसा ॥
6.070.02 असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते
शुचिव्रते ।
6.070.02 राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः si~jcataM यन्
मनुर्हितम् ॥
6.070.03 यो वाम् ऋजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स
साधति ।
6.070.03 प्र प्रजाभिर् जायते धर्मणस् परि युवोः सिक्ता
विषुरूपाणि सव्रता ॥
6.070.04 घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा
घृतावृधा ।
6.070.04 उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद् विप्रा ईळते
सुम्नम् इष्टये ॥
6.070.05 मधु नो द्यावापृथिवी मिमिक्षताम् मधुश्चुता मधुदुघे
मधुव्रते ।
6.070.05 दधाने yaj~jaM द्रविणं च देवता महि श्रवो वाजम् अस्मे
सुवीर्यम् ॥
6.070.06 ऊर्जं नो द्यौश् च पृथिवी च पिन्वताम् पिता माता
विश्वविदा सुदंससा ।
6.070.06 संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिम् अस्मे
सम् इन्वताम् ॥
6.071.01 उद् उ ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय
सुक्रतुः ।
6.071.01 घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो
विधर्मणि ॥
6.071.02 देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश् च
दावने ।
6.071.02 यो विश्वस्य द्विपदो यश् चतुष्पदो निवेशने प्रसवे चासि
भूमनः ॥
6.071.03 अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परि पाहि
नो गयम् ।
6.071.03 हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशंस
ईशत ॥
6.071.04 उद् उ ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषम्
अस्थात् ।
6.071.04 अयोहनुर् यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम्
||
6.071.05 उद् ऊ ayA~M उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका ।
6.071.05 दिवो रोहांस्य् अरुहत् पृथिव्या अरीरमत् पतयत् कच् चिद्
अभ्वम् ॥
6.071.06 वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यं
सावीः ।
6.071.06 वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः
स्याम ॥
6.072.01 इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि
चक्रथुः ।
6.072.01 युवं सूर्यं विविदथुर् युवं स्वर् विश्वा तमांस्य् अहतं
निदश् च ॥
6.072.02 इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा
सह ।
6.072.02 उप द्यां स्कम्भथु स्कम्भनेनाप्रथतम् पृथिवीम् मातरं
वि ॥
6.072.03 इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर्
अमन्यत ।
6.072.03 प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि
||
6.072.04 इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर्
वक्षणासु ।
6.072.04 जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व्
अन्तः ॥
6.072.05 इन्द्रासोमा युवम् a~gga तरुत्रम् अपत्यसाचं श्रुत्यं रराथे
|
6.072.05 युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः
पृतनाषाहम् उग्रा ॥
6.073.01 यो अद्रिभित् प्रथमजा ऋतावा बृहस्पतिर् A~ggiraso
हविष्मान् ।
6.073.01 द्विबर्हज्मा प्राघर्मसत् पिता न आ रोदसी वृषभो
रोरवीति ॥
6.073.02 जनाय चिद् य ईवत उलोकम् बृहस्पतिर् देवहूतौ चकार ।
6.073.02 घ्नन् वृत्राणि वि पुरो दर्दरीति jaya~j chatroo~Mr अमित्रान्
पृत्सु साहन् ॥
6.073.03 बृहस्पतिः सम् अजयद् वसूनि महो व्रजान् गोमतो देव
एषः ।
6.073.03 अपः सिषासन् स्वर् अप्रतीतो बृहस्पतिर् हन्त्य् अमित्रम्
अर्कैः ॥
6.074.01 सोमारुद्रा धारयेथाम् असुर्यम् प्र वाम् इष्टयो &रम्
अश्नुवन्तु ।
6.074.01 दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं
चतुष्पदे ॥
6.074.02 सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम्
आविवेश ।
6.074.02 आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि
सन्तु ॥
6.074.03 सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि
धत्तम् ।
6.074.03 अव स्यतम् mu~jcataM यन् नो अस्ति तनूषु बद्धं कृतम्
एनो अस्मत् ॥
6.074.04 तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृळतं
नः ।
6.074.04 प्र नो mu~jcataM वरुणस्य पाशाद् गोपायतं नः
सुमनस्यमाना ॥
6.075.01 जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम्
उपस्थे ।
6.075.01 अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु
||
6.075.02 धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो
जयेम ।
6.075.02 धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो
जयेम ॥
6.075.03 वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियं सखायम्
परिषस्वजाना ।
6.075.03 योषेव shi~gkte वितताधि dhanva~j ज्या इयं समने
पारयन्ती ॥
6.075.04 ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे
|
6.075.04 अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती
अमित्रान् ॥
6.075.05 बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति
समनावगत्य ।
6.075.05 इषुधिः sa~gkAH पृतनाश् च सर्वाः पृष्ठे निनद्धो
जयति प्रसूतः ॥
6.075.06 रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते
सुषारथिः ।
6.075.06 अभीशूनाम् महिमानम् पनायत मनः पश्चाद् अनु यचन्ति
रश्मयः ॥
6.075.07 तीव्रान् घोषान् कृण्वते वृषपाणयो &श्वा रथेभिः सह
वाजयन्तः ।
6.075.07 अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति shatroo~Mr
अनपव्ययन्तः ॥
6.075.08 रथवाहनं हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म
|
6.075.08 तत्रा रथम् उप शग्मं सदेम विश्वाहा वयं
सुमनस्यमानाः ॥
6.075.09 स्वादुषंसदः पितरो वयोधाः कृच्रेश्रितः शक्तीवन्तो
गभीराः ।
6.075.09 चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
6.075.10 ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी
अनेहसा ।
6.075.10 पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो
अघशंस ईशत ॥
6.075.11 सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति
प्रसूता ।
6.075.11 यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः
शर्म यंसन् ॥
6.075.12 ऋजीते परि vRu~gdhi नो &श्मा भवतु नस् तनूः ।
6.075.12 सोमो अधि ब्रवीतु नो &दितिः शर्म यचतु ॥
6.075.13 आ ja~gghanti सान्व् एषां jaghanA~M उप जिघ्नते ।
6.075.13 अश्वाजनि प्रचेतसो &श्वान् समत्सु चोदय ॥
6.075.14 अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः
|
6.075.14 हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसम् परि पातु
विश्वतः ॥
6.075.15 आलाक्ता या रुरुशीर्ष्ण्य् अथो यस्या अयो मुखम् ।
6.075.15 इदम् पर्जन्यरेतस इष्वै देव्यै बृहन् नमः ॥
6.075.16 अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
6.075.16 गचामित्रान् प्र पद्यस्व मामीषां कं चनोच् चिषः ॥
6.075.17 यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
6.075.17 तत्रा नो ब्रह्मणस् पतिर् अदितिः शर्म यचतु विश्वाहा
शर्म यचतु ॥
6.075.18 मर्माणि ते वर्मणा चादयामि सोमस् त्वा राजामृतेनानु वस्ताम्
|
6.075.18 उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु
||
6.075.19 यो नः स्वो अरणो यश् च निष्ट्यो जिघांसति ।
6.075.19 देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥
7.001.01 अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त
प्रशस्तम् ।
7.001.01 दूरेदृशं गृहपतिम् अथर्युम् ॥
7.001.02 तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश्
चित् ।
7.001.02 दक्षाय्यो यो दम आस नित्यः ॥
7.001.03 प्रेद्धो अग्ने दीदिहि पुरो नो &जस्रया सूर्म्या यविष्ठ ।
7.001.03 त्वां शश्वन्त उप यन्ति वाजाः ॥
7.001.04 प्र ते अग्नयो &ग्निभ्यो वरं निः सुवीरासः शोशुचन्त
द्युमन्तः ।
7.001.04 यत्रा नरः समासते सुजाताः ॥
7.001.05 दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य
प्रशस्तम् ।
7.001.05 न यं यावा तरति यातुमावान् ॥
7.001.06 उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती
घृताची ।
7.001.06 उप स्वैनम् अरमतिर् वसूयुः ॥
7.001.07 विश्वा अग्ने &प दहारातीर् येभिस् तपोभिर् अदहो जरूथम्
|
7.001.07 प्र निस्वरं चातयस्वामीवाम् ॥
7.001.08 आ यस् ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः
पावक ।
7.001.08 उतो न एभि स्तवथैर् इह स्याः ॥
7.001.09 वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा
|
7.001.09 उतो न एभिः सुमना इह स्याः ॥
7.001.10 इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु
मायाः ।
7.001.10 ये मे धियम् पनयन्त प्रशस्ताम् ॥
7.001.11 मा शूने अग्ने नि षदाम नृणाम् माशेषसो &वीरता परि
त्वा ।
7.001.11 प्रजावतीषु दुर्यासु दुर्य ॥
7.001.12 यम् अश्वी नित्यम् उपयाति yaj~jam प्रजावन्तं स्वपत्यं
क्षयं नः ।
7.001.12 स्वजन्मना शेषसा वावृधानम् ॥
7.001.13 पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो
अघायोः ।
7.001.13 त्वा युजा pRutanAyoo~Mr अभि ष्याम् ॥
7.001.14 sed agnir agnee~Mr aty astv अन्यान् यत्र वाजी तनयो
वीळुपाणिः ।
7.001.14 सहस्रपाथा अक्षरा समेति ॥
7.001.15 sed agnir yo वनुष्यतो निपाति समेद्धारम् अंहस उरुष्यात्
|
7.001.15 सुजातासः परि चरन्ति वीराः ॥
7.001.16 अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे
हविष्मान् ।
7.001.16 परि यम् एत्य् अध्वरेषु होता ॥
7.001.17 त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।
7.001.17 उभा कृण्वन्तो वहतू मियेधे ॥
7.001.18 इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच ।
7.001.18 प्रति न ईं सुरभीणि व्यन्तु ॥
7.001.19 मा नो अग्ने &वीरते परा दा दुर्वाससे &मतये मा नो अस्यै ।
7.001.19 मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन A
जुहूर्थाः ॥
7.001.20 नू मे ब्रह्माण्य् अग्न उच् चशाधि त्वं देव मघवद्भ्यः
सुषूदः ।
7.001.20 रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥
7.001.21 त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि
|
7.001.21 मा त्वे सचा तनये नित्य आ dha~g मा वीरो अस्मन् नर्यो वि
दासीत् ॥
7.001.22 मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र
वोचः ।
7.001.22 मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो
नशन्त ॥
7.001.23 स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् ।
7.001.23 स देवता वसुवनिं दधाति यं सूरिर् अर्थी पृचमान
एति ॥
7.001.24 महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा
बृहन्तम् ।
7.001.24 येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः ॥
7.001.25 नू मे ब्रह्माण्य् अग्न उच् चशाधि त्वं देव मघवद्भ्यः
सुषूदः ।
7.001.25 रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ॥
7.002.01 जुषस्व नः समिधम् अग्ने अद्य शोचा बृहद् यजतं
धूमम् ऋण्वन् ।
7.002.01 उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस् ततनः
सूर्यस्य ॥
7.002.02 नराशंसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य
yaj~jaiH |
7.002.02 ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि
हव्या ॥
7.002.03 ईळेन्यं वो असुरं सुदक्षम् अन्तर् दूतं रोदसी
सत्यवाचम् ।
7.002.03 मनुष्वद् अग्निम् मनुना समिद्धं सम् अध्वराय sadam in
महेम ॥
7.002.04 सपर्यवो भरमाणा abhij~ju प्र vRu~jjate नमसा बर्हिर्
अग्नौ ।
7.002.04 आजुह्वाना घृतपृष्ठम् पृषद्वद् अध्वर्यवो हविषा
मर्जयध्वम् ॥
7.002.05 स्वाध्यो वि दुरो देवयन्तो &शिश्रयू रथयुर् देवताता ।
7.002.05 पूर्वी शिशुं न मातरा रिहाणे सम् अग्रुवो न समनेष्व्
a~jjan ||
7.002.06 उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः ।
7.002.06 बर्हिषदा पुरुहूते मघोनी आ yaj~jiye सुविताय श्रयेताम्
||
7.002.07 विप्रा yaj~jeShu मानुषेषु कारू मन्ये वां जातवेदसा
यजध्यै ।
7.002.07 ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो
वार्याणि ॥
7.002.08 आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर्
अग्निः ।
7.002.08 सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं
सदन्तु ॥
7.002.09 तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः
स्यस्व ।
7.002.09 यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः
||
7.002.10 वनस्पते &व सृजोप देवान् अग्निर् हविः शमिता सूदयाति ।
7.002.10 sed u होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
7.002.11 आ याह्य् अग्ने समिधानो arvA~g इन्द्रेण देवैः सरथं
तुरेभिः ।
7.002.11 बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्
||
7.003.01 अग्निं वो देवम् अग्निभिः सजोषा यजिष्ठं दूतम् अध्वरे
कृणुध्वम् ।
7.003.01 यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः
पावकः ॥
7.003.02 prothad ashvo na yavase &विष्यन् यदा महः संवरणाद् व्य्
अस्थात् ।
7.003.02 आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम्
अस्ति ॥
7.003.03 उद् यस्य ते नवजातस्य वृष्णो &ग्ने चरन्त्य् अजरा इधानाः
|
7.003.03 अचा द्याम् अरुषो धूम एति सं दूतो अग्न ईयसे हि देवान्
||
7.003.04 वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना
समवृक्त जम्भैः ।
7.003.04 सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा
विवेक्षि ॥
7.003.05 तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न
मर्जयन्त नरः ।
7.003.05 निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य
वृष्णः ॥
7.003.06 सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस
उपाके ।
7.003.06 दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति
चक्षि भानुम् ॥
7.003.07 यथा वः स्वाहाग्नये दाशेम परीळाभिर् घृतवद्भिश् च
हव्यैः ।
7.003.07 तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर्
नि पाहि ॥
7.003.08 या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर्
उरुष्याः ।
7.003.08 ताभिर् नः सूनो सहसो नि पाहि स्मत् sooree~j jaritRRu~j
जातवेदः ॥
7.003.09 निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा
रोचमानः ।
7.003.09 आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः
||
7.003.10 एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम ।
7.003.10 विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः
सदा नः ॥
7.004.01 प्र वः शुक्राय भानवे भरध्वं हव्यम् मतिं चाग्नये
सुपूतम् ।
7.004.01 यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति
||
7.004.02 स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट
मातुः ।
7.004.02 सं यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति
सद्यः ॥
7.004.03 अस्य देवस्य संसद्य् अनीके यम् मर्तासः श्येतं जगृभ्रे
|
7.004.03 नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे
शुशोच ॥
7.004.04 अयं कविर् अकविषु प्रचेता मर्तेष्व् अग्निर् अमृतो नि धायि
|
7.004.04 स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥
7.004.05 आ यो योनिं देवकृतं ससाद क्रत्वा ह्य् अग्निर् amRutA~M
अतारीत् ।
7.004.05 तम् ओषधीश् च वनिनश् च गर्भम् भूमिश् च
विश्वधायसम् बिभर्ति ॥
7.004.06 ईशे ह्य् अग्निर् अमृतस्य भूरेर् ईशे रायः सुवीर्यस्य
दातोः ।
7.004.06 मा त्वा वयं सहसावन्न् अवीरा माप्सवः परि षदाम
मादुवः ॥
7.004.07 परिषद्यं ह्य् अरणस्य रेक्णो नित्यस्य रायः पतयः स्याम
|
7.004.07 न शेषो अग्ने अन्यजातम् अस्त्य् अचेतानस्य मा पथो वि
दुक्षः ॥
7.004.08 नहि ग्रभायारणः सुशेवो &न्योदर्यो मनसा मन्तवा उ ।
7.004.08 अधा चिद् ओकः पुनर् इत् स एत्य् आ नो वाज्य् अभीषाळ् एतु
नव्यः ॥
7.004.09 त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात्
|
7.004.09 सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयि स्पृहयाय्यः
सहस्री ॥
7.004.10 एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम ।
7.004.10 विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः
सदा नः ॥
7.005.01 प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः ।
7.005.01 यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे
जागृवद्भिः ॥
7.005.02 पृष्टो दिवि धाय्य् अग्निः पृथिव्यां नेता सिन्धूनां
वृषभ स्तियानाम् ।
7.005.02 स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो
वरेण ॥
7.005.03 त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि
|
7.005.03 वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न्
अदीदेः ॥
7.005.04 तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने
सचन्त ।
7.005.04 त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः
||
7.005.05 त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः
|
7.005.05 पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरम् उषसां
केतुम् अह्नाम् ॥
7.005.06 त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो
जुषन्त ।
7.005.06 त्वं dasyoo~Mr ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ॥
7.005.07 स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः
|
7.005.07 त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो
दशस्यन् ॥
7.005.08 ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीं
जातवेदः ।
7.005.08 यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे
मर्त्याय ॥
7.005.09 तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं
युवस्व ।
7.005.09 वैश्वानर महि नः शर्म यच रुद्रेभिर् अग्ने वसुभिः
सजोषाः ॥
7.006.01 प्र सम्राजो असुरस्य प्रशस्तिम् पुंसः कृष्टीनाम्
अनुमाद्यस्य ।
7.006.01 इन्द्रस्येव प्र तवसस् कृतानि वन्दे दारुं वन्दमानो
विवक्मि ॥
7.006.02 कविं केतुं धासिम् भानुम् अद्रेर् हिन्वन्ति शं राज्यं
रोदस्योः ।
7.006.02 पुरंदरस्य गीर्भिर् आ विवासे &ग्नेर् व्रतानि पूर्व्या महानि
||
7.006.03 न्य् अक्रतून् ग्रथिनो मृध्रवाचः paNee~Mr ashraddhA~M
avRudhA~M ayaj~jAn |
7.006.03 प्र-प्र तान् dasyoo~Mr अग्निर् विवाय पूर्वश् cakArAparA~M
अयज्यून् ॥
7.006.04 यो अपाचीने तमसि मदन्तीः प्राचीश् चकार नृतमः
शचीभिः ।
7.006.04 तम् ईशानं वस्वो अग्निं गृणीषे &नानतं दमयन्तम्
पृतन्यून् ॥
7.006.05 यो देह्यो अनमयद् वधस्नैर् यो अर्यपत्नीर् उषसश् चकार
|
7.006.05 स निरुध्या नहुषो यह्वो अग्निर् विशश् चक्रे बलिहृतः
सहोभिः ॥
7.006.06 यस्य शर्मन्न् उप विश्वे जनास एवैस् तस्थुः सुमतिम्
भिक्षमाणाः ।
7.006.06 वैश्वानरो वरम् आ रोदस्योर् आग्निः ससाद पित्रोर् उपस्थम्
||
7.006.07 आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य ।
7.006.07 आ समुद्राद् अवराद् आ परस्माद् आग्निर् ददे दिव आ पृथिव्याः
||
7.007.01 प्र वो देवं चित् सहसानम् अग्निम् अश्वं न वाजिनं हिषे
नमोभिः ।
7.007.01 भवा नो दूतो अध्वरस्य विद्वान् त्मना देवेषु विविदे
मितद्रुः ॥
7.007.02 आ याह्य् अग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः
|
7.007.02 आ सानु शुष्मैर् नदयन् पृथिव्या जम्भेभिर् विश्वम्
उशधग् वनानि ॥
7.007.03 प्राचीनो yaj~jaH सुधितं हि बर्हिः प्रीणीते अग्निर् ईळितो
न होता ।
7.007.03 आ मातरा विश्ववारे हुवानो यतो यविष्ठ jaj~jiShe
सुशेवः ॥
7.007.04 सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम्
|
7.007.04 विशाम् अधायि विश्पतिर् दुरोणे &ग्निर् मन्द्रो मधुवचा
ऋतावा ॥
7.007.05 असादि वृतो वह्निर् आजगन्वान् अग्निर् ब्रह्मा नृषदने
विधर्ता ।
7.007.05 द्यौश् च यम् पृथिवी वावृधाते आ यं होता यजति
विश्ववारम् ॥
7.007.06 एते द्युम्नेभिर् विश्वम् आतिरन्त मन्त्रं ये वारं नर्या
अतक्षन् ।
7.007.06 प्र ये विशस् तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्न्
ऋतस्य ॥
7.007.07 नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो
वसूनाम् ।
7.007.07 इषं स्तोतृभ्यो मघवद्भ्य आनळ् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.008.01 इन्धे राजा सम् अर्यो नमोभिर् यस्य प्रतीकम् आहुतं
घृतेन ।
7.008.01 नरो हव्येभिर् ईळते सबाध आग्निर् अग्र उषसाम् अशोचि ॥
7.008.02 अयम् उ ष्य sumahA~M अवेदि होता मन्द्रो मनुषो यह्वो अग्निः
|
7.008.02 वि भा अकः ससृजानः पृथिव्यां कृष्णपविर् ओषधीभिर्
ववक्षे ॥
7.008.03 कया नो अग्ने वि वसः सुवृक्तिं काम् उ स्वधाम् ऋणवः
शस्यमानः ।
7.008.03 कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य
साधोः ॥
7.008.04 प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते
बृहद् भाः ।
7.008.04 अभि यः पूरुम् पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः
शुशोच ॥
7.008.05 असन्न् इत् त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना
अनीकैः ।
7.008.05 स्तुतश् चिद् अग्ने शृण्विषे गृणानः स्वयं वर्धस्व
तन्वं सुजात ॥
7.008.06 इदं वचः शतसाः संसहस्रम् उद् अग्नये जनिषीष्ट
द्विबर्हाः ।
7.008.06 शं यत् स्तोतृभ्य आपये भवाति द्युमद् अमीवचातनं
रक्षोहा ॥
7.008.07 नू त्वाम् अग्न ईमहे वसिष्ठा ईशानं सूनो सहसो
वसूनाम् ।
7.008.07 इषं स्तोतृभ्यो मघवद्भ्य आनळ् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.009.01 अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः
पावकः ।
7.009.01 दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणं
सुकृत्सु ॥
7.009.02 स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं
नः ।
7.009.02 होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ॥
7.009.03 अमूरः कविर् अदितिर् विवस्वान् सुसंसन् मित्रो अतिथिः शिवो
नः ।
7.009.03 चित्रभानुर् उषसाम् भात्य् अग्रे &पां गर्भः प्रस्व A
विवेश ॥
7.009.04 ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः ।
7.009.04 सुसंदृशा भानुना यो विभाति प्रति गावः समिधानम्
बुधन्त ॥
7.009.05 अग्ने याहि दूत्यम् मा रिषण्यो devA~M अचा ब्रह्मकृता
गणेन ।
7.009.05 सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय
विश्वान् ॥
7.009.06 त्वाम् अग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये
पुरंधिम् ।
7.009.06 पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः
||
7.010.01 उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच्
चोशुचानः ।
7.010.01 वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर्
अजीगः ॥
7.010.02 स्वर् ण वस्तोर् उषसाम् अरोचि yaj~jaM तन्वाना उशिजो न
मन्म ।
7.010.02 अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा
वनिष्ठः ॥
7.010.03 अचा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणम्
भिक्षमाणाः ।
7.010.03 सुसंदृशं सुप्रतीकं sva~jcaM हव्यवाहम् अरतिम्
मानुषाणाम् ॥
7.010.04 इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा
बृहन्तम् ।
7.010.04 आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर्
विश्ववारम् ॥
7.010.05 मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईळते
अध्वरेषु ।
7.010.05 स हि kShapAvA~M अभवद् रयीणाम् अतन्द्रो दूतो यजथाय
देवान् ॥
7.011.01 mahA~M अस्य् अध्वरस्य प्रकेतो न ऋते त्वद् अमृता मादयन्ते
|
7.011.01 आ विश्वेभिः सरथं याहि देवैर् न्य् अग्ने होता प्रथमः
सदेह ॥
7.011.02 त्वाम् ईळते अजिरं दूत्याय हविष्मन्तः sadam in
मानुषासः ।
7.011.02 यस्य देवैर् आसदो बर्हिर् अग्ने &हान्य् अस्मै सुदिना भवन्ति
||
7.011.03 त्रिश् चिद् अक्तोः प्र चिकितुर् वसूनि त्वे अन्तर् दाशुषे
मर्त्याय ।
7.011.03 मनुष्वद् अग्न इह यक्षि देवान् भवा नो दूतो
अभिशस्तिपावा ॥
7.011.04 अग्निर् ईशे बृहतो अध्वरस्याग्निर् विश्वस्य हविषः
कृतस्य ।
7.011.04 क्रतुं ह्य् अस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम्
||
7.011.05 आग्ने वह हविरद्याय देवान् इन्द्रज्येष्ठास इह मादयन्ताम्
|
7.011.05 इमं yaj~jaM दिवि देवेषु धेहि यूयम् पात स्वस्तिभिः सदा
नः ॥
7.012.01 अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे
दुरोणे ।
7.012.01 चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः
pratya~jcam ||
7.012.02 स मह्ना विश्वा दुरितानि साह्वान् अग्नि ष्टवे दम A
जातवेदाः ।
7.012.02 स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो
मघोनः ॥
7.012.03 त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्
वसिष्ठाः ।
7.012.03 त्वे वसु सुषणनानि सन्तु यूयम् पात स्वस्तिभिः सदा नः
||
7.013.01 प्राग्नये विश्वशुचे धियंधे &सुरघ्ने मन्म धीतिम्
भरध्वम् ।
7.013.01 भरे हविर् न बर्हिषि प्रीणानो वैश्वानराय यतये
मतीनाम् ॥
7.013.02 त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।
7.013.02 त्वं devA~M अभिशस्तेर् amu~jco वैश्वानर जातवेदो
महित्वा ॥
7.013.03 जातो यद् अग्ने भुवना व्य् अख्यः पशून् न गोपा इर्यः
परिज्मा ।
7.013.03 वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः
सदा नः ॥
7.014.01 समिधा जातवेदसे देवाय देवहूतिभिः ।
7.014.01 हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥
7.014.02 वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती
यजत्र ।
7.014.02 वयं घृतेनाध्वरस्य होतर् वयं देव हविषा
भद्रशोचे ॥
7.014.03 आ नो देवेभिर् उप देवहूतिम् अग्ने याहि वषट्कृतिं
जुषाणः ।
7.014.03 तुभ्यं देवाय दाशतः स्याम यूयम् पात स्वस्तिभिः सदा
नः ॥
7.015.01 उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
7.015.01 यो नो नेदिष्ठम् आप्यम् ॥
7.015.02 यः pa~jca चर्षणीर् अभि निषसाद दमे-दमे ।
7.015.02 कविर् गृहपतिर् युवा ॥
7.015.03 स नो वेदो अमात्यम् अग्नी रक्षतु विश्वतः ।
7.015.03 उतास्मान् पात्व् अंहसः ॥
7.015.04 नवं नु स्तोमम् अग्नये दिवः श्येनाय जीजनम् ।
7.015.04 वस्वः कुविद् वनाति नः ॥
7.015.05 स्पार्हा यस्य श्रियो दृशे रयिर् वीरवतो यथा ।
7.015.05 अग्रे yaj~jasya शोचतः ॥
7.015.06 सेमां वेतु वषट्कृतिम् अग्निर् जुषत नो गिरः ।
7.015.06 यजिष्ठो हव्यवाहनः ॥
7.015.07 नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि ।
7.015.07 सुवीरम् अग्न आहुत ॥
7.015.08 क्षप उस्रश् च दीदिहि स्वग्नयस् त्वया वयम् ।
7.015.08 सुवीरस् त्वम् अस्मयुः ॥
7.015.09 उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः ।
7.015.09 उपाक्षरा सहस्रिणी ॥
7.015.10 अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः ।
7.015.10 शुचिः पावक ईळ्यः ॥
7.015.11 स नो राधांस्य् आ भरेशानः सहसो यहो ।
7.015.11 भगश् च दातु वार्यम् ॥
7.015.12 त्वम् अग्ने वीरवद् यशो देवश् च सविता भगः ।
7.015.12 दितिश् च दाति वार्यम् ॥
7.015.13 अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
7.015.13 तपिष्ठैर् अजरो दह ॥
7.015.14 अधा मही न आयस्य् अनाधृष्टो नृपीतये ।
7.015.14 पूर् भवा शतभुजिः ॥
7.015.15 त्वं नः पाह्य् अंहसो दोषावस्तर् अघायतः ।
7.015.15 दिवा नक्तम् अदाभ्य ॥
7.016.01 एना वो अग्निं नमसोर्जो नपातम् आ हुवे ।
7.016.01 प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम्
अमृतम् ॥
7.016.02 स योजते अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ।
7.016.02 सुब्रह्मा yaj~jaH सुशमी वसूनां देवं राधो जनानाम् ॥
7.016.03 उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीळ्हुषः ।
7.016.03 उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः
||
7.016.04 तं त्वा दूतं कृण्महे यशस्तमं devA~M आ वीतये वह ।
7.016.04 विश्वा सूनो सहसो मर्तभोजना रास्व तद् यत् त्वेमहे ॥
7.016.05 त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे ।
7.016.05 त्वम् पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥
7.016.06 कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।
7.016.06 आ न ऋते शिशीहि विश्वम् ऋत्विजं सुशंसो यश् च
दक्षते ॥
7.016.07 त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
7.016.07 यन्तारो ये मघवानो जनानाम् ऊर्वान् दयन्त गोनाम् ॥
7.016.08 येषाम् इळा घृतहस्ता दुरोण A~M अपि प्राता निषीदति ।
7.016.08 तांस् त्रायस्व सहस्य द्रुहो निदो यचा नः शर्म
दीर्घश्रुत् ॥
7.016.09 स मन्द्रया च जिह्वया वह्निर् आसा विदुष्टरः ।
7.016.09 अग्ने रयिम् मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥
7.016.10 ये राधांसि ददत्य् अश्व्या मघा कामेन श्रवसो महः ।
7.016.10 tA~M अंहसः पिपृहि पर्तृभिष् ट्वं शतम् पूर्भिर्
यविष्ठ्य ॥
7.016.11 देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् ।
7.016.11 उद् वा si~jcadhvam उप वा पृणध्वम् आद् इद् वो देव ओहते ॥
7.016.12 तं होतारम् अध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
7.016.12 दधाति रत्नं विधते सुवीर्यम् अग्निर् जनाय दाशुषे ॥
7.017.01 अग्ने भव सुषमिधा समिद्ध उत बर्हिर् उर्विया वि
स्तृणीताम् ॥
7.017.02 उत द्वार उशतीर् वि श्रयन्ताम् उत devA~M उशत आ वहेह
||
7.017.03 अग्ने वीहि हविषा यक्षि देवान् स्वध्वरा कृणुहि जातवेदः
||
7.017.04 स्वध्वरा करति जातवेदा यक्षद् devA~M अमृतान् पिप्रयच्
च ॥
7.017.05 वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्व् आशिषो नो
अद्य ॥
7.017.06 त्वाम् उ ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥
7.017.07 ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः
||
7.018.01 त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो
असन्वन् ।
7.018.01 त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते
वनिष्ठः ॥
7.018.02 राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः
सन् ।
7.018.02 पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये
अस्मान् ॥
7.018.03 इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप
स्थुः ।
7.018.03 अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन्
||
7.018.04 धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे
वसिष्ठः ।
7.018.04 त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच
||
7.018.05 अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा
|
7.018.05 शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम्
अकृणोद् अशस्तीः ॥
7.018.06 पुरोळा इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता
अपीव ।
7.018.06 श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम्
अतरद् विषूचोः ॥
7.018.07 आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः ।
7.018.07 आ यो &नयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा
nRRun ||
7.018.08 दुराध्यो अदितिं स्रेवयन्तो &चेतसो वि जगृभ्रे परुष्णीम्
|
7.018.08 मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच्
चायमानः ॥
7.018.09 ईयुर् अर्थं न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वं
जगाम ।
7.018.09 सुदास इन्द्रः sutukA~M अमित्रान् अरन्धयन् मानुषे
वध्रिवाचः ॥
7.018.10 ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रं चितासः
|
7.018.10 पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर् नियुतो
रन्तयश् च ॥
7.018.11 एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य्
अस्तः ।
7.018.11 दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद्
इन्द्र एषाम् ॥
7.018.12 अध श्रुतं कवषं वृद्धम् अप्स्व् अनु द्रुह्युं नि वृणग्
वज्रबाहुः ।
7.018.12 वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्न् अनु त्वा
||
7.018.13 वि सद्यो विश्वा दृंहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त
दर्दः ।
7.018.13 व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुं विदथे
मृध्रवाचम् ॥
7.018.14 नि गव्यवो &नवो द्रुह्यवश् च षष्टिः शता सुषुपुः षट्
सहस्रा ।
7.018.14 षष्टिर् वीरासो अधि षळ् दुवोयु विश्वेद् इन्द्रस्य वीर्या
कृतानि ॥
7.018.15 इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त
नीचीः ।
7.018.15 दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे
||
7.018.16 अर्धं वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तं नुनुदे
अभि क्षाम् ।
7.018.16 इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम्
पत्यमानः ॥
7.018.17 आध्रेण चित् तद् v एकं चकार सिंह्यं चित् पेत्वेना जघान ।
7.018.17 अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायचद् विश्वा भोजना
सुदासे ॥
7.018.18 शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् चर्धतो
विन्द रन्धिम् ।
7.018.18 martA~M एन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि
वज्रम् इन्द्र ॥
7.018.19 आवद् इन्द्रं यमुना तृत्सवश् च प्रात्र भेदं सर्वताता
मुषायत् ।
7.018.19 अजासश् च शिग्रवो यक्षवश् च बलिं शीर्षाणि जभ्रुर्
अश्व्यानि ॥
7.018.20 न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न
नूत्नाः ।
7.018.20 देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम्
भेत् ॥
7.018.21 प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर्
वसिष्ठः ।
7.018.21 न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य्
उचान् ॥
7.018.22 द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता
सुदासः ।
7.018.22 अर्हन्न् अग्ने पैजवनस्य दानं hoteva sadma pary emi rebhan
||
7.018.23 चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो
निरेके ।
7.018.23 ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकं तोकाय श्रवसे
वहन्ति ॥
7.018.24 यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे
विबभाजा विभक्ता ।
7.018.24 sapted इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद्
अभीके ॥
7.018.25 इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः ।
7.018.25 अविष्टना पैजवनस्य केतं दूणाशं क्षत्रम् अजरं
दुवोयु ॥
7.019.01 यस् tigmashRu~ggo वृषभो न भीम एकः कृष्टीश्
च्यावयति प्र विश्वाः ।
7.019.01 यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय
वेदः ॥
7.019.02 त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा
समर्ये ।
7.019.02 दासं यच् चुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय
शिक्षन् ॥
7.019.03 त्वं धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर्
ऊतिभिः सुदासम् ।
7.019.03 प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु
पूरुम् ॥
7.019.04 त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व
हंसि ।
7.019.04 त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु
||
7.019.05 तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च
सद्यः ।
7.019.05 निवेशने शततमाविवेषीर् aha~j च वृत्रं नमुचिम्
उताहन् ॥
7.019.06 सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
7.019.06 वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक
वाजम् ॥
7.019.07 मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः
परादै ।
7.019.07 त्रायस्व नो &वृकेभिर् वरूथैस् तव प्रियासः सूरिषु
स्याम ॥
7.019.08 प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे
सखायः ।
7.019.08 नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं
करिष्यन् ॥
7.019.09 सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य्
उक्थशास उक्था ।
7.019.09 ये ते हवेभिर् वि paNee~Mr अदाशन्न् अस्मान् वृणीष्व
युज्याय तस्मै ॥
7.019.10 एते स्तोमा नरां नृतम तुभ्यम् asmadrya~jco ददतो मघानि
|
7.019.10 तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो &विता
च नृणाम् ॥
7.019.11 नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा
वावृधस्व ।
7.019.11 उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा
नः ॥
7.020.01 उग्रो jaj~je वीर्याय svadhAvA~j चक्रिर् अपो नर्यो यत्
करिष्यन् ।
7.020.01 जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश्
चित् ॥
7.020.02 हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो
जरितारम् ऊती ।
7.020.02 कर्ता सुदासे अह वा उलोकं दाता वसु मुहुर् आ दाशुषे भूत्
||
7.020.03 युध्मो अनर्वा खजकृत् समद्वा शूरः सत्राषाळ् जनुषेम्
अषाळ्हः ।
7.020.03 व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं
जघान ॥
7.020.04 उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस्
तुविष्मः ।
7.020.04 नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा
उवोच ॥
7.020.05 वृषा जजान वृषणं रणाय तम् उ चिन् नारी नर्यं
ससूव ।
7.020.05 प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स
धृष्णुः ॥
7.020.06 नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम्
आविवासात् ।
7.020.06 yaj~jair य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा
ऋतेजाः ॥
7.020.07 यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो
देष्णम् ।
7.020.07 अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं
नः ॥
7.020.08 यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा
ते ।
7.020.08 वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो
नृपीतौ ॥
7.020.09 एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न्
अक्रपिष्ट ।
7.020.09 रायस् कामो जरितारं त आगन् त्वम् a~gga शक्र वस्व A
शको नः ॥
7.020.10 स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो
जुनन्ति ।
7.020.10 वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.021.01 असावि देवं गोऋजीकम् अन्धो न्य् अस्मिन्न् इन्द्रो जनुषेम् उवोच
|
7.021.01 बोधामसि त्वा हर्यश्व yaj~jair बोधा न स्तोमम् अन्धसो
मदेषु ॥
7.021.02 प्र यन्ति yaj~jaM विपयन्ति बर्हिः सोममादो विदथे
दुध्रवाचः ।
7.021.02 न्य् उ भ्रियन्ते यशसो गृभाद् आ दूर उपब्दो वृषणो
नृषाचः ॥
7.021.03 त्वम् इन्द्र स्रवितवा अपस् कः परिष्ठिता अहिना शूर
पूर्वीः ।
7.021.03 त्वद् वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि
भीषा ॥
7.021.04 भीमो विवेषायुधेभिर् एषाम् अपांसि विश्वा नर्याणि विद्वान्
|
7.021.04 इन्द्रः पुरो जर्हृषाणो वि दूधोद् वि वज्रहस्तो महिना
जघान ॥
7.021.05 न यातव इन्द्र जूजुवुर् नो न वन्दना शविष्ठ वेद्याभिः
|
7.021.05 स शर्धद् अर्यो विषुणस्य जन्तोर् मा शिश्नदेवा अपि गुर्
ऋतं नः ॥
7.021.06 अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते vivya~g महिमानं
रजांसि ।
7.021.06 स्वेना हि वृत्रं शवसा जघन्थ न शत्रुर् अन्तं विविदद्
युधा ते ॥
7.021.07 देवाश् चित् ते असुर्याय पूर्वे &नु क्षत्राय ममिरे सहांसि
|
7.021.07 इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ
||
7.021.08 कीरिश् चिद् धि त्वाम् अवसे जुहावेशानम् इन्द्र सौभगस्य
भूरेः ।
7.021.08 अवो बभूथ शतमूते अस्मे अभिक्षत्तुस् त्वावतो वरूता
||
7.021.09 सखायस् त इन्द्र विश्वह स्याम नमोवृधासो महिना
तरुत्र ।
7.021.09 वन्वन्तु स्मा ते &वसा समीके &भीतिम् अर्यो वनुषां
शवांसि ॥
7.021.10 स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो
जुनन्ति ।
7.021.10 वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.022.01 पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
7.022.01 सोतुर् बाहुभ्यां सुयतो नार्वा ॥
7.022.02 यस् ते मदो युज्यश् चारुर् अस्ति येन वृत्राणि हर्यश्व
हंसि ।
7.022.02 स त्वाम् इन्द्र प्रभूवसो ममत्तु ॥
7.022.03 बोधा सु मे मघवन् वाचम् एमां यां ते वसिष्ठो अर्चति
प्रशस्तिम् ।
7.022.03 इमा ब्रह्म सधमादे जुषस्व ॥
7.022.04 श्रुधी हवं विपिपानस्याद्रेर् बोधा विप्रस्यार्चतो
मनीषाम् ।
7.022.04 कृष्वा दुवांस्य् अन्तमा सचेमा ॥
7.022.05 न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिम् असुर्यस्य
विद्वान् ।
7.022.05 सदा ते नाम स्वयशो विवक्मि ॥
7.022.06 भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वाम्
इत् ।
7.022.06 मारे अस्मन् maghava~j ज्योक् कः ॥
7.022.07 तुभ्येद् इमा सवना शूर विश्वा तुभ्यम् ब्रह्माणि वर्धना
कृणोमि ।
7.022.07 त्वं नृभिर् हव्यो विश्वधासि ॥
7.022.08 नू चिन् नु ते मन्यमानस्य दस्मोद् अश्नुवन्ति महिमानम् उग्र
|
7.022.08 न वीर्यम् इन्द्र ते न राधः ॥
7.022.09 ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त
विप्राः ।
7.022.09 अस्मे ते सन्तु सख्या शिवानि यूयम् पात स्वस्तिभिः सदा
नः ॥
7.023.01 उद् उ ब्रह्माण्य् ऐरत श्रवस्येन्द्रं समर्ये महया
वसिष्ठ ।
7.023.01 आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥
7.023.02 अयामि घोष इन्द्र देवजामिर् इरज्यन्त यच् चुरुधो विवाचि
|
7.023.02 नहि स्वम् आयुश् चिकिते जनेषु तानीद् अंहांस्य् अति पर्ष्य्
अस्मान् ॥
7.023.03 युजे रथं गवेषणं हरिभ्याम् उप ब्रह्माणि जुजुषाणम्
अस्थुः ।
7.023.03 वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्य् अप्रती
जघन्वान् ॥
7.023.04 आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त
इन्द्र ।
7.023.04 याहि वायुर् न नियुतो नो अचा त्वं हि धीभिर् दयसे वि
वाजान् ॥
7.023.05 ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे
|
7.023.05 एको देवत्रा दयसे हि मर्तान् asmi~j चूर सवने मादयस्व
||
7.023.06 एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्य् अर्चन्त्य्
अर्कैः ।
7.023.06 स न स्तुतो वीरवद् धातु गोमद् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.024.01 योनिष् ट इन्द्र सदने अकारि तम् आ नृभिः पुरुहूत प्र
याहि ।
7.024.01 असो यथा नो &विता वृधे च ददो वसूनि ममदश् च
सोमैः ॥
7.024.02 गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता
मधूनि ।
7.024.02 विसृष्टधेना भरते सुवृक्तिर् इयम् इन्द्रं जोहुवती
मनीषा ॥
7.024.03 आ नो दिव आ पृथिव्या ऋजीषिन्न् इदम् बर्हिः सोमपेयाय
याहि ।
7.024.03 वहन्तु त्वा हरयो madrya~jcam A~ggooSham अचा तवसम्
मदाय ॥
7.024.04 आ नो विश्वाभिर् ऊतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व
याहि ।
7.024.04 वरीवृजत् स्थविरेभिः सुशिप्रास्मे दधद् वृषणं
शुष्मम् इन्द्र ॥
7.024.05 एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्न् अधायि
|
7.024.05 इन्द्र त्वायम् अर्क ईट्टे वसूनां दिवीव द्याम् अधि नः
श्रोमतं धाः ॥
7.024.06 एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं
वेविदाम ।
7.024.06 इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः
सदा नः ॥
7.025.01 आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः ।
7.025.01 पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् वि
चारीत् ॥
7.025.02 नि दुर्ग इन्द्र श्नथिह्य् amitrA~M अभि ये नो मर्तासो अमन्ति
|
7.025.02 आरे तं शंसं कृणुहि निनित्सोर् आ नो भर सम्भरणं
वसूनाम् ॥
7.025.03 शतं ते शिप्रिन्न् ऊतयः सुदासे सहस्रं शंसा उत रातिर्
अस्तु ।
7.025.03 जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नं च
धेहि ॥
7.025.04 त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो &वितुः शूर रातौ ।
7.025.04 विश्वेद् अहानि तविषीव ugra~M ओकः कृणुष्व हरिवो न
मर्धीः ॥
7.025.05 कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः
|
7.025.05 सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम
वाजम् ॥
7.025.06 एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं
वेविदाम ।
7.025.06 इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः
सदा नः ॥
7.026.01 न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः ।
7.026.01 तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद्
यथा नः ॥
7.026.02 उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानं
सुतासः ।
7.026.02 यद् ईं सबाधः पितरं न पुत्राः समानदक्षा अवसे
हवन्ते ॥
7.026.03 चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः
सुतेषु ।
7.026.03 जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु
सर्वाः ॥
7.026.04 एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर्
मघानाम् ।
7.026.04 मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत
प्रियाणि ॥
7.026.05 एवा वसिष्ठ इन्द्रम् ऊतये nRRun कृष्टीनां वृषभं
सुते गृणाति ।
7.026.05 सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः
||
7.027.01 इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः
|
7.027.01 शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं
नः ॥
7.027.02 य इन्द्र शुष्मो मघवन् ते अस्ति शिक्षा सखिभ्यः
पुरुहूत नृभ्यः ।
7.027.02 त्वं हि दृळ्हा मघवन् विचेता अपा वृधि परिवृतं न
राधः ॥
7.027.03 इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं
यद् अस्ति ।
7.027.03 ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद्
अर्वाक् ॥
7.027.04 नू चिन् न इन्द्रो मघवा सहूती दानो वाजं नि यमते न
ऊती ।
7.027.04 अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता
सखिभ्यः ॥
7.027.05 नू इन्द्र राये वरिवस् कृधी न आ ते मनो ववृत्याम
मघाय ।
7.027.05 गोमद् अश्वावद् रथवद् व्यन्तो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.028.01 ब्रह्मा ण इन्द्रोप याहि विद्वान् arvA~jcas ते हरयः सन्तु
युक्ताः ।
7.028.01 विश्वे चिद् धि त्वा विहवन्त मर्ता अस्माकम् इच् चृणुहि
विश्वमिन्व ॥
7.028.02 हवं त इन्द्र महिमा vy AnaL brahma yat pAsi shavasinn
ऋषीणाम् ।
7.028.02 आ यद् वज्रं दधिषे हस्त उग्र घोरः सन् क्रत्वा
जनिष्ठा अषाळ्हः ॥
7.028.03 तव प्रणीतीन्द्र जोहुवानान् सं यन् nRRun न रोदसी
निनेथ ।
7.028.03 महे क्षत्राय शवसे हि jaj~je &तूतुजिं cit tootujir
ashishnat ||
7.028.04 एभिर् न इन्द्राहभिर् दशस्य दुर्मित्रासो हि क्षितयः
पवन्ते ।
7.028.04 प्रति यच् चष्टे अनृतम् अनेना अव द्विता वरुणो मायी नः
सात् ॥
7.028.05 vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन्
नः ।
7.028.05 यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.029.01 अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस् तदोकाः
|
7.029.01 पिबा त्व् अस्य सुषुतस्य चारोर् ददो मघानि मघवन्न् इयानः
||
7.029.02 ब्रह्मन् वीर ब्रह्मकृतिं जुषाणो &र्वाचीनो हरिभिर् याहि
तूयम् ।
7.029.02 अस्मिन्न् ऊ षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः
||
7.029.03 का ते अस्त्य् अरंकृतिः सूक्तैः कदा नूनं ते मघवन्
दाशेम ।
7.029.03 विश्वा मतीर् आ ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥
7.029.04 उतो घा ते पुरुष्या इद् आसन् येषाम् पूर्वेषाम् अशृणोर्
ऋषीणाम् ।
7.029.04 अधाहं त्वा maghava~j जोहवीमि त्वं न इन्द्रासि प्रमतिः
पितेव ॥
7.029.05 vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन्
नः ।
7.029.05 यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.030.01 आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो
अस्य ।
7.030.01 महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय
शूर ॥
7.030.02 हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य
सातौ ।
7.030.02 त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु
||
7.030.03 अहा यद् इन्द्र सुदिना व्युचान् दधो यत् केतुम् उपमं समत्सु
|
7.030.03 न्य् अग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान्
||
7.030.04 वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि
|
7.030.04 यचा सूरिभ्य उपमं वरूथं स्वाभुवो जरणाम्
अश्नवन्त ॥
7.030.05 vocemed indram मघवानम् एनम् महो रायो राधसो यद् ददन्
नः ।
7.030.05 यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.031.01 प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
7.031.01 सखायः सोमपाव्ने ॥
7.031.02 शंसेद् उक्थं सुदानव उत द्युक्षं यथा नरः ।
7.031.02 चकृमा सत्यराधसे ॥
7.031.03 त्वं न इन्द्र वाजयुस् त्वं गव्युः शतक्रतो ।
7.031.03 त्वं हिरण्ययुर् वसो ॥
7.031.04 वयम् इन्द्र त्वायवो &भि प्र णोनुमो वृषन् ।
7.031.04 viddhee tv asya no vaso ||
7.031.05 मा नो निदे च वक्तवे &र्यो रन्धीर् अराव्णे ।
7.031.05 tve api kratur mama ||
7.031.06 त्वं वर्मासि सप्रथः पुरोयोधश् च वृत्रहन् ।
7.031.06 त्वया प्रति ब्रुवे युजा ॥
7.031.07 mahA~M उतासि यस्य ते &नु स्वधावरी सहः ।
7.031.07 मम्नाते इन्द्र रोदसी ॥
7.031.08 तं त्वा मरुत्वती परि भुवद् वाणी सयावरी ।
7.031.08 नक्षमाणा सह द्युभिः ॥
7.031.09 ऊर्ध्वासस् त्वान्व् इन्दवो भुवन् दस्मम् उप द्यवि ।
7.031.09 सं ते नमन्त कृष्टयः ॥
7.031.10 प्र वो महे महिवृधे भरध्वम् प्रचेतसे प्र सुमतिं
कृणुध्वम् ।
7.031.10 विशः पूर्वीः प्र चरा चर्षणिप्राः ॥
7.031.11 उरुव्यचसे महिने सुवृक्तिम् इन्द्राय ब्रह्म जनयन्त विप्राः
|
7.031.11 तस्य व्रतानि न मिनन्ति धीराः ॥
7.031.12 इन्द्रं वाणीर् अनुत्तमन्युम् एव सत्रा राजानं दधिरे
सहध्यै ।
7.031.12 हर्यश्वाय बर्हया सम् आपीन् ॥
7.032.01 मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् ।
7.032.01 आरात्ताच् चित् सधमादं न आ गहीह वा सन्न् उप श्रुधि ॥
7.032.02 इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
7.032.02 इन्द्रे कामं जरितारो वसूयवो रथे न पादम् आ दधुः ॥
7.032.03 रायस्कामो वज्रहस्तं सुदक्षिणम् पुत्रो न पितरं हुवे ॥
7.032.04 इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
7.032.04 tA~M आ मदाय वज्रहस्त पीतये हरिभ्यां याह्य् ओक आ ॥
7.032.05 श्रवच् च्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद्
गिरः ।
7.032.05 सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् A
मिनत् ॥
7.032.06 स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः ।
7.032.06 यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति ॥
7.032.07 भवा वरूथम् मघवन् मघोनां यत् समजासि शर्धतः ।
7.032.07 वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम् ॥
7.032.08 सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे ।
7.032.08 पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः
||
7.032.09 मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।
7.032.09 तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे ॥
7.032.10 नकिः सुदासो रथम् पर्य् आस न रीरमत् ।
7.032.10 इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे ॥
7.032.11 गमद् वाजं वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः ।
7.032.11 अस्माकम् बोध्य् अविता रथानाम् अस्माकं शूर नृणाम् ॥
7.032.12 ud in nv asya ricyate &Msho dhanaM na jigyuShaH |
7.032.12 य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति
सोमिनि ॥
7.032.13 मन्त्रम् अखर्वं सुधितं सुपेशसं दधात yaj~jiyeShv A
|
7.032.13 पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा
भुवत् ॥
7.032.14 कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति ।
7.032.14 श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥
7.032.15 मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
7.032.15 तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता ॥
7.032.16 तवेद् इन्द्रावमं वसु त्वम् पुष्यसि मध्यमम् ।
7.032.16 सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते
||
7.032.17 त्वं विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः ।
7.032.17 तवायं विश्वः पुरुहूत पार्थिवो &वस्युर् नाम भिक्षते
||
7.032.18 यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय ।
7.032.18 स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ॥
7.032.19 shikSheyam in mahayate dive-dive rAya A kuhacidvide |
7.032.19 नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥
7.032.20 तरणिर् इत् सिषासति वाजम् पुरंध्या युजा ।
7.032.20 आ व इन्द्रम् पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥
7.032.21 न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत्
|
7.032.21 सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि
||
7.032.22 अभि त्वा शूर नोनुमो &दुग्धा इव धेनवः ।
7.032.22 ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः
||
7.032.23 न tvAvA~M अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
7.032.23 अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥
7.032.24 अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः ।
7.032.24 पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः ॥
7.032.25 परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि ।
7.032.25 अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम् ॥
7.032.26 इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
7.032.26 शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥
7.032.27 मा नो aj~jAtA वृजना दुराध्यो माशिवासो अव क्रमुः ।
7.032.27 त्वया वयम् प्रवतः शश्वतीर् अपो &ति शूर तरामसि ॥
7.033.01 shvitya~jco मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि
प्रमन्दुः ।
7.033.01 उत्तिष्ठन् वोचे परि बर्हिषो nRRun न मे दूराद् अवितवे
वसिष्ठाः ॥
7.033.02 दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम्
उग्रम् ।
7.033.02 पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो &वृणीता
वसिष्ठान् ॥
7.033.03 even nu कं सिन्धुम् एभिस् ततारेवेन् nu kam bhedam ebhir
जघान ।
7.033.03 even nu कं dAsharAj~je सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो
वसिष्ठाः ॥
7.033.04 जुष्टी नरो ब्रह्मणा वः pitRRuNAm अक्षम् अव्ययं न किला
रिषाथ ।
7.033.04 यच् चक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता
वसिष्ठाः ॥
7.033.05 उद् द्याम् इवेत् तृष्णजो नाथितासो &दीधयुर् dAsharAj~je
वृतासः ।
7.033.05 वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुं तृत्सुभ्यो अकृणोद्
उलोकम् ॥
7.033.06 daNLA ived गोअजनास आसन् परिचिन्ना भरता अर्भकासः ।
7.033.06 अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो
अप्रथन्त ॥
7.033.07 त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या
ज्योतिरग्राः ।
7.033.07 त्रयो घर्मास उषसं सचन्ते sarvA~M इत् tA~M अनु विदुर्
वसिष्ठाः ॥
7.033.08 सूर्यस्येव वक्षथो ज्योतिर् एषां समुद्रस्येव महिमा
गभीरः ।
7.033.08 वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥
7.033.09 त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं
चरन्ति ।
7.033.09 यमेन ततम् परिधिं वयन्तो &प्सरस उप सेदुर् वसिष्ठाः
||
7.033.10 विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां
त्वा ।
7.033.10 तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार
||
7.033.11 उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो &धि
जातः ।
7.033.11 द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे
त्वाददन्त ॥
7.033.12 स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः ।
7.033.12 यमेन ततम् परिधिं वयिष्यन्न् अप्सरसः परि jaj~je
वसिष्ठः ॥
7.033.13 सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः
समानम् ।
7.033.13 ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर्
वसिष्ठम् ॥
7.033.14 उक्थभृतं सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र
वदात्य् अग्रे ।
7.033.14 उपैनम् आध्वं सुमनस्यमाना आ वो गचाति प्रतृदो
वसिष्ठः ॥
7.034.01 प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी
||
7.034.02 विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्य् आपो अध
क्षरन्तीः ॥
7.034.03 आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा
मंसन्त उग्राः ॥
7.034.04 आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः
||
7.034.05 अभि प्र स्थाताहेव yaj~jaM यातेव पत्मन् त्मना हिनोत ॥
7.034.06 त्मना समत्सु हिनोत yaj~jaM दधात केतुं जनाय वीरम् ॥
7.034.07 उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न
भूम ॥
7.034.08 ह्वयामि devA~M अयातुर् अग्ने साधन्न् ऋतेन धियं दधामि ॥
7.034.09 अभि वो देवीं धियं दधिध्वम् प्र वो देवत्रा वाचं
कृणुध्वम् ॥
7.034.10 आ चष्ट आसाम् पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥
7.034.11 राजा राष्ट्रानाम् पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रं
विश्वायु ॥
7.034.12 अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युं कृणोत शंसं
निनित्सोः ॥
7.034.13 व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम्
||
7.034.14 अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः
||
7.034.15 सजूर् देवेभिर् अपां नपातं सखायं कृध्वं शिवो नो
अस्तु ॥
7.034.16 अब्जाम् उक्थैर् अहिं गृणीषे बुध्ने नदीनां रजस्सु
षीदन् ॥
7.034.17 mA no &hir budhnyo रिषे धान् मा yaj~jo asya sridhad
ऋतायोः ॥
7.034.18 उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो
अर्यः ॥
7.034.19 तपन्ति शत्रुं स्वर् ण भूमा महासेनासो अमेभिर् एषाम् ॥
7.034.20 आ यन् नः पत्नीर् गमन्त्य् अचा त्वष्टा सुपाणिर् दधातु
वीरान् ॥
7.034.21 प्रति न स्तोमं त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः
||
7.034.22 ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु
|
7.034.22 वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु
रायः ॥
7.034.23 तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर्
उत द्यौः ।
7.034.23 वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो
नः ॥
7.034.24 अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा
|
7.034.24 अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै
||
7.034.25 तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो
जुषन्त ।
7.034.25 शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा
नः ॥
7.035.01 शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा
रातहव्या ।
7.035.01 शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा
वाजसातौ ॥
7.035.02 शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरंधिः
शम् उ सन्तु रायः ।
7.035.02 शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो
अस्तु ॥
7.035.03 शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु
स्वधाभिः ।
7.035.03 शं रोदसी बृहती शं नो अद्रिः शं नो देवानां
सुहवानि सन्तु ॥
7.035.04 शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव्
अश्विना शम् ।
7.035.04 शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु
वातः ॥
7.035.05 शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं
दृशये नो अस्तु ।
7.035.05 शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर्
अस्तु जिष्णुः ॥
7.035.06 शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः
सुशंसः ।
7.035.06 शं नो रुद्रो रुद्रेभिर् जलाषः शं नस् त्वष्टा ग्नाभिर्
इह शृणोतु ॥
7.035.07 शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम्
u सन्तु yaj~jAH |
7.035.07 शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्वः शम् v
अस्तु वेदिः ॥
7.035.08 शं नः सूर्य उरुचक्षा उद् एतु शं नश् चतस्रः
प्रदिशो भवन्तु ।
7.035.08 शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम्
u सन्त्व् आपः ॥
7.035.09 शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः
स्वर्काः ।
7.035.09 शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं
शम् v अस्तु वायुः ॥
7.035.10 शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो
विभातीः ।
7.035.10 शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य
पतिर् अस्तु शम्भुः ॥
7.035.11 शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह
धीभिर् अस्तु ।
7.035.11 शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः
शं नो अप्याः ॥
7.035.12 शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् u
सन्तु गावः ।
7.035.12 शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो
हवेषु ॥
7.035.13 शं नो अज एकपाद् देवो अस्तु शं नो &हिर् बुध्न्यः शं
समुद्रः ।
7.035.13 शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु
देवगोपा ॥
7.035.14 आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणं नवीयः
|
7.035.14 शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये yaj~jiyAsaH
||
7.035.15 ये देवानां yaj~jiyA yaj~jiyAnAm मनोर् यजत्रा अमृता
Rutaj~jAH |
7.035.15 ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा
नः ॥
7.036.01 प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो
गाः ।
7.036.01 वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे
अग्निः ॥
7.036.02 इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा
नवीयः ।
7.036.02 इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति
ब्रुवाणः ॥
7.036.03 आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः
|
7.036.03 महो दिवः सदने जायमानो &चिक्रदद् वृषभः सस्मिन्न्
ऊधन् ॥
7.036.04 गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर
धायू ।
7.036.04 प्र यो मन्युं रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणं
ववृत्याम् ॥
7.036.05 यजन्ते अस्य सख्यं वयश् च नमस्विनः स्व ऋतस्य
धामन् ।
7.036.05 वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय
प्रेष्ठम् ॥
7.036.06 आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी
सिन्धुमाता ।
7.036.06 याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा
पीप्यानाः ॥
7.036.07 उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो &वन्तु ।
7.036.07 मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यं ते
रयिं नः ॥
7.036.08 प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्यं
न वीरम् ।
7.036.08 भगं धियो &वितारं नो अस्याः सातौ वाजं रातिषाचम्
पुरंधिम् ॥
7.036.09 अचायं वो मरुतः श्लोक एत्व् अचा विष्णुं निषिक्तपाम्
अवोभिः ।
7.036.09 उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा
नः ॥
7.037.01 आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो
अमृक्तः ।
7.037.01 अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः
पृणध्वम् ॥
7.037.02 यूयं ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो
अमृक्तम् ।
7.037.02 सं yaj~jeShu स्वधावन्तः पिबध्वं वि नो राधांसि
मतिभिर् दयध्वम् ॥
7.037.03 उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे ।
7.037.03 उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते
वसव्या ॥
7.037.04 त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य्
ऋक्वा ।
7.037.04 वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो
वसिष्ठाः ॥
7.037.05 सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व
धीभिः ।
7.037.05 ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय A
दशस्येः ॥
7.037.06 वासयसीव वेधसस् त्वं नः कदा न इन्द्र वचसो बुबोधः
|
7.037.06 अस्तं तात्या धिया रयिं सुवीरम् पृक्षो नो अर्वा न्य् उहीत
वाजी ॥
7.037.07 अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं
शरदः सुपृक्षः ।
7.037.07 उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त
मर्ताः ॥
7.037.08 आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य
रातौ ।
7.037.08 सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा
नः ॥
7.038.01 उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिं याम्
अशिश्रेत् ।
7.038.01 नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर्
दधाति ॥
7.038.02 उद् उ तिष्ठ सवितः श्रुध्य् अस्य हिरण्यपाणे प्रभृताव्
ऋतस्य ।
7.038.02 व्य् उर्वीम् पृथ्वीम् अमतिं सृजान आ नृभ्यो मर्तभोजनं
सुवानः ॥
7.038.03 अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो
गृणन्ति ।
7.038.03 स न स्तोमान् नमस्यश् चनो धाद् विश्वेभिः पातु पायुभिर्
नि सूरीन् ॥
7.038.04 अभि यं देव्य् अदितिर् गृणाति सवं देवस्य सवितुर् जुषाणा
|
7.038.04 अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः
||
7.038.05 अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः
पृथिव्याः ।
7.038.05 अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु
||
7.038.06 अनु तन् नो जास्पतिर् मंसीष्ट रत्नं देवस्य सवितुर्
इयानः ।
7.038.06 भगम् उग्रो &वसे जोहवीति भगम् अनुग्रो अध याति रत्नम्
||
7.038.07 शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः
|
7.038.07 जम्भयन्तो &हिं वृकं रक्षांसि sanemy asmad yuyavann
अमीवाः ॥
7.038.08 वाजे-वाजे &वत वाजिनो नो धनेषु विप्रा अमृता Rutaj~jAH ।
7.038.08 अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्
देवयानैः ॥
7.039.01 ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत् प्रतीची जूर्णिर्
देवतातिम् एति ।
7.039.01 भेजाते अद्री रथ्येव पन्थाम् ऋतं होता न इषितो यजाति
||
7.039.02 प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट
इयाते ।
7.039.02 विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये
नियुत्वान् ॥
7.039.03 ज्मया अत्र वसवो रन्त देवा उराव् अन्तरिक्षे मर्जयन्त
शुभ्राः ।
7.039.03 अर्वाक् पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो
नो अस्य ॥
7.039.04 ते हि yaj~jeShu yaj~jiyAsa ऊमाः सधस्थं विश्वे अभि
सन्ति देवाः ।
7.039.04 tA~M अध्वर उशतो यक्ष्य् अग्ने श्रुष्टी भगं नासत्या
पुरंधिम् ॥
7.039.05 आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणम् इन्द्रम् अग्निम्
|
7.039.05 आर्यमणम् अदितिं विष्णुम् एषां सरस्वती मरुतो मादयन्ताम्
||
7.039.06 ररे हव्यम् मतिभिर् yaj~jiyAnAM नक्षत् कामम् मर्त्यानाम्
असिन्वन् ।
7.039.06 धाता रयिम् अविदस्यं सदासां सक्षीमहि युज्येभिर् नु
देवैः ॥
7.039.07 नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो
अग्निः ।
7.039.07 यचन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा
नः ॥
7.040.01 ओ श्रुष्टिर् विदथ्या सम् एतु प्रति स्तोमं दधीमहि
तुराणाम् ।
7.040.01 यद् अद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥
7.040.02 मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा
ददातु ।
7.040.02 दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश्
च ॥
7.040.03 sed ugro astu मरुतः स शुष्मी यम् मर्त्यम् पृषदश्वा
अवाथ ।
7.040.03 उतेम् अग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥
7.040.04 अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः ।
7.040.04 सुहवा देव्य् अदितिर् अनर्वा ते नो अंहो अति पर्षन्न् अरिष्टान्
||
7.040.05 अस्य देवस्य मीळ्हुषो वया विष्णोर् एषस्य प्रभृथे
हविर्भिः ।
7.040.05 विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिर् अश्विनाव्
इरावत् ॥
7.040.06 मात्र पूषन्न् आघृण इरस्यो वरूत्री यद् रातिषाचश् च
रासन् ।
7.040.06 मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिम् परिज्मा वातो ददातु
||
7.040.07 नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो
अग्निः ।
7.040.07 यचन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा
नः ॥
7.041.01 प्रातर् अग्निम् प्रातर् इन्द्रं हवामहे प्रातर् मित्रावरुणा
प्रातर् अश्विना ।
7.041.01 प्रातर् भगम् पूषणम् ब्रह्मणस् पतिम् प्रातः सोमम् उत
रुद्रं हुवेम ॥
7.041.02 प्रातर्जितम् भगम् उग्रं हुवेम वयम् पुत्रम् अदितेर् यो
विधर्ता ।
7.041.02 आध्रश् चिद् यम् मन्यमानस् तुरश् चिद् राजा चिद् यम् भगम्
भक्षीत्य् आह ॥
7.041.03 भग प्रणेतर् भग सत्यराधो भगेमां धियम् उद् अवा
ददन् नः ।
7.041.03 भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर्
नृवन्तः स्याम ॥
7.041.04 उतेदानीम् भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
7.041.04 उतोदिता मघवन् सूर्यस्य वयं देवानां सुमतौ स्याम ॥
7.041.05 भग एव bhagavA~M अस्तु देवास् तेन वयम् भगवन्तः स्याम
|
7.041.05 तं त्वा भग सर्व इज् जोहवीति स नो भग पुरएता
भवेह ॥
7.041.06 सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
7.041.06 अर्वाचीनं वसुविदम् भगं नो रथम् इवाश्वा वाजिन A
वहन्तु ॥
7.041.07 अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उचन्तु
भद्राः ।
7.041.07 घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः
सदा नः ॥
7.042.01 प्र ब्रह्माणो a~ggiraso नक्षन्त प्र क्रन्दनुर् नभन्यस्य
वेतु ।
7.042.01 प्र धेनव उदप्रुतो नवन्त युज्याताम् अद्री अध्वरस्य
पेशः ॥
7.042.02 सुगस् ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्
च ।
7.042.02 ये वा सद्मन्न् अरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः
||
7.042.03 सम् उ वो yaj~jam महयन् नमोभिः प्र होता मन्द्रो रिरिच
उपाके ।
7.042.03 यजस्व सु पुर्वणीक देवान् आ yaj~jiyAm अरमतिं ववृत्याः
||
7.042.04 यदा वीरस्य रेवतो दुरोणे स्योनशीर् अतिथिर् आचिकेतत् ।
7.042.04 सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यम् इयत्यै
||
7.042.05 इमं नो अग्ने अध्वरं जुषस्व मरुत्स्व् इन्द्रे यशसं
कृधी नः ।
7.042.05 आ नक्ता बर्हिः सदताम् उषासोशन्ता मित्रावरुणा यजेह ॥
7.042.06 एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् ।
7.042.06 इषं रयिम् पप्रथद् वाजम् अस्मे यूयम् पात स्वस्तिभिः
सदा नः ॥
7.043.01 प्र वो yaj~jeShu देवयन्तो अर्चन् द्यावा नमोभिः पृथिवी
इषध्यै ।
7.043.01 येषाम् ब्रह्माण्य् असमानि विप्रा विष्वग् वियन्ति वनिनो न
शाखाः ॥
7.043.02 प्र yaj~ja एतु हेत्वो न सप्तिर् उद् यचध्वं समनसो
घृताचीः ।
7.043.02 स्तृणीत बर्हिर् अध्वराय साधूर्ध्वा शोचींषि देवयून्य्
अस्थुः ॥
7.043.03 आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः
सदन्तु ।
7.043.03 आ विश्वाची विदथ्याम् अनक्त्व् अग्ने मा नो देवताता मृधस्
कः ॥
7.043.04 ते सीषपन्त जोषम् आ यजत्रा ऋतस्य धाराः सुदुघा
दुहानाः ।
7.043.04 ज्येष्ठं वो अद्य मह आ वसूनाम् आ गन्तन समनसो यति
ष्ठ ॥
7.043.05 एवा नो अग्ने विक्ष्व् आ दशस्य त्वया वयं सहसावन्न् आस्क्राः
|
7.043.05 राया युजा सधमादो अरिष्टा यूयम् पात स्वस्तिभिः सदा नः
||
7.044.01 दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम्
भगम् ऊतये हुवे ।
7.044.01 इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान्
द्यावापृथिवी अपः स्वः ॥
7.044.02 दधिक्राम् उ नमसा बोधयन्त उदीराणा yaj~jam उपप्रयन्तः
|
7.044.02 इळां देवीम् बर्हिषि सादयन्तो &श्विना विप्रा सुहवा हुवेम
||
7.044.03 दधिक्रावाणम् बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गाम्
|
7.044.03 ब्रध्नम् mA~Mshcator वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता
यावयन्तु ॥
7.044.04 दधिक्रावा प्रथमो वाज्य् अर्वाग्रे रथानाम् भवति प्रजानन्
|
7.044.04 संविदान उषसा सूर्येणादित्येभिर् वसुभिर् a~ggirobhiH ॥
7.044.05 आ नो दधिक्राः पथ्याम् अनक्त्व् ऋतस्य पन्थाम् अन्वेतवा उ ।
7.044.05 शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा
अमूराः ॥
7.045.01 आ देवो यातु सविता सुरत्नो &न्तरिक्षप्रा वहमानो अश्वैः ।
7.045.01 हस्ते दधानो नर्या पुरूणि niveshaya~j च prasuva~j च
भूम ॥
7.045.02 उद् अस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो antA~M
अनष्टाम् ।
7.045.02 नूनं सो अस्य महिमा पनिष्ट सूरश् चिद् अस्मा अनु दाद्
अपस्याम् ॥
7.045.03 स घा नो देवः सविता सहावा साविषद् वसुपतिर् वसूनि ।
7.045.03 विश्रयमाणो अमतिम् उरूचीम् मर्तभोजनम् अध रासते नः
||
7.045.04 इमा गिरः सवितारं सुजिह्वम् पूर्णगभस्तिम् ईळते सुपाणिम्
|
7.045.04 चित्रं वयो बृहद् अस्मे दधातु यूयम् पात स्वस्तिभिः सदा
नः ॥
7.046.01 इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय
स्वधाव्ने ।
7.046.01 अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु
नः ॥
7.046.02 स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य
चेतति ।
7.046.02 अवन्न् अवन्तीर् उप नो दुरश् चरानमीवो रुद्र जासु नो
भव ॥
7.046.03 या ते दिद्युद् अवसृष्टा दिवस् परि क्ष्मया चरति परि सा
वृणक्तु नः ।
7.046.03 सहस्रं ते स्वपिवात भेषजा मा नस् तोकेषु तनयेषु
रीरिषः ॥
7.046.04 मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ
हीळितस्य ।
7.046.04 आ नो भज बर्हिषि जीवशंसे यूयम् पात स्वस्तिभिः सदा
नः ॥
7.047.01 आपो यं वः प्रथमं देवयन्त इन्द्रपानम् ऊर्मिम्
अकृण्वतेळः ।
7.047.01 तं वो वयं शुचिम् अरिप्रम् अद्य घृतप्रुषम् मधुमन्तं
वनेम ॥
7.047.02 तम् ऊर्मिम् आपो मधुमत्तमं वो &पां नपाद् अवत्व् आशुहेमा ।
7.047.02 यस्मिन्न् इन्द्रो वसुभिर् मादयाते तम् अश्याम देवयन्तो वो
अद्य ॥
7.047.03 शतपवित्राः स्वधया मदन्तीर् देवीर् देवानाम् अपि यन्ति
पाथः ।
7.047.03 ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्
जुहोत ॥
7.047.04 याः सूर्यो रश्मिभिर् आततान याभ्य इन्द्रो अरदद् गातुम्
ऊर्मिम् ।
7.047.04 ते सिन्धवो वरिवो धातना नो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.048.01 ऋभुक्षणो वाजा मादयध्वम् अस्मे नरो मघवानः सुतस्य ।
7.048.01 आ वो &र्वाचः क्रतवो न यातां विभ्वो रथं नर्यं
वर्तयन्तु ॥
7.048.02 ऋभुर् ऋभुभिर् अभि वः स्याम विभ्वो विभुभिः शवसा
शवांसि ।
7.048.02 वाजो asmA~M अवतु वाजसाताव् इन्द्रेण युजा तरुषेम वृत्रम्
||
7.048.03 ते चिद् धि पूर्वीर् अभि सन्ति शासा vishvA~M अर्य
उपरताति वन्वन् ।
7.048.03 इन्द्रो vibhvA~M ऋभुक्षा वाजो अर्यः शत्रोर् मिथत्या
कृणवन् वि नृम्णम् ॥
7.048.04 नू देवासो वरिवः कर्तना नो भूत नो विश्वे &वसे
सजोषाः ।
7.048.04 सम् अस्मे इषं वसवो ददीरन् यूयम् पात स्वस्तिभिः सदा
नः ॥
7.049.01 समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्य्
अनिविशमानाः ।
7.049.01 इन्द्रो या वज्री वृषभो रराद ता आपो देवीर् इह माम्
अवन्तु ॥
7.049.02 या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः
स्वयंजाः ।
7.049.02 समुद्रार्था याः शुचयः पावकास् ता आपो देवीर् इह माम्
अवन्तु ॥
7.049.03 यासां राजा वरुणो याति मध्ये सत्यानृते avapashya~j
जनानाम् ।
7.049.03 मधुश्चुतः शुचयो याः पावकास् ता आपो देवीर् इह माम्
अवन्तु ॥
7.049.04 यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जम् मदन्ति ।
7.049.04 वैश्वानरो यास्व् अग्निः प्रविष्टस् ता आपो देवीर् इह माम्
अवन्तु ॥
7.050.01 आ माम् मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न A
गन् ।
7.050.01 अजकावं दुर्दृशीकं तिरो दधे मा माम् पद्येन रपसा
विदत् त्सरुः ॥
7.050.02 यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि
कुल्फौ च देहत् ।
7.050.02 अग्निष् टच् चोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा
विदत् त्सरुः ॥
7.050.03 यच् चल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि
जायते विषम् ।
7.050.03 विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा
विदत् त्सरुः ॥
7.050.04 याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः ।
अशिमिदा भवन्तु ॥
7.051.01 आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शंतमेन ।
7.051.01 अनागास्त्वे अदितित्वे तुरास इमं yaj~jaM दधतु श्रोषमाणाः
||
7.051.02 आदित्यासो अदितिर् मादयन्ताम् मित्रो अर्यमा वरुणो रजिष्ठाः ।
7.051.02 अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोमम् अवसे नो अद्य
||
7.051.03 आदित्या विश्वे मरुतश् च विश्वे देवाश् च विश्व ऋभवश्
च विश्वे ।
7.051.03 इन्द्रो अग्निर् अश्विना तुष्टुवाना यूयम् पात स्वस्तिभिः सदा
नः ॥
7.052.01 आदित्यासो अदितयः स्याम पूर् देवत्रा वसवो मर्त्यत्रा ।
7.052.01 सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः
||
7.052.02 मित्रस् तन् नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः
|
7.052.02 मा वो भुजेमान्यजातम् एनो मा तत् कर्म वसवो यच् चयध्वे
||
7.052.03 तुरण्यवो &~ग्गिरसो नक्षन्त रत्नं देवस्य सवितुर् इयानाः
|
7.052.03 पिता च तन् नो महान् यजत्रो विश्वे देवाः समनसो जुषन्त
||
7.053.01 प्र द्यावा yaj~jaiH पृथिवी नमोभिः सबाध ईळे बृहती
यजत्रे ।
7.053.01 ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे
देवपुत्रे ॥
7.053.02 प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने
ऋतस्य ।
7.053.02 आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां
वरूथम् ॥
7.053.03 उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे
|
7.053.03 अस्मे धत्तं यद् असद् अस्कृधोयु यूयम् पात स्वस्तिभिः
सदा नः ॥
7.054.01 वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा
नः ।
7.054.01 यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे
शं चतुष्पदे ॥
7.054.02 वास्तोष् पते प्रतरणो न एधि गयस्फानो गोभिर् अश्वेभिर्
इन्दो ।
7.054.02 अजरासस् ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व ॥
7.054.03 वास्तोष् पते शग्मया संसदा ते सक्षीमहि रण्वया
गातुमत्या ।
7.054.03 पाहि क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.055.01 अमीवहा वास्तोष् पते विश्वा रूपाण्य् आविशन् ।
7.055.01 सखा सुशेव एधि नः ॥
7.055.02 यद् अर्जुन सारमेय दतः pisha~gga यचसे ।
7.055.02 वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप
||
7.055.03 स्तेनं राय सारमेय तस्करं वा पुनःसर ।
7.055.03 stotRRun इन्द्रस्य रायसि किम् अस्मान् दुचुनायसे नि षु स्वप
||
7.055.04 त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः ।
7.055.04 stotRRun इन्द्रस्य रायसि किम् अस्मान् दुचुनायसे नि षु स्वप
||
7.055.05 सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
7.055.05 ससन्तु सर्वे j~jAtayaH सस्त्व् अयम् अभितो जनः ॥
7.055.06 य आस्ते यश् च चरति यश् च पश्यति नो जनः ।
7.055.06 तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥
7.055.07 sahasrashRu~ggo वृषभो यः समुद्राद् उदाचरत् ।
7.055.07 तेना सहस्येना वयं नि जनान् स्वापयामसि ॥
7.055.08 प्रोष्ठेशया वह्येशया नारीर् यास् तल्पशीवरीः ।
7.055.08 स्त्रियो याः पुण्यगन्धास् ताः सर्वाः स्वापयामसि ॥
7.056.01 क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ।
7.056.02 नकिर् ह्य् एषां जनूंषि वेद ते a~gga विद्रे मिथो जनित्रम्
|
7.056.03 अभि स्वपूभिर् मिथो वपन्त वातस्वनसः श्येना
अस्पृध्रन् ।
7.056.04 एतानि धीरो निण्या चिकेत पृश्निर् यद् ऊधो मही जभार
|
7.056.05 सा विट् सुवीरा मरुद्भिर् अस्तु सनात् सहन्ती पुष्यन्ती
नृम्णम् ।
7.056.06 यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिर्
उग्राः ।
7.056.07 उग्रं व ओज स्थिरा शवांस्य् अधा मरुद्भिर् गणस् तुविष्मान्
|
7.056.08 शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर् मुनिर् इव
शर्धस्य धृष्णोः ।
7.056.09 sanemy asmad yuyota didyum mA vo durmatir iha praNa~g naH |
7.056.10 प्रिया वो नाम हुवे तुराणाम् आ यत् तृपन् मरुतो वावशानाः ।
7.056.11 स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः
|
7.056.12 शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं
शुचिभ्यः ।
7.056.12 ऋतेन सत्यम् ऋतसाप Aya~j चुचिजन्मानः शुचयः पावकाः
||
7.056.13 अंसेष्व् आ मरुतः खादयो वो वक्षस्सु रुक्मा
उपशिश्रियाणाः ।
7.056.13 वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर्
यचमानाः ॥
7.056.14 प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्
तिरध्वम् ।
7.056.14 सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो
जुषध्वम् ॥
7.056.15 यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन्
|
7.056.15 मक्षू रायः सुवीर्यस्य दात नू चिद् यम् अन्य आदभद्
अरावा ॥
7.056.16 अत्यासो न ये मरुतः sva~jco यक्षदृशो न शुभयन्त
मर्याः ।
7.056.16 ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः
पयोधाः ॥
7.056.17 दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके
|
7.056.17 आरे गोहा नृहा वधो वो अस्तु सुम्नेभिर् अस्मे वसवो
नमध्वम् ॥
7.056.18 आ वो होता जोहवीति सत्तः सत्राचीं रातिम् मरुतो गृणानः
|
7.056.18 य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व
उक्थैः ॥
7.056.19 इमे तुरम् मरुतो रामयन्तीमे सहः सहस आ नमन्ति ।
7.056.19 इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे
दधन्ति ॥
7.056.20 इमे रध्रं चिन् मरुतो जुनन्ति भृमिं चिद् यथा वसवो
जुषन्त ।
7.056.20 अप बाधध्वं वृषणस् तमांसि धत्त विश्वं तनयं
तोकम् अस्मे ॥
7.056.21 मा वो दात्रान् मरुतो निर् अराम मा पश्चाद् दघ्म रथ्यो
विभागे ।
7.056.21 आ न स्पार्हे भजतना वसव्ये यद् ईं सुजातं वृषणो वो
अस्ति ॥
7.056.22 सं यद् धनन्त मन्युभिर् जनासः शूरा यह्वीष्व्
ओषधीषु विक्षु ।
7.056.22 अध स्मा नो मरुतो रुद्रियासस् त्रातारो भूत पृतनास्व्
अर्यः ॥
7.056.23 भूरि चक्र मरुतः पित्र्याण्य् उक्थानि या वः शस्यन्ते पुरा
चित् ।
7.056.23 मरुद्भिर् उग्रः पृतनासु साळ्हा मरुद्भिर् इत् सनिता वाजम्
अर्वा ॥
7.056.24 अस्मे वीरो मरुतः शुष्म्य् अस्तु जनानां यो असुरो विधर्ता ।
7.056.24 अपो येन सुक्षितये तरेमाध स्वम् ओको अभि वः स्याम ॥
7.056.25 तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो
जुषन्त ।
7.056.25 शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा
नः ॥
7.057.01 मध्वो वो नाम मारुतं यजत्राः प्र yaj~jeShu शवसा
मदन्ति ।
7.057.01 ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर्
उग्राः ॥
7.057.02 निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म ।
7.057.02 अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः
||
7.057.03 नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस्
तनूभिः ।
7.057.03 आ रोदसी विश्वपिशः पिशानाः समानम् a~jjy a~jjate
शुभे कम् ॥
7.057.04 ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता
कराम ।
7.057.04 मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्
चनिष्ठा ॥
7.057.05 कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः ।
7.057.05 प्र णो &वत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत
पुष्यसे नः ॥
7.057.06 उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो
हवींषि ।
7.057.06 ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि
||
7.057.07 आ स्तुतासो मरुतो विश्व ऊती अचा सूरीन् सर्वताता जिगात
|
7.057.07 ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः
सदा नः ॥
7.058.01 प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान्
|
7.058.01 उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेर्
अवंशात् ॥
7.058.02 जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो
&यासः ।
7.058.02 प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते
स्वर्दृक् ॥
7.058.03 बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः
सुष्टुतिं नः ।
7.058.03 गतो नाध्वा वि तिराति जन्तुम् प्र ण स्पार्हाभिर् ऊतिभिस्
तिरेत ॥
7.058.04 युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः
सहस्री ।
7.058.04 युष्मोतः सम्राळ् उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो
देष्णम् ॥
7.058.05 tA~M आ रुद्रस्य मीळ्हुषो विवासे कुविन् नंसन्ते मरुतः
पुनर् नः ।
7.058.05 यत् सस्वर्ता जिहीळिरे यद् आविर् अव तद् एन ईमहे तुराणाम्
||
7.058.06 प्र सा वाचि सुष्टुतिर् मघोनाम् इदं सूक्तम् मरुतो जुषन्त
|
7.058.06 आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा
नः ॥
7.059.01 यं त्रायध्व इदम्-इदं देवासो यं च नयथ ।
7.059.01 तस्मा अग्ने वरुण मित्रार्यमन् मरुतः शर्म यचत ॥
7.059.02 युष्माकं देवा अवसाहनि प्रिय ईजानस् तरति द्विषः ।
7.059.02 प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति
||
7.059.03 नहि वश् चरमं चन वसिष्ठः परिमंसते ।
7.059.03 अस्माकम् अद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥
7.059.04 नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः ।
7.059.04 अभि व आवर्त् सुमतिर् नवीयसी तूयं यात पिपीषवः ॥
7.059.05 ओ षु घृष्विराधसो यातनान्धांसि पीतये ।
7.059.05 इमा वो हव्या मरुतो ररे हि कम् मो ष्व् अन्यत्र गन्तन ॥
7.059.06 आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु ।
7.059.06 अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥
7.059.07 सस्वश् चिद् धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा
अपप्तन् ।
7.059.07 विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने
मदन्तः ॥
7.059.08 यो नो मरुतो अभि दुर्हृणायुस् तिरश् चित्तानि वसवो
जिघांसति ।
7.059.08 द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना
हन्तना तम् ॥
7.059.09 सांतपना इदं हविर् मरुतस् तज् जुजुष्टन ।
7.059.09 युष्माकोती रिशादसः ॥
7.059.10 गृहमेधास आ गत मरुतो माप भूतन ।
7.059.10 युष्माकोती सुदानवः ॥
7.059.11 इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
7.059.11 yaj~jam मरुत आ वृणे ॥
7.059.12 त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् ।
7.059.12 उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥
7.060.01 यद् अद्य सूर्य ब्रवो &नागा उद्यन् मित्राय वरुणाय सत्यम् ।
7.060.01 वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥
7.060.02 एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन्
|
7.060.02 विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च
पश्यन् ॥
7.060.03 अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं
घृताचीः ।
7.060.03 धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे
||
7.060.04 उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् चुक्रम्
अर्णः ।
7.060.04 यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः
||
7.060.05 इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति ।
7.060.05 इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा aditer
अदब्धाः ॥
7.060.06 इमे मित्रो वरुणो दूळभासो &चेतसं चिच् चितयन्ति दक्षैः
|
7.060.06 अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा
नयन्ति ॥
7.060.07 इमे दिवो अनिमिषा पृथिव्याश् चिकित्वांसो अचेतसं नयन्ति ।
7.060.07 प्रव्राजे चिन् नद्यो गाधम् अस्ति पारं नो अस्य विष्पितस्य
पर्षन् ॥
7.060.08 यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यचन्ति वरुणः
सुदासे ।
7.060.08 तस्मिन्न् आ तोकं तनयं दधाना मा कर्म देवहेळनं
तुरासः ॥
7.060.09 अव वेदिं होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः
|
7.060.09 परि द्वेषोभिर् अर्यमा वृणक्तूरुं सुदासे वृषणा उलोकम्
||
7.060.10 सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा
सहन्ते ।
7.060.10 युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना
मृळता नः ॥
7.060.11 यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः ।
7.060.11 सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे
सुधातु ॥
7.060.12 इयं देव पुरोहितिर् युवभ्यां yaj~jeShu मित्रावरुणाव् अकारि
|
7.060.12 विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.061.01 उद् वां चक्षुर् वरुण सुप्रतीकं देवयोर् एति सूर्यस्
ततन्वान् ।
7.061.01 अभि यो विश्वा भुवनानि चष्टे स मन्युम् मर्त्येष्व् A
चिकेत ॥
7.061.02 प्र वां स मित्रावरुणाव् ऋतावा विप्रो मन्मानि दीर्घश्रुद्
इयर्ति ।
7.061.02 यस्य ब्रह्माणि सुक्रतू अवाथ आ यत् क्रत्वा न शरदः
पृणैथे ॥
7.061.03 प्रोरोर् मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद् बृहतः
सुदानू ।
7.061.03 स्पशो दधाथे ओषधीषु विक्ष्व् ऋधग् यतो अनिमिषं
रक्षमाणा ॥
7.061.04 शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे
महित्वा ।
7.061.04 अयन् मासा अयज्वनाम् अवीराः प्र yaj~jamanmA वृजनं तिराते
||
7.061.05 अमूरा विश्वा वृषणाव् इमा वां न यासु चित्रं ददृशे न
यक्षम् ।
7.061.05 द्रुहः सचन्ते अनृता जनानां न वां निण्यान्य् अचिते अभूवन्
||
7.061.06 सम् उ वां yaj~jam महयं नमोभिर् हुवे वाम् मित्रावरुणा
सबाधः ।
7.061.06 प्र वाम् मन्मान्य् ऋचसे नवानि कृतानि ब्रह्म जुजुषन्न्
इमानि ॥
7.061.07 इयं देव पुरोहितिर् युवभ्यां yaj~jeShu मित्रावरुणाव् अकारि
|
7.061.07 विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा
नः ॥
7.062.01 उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम
मानुषाणाम् ।
7.062.01 समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः
कर्तृभिर् भूत् ॥
7.062.02 sa soorya prati puro na ud gA ebhi stomebhir etashebhir
एवैः ।
7.062.02 प्र नो मित्राय वरुणाय वोचो &नागसो अर्यम्णे अग्नये च ॥
7.062.03 वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो
अग्निः ।
7.062.03 यचन्तु चन्द्रा उपमं नो अर्कम् आ नः कामम् पूपुरन्तु
स्तवानाः ॥
7.062.04 द्यावाभूमी अदिते त्रासीथां नो ये वां jaj~juH सुजनिमान
ऋष्वे ।
7.062.04 मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य
नृणाम् ॥
7.062.05 प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं
घृतेन ।
7.062.05 आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा
||
7.062.06 नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु ।
7.062.06 सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा
नः ॥
7.063.01 उद् v एति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम्
|
7.063.01 चक्षुर् मित्रस्य वरुणस्य देवश् चर्मेव यः समविव्यक्
तमांसि ॥
7.063.02 उद् v एति प्रसवीता जनानाम् महान् केतुर् अर्णवः सूर्यस्य ।
7.063.02 समानं चक्रम् पर्याविवृत्सन् यद् एतशो वहति धूर्षु
युक्तः ॥
7.063.03 विभ्राजमान उषसाम् उपस्थाद् रेभैर् उद् एत्य् अनुमद्यमानः
|
7.063.03 एष मे देवः सविता चचन्द यः समानं न प्रमिनाति
धाम ॥
7.063.04 दिवो रुक्म उरुचक्षा उद् एति दूरेअर्थस् तरणिर् भ्राजमानः
|
7.063.04 नूनं जनाः सूर्येण प्रसूता अयन्न् अर्थानि कृणवन्न्
अपांसि ॥
7.063.05 यत्रा चक्रुर् अमृता गातुम् अस्मै श्येनो न दीयन्न् अन्व् एति
पाथः ।
7.063.05 प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत
हव्यैः ॥
7.063.06 नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु ।
7.063.06 सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा
नः ॥
7.064.01 दिवि क्षयन्ता रजसः पृथिव्याम् प्र वां घृतस्य निर्णिजो
ददीरन् ।
7.064.01 हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो
जुषन्त ॥
7.064.02 आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातम्
अर्वाक् ।
7.064.02 इळां नो मित्रावरुणोत वृष्टिम् अव दिव इन्वतं जीरदानू
||
7.064.03 मित्रस् तन् नो वरुणो देवो अर्यः प्र साधिष्ठेभिः
पथिभिर् नयन्तु ।
7.064.03 ब्रवद् यथा न आद् अरिः सुदास इषा मदेम सह देवगोपाः
||
7.064.04 यो वां गर्तम् मनसा तक्षद् एतम् ऊर्ध्वां धीतिं कृणवद्
धारयच् च ।
7.064.04 उक्षेथाम् मित्रावरुणा घृतेन ता राजाना सुक्षितीस्
तर्पयेथाम् ॥
7.064.05 एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे
&यामि ।
7.064.05 अविष्टं धियो जिगृतम् पुरंधीर् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.065.01 प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम्
पूतदक्षम् ।
7.065.01 ययोर् असुर्यम् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता
जिगत्नु ॥
7.065.02 ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम्
ऊर्जयन्तीः ।
7.065.02 अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा
च ॥
7.065.03 ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय
|
7.065.03 ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम ॥
7.065.04 आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम्
इळाभिः ।
7.065.04 प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः
||
7.065.05 एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे
&यामि ।
7.065.05 अविष्टं धियो जिगृतम् पुरंधीर् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.066.01 प्र मित्रयोर् वरुणयो स्तोमो न एतु शूष्यः ।
7.066.01 नमस्वान् तुविजातयोः ॥
7.066.02 या धारयन्त देवाः सुदक्षा दक्षपितरा ।
7.066.02 असुर्याय प्रमहसा ॥
7.066.03 ता न स्तिपा तनूपा वरुण jaritRRuNAm ।
7.066.03 मित्र साधयतं धियः ॥
7.066.04 यद् अद्य सूर उदिते &नागा मित्रो अर्यमा ।
7.066.04 सुवाति सविता भगः ॥
7.066.05 सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः ।
7.066.05 ये नो अंहो &तिपिप्रति ॥
7.066.06 उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये ।
7.066.06 महो राजान ईशते ॥
7.066.07 प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् ।
7.066.07 अर्यमणं रिशादसम् ॥
7.066.08 राया हिरण्यया मतिर् इयम् अवृकाय शवसे ।
7.066.08 इयं विप्रा मेधसातये ॥
7.066.09 ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
7.066.09 इषं स्वश् च धीमहि ॥
7.066.10 बहवः सूरचक्षसो &ग्निजिह्वा ऋतावृधः ।
7.066.10 त्रीणि ये येमुर् विदथानि धीतिभिर् विश्वानि
परिभूतिभिः ॥
7.066.11 वि ये दधुः शरदम् मासम् आद् अहर् yaj~jam अक्तुं चाद् ऋचम्
|
7.066.11 अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥
7.066.12 तद् वो अद्य मनामहे सूक्तैः सूर उदिते ।
7.066.12 यद् ओहते वरुणो मित्रो अर्यमा यूयम् ऋतस्य रथ्यः ॥
7.066.13 ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः ।
7.066.13 तेषां वः सुम्ने सुचर्दिष्टमे नरः स्याम ये च सूरयः
||
7.066.14 उद् उ त्यद् दर्शतं वपुर् दिव एति प्रतिह्वरे ।
7.066.14 यद् ईम् आशुर् वहति देव एतशो विश्वस्मै चक्षसे अरम्
||
7.066.15 शीर्ष्णः-शीर्ष्णो जगतस् तस्थुषस् पतिं समया
विश्वम् आ रजः ।
7.066.15 सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥
7.066.16 तच् चक्षुर् देवहितं शुक्रम् उच्चरत् ।
7.066.16 पश्येम शरदः शतं जीवेम शरदः शतम् ॥
7.066.17 काव्येभिर् अदाभ्या यातं वरुण द्युमत् ।
7.066.17 मित्रश् च सोमपीतये ॥
7.066.18 दिवो धामभिर् वरुण मित्रश् चा यातम् अद्रुहा ।
7.066.18 पिबतं सोमम् आतुजी ॥
7.066.19 आ यातम् मित्रावरुणा जुषाणाव् आहुतिं नरा ।
7.066.19 पातं सोमम् ऋतावृधा ॥
7.067.01 प्रति वां रथं नृपती जरध्यै हविष्मता मनसा
yaj~jiyena |
7.067.01 यो वां दूतो न धिष्ण्याव् अजीगर् अचा सूनुर् न पितरा
विवक्मि ॥
7.067.02 अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद्
अन्ताः ।
7.067.02 अचेति केतुर् उषसः पुरस्ताच् च्रिये दिवो दुहितुर् जायमानः
||
7.067.03 अभि वां नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या
विवक्वान् ।
7.067.03 पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता
रथेन ॥
7.067.04 अवोर् वां नूनम् अश्विना युवाकुर् हुवे यद् वां सुते माध्वी
वसूयुः ।
7.067.04 आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता
मधूनि ॥
7.067.05 प्राचीम् उ देवाश्विना धियम् मे &मृध्रां सातये कृतं
वसूयुम् ।
7.067.05 विश्वा अविष्टं वाज आ पुरंधीस् ता नः शक्तं
शचीपती शचीभिः ॥
7.067.06 अविष्टं धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयं नो
अस्तु ।
7.067.06 आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥
7.067.07 एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो
अस्मे ।
7.067.07 अहेळता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु
विक्षु ॥
7.067.08 एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो
गात् ।
7.067.08 न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो
वहन्ति ॥
7.067.09 असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं
जुनन्ति ।
7.067.09 प्र ये बन्धुं सूनृताभिस् तिरन्ते गव्या pRu~jcanto अश्व्या
मघानि ॥
7.067.10 नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव्
इरावत् ।
7.067.10 धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.068.01 आ शुभ्रा यातम् अश्विना स्वश्वा गिरो दस्रा जुजुषाणा
युवाकोः ।
7.068.01 हव्यानि च प्रतिभृता वीतं नः ॥
7.068.02 प्र वाम् अन्धांसि मद्यान्य् अस्थुर् अरं गन्तं हविषो वीतये
मे ।
7.068.02 तिरो अर्यो हवनानि श्रुतं नः ॥
7.068.03 प्र वां रथो मनोजवा इयर्ति तिरो रजांस्य् अश्विना शतोतिः
|
7.068.03 अस्मभ्यं सूर्यावसू इयानः ॥
7.068.04 अयं ह यद् वां देवया उ अद्रिर् ऊर्ध्वो विवक्ति सोमसुद्
युवभ्याम् ।
7.068.04 आ वल्गू विप्रो ववृतीत हव्यैः ॥
7.068.05 चित्रं ह यद् वाम् भोजनं न्व् अस्ति न्य् अत्रये महिष्वन्तं
युयोतम् ।
7.068.05 यो वाम् ओमानं दधते प्रियः सन् ॥
7.068.06 उत त्यद् वां जुरते अश्विना भूच् च्यवानाय प्रतीत्यं
हविर्दे ।
7.068.06 अधि यद् वर्प इतऊति धत्थः ॥
7.068.07 उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः
समुद्रे ।
7.068.07 निर् ईम् पर्षद् अरावा यो युवाकुः ॥
7.068.08 वृकाय चिज् जसमानाय शक्तम् उत श्रुतं शयवे
हूयमाना ।
7.068.08 याव् अघ्न्याम् अपिन्वतम् अपो न स्तर्यं चिच् चक्त्य् अश्विना
शचीभिः ॥
7.068.09 एष स्य कारुर् जरते सूक्तैर् अग्रे बुधान उषसां सुमन्मा
|
7.068.09 इषा तं वर्धद् अघ्न्या पयोभिर् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.069.01 आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व्
अश्वैः ।
7.069.01 घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्
वाजिनीवान् ॥
7.069.02 स पप्रथानो अभि pa~jca भूमा त्रिवन्धुरो मनसा यातु
युक्तः ।
7.069.02 विशो येन गचथो देवयन्तीः कुत्रा चिद् यामम् अश्विना
दधाना ॥
7.069.03 स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम्
पिबाथः ।
7.069.03 वि वां रथो वध्वा यादमानो &न्तान् दिवो बाधते
वर्तनिभ्याम् ॥
7.069.04 युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम्
|
7.069.04 यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां
वयो गात् ॥
7.069.05 यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति
वर्तिः ।
7.069.05 तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं yaj~je
अस्मिन् ॥
7.069.06 नरा गौरेव विद्युतं तृषाणास्माकम् अद्य सवनोप यातम् ।
7.069.06 पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन्
देवयन्तः ॥
7.069.07 युवम् भुज्युम् अवविद्धं समुद्र उद् ऊहथुर् अर्णसो
अस्रिधानैः ।
7.069.07 पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना
पारयन्ता ॥
7.069.08 नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव्
इरावत् ।
7.069.08 धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.070.01 आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम्
पृथिव्याम् ।
7.070.01 अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे
न योनिम् ॥
7.070.02 सिषक्ति सा वां सुमतिश् चनिष्ठातापि घर्मो मनुषो
दुरोणे ।
7.070.02 यो वां समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा
युजानः ॥
7.070.03 यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु
विक्षु ।
7.070.03 नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता
||
7.070.04 चनिष्टं देवा ओषधीष्व् अप्सु यद् योग्या ashnavaithe
ऋषीणाम् ।
7.070.04 पुरूणि रत्ना दधतौ न्य् अस्मे अनु पूर्वाणि चख्यथुर्
युगानि ॥
7.070.05 शुश्रुवांसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे
ऋषीणाम् ।
7.070.05 प्रति प्र यातं वरम् आ जनायास्मे वाम् अस्तु सुमतिश्
चनिष्ठा ॥
7.070.06 यो वां yaj~jo नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति
|
7.070.06 उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते
युवभ्याम् ॥
7.070.07 इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा
जुषेथाम् ।
7.070.07 इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा
नः ॥
7.071.01 अप स्वसुर् उषसो नग् जिहीते रिणक्ति कृष्णीर् अरुषाय
पन्थाम् ।
7.071.01 अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुम् अस्मद्
युयोतम् ॥
7.071.02 उपायातं दाशुषे मर्त्याय रथेन वामम् अश्विना वहन्ता ।
7.071.02 युयुतम् अस्मद् अनिराम् अमीवां दिवा नक्तम् माध्वी त्रासीथां
नः ॥
7.071.03 आ वां रथम् अवमस्यां व्युष्टौ सुम्नायवो वृषणो
वर्तयन्तु ।
7.071.03 स्यूमगभस्तिम् ऋतयुग्भिर् अश्वैर् आश्विना वसुमन्तं
वहेथाम् ॥
7.071.04 यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो vasumA~M
उस्रयामा ।
7.071.04 आ न एना नासत्योप यातम् अभि यद् वां विश्वप्स्न्यो जिगाति ॥
7.071.05 युवं च्यवानं जरसो &मुमुक्तं नि पेदव ऊहथुर् आशुम्
अश्वम् ।
7.071.05 निर् अंहसस् तमस स्पर्तम् अत्रिं नि जाहुषं शिथिरे
धातम् अन्तः ॥
7.071.06 इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा
जुषेथाम् ।
7.071.06 इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा
नः ॥
7.072.01 आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
7.072.01 अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा
शुभाना ॥
7.072.02 आ नो देवेभिर् उप यातम् अर्वाक् सजोषसा नासत्या रथेन ।
7.072.02 युवोर् हि नः सख्या पित्र्याणि समानो बन्धुर् उत तस्य
वित्तम् ॥
7.072.03 उद् उ स्तोमासो अश्विनोर् abudhra~j जामि ब्रह्माण्य् उषसश् च
देवीः ।
7.072.03 आविवासन् रोदसी धिष्ण्येमे अचा विप्रो नासत्या विवक्ति ॥
7.072.04 वि चेद् उचन्त्य् अश्विना उषासः प्र वाम् ब्रह्माणि कारवो
भरन्ते ।
7.072.04 ऊर्ध्वम् भानुं सविता देवो अश्रेद् बृहद् अग्नयः समिधा
जरन्ते ॥
7.072.05 आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात्
|
7.072.05 आ विश्वतः pA~jcajanyena राया यूयम् पात स्वस्तिभिः सदा
नः ॥
7.073.01 अतारिष्म तमसस् पारम् अस्य प्रति स्तोमं देवयन्तो
दधानाः ।
7.073.01 पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥
7.073.02 न्य् उ प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च
|
7.073.02 अश्नीतम् मध्वो अश्विना उपाक आ वां वोचे विदथेषु
प्रयस्वान् ॥
7.073.03 अहेम yaj~jam पथाम् उराणा इमां सुवृक्तिं वृषणा
जुषेथाम् ।
7.073.03 श्रुष्टीवेव प्रेषितो वाम् अबोधि प्रति स्तोमैर् जरमाणो
वसिष्ठः ॥
7.073.04 उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता
वीळुपाणी ।
7.073.04 सम् अन्धांस्य् अग्मत मत्सराणि मा नो मर्धिष्टम् आ गतं
शिवेन ॥
7.073.05 आ पश्चातान् नासत्या पुरस्ताद् आश्विना यातम् अधराद् उदक्तात्
|
7.073.05 आ विश्वतः pA~jcajanyena राया यूयम् पात स्वस्तिभिः सदा
नः ॥
7.074.01 इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
7.074.01 अयं वाम् अह्वे &वसे शचीवसू विशं-विशं हि गचथः
||
7.074.02 युवं चित्रं ददथुर् भोजनं नरा चोदेथां सूनृतावते ।
7.074.02 अर्वाग् रथं समनसा नि यचतम् पिबतं सोम्यम् मधु ॥
7.074.03 आ यातम् उप भूषतम् मध्वः पिबतम् अश्विना ।
7.074.03 दुग्धम् पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम्
||
7.074.04 अश्वासो ये वाम् उप दाशुषो गृहं युवां दीयन्ति बिभ्रतः
|
7.074.04 मक्षूयुभिर् नरा हयेभिर् अश्विना देवा यातम् अस्मयू ॥
7.074.05 अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः ।
7.074.05 ता यंसतो मघवद्भ्यो ध्रुवं यशश् चर्दिर् अस्मभ्यं
नासत्या ॥
7.074.06 प्र ये ययुर् अवृकासो रथा इव नृपातारो जनानाम् ।
7.074.06 उत स्वेन शवसा शूशुवुर् नर उत क्षियन्ति सुक्षितिम्
||
7.075.01 व्य् उषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् ।
7.075.01 अप द्रुहस् तम आवर् अजुष्टम् a~ggirastamA पथ्या अजीगः
||
7.075.02 महे नो अद्य सुविताय बोध्य् उषो महे सौभगाय प्र यन्धि
|
7.075.02 चित्रं रयिं यशसं धेह्य् अस्मे देवि मर्तेषु मानुषि
श्रवस्युम् ॥
7.075.03 एते त्ये भानवो दर्शतायाश् चित्रा उषसो अमृतास आगुः ।
7.075.03 जनयन्तो दैव्यानि व्रतान्य् आपृणन्तो अन्तरिक्षा व्य् अस्थुः
||
7.075.04 एषा स्या युजाना पराकात् pa~jca क्षितीः परि सद्यो जिगाति ।
7.075.04 अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी
||
7.075.05 वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम्
|
7.075.05 ऋषिष्टुता जरयन्ती मघोन्य् उषा उचति वह्निभिर्
गृणाना ॥
7.075.06 प्रति द्युतानाम् अरुषासो अश्वाश् चित्रा अदृश्रन्न् उषसं
वहन्तः ।
7.075.06 याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते
जनाय ॥
7.075.07 सत्या सत्येभिर् महती महद्भिर् देवी देवेभिर् यजता
यजत्रैः ।
7.075.07 रुजद् दृळ्हानि ददद् उस्रियाणाम् प्रति गाव उषसं
वावशन्त ॥
7.075.08 नू नो गोमद् वीरवद् धेहि रत्नम् उषो अश्वावद् पुरुभोजो
अस्मे ।
7.075.08 मा नो बर्हिः पुरुषता निदे कर् यूयम् पात स्वस्तिभिः सदा
नः ॥
7.076.01 उद् उ ज्योतिर् अमृतं विश्वजन्यं विश्वानरः सविता देवो
अश्रेत् ।
7.076.01 क्रत्वा देवानाम् अजनिष्ट चक्षुर् आविर् अकर् भुवनं विश्वम्
उषाः ॥
7.076.02 प्र मे पन्था देवयाना अदृश्रन्न् अमर्धन्तो वसुभिर्
इष्कृतासः ।
7.076.02 अभूद् उ केतुर् उषसः पुरस्तात् प्रतीच्य् आगाद् अधि
हर्म्येभ्यः ॥
7.076.03 तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य ।
7.076.03 यतः परि जार इवाचरन्त्य् उषो ददृक्षे न पुनर् यतीव
||
7.076.04 त इद् देवानां सधमाद आसन्न् ऋतावानः कवयः पूर्व्यासः
|
7.076.04 गूळ्हं ज्योतिः पितरो अन्व् अविन्दन् सत्यमन्त्रा अजनयन्न्
उषासम् ॥
7.076.05 समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्
ते ।
7.076.05 ते देवानां न मिनन्ति व्रतान्य् अमर्धन्तो वसुभिर् यादमानाः
||
7.076.06 प्रति त्वा स्तोमैर् ईळते वसिष्ठा उषर्बुधः सुभगे
तुष्टुवांसः ।
7.076.06 गवां नेत्री वाजपत्नी न उचोषः सुजाते प्रथमा जरस्व
||
7.076.07 एषा नेत्री राधसः सूनृतानाम् उषा उचन्ती रिभ्यते
वसिष्ठैः ।
7.076.07 दीर्घश्रुतं रयिम् अस्मे दधाना यूयम् पात स्वस्तिभिः
सदा नः ॥
7.077.01 उपो रुरुचे युवतिर् न योषा विश्वं जीवम् प्रसुवन्ती
चरायै ।
7.077.01 अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना
तमांसि ॥
7.077.02 विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती
शुक्रम् अश्वैत् ।
7.077.02 हिरण्यवर्णा सुदृशीकसंदृग् गवाम् माता नेत्र्य् अह्नाम्
अरोचि ॥
7.077.03 देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती
सुदृशीकम् अश्वम् ।
7.077.03 उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु
प्रभूता ॥
7.077.04 अन्तिवामा दूरे अमित्रम् उचोर्वीं गव्यूतिम् अभयं कृधी
नः ।
7.077.04 यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि
||
7.077.05 अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती
न आयुः ।
7.077.05 इषं च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च
राधः ॥
7.077.06 यां त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर्
वसिष्ठाः ।
7.077.06 सास्मासु धा रयिम् ऋष्वम् बृहन्तं यूयम् पात स्वस्तिभिः
सदा नः ॥
7.078.01 प्रति केतवः प्रथमा अदृश्रन्न् ऊर्ध्वा अस्या a~jjayo वि
श्रयन्ते ।
7.078.01 उषो अर्वाचा बृहता रथेन ज्योतिष्मता वामम् अस्मभ्यं
वक्षि ॥
7.078.02 प्रति षीम् अग्निर् जरते समिद्धः प्रति विप्रासो मतिभिर्
गृणन्तः ।
7.078.02 उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी
||
7.078.03 एता उ त्याः प्रत्य् अदृश्रन् पुरस्ताज् ज्योतिर् यचन्तीर्
उषसो विभातीः ।
7.078.03 अजीजनन् सूर्यं yaj~jam अग्निम् अपाचीनं तमो अगाद्
अजुष्टम् ॥
7.078.04 अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्य् उषसं
विभातीम् ।
7.078.04 आस्थाद् रथं स्वधया युज्यमानम् आ यम् अश्वासः सुयुजो
वहन्ति ॥
7.078.05 प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च ।
7.078.05 तिल्विलायध्वम् उषसो विभातीर् यूयम् पात स्वस्तिभिः सदा
नः ॥
7.079.01 व्य् उषा आवः पथ्या जनानाम् pa~jca क्षितीर् मानुषीर्
बोधयन्ती ।
7.079.01 सुसंदृग्भिर् उक्षभिर् भानुम् अश्रेद् वि सूर्यो रोदसी
चक्षसावः ॥
7.079.02 व्य् a~jjate दिवो अन्तेष्व् अक्तून् विशो न युक्ता उषसो
यतन्ते ।
7.079.02 सं ते गावस् तम आ वर्तयन्ति ज्योतिर् यचन्ति सवितेव
बाहू ॥
7.079.03 अभूद् उषा इन्द्रतमा मघोन्य् अजीजनत् सुविताय श्रवांसि
|
7.079.03 वि दिवो देवी दुहिता दधात्य् a~ggirastamA सुकृते वसूनि
||
7.079.04 तावद् उषो राधो अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो
गृणाना ।
7.079.04 यां त्वा jaj~jur वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेर्
और्णोः ॥
7.079.05 देवं-देवं राधसे चोदयन्त्य् अस्मद्र्यक् सूनृता ईरयन्ती
|
7.079.05 व्युचन्ती नः सनये धियो धा यूयम् पात स्वस्तिभिः सदा
नः ॥
7.080.01 प्रति स्तोमेभिर् उषसं वसिष्ठा गीर्भिर् विप्रासः
प्रथमा अबुध्रन् ।
7.080.01 विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीम् भुवनानि
विश्वा ॥
7.080.02 एषा स्या नव्यम् आयुर् दधाना गूळ्ह्वी तमो ज्योतिषोषा
अबोधि ।
7.080.02 अग्र एति युवतिर् अह्रयाणा प्राचिकितत् सूर्यं yaj~jam अग्निम्
||
7.080.03 अश्वावतीर् गोमतीर् न उषासो वीरवतीः सदम् उचन्तु
भद्राः ।
7.080.03 घृतं दुहाना विश्वतः प्रपीता यूयम् पात स्वस्तिभिः
सदा नः ॥
7.081.01 प्रत्य् उ अदर्श्य् आयत्य् उचन्ती दुहिता दिवः ।
7.081.01 अपो महि व्ययति चक्षसे तमो ज्योतिष् कृणोति सूनरी ॥
7.081.02 उद् उस्रियाः सृजते सूर्यः sacA~M उद्यन् नक्षत्रम् अर्चिवत्
|
7.081.02 तवेद् उषो व्युषि सूर्यस्य च सम् भक्तेन गमेमहि ॥
7.081.03 प्रति त्वा दुहितर् दिव उषो जीरा अभुत्स्महि ।
7.081.03 या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः
||
7.081.04 उचन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर् दृशे
|
7.081.04 तस्यास् ते रत्नभाज ईमहे वयं स्याम मातुर् न सूनवः
||
7.081.05 तच् चित्रं राध आ भरोषो यद् दीर्घश्रुत्तमम् ।
7.081.05 यत् ते दिवो दुहितर् मर्तभोजनं तद् रास्व भुनजामहै ॥
7.081.06 श्रवः सूरिभ्यो अमृतं वसुत्वनं vAjA~M अस्मभ्यं
गोमतः ।
7.081.06 चोदयित्री मघोनः सूनृतावत्य् उषा उचद् अप स्रिधः ॥
7.082.01 इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म
यचतम् ।
7.082.01 दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु
दूळ्ह्यः ॥
7.082.02 सम्राळ् अन्यः स्वराळ् अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा
महावसू ।
7.082.02 विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम्
बलं दधुः ॥
7.082.03 अन्व् अपां खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतं दिवि
प्रभुम् ।
7.082.03 इन्द्रावरुणा मदे अस्य मायिनो &पिन्वतम् अपितः पिन्वतं
धियः ॥
7.082.04 युवाम् इद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे
mitaj~javaH |
7.082.04 ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे
||
7.082.05 इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य
मज्मना ।
7.082.05 क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिर् उग्रः शुभम्
अन्य ईयते ॥
7.082.06 महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य
यत् स्वम् ।
7.082.06 अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र
वृणोति भूयसः ॥
7.082.07 न तम् अंहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश्
चन ।
7.082.07 यस्य देवा गचथो वीथो अध्वरं न तम् मर्तस्य नशते
परिह्वृतिः ॥
7.082.08 arvA~g नरा दैव्येनावसा गतं शृणुतं हवं यदि मे
जुजोषथः ।
7.082.08 युवोर् हि सख्यम् उत वा यद् आप्यम् मार्ळीकम् इन्द्रावरुणा नि
यचतम् ॥
7.082.09 अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतं
कृष्ट्योजसा ।
7.082.09 यद् वां हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य
सातिषु ॥
7.082.10 अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यचन्तु महि शर्म
सप्रथः ।
7.082.10 अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर्
मनामहे ॥
7.083.01 युवां नरा पश्यमानास आप्यम् प्राचा गव्यन्तः
पृथुपर्शवो ययुः ।
7.083.01 दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम्
||
7.083.02 यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किं
चन प्रियम् ।
7.083.02 यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि
वोचतम् ॥
7.083.03 सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष
आरुहत् ।
7.083.03 अस्थुर् जनानाम् उप माम् अरातयो &र्वाग् अवसा हवनश्रुता
गतम् ॥
7.083.04 इन्द्रावरुणा वधनाभिर् अप्रति भेदं वन्वन्ता प्र सुदासम्
आवतम् ।
7.083.04 ब्रह्माण्य् एषां शृणुतं हवीमनि सत्या तृत्सूनाम् अभवत्
पुरोहितिः ॥
7.083.05 इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः
|
7.083.05 युवं हि वस्व उभयस्य राजथो &ध स्मा नो &वतम् पार्ये
दिवि ॥
7.083.06 युवां हवन्त उभयास आजिष्व् इन्द्रं च वस्वो वरुणं च
सातये ।
7.083.06 यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतं
तृत्सुभिः सह ॥
7.083.07 दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न
युयुधुः ।
7.083.07 सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन्
देवहूतिषु ॥
7.083.08 dAsharAj~je परियत्ताय विश्वतः सुदास इन्द्रावरुणाव्
अशिक्षतम् ।
7.083.08 shvitya~jco यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त
तृत्सवः ॥
7.083.09 वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि
रक्षते सदा ।
7.083.09 हवामहे वां वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म
यचतम् ॥
7.083.10 अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यचन्तु महि शर्म
सप्रथः ।
7.083.10 अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर्
मनामहे ॥
7.084.01 आ वां राजानाव् अध्वरे ववृत्यां हव्येभिर् इन्द्रावरुणा
नमोभिः ।
7.084.01 प्र वां घृताची बाह्वोर् दधाना परि त्मना विषुरूपा
जिगाति ॥
7.084.02 युवो राष्ट्रम् बृहद् इन्वति द्यौर् यौ सेतृभिर् अरज्जुभिः
सिनीथः ।
7.084.02 परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवद्
उलोकम् ॥
7.084.03 कृतं नो yaj~jaM विदथेषु चारुं कृतम् ब्रह्माणि सूरिषु
प्रशस्ता ।
7.084.03 उपो रयिर् देवजूतो न एतु प्र ण स्पार्हाभिर् ऊतिभिस्
तिरेतम् ॥
7.084.04 अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तम्
पुरुक्षुम् ।
7.084.04 प्र य आदित्यो अनृता मिनात्य् अमिता शूरो दयते वसूनि ॥
7.084.05 इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये
तूतुजाना ।
7.084.05 सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः
||
7.085.01 पुनीषे वाम् अरक्षसम् मनीषां सोमम् इन्द्राय वरुणाय
जुह्वत् ।
7.085.01 घृतप्रतीकाम् उषसं न देवीं ता नो यामन्न् उरुष्यताम्
अभीके ॥
7.085.02 स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः
पतन्ति ।
7.085.02 युवं tA~M इन्द्रावरुणाव् अमित्रान् हतम् पराचः शर्वा
विषूचः ॥
7.085.03 आपश् चिद् धि स्वयशसः सदस्सु देवीर् इन्द्रं वरुणं
देवता धुः ।
7.085.03 कृष्टीर् अन्यो धारयति प्रविक्ता वृत्राण्य् अन्यो अप्रतीनि
हन्ति ॥
7.085.04 स सुक्रतुर् ऋतचिद् अस्तु होता य आदित्य शवसा वां
नमस्वान् ।
7.085.04 आववर्तद् अवसे वां हविष्मान् असद् इत् स सुविताय प्रयस्वान्
||
7.085.05 इयम् इन्द्रं वरुणम् अष्ट मे गीः प्रावत् तोके तनये
तूतुजाना ।
7.085.05 सुरत्नासो देववीतिं गमेम यूयम् पात स्वस्तिभिः सदा नः
||
7.086.01 धीरा त्व् अस्य महिना जनूंषि वि यस् तस्तम्भ रोदसी
चिद् उर्वी ।
7.086.01 प्र नाकम् ऋष्वं नुनुदे बृहन्तं द्विता नक्षत्रम्
पप्रथच् च भूम ॥
7.086.02 उत स्वया तन्वा सं वदे तत् कदा न्व् अन्तर् वरुणे भुवानि ।
7.086.02 किम् मे हव्यम् अहृणानो जुषेत कदा मृळीकं सुमना अभि
ख्यम् ॥
7.086.03 पृचे तद् एनो वरुण दिदृक्षूपो एमि चिकितुषो विपृचम्
|
7.086.03 समानम् इन् मे कवयश् चिद् आहुर् अयं ह तुभ्यं वरुणो
हृणीते ॥
7.086.04 किम् आग आस वरुण ज्येष्ठं यत् स्तोतारं जिघांससि
सखायम् ।
7.086.04 प्र तन् मे वोचो दूळभ स्वधावो &व त्वानेना नमसा तुर
इयाम् ॥
7.086.05 अव द्रुग्धानि पित्र्या सृजा नो &व या वयं चकृमा
तनूभिः ।
7.086.05 अव राजन् पशुतृपं न तायुं सृजा वत्सं न दाम्नो
वसिष्ठम् ॥
7.086.06 न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर् विभीदको
अचित्तिः ।
7.086.06 अस्ति ज्यायान् कनीयस उपारे स्वप्नश् चनेद् अनृतस्य
प्रयोता ॥
7.086.07 अरं दासो न मीळ्हुषे कराण्य् अहं देवाय भूर्णये &नागाः
|
7.086.07 अचेतयद् अचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥
7.086.08 अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश् चिद्
अस्तु ।
7.086.08 शं नः क्षेमे शम् उ योगे नो अस्तु यूयम् पात स्वस्तिभिः
सदा नः ॥
7.087.01 रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् ।
7.087.01 सर्गो न सृष्टो अर्वतीर् RutAya~j चकार महीर् अवनीर्
अहभ्यः ॥
7.087.02 आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे
ससवान् ।
7.087.02 अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण
प्रियाणि ॥
7.087.03 परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी
सुमेके ।
7.087.03 ऋतावानः कवयो yaj~jadheerAH प्रचेतसो य इषयन्त मन्म
||
7.087.04 उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति ।
7.087.04 विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन्
||
7.087.05 तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः
षळ्विधानाः ।
7.087.05 गृत्सो राजा वरुणश् चक्र एतं दिवि pre~gkhaM हिरण्ययं
शुभे कम् ॥
7.087.06 अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस्
तुविष्मान् ।
7.087.06 गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य
राजा ॥
7.087.07 यो मृळयाति चक्रुषे चिद् आगो वयं स्याम वरुणे अनागाः ।
7.087.07 anu vratAny aditer Rudhanto yooyam पात स्वस्तिभिः सदा नः
||
7.088.01 प्र शुन्ध्युवं वरुणाय प्रेष्ठाम् मतिं वसिष्ठ
मीळ्हुषे भरस्व ।
7.088.01 य ईम् arvA~jcaM करते यजत्रं सहस्रामघं वृषणम्
बृहन्तम् ॥
7.088.02 अधा न्व् अस्य संदृशं जगन्वान् अग्नेर् अनीकं वरुणस्य
मंसि ।
7.088.02 स्वर् यद् अश्मन्न् अधिपा उ अन्धो &भि मा वपुर् दृशये
निनीयात् ॥
7.088.03 आ यद् रुहाव वरुणश् च नावम् प्र यत् समुद्रम् ईरयाव
मध्यम् ।
7.088.03 अधि यद् अपां स्नुभिश् चराव प्र pre~gkha ee~gkhayAvahai
शुभे कम् ॥
7.088.04 वसिष्ठं ह वरुणो नाव्य् आधाद् ऋषिं चकार स्वपा
महोभिः ।
7.088.04 स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस् ततनन् याद्
उषासः ॥
7.088.05 क्व त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा
चित् ।
7.088.05 बृहन्तम् मानं वरुण स्वधावः सहस्रद्वारं जगमा
गृहं ते ॥
7.088.06 य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगांसि कृणवत् सखा
ते ।
7.088.06 मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्र स्तुवते
वरूथम् ॥
7.088.07 ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अस्मत् पाशं वरुणो
मुमोचत् ।
7.088.07 अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः
||
7.089.01 मो षु वरुण मृन्मयं गृहं राजन्न् अहं गमम् ।
7.089.01 मृळा सुक्षत्र मृळय ॥
7.089.02 यद् एमि प्रस्फुरन्न् इव दृतिर् न ध्मातो अद्रिवः ।
7.089.02 मृळा सुक्षत्र मृळय ॥
7.089.03 क्रत्वः समह दीनता प्रतीपं जगमा शुचे ।
7.089.03 मृळा सुक्षत्र मृळय ॥
7.089.04 अपाम् मध्ये तस्थिवांसं तृष्णाविदज् जरितारम् ।
7.089.04 मृळा सुक्षत्र मृळय ॥
7.089.05 यत् किं चेदं वरुण दैव्ये जने &भिद्रोहम् मनुष्याश्
चरामसि ।
7.089.05 अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव
रीरिषः ॥
7.090.01 प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः
सुतासः ।
7.090.01 वह वायो नियुतो याह्य् अचा पिबा सुतस्यान्धसो मदाय ॥
7.090.02 ईशानाय प्रहुतिं यस् त आनट् चुचिं सोमं शुचिपास्
तुभ्यं वायो ।
7.090.02 कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य्
अस्य ॥
7.090.03 राये नु यं jaj~jatoo रोदसीमे राये देवी धिषणा धाति
देवम् ।
7.090.03 अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं
निरेके ॥
7.090.04 उचन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः
|
7.090.04 गव्यं चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः
सस्रुर् आपः ॥
7.090.05 ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति
|
7.090.05 इन्द्रवायू वीरवाहं रथं वाम् ईशानयोर् अभि पृक्षः
सचन्ते ॥
7.090.06 ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर्
हिरण्यैः ।
7.090.06 इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु
सह्युः ॥
7.090.07 अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्
वसिष्ठाः ।
7.090.07 वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः
||
7.091.01 कुविद् a~gga नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
7.091.01 ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥
7.091.02 उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च
पूर्वीः ।
7.091.02 इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्ळीकम् ईट्टे सुवितं च
नव्यम् ॥
7.091.03 peevoannA~M रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम्
अभिश्रीः ।
7.091.03 ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि
चक्रुः ॥
7.091.04 यावत् तरस् तन्वो यावद् ओजो यावन् नरश् चक्षसा
दीध्यानाः ।
7.091.04 शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर्
एदम् ॥
7.091.05 नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातम् अर्वाक्
|
7.091.05 इदं हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि
मुमुक्तम् अस्मे ॥
7.091.06 या वां शतं नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः
सचन्ते ।
7.091.06 आभिर् यातं सुविदत्राभिर् अर्वाक् पातं नरा प्रतिभृतस्य
मध्वः ॥
7.091.07 अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्
वसिष्ठाः ।
7.091.07 वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः
||
7.092.01 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो
विश्ववार ।
7.092.01 उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम्
||
7.092.02 प्र सोता जीरो अध्वरेष्व् अस्थात् सोमम् इन्द्राय वायवे
पिबध्यै ।
7.092.02 प्र यद् वाम् मध्वो अग्रियम् भरन्त्य् अध्वर्यवो देवयन्तः
शचीभिः ॥
7.092.03 प्र याभिर् यासि दाश्वांसम् अचा नियुद्भिर् वायव् इष्टये
दुरोणे ।
7.092.03 नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च
राधः ॥
7.092.04 ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः ।
7.092.04 घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिर्
अमित्रान् ॥
7.092.05 आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप
याहि yaj~jam |
7.092.05 वायो अस्मिन् सवने मादयस्व यूयम् पात स्वस्तिभिः सदा नः
||
7.093.01 शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा
जुषेथाम् ।
7.093.01 उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा
||
7.093.02 ता सानसी शवसाना हि भूतं साकंवृधा शवसा
शूशुवांसा ।
7.093.02 क्षयन्तौ रायो यवसस्य भूरेः pRu~gktaM वाजस्य
स्थविरस्य घृष्वेः ॥
7.093.03 उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम्
इचमानाः ।
7.093.03 अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते
||
7.093.04 गीर्भिर् विप्रः प्रमतिम् इचमान ईट्टे रयिं यशसम्
पूर्वभाजम् ।
7.093.04 इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं
देष्णैः ॥
7.093.05 सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता
यतैते ।
7.093.05 अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥
7.093.06 इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् ।
7.093.06 नू चिद् धि परिमम्नाथे अस्मान् आ वां शश्वद्भिर्
ववृतीय वाजैः ॥
7.093.07 सो अग्न एना नमसा समिद्धो &चा मित्रं वरुणम् इन्द्रं
वोचेः ।
7.093.07 यत् सीम् आगश् चकृमा तत् सु मृळ तद् अर्यमादितिः
शिश्रथन्तु ॥
7.093.08 एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् ।
7.093.08 मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.094.01 इयं वाम् अस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
7.094.01 अभ्राद् वृष्टिर् इवाजनि ॥
7.094.02 शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः ।
7.094.02 ईशाना पिप्यतं धियः ॥
7.094.03 मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
7.094.03 मा नो रीरधतं निदे ॥
7.094.04 इन्द्रे अग्ना नमो बृहत् सुवृक्तिम् एरयामहे ।
7.094.04 धिया धेना अवस्यवः ॥
7.094.05 ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
7.094.05 सबाधो वाजसातये ॥
7.094.06 ता वां गीर्भिर् विपन्यवः प्रयस्वन्तो हवामहे ।
7.094.06 मेधसाता सनिष्यवः ॥
7.094.07 इन्द्राग्नी अवसा गतम् अस्मभ्यं चर्षणीसहा ।
7.094.07 मा नो दुःशंस ईशत ॥
7.094.08 मा कस्य नो अररुषो धूर्तिः praNa~g मर्त्यस्य ।
7.094.08 इन्द्राग्नी शर्म यचतम् ॥
7.094.09 गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे ।
7.094.09 इन्द्राग्नी तद् वनेमहि ॥
7.094.10 यत् सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
7.094.10 सप्तीवन्ता सपर्यवः ॥
7.094.11 उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा ।
7.094.11 A~ggooShair आविवासतः ||
7.094.12 ताव् इद् दुःशंसम् मर्त्यं दुर्विद्वांसं रक्षस्विनम् ।
7.094.12 आभोगं हन्मना हतम् उदधिं हन्मना हतम् ॥
7.095.01 प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी
पूः ।
7.095.01 प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः
||
7.095.02 एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्य A
समुद्रात् ।
7.095.02 रायश् चेतन्ती भुवनस्य भूरेर् घृतम् पयो दुदुहे
नाहुषाय ॥
7.095.03 स वावृधे नर्यो योषणासु वृषा शिशुर् वृषभो
yaj~jiyAsu |
7.095.03 स वाजिनम् मघवद्भ्यो दधाति वि सातये तन्वम् मामृजीत
||
7.095.04 उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे
अस्मिन् ।
7.095.04 mitaj~jubhir नमस्यैर् इयाना राया युजा चिद् उत्तरा
सखिभ्यः ॥
7.095.05 इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति
जुषस्व ।
7.095.05 तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न
वृक्षम् ॥
7.095.06 ayam u te sarasvati vasiShTho dvArAv Rutasya subhage vy
आवः ।
7.095.06 वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.096.01 बृहद् उ गायिषे वचो &सुर्या नदीनाम् ।
7.096.01 सरस्वतीम् इन् महया सुवृक्तिभि स्तोमैर् वसिष्ठ रोदसी
||
7.096.02 उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः
|
7.096.02 सा नो बोध्य् अवित्री मरुत्सखा चोद राधो मघोनाम् ॥
7.096.03 भद्रम् इद् भद्रा कृणवत् सरस्वत्य् अकवारी चेतति
वाजिनीवती ।
7.096.03 गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥
7.096.04 जनीयन्तो न्व् अग्रवः पुत्रीयन्तः सुदानवः ।
7.096.04 सरस्वन्तं हवामहे ॥
7.096.05 ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
7.096.05 तेभिर् नो &विता भव ॥
7.096.06 पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः ।
7.096.06 भक्षीमहि प्रजाम् इषम् ॥
7.097.01 yaj~je दिवो नृषदने पृथिव्या नरो यत्र देवयवो
मदन्ति ।
7.097.01 इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश्
च ॥
7.097.02 आ दैव्या वृणीमहे &वांसि बृहस्पतिर् नो मह आ सखायः ।
7.097.02 यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव
||
7.097.03 तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं
गृणीषे ।
7.097.03 इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो
देवकृतस्य राजा ॥
7.097.04 स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो
अस्ति ।
7.097.04 कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो
अरिष्टान् ॥
7.097.05 तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः
पुराजाः ।
7.097.05 शुचिक्रन्दं यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणं हुवेम
||
7.097.06 तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
7.097.06 सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम्
अरुषं वसानाः ॥
7.097.07 स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर्
इषिरः स्वर्षाः ।
7.097.07 बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं
करिष्ठः ॥
7.097.08 देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्
महित्वा ।
7.097.08 दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा
||
7.097.09 इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे
अकारि ।
7.097.09 अविष्टं धियो जिगृतम् पुरंधीर् जजस्तम् अर्यो वनुषाम्
अरातीः ॥
7.097.10 बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत
पार्थिवस्य ।
7.097.10 धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.098.01 अध्वर्यवो &रुणं दुग्धम् अंशुं जुहोतन वृषभाय
क्षितीनाम् ।
7.098.01 गौराद् vedeeyA~M अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम्
इचन् ॥
7.098.02 यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य
वक्षि ।
7.098.02 उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि
सोमान् ॥
7.098.03 jaj~jAnaH सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच
|
7.098.03 एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश्
चकर्थ ॥
7.098.04 यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः
शाशदानान् ।
7.098.04 यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं
सौश्रवसं जयेम ॥
7.098.05 प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या
चकार ।
7.098.05 यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य
||
7.098.06 तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा
सूर्यस्य ।
7.098.06 गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य
वस्वः ॥
7.098.07 बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत
पार्थिवस्य ।
7.098.07 धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः
सदा नः ॥
7.099.01 परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति ।
7.099.01 उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य
वित्से ॥
7.099.02 न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप
|
7.099.02 उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं
ककुभम् पृथिव्याः ॥
7.099.03 इरावती धेनुमती हि भूतं सूयवसिनी मनुषे
दशस्या ।
7.099.03 व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो
मयूखैः ॥
7.099.04 उरुं yaj~jAya चक्रथुर् उलोकं जनयन्ता सूर्यम् उषासम्
अग्निम् ।
7.099.04 दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा
पृतनाज्येषु ॥
7.099.05 इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च
श्नथिष्टम् ।
7.099.05 शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य
वीरान् ॥
7.099.06 इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती
|
7.099.06 ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व्
इन्द्र ॥
7.099.07 वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट
हव्यम् ।
7.099.07 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः
सदा नः ॥
7.100.01 नू मर्तो दयते सनिष्यन् यो विष्णव उरुगायाय दाशत् ।
7.100.01 प्र यः सत्राचा मनसा यजात एतावन्तं नर्यम् आविवासात् ॥
7.100.02 त्वं विष्णो सुमतिं विश्वजन्याम् अप्रयुताम् एवयावो मतिं
दाः ।
7.100.02 पर्चो यथा नः सुवितस्य भूरेर् अश्वावतः
पुरुश्चन्द्रस्य रायः ॥
7.100.03 त्रिर् देवः पृथिवीम् एष एतां वि चक्रमे शतर्चसम्
महित्वा ।
7.100.03 प्र विष्णुर् अस्तु तवसस् तवीयान् त्वेषं ह्य् अस्य
स्थविरस्य नाम ॥
7.100.04 वि चक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे
दशस्यन् ।
7.100.04 ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥
7.100.05 प्र तत् ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि
विद्वान् ।
7.100.05 तं त्वा गृणामि तवसम् अतव्यान् क्षयन्तम् अस्य रजसः
पराके ॥
7.100.06 किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे
शिपिविष्टो अस्मि ।
7.100.06 मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे
बभूथ ॥
7.100.07 वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट
हव्यम् ।
7.100.07 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः
सदा नः ॥
7.101.01 तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद् दुह्रे मधुदोघम्
ऊधः ।
7.101.01 स वत्सं कृण्वन् गर्भम् ओषधीनां सद्यो जातो वृषभो
रोरवीति ॥
7.101.02 यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव
ईशे ।
7.101.02 स त्रिधातु शरणं शर्म यंसत् त्रिवर्तु ज्योतिः
स्वभिष्ट्य् अस्मे ॥
7.101.03 स्तरीर् उ त्वद् भवति सूत उ त्वद् यथावशं तन्वं
चक्र एषः ।
7.101.03 पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन
पुत्रः ॥
7.101.04 यस्मिन् विश्वानि भुवनानि तस्थुस् तिस्रो द्यावस् त्रेधा
सस्रुर् आपः ।
7.101.04 त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्य् अभितो
विरप्शम् ॥
7.101.05 इदं वचः पर्जन्याय स्वराजे हृदो अस्त्व् अन्तरं तज्
जुजोषत् ।
7.101.05 मयोभुवो वृष्टयः सन्त्व् अस्मे सुपिप्पला ओषधीर्
देवगोपाः ॥
7.101.06 स रेतोधा वृषभः शश्वतीनां तस्मिन्न् आत्मा जगतस्
तस्थुषश् च ।
7.101.06 तन् म ऋतम् पातु शतशारदाय यूयम् पात स्वस्तिभिः
सदा नः ॥
7.102.01 पर्जन्याय प्र गायत दिवस् पुत्राय मीळ्हुषे ।
7.102.01 sa no yavasam ichatu ||
7.102.02 यो गर्भम् ओषधीनां गवां कृणोत्य् अर्वताम् ।
7.102.02 पर्जन्यः पुरुषीणाम् ॥
7.102.03 तस्मा इद् आस्ये हविर् जुहोता मधुमत्तमम् ।
7.102.03 इळां नः संयतं करत् ॥
7.103.01 संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
7.103.01 vAcam parjanyajinvitAm pra maNLookA avAdiShuH ||
7.103.02 दिव्या आपो अभि यद् एनम् आयन् दृतिं न शुष्कं सरसी
शयानम् ।
7.103.02 गवाम् अह न मायुर् वत्सिनीनाम् maNLookAnAM vagnur atrA sam
एति ॥
7.103.03 यद् ईम् enA~M उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य्
आगतायाम् ।
7.103.03 अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम्
एति ॥
7.103.04 अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद्
amandiShAtAm |
7.103.04 maNLooko yad अभिवृष्टः कनिष्कन् पृश्निः sampRu~gkte
हरितेन वाचम् ॥
7.103.05 यद् एषाम् अन्यो अन्यस्य वाचं शाक्तस्येव वदति
शिक्षमाणः ।
7.103.05 सर्वं तद् एषां समृधेव पर्व यत् सुवाचो वदथनाध्य्
अप्सु ॥
7.103.06 गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् ।
7.103.06 समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर्
वदन्तः ॥
7.103.07 ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः
|
7.103.07 संवत्सरस्य तद् अहः परि ष्ठ yan maNLookAH
प्रावृषीणम् बभूव ॥
7.103.08 ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः
परिवत्सरीणम् ।
7.103.08 अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के
चित् ॥
7.103.09 देवहितिं जुगुपुर् द्वादशस्य ऋतुं नरो न प्र मिनन्त्य् एते
|
7.103.09 संवत्सरे प्रावृष्य् आगतायां तप्ता घर्मा अश्नुवते
विसर्गम् ॥
7.103.10 गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि
|
7.103.10 gavAm maNLookA ददतः शतानि सहस्रसावे प्र तिरन्त आयुः
||
7.104.01 इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा
तमोवृधः ।
7.104.01 परा शृणीतम् अचितो न्य् ओषतं हतं नुदेथां नि
शिशीतम् अत्रिणः ॥
7.104.02 इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर्
agnivA~M इव |
7.104.02 ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं
किमीदिने ॥
7.104.03 इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र
विध्यतम् ।
7.104.03 यथा नातः पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे
मन्युमच् चवः ॥
7.104.04 इन्द्रासोमा वर्तयतं दिवो वधं सम् पृथिव्या अघशंसाय
तर्हणम् ।
7.104.04 उत् तक्षतं स्वर्यम् पर्वतेभ्यो येन रक्षो वावृधानं
निजूर्वथः ॥
7.104.05 indrAsomA vartayataM divas pary agnitaptebhir yuvam
अश्महन्मभिः ।
7.104.05 तपुर्वधेभिर् अजरेभिर् अत्रिणो नि पर्शाने विध्यतं यन्तु
निस्वरम् ॥
7.104.06 इन्द्रासोमा परि वाम् भूतु विश्वत इयम् मतिः कक्ष्याश्वेव
वाजिना ।
7.104.06 यां वां होत्राम् परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव
जिन्वतम् ॥
7.104.07 प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो
bha~ggurAvataH |
7.104.07 इन्द्रासोमा दुष्कृते मा सुगम् भूद् यो नः कदा चिद्
अभिदासति द्रुहा ॥
7.104.08 यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः
|
7.104.08 आप इव काशिना संगृभीता असन्न् अस्त्व् आसत इन्द्र वक्ता
||
7.104.09 ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति
स्वधाभिः ।
7.104.09 अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपस्थे
||
7.104.10 यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्
तनूनाम् ।
7.104.10 रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना
च ॥
7.104.11 परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु
विश्वाः ।
7.104.11 प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश् च
नक्तम् ॥
7.104.12 suvij~jAnaM चिकितुषे जनाय सच् चासच् च वचसी
पस्पृधाते ।
7.104.12 तयोर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो &वति हन्त्य्
आसत् ॥
7.104.13 न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया
धारयन्तम् ।
7.104.13 हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ
शयाते ॥
7.104.14 यदि वाहम् अनृतदेव आस मोघं वा devA~M अप्यूहे अग्ने ।
7.104.14 किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं
सचन्ताम् ॥
7.104.15 अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप
पूरुषस्य ।
7.104.15 अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य्
आह ॥
7.104.16 यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शुचिर् अस्मीत्य् आह
|
7.104.16 इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस्
पदीष्ट ॥
7.104.17 प्र या जिगाति खर्गलेव नक्तम् अप द्रुहा तन्वं गूहमाना
|
7.104.17 vavrA~M anantA~M अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस
उपब्दैः ॥
7.104.18 वि तिष्ठध्वम् मरुतो विक्ष्व् इचत गृभायत रक्षसः
सम् पिनष्टन ।
7.104.18 vayo ye bhootvee patayanti naktabhir ye vA ripo dadhire
deve adhvare ||
7.104.19 प्र वर्तय दिवो अश्मानम् इन्द्र सोमशितम् मघवन् सं
शिशाधि ।
7.104.19 प्राक्ताद् अपाक्ताद् अधराद् उदक्ताद् अभि जहि रक्षसः
पर्वतेन ॥
7.104.20 एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो
&दाभ्यम् ।
7.104.20 शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजद् अशनिं
यातुमद्भ्यः ॥
7.104.21 इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य्
आविवासताम् ।
7.104.21 अभीद् उ शक्रः परशुर् यथा वनम् पात्रेव भिन्दन् सत
एति रक्षसः ॥
7.104.22 उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् ।
7.104.22 सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष
इन्द्र ॥
7.104.23 मा नो रक्षो अभि नळ् यातुमावताम् अपोचतु मिथुना या
किमीदिना ।
7.104.23 पृथिवी नः पार्थिवात् पात्व् अंहसो &न्तरिक्षं दिव्यात् पात्व्
अस्मान् ॥
7.104.24 इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियम् मायया
शाशदानाम् ।
7.104.24 विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन् सूर्यम्
उच्चरन्तम् ॥
7.104.25 प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् ।
7.104.25 रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥
8.001.01 मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत ।
8.001.01 इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत
||
8.001.02 अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
8.001.02 विद्वेषणं संवननोभयंकरम् मंहिष्ठम् उभयाविनम् ॥
8.001.03 यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये ।
8.001.03 अस्माकम् ब्रह्म इदम् इन्द्र भूतु ते &हा विश्वा च वर्धनम्
||
8.001.04 वि तर्तूर्यन्ते मघवन् विपश्चितो अर्यो विपो जनानाम् ।
8.001.04 उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥
8.001.05 महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् ।
8.001.05 न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥
8.001.06 vasyA~M इन्द्रासि मे पितुर् उत भ्रातुर् abhu~jjataH ।
8.001.06 माता च मे चदयथः समा वसो वसुत्वनाय राधसे ॥
8.001.07 क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः ।
8.001.07 अलर्षि युध्म खजकृत् पुरंदर प्र गायत्रा अगासिषुः ॥
8.001.08 प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरंदरः ।
8.001.08 याभिः काण्वस्योप बर्हिर् आसदं यासद् वज्री भिनत् पुरः
||
8.001.09 ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
8.001.09 अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि
||
8.001.10 आ त्व् अद्य सबर्दुघां हुवे गायत्रवेपसम् ।
8.001.10 इन्द्रं धेनुं सुदुघाम् अन्याम् इषम् उरुधाराम् अरंकृतम् ॥
8.001.11 यत् तुदत् सूर एतशं va~gkoo वातस्य पर्णिना ।
8.001.11 वहत् कुत्सम् आर्जुनेयं शतक्रतुः त्सरद् गन्धर्वम्
अस्तृतम् ॥
8.001.12 य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः ।
8.001.12 संधाता संधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः
||
8.001.13 मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव ।
8.001.13 वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ॥
8.001.14 अमन्महीद् अनाशवो &नुग्रासश् च वृत्रहन् ।
8.001.14 सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ॥
8.001.15 यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः ।
8.001.15 तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥
8.001.16 आ त्व् अद्य सधस्तुतिं वावातुः सख्युर् आ गहि ।
8.001.16 उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम् ॥
8.001.17 सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत ।
8.001.17 गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः
||
8.001.18 अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि ।
8.001.18 अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥
8.001.19 इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
8.001.19 शक्र एणम् पीपयद् विश्वया धिया हिन्वानं न वाजयुम् ॥
8.001.20 मा त्वा सोमस्य गळया सदा याचन्न् अहं गिरा ।
8.001.20 भूर्णिम् मृगं न सवनेषु चुक्रुधं क ईशानं न
याचिषत् ॥
8.001.21 मदेनेषितम् मदम् उग्रम् उग्रेण शवसा ।
8.001.21 विश्वेषां तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः ॥
8.001.22 शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
8.001.22 स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥
8.001.23 एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
8.001.23 सरो न प्रास्य् उदरं सपीतिभिर् आ सोमेभिर् उरु स्फिरम् ॥
8.001.24 आ त्वा सहस्रम् आ शतं युक्ता रथे हिरण्यये ।
8.001.24 brahmayujo haraya indra keshino vahantu somapeetaye ||
8.001.25 आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
8.001.25 शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये
||
8.001.26 पिबा त्व् अस्य गिर्वणः सुतस्य पूर्वपा इव ।
8.001.26 परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते ॥
8.001.27 य एको अस्ति दंसना mahA~M उग्रो अभि व्रतैः ।
8.001.27 गमत् स शिप्री न स योषद् आ गमद् धवं न परि
वर्जति ॥
8.001.28 त्वम् पुरं चरिष्ण्वं वधैः शुष्णस्य सम् पिणक् ।
8.001.28 त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः ॥
8.001.29 मम त्वा सूर उदिते मम मध्यंदिने दिवः ।
8.001.29 मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत ॥
8.001.30 स्तुहि स्तुहीद् एते घा ते मंहिष्ठासो मघोनाम् ।
8.001.30 निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥
8.001.31 आ यद् अश्वान् वनन्वतः श्रद्धयाहं रथे रुहम् ।
8.001.31 उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः ॥
8.001.32 य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया ।
8.001.32 एष विश्वान्य् अभ्य् अस्तु saubhagAsa~ggasya स्वनद्रथः ॥
8.001.33 अध प्लायोगिर् अति दासद् अन्यान् Asa~ggo अग्ने दशभिः
सहस्रैः ।
8.001.33 अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निर्
अतिष्ठन् ॥
8.001.34 अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर्
अवरम्बमाणः ।
8.001.34 शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम्
बिभर्षि ॥
8.002.01 इदं वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् ।
8.002.01 अनाभयिन् ररिमा ते ॥
8.002.02 नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः ।
8.002.02 अश्वो न निक्तो नदीषु ॥
8.002.03 तं ते यवं यथा गोभिः स्वादुम् अकर्म श्रीणन्तः ।
8.002.03 इन्द्र त्वास्मिन् सधमादे ॥
8.002.04 इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः ।
8.002.04 अन्तर् देवान् मर्त्यांश् च ॥
8.002.05 न यं शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् ।
8.002.05 अपस्पृण्वते सुहार्दम् ॥
8.002.06 गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते ।
8.002.06 अभित्सरन्ति धेनुभिः ॥
8.002.07 त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य ।
8.002.07 स्वे क्षये सुतपाव्नः ॥
8.002.08 त्रयः कोशास श्चोतन्ति तिस्रश् चम्वः सुपूर्णाः ।
8.002.08 समाने अधि भार्मन् ॥
8.002.09 शुचिर् असि पुरुनिष्ठाः क्षीरैर् मध्यत आशीर्तः ।
8.002.09 दध्ना मन्दिष्ठः शूरस्य ॥
8.002.10 इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः ।
8.002.10 शुक्रा आशिरं याचन्ते ॥
8.002.11 tA~M आशिरम् पुरोळाशम् इन्द्रेमं सोमं श्रीणीहि ।
8.002.11 रेवन्तं हि त्वा शृणोमि ॥
8.002.12 हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
8.002.12 ऊधर् न नग्ना जरन्ते ॥
8.002.13 revA~M इद् रेवत स्तोता स्यात् त्वावतो मघोनः ।
8.002.13 pred u harivaH shrutasya ||
8.002.14 उक्थं चन शस्यमानम् अगोर् अरिर् आ चिकेत ।
8.002.14 न गायत्रं गीयमानम् ॥
8.002.15 मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
8.002.15 शिक्षा शचीवः शचीभिः ॥
8.002.16 वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
8.002.16 कण्वा उक्थेभिर् जरन्ते ॥
8.002.17 न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ ।
8.002.17 तवेद् उ स्तोमं चिकेत ॥
8.002.18 इचन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
8.002.18 यन्ति प्रमादम् अतन्द्राः ॥
8.002.19 ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अस्मान् ।
8.002.19 mahA~M इव युवजानिः ॥
8.002.20 मो ष्व् अद्य दुर्हणावान् सायं karad Are asmat |
8.002.20 अश्रीर इव जामाता ॥
8.002.21 विद्मा ह्य् अस्य वीरस्य भूरिदावरीं सुमतिम् ।
8.002.21 त्रिषु जातस्य मनांसि ॥
8.002.22 आ तू Shi~jca कण्वमन्तं न घा विद्म शवसानात् ।
8.002.22 यशस्तरं शतमूतेः ॥
8.002.23 ज्येष्ठेन सोतर् इन्द्राय सोमं वीराय शक्राय ।
8.002.23 भरा पिबन् नर्याय ॥
8.002.24 यो वेदिष्ठो अव्यथिष्व् अश्वावन्तं जरितृभ्यः ।
8.002.24 वाजं स्तोतृभ्यो गोमन्तम् ॥
8.002.25 पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय ।
8.002.25 सोमं वीराय शूराय ॥
8.002.26 पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् ।
8.002.26 नि यमते शतमूतिः ॥
8.002.27 एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
8.002.27 गीर्भिः श्रुतं गिर्वणसम् ॥
8.002.28 स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।
8.002.28 शिप्रिन्न् ऋषीवः शचीवो नायम् अचा सधमादम् ॥
8.002.29 स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय ।
8.002.29 इन्द्र कारिणं वृधन्तः ॥
8.002.30 गिरश् च यास् ते गिर्वाह उक्था च तुभ्यं तानि ।
8.002.30 सत्रा दधिरे शवांसि ॥
8.002.31 एवेद् एष तुविकूर्मिर् vAjA~M एको वज्रहस्तः ।
8.002.31 सनाद् अमृक्तो दयते ॥
8.002.32 हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः ।
8.002.32 महान् महीभिः शचीभिः ॥
8.002.33 यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयांसि च ।
8.002.33 अनु घेन् मन्दी मघोनः ॥
8.002.34 एष एतानि चकारेन्द्रो विश्वा यो &ति शृण्वे ।
8.002.34 वाजदावा मघोनाम् ॥
8.002.35 प्रभर्ता रथं गव्यन्तम् अपाकाच् चिद् यम् अवति ।
8.002.35 इनो वसु स हि वोळ्हा ॥
8.002.36 सनिता विप्रो अर्वद्भिर् हन्ता वृत्रं नृभिः शूरः ।
8.002.36 सत्यो &विता विधन्तम् ॥
8.002.37 यजध्वैनम् प्रियमेधा इन्द्रं सत्राचा मनसा ।
8.002.37 यो भूत् सोमैः सत्यमद्वा ॥
8.002.38 गाथश्रवसं सत्पतिं श्रवस्कामम् पुरुत्मानम् ।
8.002.38 कण्वासो गात वाजिनम् ॥
8.002.39 य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् ।
8.002.39 ये अस्मिन् कामम् अश्रियन् ॥
8.002.40 इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् ।
8.002.40 मेषो भूतो &भि यन्न् अयः ॥
8.002.41 शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् ।
8.002.41 अष्टा परः सहस्रा ॥
8.002.42 उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।
8.002.42 जनित्वनाय मामहे ॥
8.003.01 पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
8.003.01 आपिर् नो बोधि सधमाद्यो वृधे &smA~M अवन्तु ते धियः ॥
8.003.02 भूयाम ते सुमतौ वाजिनो वयम् मा न स्तर् अभिमातये ।
8.003.02 asmA~j चित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय
||
8.003.03 इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
8.003.03 पावकवर्णाः शुचयो विपश्चितो &भि स्तोमैर् अनूषत ॥
8.003.04 अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे ।
8.003.04 सत्यः सो अस्य महिमा गृणे शवो yaj~jeShu विप्रराज्ये ॥
8.003.05 इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे ।
8.003.05 इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥
8.003.06 इन्द्रो मह्ना रोदसी पप्रथच् चव इन्द्रः सूर्यम् अरोचयत्
|
8.003.06 इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥
8.003.07 अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः ।
8.003.07 समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम्
||
8.003.08 अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि
|
8.003.08 अद्या तम् अस्य महिमानम् आयवो &नु ष्टुवन्ति पूर्वथा ॥
8.003.09 तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये ।
8.003.09 येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥
8.003.10 येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते
शवः ।
8.003.10 सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे
||
8.003.11 शग्धी न इन्द्र यत् त्वा रयिं यामि सुवीर्यम् ।
8.003.11 शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य
||
8.003.12 shagdhee no asya yad dha pauram Avitha dhiya indra
सिषासतः ।
8.003.12 शग्धि यथा रुशमं श्यावकं कृपम् इन्द्र प्रावः
स्वर्णरम् ॥
8.003.13 कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
8.003.13 नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥
8.003.14 कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
8.003.14 कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः
||
8.003.15 उद् उ त्ये मधुमत्तमा गिर स्तोमास ईरते ।
8.003.15 सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
8.003.16 कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः ।
8.003.16 इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥
8.003.17 युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
8.003.17 अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि ॥
8.003.18 इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये ।
8.003.18 स त्वं नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम्
||
8.003.19 निर् इन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
8.003.19 निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥
8.003.20 निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः ।
8.003.20 निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम्
||
8.003.21 यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः ।
8.003.21 विश्वेषां त्मना शोभिष्ठम् उपेव दिवि धावमानम् ॥
8.003.22 रोहितम् मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
8.003.22 अदाद् रायो विबोधनम् ॥
8.003.23 यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
8.003.23 अस्तं वयो न तुग्र्यम् ॥
8.003.24 आत्मा पितुस् तनूर् वास ओजोदा abhya~jjanam ।
8.003.24 तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम्
||
8.004.01 यद् इन्द्र प्राग् अपाग् uda~g न्यग् वा हूयसे नृभिः ।
8.004.01 सिमा पुरू नृषूतो अस्य् आनवे &सि प्रशर्ध तुर्वशे ॥
8.004.02 यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
8.004.02 कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यचन्त्य् आ गहि ॥
8.004.03 यथा गौरो अपा कृतं तृष्यन्न् एत्य् अवेरिणम् ।
8.004.03 आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब ॥
8.004.04 मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते ।
8.004.04 आमुष्या सोमम् अपिबश् चमू सुतं ज्येष्ठं तद् दधिषे
सहः ॥
8.004.05 प्र चक्रे सहसा सहो babha~jja मन्युम् ओजसा ।
8.004.05 विश्वे त इन्द्र अपृतनायवो यहो नि वृक्षा इव येमिरे ॥
8.004.06 sahasreNeva sacate yaveeyudhA yas ta AnaL upastutim |
8.004.06 पुत्रम् प्रावर्गं कृणुते सुवीर्ये दाश्नोति नम उक्तिभिः ॥
8.004.07 मा भेम मा श्रमिष्म उग्रस्य सख्ये तव ।
8.004.07 महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं
यदुम् ॥
8.004.08 सव्याम् अनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।
8.004.08 मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब
||
8.004.09 अश्वी रथी सुरूप इद् gomA~M इद् इन्द्र ते सखा ।
8.004.09 श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप ॥
8.004.10 ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमं vashA~M अनु
|
8.004.10 निमेघमानो मघवन् दिवे-दिव ओजिष्ठं दधिषे सहः ॥
8.004.11 अध्वर्यो द्रावया त्वं सोमम् इन्द्रः पिपासति ।
8.004.11 उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥
8.004.12 स्वयं चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि
|
8.004.12 इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥
8.004.13 रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन ।
8.004.13 अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥
8.004.14 उप ब्रध्नं वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः ।
8.004.14 arvA~jcaM त्वा सप्तयो &ध्वरश्रियो वहन्तु सवनेद् उप ॥
8.004.15 प्र पूषणं वृणीमहे युज्याय पुरूवसुम् ।
8.004.15 स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥
8.004.16 सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन
|
8.004.16 त्वे तन् नः सुवेदम् उस्रियम् वसु यं त्वं हिनोषि मर्त्यम्
||
8.004.17 वेमि त्वा पूषन्न् Ru~jjase वेमि स्तोतव आघृणे ।
8.004.17 न तस्य वेम्य् अरणं हि तद् वसो स्तुषे पज्राय साम्ने ॥
8.004.18 परा गावो यवसं कच् चिद् आघृणे नित्यं रेक्णो अमर्त्य ।
8.004.18 अस्माकम् पूषन्न् अविता शिवो भव मंहिष्ठो वाजसातये ॥
8.004.19 स्थूरं राधः शताश्वं kuru~ggasya दिविष्टिषु ।
8.004.19 rAj~jas त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि
||
8.004.20 धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः ।
8.004.20 षष्टिं सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः
||
8.004.21 वृक्षाश् चिन् मे अभिपित्वे अरारणुः ।
8.004.21 गाम् भजन्त मेहनाश्वम् भजन्त मेहना ॥
8.005.01 दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् ।
8.005.01 वि भानुं विश्वधातनत् ॥
8.005.02 नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा ।
8.005.02 सचेथे अश्विनोषसम् ॥
8.005.03 युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
8.005.03 वाचं दूतो यथोहिषे ॥
8.005.04 पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
8.005.04 स्तुषे कण्वासो अश्विना ॥
8.005.05 मंहिष्ठा वाजसातमेषयन्ता शुभस् पती ।
8.005.05 गन्तारा दाशुषो गृहम् ॥
8.005.06 ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् ।
8.005.06 घृतैर् गव्यूतिम् उक्षतम् ॥
8.005.07 आ न स्तोमम् उप द्रवत् तूयं श्येनेभिर् आशुभिः ।
8.005.07 यातम् अश्वेभिर् अश्विना ॥
8.005.08 येभिस् तिस्रः परावतो दिवो विश्वानि रोचना ।
8.005.08 tree~Mr अक्तून् परिदीयथः ॥
8.005.09 उत नो गोमतीर् इष उत सातीर् अहर्विदा ।
8.005.09 वि पथः सातये सितम् ॥
8.005.10 आ नो गोमन्तम् अश्विना सुवीरं सुरथं रयिम् ।
8.005.10 वोळ्हम् अश्वावतीर् इषः ॥
8.005.11 वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी ।
8.005.11 पिबतं सोम्यम् मधु ॥
8.005.12 अस्मभ्यं वाजिनीवसू मघवद्भ्यश् च सप्रथः ।
8.005.12 चर्दिर् यन्तम् अदाभ्यम् ॥
8.005.13 नि षु ब्रह्म जनानां याविष्टं तूयम् आ गतम् ।
8.005.13 मो ष्व् anyA~M उपारतम् ॥
8.005.14 अस्य पिबतम् अश्विना युवम् मदस्य चारुणः ।
8.005.14 मध्वो रातस्य धिष्ण्या ॥
8.005.15 अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
8.005.15 पुरुक्षुं विश्वधायसम् ॥
8.005.16 पुरुत्रा चिद् धि वां नरा विह्वयन्ते मनीषिणः ।
8.005.16 वाघद्भिर् अश्विना गतम् ॥
8.005.17 जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः ।
8.005.17 युवां हवन्ते अश्विना ॥
8.005.18 अस्माकम् अद्य वाम् अयं स्तोमो वाहिष्ठो अन्तमः ।
8.005.18 युवाभ्याम् भूत्व् अश्विना ॥
8.005.19 यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे ।
8.005.19 ततः पिबतम् अश्विना ॥
8.005.20 तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
8.005.20 वहतम् पीवरीर् इषः ॥
8.005.21 उत नो दिव्या इष उत sindhoo~Mr अहर्विदा ।
8.005.21 अप द्वारेव वर्षथः ॥
8.005.22 कदा वां तउग्र्यो विधत् समुद्रे जहितो नरा ।
8.005.22 यद् वां रथो विभिष् पतात् ॥
8.005.23 युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
8.005.23 शश्वद् ऊतीर् दशस्यथः ॥
8.005.24 ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः ।
8.005.24 यद् वां वृषण्वसू हुवे ॥
8.005.25 यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् ।
8.005.25 अत्रिं shi~jjAram अश्विना ॥
8.005.26 यथोत कृत्व्ये धने &ंशुं गोष्व् अगस्त्यम् ।
8.005.26 यथा वाजेषु सोभरिम् ॥
8.005.27 एतावद् वां वृषण्वसू अतो वा भूयो अश्विना ।
8.005.27 गृणन्तः सुम्नम् ईमहे ॥
8.005.28 रथं हिरण्यवन्धुरं हिरण्याभीशुम् अश्विना ।
8.005.28 आ हि स्थाथो दिविस्पृशम् ॥
8.005.29 हिरण्ययी वां रभिर् ईषा अक्षो हिरण्ययः ।
8.005.29 उभा चक्रा हिरण्यया ॥
8.005.30 तेन नो वाजिनीवसू परावतश् चिद् आ गतम् ।
8.005.30 उपेमां सुष्टुतिम् मम ॥
8.005.31 आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना ।
8.005.31 इषो दासीर् अमर्त्या ॥
8.005.32 आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना ।
8.005.32 पुरुश्चन्द्रा नासत्या ॥
8.005.33 एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
8.005.33 अचा स्वध्वरं जनम् ॥
8.005.34 रथं वाम् अनुगायसं य इषा वर्तते सह ।
8.005.34 न चक्रम् अभि बाधते ॥
8.005.35 हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः ।
8.005.35 धीजवना नासत्या ॥
8.005.36 युवम् मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
8.005.36 ता नः pRu~gktam इषा रयिम् ॥
8.005.37 ता मे अश्विना सनीनां विद्यातं नवानाम् ।
8.005.37 यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा
दश गोनाम् ॥
8.005.38 यो मे हिरण्यसंदृशो दश rAj~jo अमंहत ।
8.005.38 अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः ॥
8.005.39 माकिर् एना पथा गाद् येनेमे यन्ति चेदयः ।
8.005.39 अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ॥
8.006.01 mahA~M इन्द्रो य ओजसा पर्जन्यो vRuShTimA~M इव ।
8.006.01 स्तोमैर् वत्सस्य वावृधे ॥
8.006.02 प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः ।
8.006.02 विप्रा ऋतस्य वाहसा ॥
8.006.03 कण्वा इन्द्रं यद् अक्रत स्तोमैर् yaj~jasya साधनम् ।
8.006.03 जामि ब्रुवत आयुधम् ॥
8.006.04 सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
8.006.04 समुद्रायेव सिन्धवः ॥
8.006.05 ओजस् तद् अस्य तित्विष उभे यद् समवर्तयत् ।
8.006.05 इन्द्रश् चर्मेव रोदसी ॥
8.006.06 वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
8.006.06 शिरो बिभेद वृष्णिना ॥
8.006.07 इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः ।
8.006.07 अग्नेः शोचिर् न दिद्युतः ॥
8.006.08 गुहा सतीर् उप त्मना प्र यच् चोचन्त धीतयः ।
8.006.08 कण्वा ऋतस्य धारया ॥
8.006.09 प्र तम् इन्द्र नशीमहि रयिं गोमन्तम् अश्विनम् ।
8.006.09 प्र ब्रह्म पूर्वचित्तये ॥
8.006.10 अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ ।
8.006.10 अहं सूर्य इवाजनि ॥
8.006.11 अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
8.006.11 येनेन्द्रः शुष्मम् इद् दधे ॥
8.006.12 ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः ।
8.006.12 ममेद् वर्धस्व सुष्टुतः ॥
8.006.13 यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् ।
8.006.13 अपः समुद्रम् ऐरयत् ॥
8.006.14 नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
8.006.14 वृषा ह्य् उग्र शृण्विषे ॥
8.006.15 न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् ।
8.006.15 न विव्यचन्त भूमयः ॥
8.006.16 यस् त इन्द्र महीर् अप स्तभूयमान आशयत् ।
8.006.16 नि तम् पद्यासु शिश्नथः ॥
8.006.17 ya ime rodasee mahee sameecee samajagrabheet |
8.006.17 तमोभिर् इन्द्र तं गुहः ॥
8.006.18 य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः ।
8.006.18 mamed ugra shrudhee havam ||
8.006.19 इमास् त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
8.006.19 एनाम् ऋतस्य पिप्युषीः ॥
8.006.20 या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् ।
8.006.20 परि धर्मेव सूर्यम् ॥
8.006.21 त्वाम् इच् चवसस् पते कण्वा उक्थेन वावृधुः ।
8.006.21 त्वां सुतास इन्दवः ॥
8.006.22 तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः ।
8.006.22 yaj~jo वितन्तसाय्यः ॥
8.006.23 आ न इन्द्र महीम् इषम् पुरं न दर्षि गोमतीम् ।
8.006.23 उत प्रजां सुवीर्यम् ॥
8.006.24 उत त्यद् आश्वश्व्यं यद् इन्द्र नाहुषीष्व् आ ।
8.006.24 अग्रे विक्षु प्रदीदयत् ॥
8.006.25 अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
8.006.25 यद् इन्द्र मृळयासि नः ॥
8.006.26 यद् a~gga तविषीयस इन्द्र प्रराजसि क्षितीः ।
8.006.26 mahA~M अपार ओजसा ॥
8.006.27 तं त्वा हविष्मतीर् विश उप ब्रुवत ऊतये ।
8.006.27 उरुज्रयसम् इन्दुभिः ॥
8.006.28 उपह्वरे गिरीणां संगथे च नदीनाम् ।
8.006.28 धिया विप्रो अजायत ॥
8.006.29 अतः समुद्रम् उद्वतश् cikitvA~M अव पश्यति ।
8.006.29 यतो विपान एजति ॥
8.006.30 आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् ।
8.006.30 परो यद् इध्यते दिवा ॥
8.006.31 कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
8.006.31 उतो शविष्ठ वृष्ण्यम् ॥
8.006.32 इमाम् म इन्द्र सुष्टुतिं जुषस्व प्र सु माम् अव ।
8.006.32 उत प्र वर्धया मतिम् ॥
8.006.33 उत ब्रह्मण्या वयं तुभ्यम् प्रवृद्ध वज्रिवः ।
8.006.33 विप्रा अतक्ष्म जीवसे ॥
8.006.34 अभि कण्वा अनूषतापो न प्रवता यतीः ।
8.006.34 इन्द्रं वनन्वती मतिः ॥
8.006.35 इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः ।
8.006.35 अनुत्तमन्युम् अजरम् ॥
8.006.36 आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
8.006.36 imam indra sutam piba ||
8.006.37 त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः ।
8.006.37 हवन्ते वाजसातये ॥
8.006.38 अनु त्वा रोदसी उभे चक्रं न वर्त्य् एतशम् ।
8.006.38 अनु सुवानास इन्दवः ॥
8.006.39 मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
8.006.39 मत्स्वा विवस्वतो मती ॥
8.006.40 वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् ।
8.006.40 वृत्रहा सोमपातमः ॥
8.006.41 ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा ।
8.006.41 इन्द्र चोष्कूयसे वसु ॥
8.006.42 अस्माकं त्वा sutA~M उप वीतपृष्ठा अभि प्रयः ।
8.006.42 शतं वहन्तु हरयः ॥
8.006.43 इमां सु पूर्व्यां धियम् मधोर् घृतस्य पिप्युषीम् ।
8.006.43 कण्वा उक्थेन वावृधुः ॥
8.006.44 इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः ।
8.006.44 इन्द्रं सनिष्युर् ऊतये ॥
8.006.45 arvA~jcaM त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
8.006.45 सोमपेयाय वक्षतः ॥
8.006.46 शतम् अहं तिरिन्दिरे सहस्रम् पर्शाव् आ ददे ।
8.006.46 राधांसि याद्वानाम् ॥
8.006.47 त्रीणि शतान्य् अर्वतां सहस्रा दश गोनाम् ।
8.006.47 ददुष् पज्राय साम्ने ॥
8.006.48 उद् आनट् ककुहो दिवम् uShTrA~j चतुर्युजो ददत् ।
8.006.48 श्रवसा याद्वं जनम् ॥
8.007.01 प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् ।
8.007.01 वि पर्वतेषु राजथ ॥
8.007.02 यद् a~gga तविषीयवो यामं शुभ्रा अचिध्वम् ।
8.007.02 नि पर्वता अहासत ॥
8.007.03 उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः ।
8.007.03 धुक्षन्त पिप्युषीम् इषम् ॥
8.007.04 वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् ।
8.007.04 यद् यामं यान्ति वायुभिः ॥
8.007.05 नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे ।
8.007.05 महे शुष्माय येमिरे ॥
8.007.06 yuShmA~M उ नक्तम् ऊतये युष्मान् दिवा हवामहे ।
8.007.06 युष्मान् प्रयत्य् अध्वरे ॥
8.007.07 उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते ।
8.007.07 वाश्रा अधि ष्णुना दिवः ॥
8.007.08 सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे ।
8.007.08 ते भानुभिर् वि तस्थिरे ॥
8.007.09 इमाम् मे मरुतो गिरम् इमं स्तोमम् ऋभुक्षणः ।
8.007.09 इमम् मे वनता हवम् ॥
8.007.10 त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
8.007.10 उत्सं कवन्धम् उद्रिणम् ॥
8.007.11 मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे ।
8.007.11 A too na upa gantana ||
8.007.12 यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
8.007.12 उत प्रचेतसो मदे ॥
8.007.13 आ नो रयिम् मदच्युतम् पुरुक्षुं विश्वधायसम् ।
8.007.13 इयर्ता मरुतो दिवः ॥
8.007.14 अधीव यद् गिरीणां यामं शुभ्रा अचिध्वम् ।
8.007.14 सुवानैर् मन्दध्व इन्दुभिः ॥
8.007.15 एतावतश् चिद् एषां सुम्नम् भिक्षेत मर्त्यः ।
8.007.15 अदाभ्यस्य मन्मभिः ॥
8.007.16 ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः ।
8.007.16 उत्सं दुहन्तो अक्षितम् ॥
8.007.17 उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः ।
8.007.17 उत् स्तोमैः पृश्निमातरः ॥
8.007.18 येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
8.007.18 राये सु तस्य धीमहि ॥
8.007.19 इमा उ वः सुदानवो घृतं न पिप्युषीर् इषः ।
8.007.19 वर्धान् काण्वस्य मन्मभिः ॥
8.007.20 क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।
8.007.20 ब्रह्मा को वः सपर्यति ॥
8.007.21 नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः ।
8.007.21 shardhA~M ऋतस्य जिन्वथ ॥
8.007.22 सम् उ त्ये महतीर् अपः सं क्षोणी सम् उ सूर्यम् ।
8.007.22 सं वज्रम् पर्वशो दधुः ॥
8.007.23 वि वृत्रम् पर्वशो ययुर् वि parvatA~M अराजिनः ।
8.007.23 चक्राणा वृष्णि पौंस्यम् ॥
8.007.24 अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् ।
8.007.24 अन्व् इन्द्रं वृत्रतूर्ये ॥
8.007.25 विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः ।
8.007.25 शुभ्रा व्य् a~jjata श्रिये ॥
8.007.26 उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन ।
8.007.26 द्यौर् न चक्रदद् भिया ॥
8.007.27 आ नो मखस्य दावने &श्वैर् हिरण्यपाणिभिः ।
8.007.27 देवास उप गन्तन ॥
8.007.28 यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः ।
8.007.28 यान्ति शुभ्रा रिणन्न् अपः ॥
8.007.29 सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति ।
8.007.29 ययुर् निचक्रया नरः ॥
8.007.30 कदा गचाथ मरुत इत्था विप्रं हवमानम् ।
8.007.30 मार्ळीकेभिर् नाधमानम् ॥
8.007.31 कद् ध नूनं कधप्रियो यद् इन्द्रम् अजहातन ।
8.007.31 को वः सखित्व ओहते ॥
8.007.32 सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः ।
8.007.32 स्तुषे हिरण्यवाशीभिः ॥
8.007.33 ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय ।
8.007.33 ववृत्यां चित्रवाजान् ॥
8.007.34 गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः ।
8.007.34 पर्वताश् चिन् नि येमिरे ॥
8.007.35 आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः ।
8.007.35 धातार स्तुवते वयः ॥
8.007.36 अग्निर् हि जानि पूर्व्यश् चन्दो न सूरो अर्चिषा ।
8.007.36 ते भानुभिर् वि तस्थिरे ॥
8.008.01 आ नो विश्वाभिर् ऊतिभिर् अश्विना गचतं युवम् ।
8.008.01 दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ॥
8.008.02 आ नूनं यातम् अश्विना रथेन सूर्यत्वचा ।
8.008.02 भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥
8.008.03 आ यातं नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः ।
8.008.03 पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥
8.008.04 A no yAtaM divas pary AntarikShAd adhapriyA |
8.008.04 पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु ॥
8.008.05 आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये ।
8.008.05 स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा ॥
8.008.06 यच् चिद् धि वाम् पुर ऋषयो जुहूरे &वसे नरा ।
8.008.06 आ यातम् अश्विना गतम् उपेमां सुष्टुतिम् मम ॥
8.008.07 दिवश् चिद् रोचनाद् अध्य् आ नो गन्तं स्वर्विदा ।
8.008.07 धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता ॥
8.008.08 किम् अन्ये पर्य् आसते &स्मत् स्तोमेभिर् अश्विना ।
8.008.08 पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ॥
8.008.09 आ वां विप्र इहावसे &ह्वत् स्तोमेभिर् अश्विना ।
8.008.09 अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा ॥
8.008.10 आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू ।
8.008.10 विश्वान्य् अश्विना युवम् प्र धीतान्य् अगचतम् ॥
8.008.11 अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ।
8.008.11 वत्सो वाम् मधुमद् वचो &शंसीत् काव्यः कविः ॥
8.008.12 पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
8.008.12 स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम् ॥
8.008.13 आ नो विश्वान्य् अश्विना धत्तं राधांस्य् अह्रया ।
8.008.13 कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥
8.008.14 यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे ।
8.008.14 अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ॥
8.008.15 यो वां नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ।
8.008.15 तस्मै सहस्रनिर्णिजम् इषं धत्तं घृतश्चुतम् ॥
8.008.16 प्रास्मा ऊर्जं घृतश्चुतम् अश्विना यचतं युवम् ।
8.008.16 यो वां सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती ॥
8.008.17 आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा ।
8.008.17 कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ॥
8.008.18 आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत ।
8.008.18 राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु ॥
8.008.19 आ नो गन्तम् मयोभुवा ऋश्विना शम्भुवा युवम् ।
8.008.19 यो वां विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत् ॥
8.008.20 याभिः कण्वम् मेधातिथिं याभिर् वशं दशव्रजम् ।
8.008.20 याभिर् गोशर्यम् आवतं ताभिर् नो &वतं नरा ॥
8.008.21 याभिर् नरा त्रसदस्युम् आवतं कृत्व्ये धने ।
8.008.21 ताभिः ष्व् asmA~M अश्विना प्रावतं वाजसातये ॥
8.008.22 प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना ।
8.008.22 पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा ॥
8.008.23 त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः ।
8.008.23 कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि ॥
8.009.01 आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे ।
8.009.01 प्रास्मै यचतम् अवृकम् पृथु चर्दिर् युयुतं या अरातयः
||
8.009.02 यद् अन्तरिक्षे यद् दिवि यत् pa~jca mAnuShA~M अनु ।
8.009.02 नृम्णं तद् धत्तम् अश्विना ॥
8.009.03 ये वां दंसांस्य् अश्विना विप्रासः परिमामृशुः ।
8.009.03 एवेत् काण्वस्य बोधतम् ॥
8.009.04 अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
8.009.04 अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥
8.009.05 यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम्
|
8.009.05 तेन माविष्टम् अश्विना ॥
8.009.06 यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः ।
8.009.06 अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि
गचथः ॥
8.009.07 आ नूनम् अश्विनोर् ऋषि स्तोमं चिकेत वामया ।
8.009.07 आ सोमम् मधुमत्तमं घर्मं si~jcAd अथर्वणि ॥
8.009.08 आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
8.009.08 आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥
8.009.09 यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि ।
8.009.09 यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम् ॥
8.009.10 यद् वां kakSheevA~M उत यद् व्यश्व ऋषिर् यद् वां
दीर्घतमा जुहाव ।
8.009.10 पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना
चेतयेथाम् ॥
8.009.11 यातं चर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्
तनूपा ।
8.009.11 वर्तिस् तोकाय तनयाय यातम् ॥
8.009.12 यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः
समोकसा ।
8.009.12 यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर्
विक्रमणेषु तिष्ठथः ॥
8.009.13 यद् अद्याश्विनाव् अहं हुवेय वाजसातये ।
8.009.13 यत् पृत्सु तुर्वणे सहस् तच् च्रेष्ठम् अश्विनोर् अवः ॥
8.009.14 आ नूनं यातम् अश्विनेमा हव्यानि वां हिता ।
8.009.14 इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥
8.009.15 यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।
8.009.15 तेन नूनं विमदाय प्रचेतसा चर्दिर् वत्साय यचतम् ॥
8.009.16 अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः ।
8.009.16 vy Avar devy A मतिं वि रातिम् मर्त्येभ्यः ॥
8.009.17 प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
8.009.17 प्र yaj~jahotar आनुषक् प्र मदाय श्रवो बृहत् ॥
8.009.18 यद् उषो यासि भानुना सं सूर्येण रोचसे ।
8.009.18 आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥
8.009.19 यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः ।
8.009.19 यद् वा वाणीर् अनूषत प्र देवयन्तो अश्विना ॥
8.009.20 प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
8.009.20 प्र दक्षाय प्रचेतसा ॥
8.009.21 यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः ।
8.009.21 यद् वा सुम्नेभिर् उक्थ्या ॥
8.010.01 यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः ।
8.010.01 यद् वा समुद्रे अध्य् आकृते गृहे &त आ यातम् अश्विना ॥
8.010.02 यद् वा yaj~jam मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य
बोधतम् ।
8.010.02 बृहस्पतिं विश्वान् devA~M अहं हुव इन्द्राविष्णू अश्विनाव्
आशुहेषसा ॥
8.010.03 त्या न्व् अश्विना हुवे सुदंससा गृभे कृता ।
8.010.03 ययोर् अस्ति प्र णः सख्यं देवेष्व् अध्य् आप्यम् ॥
8.010.04 ययोर् अधि प्र yaj~jA असूरे सन्ति सूरयः ।
8.010.04 ता yaj~jasyAdhvarasya प्रचेतसा स्वधाभिर् या पिबतः
सोम्यम् मधु ॥
8.010.05 यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू ।
8.010.05 यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम् ॥
8.010.06 यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु ।
8.010.06 यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना
||
8.011.01 त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ ।
8.011.01 त्वं yaj~jeShv ईळ्यः ॥
8.011.02 त्वम् असि प्रशस्यो विदथेषु सहन्त्य ।
8.011.02 अग्ने रथीर् अध्वराणाम् ॥
8.011.03 स त्वम् अस्मद् अप द्विषो युयोधि जातवेदः ।
8.011.03 अदेवीर् अग्ने अरातीः ॥
8.011.04 अन्ति चित् सन्तम् अह yaj~jam मर्तस्य रिपोः ।
8.011.04 नोप वेषि जातवेदः ॥
8.011.05 मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
8.011.05 विप्रासो जातवेदसः ॥
8.011.06 विप्रं विप्रासो &वसे देवम् मर्तास ऊतये ।
8.011.06 अग्निं गीर्भिर् हवामहे ॥
8.011.07 आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् ।
8.011.07 अग्ने त्वांकामया गिरा ॥
8.011.08 पुरुत्रा हि sadRu~g~g असि विशो विश्वा अनु प्रभुः ।
8.011.08 समत्सु त्वा हवामहे ॥
8.011.09 समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे ।
8.011.09 वाजेषु चित्रराधसम् ॥
8.011.10 प्रत्नो हि कम् ईळ्यो अध्वरेषु सनाच् च होता नव्यश् च
सत्सि ।
8.011.10 स्वां चाग्ने तन्वम् पिप्रयस्वास्मभ्यं च सौभगम् आ यजस्व
||
8.012.01 य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
8.012.01 येना हंसि न्य् अत्रिणं तम् ईमहे ॥
8.012.02 येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् ।
8.012.02 येना समुद्रम् आविथा तम् ईमहे ॥
8.012.03 येन सिन्धुम् महीर् अपो rathA~M इव प्रचोदयः ।
8.012.03 पन्थाम् ऋतस्य यातवे तम् ईमहे ॥
8.012.04 इमं स्तोमम् अभिष्टये घृतं न पूतम् अद्रिवः ।
8.012.04 येना नु सद्य ओजसा ववक्षिथ ॥
8.012.05 इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
8.012.05 इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ ॥
8.012.06 यो नो देवः परावतः सखित्वनाय मामहे ।
8.012.06 दिवो न वृष्टिम् प्रथयन् ववक्षिथ ॥
8.012.07 ववक्षुर् अस्य केतवो उत वज्रो गभस्त्योः ।
8.012.07 yat sooryo na rodasee avardhayat ||
8.012.08 यदि प्रवृद्ध सत्पते सहस्रम् mahiShA~M अघः ।
8.012.08 आद् इत् त इन्द्रियम् महि प्र वावृधे ॥
8.012.09 इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति ।
8.012.09 अग्निर् वनेव सासहिः प्र वावृधे ॥
8.012.10 इयं त ऋत्वियावती धीतिर् एति नवीयसी ।
8.012.10 सपर्यन्ती पुरुप्रिया मिमीत इत् ॥
8.012.11 गर्भो yaj~jasya देवयुः क्रतुम् पुनीत आनुषक् ।
8.012.11 स्तोमैर् इन्द्रस्य वावृधे मिमीत इत् ॥
8.012.12 सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
8.012.12 प्राची वाशीव सुन्वते मिमीत इत् ॥
8.012.13 यं विप्रा उक्थवाहसो &भिप्रमन्दुर् आयवः ।
8.012.13 घृतं न पिप्य आसन्य् ऋतस्य यत् ॥
8.012.14 उत स्वराजे अदिति स्तोमम् इन्द्राय जीजनत् ।
8.012.14 puruprashastam ootaya Rutasya yat ||
8.012.15 अभि वह्नय ऊतये &नूषत प्रशस्तये ।
8.012.15 न देव विव्रता हरी ऋतस्य यत् ॥
8.012.16 यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये ।
8.012.16 यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥
8.012.17 यद् वा शक्र परावति समुद्रे अधि मन्दसे ।
8.012.17 अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥
8.012.18 यद् वासि सुन्वतो वृधो यजमानस्य सत्पते ।
8.012.18 उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥
8.012.19 देवं-देवं वो &वस इन्द्रम्-इन्द्रं गृणीषणि ।
8.012.19 अधा yaj~jAya तुर्वणे व्य् आनशुः ॥
8.012.20 yaj~jebhir yaj~javAhasaM सोमेभिः सोमपातमम् |
8.012.20 होत्राभिर् इन्द्रं वावृधुर् व्य् आनशुः ॥
8.012.21 महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः ।
8.012.21 विश्वा वसूनि दाशुषे व्य् आनशुः ॥
8.012.22 इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
8.012.22 इन्द्रं वाणीर् अनूषता सम् ओजसे ॥
8.012.23 महान्तम् महिना वयं स्तोमेभिर् हवनश्रुतम् ।
8.012.23 अर्कैर् अभि प्र णोनुमः सम् ओजसे ॥
8.012.24 न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
8.012.24 अमाद् इद् अस्य तित्विषे सम् ओजसः ॥
8.012.25 यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः ।
8.012.25 आद् इत् ते हर्यता हरी ववक्षतुः ॥
8.012.26 यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः ।
8.012.26 आद् इत् ते हर्यता हरी ववक्षतुः ॥
8.012.27 यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे ।
8.012.27 आद् इत् ते हर्यता हरी ववक्षतुः ॥
8.012.28 यदा ते हर्यता हरी वावृधाते दिवे-दिवे ।
8.012.28 आद् इत् ते विश्वा भुवनानि येमिरे ॥
8.012.29 यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे ।
8.012.29 आद् इत् ते विश्वा भुवनानि येमिरे ॥
8.012.30 यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः ।
8.012.30 आद् इत् ते विश्वा भुवनानि येमिरे ॥
8.012.31 इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
8.012.31 जामिम् पदेव पिप्रतीम् प्राध्वरे ॥
8.012.32 यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् ।
8.012.32 नाभा yaj~jasya दोहना प्राध्वरे ॥
8.012.33 सुवीर्यं स्वश्व्यं सुगव्यम् इन्द्र दद्धि नः ।
8.012.33 होतेव पूर्वचित्तये प्राध्वरे ॥
8.013.01 इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् ।
8.013.01 विदे वृधस्य दक्षसो महान् हि षः ॥
8.013.02 स प्रथमे व्योमनि देवानां सदने वृधः ।
8.013.02 सुपारः सुश्रवस्तमः सम् अप्सुजित् ॥
8.013.03 तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् ।
8.013.03 भवा नः सुम्ने अन्तमः सखा वृधे ॥
8.013.04 इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः ।
8.013.04 मन्दानो अस्य बर्हिषो वि राजसि ॥
8.013.05 नूनं तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे ।
8.013.05 रयिं नश् चित्रम् आ भरा स्वर्विदम् ॥
8.013.06 स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः ।
8.013.06 वया इवानु रोहते जुषन्त यत् ॥
8.013.07 प्रत्नवज् जनया गिरः शृणुधी jaritur havam ।
8.013.07 made-made vavakShithA sukRutvane ||
8.013.08 क्रीळन्त्य् अस्य सूनृता आपो न प्रवता यतीः ।
8.013.08 अया धिया य उच्यते पतिर् दिवः ॥
8.013.09 उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी ।
8.013.09 नमोवृधैर् अवस्युभिः सुते रण ॥
8.013.10 स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।
8.013.10 गन्तारा दाशुषो गृहं नमस्विनः ॥
8.013.11 तूतुजानो महेमते &श्वेभिः प्रुषितप्सुभिः ।
8.013.11 आ याहि yaj~jam आशुभिः शम् इद् धि ते ॥
8.013.12 इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।
8.013.12 श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥
8.013.13 हवे त्वा सूर उदिते हवे मध्यंदिने दिवः ।
8.013.13 जुषाण इन्द्र सप्तिभिर् न आ गहि ॥
8.013.14 आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।
8.013.14 तन्तुं तनुष्व पूर्व्यं यथा विदे ॥
8.013.15 यच् चक्रासि परावति यद् अर्वावति वृत्रहन् ।
8.013.15 yad vA samudre andhaso &vited asi ||
8.013.16 इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः ।
8.013.16 इन्द्रे हविष्मतीर् विशो अराणिषुः ॥
8.013.17 तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः ।
8.013.17 इन्द्रं क्षोणीर् अवर्धयन् वया इव ॥
8.013.18 त्रिकद्रुकेषु चेतनं देवासो yaj~jam अत्नत ।
8.013.18 तम् इद् वर्धन्तु नो गिरः सदावृधम् ॥
8.013.19 स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे ।
8.013.19 शुचिः पावक उच्यते सो अद्भुतः ॥
8.013.20 तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु ।
8.013.20 मनो यत्रा वि तद् दधुर् विचेतसः ॥
8.013.21 यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः ।
8.013.21 येन विश्वा अति द्विषो अतारिम ॥
8.013.22 कदा त इन्द्र गिर्वण स्तोता भवाति शंतमः ।
8.013.22 कदा नो गव्ये अश्व्ये वसौ दधः ॥
8.013.23 उत ते सुष्टुता हरी वृषणा वहतो रथम् ।
8.013.23 अजुर्यस्य मदिन्तमं यम् ईमहे ॥
8.013.24 तम् ईमहे पुरुष्टुतं यह्वम् प्रत्नाभिर् ऊतिभिः ।
8.013.24 नि बर्हिषि प्रिये सदद् अध द्विता ॥
8.013.25 वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः ।
8.013.25 धुक्षस्व पिप्युषीम् इषम् अवा च नः ॥
8.013.26 इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः ।
8.013.26 ऋताद् इयर्मि ते धियम् मनोयुजम् ॥
8.013.27 इह त्या सधमाद्या युजानः सोमपीतये ।
8.013.27 haree indra pratadvasoo abhi svara ||
8.013.28 अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् ।
8.013.28 उतो मरुत्वतीर् विशो अभि प्रयः ॥
8.013.29 इमा अस्य प्रतूर्तयः पदं जुषन्त यद् दिवि ।
8.013.29 नाभा yaj~jasya सं दधुर् यथा विदे ॥
8.013.30 अयं दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे ।
8.013.30 मिमीते yaj~jam आनुषग् विचक्ष्य ॥
8.013.31 वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी ।
8.013.31 वृषा त्वं शतक्रतो वृषा हवः ॥
8.013.32 वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
8.013.32 वृषा yaj~jo यम् इन्वसि वृषा हवः ॥
8.013.33 वृषा त्वा वृषणं हुवे vajri~j चित्राभिर् ऊतिभिः ।
8.013.33 वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥
8.014.01 यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् ।
8.014.01 स्तोता मे गोषखा स्यात् ॥
8.014.02 शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे ।
8.014.02 यद् अहं गोपतिः स्याम् ॥
8.014.03 धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते ।
8.014.03 गाम् अश्वम् पिप्युषी दुहे ॥
8.014.04 न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
8.014.04 yad ditsasi stuto magham ||
8.014.05 yaj~ja इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् ।
8.014.05 चक्राण ओपशं दिवि ॥
8.014.06 वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
8.014.06 ऊतिम् इन्द्रा वृणीमहे ॥
8.014.07 व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना ।
8.014.07 indro yad abhinad valam ||
8.014.08 उद् गा आजद् a~ggirobhya आविष् कृण्वन् गुहा सतीः ।
8.014.08 arvA~jcaM नुनुदे वलम् ॥
8.014.09 इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।
8.014.09 स्थिराणि न पराणुदे ॥
8.014.10 अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते ।
8.014.10 वि ते मदा अराजिषुः ॥
8.014.11 त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः ।
8.014.11 stotRRuNAm उत भद्रकृत् ||
8.014.12 इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः ।
8.014.12 उप yaj~jaM सुराधसम् ॥
8.014.13 अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः ।
8.014.13 विश्वा यद् अजय स्पृधः ॥
8.014.14 मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः ।
8.014.14 अव dasyoo~Mr अधूनुथाः ॥
8.014.15 असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः ।
8.014.15 सोमपा उत्तरो भवन् ॥
8.015.01 तम् v अभि प्र गायत पुरुहूतम् पुरुष्टुतम् ।
8.015.01 इन्द्रं गीर्भिस् तविषम् आ विवासत ॥
8.015.02 यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी ।
8.015.02 giree~Mr ajrA~M अपः स्वर् वृषत्वना ॥
8.015.03 स राजसि puruShTuta~M एको वृत्राणि जिघ्नसे ।
8.015.03 इन्द्र जैत्रा श्रवस्या च यन्तवे ॥
8.015.04 तं ते मदं गृणीमसि वृषणम् पृत्सु सासहिम् ।
8.015.04 उलोककृत्नुम् अद्रिवो हरिश्रियम् ॥
8.015.05 येन ज्योतींष्य् आयवे मनवे च विवेदिथ ।
8.015.05 मन्दानो अस्य बर्हिषो वि राजसि ॥
8.015.06 तद् अद्या चित् त उक्थिनो &नु ष्टुवन्ति पूर्वथा ।
8.015.06 वृषपत्नीर् अपो जया दिवे-दिवे ॥
8.015.07 तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् ।
8.015.07 वज्रं शिशाति धिषणा वरेण्यम् ॥
8.015.08 तव द्यौर् इन्द्र पौंस्यम् पृथिवी वर्धति श्रवः ।
8.015.08 त्वाम् आपः पर्वतासश् च हिन्विरे ॥
8.015.09 त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः ।
8.015.09 त्वां शर्धो मदत्य् अनु मारुतम् ॥
8.015.10 त्वं वृषा जनानाम् मंहिष्ठ इन्द्र jaj~jiShe ।
8.015.10 सत्रा विश्वा स्वपत्यानि दधिषे ॥
8.015.11 सत्रा त्वम् puruShTuta~M एको वृत्राणि तोशसे ।
8.015.11 नान्य इन्द्रात् करणम् भूय इन्वति ॥
8.015.12 यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये ।
8.015.12 अस्माकेभिर् नृभिर् अत्रा स्वर् जय ॥
8.015.13 अरं क्षयाय नो महे विश्वा रूपाण्य् आविशन् ।
8.015.13 इन्द्रं जैत्राय हर्षया शचीपतिम् ॥
8.016.01 प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः ।
8.016.01 नरं नृषाहम् मंहिष्ठम् ॥
8.016.02 यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
8.016.02 अपाम् अवो न समुद्रे ॥
8.016.03 तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् ।
8.016.03 महो वाजिनं सनिभ्यः ॥
8.016.04 यस्यानूना गभीरा मदा उरवस् तरुत्राः ।
8.016.04 हर्षुमन्तः शूरसातौ ॥
8.016.05 तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते ।
8.016.05 येषाम् इन्द्रस् ते जयन्ति ॥
8.016.06 तम् इच् च्यौत्नैर् आर्यन्ति तं कृतेभिश् चर्षणयः ।
8.016.06 एष इन्द्रो वरिवस्कृत् ॥
8.016.07 इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः ।
8.016.07 महान् महीभिः शचीभिः ॥
8.016.08 स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
8.016.08 एकश् चित् सन्न् अभिभूतिः ॥
8.016.09 तम् अर्केभिस् तं सामभिस् तं गायत्रैश् चर्षणयः ।
8.016.09 इन्द्रं वर्धन्ति क्षितयः ॥
8.016.10 प्रणेतारं वस्यो अचा कर्तारं ज्योतिः समत्सु ।
8.016.10 सासह्वांसं युधामित्रान् ॥
8.016.11 स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
8.016.11 इन्द्रो विश्वा अति द्विषः ॥
8.016.12 स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च ।
8.016.12 अचा च नः सुम्नं नेषि ॥
8.017.01 आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् ।
8.017.01 एदम् बर्हिः सदो मम ॥
8.017.02 आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
8.017.02 उप ब्रह्माणि नः शृणु ॥
8.017.03 ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।
8.017.03 सुतावन्तो हवामहे ॥
8.017.04 आ नो याहि सुतावतो &स्माकं सुष्टुतीर् उप ।
8.017.04 पिबा सु शिप्रिन्न् अन्धसः ॥
8.017.05 आ ते si~jcAmi कुक्ष्योर् अनु गात्रा वि धावतु ।
8.017.05 गृभाय जिह्वया मधु ॥
8.017.06 स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव ।
8.017.06 सोमः शम् अस्तु ते हृदे ॥
8.017.07 अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः ।
8.017.07 pra soma indra sarpatu ||
8.017.08 तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे ।
8.017.08 इन्द्रो वृत्राणि जिघ्नते ॥
8.017.09 इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा ।
8.017.09 वृत्राणि vRutraha~j जहि ॥
8.017.10 दीर्घस् ते अस्त्व् a~gkusho येना वसु प्रयचसि ।
8.017.10 यजमानाय सुन्वते ॥
8.017.11 अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
8.017.11 एहीम् अस्य द्रवा पिब ॥
8.017.12 शाचिगो शाचिपूजनायं रणाय ते सुतः ।
8.017.12 AkhaNLala pra hooyase ||
8.017.13 यस् ते shRu~ggavRuSho नपात् प्रणपात् kuNLapAyyaH |
8.017.13 ny asmin dadhra A manaH ||
8.017.14 वास्तोष् पते ध्रुवा स्थूणांसत्रं सोम्यानाम् ।
8.017.14 द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा ॥
8.017.15 पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः ।
8.017.15 भूर्णिम् अश्वं नयत् तुजा पुरो गृभेन्द्रं सोमस्य पीतये
||
8.018.01 इदं ह नूनम् एषां सुम्नम् भिक्षेत मर्त्यः ।
8.018.01 आदित्यानाम् अपूर्व्यं सवीमनि ॥
8.018.02 अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् ।
8.018.02 अदब्धाः सन्ति पायवः सुगेवृधः ॥
8.018.03 तत् सु नः सविता भगो वरुणो मित्रो अर्यमा ।
8.018.03 sharma yachantu sapratho yad eemahe ||
8.018.04 देवेभिर् देव्य् अदिते &रिष्टभर्मन्न् आ गहि ।
8.018.04 स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः ॥
8.018.05 te hi putrAso aditer vidur dveShAMsi yotave |
8.018.05 अंहोश् चिद् उरुचक्रयो &नेहसः ॥
8.018.06 अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः ।
8.018.06 अदितिः पात्व् अंहसः सदावृधा ॥
8.018.07 उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् ।
8.018.07 सा शंताति मयस् करद् अप स्रिधः ॥
8.018.08 उत त्या दैव्या भिषजा शं नः करतो अश्विना ।
8.018.08 युयुयाताम् इतो रपो अप स्रिधः ॥
8.018.09 शम् अग्निर् अग्निभिः करच् चं नस् तपतु सूर्यः ।
8.018.09 शं वातो वात्व् अरपा अप स्रिधः ॥
8.018.10 अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् ।
8.018.10 आदित्यासो युयोतना नो अंहसः ॥
8.018.11 युयोता शरुम् अस्मद् A~M आदित्यास उतामतिम् ।
8.018.11 ऋधग् द्वेषः कृणुत विश्ववेदसः ॥
8.018.12 तत् सु नः शर्म यचतादित्या यन् मुमोचति ।
8.018.12 एनस्वन्तं चिद् एनसः सुदानवः ॥
8.018.13 यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः ।
8.018.13 स्वैः ष एवै रिरिषीष्ट युर् जनः ॥
8.018.14 सम् इत् तम् अघम् अश्नवद् दुःशंसम् मर्त्यं रिपुम् ।
8.018.14 यो अस्मत्रा durhaNAvA~M उप द्वयुः ॥
8.018.15 पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् ।
8.018.15 उप द्वयुं चाद्वयुं च वसवः ॥
8.018.16 आ शर्म पर्वतानाम् ओतापां वृणीमहे ।
8.018.16 द्यावाक्षामारे अस्मद् रपस् कृतम् ॥
8.018.17 ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।
8.018.17 अति विश्वानि दुरिता पिपर्तन ॥
8.018.18 तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे ।
8.018.18 आदित्यासः सुमहसः कृणोतन ॥
8.018.19 yaj~jo हीळो वो अन्तर आदित्या अस्ति मृळत ।
8.018.19 युष्मे इद् वो अपि ष्मसि सजात्ये ॥
8.018.20 बृहद् वरूथम् मरुतां देवं त्रातारम् अश्विना ।
8.018.20 मित्रम् ईमहे वरुणं स्वस्तये ॥
8.018.21 अनेहो मित्रार्यमन् नृवद् वरुण शंस्यम् ।
8.018.21 त्रिवरूथम् मरुतो यन्त नश् चर्दिः ॥
8.018.22 ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि ।
8.018.22 pra soo na Ayur jeevase tiretana ||
8.019.01 तं गूर्धया स्वर्णरं देवासो देवम् अरतिं दधन्विरे ।
8.019.01 देवत्रा हव्यम् ओहिरे ॥
8.019.02 विभूतरातिं विप्र चित्रशोचिषम् अग्निम् ईळिष्व यन्तुरम्
|
8.019.02 अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम् ॥
8.019.03 यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारम् अमर्त्यम् ।
8.019.03 अस्य yaj~jasya सुक्रतुम् ॥
8.019.04 ऊर्जो नपातं सुभगं सुदीदितिम् अग्निं श्रेष्ठशोचिषम्
|
8.019.04 स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नं यक्षते दिवि ॥
8.019.05 यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
8.019.05 यो नमसा स्वध्वरः ॥
8.019.06 तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः
|
8.019.06 न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत्
||
8.019.07 स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते ।
8.019.07 सुवीरस् त्वम् अस्मयुः ॥
8.019.08 प्रशंसमानो अतिथिर् न मित्रियो &ग्नी रथो न वेद्यः ।
8.019.08 त्वे क्षेमासो अपि सन्ति साधवस् त्वं राजा रयीणाम् ॥
8.019.09 सो अद्धा दाश्वध्वरो &ग्ने मर्तः सुभग स प्रशंस्यः ।
8.019.09 स धीभिर् अस्तु सनिता ॥
8.019.10 यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स
साधते ।
8.019.10 सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता
कृतम् ॥
8.019.11 यस्याग्निर् वपुर् गृहे स्तोमं चनो दधीत विश्ववार्यः ।
8.019.11 हव्या वा वेविषद् विषः ॥
8.019.12 विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।
8.019.12 अवोदेवम् उपरिमर्त्यं कृधि वसो विविदुषो वचः ॥
8.019.13 यो अग्निं हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति ।
8.019.13 गिरा वाजिरशोचिषम् ॥
8.019.14 समिधा यो निशिती दाशद् अदितिं धामभिर् अस्य मर्त्यः ।
8.019.14 विश्वेत् स धीभिः सुभगो janA~M अति द्युम्नैर् उद्न इव
तारिषत् ॥
8.019.15 तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कं चिद् अत्रिणम्
|
8.019.15 मन्युं जनस्य दूळ्ह्यः ॥
8.019.16 येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।
8.019.16 वयं तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥
8.019.17 ते घेद् अग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् ।
8.019.17 विप्रासो देव सुक्रतुम् ॥
8.019.18 त इद् वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।
8.019.18 त इद् वाजेभिर् जिग्युर् महद् धनं ये त्वे कामं न्येरिरे ॥
8.019.19 भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः
|
8.019.19 भद्रा उत प्रशस्तयः ॥
8.019.20 भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।
8.019.20 अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः
||
8.019.21 ईळे गिरा मनुर्हितं यं देवा दूतम् अरतिं न्येरिरे ।
8.019.21 यजिष्ठं हव्यवाहनम् ॥
8.019.22 तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये ।
8.019.22 यः पिंशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः
||
8.019.23 यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च ।
8.019.23 असुर इव निर्णिजम् ॥
8.019.24 यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना ।
8.019.24 विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥
8.019.25 यद् अग्ने मर्त्यस् त्वं स्याम् अहम् मित्रमहो अमर्त्यः ।
8.019.25 सहसः सूनव् आहुत ॥
8.019.26 न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य ।
8.019.26 न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया ॥
8.019.27 पितुर् न पुत्रः सुभृतो दुरोण आ devA~M एतु प्र णो हविः
||
8.019.28 तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो ।
8.019.28 सदा देवस्य मर्त्यः ॥
8.019.29 तव क्रत्वा सनेयं तव रातिभिर् अग्ने तव प्रशस्तिभिः ।
8.019.29 त्वाम् इद् आहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥
8.019.30 प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः ।
8.019.30 यस्य त्वं सख्यम् आवरः ॥
8.019.31 तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे
|
8.019.31 त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि ॥
8.019.32 तम् आगन्म सोभरयः सहस्रमुष्कं स्वभिष्टिम् अवसे ।
8.019.32 सम्राजं त्रासदस्यवम् ॥
8.019.33 यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।
8.019.33 विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥
8.019.34 यम् आदित्यासो अद्रुहः पारं नयथ मर्त्यम् ।
8.019.34 मघोनां विश्वेषां सुदानवः ॥
8.019.35 यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् mAnuShA~M
अनु ।
8.019.35 वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ॥
8.019.36 अदान् मे पौरुकुत्स्यः pa~jcAshataM त्रसदस्युर् वधूनाम् ।
8.019.36 मंहिष्ठो अर्यः सत्पतिः ॥
8.019.37 उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि ।
8.019.37 tisRRuNAM सप्ततीनां श्यावः प्रणेता भुवद् वसुर् दियानाम्
पतिः ॥
8.020.01 आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
8.020.01 स्थिरा चिन् नमयिष्णवः ॥
8.020.02 वीळुपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
8.020.02 इषा नो अद्या गता पुरुस्पृहो yaj~jam आ सोभरीयवः ॥
8.020.03 विद्मा हि रुद्रियाणां शुष्मम् उग्रम् मरुतां शिमीवताम् ।
8.020.03 विष्णोर् एषस्य मीळ्हुषाम् ॥
8.020.04 वि द्वीपानि पापतन् तिष्ठद् दुचुनोभे युजन्त रोदसी ।
8.020.04 प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः
||
8.020.05 अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः ।
8.020.05 भूमिर् यामेषु रेजते ॥
8.020.06 अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् ।
8.020.06 यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ॥
8.020.07 स्वधाम् अनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः
|
8.020.07 वहन्ते अह्रुतप्सवः ॥
8.020.08 गोभिर् वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
8.020.08 गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥
8.020.09 प्रति वो vRuShada~jjayo वृष्णे शर्धाय मारुताय
भरध्वम् ।
8.020.09 हव्या वृषप्रयाव्णे ॥
8.020.10 वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
8.020.10 आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥
8.020.11 समानम् a~jjy एषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
8.020.11 दविद्युतत्य् ऋष्टयः ॥
8.020.12 त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे ।
8.020.12 स्थिरा धन्वान्य् आयुधा रथेषु वो &नीकेष्व् अधि श्रियः
||
8.020.13 येषाम् अर्णो न सप्रथो नाम त्वेषं शश्वताम् एकम् इद्
भुजे ।
8.020.13 वयो न पित्र्यं सहः ॥
8.020.14 तान् वन्दस्व मरुतस् tA~M उप स्तुहि तेषां हि धुनीनाम् ।
8.020.14 अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ॥
8.020.15 सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु ।
8.020.15 यो वा नूनम् उतासति ॥
8.020.16 यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ ।
8.020.16 अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत्
||
8.020.17 यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः ।
8.020.17 युवानस् तथेद् असत् ॥
8.020.18 ये चार्हन्ति मरुतः सुदानवः स्मन् मीळ्हुषश् चरन्ति ये ।
8.020.18 अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम् ॥
8.020.19 यून ऊ षु नविष्ठया वृष्णः pAvakA~M अभि सोभरे
गिरा ।
8.020.19 गाय गा इव चर्कृषत् ॥
8.020.20 साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
8.020.20 वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो
अह ॥
8.020.21 गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः ।
8.020.21 रिहते ककुभो मिथः ॥
8.020.22 मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति
|
8.020.22 अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि ॥
8.020.23 मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
8.020.23 यूयं सखायः सप्तयः ॥
8.020.24 याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा
क्रिविम् ।
8.020.24 मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः ॥
8.020.25 यत् सिन्धौ यद् असिक्न्यां यत् समुद्रेषु मरुतः सुबर्हिषः
|
8.020.25 यत् पर्वतेषु भेषजम् ॥
8.020.26 विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत
|
8.020.26 क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः ॥
8.021.01 वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो
&वस्यवः ।
8.021.01 वाजे चित्रं हवामहे ॥
8.021.02 उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत्
|
8.021.02 त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
8.021.03 आ याहीम इन्दवो &श्वपते गोपत उर्वरापते ।
8.021.03 सोमं सोमपते पिब ॥
8.021.04 वयं हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम ।
8.021.04 या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः
सोमपीतये ॥
8.021.05 सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे
|
8.021.05 अभि त्वाम् इन्द्र नोनुमः ॥
8.021.06 अचा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः
|
8.021.06 सन्ति कामासो हरिवो ददिष् ट्वं स्मो वयं सन्ति नो धियः
||
8.021.07 नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः
|
8.021.07 विद्मा पुरा परीणसः ॥
8.021.08 विद्मा सखित्वम् उत शूर भोज्यम् आ ते ता वज्रिन्न् ईमहे ।
8.021.08 उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति ॥
8.021.09 यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ व स्तुषे ।
8.021.09 सखाय इन्द्रम् ऊतये ॥
8.021.10 हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
8.021.10 आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम्
||
8.021.11 त्वया ह स्विद् युजा वयम् प्रति श्वसन्तं वृषभ
ब्रुवीमहि ।
8.021.11 संस्थे जनस्य गोमतः ॥
8.021.12 जयेम कारे पुरुहूत कारिणो &भि तिष्ठेम दूळ्ह्यः ।
8.021.12 नृभिर् वृत्रं हन्याम शूशुयाम चावेर् इन्द्र प्र णो
धियः ॥
8.021.13 अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि ।
8.021.13 युधेद् आपित्वम् इचसे ॥
8.021.14 नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
8.021.14 यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥
8.021.15 मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः ।
8.021.15 नि षदाम सचा सुते ॥
8.021.16 मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि ।
8.021.16 दृळ्हा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे
||
8.021.17 इन्द्रो वा घेद् इयन् मघं सरस्वती वा सुभगा ददिर् वसु
|
8.021.17 त्वं वा चित्र दाशुषे ॥
8.021.18 चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु ।
8.021.18 पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत् ॥
8.022.01 ओ त्यम् अह्व आ रथम् अद्या दंसिष्ठम् ऊतये ।
8.022.01 यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥
8.022.02 पूर्वायुषं सुहवम् पुरुस्पृहम् भुज्युं वाजेषु पूर्व्यम् ।
8.022.02 सचनावन्तं सुमतिभिः सोभरे विद्वेषसम् अनेहसम् ॥
8.022.03 इह त्या पुरुभूतमा देवा नमोभिर् अश्विना ।
8.022.03 अर्वाचीना स्व् अवसे करामहे गन्तारा दाशुषो गृहम् ॥
8.022.04 युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति ।
8.022.04 asmA~M अचा सुमतिर् वां शुभस् पती आ धेनुर् इव धावतु
||
8.022.05 रथो यो वां त्रिवन्धुरो हिरण्याभीशुर् अश्विना ।
8.022.05 परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम् ॥
8.022.06 दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
8.022.06 ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि
||
8.022.07 उप नो वाजिनीवसू यातम् ऋतस्य पथिभिः ।
8.022.07 येभिस् तृक्षिं वृषणा त्रासदस्यवम् महे क्षत्राय
जिन्वथः ॥
8.022.08 अयं वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू ।
8.022.08 आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥
8.022.09 आ हि रुहतम् अश्विना रथे कोशे हिरण्यये वृषण्वसू ।
8.022.09 yu~jjAthAm पीवरीर् इषः ॥
8.022.10 याभिः पक्थम् अवथो याभिर् अध्रिगुं याभिर् बभ्रुं
विजोषसम् ।
8.022.10 ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतं यद्
आतुरम् ॥
8.022.11 यद् अध्रिगावो अध्रिगू इदा चिद् अह्नो अश्विना हवामहे ।
8.022.11 वयं गीर्भिर् विपन्यवः ॥
8.022.12 ताभिर् आ यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम्
|
8.022.12 इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्
ताभिर् आ गतम् ॥
8.022.13 ताव् इदा चिद् अहानां ताव् अश्विना वन्दमान उप ब्रुवे ।
8.022.13 tA u namobhir eemahe ||
8.022.14 ताव् इद् दोषा ता उषसि शुभस् पती ता यामन् रुद्रवर्तनी
|
8.022.14 मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्राव् अति ख्यतम्
||
8.022.15 आ सुग्म्याय सुग्म्यम् प्राता रथेनाश्विना वा सक्षणी ।
8.022.15 हुवे पितेव सोभरी ॥
8.022.16 मनोजवसा वृषणा मदच्युता मक्षुंगमाभिर् ऊतिभिः ।
8.022.16 आरात्ताच् चिद् भूतम् अस्मे अवसे पूर्वीभिः पुरुभोजसा ॥
8.022.17 आ नो अश्वावद् अश्विना वर्तिर् यासिष्टम् मधुपातमा नरा ।
8.022.17 गोमद् दस्रा हिरण्यवत् ॥
8.022.18 सुप्रावर्गं सुवीर्यं सुष्ठु वार्यम् अनाधृष्टं
रक्षस्विना ।
8.022.18 अस्मिन्न् आ वाम् आयाने वाजिनीवसू विश्वा वामानि धीमहि ॥
8.023.01 ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् ।
8.023.01 चरिष्णुधूमम् अगृभीतशोचिषम् ॥
8.023.02 दामानं विश्वचर्षणे &ग्निं विश्वमनो गिरा ।
8.023.02 उत स्तुषे विष्पर्धसो रथानाम् ॥
8.023.03 येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे ।
8.023.03 उपविदा वह्निर् विन्दते वसु ॥
8.023.04 उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अजरम् ।
8.023.04 तपुर्जम्भस्य सुद्युतो गणश्रियः ॥
8.023.05 उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
8.023.05 अभिख्या भासा बृहता शुशुक्वनिः ॥
8.023.06 अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् ।
8.023.06 यथा दूतो बभूथ हव्यवाहनः ॥
8.023.07 अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् ।
8.023.07 तम् अया वाचा गृणे तम् उ व स्तुषे ॥
8.023.08 yaj~jebhir अद्भुतक्रतुं यं कृपा सूदयन्त इत् ।
8.023.08 मित्रं न जने सुधितम् ऋतावनि ॥
8.023.09 ऋतावानम् ऋतायवो yaj~jasya साधनं गिरा ।
8.023.09 उपो एनं जुजुषुर् नमसस् पदे ॥
8.023.10 अचा नो a~ggirastamaM yaj~jAso यन्तु संयतः |
8.023.10 होता यो अस्ति विक्ष्व् आ यशस्तमः ॥
8.023.11 अग्ने तव त्ये अजरेन्धानासो बृहद् भाः ।
8.023.11 अश्वा इव वृषणस् तविषीयवः ॥
8.023.12 स त्वं न ऊर्जाम् पते रयिं रास्व सुवीर्यम् ।
8.023.12 प्राव नस् तोके तनये समत्स्व् आ ॥
8.023.13 यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।
8.023.13 विश्वेद् अग्निः प्रति रक्षांसि सेधति ॥
8.023.14 श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
8.023.14 नि मायिनस् तपुषा रक्षसो दह ॥
8.023.15 न तस्य मायया चन रिपुर् ईशीत मर्त्यः ।
8.023.15 यो अग्नये ददाश हव्यदातिभिः ॥
8.023.16 व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः ।
8.023.16 महो राये तम् उ त्वा सम् इधीमहि ॥
8.023.17 उशना काव्यस् त्वा नि होतारम् असादयत् ।
8.023.17 आयजिं त्वा मनवे जातवेदसम् ॥
8.023.18 विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत ।
8.023.18 श्रुष्टी देव प्रथमो yaj~jiyo भुवः ॥
8.023.19 इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।
8.023.19 पावकं कृष्णवर्तनिं विहायसम् ॥
8.023.20 तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
8.023.20 विशाम् अग्निम् अजरम् प्रत्नम् ईळ्यम् ॥
8.023.21 यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो &विधत् ।
8.023.21 भूरि पोषं स धत्ते वीरवद् यशः ॥
8.023.22 प्रथमं जातवेदसम् अग्निं yaj~jeShu पूर्व्यम् ।
8.023.22 प्रति स्रुग् एति नमसा हविष्मती ॥
8.023.23 आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् ।
8.023.23 मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे ॥
8.023.24 नूनम् अर्च विहायसे स्तोमेभि स्थूरयूपवत् ।
8.023.24 ऋषे वैयश्व दम्यायाग्नये ॥
8.023.25 अतिथिम् मानुषाणां सूनुं वनस्पतीनाम् ।
8.023.25 विप्रा अग्निम् अवसे प्रत्नम् ईळते ॥
8.023.26 महो vishvA~M अभि षतो &भि हव्यानि मानुषा ।
8.023.26 अग्ने नि षत्सि नमसाधि बर्हिषि ॥
8.023.27 वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।
8.023.27 सुवीर्यस्य प्रजावतो यशस्वतः ॥
8.023.28 त्वं वरो सुषाम्णे &ग्ने जनाय चोदय ।
8.023.28 सदा वसो रातिं यविष्ठ शश्वते ॥
8.023.29 त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः ।
8.023.29 महो रायः सातिम् अग्ने अपा वृधि ॥
8.023.30 अग्ने त्वं यशा अस्य् आ मित्रावरुणा वह ।
8.023.30 ऋतावाना सम्राजा पूतदक्षसा ॥
8.024.01 सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे ।
8.024.01 स्तुष ऊ षु वो नृतमाय धृष्णवे ॥
8.024.02 शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा ।
8.024.02 मघैर् मघोनो अति शूर दाशसि ॥
8.024.03 स न स्तवान आ भर रयिं चित्रश्रवस्तमम् ।
8.024.03 निरेके चिद् यो हरिवो वसुर् ददिः ॥
8.024.04 आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् ।
8.024.04 धृषता धृष्णो स्तवमान आ भर ॥
8.024.05 न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः ।
8.024.05 न परिबाधो हरिवो गविष्टिषु ॥
8.024.06 आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः ।
8.024.06 आ स्मा कामं जरितुर् आ मनः पृण ॥
8.024.07 विश्वानि विश्वमनसो धिया नो वृत्रहन्तम ।
8.024.07 उग्र प्रणेतर् अधि षू वसो गहि ॥
8.024.08 वयं ते अस्य वृत्रहन् विद्याम शूर नव्यसः ।
8.024.08 वसो स्पार्हस्य पुरुहूत राधसः ॥
8.024.09 इन्द्र यथा ह्य् अस्ति ते &परीतं नृतो शवः ।
8.024.09 अमृक्ता रातिः पुरुहूत दाशुषे ॥
8.024.10 आ वृषस्व महामह महे नृतम राधसे ।
8.024.10 दृळ्हश् चिद् दृह्य मघवन् मघत्तये ॥
8.024.11 नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः ।
8.024.11 maghava~j चग्धि तव तन् न ऊतिभिः ॥
8.024.12 नह्य् a~gga नृतो त्वद् अन्यं विन्दामि राधसे ।
8.024.12 राये द्युम्नाय शवसे च गिर्वणः ॥
8.024.13 एन्दुम् इन्द्राय si~jcata पिबाति सोम्यम् मधु ।
8.024.13 प्र राधसा चोदयाते महित्वना ॥
8.024.14 उपो हरीणाम् पतिं दक्षम् pRu~jcantam अब्रवम् ।
8.024.14 नूनं श्रुधि स्तुवतो अश्व्यस्य ॥
8.024.15 नह्य् a~gga पुरा चन jaj~je वीरतरस् त्वत् ।
8.024.15 नकी राया नैवथा न भन्दना ॥
8.024.16 ed u madhvo मदिन्तरं si~jca वाध्वर्यो अन्धसः ।
8.024.16 एवा हि वीर स्तवते सदावृधः ॥
8.024.17 इन्द्र स्थातर् हरीणां नकिष् टे पूर्व्यस्तुतिम् ।
8.024.17 उद् आनंश शवसा न भन्दना ॥
8.024.18 तं वो वाजानाम् पतिम् अहूमहि श्रवस्यवः ।
8.024.18 अप्रायुभिर् yaj~jebhir वावृधेन्यम् ॥
8.024.19 एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
8.024.19 कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ॥
8.024.20 अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
8.024.20 घृतात् स्वादीयो मधुनश् च वोचत ॥
8.024.21 यस्यामितानि वीर्या न राधः पर्येतवे ।
8.024.21 ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ॥
8.024.22 स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् ।
8.024.22 अर्यो गयम् मंहमानं वि दाशुषे ॥
8.024.23 एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् ।
8.024.23 सुविद्वांसं चर्कृत्यं चरणीनाम् ॥
8.024.24 वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
8.024.24 अहर्-अहः शुन्ध्युः परिपदाम् इव ॥
8.024.25 तद् इन्द्राव आ भर येना दंसिष्ठ कृत्वने ।
8.024.25 द्विता कुत्साय शिश्नथो नि चोदय ॥
8.024.26 तम् उ त्वा नूनम् ईमहे नव्यं दंसिष्ठ सन्यसे ।
8.024.26 स त्वं नो विश्वा अभिमातीः सक्षणिः ॥
8.024.27 य ऋक्षाद् अंहसो मुचद् यो वार्यात् सप्त सिन्धुषु ।
8.024.27 वधर् दासस्य तुविनृम्ण नीनमः ॥
8.024.28 यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् ।
8.024.28 व्यश्वेभ्यः सुभगे वाजिनीवति ॥
8.024.29 आ नार्यस्य दक्षिणा vyashvA~M एतु सोमिनः ।
8.024.29 स्थूरं च राधः शतवत् सहस्रवत् ॥
8.024.30 यत् त्वा पृचाद् ईजानः कुहया कुहयाकृते ।
8.024.30 एषो अपश्रितो वलो गोमतीम् अव तिष्ठति ॥
8.025.01 ता वां विश्वस्य गोपा देवा देवेषु yaj~jiyA ।
8.025.01 ऋतावाना यजसे पूतदक्षसा ॥
8.025.02 मित्रा तना न रथ्या वरुणो यश् च सुक्रतुः ।
8.025.02 सनात् सुजाता तनया धृतव्रता ॥
8.025.03 ता माता विश्ववेदसासुर्याय प्रमहसा ।
8.025.03 मही जजानादितिर् ऋतावरी ॥
8.025.04 महान्ता मित्रावरुणा सम्राजा देवाव् असुरा ।
8.025.04 ऋतावानाव् ऋतम् आ घोषतो बृहत् ॥
8.025.05 नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।
8.025.05 सृप्रदानू इषो वास्त्व् अधि क्षितः ॥
8.025.06 सं या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः ।
8.025.06 नभस्वतीर् आ वां चरन्तु वृष्टयः ॥
8.025.07 अधि या बृहतो दिवो &भि यूथेव पश्यतः ।
8.025.07 ऋतावाना सम्राजा नमसे हिता ॥
8.025.08 ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
8.025.08 धृतव्रता क्षत्रिया क्षत्रम् आशतुः ॥
8.025.09 अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा ।
8.025.09 नि चिन् मिषन्ता निचिरा नि चिक्यतुः ॥
8.025.10 उत नो देव्य् अदितिर् उरुष्यतां नासत्या ।
8.025.10 उरुष्यन्तु मरुतो वृद्धशवसः ॥
8.025.11 ते नो नावम् उरुष्यत दिवा नक्तं सुदानवः ।
8.025.11 अरिष्यन्तो नि पायुभिः सचेमहि ॥
8.025.12 अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे ।
8.025.12 श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ॥
8.025.13 तद् वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
8.025.13 मित्रो यत् पान्ति वरुणो यद् अर्यमा ॥
8.025.14 उत नः सिन्धुर् अपां तन् मरुतस् तद् अश्विना ।
8.025.14 इन्द्रो विष्णुर् मीळ्ह्वांसः सजोषसः ॥
8.025.15 ते हि ष्मा वनुषो नरो &भिमातिं कयस्य चित् ।
8.025.15 तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥
8.025.16 अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः ।
8.025.16 तस्य व्रतान्य् अनु वश् चरामसि ॥
8.025.17 अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम ।
8.025.17 मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥
8.025.18 परि यो रश्मिना दिवो &न्तान् ममे पृथिव्याः ।
8.025.18 उभे आ पप्रौ रोदसी महित्वा ॥
8.025.19 उद् उ ष्य शरणे दिवो ज्योतिर् अयंस्त सूर्यः ।
8.025.19 अग्निर् न शुक्रः समिधान आहुतः ॥
8.025.20 वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
8.025.20 ईशे हि पित्वो &विषस्य दावने ॥
8.025.21 तत् सूर्यं रोदसी उभे दोषा वस्तोर् उप ब्रुवे ।
8.025.21 भोजेष्व् asmA~M अभ्य् उच् चरा सदा ॥
8.025.22 ऋज्रम् उक्षण्यायने रजतं हरयाणे ।
8.025.22 रथं युक्तम् असनाम सुषामणि ॥
8.025.23 ता मे अश्व्यानां हरीणां नितोशना ।
8.025.23 उतो नु कृत्व्यानां नृवाहसा ॥
8.025.24 स्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
8.025.24 महो वाजिनाव् अर्वन्ता सचासनम् ॥
8.026.01 युवोर् उ षू रथं हुवे सधस्तुत्याय सूरिषु ।
8.026.01 अतूर्तदक्षा वृषणा वृषण्वसू ॥
8.026.02 युवं वरो सुषाम्णे महे तने नासत्या ।
8.026.02 अवोभिर् याथो वृषणा वृषण्वसू ॥
8.026.03 ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू ।
8.026.03 पूर्वीर् इष इषयन्ताव् अति क्षपः ॥
8.026.04 आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।
8.026.04 उप स्तोमान् तुरस्य दर्शथः श्रिये ॥
8.026.05 जुहुराणा चिद् अश्विना मन्येथां वृषण्वसू ।
8.026.05 युवं हि रुद्रा पर्षथो अति द्विषः ॥
8.026.06 दस्रा हि विश्वम् AnuSha~g मक्षूभिः परिदीयथः ।
8.026.06 धियंजिन्वा मधुवर्णा शुभस् पती ॥
8.026.07 उप नो यातम् अश्विना राया विश्वपुषा सह ।
8.026.07 मघवाना सुवीराव् अनपच्युता ॥
8.026.08 आ मे अस्य प्रतीव्यम् इन्द्रनासत्या गतम् ।
8.026.08 देवा देवेभिर् अद्य सचनस्तमा ॥
8.026.09 वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् ।
8.026.09 सुमतिभिर् उप विप्राव् इहा गतम् ॥
8.026.10 अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् ।
8.026.10 नेदीयसः कूळयातः paNee~Mr उत ॥
8.026.11 वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।
8.026.11 सजोषसा वरुणो मित्रो अर्यमा ॥
8.026.12 युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।
8.026.12 अहर्-अहर् वृषण मह्यं शिक्षतम् ॥
8.026.13 यो वां yaj~jebhir आवृतो &धिवस्त्रा वधूर् इव ।
8.026.13 सपर्यन्ता शुभे चक्राते अश्विना ॥
8.026.14 यो वाम् उरुव्यचस्तमं चिकेतति नृपाय्यम् ।
8.026.14 वर्तिर् अश्विना परि यातम् अस्मयू ॥
8.026.15 अस्मभ्यं सु वृषण्वसू यातं वर्तिर् नृपाय्यम् ।
8.026.15 विषुद्रुहेव yaj~jam ऊहथुर् गिरा ॥
8.026.16 वाहिष्ठो वां हवानां स्तोमो दूतो हुवन् नरा ।
8.026.16 युवाभ्याम् भूत्व् अश्विना ॥
8.026.17 यद् अदो दिवो अर्णव इषो वा मदथो गृहे ।
8.026.17 श्रुतम् इन् मे अमर्त्या ॥
8.026.18 उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् ।
8.026.18 सिन्धुर् हिरण्यवर्तनिः ॥
8.026.19 स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया ।
8.026.19 वहेथे शुभ्रयावाना ॥
8.026.20 युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
8.026.20 आन् नो वायो मधु पिबास्माकं सवना गहि ॥
8.026.21 तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत ।
8.026.21 अवांस्य् आ वृणीमहे ॥
8.026.22 त्वष्टुर् जामातरं वयम् ईशानं राय ईमहे ।
8.026.22 सुतावन्तो वायुं द्युम्ना जनासः ॥
8.026.23 वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् ।
8.026.23 वहस्व महः पृथुपक्षसा रथे ॥
8.026.24 त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।
8.026.24 ग्रावाणं नाश्वपृष्ठम् मंहना ॥
8.026.25 स त्वं नो देव मनसा वायो मन्दानो अग्रियः ।
8.026.25 कृधि vAjA~M अपो धियः ॥
8.027.01 अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे ।
8.027.01 ऋचा यामि मरुतो ब्रह्मणस् पतिं devA~M अवो वरेण्यम् ॥
8.027.02 आ पशुं गासि पृथिवीं वनस्पतीन् उषासा नक्तम्
ओषधीः ।
8.027.02 विश्वे च नो वसवो विश्ववेदसो धीनाम् भूत प्रावितारः
||
8.027.03 प्र सू न एत्व् अध्वरो &ग्ना देवेषु पूर्व्यः ।
8.027.03 आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥
8.027.04 विश्वे हि ष्मा मनवे विश्ववेदसो भुवन् वृधे रिशादसः
|
8.027.04 अरिष्टेभिः पायुभिर् विश्ववेदसो यन्ता नो &वृकं चर्दिः
||
8.027.05 आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।
8.027.05 ऋचा गिरा मरुतो देव्य् अदिते सदने पस्त्ये महि ॥
8.027.06 अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।
8.027.06 आ बर्हिर् इन्द्रो वरुणस् तुरा नर आदित्यासः सदन्तु नः ॥
8.027.07 वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।
8.027.07 सुतसोमासो वरुण हवामहे मनुष्वद् इद्धाग्नयः ॥
8.027.08 आ प्र यात मरुतो विष्णो अश्विना पूषन् माकीनया धिया ।
8.027.08 इन्द्र आ यातु प्रथमः सनिष्युभिर् वृषा यो वृत्रहा
गृणे ॥
8.027.09 वि नो देवासो अद्रुहो &चिद्रं शर्म यचत ।
8.027.09 न यद् दूराद् वसवो नू चिद् अन्तितो वरूथम् आदधर्षति
||
8.027.10 अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्य् आप्यम् ।
8.027.10 प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे
||
8.027.11 इदा हि व उपस्तुतिम् इदा वामस्य भक्तये ।
8.027.11 उप वो विश्ववेदसो नमस्युर् A~M असृक्ष्य् अन्याम् इव ॥
8.027.12 उद् उ ष्य वः सविता सुप्रणीतयो &स्थाद् ऊर्ध्वो वरेण्यः ।
8.027.12 नि द्विपादश् चतुष्पादो अर्थिनो &विश्रन् पतयिष्णवः ॥
8.027.13 देवं-देवं वो &वसे देवं-देवम् अभिष्टये ।
8.027.13 देवं-देवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥
8.027.14 देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।
8.027.14 ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
8.027.15 प्र वः शंसाम्य् अद्रुहः संस्थ उपस्तुतीनाम् ।
8.027.15 न तं धूर्तिर् वरुण मित्र मर्त्यं यो वो धामभ्यो
&विधत् ॥
8.027.16 प्र स क्षयं तिरते वि महीर् इषो यो वो वराय दाशति ।
8.027.16 प्र प्रजाभिर् जायते धर्मणस् पर्य् अरिष्टः सर्व एधते
||
8.027.17 ऋते स विन्दते युधः सुगेभिर् यात्य् अध्वनः ।
8.027.17 अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥
8.027.18 अज्रे चिद् अस्मै कृणुथा nya~jcanaM दुर्गे चिद् आ सुसरणम् ।
8.027.18 एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु ॥
8.027.19 यद् अद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।
8.027.19 यन् निम्रुचि प्रबुधि विश्ववेदसो यद् वा मध्यंदिने दिवः
||
8.027.20 यद् वाभिपित्वे असुरा ऋतं यते चर्दिर् येम वि दाशुषे ।
8.027.20 वयं तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥
8.027.21 यद् अद्य सूर उदिते यन् मध्यंदिन आतुचि ।
8.027.21 वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥
8.027.22 वयं तद् वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।
8.027.22 अश्याम तद् आदित्या जुह्वतो हविर् येन वस्यो &नशामहै ॥
8.028.01 ये त्रिंशति त्रयस् परो देवासो बर्हिर् आसदन् ।
8.028.01 विदन्न् अह द्वितासनन् ॥
8.028.02 वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
8.028.02 पत्नीवन्तो वषट्कृताः ॥
8.028.03 ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् ।
8.028.03 पुरस्तात् सर्वया विशा ॥
8.028.04 यथा वशन्ति देवास् तथेद् असत् तद् एषां nakir A minat ।
8.028.04 अरावा चन मर्त्यः ॥
8.028.05 सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् ।
8.028.05 sapto adhi shriyo dhire ||
8.029.01 बभ्रुर् एको विषुणः सूनरो yuvA~jjy a~gkte हिरण्ययम् ॥
8.029.02 योनिम् एक आ ससाद द्योतनो &न्तर् देवेषु मेधिरः ॥
8.029.03 वाशीम् एको बिभर्ति हस्त आयसीम् अन्तर् देवेषु निध्रुविः
||
8.029.04 वज्रम् एको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥
8.029.05 तिग्मम् एको बिभर्ति हस्त आयुधं शुचिर् उग्रो
जलाषभेषजः ॥
8.029.06 पथ एकः पीपाय तस्करो yathA~M एष वेद निधीनाम् ॥
8.029.07 त्रीण्य् एक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥
8.029.08 विभिर् द्वा चरत एकया सह प्र प्रवासेव वसतः ॥
8.029.09 सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥
8.029.10 अर्चन्त एके महि साम मन्वत तेन सूर्यम् अरोचयन् ॥
8.030.01 नहि वो अस्त्य् अर्भको देवासो न कुमारकः ।
8.030.01 विश्वे सतोमहान्त इत् ॥
8.030.02 इति स्तुतासो असथा रिशादसो ये स्थ त्रयश् च त्रिंशच् च
|
8.030.02 मनोर् देवा yaj~jiyAsaH ||
8.030.03 ते नस् त्राध्वं ते &वत त उ नो अधि वोचत ।
8.030.03 मा नः पथः पित्र्यान् मानवाद् अधि दूरं नैष्ट परावतः
||
8.030.04 ये देवास इह स्थन विश्वे वैश्वानरा उत ।
8.030.04 अस्मभ्यं शर्म सप्रथो गवे &श्वाय यचत ॥
8.031.01 यो यजाति यजात इत् सुनवच् च पचाति च ।
8.031.01 brahmed indrasya cAkanat ||
8.031.02 पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।
8.031.02 पाद् इत् तं शक्रो अंहसः ॥
8.031.03 तस्य dyumA~M असद् रथो देवजूतः स शूशुवत् ।
8.031.03 विश्वा वन्वन्न् अमित्रिया ॥
8.031.04 अस्य प्रजावती गृहे &सश्चन्ती दिवे-दिवे ।
8.031.04 इळा धेनुमती दुहे ॥
8.031.05 या दम्पती समनसा सुनुत आ च धावतः ।
8.031.05 देवासो नित्ययाशिरा ॥
8.031.06 प्रति prAshavyA~M इतः samya~jcA बर्हिर् आशाते ।
8.031.06 न ता वाजेषु वायतः ॥
8.031.07 न देवानाम् अपि ह्नुतः सुमतिं न जुगुक्षतः ।
8.031.07 श्रवो बृहद् विवासतः ॥
8.031.08 पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः ।
8.031.08 उभा हिरण्यपेशसा ॥
8.031.09 वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।
8.031.09 सम् ऊधो रोमशं हतो देवेषु कृणुतो दुवः ॥
8.031.10 आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
8.031.10 आ विष्णोः सचाभुवः ॥
8.031.11 ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः ।
8.031.11 उरुर् अध्वा स्वस्तये ॥
8.031.12 अरमतिर् अनर्वणो विश्वो देवस्य मनसा ।
8.031.12 आदित्यानाम् अनेह इत् ॥
8.031.13 यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।
8.031.13 सुगा ऋतस्य पन्थाः ॥
8.031.14 अग्निं वः पूर्व्यं गिरा देवम् ईळे वसूनाम् ।
8.031.14 सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥
8.031.15 मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।
8.031.15 देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो
भुवत् ॥
8.031.16 न यजमान रिष्यसि न सुन्वान न देवयो ।
8.031.16 देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो
भुवत् ॥
8.031.17 नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ।
8.031.17 देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो
bhuvat ||
8.031.18 asad atra suveeryam uta tyad Ashvashvyam |
8.031.18 देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो
भुवत् ॥
8.032.01 प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया ।
8.032.01 मदे सोमस्य वोचत ॥
8.032.02 यः सृबिन्दम् अनर्शनिम् पिप्रुं दासम् अहीशुवम् ।
8.032.02 वधीद् उग्रो रिणन्न् अपः ॥
8.032.03 न्य् अर्बुदस्य विष्टपं वर्ष्माणम् बृहतस् तिर ।
8.032.03 कृषे तद् इन्द्र पौंस्यम् ॥
8.032.04 प्रति श्रुताय वो धृषत् तूर्णाशं न गिरेर् अधि ।
8.032.04 हुवे सुशिप्रम् ऊतये ॥
8.032.05 स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः ।
8.032.05 पुरं न शूर दर्षसि ॥
8.032.06 यदि मे रारणः सुत उक्थे वा दधसे चनः ।
8.032.06 आराद् उप स्वधा गहि ॥
8.032.07 वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
8.032.07 त्वं नो जिन्व सोमपाः ॥
8.032.08 उत नः पितुम् आ भर संरराणो अविक्षितम् ।
8.032.08 maghavan bhoori te vasu ||
8.032.09 उत नो गोमतस् कृधि हिरण्यवतो अश्विनः ।
8.032.09 इळाभिः सं रभेमहि ॥
8.032.10 बृबदुक्थं हवामहे सृप्रकरस्नम् ऊतये ।
8.032.10 साधु कृण्वन्तम् अवसे ॥
8.032.11 यः संस्थे चिच् चतक्रतुर् आद् ईं कृणोति वृत्रहा ।
8.032.11 जरितृभ्यः पुरूवसुः ॥
8.032.12 स नः शक्रश् चिद् आ शकद् dAnavA~M अन्तराभरः ।
8.032.12 इन्द्रो विश्वाभिर् ऊतिभिः ॥
8.032.13 यो रायो &वनिर् महान् सुपारः सुन्वतः सखा ।
8.032.13 तम् इन्द्रम् अभि गायत ॥
8.032.14 आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् ।
8.032.14 भूरेर् ईशानम् ओजसा ॥
8.032.15 नकिर् अस्य शचीनां नियन्ता सूनृतानाम् ।
8.032.15 नकिर् वक्ता न दाद् इति ॥
8.032.16 न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् ।
8.032.16 न सोमो अप्रता पपे ॥
8.032.17 पन्य इद् उप गायत पन्य उक्थानि शंसत ।
8.032.17 ब्रह्मा कृणोत पन्य इत् ॥
8.032.18 पन्य आ दर्दिरच् चता सहस्रा वाज्य् अवृतः ।
8.032.18 इन्द्रो यो यज्वनो वृधः ॥
8.032.19 वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः ।
8.032.19 इन्द्र पिब सुतानाम् ॥
8.032.20 पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा ।
8.032.20 उतायम् इन्द्र यस् तव ॥
8.032.21 अतीहि मन्युषाविणं सुषुवांसम् उपारणे ।
8.032.21 इमं रातं सुतम् पिब ॥
8.032.22 इहि तिस्रः परावत इहि pa~jca janA~M अति ।
8.032.22 धेना इन्द्रावचाकशत् ॥
8.032.23 सूर्यो रश्मिं यथा सृजा त्वा यचन्तु मे गिरः ।
8.032.23 nimnam Apo na sadhryak ||
8.032.24 अध्वर्यव् आ तु हि Shi~jca सोमं वीराय शिप्रिणे ।
8.032.24 भरा सुतस्य पीतये ॥
8.032.25 य उद्नः फलिगम् भिनन् न्यक् sindhoo~Mr अवासृजत् ।
8.032.25 यो गोषु पक्वं धारयत् ॥
8.032.26 अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् ।
8.032.26 हिमेनाविध्यद् अर्बुदम् ॥
8.032.27 प्र व उग्राय निष्टुरे &षाळ्हाय प्रसक्षिणे ।
8.032.27 देवत्तम् ब्रह्म गायत ॥
8.032.28 यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः ।
8.032.28 इन्द्रो देवेषु चेतति ॥
8.032.29 इह त्या सधमाद्या हरी हिरण्यकेश्या ।
8.032.29 वोळ्हाम् अभि प्रयो हितम् ॥
8.032.30 arvA~jcaM त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
8.032.30 सोमपेयाय वक्षतः ॥
8.033.01 वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
8.033.01 पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥
8.033.02 स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
8.033.02 कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥
8.033.03 कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् ।
8.033.03 pisha~ggaroopam मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे
||
8.033.04 पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
8.033.04 यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः
||
8.033.05 यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे ।
8.033.05 य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः
||
8.033.06 यो धृषितो यो &वृतो यो अस्ति श्मश्रुषु श्रितः ।
8.033.06 विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव
शाकिनः ॥
8.033.07 क ईं वेद सुते सचा पिबन्तं कद् वयो दधे ।
8.033.07 अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥
8.033.08 दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
8.033.08 नकिष् ट्वा नि यमद् आ सुते गमो महांश् चरस्य् ओजसा ॥
8.033.09 य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
8.033.09 यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत्
||
8.033.10 सत्यम् इत्था वृषेद् असि वृषजूतिर् नो &वृतः ।
8.033.10 वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः
||
8.033.11 वृषणस् ते अभीशवो वृषा कशा हिरण्ययी ।
8.033.11 वृषा रथो मघवन् वृषणा हरी वृषा त्वं शतक्रतो
||
8.033.12 वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर ।
8.033.12 वृषा दधन्वे वृषणं नदीष्व् आ तुभ्यं स्थातर्
हरीणाम् ॥
8.033.13 एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।
8.033.13 नायम् अचा मघवा शृणवद् गिरो ब्रह्मोक्था च सुक्रतुः ॥
8.033.14 वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः ।
8.033.14 तिरश् चिद् अर्यं सवनानि वृत्रहन्न् अन्येषां या शतक्रतो
||
8.033.15 अस्माकम् अद्यान्तमं स्तोमं धिष्व महामह ।
8.033.15 अस्माकं ते सवना सन्तु शंतमा मदाय द्युक्ष सोमपाः ॥
8.033.16 नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति ।
8.033.16 यो अस्मान् वीर आनयत् ॥
8.033.17 इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः ।
8.033.17 उतो अह क्रतुं रघुम् ॥
8.033.18 सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् ।
8.033.18 एवेद् धूर् वृष्ण उत्तरा ॥
8.033.19 अधः पश्यस्व मोपरि संतराम् पादकौ हर ।
8.033.19 मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ॥
8.034.01 एन्द्र याहि हरिभिर् उप कण्वस्य सुष्टुतिम् ।
8.034.01 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.02 आ त्वा ग्रावा वदन्न् इह सोमी घोषेण यचतु ।
8.034.02 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.03 अत्रा वि नेमिर् एषाम् उरां न धूनुते वृकः ।
8.034.03 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.04 आ त्वा कण्वा इहावसे हवन्ते वाजसातये ।
8.034.04 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.05 दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् ।
8.034.05 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.06 स्मत्पुरंधिर् न आ गहि विश्वतोधीर् न ऊतये ।
8.034.06 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.07 आ नो याहि महेमते सहस्रोते शतामघ ।
8.034.07 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.08 आ त्वा होता मनुर्हितो देवत्रा वक्षद् ईळ्यः ।
8.034.08 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.09 आ त्वा मदच्युता हरी श्येनम् पक्षेव वक्षतः ।
8.034.09 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.10 आ याह्य् अर्य आ परि स्वाहा सोमस्य पीतये ।
8.034.10 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.11 आ नो याह्य् उपश्रुत्य् उक्थेषु रणया इह ।
8.034.11 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.12 सरूपैर् आ सु नो गहि सम्भृतैः सम्भृताश्वः ।
8.034.12 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.13 आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।
8.034.13 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.14 आ नो गव्यान्य् अश्व्या सहस्रा शूर दर्दृहि ।
8.034.14 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.15 आ नः सहस्रशो भरायुतानि शतानि च ।
8.034.15 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.16 आ यद् इन्द्रश् च दद्वहे सहस्रं वसुरोचिषः ।
8.034.16 ओजिष्ठम् अश्व्यम् पशुम् ॥
8.034.17 य ऋज्रा वातरंहसो &रुषासो रघुष्यदः ।
8.034.17 भ्राजन्ते सूर्या इव ॥
8.034.18 पारावतस्य रातिषु द्रवच्चक्रेष्व् आशुषु ।
8.034.18 तिष्ठं वनस्य मध्य आ ॥
8.035.01 अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः
सचाभुवा ।
8.035.01 सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥
8.035.02 विश्वाभिर् धीभिर् भुवनेन वाजिना दिवा पृथिव्याद्रिभिः
सचाभुवा ।
8.035.02 सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥
8.035.03 विश्वैर् देवैस् त्रिभिर् एकादशैर् इहाद्भिर् मरुद्भिर्
भृगुभिः सचाभुवा ।
8.035.03 सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥
8.035.04 जुषेथां yaj~jam बोधतं हवस्य मे विश्वेह देवौ
सवनाव गचतम् ।
8.035.04 सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥
8.035.05 स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव
गचतम् ।
8.035.05 सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥
8.035.06 गिरो जुषेथाम् अध्वरं जुषेथां विश्वेह देवौ सवनाव
गचतम् ।
8.035.06 सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥
8.035.07 हारिद्रवेव पतथो वनेद् उप सोमं सुतम् महिषेवाव
गचथः ।
8.035.07 सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥
8.035.08 हंसाव् इव पतथो अध्वगाव् इव सोमं सुतम् महिषेवाव
गचथः ।
8.035.08 सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥
8.035.09 श्येनाव् इव पतथो हव्यदातये सोमं सुतम् महिषेवाव
गचथः ।
8.035.09 सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥
8.035.10 पिबतं च तृप्णुतं चा च गचतम् प्रजां च धत्तं
द्रविणं च धत्तम् ।
8.035.10 सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥
8.035.11 जयतं च प्र स्तुतं च प्र चावतम् प्रजां च धत्तं
द्रविणं च धत्तम् ।
8.035.11 सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥
8.035.12 हतं च शत्रून् यततं च मित्रिणः प्रजां च धत्तं
द्रविणं च धत्तम् ।
8.035.12 सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥
8.035.13 मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता jaritur
गचथो हवम् ।
8.035.13 सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥
8.035.14 a~ggirasvantA उत विष्णुवन्ता मरुत्वन्ता जरितुर् गचथो
हवम् ।
8.035.14 सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥
8.035.15 ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर् गचथो
हवम् ।
8.035.15 सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥
8.035.16 ब्रह्म जिन्वतम् उत जिन्वतं धियो हतं रक्षांसि सेधतम्
अमीवाः ।
8.035.16 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
8.035.17 क्षत्रं जिन्वतम् उत जिन्वतं nRRun हतं रक्षांसि
सेधतम् अमीवाः ।
8.035.17 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
8.035.18 धेनूर् जिन्वतम् उत जिन्वतं विशो हतं रक्षांसि
सेधतम् अमीवाः ।
8.035.18 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
8.035.19 अत्रेर् इव शृणुतम् पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो
मदच्युता ।
8.035.19 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
8.035.20 sargA~M इव सृजतं सुष्टुतीर् उप श्यावाश्वस्य सुन्वतो
मदच्युता ।
8.035.20 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
8.035.21 rashmee~Mr इव यचतम् adhvarA~M उप श्यावाश्वस्य सुन्वतो
मदच्युता ।
8.035.21 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
8.035.22 अर्वाग् रथं नि यचतम् पिबतं सोम्यम् मधु ।
8.035.22 आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि
दाशुषे ॥
8.035.23 नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
8.035.23 आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि
दाशुषे ॥
8.035.24 स्वाहाकृतस्य तृम्पतं सुतस्य देवाव् अन्धसः ।
8.035.24 आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि
दाशुषे ॥
8.036.01 अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कं
शतक्रतो ।
8.036.01 यं ते भागम् अधारयन् विश्वाः सेहानः पृतना ।
8.036.01 उरु ज्रयः सम् अप्सुजिन् marutvA~M इन्द्र सत्पते ॥
8.036.02 प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कं
शतक्रतो ।
8.036.02 यं ते भागम् अधारयन् विश्वाः सेहानः पृतना ।
8.036.02 उरु ज्रयः सम् अप्सुजिन् marutvA~M इन्द्र सत्पते ॥
8.036.03 ऊर्जा devA~M अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं
शतक्रतो ।
8.036.03 यं ते भागम् अधारयन् विश्वाः सेहानः पृतना ।
8.036.03 उरु ज्रयः सम् अप्सुजिन् marutvA~M इन्द्र सत्पते ॥
8.036.04 जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कं
शतक्रतो ।
8.036.04 यं ते भागम् अधारयन् विश्वाः सेहानः पृतना ।
8.036.04 उरु ज्रयः सम् अप्सुजिन् marutvA~M इन्द्र सत्पते ॥
8.036.05 जनिताश्वानां जनिता गवाम् असि पिबा सोमम् मदाय कं
शतक्रतो ।
8.036.05 यं ते भागम् अधारयन् विश्वाः सेहानः पृतना ।
8.036.05 उरु ज्रयः सम् अप्सुजिन् marutvA~M इन्द्र सत्पते ॥
8.036.06 अत्रीणां स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कं
शतक्रतो ।
8.036.06 यं ते भागम् अधारयन् विश्वाः सेहानः पृतना ।
8.036.06 उरु ज्रयः सम् अप्सुजिन् marutvA~M इन्द्र सत्पते ॥
8.036.07 श्यावाश्वस्य सुन्वतस् तथा शृणु यथाशृणोर् अत्रेः
कर्माणि कृण्वतः ।
8.036.07 प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि
वर्धयन् ॥
8.037.01 इन्द्र विश्वाभिर् ऊतिभिः ।
8.037.01 माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य
वज्रिवः ॥
8.037.02 सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिर्
ऊतिभिः ।
8.037.02 माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य
वज्रिवः ॥
8.037.03 एकराळ् अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिर्
ऊतिभिः ।
8.037.03 माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य
वज्रिवः ॥
8.037.04 सस्थावाना यवयसि त्वम् एक इच् चचीपत इन्द्र विश्वाभिर्
ऊतिभिः ।
8.037.04 माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य
वज्रिवः ॥
8.037.05 क्षेमस्य च प्रयुजश् च त्वम् ईशिषे शचीपत इन्द्र
विश्वाभिर् ऊतिभिः ।
8.037.05 माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य
वज्रिवः ॥
8.037.06 क्षत्राय त्वम् अवसि न त्वम् आविथ शचीपत इन्द्र
विश्वाभिर् ऊतिभिः ।
8.037.06 माध्यंदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य
वज्रिवः ॥
8.037.07 श्यावाश्वस्य रेभतस् तथा शृणु यथाशृणोर् अत्रेः
कर्माणि कृण्वतः ।
8.037.07 प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र
क्षत्राणि वर्धयन् ॥
8.038.01 yaj~jasya हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
8.038.01 इन्द्राग्नी तस्य बोधतम् ॥
8.038.02 तोशासा रथयावाना वृत्रहणापराजिता ।
8.038.02 इन्द्राग्नी तस्य बोधतम् ॥
8.038.03 इदं वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः ।
8.038.03 इन्द्राग्नी तस्य बोधतम् ॥
8.038.04 जुषेथां yaj~jam इष्टये सुतं सोमं सधस्तुती ।
8.038.04 इन्द्राग्नी आ गतं नरा ॥
8.038.05 इमा जुषेथां सवना येभिर् हव्यान्य् ऊहथुः ।
8.038.05 इन्द्राग्नी आ गतं नरा ॥
8.038.06 इमां गायत्रवर्तनिं जुषेथां सुष्टुतिम् मम ।
8.038.06 इन्द्राग्नी आ गतं नरा ॥
8.038.07 प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू ।
8.038.07 इन्द्राग्नी सोमपीतये ॥
8.038.08 श्यावाश्वस्य सुन्वतो &त्रीणां शृणुतं हवम् ।
8.038.08 इन्द्राग्नी सोमपीतये ॥
8.038.09 एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः ।
8.038.09 इन्द्राग्नी सोमपीतये ॥
8.038.10 आहं सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे ।
8.038.10 याभ्यां गायत्रम् ऋच्यते ॥
8.039.01 अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईळा यजध्यै ।
8.039.01 अन्तश् चरति दूत्यं नभन्ताम् अन्यके समे ॥
8.039.02 न्य् अग्ने नव्यसा वचस् तनूषु शंसम् एषाम् ।
8.039.02 इतो युचन्त्व् आमुरो नभन्ताम् अन्यके समे ॥
8.039.03 अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।
8.039.03 शिवो दूतो विवस्वतो नभन्ताम् अन्यके समे ॥
8.039.04 तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति ।
8.039.04 विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे ॥
8.039.05 स चिकेत सहीयसाग्निश् चित्रेण कर्मणा ।
8.039.05 इनोति च प्रतीव्यं नभन्ताम् अन्यके समे ॥
8.039.06 अग्निर् जाता देवानाम् अग्निर् वेद मर्तानाम् अपीच्यम् ।
8.039.06 स्वाहुतो नवीयसा नभन्ताम् अन्यके समे ॥
8.039.07 अग्निर् देवेषु संवसुः स विक्षु yaj~jiyAsv आ ।
8.039.07 देवो देवेषु yaj~jiyo नभन्ताम् अन्यके समे ॥
8.039.08 यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु ।
8.039.08 अग्निं yaj~jeShu पूर्व्यं नभन्ताम् अन्यके समे ॥
8.039.09 अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः ।
8.039.09 विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे ॥
8.039.10 त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि
|
8.039.10 त्वाम् आपः परिस्रुतः परि यन्ति स्वसेतवो नभन्ताम् अन्यके
समे ॥
8.040.01 इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् ।
अन्यके समे ॥
8.040.02 नहि वां वव्रयामहे &थेन्द्रम् इद् यजामहे शविष्ठं
नृणां नरम् ।
अन्यके समे ॥
8.040.03 ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः ।
अन्यके समे ॥
8.040.04 अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा ।
नभन्ताम् अन्यके समे ॥
8.040.05 प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत ।
अन्यके समे ॥
8.040.06 अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य
दम्भय ।
8.040.06 वयं तद् अस्य सम्भृतं वस्व् इन्द्रेण वि भजेमहि
नभन्ताम् अन्यके समे ॥
8.040.07 यद् इन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
अन्यके समे ॥
8.040.08 या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः ।
नभन्ताम् अन्यके समे ॥
8.040.09 पूर्वीष् ट इन्द्रोपमातयः पूर्वीर् उत प्रशस्तयः सूनो
हिन्वस्य हरिवः ।
8.040.09 वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्ताम्
अन्यके समे ॥
8.040.10 तं शिशीता सुवृक्तिभिस् त्वेषं सत्वानम् ऋग्मियम् ।
समे ॥
8.040.11 तं शिशीता स्वध्वरं सत्यं सत्वानम् ऋत्वियम् ।
समे ॥
8.040.12 एवेन्द्राग्निभ्याम् पितृवन् नवीयो मन्धातृवद् a~ggirasvad
अवाचि ।
8.040.12 त्रिधातुना शर्मणा पातम् अस्मान् वयं स्याम पतयो रयीणाम्
||
8.041.01 अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्यो &र्चा
विदुष्टरेभ्यः ।
8.041.01 यो धीता मानुषाणाम् पश्वो गा इव रक्षति नभन्ताम्
अन्यके समे ॥
8.041.02 तम् ऊ षु समना गिरा pitRRuNAM च मन्मभिः ।
नभन्ताम् अन्यके समे ॥
8.041.03 स क्षपः परि षस्वजे न्य् उस्रो मायया दधे स विश्वम्
परि दर्शतः ।
8.041.03 तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम्
अन्यके समे ॥
8.041.04 यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः ।
अन्यके समे ॥
8.041.05 यो धर्ता भुवनानां य उस्राणाम् अपीच्या वेद नामानि गुह्या ।
8.041.05 स कविः काव्या पुरु रूपं द्यौर् इव पुष्यति नभन्ताम्
अन्यके समे ॥
8.041.06 यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता ।
अन्यके समे ॥
8.041.07 य आस्व् अत्क आशये विश्वा जातान्य् एषाम् ।
अन्यके समे ॥
8.041.08 स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर्
दधे ।
8.041.08 स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके
समे ॥
8.041.09 यस्य श्वेता विचक्षणा तिस्रो भूमीर् अधिक्षितः ।
अन्यके समे ॥
8.041.10 यः shvetA~M अधिनिर्णिजश् चक्रे kRuShNA~M अनु व्रता ।
नभन्ताम् अन्यके समे ॥
8.042.01 अस्तभ्नाद् द्याम् असुरो विश्ववेदा अमिमीत वरिमाणम्
पृथिव्याः ।
8.042.01 आसीदद् विश्वा भुवनानि सम्राळ् विश्वेत् तानि वरुणस्य
व्रतानि ॥
8.042.02 एवा वन्दस्व वरुणम् बृहन्तं नमस्या धीरम् अमृतस्य
गोपाम् ।
8.042.02 स नः शर्म त्रिवरूथं वि यंसत् पातं नो
द्यावापृथिवी उपस्थे ॥
8.042.03 इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं
शिशाधि ।
8.042.03 ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेम ॥
8.042.04 आ वां ग्रावाणो अश्विना धीभिर् विप्रा अचुच्यवुः ।
8.042.04 नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥
8.042.05 यथा वाम् अत्रिर् अश्विना गीर्भिर् विप्रो अजोहवीत् ।
8.042.05 नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥
8.042.06 एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः ।
8.042.06 नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥
8.043.01 इमे विप्रस्य वेधसो &ग्नेर् अस्तृतयज्वनः ।
8.043.01 गिर स्तोमास ईरते ॥
8.043.02 अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
8.043.02 अग्ने जनामि सुष्टुतिम् ॥
8.043.03 आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः ।
8.043.03 दद्भिर् वनानि बप्सति ॥
8.043.04 हरयो धूमकेतवो वातजूता उप द्यवि ।
8.043.04 यतन्ते वृथग् अग्नयः ॥
8.043.05 एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत ।
8.043.05 उषसाम् इव केतवः ॥
8.043.06 कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
8.043.06 अग्निर् यद् रोधति क्षमि ॥
8.043.07 धासिं कृण्वान ओषधीर् बप्सद् अग्निर् न वायति ।
8.043.07 पुनर् यन् तरुणीर् अपि ॥
8.043.08 जिह्वाभिर् अह नन्नमद् अर्चिषा ja~jjaNAbhavan ।
8.043.08 अग्निर् वनेषु रोचते ॥
8.043.09 अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे ।
8.043.09 गर्भे sa~j जायसे पुनः ॥
8.043.10 उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् ।
8.043.10 निंसानं जुह्वो मुखे ॥
8.043.11 उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
8.043.11 स्तोमैर् विधेमाग्नये ॥
8.043.12 उत त्वा नमसा वयं होतर् वरेण्यक्रतो ।
8.043.12 अग्ने समिद्भिर् ईमहे ॥
8.043.13 उत त्वा भृगुवच् चुचे मनुष्वद् अग्न आहुत ।
8.043.13 a~ggirasvad धवामहे ||
8.043.14 त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता ।
8.043.14 सखा सख्या समिध्यसे ॥
8.043.15 स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
8.043.15 अग्ने वीरवतीम् इषम् ॥
8.043.16 अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
8.043.16 इमं स्तोमं जुषस्व मे ॥
8.043.17 उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
8.043.17 गोष्ठं गाव इवाशत ॥
8.043.18 तुभ्यं ता a~ggirastama विश्वाः सुक्षितयः पृथक् ।
8.043.18 अग्ने कामाय येमिरे ॥
8.043.19 अग्निं धीभिर् मनीषिणो मेधिरासो विपश्चितः ।
8.043.19 अद्मसद्याय हिन्विरे ॥
8.043.20 तं त्वाम् अज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
8.043.20 वह्निं होतारम् ईळते ॥
8.043.21 पुरुत्रा हि sadRu~g~g असि विशो विश्वा अनु प्रभुः ।
8.043.21 समत्सु त्वा हवामहे ॥
8.043.22 तम् ईळिष्व य आहुतो &ग्निर् विभ्राजते घृतैः ।
8.043.22 इमं नः शृणवद् धवम् ॥
8.043.23 तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
8.043.23 अग्ने घ्नन्तम् अप द्विषः ॥
8.043.24 विशां राजानम् अद्भुतम् अध्यक्षं धर्मणाम् इमम् ।
8.043.24 अग्निम् ईळे स उ श्रवत् ॥
8.043.25 अग्निं विश्वायुवेपसम् मर्यं न वाजिनं हितम् ।
8.043.25 सप्तिं न वाजयामसि ॥
8.043.26 घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षांसि विश्वहा ।
8.043.26 अग्ने तिग्मेन दीदिहि ॥
8.043.27 यं त्वा जनास इन्धते मनुष्वद् a~ggirastama ।
8.043.27 अग्ने स बोधि मे वचः ॥
8.043.28 यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत ।
8.043.28 तं त्वा गीर्भिर् हवामहे ॥
8.043.29 तुभ्यं घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् ।
8.043.29 धासिं हिन्वन्त्य् अत्तवे ॥
8.043.30 ते घेद् अग्ने स्वाध्यो &हा विश्वा नृचक्षसः ।
8.043.30 तरन्तः स्याम दुर्गहा ॥
8.043.31 अग्निम् मन्द्रम् पुरुप्रियं शीरम् पावकशोचिषम् ।
8.043.31 हृद्भिर् मन्द्रेभिर् ईमहे ॥
8.043.32 स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः ।
8.043.32 शर्धन् तमांसि जिघ्नसे ॥
8.043.33 तत् ते सहस्व ईमहे दात्रं यन् नोपदस्यति ।
8.043.33 त्वद् अग्ने वार्यं वसु ॥
8.044.01 समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
8.044.01 आस्मिन् हव्या जुहोतन ॥
8.044.02 अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।
8.044.02 प्रति सूक्तानि हर्य नः ॥
8.044.03 अग्निं दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे ।
8.044.03 devA~M आ सादयाद् इह ॥
8.044.04 उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
8.044.04 अग्ने शुक्रास ईरते ॥
8.044.05 उप त्वा जुह्वो मम घृताचीर् यन्तु हर्यत ।
8.044.05 अग्ने हव्या जुषस्व नः ॥
8.044.06 मन्द्रं होतारम् ऋत्विजं चित्रभानुं विभावसुम् ।
8.044.06 अग्निम् ईळे स उ श्रवत् ॥
8.044.07 प्रत्नं होतारम् ईळ्यं जुष्टम् अग्निं कविक्रतुम् ।
8.044.07 अध्वराणाम् अभिश्रियम् ॥
8.044.08 जुषाणो a~ggirastamemA हव्यान्य् आनुषक् ।
8.044.08 अग्ने yaj~jaM नय ऋतुथा ॥
8.044.09 समिधान उ सन्त्य शुक्रशोच इहा वह ।
8.044.09 चिकित्वान् दैव्यं जनम् ॥
8.044.10 विप्रं होतारम् अद्रुहं धूमकेतुं विभावसुम् ।
8.044.10 yaj~jAnAM केतुम् ईमहे ॥
8.044.11 अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः ।
8.044.11 भिन्धि द्वेषः सहस्कृत ॥
8.044.12 अग्निः प्रत्नेन मन्मना शुम्भानस् तन्वं स्वाम् ।
8.044.12 कविर् विप्रेण वावृधे ॥
8.044.13 ऊर्जो नपातम् आ हुवे &ग्निम् पावकशोचिषम् ।
8.044.13 अस्मिन् yaj~je स्वध्वरे ॥
8.044.14 स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा ।
8.044.14 देवैर् आ सत्सि बर्हिषि ॥
8.044.15 यो अग्निं तन्वो दमे देवम् मर्तः सपर्यति ।
8.044.15 तस्मा इद् दीदयद् वसु ॥
8.044.16 अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् ।
8.044.16 अपां रेतांसि जिन्वति ॥
8.044.17 उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते ।
8.044.17 तव ज्योतींष्य् अर्चयः ॥
8.044.18 ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।
8.044.18 स्तोता स्यां तव शर्मणि ॥
8.044.19 त्वाम् अग्ने मनीषिणस् त्वां हिन्वन्ति चित्तिभिः ।
8.044.19 त्वां वर्धन्तु नो गिरः ॥
8.044.20 अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।
8.044.20 अग्नेः सख्यं वृणीमहे ॥
8.044.21 अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः ।
8.044.21 शुची रोचत आहुतः ॥
8.044.22 उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा ।
8.044.22 अग्ने सख्यस्य बोधि नः ॥
8.044.23 यद् अग्ने स्याम् अहं त्वं त्वं वा घा स्या अहम् ।
8.044.23 स्युष् टे सत्या इहाशिषः ॥
8.044.24 vasur vasupatir hi kam asy agne vibhAvasuH |
8.044.24 स्याम ते सुमताव् अपि ॥
8.044.25 अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः ।
8.044.25 गिरो वाश्रास ईरते ॥
8.044.26 युवानं विश्पतिं कविं विश्वादम् पुरुवेपसम् ।
8.044.26 अग्निं शुम्भामि मन्मभिः ॥
8.044.27 yaj~jAnAM रथ्ये वयं तिग्मजम्भाय वीळवे ।
8.044.27 स्तोमैर् इषेमाग्नये ॥
8.044.28 अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य ।
8.044.28 तस्मै पावक मृळय ॥
8.044.29 धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा ।
8.044.29 अग्ने दीदयसि द्यवि ॥
8.044.30 पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।
8.044.30 pra Na Ayur vaso tira ||
8.045.01 आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।
8.045.01 येषाम् इन्द्रो युवा सखा ॥
8.045.02 बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः ।
8.045.02 येषाम् इन्द्रो युवा सखा ॥
8.045.03 अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः ।
8.045.03 येषाम् इन्द्रो युवा सखा ॥
8.045.04 आ बुन्दं वृत्रहा ददे जातः पृचद् वि मातरम् ।
8.045.04 क उग्राः के ह शृण्विरे ॥
8.045.05 प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् ।
8.045.05 yas te shatrutvam Acake ||
8.045.06 उत त्वम् maghava~j चृणु यस् ते वष्टि ववक्षि तत् ।
8.045.06 यद् वीळयासि वीळु तत् ॥
8.045.07 यद् आजिं यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप ।
8.045.07 रथीतमो रथीनाम् ॥
8.045.08 वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह ।
8.045.08 भवा नः सुश्रवस्तमः ॥
8.045.09 अस्माकं सु रथम् पुर इन्द्रः कृणोतु सातये ।
8.045.09 न यं धूर्वन्ति धूर्तयः ॥
8.045.10 वृज्याम ते परि द्विषो &रं ते शक्र दावने ।
8.045.10 gamemed indra gomataH ||
8.045.11 शनैश् चिद् यन्तो अद्रिवो &श्वावन्तः शतग्विनः ।
8.045.11 विवक्षणा अनेहसः ॥
8.045.12 ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता ।
8.045.12 जरितृभ्यो विमंहते ॥
8.045.13 विद्मा हि त्वा धनंजयम् इन्द्र दृळ्हा चिद् आरुजम् ।
8.045.13 आदारिणं यथा गयम् ॥
8.045.14 ककुहं चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः ।
8.045.14 आ त्वा पणिं यद् ईमहे ॥
8.045.15 यस् ते revA~M अदाशुरिः प्रममर्ष मघत्तये ।
8.045.15 tasya no veda A bhara ||
8.045.16 इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
8.045.16 पुष्टावन्तो यथा पशुम् ॥
8.045.17 उत त्वाबधिरं वयं श्रुत्कर्णं सन्तम् ऊतये ।
8.045.17 दूराद् इह हवामहे ॥
8.045.18 यच् चुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
8.045.18 bhaver Apir no antamaH ||
8.045.19 यच् चिद् धि ते अपि व्यथिर् जगन्वांसो अमन्महि ।
8.045.19 गोदा इद् इन्द्र बोधि नः ॥
8.045.20 आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस् पते ।
8.045.20 उश्मसि त्वा सधस्थ आ ॥
8.045.21 स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने ।
8.045.21 नकिर् यं वृण्वते युधि ॥
8.045.22 अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
8.045.22 तृम्पा व्य् अश्नुही मदम् ॥
8.045.23 मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
8.045.23 माकीम् ब्रह्मद्विषो वनः ॥
8.045.24 इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
8.045.24 सरो गौरो यथा पिब ॥
8.045.25 या वृत्रहा परावति सना नवा च चुच्युवे ।
8.045.25 ता संसत्सु प्र वोचत ॥
8.045.26 अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे ।
8.045.26 अत्रादेदिष्ट पौंस्यम् ॥
8.045.27 सत्यं तत् तुर्वशे यदौ विदानो अह्नवाय्यम् ।
8.045.27 vy AnaT turvaNe shami ||
8.045.28 तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
8.045.28 समानम् उ प्र शंसिषम् ॥
8.045.29 ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
8.045.29 इन्द्रं सोमे सचा सुते ॥
8.045.30 यः कृन्तद् इद् वि योन्यं त्रिशोकाय गिरिम् पृथुम् ।
8.045.30 गोभ्यो गातुं निरेतवे ॥
8.045.31 यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि ।
8.045.31 मा तत् कर् इन्द्र मृळय ॥
8.045.32 दभ्रं चिद् धि त्वावतः कृतं शृण्वे अधि क्षमि ।
8.045.32 जिगात्व् इन्द्र ते मनः ॥
8.045.33 तवेद् उ ताः सुकीर्तयो &सन्न् उत प्रशस्तयः ।
8.045.33 यद् इन्द्र मृळयासि नः ॥
8.045.34 मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु ।
8.045.34 वधीर् मा शूर भूरिषु ॥
8.045.35 बिभया हि त्वावत उग्राद् abhiprabha~ggiNaH |
8.045.35 दस्माद् अहम् ऋतीषहः ॥
8.045.36 मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो ।
8.045.36 आवृत्वद् भूतु ते मनः ॥
8.045.37 को नु मर्या अमिथितः सखा सखायम् अब्रवीत् ।
8.045.37 जहा को अस्मद् ईषते ॥
8.045.38 एवारे वृषभा सुते &सिन्वन् भूर्य् आवयः ।
8.045.38 श्वघ्नीव निवता चरन् ॥
8.045.39 आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
8.045.39 यद् ईम् ब्रह्मभ्य इद् ददः ॥
8.045.40 भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
8.045.40 वसु स्पार्हं तद् आ भर ॥
8.045.41 यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् ।
8.045.41 वसु स्पार्हं तद् आ भर ॥
8.045.42 यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति ।
8.045.42 वसु स्पार्हं तद् आ भर ॥
8.046.01 त्वावतः पुरूवसो वयम् इन्द्र प्रणेतः ।
8.046.01 स्मसि स्थातर् हरीणाम् ॥
8.046.02 त्वां हि सत्यम् अद्रिवो विद्म दातारम् इषाम् ।
8.046.02 विद्म दातारं रयीणाम् ॥
8.046.03 आ यस्य ते महिमानं शतमूते शतक्रतो ।
8.046.03 गीर्भिर् गृणन्ति कारवः ॥
8.046.04 सुनीथो घा स मर्त्यो यम् मरुतो यम् अर्यमा ।
8.046.04 मित्रः पान्त्य् अद्रुहः ॥
8.046.05 दधानो गोमद् अश्ववत् सुवीर्यम् आदित्यजूत एधते ।
8.046.05 सदा राया पुरुस्पृहा ॥
8.046.06 तम् इन्द्रं दानम् ईमहे शवसानम् अभीर्वम् ।
8.046.06 ईशानं राय ईमहे ॥
8.046.07 तस्मिन् हि सन्त्य् ऊतयो विश्वा अभीरवः सचा ।
8.046.07 तम् आ वहन्तु सप्तयः पुरूवसुम् मदाय हरयः सुतम् ॥
8.046.08 यस् ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः ।
8.046.08 य आददिः स्वर् नृभिर् यः पृतनासु दुष्टरः ॥
8.046.09 यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्व् अस्ति तरुता ।
8.046.09 स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥
8.046.10 गव्यो षु णो यथा पुराश्वयोत रथया ।
8.046.10 वरिवस्य महामह ॥
8.046.11 नहि ते शूर राधसो &न्तं विन्दामि सत्रा ।
8.046.11 दशस्या नो मघवन् नू चिद् अद्रिवो धियो वाजेभिर् आविथ
||
8.046.12 य ऋष्वः श्रावयत्सखा विश्वेत् स वेद जनिमा
पुरुष्टुतः ।
8.046.12 तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥
8.046.13 स नो वाजेष्व् अविता पुरूवसुः पुरस्थाता मघवा वृत्रहा
भुवत् ॥
8.046.14 अभि वो वीरम् अन्धसो मदेषु गाय गिरा महा विचेतसम् ।
8.046.14 इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥
8.046.15 ददी रेक्णस् तन्वे ददिर् वसु ददिर् वाजेषु पुरुहूत
वाजिनम् ।
8.046.15 नूनम् अथ ॥
8.046.16 विश्वेषाम् इरज्यन्तं वसूनां सासह्वांसं चिद् अस्य
वर्पसः ।
8.046.16 कृपयतो नूनम् अत्य् अथ ॥
8.046.17 महः सु वो अरम् इषे स्तवामहे मीळ्हुषे अरंगमाय
जग्मये ।
8.046.17 yaj~jebhir गीर्भिर् विश्वमनुषाम् मरुताम् इयक्षसि गाये
त्वा नमसा गिरा ॥
8.046.18 ये पातयन्ते अज्मभिर् गिरीणां स्नुभिर् एषाम् ।
8.046.18 aj~jam महिष्वणीनां सुम्नं तुविष्वणीनाम् प्राध्वरे ॥
8.046.19 prabha~ggaM दुर्मतीनाम् इन्द्र शविष्ठा भर ।
8.046.19 रयिम् अस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥
8.046.20 सनितः सुसनितर् उग्र चित्र चेतिष्ठ सूनृत ।
8.046.20 प्रासहा सम्राट् सहुरिं सहन्तम् भुज्युं वाजेषु पूर्व्यम् ॥
8.046.21 आ स एतु य ईवद् A~M अदेवः पूर्तम् आददे ।
8.046.21 यथा चिद् वशो अश्व्यः पृथुश्रवसि कानीते &स्या व्युष्य्
आददे ॥
8.046.22 षष्टिं सहस्राश्व्यस्यायुतासनम् उष्ट्रानां विंशतिं शता
|
8.046.22 दश श्यावीनां शता दश त्र्यरुषीणां दश गवां
सहस्रा ॥
8.046.23 दश श्यावा ऋधद्रयो वीतवारास आशवः ।
8.046.23 मथ्रा नेमिं नि वावृतुः ॥
8.046.24 दानासः पृथुश्रवसः कानीतस्य सुराधसः ।
8.046.24 रथं हिरण्ययं ददन् मंहिष्ठः सूरिर् अभूद् ।
8.046.24 वर्षिष्ठम् अकृत श्रवः ॥
8.046.25 आ नो वायो महे तने याहि मखाय पाजसे ।
8.046.25 वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने
||
8.046.26 यो अश्वेभिर् वहते वस्त उस्रास् त्रिः सप्त सप्ततीनाम् ।
8.046.26 एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥
8.046.27 यो म इमं चिद् उ त्मनामन्दच् चित्रं दावने ।
8.046.27 अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥
8.046.28 उचथ्ये वपुषि यः स्वराळ् उत वायो घृतस्नाः ।
8.046.28 अश्वेषितं रजेषितं शुनेषितम् प्राज्म तद् इदं नु तत्
||
8.046.29 अध प्रियम् इषिराय षष्टिं सहस्रासनम् ।
8.046.29 अश्वानाम् इन् न वृष्णाम् ॥
8.046.30 गावो न यूथम् उप यन्ति वध्रय उप मा यन्ति वध्रयः
||
8.046.31 अध यच् चारथे गणे शतम् uShTrA~M अचिक्रदत् ।
8.046.31 अध श्वित्नेषु विंशतिं शता ॥
8.046.32 शतं दासे बल्बूथे विप्रस् तरुक्ष आ ददे ।
8.046.32 ते ते वायव् इमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥
8.046.33 अध स्या योषणा मही प्रतीची वशम् अश्व्यम् ।
8.046.33 अधिरुक्मा वि नीयते ॥
8.047.01 महि वो महताम् अवो वरुण मित्र दाशुषे ।
ऊतयः ॥
8.047.02 विदा देवा अघानाम् आदित्यासो अपाकृतिम् ।
||
8.047.03 व्य् अस्मे अधि शर्म तत् पक्षा वयो न यन्तन ।
8.047.03 विश्वानि विश्ववेदसो वरूथ्या मनामहे &नेहसो व ऊतयः
सुऊतयो व ऊतयः ॥
8.047.04 यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।
8.047.04 मनोर् विश्वस्य घेद् इम आदित्या राय ईशते &नेहसो व
ऊतयः सुऊतयो व ऊतयः ॥
8.047.05 परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा ।
ऊतयः ॥
8.047.06 परिह्वृतेद् अना जनो युष्मादत्तस्य वायति ।
8.047.06 देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः
सुऊतयो व ऊतयः ॥
8.047.07 न तं तिग्मं चन त्यजो न द्रासद् अभि तं गुरु ।
ऊतयः ॥
8.047.08 युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।
ऊतयः ॥
8.047.09 अदितिर् न उरुष्यत्व् अदितिः शर्म यचतु ।
8.047.09 माता मित्रस्य रेवतो &र्यम्णो वरुणस्य चानेहसो व ऊतयः
सुऊतयो व ऊतयः ॥
8.047.10 यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् ।
ऊतयः ॥
8.047.11 आदित्या अव हि ख्यताधि कूलाद् इव स्पशः ।
ऊतयः ॥
8.047.12 नेह भद्रं रक्षस्विने नावयै नोपया उत ।
ऊतयः ॥
8.047.13 यद् आविर् यद् अपीच्यं देवासो अस्ति दुष्कृतम् ।
8.047.13 त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व
ऊतयः सुऊतयो व ऊतयः ॥
8.047.14 यच् च गोषु दुष्वप्न्यं यच् चास्मे दुहितर् दिवः ।
8.047.14 त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः
सुऊतयो व ऊतयः ॥
8.047.15 निष्कं वा घा कृणवते स्रजं वा दुहितर् दिवः ।
ऊतयः ॥
8.047.16 तदन्नाय तदपसे तम् भागम् उपसेदुषे ।
8.047.16 त्रिताय च द्विताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः
सुऊतयो व ऊतयः ॥
8.047.17 यथा कलां यथा शफं यथ ऋणं संनयामसि ।
ऊतयः ॥
8.047.18 अजैष्माद्यासनाम चाभूमानागसो वयम् ।
ऊतयः ॥
8.048.01 स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
8.048.01 विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति
||
8.048.02 अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य ।
8.048.02 इन्दव् इन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरम् अनु
राय ऋध्याः ॥
8.048.03 अपाम सोमम् अमृता अभूम ऋगन्म ज्योतिर् अविदाम देवान् ।
8.048.03 किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत
मर्त्यस्य ॥
8.048.04 शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे
सुशेवः ।
8.048.04 सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम
तारीः ॥
8.048.05 इमे मा पीता यशस उरुष्यवो रथं न गावः सम् अनाह
पर्वसु ।
8.048.05 ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व्
इन्दवः ॥
8.048.06 अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि
वस्यसो नः ।
8.048.06 अथा हि ते मद आ सोम मन्ये revA~M इव प्र चरा पुष्टिम्
अच ॥
8.048.07 इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
8.048.07 सोम राजन् प्र ण आयूंषि तारीर् अहानीव सूर्यो वासराणि
||
8.048.08 सोम राजन् मृळया नः स्वस्ति तव स्मसि व्रत्यास् तस्य
विद्धि ।
8.048.08 अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः
||
8.048.09 त्वं हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था
नृचक्षाः ।
8.048.09 यत् ते वयम् प्रमिनाम व्रतानि स नो मृळ सुषखा देव
वस्यः ॥
8.048.10 ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व
पीतः ।
8.048.10 अयं यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः
||
8.048.11 अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर्
अभैषुः ।
8.048.11 आ सोमो asmA~M अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ॥
8.048.12 यो न इन्दुः पितरो हृत्सु पीतो &मर्त्यो martyA~M आविवेश ।
8.048.12 तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम
||
8.048.13 त्वं सोम पितृभिः संविदानो &नु द्यावापृथिवी आ ततन्थ
|
8.048.13 तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्
||
8.048.14 त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः
|
8.048.14 वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम
||
8.048.15 त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा
नृचक्षाः ।
8.048.15 त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा
पुरस्तात् ॥
8.049.01 अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे ।
8.049.01 यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥
8.049.02 शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे
|
8.049.02 गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥
8.049.03 आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
8.049.03 आपो न वज्रिन्न् अन्व् ओक्यं सरः पृणन्ति शूर राधसे ॥
8.049.04 अनेहसम् प्रतरणं विवक्षणम् मध्वः स्वादिष्ठम् ईम्
पिब ।
8.049.04 आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत्
||
8.049.05 आ न स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः ।
8.049.05 यं ते स्वधावन् स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः
||
8.049.06 उग्रं न वीरं नमसोप सेदिम विभूतिम् अक्षितावसुम् ।
8.049.06 उद्रीव वज्रिन्न् अवतो न si~jcate क्षरन्तीन्द्र धीतयः
||
8.049.07 यद् ध नूनं यद् वा yaj~je यद् वा पृथिव्याम् अधि ।
8.049.07 अतो नो yaj~jam आशुभिर् महेमत उग्र उग्रेभिर् आ गहि ॥
8.049.08 अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
8.049.08 येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वं स्वर्
दृशे ॥
8.049.09 एतावतस् त ईमह इन्द्र सुम्नस्य गोमतः ।
8.049.09 यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धने
||
8.049.10 यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे ।
8.049.10 यथा गोशर्ये असनोर् ऋजिश्वनीन्द्र गोमद् धिरण्यवत् ॥
8.050.01 प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये ।
8.050.01 यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
8.050.02 शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
8.050.02 गिरिर् न भुज्मा मघवत्सु पिन्वते यद् ईं सुता अमन्दिषुः
||
8.050.03 यद् ईं सुतास इन्दवो &भि प्रियम् अमन्दिषुः ।
8.050.03 आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ॥
8.050.04 अनेहसं वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः ।
8.050.04 आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥
8.050.05 आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।
8.050.05 यं ते स्वदावन् स्वदन्ति गूर्तयः पौरे चन्दयसे हवम्
||
8.050.06 प्र वीरम् उग्रं विविचिं धनस्पृतं विभूतिं राधसो
महः ।
8.050.06 उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ॥
8.050.07 यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि ।
8.050.07 युजान इन्द्र हरिभिर् महेमत ऋष्व ऋष्वेभिर् आ गहि ॥
8.050.08 रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।
8.050.08 येभिर् नि दस्युम् मनुषो निघोषयो येभिः स्वः परीयसे
||
8.050.09 एतावतस् ते वसो विद्याम शूर नव्यसः ।
8.050.09 यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे
||
8.050.10 यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि
|
8.050.10 यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥
8.051.01 यथा मनौ सांवरणौ सोमम् इन्द्रापिबः सुतम् ।
8.051.01 नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ
सचा ॥
8.051.02 पार्षद्वाणः प्रस्कण्वं सम् असादयच् चयानं जिव्रिम्
उद्धितम् ।
8.051.02 सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ॥
8.051.03 य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः ।
8.051.03 इन्द्रं तम् अचा वद नव्यस्या मत्य् अरिष्यन्तं न भोजसे
||
8.051.04 यस्मा अर्कं सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे
|
8.051.04 स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम्
||
8.051.05 यो नो दाता वसूनाम् इन्द्रं तं हूमहे वयम् ।
8.051.05 विद्मा ह्य् अस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥
8.051.06 यस्मै त्वं वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते ।
8.051.06 तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे
||
8.051.07 कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
8.051.07 upopen nu maghavan bhooya in nu te dAnaM devasya pRucyate
||
8.051.08 प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं
निघोषयन् ।
8.051.08 यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट
पार्थिवः ॥
8.051.09 यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
8.051.09 तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः
||
8.051.10 तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः ।
8.051.10 अस्मे रयिः पप्रथे वृष्ण्यं शवो &स्मे सुवानास इन्दवः
||
8.052.01 यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।
8.052.01 यथा त्रिते चन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा ॥
8.052.02 पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।
8.052.02 यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि ॥
8.052.03 य उक्था केवला दधे यः सोमं धृषितापिबत् ।
8.052.03 यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य
धर्मभिः ॥
8.052.04 यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे vAji~j चतक्रतो ।
8.052.04 तं त्वा वयं सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः ॥
8.052.05 यो नो दाता स नः पिता mahA~M उग्र ईशानकृत् ।
8.052.05 अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः
||
8.052.06 यस्मै त्वं वसो दानाय मंहसे स रायस् पोषम् इन्वति ।
8.052.06 वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥
8.052.07 कदा चन प्र युचस्य् उभे नि पासि जन्मनी ।
8.052.07 तुरीयादित्य हवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥
8.052.08 यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि
दाशुषे ।
8.052.08 अस्माकं गिर उत सुष्टुतिं वसो कण्ववच् चृणुधी हवम्
||
8.052.09 अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत ।
8.052.09 पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा
असृक्षत ॥
8.052.10 सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् u
सूर्यम् ।
8.052.10 सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम्
अमन्दिषुः ॥
8.053.01 उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।
8.053.01 पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानं राय ईमहे
||
8.053.02 य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे ।
8.053.02 तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
8.053.03 आ नो विश्वेषां रसम् मध्वः si~jcantv अद्रयः ।
8.053.03 ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ॥
8.053.04 विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु
|
8.053.04 शीष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि
||
8.053.05 इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः ।
8.053.05 आ शंतम शंतमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ॥
8.053.06 आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्व् आभगम् ।
8.053.06 प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत
आनुषक् ॥
8.053.07 यस् ते साधिष्ठो &वसे ते स्याम भरेषु ते ।
8.053.07 वयं होत्राभिर् उत देवहूतिभिः ससवांसो मनामहे ॥
8.053.08 अहं हि ते हरिवो ब्रह्म वाजयुर् आजिं यामि सदोतिभिः ।
8.053.08 त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम् ॥
8.054.01 एतत् त इन्द्र वीर्यं गीर्भिर् गृणन्ति कारवः ।
8.054.01 ते स्तोभन्त ऊर्जम् आवन् घृतश्चुतम् पौरासो नक्षन्
धीतिभिः ॥
8.054.02 नक्षन्त इन्द्रम् अवसे सुकृत्यया येषां सुतेषु मन्दसे ।
8.054.02 यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥
8.054.03 आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
8.054.03 वसवो रुद्रा अवसे न आ gama~j चृण्वन्तु मरुतो हवम् ॥
8.054.04 पूषा विष्णुर् हवनम् मे सरस्वत्य् अवन्तु सप्त सिन्धवः
|
8.054.04 आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥
8.054.05 यद् इन्द्र राधो अस्ति ते माघोनम् मघवत्तम ।
8.054.05 तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥
8.054.06 आजिपते नृपते त्वम् इद् धि नो वाज आ वक्षि सुक्रतो ।
8.054.06 वीती होत्राभिर् उत देववीतिभिः ससवांसो वि शृण्विरे
||
8.054.07 सन्ति ह्य् अर्य आशिष इन्द्र आयुर् जनानाम् ।
8.054.07 अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम्
इषम् ॥
8.054.08 वयं त इन्द्र स्तोमेभिर् विधेम त्वम् अस्माकं शतक्रतो ।
8.054.08 महि स्थूरं शशयं राधो अह्रयम् प्रस्कण्वाय नि
तोशय ॥
8.055.01 भूरीद् इन्द्रस्य वीर्यं व्य् अख्यम् अभ्य् आयति ।
8.055.01 राधस् ते दस्यवे वृक ॥
8.055.02 शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
8.055.02 मह्ना दिवं न तस्तभुः ॥
8.055.03 शतं veNoo~j चतं शुनः शतं चर्माणि म्लातानि ।
8.055.03 शतम् मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥
8.055.04 सुदेवा स्थ काण्वायना वयो-वयो विचरन्तः ।
8.055.04 अश्वासो न ca~gkramata ||
8.055.05 आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः ।
8.055.05 श्यावीर् अतिध्वसन् पथश् चक्षुषा चन संनशे ॥
8.056.01 प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् ।
8.056.01 द्यौर् न प्रथिना शवः ॥
8.056.02 दश मह्यम् पौतक्रतः सहस्रा दस्यवे वृकः ।
8.056.02 नित्याद् रायो अमंहत ॥
8.056.03 शतम् मे गर्दभानां शतम् ऊर्णावतीनाम् ।
8.056.03 शतं dAsA~M अति स्रजः ॥
8.056.04 तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
8.056.04 अश्वानाम् इन् न यूथ्याम् ॥
8.056.05 acety agnish cikitur havyavAT sa sumadrathaH |
8.056.05 अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो
अरोचत ॥
8.057.01 युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा
|
8.057.01 आगचतं नासत्या शचीभिर् इदं तृतीयं सवनम्
पिबाथः ॥
8.057.02 युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे
पुरस्तात् ।
8.057.02 अस्माकं yaj~jaM सवनं जुषाणा पातं सोमम् अश्विना
दीद्यग्नी ॥
8.057.03 पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः
पृथिव्याः ।
8.057.03 सहस्रं शंसा उत ये गविष्टौ sarvA~M इत् tA~M उप याता
पिबध्यै ॥
8.057.04 अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
8.057.04 पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं
शचीभिः ॥
8.058.01 यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो yaj~jam इमं
वहन्ति ।
8.058.01 यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य
संवित् ॥
8.058.02 एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु
प्रभूतः ।
8.058.02 एकैवोषाः सर्वम् इदं वि भात्य् एकं वा इदं वि बभूव
सर्वम् ॥
8.058.03 ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदम्
भूरिवारम् ।
8.058.03 चित्रामघा यस्य योगे &dhijaj~je तं वां हुवे अति रिक्तम्
पिबध्यै ॥
8.059.01 इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु
वाम् ।
8.059.01 yaj~je-yaj~je ह सवना भुरण्यथो यत् सुन्वते यजमानाय
शिक्षथः ॥
8.059.02 निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम्
आशत ।
8.059.02 या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव
ओहते ॥
8.059.03 सत्यं तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिं दुहते
सप्त वाणीः ।
8.059.03 ताभिर् दाश्वांसम् अवतं शुभस् पती यो वाम् अदब्धो अभि
पाति चित्तिभिः ॥
8.059.04 घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन
ऋतस्य ।
8.059.04 या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तं
यजमानाय शिक्षतम् ॥
8.059.05 अवोचाम महते सौभगाय सत्यं त्वेषाभ्याम् महिमानम्
इन्द्रियम् ।
8.059.05 अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतं
शुभस् पती ॥
8.059.06 इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम्
अदत्तम् अग्रे ।
8.059.06 यानि स्थानान्य् असृजन्त धीरा yaj~jaM तन्वानास् तपसाभ्य्
अपश्यम् ॥
8.059.07 इन्द्रावरुणा सौमनसम् अदृप्तं रायस् पोषं यजमानेषु
धत्तम् ।
8.059.07 प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तं दीर्घायुत्वाय प्र
तिरतं न आयुः ॥
8.060.01 अग्न आ याह्य् अग्निभिर् होतारं त्वा वृणीमहे ।
8.060.01 आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिर् आसदे
||
8.060.02 अचा हि त्वा सहसः सूनो a~ggiraH स्रुचश् चरन्त्य् अध्वरे
|
8.060.02 ऊर्जो नपातं घृतकेशम् ईमहे &ग्निं yaj~jeShu पूर्व्यम्
||
8.060.03 अग्ने कविर् वेधा असि होता पावक यक्ष्यः ।
8.060.03 मन्द्रो यजिष्ठो अध्वरेष्व् ईळ्यो विप्रेभिः शुक्र
मन्मभिः ॥
8.060.04 अद्रोघम् आ वहोशतो यविष्ठ्य devA~M अजस्र वीतये ।
8.060.04 अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर् हितः
||
8.060.05 त्वम् इत् सप्रथा अस्य् अग्ने त्रातर् ऋतस् कविः ।
8.060.05 त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥
8.060.06 शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे mahA~M असि
|
8.060.06 देवानां शर्मन् मम सन्तु सूरयः शत्रूषाहः स्वग्नयः
||
8.060.07 यथा चिद् वृद्धम् अतसम् अग्ने संजूर्वसि क्षमि ।
8.060.07 एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति ॥
8.060.08 मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
8.060.08 अस्रेधद्भिस् तरणिभिर् यविष्ठ्य शिवेभिः पाहि पायुभिः
||
8.060.09 पाहि नो अग्न एकया पाह्य् उत द्वितीयया ।
8.060.09 पाहि गीर्भिस् तिसृभिर् ऊर्जाम् पते पाहि चतसृभिर् वसो
||
8.060.10 पाहि विश्वस्माद् रक्षसो अराव्णः प्र स्म वाजेषु नो &व ।
8.060.10 त्वाम् इद् धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥
8.060.11 आ नो अग्ने वयोवृधं रयिम् पावक शंस्यम् ।
8.060.11 रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥
8.060.12 येन वंसाम पृतनासु शर्धतस् तरन्तो अर्य आदिशः ।
8.060.12 स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः
||
8.060.13 शिशानो वृषभो यथाग्निः shRu~gge दविध्वत् ।
8.060.13 तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥
8.060.14 नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्
वितिष्ठसे ।
8.060.14 स त्वं नो होतः सुहुतं हविष् कृधि वंस्वा नो वार्या पुरु
||
8.060.15 शेषे वनेषु मातूरोः सं त्वा मर्तास इन्धते ।
8.060.15 अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि ॥
8.060.16 सप्त होतारस् तम् इद् ईळते त्वाग्ने सुत्यजम् अह्रयम् ।
8.060.16 भिनत्स्य् अद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ janA~M अति
||
8.060.17 अग्निम्-अग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
8.060.17 अग्निं हितप्रयसः शश्वतीष्व् आ होतारं चर्षणीनाम् ॥
8.060.18 केतेन शर्मन् सचते सुषामण्य् अग्ने तुभ्यं चिकित्वना ।
8.060.18 इषण्यया नः पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ॥
8.060.19 अग्ने जरितर् विश्पतिस् तेपानो देव रक्षसः ।
8.060.19 अप्रोषिवान् गृहपतिर् mahA~M असि दिवस् पायुर् दुरोणयुः ॥
8.060.20 मा नो रक्ष आ वेशीद् आघृणीवसो मा यातुर् यातुमावताम् ।
8.060.20 परोगव्यूत्य् अनिराम् अप क्षुधम् अग्ने सेध रक्षस्विनः ॥
8.061.01 उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः ।
8.061.01 सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥
8.061.02 तं हि स्वराजं वृषभं तम् ओजसे धिषणे
निष्टतक्षतुः ।
8.061.02 उतोपमानाम् प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
8.061.03 आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।
8.061.03 विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टं चिद्
दधृष्वणिम् ॥
8.061.04 अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः
|
8.061.04 सनेम वाजं तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः
||
8.061.05 शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः ।
8.061.05 भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ॥
8.061.06 पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः ।
8.061.06 नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर
||
8.061.07 त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये ।
8.061.07 उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये ॥
8.061.08 त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
8.061.08 आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तो &वसे ॥
8.061.09 अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः ।
8.061.09 स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहंसन ॥
8.061.10 उग्रबाहुर् म्रक्षकृत्वा पुरंदरो यदि मे शृणवद् धवम्
|
8.061.10 वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥
8.061.11 न पापासो मनामहे नारायासो न जळ्हवः ।
8.061.11 yad in nv इन्द्रं वृषणं सचा सुते सखायं कृणवामहै
||
8.061.12 उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् ।
8.061.12 वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत्
||
8.061.13 यत इन्द्र भयामहे ततो नो अभयं कृधि ।
8.061.13 maghava~j चग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो
जहि ॥
8.061.14 त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।
8.061.14 तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे
||
8.061.15 इन्द्र स्पळ् उत वृत्रहा परस्पा नो वरेण्यः ।
8.061.15 स नो रक्षिषच् चरमं स मध्यमं स पश्चात् पातु नः
पुरः ॥
8.061.16 त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि
विश्वतः ।
8.061.16 आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ॥
8.061.17 अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः ।
8.061.17 विश्वा च नो jaritRRun सत्पते अहा दिवा नक्तं च
रक्षिषः ॥
8.061.18 prabha~ggee शूरो मघवा तुवीमघः सम्मिश्लो विर्याय
कम् ।
8.061.18 उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः
||
8.062.01 प्रो अस्मा उपस्तुतिम् भरता यज् जुजोषति ।
8.062.01 भद्रा इन्द्रस्य रातयः ॥
8.062.02 अयुजो असमो नृभिर् एकः कृष्टीर् अयास्यः ।
8.062.02 भद्रा इन्द्रस्य रातयः ॥
8.062.03 अहितेन चिद् अर्वता जीरदानुः सिषासति ।
8.062.03 भद्रा इन्द्रस्य रातयः ॥
8.062.04 आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना ।
8.062.04 भद्रा इन्द्रस्य रातयः ॥
8.062.05 धृषतश् चिद् धृषन् मनः कृणोषीन्द्र यत् त्वम् ।
8.062.05 भद्रा इन्द्रस्य रातयः ॥
8.062.06 अव चष्ट ऋचीषमो &vatA~M इव मानुषः ।
8.062.06 भद्रा इन्द्रस्य रातयः ॥
8.062.07 विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः ।
8.062.07 भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः
||
8.062.08 गृणे तद् इन्द्र ते शव उपमं देवतातये ।
8.062.08 यद् धंसि वृत्रम् ओजसा शचीपते भद्रा इन्द्रस्य रातयः
||
8.062.09 समनेव वपुष्यतः कृणवन् मानुषा युगा ।
8.062.09 विदे तद् इन्द्रश् चेतनम् अध श्रुतो भद्रा इन्द्रस्य
रातयः ॥
8.062.10 उज् जातम् इन्द्र ते शव उत् त्वाम् उत् तव क्रतुम् ।
8.062.10 भद्रा इन्द्रस्य रातयः ॥
8.062.11 अहं च त्वं च वृत्रहन् सं युज्याव सनिभ्य आ ।
8.062.11 भद्रा इन्द्रस्य रातयः ॥
8.062.12 सत्यम् इद् वा उ तं वयम् इन्द्रं स्तवाम नानृतम् ।
8.062.12 भद्रा इन्द्रस्य रातयः ॥
8.063.01 स पूर्व्यो महानां वेनः क्रतुभिर् आनजे ।
8.063.01 यस्य द्वारा मनुष् पिता देवेषु धिय आनजे ॥
8.063.02 divo mAnaM not sadan somapRuShThAso adrayaH |
8.063.02 उक्था ब्रह्म च शंस्या ॥
8.063.03 स vidvA~M a~ggirobhya इन्द्रो गा अवृणोद् अप ।
8.063.03 स्तुषे तद् अस्य पौंस्यम् ॥
8.063.04 स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
8.063.04 शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे ॥
8.063.05 आद् ऊ नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
8.063.05 श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने ॥
8.063.06 इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
8.063.06 यम् अर्का अध्वरं विदुः ॥
8.063.07 यत् pA~jcajanyayA विशेन्द्रे घोषा असृक्षत ।
8.063.07 अस्तृणाद् बर्हणा विपो &र्यो मानस्य स क्षयः ॥
8.063.08 इयम् उ ते अनुष्टुतिश् चकृषे तानि पौंस्या ।
8.063.08 प्रावश् चक्रस्य वर्तनिम् ॥
8.063.09 अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
8.063.09 यवं न पश्व आ ददे ॥
8.063.10 तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः ।
8.063.10 स्याम मरुत्वतो वृधे ॥
8.063.11 बळ् ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
8.063.11 जेषामेन्द्र त्वया युजा ॥
8.063.12 अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ
सजोषाः ।
8.063.12 यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा asmA~M
अवन्तु देवाः ॥
8.064.01 उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
8.064.01 अव ब्रह्मद्विषो जहि ॥
8.064.02 पदा paNee~Mr अराधसो नि बाधस्व mahA~M असि ।
8.064.02 नहि त्वा कश् चन प्रति ॥
8.064.03 त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् ।
8.064.03 त्वं राजा जनानाम् ॥
8.064.04 एहि प्रेहि क्षयो दिव्य् AghoSha~j चर्षणीनाम् ।
8.064.04 ओभे पृणासि रोदसी ॥
8.064.05 त्यं चित् पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
8.064.05 वि स्तोतृभ्यो रुरोजिथ ॥
8.064.06 वयम् उ त्वा दिवा सुते वयं नक्तं हवामहे ।
8.064.06 अस्माकं कामम् आ पृण ॥
8.064.07 क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।
8.064.07 ब्रह्मा कस् तं सपर्यति ॥
8.064.08 कस्य स्वित् सवनं वृषा jujuShvA~M अव गचति ।
8.064.08 इन्द्रं क उ स्विद् आ चके ॥
8.064.09 कं ते दाना असक्षत वृत्रहन् कं सुवीर्या ।
8.064.09 उक्थे क उ स्विद् अन्तमः ॥
8.064.10 अयं ते मानुषे जने सोमः पूरुषु सूयते ।
8.064.10 तस्येहि प्र द्रवा पिब ॥
8.064.11 अयं ते शर्यणावति सुषोमायाम् अधि प्रियः ।
8.064.11 आर्जीकीये मदिन्तमः ॥
8.064.12 तम् अद्य राधसे महे चारुम् मदाय घृष्वये ।
8.064.12 एहीम् इन्द्र द्रवा पिब ॥
8.065.01 यद् इन्द्र प्राग् अपाग् uda~g न्यग् वा हूयसे नृभिः ।
8.065.01 आ याहि तूयम् आशुभिः ॥
8.065.02 यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
8.065.02 यद् वा समुद्रे अन्धसः ॥
8.065.03 आ त्वा गीर्भिर् महाम् उरुं हुवे गाम् इव भोजसे ।
8.065.03 इन्द्र सोमस्य पीतये ॥
8.065.04 आ त इन्द्र महिमानं हरयो देव ते महः ।
8.065.04 रथे वहन्तु बिभ्रतः ॥
8.065.05 इन्द्र गृणीष उ स्तुषे mahA~M उग्र ईशानकृत् ।
8.065.05 एहि नः सुतम् पिब ॥
8.065.06 सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे ।
8.065.06 इदं नो बर्हिर् आसदे ॥
8.065.07 यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् ।
8.065.07 तं त्वा वयं हवामहे ॥
8.065.08 इदं ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः ।
8.065.08 जुषाण इन्द्र तत् पिब ॥
8.065.09 vishvA~M अर्यो विपश्चितो &ति ख्यस् तूयम् आ गहि ।
8.065.09 अस्मे धेहि श्रवो बृहत् ॥
8.065.10 दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
8.065.10 मा देवा मघवा रिषत् ॥
8.065.11 सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु ।
8.065.11 शुक्रं हिरण्यम् आ ददे ॥
8.065.12 नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
8.065.12 श्रवो देवेष्व् अक्रत ॥
8.066.01 तरोभिर् वो विदद्वसुम् इन्द्रं सबाध ऊतये ।
8.066.01 बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥
8.066.02 न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम्
अन्धसः ।
8.066.02 य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥
8.066.03 यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।
8.066.03 स ऊर्वस्य रेजयत्य् अपावृतिम् इन्द्रो गव्यस्य वृत्रहा ॥
8.066.04 निखातं चिद् यः पुरुसम्भृतं वसूद् इद् वपति दाशुषे ।
8.066.04 वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा
वशत् ॥
8.066.05 यद् वावन्थ पुरुष्टुत पुरा चिच् चूर नृणाम् ।
8.066.05 वयं तत् त इन्द्र सम् भरामसि yaj~jam उक्थं तुरं वचः
||
8.066.06 सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।
8.066.06 त्वम् इद् धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः
||
8.066.07 वयम् एनम् इदा ह्यो &पीपेमेह वज्रिणम् ।
8.066.07 तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते ॥
8.066.08 वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति ।
8.066.08 सेमं न स्तोमं जुजुषाण आ गहि इन्द्र प्र चित्रया धिया ॥
8.066.09 कद् ऊ न्व् अस्याकृतम् इन्द्रस्यास्ति पौंस्यम् ।
8.066.09 केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा
||
8.066.10 कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो
अस्तृतम् ।
8.066.10 इन्द्रो विश्वान् bekanATA~M अहर्दृश उत क्रत्वा paNee~Mr
अभि ॥
8.066.11 वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।
8.066.11 पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥
8.066.12 poorveesh cid dhi tve tuvikoorminn Ashaso havanta
इन्द्रोतयः ।
8.066.12 तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे
हवम् ॥
8.066.13 वयं घा ते त्वे इद् v इन्द्र विप्रा अपि ष्मसि ।
8.066.13 नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्ळिता
||
8.066.14 त्वं नो अस्या अमतेर् उत क्षुधो &भिशस्तेर् अव स्पृधि ।
8.066.14 त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित्
||
8.066.15 सोम इद् वः सुतो अस्तु कलयो मा बिभीतन ।
8.066.15 अपेद् एष ध्वस्मायति स्वयं घैषो अपायति ॥
8.067.01 त्यान् नु kShatriyA~M अव आदित्यान् याचिषामहे ।
8.067.01 sumRuLeekA~M अभिष्टये ||
8.067.02 मित्रो नो अत्य् अंहतिं वरुणः पर्षद् अर्यमा ।
8.067.02 आदित्यासो यथा विदुः ॥
8.067.03 तेषां हि चित्रम् उक्थ्यं वरूथम् अस्ति दाशुषे ।
8.067.03 आदित्यानाम् अरंकृते ॥
8.067.04 महि वो महताम् अवो वरुण मित्रार्यमन् ।
8.067.04 अवांस्य् आ वृणीमहे ॥
8.067.05 जीवान् नो अभि धेतनादित्यासः पुरा हथात् ।
8.067.05 कद् ध स्थ हवनश्रुतः ॥
8.067.06 यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् चर्दिः ।
8.067.06 तेना नो अधि वोचत ॥
8.067.07 अस्ति देवा अंहोर् उर्व् अस्ति रत्नम् अनागसः ।
8.067.07 आदित्या अद्भुतैनसः ॥
8.067.08 मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि ।
8.067.08 indra id dhi shruto vashee ||
8.067.09 मा नो मृचा रिपूणां वृजिनानाम् अविष्यवः ।
8.067.09 देवा अभि प्र मृक्षत ॥
8.067.10 उत त्वाम् अदिते मह्य् अहं देव्य् उप ब्रुवे ।
8.067.10 सुमृळीकाम् अभिष्टये ॥
8.067.11 पर्षि दीने गभीर A~M उग्रपुत्रे जिघांसतः ।
8.067.11 माकिस् तोकस्य नो रिषत् ॥
8.067.12 aneho na uruvraja urooci vi prasartave |
8.067.12 कृधि तोकाय जीवसे ॥
8.067.13 ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः ।
8.067.13 व्रता रक्षन्ते अद्रुहः ॥
8.067.14 ते न आस्नो वृकाणाम् आदित्यासो मुमोचत ।
8.067.14 स्तेनम् बद्धम् इवादिते ॥
8.067.15 अपो षु ण इयं शरुर् आदित्या अप दुर्मतिः ।
8.067.15 अस्मद् एत्व् अजघ्नुषी ॥
8.067.16 शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् ।
8.067.16 पुरा नूनम् बुभुज्महे ॥
8.067.17 शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः ।
8.067.17 देवाः कृणुथ जीवसे ॥
8.067.18 तत् सु नो नव्यं सन्यस आदित्या यन् मुमोचति ।
8.067.18 बन्धाद् बद्धम् इवादिते ॥
8.067.19 नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे ।
8.067.19 यूयम् अस्मभ्यम् मृळत ॥
8.067.20 मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः ।
8.067.20 पुरा नु जरसो वधीत् ॥
8.067.21 वि षु द्वेषो व्य् अंहतिम् आदित्यासो वि संहितम् ।
8.067.21 विष्वग् वि वृहता रपः ॥
8.068.01 आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।
8.068.01 तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते ॥
8.068.02 तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
8.068.02 आ पप्राथ महित्वना ॥
8.068.03 यस्य ते महिना महः परि ज्मायन्तम् ईयतुः ।
8.068.03 हस्ता वज्रं हिरण्ययम् ॥
8.068.04 विश्वानरस्य वस् पतिम् अनानतस्य शवसः ।
8.068.04 एवैश् च चर्षणीनाम् ऊती हुवे रथानाम् ॥
8.068.05 अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।
8.068.05 नाना हवन्त ऊतये ॥
8.068.06 परोमात्रम् ऋचीषमम् इन्द्रम् उग्रं सुराधसम् ।
8.068.06 ईशानं चिद् वसूनाम् ॥
8.068.07 तं-तम् इद् राधसे मह इन्द्रं चोदामि पीतये ।
8.068.07 यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनां नृतुः ॥
8.068.08 न यस्य ते शवसान सख्यम् आनंश मर्त्यः ।
8.068.08 नकिः शवांसि ते नशत् ॥
8.068.09 त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् ।
8.068.09 जयेम पृत्सु वज्रिवः ॥
8.068.10 तं त्वा yaj~jebhir ईमहे तं गीर्भिर् गिर्वणस्तम ।
8.068.10 इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ॥
8.068.11 यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिर् अद्रिवः ।
8.068.11 yaj~jo वितन्तसाय्यः ॥
8.068.12 उरु णस् तन्वे तन उरु क्षयाय नस् कृधि ।
8.068.12 uru No yandhi jeevase ||
8.068.13 उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् ।
8.068.13 देववीतिम् मनामहे ॥
8.068.14 उप मा षळ् द्वा-द्वा नरः सोमस्य हर्ष्या ।
8.068.14 तिष्ठन्ति स्वादुरातयः ॥
8.068.15 ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि ।
8.068.15 आश्वमेधस्य रोहिता ॥
8.068.16 surathA~M आतिथिग्वे svabheeshoo~Mr आर्क्षे |
8.068.16 आश्वमेधे सुपेशसः ॥
8.068.17 षळ् ashvA~M आतिथिग्व इन्द्रोते वधूमतः ।
8.068.17 सचा पूतक्रतौ सनम् ॥
8.068.18 ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी ।
8.068.18 स्वभीशुः कशावती ॥
8.068.19 न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः ।
8.068.19 अवद्यम् अधि दीधरत् ॥
8.069.01 प्र-प्र वस् त्रिष्टुभम् इषम् मन्दद्वीरायेन्दवे ।
8.069.01 धिया वो मेधसातये पुरंध्या विवासति ॥
8.069.02 नदं व ओदतीनां नदं योयुवतीनाम् ।
8.069.02 पतिं वो अघ्न्यानां धेनूनाम् इषुध्यसि ॥
8.069.03 ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
8.069.03 जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
8.069.04 अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे ।
8.069.04 सूनुं सत्यस्य सत्पतिम् ॥
8.069.05 आ हरयः ससृज्रिरे &रुषीर् अधि बर्हिषि ।
8.069.05 यत्राभि संनवामहे ॥
8.069.06 इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
8.069.06 yat seem upahvare vidat ||
8.069.07 उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि ।
8.069.07 मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥
8.069.08 अर्चत प्रार्चत प्रियमेधासो अर्चत ।
8.069.08 अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥
8.069.09 अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
8.069.09 pi~ggA परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥
8.069.10 आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः ।
8.069.10 अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥
8.069.11 अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत ।
8.069.11 वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं
संशिश्वरीर् इव ॥
8.069.12 सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
8.069.12 अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥
8.069.13 यो vyatee~Mr अफाणयत् suyuktA~M उप दाशुषे ।
8.069.13 तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥
8.069.14 अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
8.069.14 भिनत् कनीन ओदनम् पच्यमानम् परो गिरा ॥
8.069.15 अर्भको न कुमारको &धि तिष्ठन् नवं रथम् ।
8.069.15 स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम् ॥
8.069.16 आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् ।
8.069.16 अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम्
अनेहसम् ॥
8.069.17 तं घेम् इत्था नमस्विन उप स्वराजम् आसते ।
8.069.17 अर्थं चिद् अस्य सुधितं यद् एतव आवर्तयन्ति दावने ॥
8.069.18 अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
8.069.18 पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥
8.070.01 यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः ।
8.070.01 विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
8.070.02 इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि
|
8.070.02 हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥
8.070.03 नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् ।
8.070.03 इन्द्रं न yaj~jair विश्वगूर्तम् ऋभ्वसम् अधृष्टं
धृष्ण्वोजसम् ॥
8.070.04 अषाळ्हम् उग्रम् पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः ।
8.070.04 सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥
8.070.05 यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः ।
8.070.05 न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥
8.070.06 आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ
शवसा ।
8.070.06 asmA~M अव मघवन् गोमति व्रजे vajri~j चित्राभिर् ऊतिभिः
||
8.070.07 न सीम् अदेव आपद् इषं दीर्घायो मर्त्यः ।
8.070.07 एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते ॥
8.070.08 तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् ।
8.070.08 यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ॥
8.070.09 उद् ऊ षु णो वसो महे मृशस्व शूर राधसे ।
8.070.09 ud oo Shu mahyai maghavan maghattaya ud indra shravase mahe
||
8.070.10 त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि ।
8.070.10 मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः
||
8.070.11 अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् ।
8.070.11 अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः
||
8.070.12 त्वं न इन्द्रासां हस्ते शविष्ठ दावने ।
8.070.12 धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ॥
8.070.13 सखायः क्रतुम् इचत कथा राधाम शरस्य ।
8.070.13 उपस्तुतिम् भोजः सूरिर् यो अह्रयः ॥
8.070.14 भूरिभिः समह ऋषिभिर् बर्हिष्मद्भि स्तविष्यसे ।
8.070.14 यद् इत्थम् एकम्-एकम् इच् चर वत्सान् पराददः ॥
8.070.15 कर्णगृह्या मघवा शौरदेव्यो वत्सं नस् त्रिभ्य आनयत् ।
8.070.15 अजां सूरिर् न धातवे ॥
8.071.01 त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
8.071.01 उत द्विषो मर्त्यस्य ॥
8.071.02 नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
8.071.02 त्वम् इद् असि क्षपावान् ॥
8.071.03 स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे ।
8.071.03 रयिं देहि विश्ववारम् ॥
8.071.04 न तम् अग्ने अरातयो मर्तं युवन्त रायः ।
8.071.04 यं त्रायसे दाश्वांसम् ॥
8.071.05 यं त्वं विप्र मेधसाताव् अग्ने हिनोषि धनाय ।
8.071.05 स तवोती गोषु गन्ता ॥
8.071.06 त्वं रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय ।
8.071.06 pra No naya vasyo acha ||
8.071.07 उरुष्या णो मा परा दा अघायते जातवेदः ।
8.071.07 दुराध्ये मर्ताय ॥
8.071.08 अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत ।
8.071.08 त्वम् ईशिषे वसूनाम् ॥
8.071.09 स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य ।
8.071.09 सखे वसो जरितृभ्यः ॥
8.071.10 अचा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
8.071.10 अचा yaj~jAso नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये ॥
8.071.11 अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
8.071.11 द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि ॥
8.071.12 अग्निं वो देवयज्ययाग्निम् प्रयत्य् अध्वरे ।
8.071.12 अग्निं धीषु प्रथमम् अग्निम् अर्वत्य् अग्निं क्षैत्राय
साधसे ॥
8.071.13 अग्निर् इषां सख्ये ददातु न ईशे यो वार्याणाम् ।
8.071.13 अग्निं तोके तनये शश्वद् ईमहे वसुं सन्तं तनूपाम् ॥
8.071.14 अग्निम् ईळिष्वावसे गाथाभिः शीरशोचिषम् ।
8.071.14 अग्निं राये पुरुमीळ्ह श्रुतं नरो &ग्निं सुदीतये चर्दिः
||
8.071.15 अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च
दातवे ।
8.071.15 विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ॥
8.072.01 हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः ।
8.072.01 vidvA~M अस्य प्रशासनम् ॥
8.072.02 नि तिग्मम् अभ्य् अंशुं सीदद् धोता मनाव् अधि ।
8.072.02 जुषाणो अस्य सख्यम् ॥
8.072.03 अन्तर् इचन्ति तं जने रुद्रम् परो मनीषया ।
8.072.03 गृभ्णन्ति जिह्वया ससम् ॥
8.072.04 जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् ।
8.072.04 दृषदं जिह्वयावधीत् ॥
8.072.05 चरन् वत्सो रुशन्न् इह निदातारं न विन्दते ।
8.072.05 वेति स्तोतव अम्ब्यम् ॥
8.072.06 उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् ।
8.072.06 दामा रथस्य ददृशे ॥
8.072.07 दुहन्ति सप्तैकाम् उप द्वा pa~jca सृजतः ।
8.072.07 teerthe sindhor adhi svare ||
8.072.08 आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् ।
8.072.08 खेदया त्रिवृता दिवः ॥
8.072.09 परि त्रिधातुर् अध्वरं जूर्णिर् एति नवीयसी ।
8.072.09 मध्वा होतारो a~jjate ॥
8.072.10 si~jcanti नमसावतम् उच्चाचक्रम् परिज्मानम् ।
8.072.10 नीचीनबारम् अक्षितम् ॥
8.072.11 अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु ।
8.072.11 अवतस्य विसर्जने ॥
8.072.12 गाव उपावतावतम् मही yaj~jasya रप्सुदा ।
8.072.12 उभा कर्णा हिरण्यया ॥
8.072.13 आ सुते si~jcata श्रियं रोदस्योर् अभिश्रियम् ।
8.072.13 रसा दधीत वृषभम् ॥
8.072.14 ते जानत स्वम् ओक्यं सं वत्सासो न मातृभिः ।
8.072.14 मिथो नसन्त जामिभिः ॥
8.072.15 उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
8.072.15 इन्द्रे अग्ना नमः स्वः ॥
8.072.16 अधुक्षत् पिप्युषीम् इषम् ऊर्जं सप्तपदीम् अरिः ।
8.072.16 सूर्यस्य सप्त रश्मिभिः ॥
8.072.17 सोमस्य मित्रावरुणोदिता सूर आ ददे ।
8.072.17 तद् आतुरस्य भेषजम् ॥
8.072.18 उतो न्व् अस्य यत् पदं हर्यतस्य निधान्यम् ।
8.072.18 परि द्यां जिह्वयातनत् ॥
8.073.01 उद् ईराथाम् ऋतायते yu~jjAthAm अश्विना रथम् ।
8.073.01 अन्ति षद् भूतु वाम् अवः ॥
8.073.02 निमिषश् चिज् जवीयसा रथेना यातम् अश्विना ।
8.073.02 अन्ति षद् भूतु वाम् अवः ॥
8.073.03 उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना ।
8.073.03 अन्ति षद् भूतु वाम् अवः ॥
8.073.04 कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
8.073.04 अन्ति षद् भूतु वाम् अवः ॥
8.073.05 यद् अद्य कर्हि कर्हि चिच् चुश्रूयातम् इमं हवम् ।
8.073.05 अन्ति षद् भूतु वाम् अवः ॥
8.073.06 अश्विना यामहूतमा नेदिष्ठं याम्य् आप्यम् ।
8.073.06 अन्ति षद् भूतु वाम् अवः ॥
8.073.07 अवन्तम् अत्रये गृहं कृणुतं युवम् अश्विना ।
8.073.07 अन्ति षद् भूतु वाम् अवः ॥
8.073.08 varethe agnim Atapo vadate valgv atraye |
8.073.08 अन्ति षद् भूतु वाम् अवः ॥
8.073.09 प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत ।
8.073.09 अन्ति षद् भूतु वाम् अवः ॥
8.073.10 इहा गतं वृषण्वसू शृणुतम् म इमं हवम् ।
8.073.10 अन्ति षद् भूतु वाम् अवः ॥
8.073.11 किम् इदं वाम् पुराणवज् जरतोर् इव शस्यते ।
8.073.11 अन्ति षद् भूतु वाम् अवः ॥
8.073.12 समानं वां सजात्यं समानो बन्धुर् अश्विना ।
8.073.12 अन्ति षद् भूतु वाम् अवः ॥
8.073.13 यो वां रजांस्य् अश्विना रथो वियाति रोदसी ।
8.073.13 अन्ति षद् भूतु वाम् अवः ॥
8.073.14 आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गचतम् ।
8.073.14 अन्ति षद् भूतु वाम् अवः ॥
8.073.15 मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् ।
8.073.15 अन्ति षद् भूतु वाम् अवः ॥
8.073.16 अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी ।
8.073.16 अन्ति षद् भूतु वाम् अवः ॥
8.073.17 अश्विना सु विचाकशद् वृक्षम् parashumA~M इव ।
8.073.17 अन्ति षद् भूतु वाम् अवः ॥
8.073.18 पुरं न धृष्णव् आ रुज कृष्णया बाधितो विशा ।
8.073.18 अन्ति षद् भूतु वाम् अवः ॥
8.074.01 विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
8.074.01 अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥
8.074.02 यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
8.074.02 प्रशंसन्ति प्रशस्तिभिः ॥
8.074.03 पन्यांसं जातवेदसं यो देवतात्य् उद्यता ।
8.074.03 हव्यान्य् ऐरयत् दिवि ॥
8.074.04 आगन्म वृत्रहन्तमं ज्येष्ठम् अग्निम् आनवम् ।
8.074.04 यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते ॥
8.074.05 अमृतं जातवेदसं तिरस् तमांसि दर्शतम् ।
8.074.05 घृताहवनम् ईळ्यम् ॥
8.074.06 सबाधो यं जना इमे &ग्निं हव्येभिर् ईळते ।
8.074.06 जुह्वानासो यतस्रुचः ॥
8.074.07 इयं ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ ।
8.074.07 मन्द्र सुजात सुक्रतो &मूर दस्मातिथे ॥
8.074.08 सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया ।
8.074.08 तया वर्धस्व सुष्टुतः ॥
8.074.09 सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः ।
8.074.09 दधीत वृत्रतूर्ये ॥
8.074.10 अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् ।
8.074.10 यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ॥
8.074.11 यं त्वा गोपवनो गिरा चनिष्ठद् अग्ने a~ggiraH ।
8.074.11 स पावक श्रुधी हवम् ॥
8.074.12 यं त्वा जनास ईळते सबाधो वाजसातये ।
8.074.12 स बोधि वृत्रतूर्ये ॥
8.074.13 अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।
8.074.13 शर्धांसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम् ॥
8.074.14 मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।
8.074.14 सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम् ॥
8.074.15 सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् ।
8.074.15 नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः ॥
8.075.01 युक्ष्वा हि devahootamA~M ashvA~M अग्ने रथीर् इव ।
8.075.01 नि होता पूर्व्यः सदः ॥
8.075.02 उत नो देव devA~M अचा वोचो विदुष्टरः ।
8.075.02 श्रद् विश्वा वार्या कृधि ॥
8.075.03 त्वं ह यद् यविष्ठ्य सहसः सूनव् आहुत ।
8.075.03 ऋतावा yaj~jiyo भुवः ॥
8.075.04 अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।
8.075.04 मूर्धा कवी रयीणाम् ॥
8.075.05 तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः ।
8.075.05 नेदीयो yaj~jam a~ggiraH ||
8.075.06 तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया ।
8.075.06 वृष्णे चोदस्व सुष्टुतिम् ॥
8.075.07 कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः ।
8.075.07 पणिं गोषु स्तरामहे ॥
8.075.08 मा नो देवानां विशः प्रस्नातीर् इवोस्राः ।
8.075.08 कृशं न हासुर् अघ्न्याः ॥
8.075.09 मा नः समस्य दूळ्ह्यः परिद्वेषसो अंहतिः ।
8.075.09 ऊर्मिर् न नावम् आ वधीत् ॥
8.075.10 नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
8.075.10 amair amitram ardaya ||
8.075.11 कुवित् सु नो गविष्टये &ग्ने संवेषिषो रयिम् ।
8.075.11 उरुकृद् उरु णस् कृधि ॥
8.075.12 मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा ।
8.075.12 संवर्गं सं रयिं जय ॥
8.075.13 अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुचुना ।
8.075.13 वर्धा नो अमवच् चवः ॥
8.075.14 यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा ।
8.075.14 तं घेद् अग्निर् वृधावति ॥
8.075.15 परस्या अधि संवतो &varA~M अभ्य् आ तर ।
8.075.15 यत्राहम् अस्मि tA~M अव ॥
8.075.16 विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः ।
8.075.16 अधा ते सुम्नम् ईमहे ॥
8.076.01 इमं नु मायिनं हुव इन्द्रम् ईशानम् ओजसा ।
8.076.01 मरुत्वन्तं न vRu~jjase ॥
8.076.02 अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् चिरः ।
8.076.02 वज्रेण शतपर्वणा ॥
8.076.03 वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् ।
8.076.03 सृजन् समुद्रिया अपः ॥
8.076.04 अयं ह येन वा इदं स्वर् मरुत्वता जितम् ।
8.076.04 इन्द्रेण सोमपीतये ॥
8.076.05 मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तं विरप्शिनम् ।
8.076.05 इन्द्रं गीर्भिर् हवामहे ॥
8.076.06 इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
8.076.06 अस्य सोमस्य पीतये ॥
8.076.07 marutvA~M इन्द्र मीळ्ह्वः पिबा सोमं शतक्रतो ।
8.076.07 अस्मिन् yaj~je पुरुष्टुत ॥
8.076.08 तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
8.076.08 हृदा हूयन्त उक्थिनः ॥
8.076.09 पिबेद् इन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
8.076.09 वज्रं शिशान ओजसा ॥
8.076.10 उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः ।
8.076.10 somam indra camoo sutam ||
8.076.11 अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् ।
8.076.11 इन्द्र यद् दस्युहाभवः ॥
8.076.12 वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् ।
8.076.12 इन्द्रात् परि तन्वम् ममे ॥
8.077.01 jaj~jAno नु शतक्रतुर् वि पृचद् इति मातरम् ।
8.077.01 क उग्राः के ह शृण्विरे ॥
8.077.02 आद् ईं शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् ।
8.077.02 ते पुत्र सन्तु निष्टुरः ॥
8.077.03 सम् इत् तान् वृत्रहाखिदत् खे arA~M इव खेदया ।
8.077.03 प्रवृद्धो दस्युहाभवत् ॥
8.077.04 एकया प्रतिधापिबत् साकं सरांसि त्रिंशतम् ।
8.077.04 इन्द्रः सोमस्य काणुका ॥
8.077.05 अभि गन्धर्वम् अतृणद् अबुध्नेषु रजस्स्व् आ ।
8.077.05 इन्द्रो ब्रह्मभ्य इद् वृधे ॥
8.077.06 निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् ।
8.077.06 इन्द्रो बुन्दं स्वाततम् ॥
8.077.07 शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् ।
8.077.07 यम् इन्द्र चकृषे युजम् ॥
8.077.08 तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
8.077.08 सद्यो जात ऋभुष्ठिर ॥
8.077.09 एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
8.077.09 हृदा वीळ्व् अधारयः ॥
8.077.10 विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः ।
8.077.10 शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम्
||
8.077.11 तुविक्षं ते सुकृतं सूमयं धनुः साधुर् बुन्दो
हिरण्ययः ।
8.077.11 उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिद् ऋदूवृधा ॥
8.078.01 पुरोळाशं नो अन्धस इन्द्र सहस्रम् आ भर ।
8.078.01 शता च शूर गोनाम् ॥
8.078.02 आ नो भर vya~jjanaM गाम् अश्वम् abhya~jjanam |
8.078.02 सचा मना हिरण्यया ॥
8.078.03 उत नः कर्णशोभना पुरूणि धृष्णव् आ भर ।
8.078.03 त्वं हि शृण्विषे वसो ॥
8.078.04 नकीं वृधीक इन्द्र ते न सुषा न सुदा उत ।
8.078.04 नान्यस् त्वच् चूर वाघतः ॥
8.078.05 नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे ।
8.078.05 विश्वं शृणोति पश्यति ॥
8.078.06 स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते ।
8.078.06 पुरा निदश् चिकीषते ॥
8.078.07 क्रत्व इत् पूर्णम् उदरं तुरस्यास्ति विधतः ।
8.078.07 वृत्रघ्नः सोमपाव्नः ॥
8.078.08 त्वे वसूनि संगता विश्वा च सोम सौभगा ।
8.078.08 सुदात्व् अपरिह्वृता ॥
8.078.09 त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः ।
8.078.09 त्वाम् अश्वयुर् एषते ॥
8.078.10 तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे ।
8.078.10 दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना
||
8.079.01 अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः ।
8.079.01 ऋषिर् विप्रः काव्येन ॥
8.079.02 अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वं यत् तुरम् ।
8.079.02 प्रेम् अन्धः ख्यन् निः श्रोणो भूत् ॥
8.079.03 त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो &न्यकृतेभ्यः ।
8.079.03 उरु यन्तासि वरूथम् ॥
8.079.04 त्वं चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् ।
8.079.04 यावीर् अघस्य चिद् द्वेषः ॥
8.079.05 अर्थिनो यन्ति चेद् अर्थं गचान् इद् ददुषो रातिम् ।
8.079.05 ववृज्युस् तृष्यतः कामम् ॥
8.079.06 विदद् यत् पूर्व्यं नष्टम् उद् ईम् ऋतायुम् ईरयत् ।
8.079.06 prem Ayus tAreed ateerNam ||
8.079.07 सुशेवो नो मृळयाकुर् अदृप्तक्रतुर् अवातः ।
8.079.07 भवा नः सोम शं हृदे ॥
8.079.08 मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
8.079.08 मा नो हार्दि त्विषा वधीः ॥
8.079.09 अव यत् स्वे सधस्थे देवानां दुर्मतीर् ईक्षे ।
8.079.09 राजन्न् अप द्विषः सेध मीळ्ह्वो अप स्रिधः सेध ॥
8.080.01 नह्य् अन्यम् बळाकरम् मर्ळितारं शतक्रतो ।
8.080.01 त्वं न इन्द्र मृळय ॥
8.080.02 यो नः शश्वत् पुराविथामृध्रो वाजसातये ।
8.080.02 स त्वं न इन्द्र मृळय ॥
8.080.03 किम् a~gga रध्रचोदनः सुन्वानस्यावितेद् असि ।
8.080.03 कुवित् स्व् इन्द्र णः शकः ॥
8.080.04 इन्द्र प्र णो रथम् अव पश्चाच् चित् सन्तम् अद्रिवः ।
8.080.04 पुरस्ताद् एनम् मे कृधि ॥
8.080.05 हन्तो नु किम् आससे प्रथमं नो रथं कृधि ।
8.080.05 उपमं वाजयु श्रवः ॥
8.080.06 अवा नो वाजयुं रथं सुकरं ते किम् इत् परि ।
8.080.06 अस्मान् सु जिग्युषस् कृधि ॥
8.080.07 इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् ।
8.080.07 इयं धीर् ऋत्वियावती ॥
8.080.08 मा सीम् अवद्य आ भाग् उर्वी काष्ठा हितं धनम् ।
8.080.08 अपावृक्ता अरत्नयः ॥
8.080.09 तुरीयं नाम yaj~jiyaM यदा करस् तद् उश्मसि ।
8.080.09 Ad it patir na ohase ||
8.080.10 अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च
देवीः ।
8.080.10 तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
8.081.01 आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
8.081.01 महाहस्ती दक्षिणेन ॥
8.081.02 विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् ।
8.081.02 तुविमात्रम् अवोभिः ॥
8.081.03 नहि त्वा शूर देवा न मर्तासो दित्सन्तम् ।
8.081.03 भीमं न गां वारयन्ते ॥
8.081.04 एतो न्व् इन्द्रं स्तवामेशानं वस्वः स्वराजम् ।
8.081.04 न राधसा मर्धिषन् नः ॥
8.081.05 प्र स्तोषद् उप गासिषच् च्रवत् साम गीयमानम् ।
8.081.05 अभि राधसा जुगुरत् ॥
8.081.06 आ नो भर दक्षिणेनाभि सव्येन प्र मृश ।
8.081.06 indra mA no vasor nir bhAk ||
8.081.07 उप क्रमस्वा भर धृषता धृष्णो जनानाम् ।
8.081.07 अदाशूष्टरस्य वेदः ॥
8.081.08 इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।
8.081.08 अस्माभिः सु तं सनुहि ॥
8.081.09 सद्योजुवस् ते वाजा अस्मभ्यं विश्वश्चन्द्राः ।
8.081.09 वशैश् च मक्षू जरन्ते ॥
8.082.01 आ प्र द्रव परावतो &र्वावतश् च वृत्रहन् ।
8.082.01 मध्वः प्रति प्रभर्मणि ॥
8.082.02 तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
8.082.02 पिबा दधृग् यथोचिषे ॥
8.082.03 इषा मन्दस्वाद् उ ते &रं वराय मन्यवे ।
8.082.03 भुवत् त इन्द्र शं हृदे ॥
8.082.04 आ त्व् अशत्रव् आ गहि न्य् उक्थानि च हूयसे ।
8.082.04 उपमे रोचने दिवः ॥
8.082.05 तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
8.082.05 pra soma indra hooyate ||
8.082.06 इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः ।
8.082.06 वि पीतिं तृप्तिम् अश्नुहि ॥
8.082.07 य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः ।
8.082.07 पिबेद् अस्य त्वम् ईशिषे ॥
8.082.08 यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे ।
8.082.08 पिबेद् अस्य त्वम् ईशिषे ॥
8.082.09 यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् ।
8.082.09 पिबेद् अस्य त्वम् ईशिषे ॥
8.083.01 देवानाम् इद् अवो महत् तद् आ वृणीमहे वयम् ।
8.083.01 वृष्णाम् अस्मभ्यम् ऊतये ॥
8.083.02 ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
8.083.02 वृधासश् च प्रचेतसः ॥
8.083.03 अति नो विष्पिता पुरु नौभिर् अपो न पर्षथ ।
8.083.03 यूयम् ऋतस्य रथ्यः ॥
8.083.04 वामं नो अस्त्व् अर्यमन् वामं वरुण शंस्यम् ।
8.083.04 वामं ह्य् आवृणीमहे ॥
8.083.05 वामस्य हि प्रचेतस ईशानाशो रिशादसः ।
8.083.05 नेम् आदित्या अघस्य यत् ॥
8.083.06 वयम् इद् वः सुदानवः क्षियन्तो यान्तो अध्वन्न् आ ।
8.083.06 देवा वृधाय हूमहे ॥
8.083.07 अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
8.083.07 इता मरुतो अश्विना ॥
8.083.08 प्र भ्रातृत्वं सुदानवो &ध द्विता समान्या ।
8.083.08 मातुर् गर्भे भरामहे ॥
8.083.09 यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
8.083.09 अधा चिद् व उत ब्रुवे ॥
8.084.01 प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम् ।
8.084.01 अग्निं रथं न वेद्यम् ॥
8.084.02 कविम् इव प्रचेतसं यं देवासो अध द्विता ।
8.084.02 नि मर्त्येष्व् आदधुः ॥
8.084.03 त्वं यविष्ठ दाशुषो nRRu~MH पाहि शृणुधी गिरः ।
8.084.03 रक्षा तोकम् उत त्मना ॥
8.084.04 कया ते अग्ने a~ggira ऊर्जो नपाद् उपस्तुतिम् ।
8.084.04 वराय देव मन्यवे ॥
8.084.05 दाशेम कस्य मनसा yaj~jasya सहसो यहो ।
8.084.05 कद् उ वोच इदं नमः ॥
8.084.06 अधा त्वं हि नस् करो विश्वा अस्मभ्यं सुक्षितीः ।
8.084.06 वाजद्रविणसो गिरः ॥
8.084.07 कस्य नूनम् परीणसो धियो जिन्वसि दम्पते ।
8.084.07 गोषाता यस्य ते गिरः ॥
8.084.08 तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु ।
8.084.08 स्वेषु क्षयेषु वाजिनम् ॥
8.084.09 क्षेति क्षेमेभिः साधुभिर् नकिर् यं घ्नन्ति हन्ति यः ।
8.084.09 अग्ने सुवीर एधते ॥
8.085.01 आ मे हवं नासत्याश्विना गचतं युवम् ।
8.085.01 मध्वः सोमस्य पीतये ॥
8.085.02 इमम् मे स्तोमम् अश्विनेमम् मे शृणुतं हवम् ।
8.085.02 मध्वः सोमस्य पीतये ॥
8.085.03 अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
8.085.03 मध्वः सोमस्य पीतये ॥
8.085.04 शृणुतं जरितुर् हवं कृष्णस्य स्तुवतो नरा ।
8.085.04 मध्वः सोमस्य पीतये ॥
8.085.05 चर्दिर् यन्तम् अदाभ्यं विप्राय स्तुवते नरा ।
8.085.05 मध्वः सोमस्य पीतये ॥
8.085.06 गचतं दाशुषो गृहम् इत्था स्तुवतो अश्विना ।
8.085.06 मध्वः सोमस्य पीतये ॥
8.085.07 yu~jjAthAM रासभं रथे veeLva~gge वृषण्वसू |
8.085.07 मध्वः सोमस्य पीतये ॥
8.085.08 त्रिवन्धुरेण त्रिवृता रथेना यातम् अश्विना ।
8.085.08 मध्वः सोमस्य पीतये ॥
8.085.09 नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
8.085.09 मध्वः सोमस्य पीतये ॥
8.086.01 उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो
बभूवथुः ।
8.086.01 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या
मुमोचतम् ॥
8.086.02 कथा नूनं वां विमना उप स्तवद् युवं धियं ददथुर्
वस्यैष्टये ।
8.086.02 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या
मुमोचतम् ॥
8.086.03 युवं हि ष्मा पुरुभुजेमम् एधतुं विष्णाप्वे ददथुर्
वस्यैष्टये ।
8.086.03 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या
मुमोचतम् ॥
8.086.04 उत त्यं वीरं धनसाम् ऋजीषिणं दूरे चित् सन्तम् अवसे
हवामहे ।
8.086.04 यस्य स्वादिष्ठा सुमतिः पितुर् यथा मा नो वि यौष्टं
सख्या मुमोचतम् ॥
8.086.05 ऋतेन देवः सविता शमायत ऋतस्य shRu~ggam उर्विया वि
पप्रथे ।
8.086.05 ऋतं सासाह महि चित् पृतन्यतो मा नो वि यौष्टं सख्या
मुमोचतम् ॥
8.087.01 द्युम्नी वां स्तोमो अश्विना क्रिविर् न सेक आ गतम् ।
8.087.01 मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराव् इवेरिणे ॥
8.087.02 पिबतं घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतं नरा ।
8.087.02 ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥
8.087.03 आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत ।
8.087.03 ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टं yaj~jaM
दिविष्टिषु ॥
8.087.04 पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् ।
8.087.04 ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ॥
8.087.05 आ नूनं यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः ।
8.087.05 दस्रा हिरण्यवर्तनी शुभस् पती पातं सोमम् ऋतावृधा
||
8.087.06 वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
8.087.06 ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्य् आ गतम् ॥
8.088.01 तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।
8.088.01 अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे
||
8.088.02 द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम्
|
8.088.02 क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम्
ईमहे ॥
8.088.03 न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
8.088.03 यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते ॥
8.088.04 योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
8.088.04 आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥
8.088.05 प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि ।
8.088.05 न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधां ववक्षिथ
||
8.088.06 नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे
दशस्यसि ।
8.088.06 अस्माकम् बोध्य् उचथस्य चोदिता मंहिष्ठो वाजसातये ॥
8.089.01 बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् ।
8.089.01 येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥
8.089.02 apAdhamad abhishasteer ashastihAthendro dyumny Abhavat |
8.089.02 देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
8.089.03 प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
8.089.03 वृत्रं हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥
8.089.04 अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद्
बृहत् ।
8.089.04 अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥
8.089.05 यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय ।
8.089.05 तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ॥
8.089.06 तत् ते yaj~jo अजायत तद् अर्क उत हस्कृतिः ।
8.089.06 तद् विश्वम् अभिभूर् असि यज् जातं यच् च जन्त्वम् ॥
8.089.07 आमासु पक्वम् ऐरय आ सूर्यं रोहयो दिवि ।
8.089.07 घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे
बृहत् ॥
8.090.01 आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
8.090.01 उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥
8.090.02 त्वं दाता प्रथमो राधसाम् अस्य् असि सत्य ईशानकृत् ।
8.090.02 तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥
8.090.03 ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता ।
8.090.03 इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥
8.090.04 त्वं हि सत्यो मघवन्न् अनानतो वृत्रा भूरि nyRu~jjase ।
8.090.04 स त्वं शविष्ठ वज्रहस्त दाशुषे &rvA~jcaM रयिम् A
कृधि ॥
8.090.05 त्वम् इन्द्र यशा अस्य् ऋजीषी शवसस् पते ।
8.090.05 त्वं वृत्राणि हंस्य् अप्रतीन्य् एक इद् अनुत्ता चर्षणीधृता
||
8.090.06 तम् उ त्वा नूनम् असुर प्रचेतसं राधो भागम् इवेमहे ।
8.090.06 महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन्
||
8.091.01 कन्या वार् अवायती सोमम् अपि स्रुताविदत् ।
8.091.01 अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय
सुनवै त्वा ॥
8.091.02 असौ य एषि वीरको गृहं-गृहं विचाकशद् ।
8.091.02 इमं जम्भसुतम् पिब धानावन्तं करम्भिणम् अपूपवन्तम्
उक्थिनम् ॥
8.091.03 आ चन त्वा चिकित्सामो &धि चन त्वा नेमसि ।
8.091.03 शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव ॥
8.091.04 kuvic chakat kuvit karat kuvin no vasyasas karat |
8.091.04 कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ॥
8.091.05 इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
8.091.05 शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे ॥
8.091.06 असौ च या न उर्वराद् इमां तन्वम् मम ।
8.091.06 अथो ततस्य यच् चिरः सर्वा ता रोमशा कृधि ॥
8.091.07 खे रथस्य खे &नसः खे युगस्य शतक्रतो ।
8.091.07 अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम् ॥
8.092.01 पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत ।
8.092.01 विश्वासाहं शतक्रतुम् मंहिष्ठं चर्षणीनाम् ॥
8.092.02 पुरुहूतम् पुरुष्टुतं गाथान्यं सनश्रुतम् ।
8.092.02 इन्द्र इति ब्रवीतन ॥
8.092.03 indra in no महानां दाता वाजानां नृतुः ।
8.092.03 mahA~M abhij~jv आ यमत् ||
8.092.04 अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः ।
8.092.04 इन्दोर् इन्द्रो यवाशिरः ॥
8.092.05 तम् v अभि प्रार्चतेन्द्रं सोमस्य पीतये ।
8.092.05 tad id dhy asya vardhanam ||
8.092.06 अस्य पीत्वा मदानां देवो देवस्यौजसा ।
8.092.06 विश्वाभि भुवना भुवत् ॥
8.092.07 त्यम् उ वः सत्रासाहं विश्वासु गीर्ष्व् आयतम् ।
8.092.07 आ च्यावयस्य् ऊतये ॥
8.092.08 युध्मं सन्तम् अनर्वाणं सोमपाम् अनपच्युतम् ।
8.092.08 नरम् अवार्यक्रतुम् ॥
8.092.09 शिक्षा ण इन्द्र राय आ पुरु vidvA~M ऋचीषम ।
8.092.09 अवा नः पार्ये धने ॥
8.092.10 अतश् चिद् इन्द्र ण उपा याहि शतवाजया ।
8.092.10 इषा सहस्रवाजया ॥
8.092.11 अयाम धीवतो धियो &र्वद्भिः शक्र गोदरे ।
8.092.11 जयेम पृत्सु वज्रिवः ॥
8.092.12 वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ ।
8.092.12 उक्थेषु रणयामसि ॥
8.092.13 विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।
8.092.13 अगन्म वज्रिन्न् आशसः ॥
8.092.14 त्वे सु पुत्र शवसो &वृत्रन् कामकातयः ।
8.092.14 न त्वाम् इन्द्राति रिच्यते ॥
8.092.15 स नो वृषन् सनिष्ठया सं घोरया द्रवित्न्वा ।
8.092.15 धियाविळ्ळ्हि पुरंध्या ॥
8.092.16 यस् ते नूनं शतक्रतव् इन्द्र द्युम्नितमो मदः ।
8.092.16 तेन नूनम् मदे मदेः ॥
8.092.17 यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।
8.092.17 य ओजोदातमो मदः ॥
8.092.18 विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः ।
8.092.18 विश्वासु दस्म कृष्टिषु ॥
8.092.19 इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः ।
8.092.19 अर्कम् अर्चन्तु कारवः ॥
8.092.20 यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
8.092.20 इन्द्रं सुते हवामहे ॥
8.092.21 त्रिकद्रुकेषु चेतनं देवासो yaj~jam अत्नत ।
8.092.21 तम् इद् वर्धन्तु नो गिरः ॥
8.092.22 आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः ।
8.092.22 न त्वाम् इन्द्राति रिच्यते ॥
8.092.23 विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे ।
8.092.23 य इन्द्र जठरेषु ते ॥
8.092.24 अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
8.092.24 अरं धामभ्य इन्दवः ॥
8.092.25 अरम् अश्वाय गायति श्रुतकक्षो अरं गवे ।
8.092.25 अरम् इन्द्रस्य धाम्ने ॥
8.092.26 अरं हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि ।
8.092.26 अरं ते शक्र दावने ॥
8.092.27 parAkAttAc cid adrivas त्वां नक्षन्त नो गिरः |
8.092.27 अरं गमाम ते वयम् ॥
8.092.28 एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः ।
8.092.28 एवा ते राध्यम् मनः ॥
8.092.29 एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः ।
8.092.29 अधा चिद् इन्द्र मे सचा ॥
8.092.30 मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते ।
8.092.30 मत्स्वा सुतस्य गोमतः ॥
8.092.31 मा न इन्द्राभ्य् आदिशः सूरो अक्तुष्व् आ यमन् ।
8.092.31 त्वा युजा वनेम तत् ॥
8.092.32 त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः ।
8.092.32 त्वम् अस्माकं तव स्मसि ॥
8.092.33 त्वाम् इद् धि त्वायवो &नुनोनुवतश् चरान् ।
8.092.33 सखाय इन्द्र कारवः ॥
8.093.01 उद् घेद् अभि श्रुतामघं वृषभं नर्यापसम् ।
8.093.01 अस्तारम् एषि सूर्य ॥
8.093.02 नव यो नवतिम् पुरो बिभेद बाह्वोजसा ।
8.093.02 अहिं च वृत्रहावधीत् ॥
8.093.03 स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् ।
8.093.03 उरुधारेव दोहते ॥
8.093.04 यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य ।
8.093.04 सर्वं तद् इन्द्र ते वशे ॥
8.093.05 यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
8.093.05 uto tat satyam it tava ||
8.093.06 ये सोमासः परावति ये अर्वावति सुन्विरे ।
8.093.06 सर्वांस् tA~M इन्द्र गचसि ॥
8.093.07 तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
8.093.07 स वृषा वृषभो भुवत् ॥
8.093.08 इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
8.093.08 द्युम्नी श्लोकी स सोम्यः ॥
8.093.09 गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
8.093.09 ववक्ष ऋष्वो अस्तृतः ॥
8.093.10 दुर्गे चिन् नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
8.093.10 त्वं च मघवन् वशः ॥
8.093.11 यस्य ते नू चिद् आदिशं न मिनन्ति स्वराज्यम् ।
8.093.11 न देवो नाध्रिगुर् जनः ॥
8.093.12 अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
8.093.12 उभे सुशिप्र रोदसी ॥
8.093.13 त्वम् एतद् अधारयः कृष्णासु रोहिणीषु च ।
8.093.13 परुष्णीषु रुशत् पयः ॥
8.093.14 वि यद् अहेर् अध त्विषो विश्वे देवासो अक्रमुः ।
8.093.14 विदन् मृगस्य tA~M अमः ॥
8.093.15 आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौंस्यम् ।
8.093.15 अजातशत्रुर् अस्तृतः ॥
8.093.16 श्रुतं वो वृत्रहन्तमम् प्र शर्धं चर्षणीनाम् ।
8.093.16 आ शुषे राधसे महे ॥
8.093.17 अया धिया च गव्यया पुरुणामन् पुरुष्टुत ।
8.093.17 यत् सोमे-सोम आभवः ॥
8.093.18 बोधिन्मना इद् अस्तु नो वृत्रहा भूर्यासुतिः ।
8.093.18 शृणोतु शक्र आशिषम् ॥
8.093.19 कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
8.093.19 कया स्तोतृभ्य आ भर ॥
8.093.20 कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् ।
8.093.20 वृत्रहा सोमपीतये ॥
8.093.21 अभी षु णस् त्वं रयिम् मन्दसानः सहस्रिणम् ।
8.093.21 प्रयन्ता बोधि दाशुषे ॥
8.093.22 पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
8.093.22 अपां जग्मिर् निचुम्पुणः ॥
8.093.23 इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
8.093.23 अचावभृथम् ओजसा ॥
8.093.24 इह त्या सधमाद्या हरी हिरण्यकेश्या ।
8.093.24 वोळ्हाम् अभि प्रयो हितम् ॥
8.093.25 तुभ्यं सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो ।
8.093.25 स्तोतृभ्य इन्द्रम् आ वह ॥
8.093.26 आ ते दक्षं वि रोचना दधद् रत्ना वि दाशुषे ।
8.093.26 स्तोतृभ्य इन्द्रम् अर्चत ॥
8.093.27 आ ते दधामीन्द्रियम् उक्था विश्वा शतक्रतो ।
8.093.27 स्तोतृभ्य इन्द्र मृळय ॥
8.093.28 भद्रम्-भद्रं न आ भरेषम् ऊर्जं शतक्रतो ।
8.093.28 यद् इन्द्र मृळयासि नः ॥
8.093.29 स नो विश्वान्य् आ भर सुवितानि शतक्रतो ।
8.093.29 यद् इन्द्र मृळयासि नः ॥
8.093.30 त्वाम् इद् वृत्रहन्तम सुतावन्तो हवामहे ।
8.093.30 यद् इन्द्र मृळयासि नः ॥
8.093.31 उप नो हरिभिः सुतं याहि मदानाम् पते ।
8.093.31 उप नो हरिभिः सुतम् ॥
8.093.32 द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
8.093.32 उप नो हरिभिः सुतम् ॥
8.093.33 त्वं हि वृत्रहन्न् एषाम् पाता सोमानाम् असि ।
8.093.33 उप नो हरिभिः सुतम् ॥
8.093.34 इन्द्र इषे ददातु न ऋभुक्षणम् ऋभुं रयिम् ।
8.093.34 वाजी ददातु वाजिनम् ॥
8.094.01 गौर् धयति मरुतां श्रवस्युर् माता मघोनाम् ।
8.094.01 युक्ता वह्नी रथानाम् ॥
8.094.02 यस्या देवा उपस्थे व्रता विश्वे धारयन्ते ।
8.094.02 सूर्यामासा दृशे कम् ॥
8.094.03 तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
8.094.03 मरुतः सोमपीतये ॥
8.094.04 अस्ति सोमो अयं सुतः पिबन्त्य् अस्य मरुतः ।
8.094.04 उत स्वराजो अश्विना ॥
8.094.05 पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
8.094.05 त्रिषधस्थस्य जावतः ॥
8.094.06 उतो न्व् अस्य जोषम् A~M इन्द्रः सुतस्य गोमतः ।
8.094.06 प्रातर् होतेव मत्सति ॥
8.094.07 कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः ।
8.094.07 अर्षन्ति पूतदक्षसः ॥
8.094.08 कद् वो अद्य महानां देवानाम् अवो वृणे ।
8.094.08 त्मना च दस्मवर्चसाम् ॥
8.094.09 आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः ।
8.094.09 मरुतः सोमपीतये ॥
8.094.10 त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे ।
8.094.10 अस्य सोमस्य पीतये ॥
8.094.11 त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे ।
8.094.11 अस्य सोमस्य पीतये ॥
8.094.12 त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
8.094.12 अस्य सोमस्य पीतये ॥
8.095.01 आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः ।
8.095.01 अभि त्वा सम् अनूषतेन्द्र वत्सं न मातरः ॥
8.095.02 आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
8.095.02 पिबा त्व् अस्यान्धस इन्द्र विश्वासु ते हितम् ॥
8.095.03 पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतं सुतम् ।
8.095.03 त्वं हि शश्वतीनाम् पती राजा विशाम् असि ॥
8.095.04 श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति ।
8.095.04 सुवीर्यस्य गोमतो रायस् पूर्धि mahA~M असि ॥
8.095.05 इन्द्र यस् ते नवीयसीं गिरम् मन्द्राम् अजीजनत् ।
8.095.05 चिकित्विन्मनसं धियम् प्रत्नाम् ऋतस्य पिप्युषीम् ॥
8.095.06 तम् उ ष्टवाम यं गिर इन्द्रम् उक्थानि वावृधुः ।
8.095.06 पुरूण्य् अस्य पौंस्या सिषासन्तो वनामहे ॥
8.095.07 एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
8.095.07 शुद्धैर् उक्थैर् वावृध्वांसं शुद्ध आशीर्वान् ममत्तु
||
8.095.08 इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः ।
8.095.08 शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥
8.095.09 इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
8.095.09 शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥
8.096.01 अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः ।
8.096.01 अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः
सुपाराः ॥
8.096.02 अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता
गिरीणाम् ।
8.096.02 न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश्
चकार ॥
8.096.03 इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम्
ओजः ।
8.096.03 शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या
उपाके ॥
8.096.04 मन्ये त्वा yaj~jiyaM yaj~jiyAnAm मन्ये त्वा च्यवनम्
अच्युतानाम् ।
8.096.04 मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभं
चर्षणीनाम् ॥
8.096.05 आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा u
|
8.096.05 प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त
इन्द्रम् ॥
8.096.06 तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् ।
8.096.06 इन्द्रेण मित्रं दिधिषेम गीर्भिर् उपो नमोभिर् वृषभं
विशेम ॥
8.096.07 वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये
सखायः ।
8.096.07 मरुद्भिर् इन्द्र सख्यं ते अस्त्व् अथेमा विश्वाः पृतना
जयासि ॥
8.096.08 त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो
yaj~jiyAsaH |
8.096.08 उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा
विधेम ॥
8.096.09 तिग्मम् आयुधम् मरुताम् अनीकं कस् त इन्द्र प्रति वज्रं
दधर्ष ।
8.096.09 अनायुधासो असुरा अदेवाश् चक्रेण tA~M अप वप ऋजीषिन् ॥
8.096.10 मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः ।
8.096.10 गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् a~gga
वेदत् ॥
8.096.11 उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम्
|
8.096.11 नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् a~gga
वेदत् ॥
8.096.12 तद् विविळ्ळ्हि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा
विवास ।
8.096.12 उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् a~gga
वेदत् ॥
8.096.13 अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः
सहस्रैः ।
8.096.13 आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा
अधत्त ॥
8.096.14 द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो
अंशुमत्याः ।
8.096.14 नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो
युध्यताजौ ॥
8.096.15 अध द्रप्सो अंशुमत्या उपस्थे &धारयत् तन्वं तित्विषाणः
|
8.096.15 विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे
||
8.096.16 त्वं ह त्यत् सप्तभ्यो जायमानो &शत्रुभ्यो अभवः शत्रुर्
इन्द्र ।
8.096.16 गूळ्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो
रणं धाः ॥
8.096.17 त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो
जघन्थ ।
8.096.17 त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद्
अविन्दः ॥
8.096.18 त्वं ह त्यद् वृषभ चर्षणीनां घनो वृत्राणां तविषो
बभूथ ।
8.096.18 त्वं sindhoo~Mr असृजस् तस्तभानान् त्वम् अपो अजयो
दासपत्नीः ॥
8.096.19 स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान्
|
8.096.19 ya eka in nary अपांसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः
||
8.096.20 स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं
हुवेम ।
8.096.20 स प्राविता मघवा नो &धिवक्ता स वाजस्य श्रवस्यस्य
दाता ॥
8.096.21 स वृत्रहेन्द्र ऋभुक्षाः सद्यो jaj~jAno हव्यो बभूव ।
8.096.21 कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः
सखिभ्यः ॥
8.097.01 या इन्द्र भुज आभरः svarvA~M असुरेभ्यः ।
8.097.01 स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे
वृक्तबर्हिषः ॥
8.097.02 यम् इन्द्र दधिषे त्वम् अश्वं गाम् भागम् अव्ययम् ।
8.097.02 यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥
8.097.03 य इन्द्र सस्त्य् अव्रतो &नुष्वापम् अदेवयुः ।
8.097.03 स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं
ततः ॥
8.097.04 यच् चक्रासि परावति यद् अर्वावति वृत्रहन् ।
8.097.04 अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः sutAvA~M A
विवासति ॥
8.097.05 यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि ।
8.097.05 यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि ॥
8.097.06 स नः सोमेषु सोमपाः सुतेषु शवसस् पते ।
8.097.06 मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥
8.097.07 मा न इन्द्र परा वृणग् भवा नः सधमाद्यः ।
8.097.07 त्वं न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक् ॥
8.097.08 अस्मे इन्द्र सचा सुते नि षदा पीतये मधु ।
8.097.08 कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते ॥
8.097.09 न त्वा देवास आशत न मर्त्यासो अद्रिवः ।
8.097.09 विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत ॥
8.097.10 सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे ।
8.097.10 क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं
तरस्विनम् ॥
8.097.11 सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।
8.097.11 स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः
||
8.097.12 नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
8.097.12 सुदीतयो वो अद्रुहो &पि कर्णे तरस्विनः सम् ऋक्वभिः ॥
8.097.13 सत्रा दधानम् अप्रतिष्कुतं शवांसि ।
8.097.13 राये नो विश्वा सुपथा कृणोतु वज्री ॥
8.097.14 त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र
नाशयध्यै ।
8.097.14 त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च
भीषा ॥
8.097.15 तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति
पर्षि भूरि ।
8.097.15 कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य
स्पृहयाय्यस्य राजन् ॥
8.098.01 इन्द्राय साम गायत विप्राय बृहते बृहत् ।
8.098.01 धर्मकृते विपश्चिते पनस्यवे ॥
8.098.02 त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः ।
8.098.02 विश्वकर्मा विश्वदेवो mahA~M असि ॥
8.098.03 vibhrAja~j ज्योतिषा स्वर् अगचो रोचनं दिवः ।
8.098.03 देवास् त इन्द्र सख्याय येमिरे ॥
8.098.04 एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः ।
8.098.04 गिरिर् न विश्वतस् पृथुः पतिर् दिवः ॥
8.098.05 अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
8.098.05 इन्द्रासि सुन्वतो वृधः पतिर् दिवः ॥
8.098.06 त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि ।
8.098.06 हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ॥
8.098.07 अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।
8.098.07 उदेव यन्त उदभिः ॥
8.098.08 वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि ।
8.098.08 वावृध्वांसं चिद् अद्रिवो दिवे-दिवे ॥
8.098.09 yu~jjanti हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
8.098.09 इन्द्रवाहा वचोयुजा ॥
8.098.10 त्वं न इन्द्रा bhara~M ओजो नृम्णं शतक्रतो विचर्षणे ।
8.098.10 आ वीरम् पृतनाषहम् ॥
8.098.11 त्वं हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ ।
8.098.11 अधा ते सुम्नम् ईमहे ॥
8.098.12 त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो ।
8.098.12 स नो रास्व सुवीर्यम् ॥
8.099.01 त्वाम् इदा ह्यो नरो &पीप्यन् वज्रिन् भूर्णयः ।
8.099.01 स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि ॥
8.099.02 मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति
वेधसः ।
8.099.02 तव श्रवांस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः ॥
8.099.03 श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत ।
8.099.03 वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥
8.099.04 अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः ।
8.099.04 सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥
8.099.05 त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः ।
8.099.05 अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥
8.099.06 अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न
मातरा ।
8.099.06 विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र
तूर्वसि ॥
8.099.07 इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् ।
8.099.07 आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ॥
8.099.08 इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम्
|
8.099.08 समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ॥
8.100.01 अयं त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति
पश्चात् ।
8.100.01 यदा मह्यं दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि
||
8.100.02 दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु
सोमः ।
8.100.02 असश् च त्वं दक्षिणतः सखा मे &धा वृत्राणि
ja~gghanAva भूरि ||
8.100.03 प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम्
अस्ति ।
8.100.03 नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि
ष्टवाम ॥
8.100.04 अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना
|
8.100.04 ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि
||
8.100.05 आ यन् मा वेना अरुहन्न् Rutasya~M एकम् आसीनं हर्यतस्य
पृष्ठे ।
8.100.05 मनश् चिन् मे हृद आ प्रत्य् अवोचद् acikrada~j चिशुमन्तः
सखायः ॥
8.100.06 विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न्
इन्द्र सुन्वते ।
8.100.06 पारावतं यत् पुरुसम्भृतं वस्व् अपावृणोः शरभाय
ऋषिबन्धवे ॥
8.100.07 प्र नूनं धावता pRutha~g नेह यो वो अवावरीत् ।
8.100.07 नि षीं वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत् ॥
8.100.08 मनोजवा अयमान आयसीम् अतरत् पुरम् ।
8.100.08 दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥
8.100.09 समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।
8.100.09 भरन्त्य् अस्मै संयतः पुरःप्रस्रवणा बलिम् ॥
8.100.10 यद् वाग् वदन्त्य् अविचेतनानि राष्ट्री देवानां निषसाद
मन्द्रा ।
8.100.10 चतस्र ऊर्जं दुदुहे पयांसि क्व स्विद् अस्याः परमं जगाम
||
8.100.11 देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो
वदन्ति ।
8.100.11 सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप
सुष्टुतैतु ॥
8.100.12 सखे विष्णो वितरं वि क्रमस्व द्यौर् देहि लोकं वज्राय
विष्कभे ।
8.100.12 हनाव वृत्रं रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे
विसृष्टाः ॥
8.101.01 ऋधग् इत्था स मर्त्यः शशमे देवतातये ।
8.101.01 यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये ॥
8.101.02 वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा
|
8.101.02 ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः
||
8.101.03 प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् ।
8.101.03 अयःशीर्षा मदेरघुः ॥
8.101.04 न यः सम्पृचे न पुनर् हवीतवे न संवादाय रमते ।
8.101.04 तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्यां न उरुष्यतम्
||
8.101.05 प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो ।
8.101.05 वरूथ्यं वरुणे चन्द्यं वच स्तोत्रं राजसु गायत ॥
8.101.06 ते हिन्विरे अरुणं जेन्यं वस्व् एकम् पुत्रं tisRRuNAm ।
8.101.06 ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते ॥
8.101.07 आ मे वचांस्य् उद्यता द्युमत्तमानि कर्त्वा ।
8.101.07 उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥
8.101.08 रातिं यद् वाम् अरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
8.101.08 प्राचीं होत्राम् प्रतिरन्ताव् इतं नरा गृणाना जमदग्निना ॥
8.101.09 आ नो yaj~jaM दिविस्पृशं वायो याहि सुमन्मभिः ।
8.101.09 अन्तः पवित्र उपरि श्रीणानो &यं शुक्रो अयामि ते ॥
8.101.10 वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये
|
8.101.10 अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥
8.101.11 बण् mahA~M असि सूर्य बळ् आदित्य mahA~M असि ।
8.101.11 महस् ते सतो महिमा पनस्यते &द्धा देव mahA~M असि ॥
8.101.12 बट् सूर्य श्रवसा mahA~M असि सत्रा देव mahA~M असि ।
8.101.12 मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥
8.101.13 इयं या नीच्य् अर्किणी रूपा रोहिण्या कृता ।
8.101.13 चित्रेव प्रत्य् अदर्श्य् आयत्य् अन्तर् दशसु बाहुषु ॥
8.101.14 प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अन्या अर्कम् अभितो विविश्रे
|
8.101.14 बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित A
विवेश ॥
8.101.15 माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य
नाभिः ।
8.101.15 प्र नु वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं
वधिष्ट ॥
8.101.16 वचोविदं वाचम् उदीरयन्तीं विश्वाभिर् धीभिर्
उपतिष्ठमानाम् ।
8.101.16 देवीं देवेभ्यः पर्य् एयुषीं गाम् आ मावृक्त मर्त्यो
दभ्रचेताः ॥
8.102.01 त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे ।
8.102.01 कविर् गृहपतिर् युवा ॥
8.102.02 स न ईळानया सह devA~M अग्ने दुवस्युवा ।
8.102.02 चिकिद् विभानव् आ वह ॥
8.102.03 त्वया ह स्विद् युजा वयं चोदिष्ठेन यविष्ठ्य ।
8.102.03 अभि ष्मो वाजसातये ॥
8.102.04 और्वभृगुवच् चुचिम् अप्नवानवद् आ हुवे ।
8.102.04 अग्निं समुद्रवाससम् ॥
8.102.05 हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यं सहः ।
8.102.05 अग्निं समुद्रवाससम् ॥
8.102.06 आ सवं सवितुर् यथा भगस्येव भुजिं हुवे ।
8.102.06 अग्निं समुद्रवाससम् ॥
8.102.07 अग्निं वो वृधन्तम् अध्वराणाम् पुरूतमम् ।
8.102.07 अचा नप्त्रे सहस्वते ॥
8.102.08 अयं यथा न आभुवत् त्वष्टा रूपेव तक्ष्या ।
8.102.08 अस्य क्रत्वा यशस्वतः ॥
8.102.09 अयं विश्वा अभि श्रियो &ग्निर् देवेषु पत्यते ।
8.102.09 आ वाजैर् उप नो गमत् ॥
8.102.10 विश्वेषाम् इह स्तुहि hotRRuNAM यशस्तमम् ।
8.102.10 अग्निं yaj~jeShu पूर्व्यम् ॥
8.102.11 शीरम् पावकशोचिषं ज्येष्ठो यो दमेष्व् आ ।
8.102.11 दीदाय दीर्घश्रुत्तमः ॥
8.102.12 तम् अर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् ।
8.102.12 मित्रं न यातयज्जनम् ॥
8.102.13 उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः ।
8.102.13 वायोर् अनीके अस्थिरन् ॥
8.102.14 यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असंदिनम् ।
8.102.14 आपश् चिन् नि दधा पदम् ॥
8.102.15 पदं देवस्य मीळ्हुषो &नाधृष्टाभिर् ऊतिभिः ।
8.102.15 भद्रा सूर्य इवोपदृक् ॥
8.102.16 अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा ।
8.102.16 आ देवान् वक्षि यक्षि च ॥
8.102.17 तं त्वाजनन्त मातरः कविं देवासो a~ggiraH ।
8.102.17 हव्यवाहम् अमर्त्यम् ॥
8.102.18 प्रचेतसं त्वा कवे &ग्ने दूतं वरेण्यम् ।
8.102.18 हव्यवाहं नि षेदिरे ॥
8.102.19 नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति ।
8.102.19 अथैतादृग् भरामि ते ॥
8.102.20 यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि ।
8.102.20 ता जुषस्व यविष्ठ्य ॥
8.102.21 यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति ।
8.102.21 सर्वं तद् अस्तु ते घृतम् ॥
8.102.22 अग्निम् इन्धानो मनसा धियं सचेत मर्त्यः ।
8.102.22 अग्निम् ईधे विवस्वभिः ॥
8.103.01 अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः ।
8.103.01 उपो षु जातम् आर्यस्य वर्धनम् अग्निं नक्षन्त नो गिरः ॥
8.103.02 प्र दैवोदासो अग्निर् devA~M अचा न मज्मना ।
8.103.02 अनु मातरम् पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥
8.103.03 यस्माद् रेजन्त कृष्टयश् चर्कृत्यानि कृण्वतः ।
8.103.03 सहस्रसाम् मेधसाताव् इव त्मनाग्निं धीभिः सपर्यत ॥
8.103.04 प्र यं राये निनीषसि मर्तो यस् ते वसो दाशत् ।
8.103.04 स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम्
||
8.103.05 स दृळ्हे चिद् अभि तृणत्ति वाजम् अर्वता स धत्ते अक्षिति
श्रवः ।
8.103.05 त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥
8.103.06 यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
8.103.06 मधोर् न पात्रा प्रथमान्य् अस्मै प्र स्तोमा यन्त्य् अग्नये ॥
8.103.07 अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः
|
8.103.07 उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥
8.103.08 प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
8.103.08 उपस्तुतासो अग्नये ॥
8.103.09 आ वंसते मघवा वीरवद् यशः समिद्धो द्युम्न्य् आहुतः ।
8.103.09 कुविन् नो अस्य सुमतिर् नवीयस्य् अचा वाजेभिर् आगमत् ॥
8.103.10 प्रेष्ठम् उ प्रियाणां स्तुह्य् आसावातिथिम् ।
8.103.10 अग्निं रथानां यमम् ॥
8.103.11 उदिता यो निदिता वेदिता वस्व् आ yaj~jiyo ववर्तति ।
8.103.11 दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥
8.103.12 मा नो हृणीताम् अतिथिर् वसुर् अग्निः पुरुप्रशस्त एषः ।
8.103.12 यः सुहोता स्वध्वरः ॥
8.103.13 मो ते रिषन् ये अचोक्तिभिर् वसो &ग्ने केभिश् चिद् एवैः ।
8.103.13 कीरिश् चिद् धि त्वाम् ईट्टे दूत्याय रातहव्यः स्वध्वरः
||
8.103.14 आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
8.103.14 सोभर्या उप सुष्टुतिम् मादयस्व स्वर्णरे ॥
9.001.01 स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
9.001.01 इन्द्राय पातवे सुतः ॥
9.001.02 रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् ।
9.001.02 द्रुणा सधस्थम् आसदत् ॥
9.001.03 वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः ।
9.001.03 पर्षि राधो मघोनाम् ॥
9.001.04 अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा ।
9.001.04 अभि वाजम् उत श्रवः ॥
9.001.05 त्वाम् अचा चरामसि तद् इद् अर्थं दिवे-दिवे ।
9.001.05 इन्दो त्वे न आशसः ॥
9.001.06 पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
9.001.06 वारेण शश्वता तना ॥
9.001.07 तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश ।
9.001.07 स्वसारः पार्ये दिवि ॥
9.001.08 तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम् ।
9.001.08 त्रिधातु वारणम् मधु ॥
9.001.09 अभीमम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् ।
9.001.09 सोमम् इन्द्राय पातवे ॥
9.001.10 अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते ।
9.001.10 शूरो मघा च मंहते ॥
9.002.01 पवस्व देववीर् अति पवित्रं सोम रंह्या ।
9.002.01 इन्द्रम् इन्दो वृषा विश ॥
9.002.02 आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
9.002.02 आ योनिं धर्णसिः सदः ॥
9.002.03 अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः ।
9.002.03 अपो वसिष्ट सुक्रतुः ॥
9.002.04 महान्तं त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः ।
9.002.04 यद् गोभिर् वासयिष्यसे ॥
9.002.05 समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
9.002.05 सोमः पवित्रे अस्मयुः ॥
9.002.06 अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः ।
9.002.06 सं सूर्येण रोचते ॥
9.002.07 गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
9.002.07 याभिर् मदाय शुम्भसे ॥
9.002.08 तं त्वा मदाय घृष्वय उलोककृत्नुम् ईमहे ।
9.002.08 तव प्रशस्तयो महीः ॥
9.002.09 अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया ।
9.002.09 पर्जन्यो vRuShTimA~M इव ||
9.002.10 गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत ।
9.002.10 आत्मा yaj~jasya पूर्व्यः ॥
9.003.01 एष देवो अमर्त्यः पर्णवीर् इव दीयति ।
9.003.01 अभि द्रोणान्य् आसदम् ॥
9.003.02 एष देवो विपा कृतो &ति ह्वरांसि धावति ।
9.003.02 पवमानो अदाभ्यः ॥
9.003.03 एष देवो विपन्युभिः पवमान ऋतायुभिः ।
9.003.03 हरिर् वाजाय मृज्यते ॥
9.003.04 एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः ।
9.003.04 पवमानः सिषासति ॥
9.003.05 एष देवो रथर्यति पवमानो दशस्यति ।
9.003.05 आविष् कृणोति वग्वनुम् ॥
9.003.06 एष विप्रैर् अभिष्टुतो &पो देवो वि गाहते ।
9.003.06 दधद् रत्नानि दाशुषे ॥
9.003.07 एष दिवं वि धावति तिरो रजांसि धारया ।
9.003.07 पवमानः कनिक्रदत् ॥
9.003.08 एष दिवं व्य् आसरत् तिरो रजांस्य् अस्पृतः ।
9.003.08 पवमानः स्वध्वरः ॥
9.003.09 एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
9.003.09 हरिः पवित्रे अर्षति ॥
9.003.10 एष उ स्य पुरुव्रतो jaj~jAno जनयन्न् इषः ।
9.003.10 धारया पवते सुतः ॥
9.004.01 सना च सोम जेषि च पवमान महि श्रवः ।
9.004.01 अथा नो वस्यसस् कृधि ॥
9.004.02 सना ज्योतिः सना स्वर् विश्वा च सोम सौभगा ।
9.004.02 अथा नो वस्यसस् कृधि ॥
9.004.03 सना दक्षम् उत क्रतुम् अप सोम मृधो जहि ।
9.004.03 अथा नो वस्यसस् कृधि ॥
9.004.04 पवीतारः पुनीतन सोमम् इन्द्राय पातवे ।
9.004.04 अथा नो वस्यसस् कृधि ॥
9.004.05 त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
9.004.05 अथा नो वस्यसस् कृधि ॥
9.004.06 तव क्रत्वा तवोतिभिर् ज्योक् पश्येम सूर्यम् ।
9.004.06 अथा नो वस्यसस् कृधि ॥
9.004.07 अभ्य् अर्ष स्वायुध सोम द्विबर्हसं रयिम् ।
9.004.07 अथा नो वस्यसस् कृधि ॥
9.004.08 अभ्य् अर्षानपच्युतो रयिं समत्सु सासहिः ।
9.004.08 अथा नो वस्यसस् कृधि ॥
9.004.09 त्वां yaj~jair अवीवृधन् पवमान विधर्मणि ।
9.004.09 अथा नो वस्यसस् कृधि ॥
9.004.10 रयिं नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर ।
9.004.10 अथा नो वस्यसस् कृधि ॥
9.005.01 समिद्धो विश्वतस् पतिः पवमानो वि राजति ।
9.005.01 प्रीणन् वृषा कनिक्रदत् ॥
9.005.02 तनूनपात् पवमानः shRu~gge शिशानो अर्षति ।
9.005.02 अन्तरिक्षेण रारजत् ॥
9.005.03 ईळेन्यः पवमानो रयिर् वि राजति द्युमान् ।
9.005.03 मधोर् धाराभिर् ओजसा ॥
9.005.04 बर्हिः प्राचीनम् ओजसा पवमान स्तृणन् हरिः ।
9.005.04 देवेषु देव ईयते ॥
9.005.05 उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः ।
9.005.05 पवमानेन सुष्टुताः ॥
9.005.06 सुशिल्पे बृहती मही पवमानो वृषण्यति ।
9.005.06 नक्तोषासा न दर्शते ॥
9.005.07 उभा देवा नृचक्षसा होतारा दैव्या हुवे ।
9.005.07 पवमान इन्द्रो वृषा ॥
9.005.08 भारती पवमानस्य सरस्वतीळा मही ।
9.005.08 इमं नो yaj~jam आ गमन् तिस्रो देवीः सुपेशसः ॥
9.005.09 त्वष्टारम् अग्रजां गोपाम् पुरोयावानम् आ हुवे ।
9.005.09 इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥
9.005.10 वनस्पतिम् पवमान मध्वा सम् a~ggdhi धारया ।
9.005.10 सहस्रवल्शं हरितम् भ्राजमानं हिरण्ययम् ॥
9.005.11 विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत ।
9.005.11 वायुर् बृहस्पतिः सूर्यो &ग्निर् इन्द्रः सजोषसः ॥
9.006.01 मन्द्रया सोम धारया वृषा पवस्व देवयुः ।
9.006.01 अव्यो वारेष्व् अस्मयुः ॥
9.006.02 अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर ।
9.006.02 अभि वाजिनो अर्वतः ॥
9.006.03 अभि त्यम् पूर्व्यम् मदं सुवानो अर्ष पवित्र आ ।
9.006.03 अभि वाजम् उत श्रवः ॥
9.006.04 अनु द्रप्सास इन्दव आपो न प्रवतासरन् ।
9.006.04 पुनाना इन्द्रम् आशत ॥
9.006.05 यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश ।
9.006.05 वने क्रीळन्तम् अत्यविम् ॥
9.006.06 तं गोभिर् वृषणं रसम् मदाय देववीतये ।
9.006.06 सुतम् भराय सं सृज ॥
9.006.07 देवो देवाय धारयेन्द्राय पवते सुतः ।
9.006.07 payo yad asya peepayat ||
9.006.08 आत्मा yaj~jasya रंह्या सुष्वाणः पवते सुतः ।
9.006.08 प्रत्नं नि पाति काव्यम् ॥
9.006.09 एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये ।
9.006.09 गुहा चिद् दधिषे गिरः ॥
9.007.01 असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः ।
9.007.01 विदाना अस्य योजनम् ॥
9.007.02 प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते ।
9.007.02 हविर् हविष्षु वन्द्यः ॥
9.007.03 प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने ।
9.007.03 सद्माभि सत्यो अध्वरः ॥
9.007.04 परि यत् काव्या कविर् नृम्णा वसानो अर्षति ।
9.007.04 स्वर् वाजी सिषासति ॥
9.007.05 पवमानो अभि स्पृधो विशो राजेव सीदति ।
9.007.05 यद् ईम् ऋण्वन्ति वेधसः ॥
9.007.06 अव्यो वारे परि प्रियो हरिर् वनेषु सीदति ।
9.007.06 रेभो वनुष्यते मती ॥
9.007.07 स वायुम् इन्द्रम् अश्विना साकम् मदेन गचति ।
9.007.07 रणा यो अस्य धर्मभिः ॥
9.007.08 आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः ।
9.007.08 विदाना अस्य शक्मभिः ॥
9.007.09 अस्मभ्यं रोदसी रयिम् मध्वो वाजस्य सातये ।
9.007.09 श्रवो वसूनि सं जितम् ॥
9.008.01 एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् ।
9.008.01 वर्धन्तो अस्य वीर्यम् ॥
9.008.02 पुनानासश् चमूषदो गचन्तो वायुम् अश्विना ।
9.008.02 ते नो धान्तु सुवीर्यम् ॥
9.008.03 इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
9.008.03 ऋतस्य योनिम् आसदम् ॥
9.008.04 मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः ।
9.008.04 अनु विप्रा अमादिषुः ॥
9.008.05 देवेभ्यस् त्वा मदाय कं सृजानम् अति मेष्यः ।
9.008.05 सं गोभिर् वासयामसि ॥
9.008.06 पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः ।
9.008.06 परि गव्यान्य् अव्यत ॥
9.008.07 मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
9.008.07 इन्दो सखायम् आ विश ॥
9.008.08 वृष्टिं दिवः परि स्रव द्युम्नम् पृथिव्या अधि ।
9.008.08 सहो नः सोम पृत्सु धाः ॥
9.008.09 नृचक्षसं त्वा वयम् इन्द्रपीतं स्वर्विदम् ।
9.008.09 भक्षीमहि प्रजाम् इषम् ॥
9.009.01 परि प्रिया दिवः कविर् वयांसि नप्त्योर् हितः ।
9.009.01 सुवानो याति कविक्रतुः ॥
9.009.02 प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे ।
9.009.02 वीत्य् अर्ष चनिष्ठया ॥
9.009.03 स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् ।
9.009.03 महान् मही ऋतावृधा ॥
9.009.04 स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः ।
9.009.04 या एकम् अक्षि वावृधुः ॥
9.009.05 ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः ।
9.009.05 indum indra tava vrate ||
9.009.06 अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः ।
9.009.06 क्रिविर् देवीर् अतर्पयत् ॥
9.009.07 अवा कल्पेषु नः पुमस् तमांसि सोम योध्या ।
9.009.07 तानि पुनान ja~gghanaH ||
9.009.08 नू नव्यसे नवीयसे सूक्ताय साधया पथः ।
9.009.08 प्रत्नवद् रोचया रुचः ॥
9.009.09 पवमान महि श्रवो गाम् अश्वं रासि वीरवत् ।
9.009.09 सना मेधां सना स्वः ॥
9.010.01 प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः ।
9.010.01 सोमासो राये अक्रमुः ॥
9.010.02 हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
9.010.02 भरासः कारिणाम् इव ॥
9.010.03 राजानो न प्रशस्तिभिः सोमासो गोभिर् a~jjate ।
9.010.03 yaj~jo न सप्त धातृभिः ॥
9.010.04 परि सुवानास इन्दवो मदाय बर्हणा गिरा ।
9.010.04 सुता अर्षन्ति धारया ॥
9.010.05 आपानासो विवस्वतो जनन्त उषसो भगम् ।
9.010.05 सूरा अण्वं वि तन्वते ॥
9.010.06 अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः ।
9.010.06 वृष्णो हरस आयवः ॥
9.010.07 समीचीनास आसते होतारः सप्तजामयः ।
9.010.07 पदम् एकस्य पिप्रतः ॥
9.010.08 नाभा नाभिं न आ ददे चक्षुश् चित् सूर्ये सचा ।
9.010.08 kaver apatyam A duhe ||
9.010.09 अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् ।
9.010.09 सूरः पश्यति चक्षसा ॥
9.011.01 उपास्मै गायता नरः पवमानायेन्दवे ।
9.011.01 अभि devA~M इयक्षते ॥
9.011.02 अभि ते मधुना पयो &थर्वाणो अशिश्रयुः ।
9.011.02 देवं देवाय देवयु ॥
9.011.03 स नः पवस्व शं गवे शं जनाय शम् अर्वते ।
9.011.03 शं राजन्न् ओषधीभ्यः ॥
9.011.04 बभ्रवे नु स्वतवसे &रुणाय दिविस्पृशे ।
9.011.04 सोमाय गाथम् अर्चत ॥
9.011.05 हस्तच्युतेभिर् अद्रिभिः सुतं सोमम् पुनीतन ।
9.011.05 मधाव् आ धावता मधु ॥
9.011.06 नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन ।
9.011.06 इन्दुम् इन्द्रे दधातन ॥
9.011.07 अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
9.011.07 देवेभ्यो अनुकामकृत् ॥
9.011.08 इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
9.011.08 मनश्चिन् मनसस् पतिः ॥
9.011.09 पवमान सुवीर्यं रयिं सोम रिरीहि नः ।
9.011.09 इन्दव् इन्द्रेण नो युजा ॥
9.012.01 सोमा असृग्रम् इन्दवः सुता ऋतस्य सादने ।
9.012.01 इन्द्राय मधुमत्तमाः ॥
9.012.02 अभि विप्रा अनूषत गावो वत्सं न मातरः ।
9.012.02 इन्द्रं सोमस्य पीतये ॥
9.012.03 मदच्युत् क्षेति सादने सिन्धोर् ऊर्मा विपश्चित् ।
9.012.03 सोमो गौरी अधि श्रितः ॥
9.012.04 दिवो नाभा विचक्षणो &व्यो वारे महीयते ।
9.012.04 सोमो यः सुक्रतुः कविः ॥
9.012.05 यः सोमः कलशेष्व् A~M अन्तः पवित्र आहितः ।
9.012.05 तम् इन्दुः परि षस्वजे ॥
9.012.06 प्र वाचम् इन्दुर् इष्यति समुद्रस्याधि विष्टपि ।
9.012.06 जिन्वन् कोशम् मधुश्चुतम् ॥
9.012.07 नित्यस्तोत्रो वनस्पतिर् धीनाम् अन्तः सबर्दुघः ।
9.012.07 हिन्वानो मानुषा युगा ॥
9.012.08 अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति ।
9.012.08 विप्रस्य धारया कविः ॥
9.012.09 आ पवमान धारय रयिं सहस्रवर्चसम् ।
9.012.09 अस्मे इन्दो स्वाभुवम् ॥
9.013.01 सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
9.013.01 वायोर् इन्द्रस्य निष्कृतम् ॥
9.013.02 पवमानम् अवस्यवो विप्रम् अभि प्र गायत ।
9.013.02 सुष्वाणं देववीतये ॥
9.013.03 पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
9.013.03 गृणाना देववीतये ॥
9.013.04 उत नो वाजसातये पवस्व बृहतीर् इषः ।
9.013.04 द्युमद् इन्दो सुवीर्यम् ॥
9.013.05 ते नः सहस्रिणं रयिम् पवन्ताम् आ सुवीर्यम् ।
9.013.05 सुवाना देवास इन्दवः ॥
9.013.06 अत्या हियाना न हेतृभिर् असृग्रं वाजसातये ।
9.013.06 वि वारम् अव्यम् आशवः ॥
9.013.07 वाश्रा अर्षन्तीन्दवो &भि वत्सं न धेनवः ।
9.013.07 दधन्विरे गभस्त्योः ॥
9.013.08 जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
9.013.08 विश्वा अप द्विषो जहि ॥
9.013.09 अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
9.013.09 योनाव् ऋतस्य सीदत ॥
9.014.01 परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः ।
9.014.01 कारम् बिभ्रत् पुरुस्पृहम् ॥
9.014.02 गिरा यदी सबन्धवः pa~jca व्राता अपस्यवः ।
9.014.02 परिष्कृण्वन्ति धर्णसिम् ॥
9.014.03 आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।
9.014.03 यदी गोभिर् वसायते ॥
9.014.04 निरिणानो वि धावति जहच् चर्याणि तान्वा ।
9.014.04 अत्रा सं जिघ्नते युजा ॥
9.014.05 नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा ।
9.014.05 गाः कृण्वानो न निर्णिजम् ॥
9.014.06 अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या ।
9.014.06 वग्नुम् इयर्ति यं विदे ॥
9.014.07 अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् ।
9.014.07 पृष्ठा गृभ्णत वाजिनः ॥
9.014.08 परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा ।
9.014.08 वसूनि याह्य् अस्मयुः ॥
9.015.01 एष धिया यात्य् अण्व्या शूरो रथेभिर् आशुभिः ।
9.015.01 गचन्न् इन्द्रस्य निष्कृतम् ॥
9.015.02 एष पुरू धियायते बृहते देवतातये ।
9.015.02 यत्रामृतास आसते ॥
9.015.03 एष हितो वि नीयते &न्तः शुभ्रावता पथा ।
9.015.03 यदी tu~jjanti भूर्णयः ॥
9.015.04 एष shRu~ggANi दोधुवच् चिशीते यूथ्यो वृषा ।
9.015.04 नृम्णा दधान ओजसा ॥
9.015.05 एष रुक्मिभिर् ईयते वाजी शुभ्रेभिर् अंशुभिः ।
9.015.05 पतिः सिन्धूनाम् भवन् ॥
9.015.06 एष वसूनि पिब्दना परुषा yayivA~M अति ।
9.015.06 अव शादेषु गचति ॥
9.015.07 एतम् मृजन्ति मर्ज्यम् उप द्रोणेष्व् आयवः ।
9.015.07 प्रचक्राणम् महीर् इषः ॥
9.015.08 एतम् उ त्यं दश क्षिपो मृजन्ति सप्त धीतयः ।
9.015.08 स्वायुधम् मदिन्तमम् ॥
9.016.01 प्र ते सोतार ओण्यो रसम् मदाय घृष्वये ।
9.016.01 सर्गो न तक्त्य् एतशः ॥
9.016.02 क्रत्वा दक्षस्य रथ्यम् अपो वसानम् अन्धसा ।
9.016.02 गोषाम् अण्वेषु सश्चिम ॥
9.016.03 अनप्तम् अप्सु दुष्टरं सोमम् पवित्र आ सृज ।
9.016.03 पुनीहीन्द्राय पातवे ॥
9.016.04 प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति ।
9.016.04 क्रत्वा सधस्थम् आसदत् ॥
9.016.05 प्र त्वा नमोभिर् इन्दव इन्द्र सोमा असृक्षत ।
9.016.05 महे भराय कारिणः ॥
9.016.06 पुनानो रूपे अव्यये विश्वा अर्षन्न् अभि श्रियः ।
9.016.06 शूरो न गोषु तिष्ठति ॥
9.016.07 दिवो न सानु पिप्युषी धारा सुतस्य वेधसः ।
9.016.07 वृथा पवित्रे अर्षति ॥
9.016.08 त्वं सोम विपश्चितं तना पुनान आयुषु ।
9.016.08 अव्यो वारं वि धावसि ॥
9.017.01 प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः ।
9.017.01 सोमा असृग्रम् आशवः ॥
9.017.02 अभि सुवानास इन्दवो वृष्टयः पृथिवीम् इव ।
9.017.02 इन्द्रं सोमासो अक्षरन् ॥
9.017.03 अत्यूर्मिर् मत्सरो मदः सोमः पवित्रे अर्षति ।
9.017.03 विघ्नन् रक्षांसि देवयुः ॥
9.017.04 आ कलशेषु धावति पवित्रे परि षिच्यते ।
9.017.04 उक्थैर् yaj~jeShu वर्धते ॥
9.017.05 अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् ।
9.017.05 इष्णन् सूर्यं न चोदयः ॥
9.017.06 अभि विप्रा अनूषत मूर्धन् yaj~jasya कारवः ।
9.017.06 दधानाश् चक्षसि प्रियम् ॥
9.017.07 तम् उ त्वा वाजिनं नरो धीभिर् विप्रा अवस्यवः ।
9.017.07 मृजन्ति देवतातये ॥
9.017.08 मधोर् धाराम् अनु क्षर तीव्रः सधस्थम् आसदः ।
9.017.08 चारुर् ऋताय पीतये ॥
9.018.01 परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।
9.018.01 मदेषु सर्वधा असि ॥
9.018.02 त्वं विप्रस् त्वं कविर् मधु प्र जातम् अन्धसः ।
9.018.02 मदेषु सर्वधा असि ॥
9.018.03 तव विश्वे सजोषसो देवासः पीतिम् आशत ।
9.018.03 मदेषु सर्वधा असि ॥
9.018.04 आ यो विश्वानि वार्या वसूनि हस्तयोर् दधे ।
9.018.04 मदेषु सर्वधा असि ॥
9.018.05 य इमे रोदसी मही सम् मातरेव दोहते ।
9.018.05 मदेषु सर्वधा असि ॥
9.018.06 परि यो रोदसी उभे सद्यो वाजेभिर् अर्षति ।
9.018.06 मदेषु सर्वधा असि ॥
9.018.07 स शुष्मी कलशेष्व् आ पुनानो अचिक्रदत् ।
9.018.07 मदेषु सर्वधा असि ॥
9.019.01 यत् सोम चित्रम् उक्थ्यं दिव्यम् पार्थिवं वसु ।
9.019.01 तन् नः पुनान आ भर ॥
9.019.02 युवं हि स्थः स्वर्पती इन्द्रश् च सोम गोपती ।
9.019.02 ईशाना पिप्यतं धियः ॥
9.019.03 वृषा पुनान आयुषु स्तनयन्न् अधि बर्हिषि ।
9.019.03 हरिः सन् योनिम् आसदत् ॥
9.019.04 अवावशन्त धीतयो वृषभस्याधि रेतसि ।
9.019.04 सूनोर् वत्सस्य मातरः ॥
9.019.05 कुविद् वृषण्यन्तीभ्यः पुनानो गर्भम् आदधत् ।
9.019.05 याः शुक्रं दुहते पयः ॥
9.019.06 उप शिक्षापतस्थुषो भियसम् आ धेहि शत्रुषु ।
9.019.06 पवमान विदा रयिम् ॥
9.019.07 नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस् तिर ।
9.019.07 doore vA sato anti vA ||
9.020.01 प्र कविर् देववीतये &व्यो वारेभिर् अर्षति ।
9.020.01 साह्वान् विश्वा अभि स्पृधः ॥
9.020.02 स हि ष्मा जरितृभ्य आ वाजं गोमन्तम् इन्वति ।
9.020.02 पवमानः सहस्रिणम् ॥
9.020.03 परि विश्वानि चेतसा मृशसे पवसे मती ।
9.020.03 स नः सोम श्रवो विदः ॥
9.020.04 अभ्य् अर्ष बृहद् यशो मघवद्भ्यो ध्रुवं रयिम् ।
9.020.04 इषं स्तोतृभ्य आ भर ॥
9.020.05 त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ ।
9.020.05 पुनानो वह्ने अद्भुत ॥
9.020.06 स वह्निर् अप्सु दुष्टरो मृज्यमानो गभस्त्योः ।
9.020.06 सोमश् चमूषु सीदति ॥
9.020.07 क्रीळुर् मखो न मंहयुः पवित्रं सोम गचसि ।
9.020.07 दधत् स्तोत्रे सुवीर्यम् ॥
9.021.01 एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः ।
9.021.01 मत्सरासः स्वर्विदः ॥
9.021.02 प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः ।
9.021.02 स्वयं स्तोत्रे वयस्कृतः ॥
9.021.03 वृथा क्रीळन्त इन्दवः सधस्थम् अभ्य् एकम् इत् ।
9.021.03 सिन्धोर् ऊर्मा व्य् अक्षरन् ॥
9.021.04 एते विश्वानि वार्या पवमानास आशत ।
9.021.04 हिता न सप्तयो रथे ॥
9.021.05 आस्मिन् pisha~ggam इन्दवो दधाता वेनम् आदिशे ।
9.021.05 यो अस्मभ्यम् अरावा ॥
9.021.06 ऋभुर् न रथ्यं नवं दधाता केतम् आदिशे ।
9.021.06 शुक्राः पवध्वम् अर्णसा ॥
9.021.07 एत उ त्ये अवीवशन् काष्ठां वाजिनो अक्रत ।
9.021.07 सतः प्रासाविषुर् मतिम् ॥
9.022.01 एते सोमास आशवो रथा इव प्र वाजिनः ।
9.022.01 सर्गाः सृष्टा अहेषत ॥
9.022.02 एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।
9.022.02 अग्नेर् इव भ्रमा वृथा ॥
9.022.03 एते पूता विपश्चितः सोमासो दध्याशिरः ।
9.022.03 विपा व्य् आनशुर् धियः ॥
9.022.04 एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।
9.022.04 इयक्षन्तः पथो रजः ॥
9.022.05 एते पृष्ठानि रोदसोर् विप्रयन्तो व्य् आनशुः ।
9.022.05 उतेदम् उत्तमं रजः ॥
9.022.06 तन्तुं तन्वानम् उत्तमम् अनु प्रवत आशत ।
9.022.06 उतेदम् उत्तमाय्यम् ॥
9.022.07 त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।
9.022.07 ततं तन्तुम् अचिक्रदः ॥
9.023.01 सोमा असृग्रम् आशवो मधोर् मदस्य धारया ।
9.023.01 अभि विश्वानि काव्या ॥
9.023.02 अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
9.023.02 रुचे जनन्त सूर्यम् ॥
9.023.03 आ पवमान नो भरार्यो अदाशुषो गयम् ।
9.023.03 कृधि प्रजावतीर् इषः ॥
9.023.04 अभि सोमास आयवः पवन्ते मद्यम् मदम् ।
9.023.04 अभि कोशम् मधुश्चुतम् ॥
9.023.05 सोमो अर्षति धर्णसिर् दधान इन्द्रियं रसम् ।
9.023.05 सुवीरो अभिशस्तिपाः ॥
9.023.06 इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः ।
9.023.06 इन्दो वाजं सिषाससि ॥
9.023.07 अस्य पीत्वा मदानाम् इन्द्रो वृत्राण्य् अप्रति ।
9.023.07 जघान जघनच् च नु ॥
9.024.01 प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
9.024.01 श्रीणाना अप्सु mRu~jjata ॥
9.024.02 अभि गावो अधन्विषुर् आपो न प्रवता यतीः ।
9.024.02 पुनाना इन्द्रम् आशत ॥
9.024.03 प्र पवमान धन्वसि सोमेन्द्राय पातवे ।
9.024.03 नृभिर् यतो वि नीयसे ॥
9.024.04 त्वं सोम नृमादनः पवस्व चर्षणीसहे ।
9.024.04 सस्निर् यो अनुमाद्यः ॥
9.024.05 इन्दो यद् अद्रिभिः सुतः पवित्रम् परिधावसि ।
9.024.05 अरम् इन्द्रस्य धाम्ने ॥
9.024.06 पवस्व वृत्रहन्तमोक्थेभिर् अनुमाद्यः ।
9.024.06 शुचिः पावको अद्भुतः ॥
9.024.07 शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।
9.024.07 देवावीर् अघशंसहा ॥
9.025.01 पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
9.025.01 मरुद्भ्यो वायवे मदः ॥
9.025.02 पवमान धिया हितो &भि योनिं कनिक्रदत् ।
9.025.02 धर्मणा वायुम् आ विश ॥
9.025.03 सं देवैः शोभते वृषा कविर् योनाव् अधि प्रियः ।
9.025.03 वृत्रहा देववीतमः ॥
9.025.04 विश्वा रूपाण्य् आविशन् पुनानो याति हर्यतः ।
9.025.04 यत्रामृतास आसते ॥
9.025.05 अरुषो जनयन् गिरः सोमः पवत आयुषक् ।
9.025.05 इन्द्रं गचन् कविक्रतुः ॥
9.025.06 आ पवस्व मदिन्तम पवित्रं धारया कवे ।
9.025.06 अर्कस्य योनिम् आसदम् ॥
9.026.01 तम् अमृक्षन्त वाजिनम् उपस्थे अदितेर् अधि ।
9.026.01 विप्रासो अण्व्या धिया ॥
9.026.02 तं गावो अभ्य् अनूषत सहस्रधारम् अक्षितम् ।
9.026.02 इन्दुं धर्तारम् आ दिवः ॥
9.026.03 तं वेधाम् मेधयाह्यन् पवमानम् अधि द्यवि ।
9.026.03 धर्णसिम् भूरिधायसम् ॥
9.026.04 तम् अह्यन् भुरिजोर् धिया संवसानं विवस्वतः ।
9.026.04 पतिं वाचो अदाभ्यम् ॥
9.026.05 तं सानाव् अधि जामयो हरिं हिन्वन्त्य् अद्रिभिः ।
9.026.05 हर्यतम् भूरिचक्षसम् ॥
9.026.06 तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् ।
9.026.06 इन्दव् इन्द्राय मत्सरम् ॥
9.027.01 एष कविर् अभिष्टुतः पवित्रे अधि तोशते ।
9.027.01 पुनानो घ्नन्न् अप स्रिधः ॥
9.027.02 एष इन्द्राय वायवे स्वर्जित् परि षिच्यते ।
9.027.02 पवित्रे दक्षसाधनः ॥
9.027.03 एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः ।
9.027.03 सोमो वनेषु विश्ववित् ॥
9.027.04 एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः ।
9.027.04 इन्दुः सत्राजिद् अस्तृतः ॥
9.027.05 एष सूर्येण हासते पवमानो अधि द्यवि ।
9.027.05 पवित्रे मत्सरो मदः ॥
9.027.06 एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः ।
9.027.06 पुनान इन्दुर् इन्द्रम् आ ॥
9.028.01 एष वाजी हितो नृभिर् विश्वविन् मनसस् पतिः ।
9.028.01 अव्यो वारं वि धावति ॥
9.028.02 एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः ।
9.028.02 विश्वा धामान्य् आविशन् ॥
9.028.03 एष देवः शुभायते &धि योनाव् अमर्त्यः ।
9.028.03 वृत्रहा देववीतमः ॥
9.028.04 एष वृषा कनिक्रदद् दशभिर् जामिभिर् यतः ।
9.028.04 अभि द्रोणानि धावति ॥
9.028.05 एष सूर्यम् अरोचयत् पवमानो विचर्षणिः ।
9.028.05 विश्वा धामानि विश्ववित् ॥
9.028.06 एष शुष्म्य् अदाभ्यः सोमः पुनानो अर्षति ।
9.028.06 देवावीर् अघशंसहा ॥
9.029.01 प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा ।
9.029.01 devA~M अनु प्रभूषतः ॥
9.029.02 सप्तिम् मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
9.029.02 ज्योतिर् jaj~jAnam उक्थ्यम् ॥
9.029.03 सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
9.029.03 वर्धा समुद्रम् उक्थ्यम् ॥
9.029.04 विश्वा वसूनि संजयन् पवस्व सोम धारया ।
9.029.04 इनु द्वेषांसि सध्र्यक् ॥
9.029.05 रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् ।
9.029.05 निदो यत्र मुमुच्महे ॥
9.029.06 एन्दो पार्थिवं रयिं दिव्यम् पवस्व धारया ।
9.029.06 द्युमन्तं शुष्मम् आ भर ॥
9.030.01 प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् ।
9.030.01 पुनानो वाचम् इष्यति ॥
9.030.02 इन्दुर् हियानः सोतृभिर् मृज्यमानः कनिक्रदत् ।
9.030.02 इयर्ति वग्नुम् इन्द्रियम् ॥
9.030.03 आ नः शुष्मं नृषाह्यं वीरवन्तम् पुरुस्पृहम् ।
9.030.03 पवस्व सोम धारया ॥
9.030.04 प्र सोमो अति धारया पवमानो असिष्यदत् ।
9.030.04 अभि द्रोणान्य् आसदम् ॥
9.030.05 अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्य् अद्रिभिः ।
9.030.05 इन्दव् इन्द्राय पीतये ॥
9.030.06 सुनोता मधुमत्तमं सोमम् इन्द्राय वज्रिणे ।
9.030.06 चारुं शर्धाय मत्सरम् ॥
9.031.01 प्र सोमासः स्वाध्यः पवमानासो अक्रमुः ।
9.031.01 रयिं कृण्वन्ति चेतनम् ॥
9.031.02 दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः ।
9.031.02 भवा वाजानाम् पतिः ॥
9.031.03 तुभ्यं वाता अभिप्रियस् तुभ्यम् अर्षन्ति सिन्धवः ।
9.031.03 सोम वर्धन्ति ते महः ॥
9.031.04 आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।
9.031.04 भवा वाजस्य संगथे ॥
9.031.05 तुभ्यं गावो घृतम् पयो बभ्रो दुदुह्रे अक्षितम् ।
9.031.05 वर्षिष्ठे अधि सानवि ॥
9.031.06 स्वायुधस्य ते सतो भुवनस्य पते वयम् ।
9.031.06 इन्दो सखित्वम् उश्मसि ॥
9.032.01 प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
9.032.01 सुता विदथे अक्रमुः ॥
9.032.02 आद् ईं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः ।
9.032.02 इन्दुम् इन्द्राय पीतये ॥
9.032.03 आद् ईं हंसो यथा गणं विश्वस्यावीवशन् मतिम् ।
9.032.03 atyo na gobhir ajyate ||
9.032.04 उभे सोमावचाकशन् मृगो न तक्तो अर्षसि ।
9.032.04 seedann Rutasya yonim A ||
9.032.05 अभि गावो अनूषत योषा जारम् इव प्रियम् ।
9.032.05 अगन्न् आजिं यथा हितम् ॥
9.032.06 अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यं च ।
9.032.06 सनिम् मेधाम् उत श्रवः ॥
9.033.01 प्र सोमासो विपश्चितो &पां न यन्त्य् ऊर्मयः ।
9.033.01 वनानि महिषा इव ॥
9.033.02 अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
9.033.02 वाजं गोमन्तम् अक्षरन् ॥
9.033.03 सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
9.033.03 सोमा अर्षन्ति विष्णवे ॥
9.033.04 तिस्रो वाच उद् ईरते गावो मिमन्ति धेनवः ।
9.033.04 हरिर् एति कनिक्रदत् ॥
9.033.05 अभि ब्रह्मीर् अनूषत यह्वीर् ऋतस्य मातरः ।
9.033.05 मर्मृज्यन्ते दिवः शिशुम् ॥
9.033.06 रायः समुद्रांश् चतुरो &स्मभ्यं सोम विश्वतः ।
9.033.06 आ पवस्व सहस्रिणः ॥
9.034.01 प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति ।
9.034.01 रुजद् दृळ्हा व्य् ओजसा ॥
9.034.02 सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
9.034.02 सोमो अर्षति विष्णवे ॥
9.034.03 वृषाणं वृषभिर् यतं सुन्वन्ति सोमम् अद्रिभिः ।
9.034.03 दुहन्ति शक्मना पयः ॥
9.034.04 भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः ।
9.034.04 सं रूपैर् अज्यते हरिः ॥
9.034.05 अभीम् ऋतस्य विष्टपं दुहते पृश्निमातरः ।
9.034.05 चारु प्रियतमं हविः ॥
9.034.06 सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः ।
9.034.06 धेनूर् वाश्रो अवीवशत् ॥
9.035.01 आ नः पवस्व धारया पवमान रयिम् पृथुम् ।
9.035.01 यया ज्योतिर् विदासि नः ॥
9.035.02 इन्दो samudramee~gkhaya पवस्व विश्वमेजय ।
9.035.02 रायो धर्ता न ओजसा ॥
9.035.03 त्वया वीरेण वीरवो &भि ष्याम पृतन्यतः ।
9.035.03 क्षरा णो अभि वार्यम् ॥
9.035.04 प्र वाजम् इन्दुर् इष्यति सिषासन् वाजसा ऋषिः ।
9.035.04 व्रता विदान आयुधा ॥
9.035.05 तं गीर्भिर् vAcamee~gkhayam पुनानं वासयामसि ।
9.035.05 सोमं जनस्य गोपतिम् ॥
9.035.06 विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः ।
9.035.06 पुनानस्य प्रभूवसोः ॥
9.036.01 असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
9.036.01 कार्ष्मन् वाजी न्य् अक्रमीत् ॥
9.036.02 स वह्निः सोम जागृविः पवस्व देववीर् अति ।
9.036.02 अभि कोशम् मधुश्चुतम् ॥
9.036.03 स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।
9.036.03 क्रत्वे दक्षाय नो हिनु ॥
9.036.04 शुम्भमान ऋतायुभिर् मृज्यमानो गभस्त्योः ।
9.036.04 पवते वारे अव्यये ॥
9.036.05 स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।
9.036.05 पवताम् आन्तरिक्ष्या ॥
9.036.06 आ दिवस् पृष्ठम् अश्वयुर् गव्ययुः सोम रोहसि ।
9.036.06 वीरयुः शवसस् पते ॥
9.037.01 स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
9.037.01 विघ्नन् रक्षांसि देवयुः ॥
9.037.02 स पवित्रे विचक्षणो हरिर् अर्षति धर्णसिः ।
9.037.02 अभि योनिं कनिक्रदत् ॥
9.037.03 स वाजी रोचना दिवः पवमानो वि धावति ।
9.037.03 रक्षोहा वारम् अव्ययम् ॥
9.037.04 स त्रितस्याधि सानवि पवमानो अरोचयत् ।
9.037.04 जामिभिः सूर्यं सह ॥
9.037.05 स वृत्रहा वृषा सुतो वरिवोविद् अदाभ्यः ।
9.037.05 सोमो वाजम् इवासरत् ॥
9.037.06 स देवः कविनेषितो &भि द्रोणानि धावति ।
9.037.06 इन्दुर् इन्द्राय मंहना ॥
9.038.01 एष उ स्य वृषा रथो &व्यो वारेभिर् अर्षति ।
9.038.01 गचन् वाजं सहस्रिणम् ॥
9.038.02 एतं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः ।
9.038.02 इन्दुम् इन्द्राय पीतये ॥
9.038.03 एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
9.038.03 याभिर् मदाय शुम्भते ॥
9.038.04 एष स्य मानुषीष्व् आ श्येनो न विक्षु सीदति ।
9.038.04 gacha~j जारो न योषितम् ॥
9.038.05 एष स्य मद्यो रसो &व चष्टे दिवः शिशुः ।
9.038.05 य इन्दुर् वारम् आविशत् ॥
9.038.06 एष स्य पीतये सुतो हरिर् अर्षति धर्णसिः ।
9.038.06 krandan yonim abhi priyam ||
9.039.01 आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना ।
9.039.01 यत्र देवा इति ब्रवन् ॥
9.039.02 परिष्कृण्वन्न् अनिष्कृतं जनाय यातयन्न् इषः ।
9.039.02 वृष्टिं दिवः परि स्रव ॥
9.039.03 सुत एति पवित्र आ त्विषिं दधान ओजसा ।
9.039.03 विचक्षाणो विरोचयन् ॥
9.039.04 अयं स यो दिवस् परि रघुयामा पवित्र आ ।
9.039.04 सिन्धोर् ऊर्मा व्य् अक्षरत् ॥
9.039.05 आविवासन् परावतो अथो अर्वावतः सुतः ।
9.039.05 इन्द्राय सिच्यते मधु ॥
9.039.06 समीचीना अनूषत हरिं हिन्वन्त्य् अद्रिभिः ।
9.039.06 योनाव् ऋतस्य सीदत ॥
9.040.01 पुनानो अक्रमीद् अभि विश्वा मृधो विचर्षणिः ।
9.040.01 शुम्भन्ति विप्रं धीतिभिः ॥
9.040.02 आ योनिम् अरुणो रुहद् गमद् इन्द्रं वृषा सुतः ।
9.040.02 ध्रुवे सदसि सीदति ॥
9.040.03 नू नो रयिम् महाम् इन्दो &स्मभ्यं सोम विश्वतः ।
9.040.03 आ पवस्व सहस्रिणम् ॥
9.040.04 विश्वा सोम पवमान द्युम्नानीन्दव् आ भर ।
9.040.04 विदाः सहस्रिणीर् इषः ॥
9.040.05 स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् ।
9.040.05 jaritur vardhayA giraH ||
9.040.06 पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् ।
9.040.06 वृषन्न् इन्दो न उक्थ्यम् ॥
9.041.01 प्र ये गावो न भूर्णयस् त्वेषा अयासो अक्रमुः ।
9.041.01 घ्नन्तः कृष्णाम् अप त्वचम् ॥
9.041.02 सुवितस्य मनामहे &ति सेतुं दुराव्यम् ।
9.041.02 साह्वांसो दस्युम् अव्रतम् ॥
9.041.03 शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः ।
9.041.03 चरन्ति विद्युतो दिवि ॥
9.041.04 आ पवस्व महीम् इषं गोमद् इन्दो हिरण्यवत् ।
9.041.04 अश्वावद् वाजवत् सुतः ॥
9.041.05 स पवस्व विचर्षण आ मही रोदसी पृण ।
9.041.05 उषाः सूर्यो न रश्मिभिः ॥
9.041.06 परि णः शर्मयन्त्या धारया सोम विश्वतः ।
9.041.06 सरा रसेव विष्टपम् ॥
9.042.01 जनयन् रोचना दिवो जनयन्न् अप्सु सूर्यम् ।
9.042.01 वसानो गा अपो हरिः ॥
9.042.02 एष प्रत्नेन मन्मना देवो देवेभ्यस् परि ।
9.042.02 धारया पवते सुतः ॥
9.042.03 वावृधानाय तूर्वये पवन्ते वाजसातये ।
9.042.03 सोमाः सहस्रपाजसः ॥
9.042.04 दुहानः प्रत्नम् इत् पयः पवित्रे परि षिच्यते ।
9.042.04 क्रन्दन् devA~M अजीजनत् ॥
9.042.05 अभि विश्वानि वार्याभि devA~M ऋतावृधः ।
9.042.05 सोमः पुनानो अर्षति ॥
9.042.06 गोमन् नः सोम वीरवद् अश्वावद् वाजवत् सुतः ।
9.042.06 पवस्व बृहतीर् इषः ॥
9.043.01 यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः ।
9.043.01 तं गीर्भिर् वासयामसि ॥
9.043.02 तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा ।
9.043.02 इन्दुम् इन्द्राय पीतये ॥
9.043.03 पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः ।
9.043.03 विप्रस्य मेध्यातिथेः ॥
9.043.04 पवमान विदा रयिम् अस्मभ्यं सोम सुश्रियम् ।
9.043.04 इन्दो सहस्रवर्चसम् ॥
9.043.05 इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ ।
9.043.05 यद् अक्षार् अति देवयुः ॥
9.043.06 पवस्व वाजसातये विप्रस्य गृणतो वृधे ।
9.043.06 सोम रास्व सुवीर्यम् ॥
9.044.01 प्र ण इन्दो महे तन ऊर्मिं न बिभ्रद् अर्षसि ।
9.044.01 अभि devA~M अयास्यः ॥
9.044.02 मती जुष्टो धिया हितः सोमो हिन्वे परावति ।
9.044.02 विप्रस्य धारया कविः ॥
9.044.03 अयं देवेषु जागृविः सुत एति पवित्र आ ।
9.044.03 सोमो याति विचर्षणिः ॥
9.044.04 स नः पवस्व वाजयुश् चक्राणश् चारुम् अध्वरम् ।
9.044.04 barhiShmA~M आ विवासति ||
9.044.05 स नो भगाय वायवे विप्रवीरः सदावृधः ।
9.044.05 सोमो देवेष्व् आ यमत् ॥
9.044.06 स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः ।
9.044.06 वाजं जेषि श्रवो बृहत् ॥
9.045.01 स पवस्व मदाय कं नृचक्षा देववीतये ।
9.045.01 इन्दव् इन्द्राय पीतये ॥
9.045.02 स नो अर्षाभि दूत्यं त्वम् इन्द्राय तोशसे ।
9.045.02 देवान् सखिभ्य आ वरम् ॥
9.045.03 उत त्वाम् अरुणं वयं गोभिर् a~jjmo मदाय कम् ।
9.045.03 वि नो राये दुरो वृधि ॥
9.045.04 अत्य् ऊ पवित्रम् अक्रमीद् वाजी धुरं न यामनि ।
9.045.04 इन्दुर् देवेषु पत्यते ॥
9.045.05 सम् ई सखायो अस्वरन् वने क्रीळन्तम् अत्यविम् ।
9.045.05 इन्दुं नावा अनूषत ॥
9.045.06 तया पवस्व धारया यया पीतो विचक्षसे ।
9.045.06 इन्दो स्तोत्रे सुवीर्यम् ॥
9.046.01 असृग्रन् देववीतये &त्यासः कृत्व्या इव ।
9.046.01 क्षरन्तः पर्वतावृधः ॥
9.046.02 परिष्कृतास इन्दवो योषेव पित्र्यावती ।
9.046.02 वायुं सोमा असृक्षत ॥
9.046.03 एते सोमास इन्दवः प्रयस्वन्तः चमू सुताः ।
9.046.03 इन्द्रं वर्धन्ति कर्मभिः ॥
9.046.04 आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना ।
9.046.04 गोभिः श्रीणीत मत्सरम् ॥
9.046.05 स पवस्व धनंजय प्रयन्ता राधसो महः ।
9.046.05 अस्मभ्यं सोम गातुवित् ॥
9.046.06 एतम् मृजन्ति मर्ज्यम् पवमानं दश क्षिपः ।
9.046.06 इन्द्राय मत्सरम् मदम् ॥
9.047.01 अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत ।
9.047.01 मन्दान उद् वृषायते ॥
9.047.02 कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
9.047.02 ऋणा च धृष्णुश् चयते ॥
9.047.03 आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् ।
9.047.03 उक्थं यद् अस्य जायते ॥
9.047.04 स्वयं कविर् विधर्तरि विप्राय रत्नम् इचति ।
9.047.04 यदी मर्मृज्यते धियः ॥
9.047.05 सिषासतू रयीणां वाजेष्व् अर्वताम् इव ।
9.047.05 भरेषु जिग्युषाम् असि ॥
9.048.01 तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
9.048.01 चारुं सुकृत्ययेमहे ॥
9.048.02 संवृक्तधृष्णुम् उक्थ्यम् महामहिव्रतम् मदम् ।
9.048.02 शतम् पुरो रुरुक्षणिम् ॥
9.048.03 अतस् त्वा रयिम् अभि राजानं सुक्रतो दिवः ।
9.048.03 सुपर्णो अव्यथिर् भरत् ॥
9.048.04 विश्वस्मा इत् स्वर् दृशे साधारणं रजस्तुरम् ।
9.048.04 गोपाम् ऋतस्य विर् भरत् ॥
9.048.05 अधा हिन्वान इन्द्रियं ज्यायो महित्वम् आनशे ।
9.048.05 अभिष्टिकृद् विचर्षणिः ॥
9.049.01 पवस्व वृष्टिम् आ सु नो &पाम् ऊर्मिं दिवस् परि ।
9.049.01 अयक्ष्मा बृहतीर् इषः ॥
9.049.02 तया पवस्व धारया यया गाव इहागमन् ।
9.049.02 जन्यास उप नो गृहम् ॥
9.049.03 घृतम् पवस्व धारया yaj~jeShu देववीतमः ।
9.049.03 अस्मभ्यं वृष्टिम् आ पव ॥
9.049.04 स न ऊर्जे व्य् अव्ययम् पवित्रं धाव धारया ।
9.049.04 देवासः शृणवन् हि कम् ॥
9.049.05 पवमानो असिष्यदद् रक्षांस्य् apaja~gghanat ।
9.049.05 प्रत्नवद् रोचयन् रुचः ॥
9.050.01 उत् ते शुष्मास ईरते सिन्धोर् ऊर्मेर् इव स्वनः ।
9.050.01 वाणस्य चोदया पविम् ॥
9.050.02 प्रसवे त उद् ईरते तिस्रो वाचो मखस्युवः ।
9.050.02 यद् अव्य एषि सानवि ॥
9.050.03 अव्यो वारे परि प्रियं हरिं हिन्वन्त्य् अद्रिभिः ।
9.050.03 पवमानम् मधुश्चुतम् ॥
9.050.04 आ पवस्व मदिन्तम पवित्रं धारया कवे ।
9.050.04 अर्कस्य योनिम् आसदम् ॥
9.050.05 स पवस्व मदिन्तम गोभिर् a~jjAno अक्तुभिः ।
9.050.05 इन्दव् इन्द्राय पीतये ॥
9.051.01 अध्वर्यो अद्रिभिः सुतं सोमम् पवित्र आ सृज ।
9.051.01 पुनीहीन्द्राय पातवे ॥
9.051.02 दिवः पीयूषम् उत्तमं सोमम् इन्द्राय वज्रिणे ।
9.051.02 सुनोता मधुमत्तमम् ॥
9.051.03 तव त्य इन्दो अन्धसो देवा मधोर् व्य् अश्नते ।
9.051.03 पवमानस्य मरुतः ॥
9.051.04 त्वं हि सोम वर्धयन् सुतो मदाय भूर्णये ।
9.051.04 वृषन् स्तोतारम् ऊतये ॥
9.051.05 अभ्य् अर्ष विचक्षण पवित्रं धारया सुतः ।
9.051.05 अभि वाजम् उत श्रवः ॥
9.052.01 परि द्युक्षः सनद्रयिर् भरद् वाजं नो अन्धसा ।
9.052.01 सुवानो अर्ष पवित्र आ ॥
9.052.02 तव प्रत्नेभिर् अध्वभिर् अव्यो वारे परि प्रियः ।
9.052.02 सहस्रधारो यात् तना ॥
9.052.03 चरुर् न यस् तम् ee~gkhayendo न दानम् ee~gkhaya |
9.052.03 वधैर् वधस्नव् ee~gkhaya ॥
9.052.04 नि शुष्मम् इन्दव् एषाम् पुरुहूत जनानाम् ।
9.052.04 यो asmA~M आदिदेशति ॥
9.052.05 शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् ।
9.052.05 पवस्व मंहयद्रयिः ॥
9.053.01 उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
9.053.01 नुदस्व याः परिस्पृधः ॥
9.053.02 अया निजघ्निर् ओजसा रथसंगे धने हिते ।
9.053.02 स्तवा अबिभ्युषा हृदा ॥
9.053.03 अस्य व्रतानि नाधृषे पवमानस्य दूळ्ह्या ।
9.053.03 रुज यस् त्वा पृतन्यति ॥
9.053.04 तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् ।
9.053.04 इन्दुम् इन्द्राय मत्सरम् ॥
9.054.01 अस्य प्रत्नाम् अनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
9.054.01 पयः सहस्रसाम् ऋषिम् ॥
9.054.02 अयं सूर्य इवोपदृग् अयं सरांसि धावति ।
9.054.02 sapta pravata A divam ||
9.054.03 अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
9.054.03 सोमो देवो न सूर्यः ॥
9.054.04 परि णो देववीतये vAjA~M अर्षसि गोमतः ।
9.054.04 पुनान इन्दव् इन्द्रयुः ॥
9.055.01 यवं-यवं नो अन्धसा पुष्टम्-पुष्टम् परि स्रव ।
9.055.01 सोम विश्वा च सौभगा ॥
9.055.02 इन्दो यथा तव स्तवो यथा ते जातम् अन्धसः ।
9.055.02 नि बर्हिषि प्रिये सदः ॥
9.055.03 उत नो गोविद् अश्ववित् पवस्व सोमान्धसा ।
9.055.03 मक्षूतमेभिर् अहभिः ॥
9.055.04 यो जिनाति न जीयते हन्ति शत्रुम् अभीत्य ।
9.055.04 स पवस्व सहस्रजित् ॥
9.056.01 परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति ।
9.056.01 विघ्नन् रक्षांसि देवयुः ॥
9.056.02 यत् सोमो वाजम् अर्षति शतं धारा अपस्युवः ।
9.056.02 इन्द्रस्य सख्यम् आविशन् ॥
9.056.03 अभि त्वा योषणो दश जारं न कन्यानूषत ।
9.056.03 मृज्यसे सोम सातये ॥
9.056.04 त्वम् इन्द्राय विष्णवे स्वादुर् इन्दो परि स्रव ।
9.056.04 nRRun stotRRun पाह्य् अंहसः ||
9.057.01 प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
9.057.01 अचा वाजं सहस्रिणम् ॥
9.057.02 अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
9.057.02 हरिस् tu~jjAna आयुधा ॥
9.057.03 स मर्मृजान आयुभिर् इभो राजेव सुव्रतः ।
9.057.03 श्येनो न वंसु षीदति ॥
9.057.04 स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
9.057.04 पुनान इन्दव् आ भर ॥
9.058.01 तरत् स मन्दी धावति धारा सुतस्यान्धसः ।
9.058.01 तरत् स मन्दी धावति ॥
9.058.02 उस्रा वेद वसूनाम् मर्तस्य देव्य् अवसः ।
9.058.02 तरत् स मन्दी धावति ॥
9.058.03 ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे ।
9.058.03 तरत् स मन्दी धावति ॥
9.058.04 आ ययोस् त्रिंशतं तना सहस्राणि च दद्महे ।
9.058.04 तरत् स मन्दी धावति ॥
9.059.01 पवस्व गोजिद् अश्वजिद् विश्वजित् सोम रण्यजित् ।
9.059.01 प्रजावद् रत्नम् आ भर ॥
9.059.02 पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः ।
9.059.02 पवस्व धिषणाभ्यः ॥
9.059.03 त्वं सोम पवमानो विश्वानि दुरिता तर ।
9.059.03 कविः सीद नि बर्हिषि ॥
9.059.04 पवमान स्वर् विदो जायमानो &भवो महान् ।
9.059.04 इन्दो vishvA~M अभीद् असि ॥
9.060.01 प्र गायत्रेण गायत पवमानं विचर्षणिम् ।
9.060.01 इन्दुं सहस्रचक्षसम् ॥
9.060.02 तं त्वा सहस्रचक्षसम् अथो सहस्रभर्णसम् ।
9.060.02 अति वारम् अपाविषुः ॥
9.060.03 अति वारान् पवमानो असिष्यदत् kalashA~M अभि धावति ।
9.060.03 इन्द्रस्य हार्द्य् आविशन् ॥
9.060.04 इन्द्रस्य सोम राधसे शम् पवस्व विचर्षणे ।
9.060.04 प्रजावद् रेत आ भर ॥
9.061.01 अया वीती परि स्रव यस् त इन्दो मदेष्व् आ ।
9.061.01 अवाहन् नवतीर् नव ॥
9.061.02 पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् ।
9.061.02 अध त्यं तुर्वशं यदुम् ॥
9.061.03 परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् ।
9.061.03 क्षरा सहस्रिणीर् इषः ॥
9.061.04 पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः ।
9.061.04 सखित्वम् आ वृणीमहे ॥
9.061.05 ये ते पवित्रम् ऊर्मयो &भिक्षरन्ति धारया ।
9.061.05 तेभिर् नः सोम मृळय ॥
9.061.06 स नः पुनान आ भर रयिं वीरवतीम् इषम् ।
9.061.06 ईशानः सोम विश्वतः ॥
9.061.07 एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् ।
9.061.07 सम् आदित्येभिर् अख्यत ॥
9.061.08 सम् इन्द्रेणोत वायुना सुत एति पवित्र आ ।
9.061.08 सं सूर्यस्य रश्मिभिः ॥
9.061.09 स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
9.061.09 चारुर् मित्रे वरुणे च ॥
9.061.10 उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे ।
9.061.10 उग्रं शर्म महि श्रवः ॥
9.061.11 एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् ।
9.061.11 सिषासन्तो वनामहे ॥
9.061.12 स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
9.061.12 वरिवोवित् परि स्रव ॥
9.061.13 उपो षु जातम् अप्तुरं गोभिर् bha~ggam परिष्कृतम् ।
9.061.13 इन्दुं देवा अयासिषुः ॥
9.061.14 तम् इद् वर्धन्तु नो गिरो वत्सं संशिश्वरीर् इव ।
9.061.14 य इन्द्रस्य हृदंसनिः ॥
9.061.15 अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीम् इषम् ।
9.061.15 वर्धा समुद्रम् उक्थ्यम् ॥
9.061.16 पवमानो अजीजनद् दिवश् चित्रं न तन्यतुम् ।
9.061.16 ज्योतिर् वैश्वानरम् बृहत् ॥
9.061.17 पवमानस्य ते रसो मदो राजन्न् अदुचुनः ।
9.061.17 वि वारम् अव्यम् अर्षति ॥
9.061.18 पवमान रसस् तव दक्षो वि राजति द्युमान् ।
9.061.18 ज्योतिर् विश्वं स्वर् दृशे ॥
9.061.19 यस् ते मदो वरेण्यस् तेना पवस्वान्धसा ।
9.061.19 देवावीर् अघशंसहा ॥
9.061.20 जघ्निर् वृत्रम् अमित्रियं सस्निर् वाजं दिवे-दिवे ।
9.061.20 गोषा उ अश्वसा असि ॥
9.061.21 सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः ।
9.061.21 seeda~j च्येनो न योनिम् आ ॥
9.061.22 स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।
9.061.22 वव्रिवांसम् महीर् अपः ॥
9.061.23 सुवीरासो वयं धना जयेम सोम मीळ्ह्वः ।
9.061.23 पुनानो वर्ध नो गिरः ॥
9.061.24 त्वोतासस् तवावसा स्याम वन्वन्त आमुरः ।
9.061.24 सोम व्रतेषु जागृहि ॥
9.061.25 अपघ्नन् पवते मृधो &प सोमो अराव्णः ।
9.061.25 गचन्न् इन्द्रस्य निष्कृतम् ॥
9.061.26 महो नो राय आ भर पवमान जही मृधः ।
9.061.26 रास्वेन्दो वीरवद् यशः ॥
9.061.27 न त्वा शतं चन ह्रुतो राधो दित्सन्तम् आ मिनन् ।
9.061.27 यत् पुनानो मखस्यसे ॥
9.061.28 पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
9.061.28 विश्वा अप द्विषो जहि ॥
9.061.29 अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे ।
9.061.29 सासह्याम पृतन्यतः ॥
9.061.30 या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे ।
9.061.30 रक्षा समस्य नो निदः ॥
9.062.01 एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः ।
9.062.01 विश्वान्य् अभि सौभगा ॥
9.062.02 विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
9.062.02 तना कृण्वन्तो अर्वते ॥
9.062.03 कृण्वन्तो वरिवो गवे &भ्य् अर्षन्ति सुष्टुतिम् ।
9.062.03 इळाम् अस्मभ्यं संयतम् ॥
9.062.04 असाव्य् अंशुर् मदायाप्सु दक्षो गिरिष्ठाः ।
9.062.04 shyeno na yonim Asadat ||
9.062.05 शुभ्रम् अन्धो देववातम् अप्सु धूतो नृभिः सुतः ।
9.062.05 स्वदन्ति गावः पयोभिः ॥
9.062.06 आद् ईम् अश्वं न हेतारो &शूशुभन्न् अमृताय ।
9.062.06 मध्वो रसं सधमादे ॥
9.062.07 यास् ते धारा मधुश्चुतो &सृग्रम् इन्द ऊतये ।
9.062.07 ताभिः पवित्रम् आसदः ॥
9.062.08 सो अर्षेन्द्राय पीतये तिरो रोमाण्य् अव्यया ।
9.062.08 सीदन् योना वनेष्व् आ ॥
9.062.09 त्वम् इन्दो परि स्रव स्वादिष्ठो a~ggirobhyaH ।
9.062.09 वरिवोविद् घृतम् पयः ॥
9.062.10 अयं विचर्षणिर् हितः पवमानः स चेतति ।
9.062.10 हिन्वान आप्यम् बृहत् ॥
9.062.11 एष वृषा वृषव्रतः पवमानो अशस्तिहा ।
9.062.11 करद् वसूनि दाशुषे ॥
9.062.12 आ पवस्व सहस्रिणं रयिं गोमन्तम् अश्विनम् ।
9.062.12 पुरुश्चन्द्रम् पुरुस्पृहम् ॥
9.062.13 एष स्य परि षिच्यते मर्मृज्यमान आयुभिः ।
9.062.13 उरुगायः कविक्रतुः ॥
9.062.14 सहस्रोतिः शतामघो विमानो रजसः कविः ।
9.062.14 इन्द्राय पवते मदः ॥
9.062.15 गिरा जात इह स्तुत इन्दुर् इन्द्राय धीयते ।
9.062.15 विर् योना वसताव् इव ॥
9.062.16 पवमानः सुतो नृभिः सोमो वाजम् इवासरत् ।
9.062.16 चमूषु शक्मनासदम् ॥
9.062.17 तं त्रिपृष्ठे त्रिवन्धुरे रथे yu~jjanti यातवे ।
9.062.17 ऋषीणां सप्त धीतिभिः ॥
9.062.18 तं सोतारो धनस्पृतम् आशुं वाजाय यातवे ।
9.062.18 हरिं हिनोत वाजिनम् ॥
9.062.19 आविशन् कलशं सुतो विश्वा अर्षन्न् अभि श्रियः ।
9.062.19 शूरो न गोषु तिष्ठति ॥
9.062.20 आ त इन्दो मदाय कम् पयो दुहन्त्य् आयवः ।
9.062.20 देवा देवेभ्यो मधु ॥
9.062.21 आ नः सोमम् पवित्र आ सृजता मधुमत्तमम् ।
9.062.21 देवेभ्यो देवश्रुत्तमम् ॥
9.062.22 एते सोमा असृक्षत गृणानाः श्रवसे महे ।
9.062.22 मदिन्तमस्य धारया ॥
9.062.23 अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
9.062.23 सनद्वाजः परि स्रव ॥
9.062.24 उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः ।
9.062.24 गृणानो जमदग्निना ॥
9.062.25 पवस्व वाचो अग्रियः सोम चित्राभिर् ऊतिभिः ।
9.062.25 अभि विश्वानि काव्या ॥
9.062.26 त्वं समुद्रिया अपो &ग्रियो वाच ईरयन् ।
9.062.26 पवस्व विश्वमेजय ॥
9.062.27 तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
9.062.27 तुभ्यम् अर्षन्ति सिन्धवः ॥
9.062.28 प्र ते दिवो न वृष्टयो धारा यन्त्य् असश्चतः ।
9.062.28 अभि शुक्राम् उपस्तिरम् ॥
9.062.29 इन्द्रायेन्दुम् पुनीतनोग्रं दक्षाय साधनम् ।
9.062.29 ईशानं वीतिराधसम् ॥
9.062.30 पवमान ऋतः कविः सोमः पवित्रम् आसदत् ।
9.062.30 दधत् स्तोत्रे सुवीर्यम् ॥
9.063.01 आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
9.063.01 अस्मे श्रवांसि धारय ॥
9.063.02 इषम् ऊर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
9.063.02 चमूष्व् आ नि षीदसि ॥
9.063.03 सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
9.063.03 madhumA~M अस्तु वायवे ॥
9.063.04 एते असृग्रम् आशवो &ति ह्वरांसि बभ्रवः ।
9.063.04 सोमा ऋतस्य धारया ॥
9.063.05 इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् ।
9.063.05 अपघ्नन्तो अराव्णः ॥
9.063.06 सुता अनु स्वम् आ रजो &भ्य् अर्षन्ति बभ्रवः ।
9.063.06 इन्द्रं गचन्त इन्दवः ॥
9.063.07 अया पवस्व धारया यया सूर्यम् अरोचयः ।
9.063.07 हिन्वानो मानुषीर् अपः ॥
9.063.08 अयुक्त सूर एतशम् पवमानो मनाव् अधि ।
9.063.08 अन्तरिक्षेण यातवे ॥
9.063.09 उत त्या हरितो दश सूरो अयुक्त यातवे ।
9.063.09 indur indra iti bruvan ||
9.063.10 परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
9.063.10 अव्यो वारेषु si~jcata ॥
9.063.11 पवमान विदा रयिम् अस्मभ्यं सोम दुष्टरम् ।
9.063.11 यो दूणाशो वनुष्यता ॥
9.063.12 अभ्य् अर्ष सहस्रिणं रयिं गोमन्तम् अश्विनम् ।
9.063.12 अभि वाजम् उत श्रवः ॥
9.063.13 सोमो देवो न सूर्यो &द्रिभिः पवते सुतः ।
9.063.13 दधानः कलशे रसम् ॥
9.063.14 एते धामान्य् आर्या शुक्रा ऋतस्य धारया ।
9.063.14 वाजं गोमन्तम् अक्षरन् ॥
9.063.15 सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
9.063.15 पवित्रम् अत्य् अक्षरन् ॥
9.063.16 प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
9.063.16 मदो यो देववीतमः ॥
9.063.17 तम् ई मृजन्त्य् आयवो हरिं नदीषु वाजिनम् ।
9.063.17 इन्दुम् इन्द्राय मत्सरम् ॥
9.063.18 आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् ।
9.063.18 वाजं गोमन्तम् आ भर ॥
9.063.19 परि वाजे न वाजयुम् अव्यो वारेषु si~jcata ।
9.063.19 इन्द्राय मधुमत्तमम् ॥
9.063.20 कविम् मृजन्ति मर्ज्यं धीभिर् विप्रा अवस्यवः ।
9.063.20 वृषा कनिक्रद् अर्षति ॥
9.063.21 वृषणं धीभिर् अप्तुरं सोमम् ऋतस्य धारया ।
9.063.21 मती विप्राः सम् अस्वरन् ॥
9.063.22 पवस्व देवायुषग् इन्द्रं गचतु ते मदः ।
9.063.22 वायुम् आ रोह धर्मणा ॥
9.063.23 पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
9.063.23 प्रियः समुद्रम् आ विश ॥
9.063.24 अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः ।
9.063.24 नुदस्वादेवयुं जनम् ॥
9.063.25 पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
9.063.25 अभि विश्वानि काव्या ॥
9.063.26 पवमानास आशवः शुभ्रा असृग्रम् इन्दवः ।
9.063.26 घ्नन्तो विश्वा अप द्विषः ॥
9.063.27 pavamAnA divas pary antarikShAd asRukShata |
9.063.27 पृथिव्या अधि सानवि ॥
9.063.28 पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
9.063.28 जहि रक्षांसि सुक्रतो ॥
9.063.29 अपघ्नन् सोम रक्षसो &भ्य् अर्ष कनिक्रदत् ।
9.063.29 द्युमन्तं शुष्मम् उत्तमम् ॥
9.063.30 अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
9.063.30 इन्दो विश्वानि वार्या ॥
9.064.01 वृषा सोम dyumA~M असि वृषा देव वृषव्रतः ।
9.064.01 वृषा धर्माणि दधिषे ॥
9.064.02 वृष्णस् ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।
9.064.02 सत्यं वृषन् वृषेद् असि ॥
9.064.03 अश्वो न चक्रदो वृषा सं गा इन्दो सम् अर्वतः ।
9.064.03 वि नो राये दुरो वृधि ॥
9.064.04 असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
9.064.04 शुक्रासो वीरयाशवः ॥
9.064.05 शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः ।
9.064.05 पवन्ते वारे अव्यये ॥
9.064.06 ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
9.064.06 पवन्ताम् आन्तरिक्ष्या ॥
9.064.07 पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत ।
9.064.07 सूर्यस्येव न रश्मयः ॥
9.064.08 केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि ।
9.064.08 समुद्रः सोम पिन्वसे ॥
9.064.09 हिन्वानो वाचम् इष्यसि पवमान विधर्मणि ।
9.064.09 अक्रान् देवो न सूर्यः ॥
9.064.10 इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती ।
9.064.10 सृजद् अश्वं रथीर् इव ॥
9.064.11 ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् ।
9.064.11 seedann Rutasya yonim A ||
9.064.12 स नो अर्ष पवित्र आ मदो यो देववीतमः ।
9.064.12 इन्दव् इन्द्राय पीतये ॥
9.064.13 इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
9.064.13 इन्दो रुचाभि गा इहि ॥
9.064.14 पुनानो वरिवस् कृध्य् ऊर्जं जनाय गिर्वणः ।
9.064.14 हरे सृजान आशिरम् ॥
9.064.15 पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् ।
9.064.15 द्युतानो वाजिभिर् यतः ॥
9.064.16 प्र हिन्वानास इन्दवो &चा समुद्रम् आशवः ।
9.064.16 धिया जूता असृक्षत ॥
9.064.17 मर्मृजानास आयवो वृथा समुद्रम् इन्दवः ।
9.064.17 agmann Rutasya yonim A ||
9.064.18 परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा ।
9.064.18 पाहि नः शर्म वीरवत् ॥
9.064.19 मिमाति वह्निर् एतशः पदं युजान ऋक्वभिः ।
9.064.19 प्र यत् समुद्र आहितः ॥
9.064.20 आ यद् योनिं हिरण्ययम् आशुर् ऋतस्य सीदति ।
9.064.20 जहात्य् अप्रचेतसः ॥
9.064.21 अभि वेना अनूषतेयक्षन्ति प्रचेतसः ।
9.064.21 मज्जन्त्य् अविचेतसः ॥
9.064.22 इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
9.064.22 ऋतस्य योनिम् आसदम् ॥
9.064.23 तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः ।
9.064.23 सं त्वा मृजन्त्य् आयवः ॥
9.064.24 रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे ।
9.064.24 पवमानस्य मरुतः ॥
9.064.25 त्वं सोम विपश्चितम् पुनानो वाचम् इष्यसि ।
9.064.25 इन्दो सहस्रभर्णसम् ॥
9.064.26 उतो सहस्रभर्णसं वाचं सोम मखस्युवम् ।
9.064.26 पुनान इन्दव् आ भर ॥
9.064.27 पुनान इन्दव् एषाम् पुरुहूत जनानाम् ।
9.064.27 प्रियः समुद्रम् आ विश ॥
9.064.28 दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
9.064.28 सोमाः शुक्रा गवाशिरः ॥
9.064.29 हिन्वानो हेतृभिर् यत आ वाजं वाज्य् अक्रमीत् ।
9.064.29 सीदन्तो वनुषो यथा ॥
9.064.30 ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः ।
9.064.30 पवस्व सूर्यो दृशे ॥
9.065.01 हिन्वन्ति सूरम् उस्रयः स्वसारो जामयस् पतिम् ।
9.065.01 महाम् इन्दुम् महीयुवः ॥
9.065.02 पवमान रुचा-रुचा देवो देवेभ्यस् परि ।
9.065.02 विश्वा वसून्य् आ विश ॥
9.065.03 आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
9.065.03 इषे पवस्व संयतम् ॥
9.065.04 वृषा ह्य् असि भानुना द्युमन्तं त्वा हवामहे ।
9.065.04 पवमान स्वाध्यः ॥
9.065.05 आ पवस्व सुवीर्यम् मन्दमानः स्वायुध ।
9.065.05 iho Shv indav A gahi ||
9.065.06 यद् अद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः ।
9.065.06 द्रुणा सधस्थम् अश्नुषे ॥
9.065.07 प्र सोमाय व्यश्ववत् पवमानाय गायत ।
9.065.07 महे सहस्रचक्षसे ॥
9.065.08 यस्य वर्णम् मधुश्चुतं हरिं हिन्वन्त्य् अद्रिभिः ।
9.065.08 इन्दुम् इन्द्राय पीतये ॥
9.065.09 तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः ।
9.065.09 सखित्वम् आ वृणीमहे ॥
9.065.10 वृषा पवस्व धारया मरुत्वते च मत्सरः ।
9.065.10 विश्वा दधान ओजसा ॥
9.065.11 तं त्वा धर्तारम् ओण्योः पवमान स्वर्दृशम् ।
9.065.11 हिन्वे वाजेषु वाजिनम् ॥
9.065.12 अया चित्तो विपानया हरिः पवस्व धारया ।
9.065.12 युजं वाजेषु चोदय ॥
9.065.13 आ न इन्दो महीम् इषम् पवस्व विश्वदर्शतः ।
9.065.13 अस्मभ्यं सोम गातुवित् ॥
9.065.14 आ कलशा अनूषतेन्दो धाराभिर् ओजसा ।
9.065.14 एन्द्रस्य पीतये विश ॥
9.065.15 यस्य ते मद्यं रसं तीव्रं दुहन्त्य् अद्रिभिः ।
9.065.15 स पवस्वाभिमातिहा ॥
9.065.16 राजा मेधाभिर् ईयते पवमानो मनाव् अधि ।
9.065.16 अन्तरिक्षेण यातवे ॥
9.065.17 आ न इन्दो शतग्विनं गवाम् पोषं स्वश्व्यम् ।
9.065.17 वहा भगत्तिम् ऊतये ॥
9.065.18 आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
9.065.18 सुष्वाणो देववीतये ॥
9.065.19 अर्षा सोम द्युमत्तमो &भि द्रोणानि रोरुवत् ।
9.065.19 seeda~j च्येनो न योनिम् आ ॥
9.065.20 अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
9.065.20 सोमो अर्षति विष्णवे ॥
9.065.21 इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वतः ।
9.065.21 आ पवस्व सहस्रिणम् ॥
9.065.22 ये सोमासः परावति ये अर्वावति सुन्विरे ।
9.065.22 ये वादः शर्यणावति ॥
9.065.23 य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् ।
9.065.23 ये वा जनेषु pa~jcasu ॥
9.065.24 ते नो वृष्टिं दिवस् परि पवन्ताम् आ सुवीर्यम् ।
9.065.24 सुवाना देवास इन्दवः ॥
9.065.25 पवते हर्यतो हरिर् गृणानो जमदग्निना ।
9.065.25 हिन्वानो गोर् अधि त्वचि ॥
9.065.26 प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः ।
9.065.26 श्रीणाना अप्सु mRu~jjata ॥
9.065.27 तं त्वा सुतेष्व् आभुवो हिन्विरे देवतातये ।
9.065.27 स पवस्वानया रुचा ॥
9.065.28 आ ते दक्षम् मयोभुवं वह्निम् अद्या वृणीमहे ।
9.065.28 पान्तम् आ पुरुस्पृहम् ॥
9.065.29 आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम् ।
9.065.29 पान्तम् आ पुरुस्पृहम् ॥
9.065.30 आ रयिम् आ सुचेतुनम् आ सुक्रतो तनूष्व् आ ।
9.065.30 पान्तम् आ पुरुस्पृहम् ॥
9.066.01 पवस्व विश्वचर्षणे &भि विश्वानि काव्या ।
9.066.01 सखा सखिभ्य ईळ्यः ॥
9.066.02 ताभ्यां विश्वस्य राजसि ये पवमान धामनी ।
9.066.02 प्रतीची सोम तस्थतुः ॥
9.066.03 परि धामानि यानि ते त्वं सोमासि विश्वतः ।
9.066.03 पवमान ऋतुभिः कवे ॥
9.066.04 पवस्व जनयन्न् इषो &भि विश्वानि वार्या ।
9.066.04 सखा सखिभ्य ऊतये ॥
9.066.05 तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते ।
9.066.05 पवित्रं सोम धामभिः ॥
9.066.06 तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते ।
9.066.06 तुभ्यं धावन्ति धेनवः ॥
9.066.07 प्र सोम याहि धारया सुत इन्द्राय मत्सरः ।
9.066.07 दधानो अक्षिति श्रवः ॥
9.066.08 सम् उ त्वा धीभिर् अस्वरन् हिन्वतीः सप्त जामयः ।
9.066.08 विप्रम् आजा विवस्वतः ॥
9.066.09 मृजन्ति त्वा सम् अग्रुवो &व्ये जीराव् अधि ष्वणि ।
9.066.09 rebho yad ajyase vane ||
9.066.10 पवमानस्य ते कवे वाजिन् सर्गा असृक्षत ।
9.066.10 अर्वन्तो न श्रवस्यवः ॥
9.066.11 अचा कोशम् मधुश्चुतम् असृग्रं वारे अव्यये ।
9.066.11 अवावशन्त धीतयः ॥
9.066.12 अचा समुद्रम् इन्दवो &स्तं गावो न धेनवः ।
9.066.12 agmann Rutasya yonim A ||
9.066.13 प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः ।
9.066.13 यद् गोभिर् वासयिष्यसे ॥
9.066.14 अस्य ते सख्ये वयम् इयक्षन्तस् त्वोतयः ।
9.066.14 इन्दो सखित्वम् उश्मसि ॥
9.066.15 आ पवस्व गविष्टये महे सोम नृचक्षसे ।
9.066.15 एन्द्रस्य जठरे विश ॥
9.066.16 mahA~M असि सोम ज्येष्ठ उग्राणाम् इन्द ओजिष्ठः ।
9.066.16 युध्वा sa~j चश्वज् जिगेथ ॥
9.066.17 य उग्रेभ्यश् चिद् ojeeyA~j चूरेभ्यश् चिच् चूरतरः ।
9.066.17 भूरिदाभ्यश् चिन् मंहीयान् ॥
9.066.18 त्वं सोम सूर एषस् तोकस्य साता तनूनाम् ।
9.066.18 वृणीमहे सख्याय वृणीमहे युज्याय ॥
9.066.19 अग्न आयूंषि पवस आ सुवोर्जम् इषं च नः ।
9.066.19 आरे बाधस्व दुचुनाम् ॥
9.066.20 अग्निर् ऋषिः पवमानः pA~jcajanyaH पुरोहितः ।
9.066.20 तम् ईमहे महागयम् ॥
9.066.21 अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
9.066.21 दधद् रयिम् मयि पोषम् ॥
9.066.22 पवमानो अति स्रिधो &भ्य् अर्षति सुष्टुतिम् ।
9.066.22 सूरो न विश्वदर्शतः ॥
9.066.23 स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः ।
9.066.23 इन्दुर् अत्यो विचक्षणः ॥
9.066.24 पवमान ऋतम् बृहच् चुक्रं ज्योतिर् अजीजनत् ।
9.066.24 कृष्णा तमांसि ja~gghanat ॥
9.066.25 पवमानस्य ja~gghnato हरेश् चन्द्रा असृक्षत ।
9.066.25 जीरा अजिरशोचिषः ॥
9.066.26 पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
9.066.26 हरिश्चन्द्रो मरुद्गणः ॥
9.066.27 पवमानो व्य् अश्नवद् रश्मिभिर् वाजसातमः ।
9.066.27 दधत् स्तोत्रे सुवीर्यम् ॥
9.066.28 प्र सुवान इन्दुर् अक्षाः पवित्रम् अत्य् अव्ययम् ।
9.066.28 पुनान इन्दुर् इन्द्रम् आ ॥
9.066.29 एष सोमो अधि त्वचि गवां क्रीळत्य् अद्रिभिः ।
9.066.29 इन्द्रम् मदाय जोहुवत् ॥
9.066.30 यस्य ते द्युम्नवत् पयः पवमानाभृतं दिवः ।
9.066.30 तेन नो मृळ जीवसे ॥
9.067.01 त्वं सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे ।
9.067.01 पवस्व मंहयद्रयिः ॥
9.067.02 त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः ।
9.067.02 इन्द्राय सूरिर् अन्धसा ॥
9.067.03 त्वं सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् ।
9.067.03 द्युमन्तं शुष्मम् उत्तमम् ॥
9.067.04 इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया ।
9.067.04 हरिर् वाजम् अचिक्रदत् ॥
9.067.05 इन्दो व्य् अव्यम् अर्षसि वि श्रवांसि वि सौभगा ।
9.067.05 वि वाजान् सोम गोमतः ॥
9.067.06 आ न इन्दो शतग्विनं रयिं गोमन्तम् अश्विनम् ।
9.067.06 भरा सोम सहस्रिणम् ॥
9.067.07 पवमानास इन्दवस् तिरः पवित्रम् आशवः ।
9.067.07 इन्द्रं यामेभिर् आशत ॥
9.067.08 ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः ।
9.067.08 आयुः पवत आयवे ॥
9.067.09 हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् ।
9.067.09 अभि गिरा सम् अस्वरन् ॥
9.067.10 अविता नो अजाश्वः पूषा यामनि-यामनि ।
9.067.10 आ भक्षत् कन्यासु नः ॥
9.067.11 अयं सोमः कपर्दिने घृतं न पवते मधु ।
9.067.11 आ भक्षत् कन्यासु नः ॥
9.067.12 अयं त आघृणे सुतो घृतं न पवते शुचि ।
9.067.12 आ भक्षत् कन्यासु नः ॥
9.067.13 वाचो जन्तुः कवीनाम् पवस्व सोम धारया ।
9.067.13 देवेषु रत्नधा असि ॥
9.067.14 आ कलशेषु धावति श्येनो वर्म वि गाहते ।
9.067.14 अभि द्रोणा कनिक्रदत् ॥
9.067.15 परि प्र सोम ते रसो &सर्जि कलशे सुतः ।
9.067.15 श्येनो न तक्तो अर्षति ॥
9.067.16 पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः ॥
9.067.17 असृग्रन् देववीतये वाजयन्तो रथा इव ॥
9.067.18 ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत ॥
9.067.19 ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गचसि ।
9.067.19 दधत् स्तोत्रे सुवीर्यम् ॥
9.067.20 एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते ।
9.067.20 रक्षोहा वारम् अव्ययम् ॥
9.067.21 यद् अन्ति यच् च दूरके भयं विन्दति माम् इह ।
9.067.21 पवमान वि तज् जहि ॥
9.067.22 पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।
9.067.22 यः पोता स पुनातु नः ॥
9.067.23 यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ ।
9.067.23 ब्रह्म तेन पुनीहि नः ॥
9.067.24 यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः ।
9.067.24 ब्रह्मसवैः पुनीहि नः ॥
9.067.25 उभाभ्यां देव सवितः पवित्रेण सवेन च ।
9.067.25 माम् पुनीहि विश्वतः ॥
9.067.26 त्रिभिष् ट्वं देव सवितर् वर्षिष्ठैः सोम धामभिः ।
9.067.26 अग्ने दक्षैः पुनीहि नः ॥
9.067.27 पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
9.067.27 विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥
9.067.28 प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अंशुभिः ।
9.067.28 देवेभ्य उत्तमं हविः ॥
9.067.29 उप प्रियम् पनिप्नतं युवानम् आहुतीवृधम् ।
9.067.29 अगन्म बिभ्रतो नमः ॥
9.067.30 अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम ।
9.067.30 आखुं चिद् एव देव सोम ॥
9.067.31 यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतं रसम् ।
9.067.31 सर्वं स पूतम् अश्नाति स्वदितम् मातरिश्वना ॥
9.067.32 पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतं रसम् ।
9.067.32 तस्मै सरस्वती दुहे क्षीरं सर्पिर् मधूदकम् ॥
9.068.01 प्र देवम् अचा मधुमन्त इन्दवो &सिष्यदन्त गाव आ न
धेनवः ।
9.068.01 बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजं
धिरे ॥
9.068.02 स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन्
स्वादते हरिः ।
9.068.02 तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव
A वरम् ॥
9.068.03 वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वद्
अक्षिता ।
9.068.03 मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज A
ददे ॥
9.068.04 स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया
पिन्वते पदम् ।
9.068.04 अंशुर् यवेन पिपिशे यतो नृभिः सं जामिभिर् नसते
रक्षते शिरः ॥
9.068.05 सं दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा
परः ।
9.068.05 यूना ह सन्ता प्रथमं वि jaj~jatur गुहा हितं जनिम
नेमम् उद्यतम् ॥
9.068.06 मन्द्रस्य रूपं विविदुर् मनीषिणः श्येनो यद् अन्धो
अभरत् परावतः ।
9.068.06 तम् मर्जयन्त सुवृधं नदीष्व् A~M उशन्तम् अंशुम्
परियन्तम् ऋग्मियम् ॥
9.068.07 त्वाम् मृजन्ति दश योषणः सुतं सोम ऋषिभिर् मतिभिर्
धीतिभिर् हितम् ।
9.068.07 अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि
सातये ॥
9.068.08 परिप्रयन्तं वय्यं सुषंसदं सोमम् मनीषा अभ्य्
अनूषत स्तुभः ।
9.068.08 यो धारया madhumA~M ऊर्मिणा दिव इयर्ति वाचं रयिषाळ्
अमर्त्यः ॥
9.068.09 अयं दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु
सीदति ।
9.068.09 अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो
विदत् प्रियम् ॥
9.068.10 एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व
|
9.068.10 अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे
सुवीरम् ॥
9.069.01 इषुर् न धन्वन् प्रति धीयते मतिर् वत्सो न मातुर् उप
सर्ज्य् ऊधनि ।
9.069.01 उरुधारेव दुहे अग्र आयत्य् अस्य व्रतेष्व् अपि सोम इष्यते
||
9.069.02 उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तर्
आसनि ।
9.069.02 पवमानः संतनिः प्रघ्नताम् इव मधुमान् द्रप्सः परि
वारम् अर्षति ॥
9.069.03 avye vadhooyuH pavate pari tvaci shrathneete napteer aditer
ऋतं यते ।
9.069.03 हरिर् अक्रान् यजतः संयतो मदो नृम्णा शिशानो महिषो न
शोभते ॥
9.069.04 उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति
निष्कृतम् ।
9.069.04 अत्य् अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तम् परि
सोमो अव्यत ॥
9.069.05 अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि
व्यत ।
9.069.05 दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्
नभस्मयम् ॥
9.069.06 सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकम्
ईरते ।
9.069.06 तन्तुं ततम् परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम
किं चन ॥
9.069.07 सिन्धोर् इव प्रवणे निम्न आशवो वृषच्युता मदासो गातुम्
आशत ।
9.069.07 शं नो निवेशे द्विपदे चतुष्पदे &स्मे वाजाः सोम
तिष्ठन्तु कृष्टयः ॥
9.069.08 आ नः पवस्व वसुमद् धिरण्यवद् अश्वावद् गोमद् यवमत्
सुवीर्यम् ।
9.069.08 यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता
वयस्कृतः ॥
9.069.09 एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिम् अच
|
9.069.09 सुताः पवित्रम् अति यन्त्य् अव्यं हित्वी वव्रिं हरितो
वृष्टिम् अच ॥
9.069.10 इन्दव् इन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः
|
9.069.10 भरा चन्द्राणि गृणते वसूनि देवैर् द्यावापृथिवी
प्रावतं नः ॥
9.070.01 त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये
व्योमनि ।
9.070.01 चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर्
अवर्धत ॥
9.070.02 स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि
शश्रथे ।
9.070.02 तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा
सदो विदुः ॥
9.070.03 ते अस्य सन्तु केतवो &मृत्यवो &दाभ्यासो जनुषी उभे अनु
|
9.070.03 येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना
अगृभ्णत ॥
9.070.04 स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु
प्रमे सचा ।
9.070.04 व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते
विशौ ॥
9.070.05 स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते
हितः ।
9.070.05 वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः
शर्यहेव शुरुधः ॥
9.070.06 स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव
स्वनः ।
9.070.06 जानन्न् ऋतम् प्रथमं यत् स्वर्णरम् प्रशस्तये कम्
अवृणीत सुक्रतुः ॥
9.070.07 रुवति भीमो वृषभस् तविष्यया shRu~gge शिशानो
हरिणी विचक्षणः ।
9.070.07 आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग् भवति
निर्णिग् अव्ययी ॥
9.070.08 शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट
सानवि ।
9.070.08 जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते
सुकर्मभिः ॥
9.070.09 पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् A
विश ।
9.070.09 पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा
विपृचते ॥
9.070.10 हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् A
पवस्व ।
9.070.10 नावा न सिन्धुम् अति पर्षि vidvA~j चूरो न युध्यन्न् अव
नो निद स्पः ॥
9.071.01 आ दक्षिणा सृज्यते शुष्म्य् आसदं वेति द्रुहो रक्षसः
पाति जागृविः ।
9.071.01 harir opashaM kRuNute nabhas paya upastire camvor brahma
निर्णिजे ॥
9.071.02 प्र कृष्टिहेव शूष एति रोरुवद् असुर्यं वर्णं नि
रिणीते अस्य तम् ।
9.071.02 जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतं कृणुते
निर्णिजं तना ॥
9.071.03 अद्रिभिः सुतः पवते गभस्त्योर् वृषायते नभसा वेपते
मती ।
9.071.03 स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि
||
9.071.04 परि द्युक्षं सहसः पर्वतावृधम् मध्वः si~jcanti
हर्म्यस्य सक्षणिम् ।
9.071.04 आ यस्मिन् गावः सुहुताद ऊधनि moordha~j च्रीणन्त्य्
अग्रियं वरीमभिः ॥
9.071.05 सम् ई रथं न भुरिजोर् अहेषत दश स्वसारो aditer
उपस्थ आ ।
9.071.05 जिगाद् उप ज्रयति गोर् अपीच्यम् पदं यद् अस्य मतुथा
अजीजनन् ॥
9.071.06 श्येनो न योनिं सदनं धिया कृतं हिरण्ययम् आसदं देव
एषति ।
9.071.06 ए रिणन्ति बर्हिषि प्रियं गिराश्वो न devA~M अप्य् एति
yaj~jiyaH ||
9.071.07 परा व्यक्तो अरुषो दिवः कविर् वृषा त्रिपृष्ठो अनविष्ट
गा अभि ।
9.071.07 सहस्रणीतिर् यतिः परायती रेभो न पूर्वीर् उषसो वि
राजति ॥
9.071.08 त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत् समृता
सेधति स्रिधः ।
9.071.08 अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं
गोअग्रया ॥
9.071.09 उक्षेव यूथा परियन्न् अरावीद् अधि त्विषीर् अधित
सूर्यस्य ।
9.071.09 दिव्यः सुपर्णो &व चक्षत क्षां सोमः परि क्रतुना
पश्यते जाः ॥
9.072.01 हरिम् मृजन्त्य् अरुषो न युज्यते सं धेनुभिः कलशे सोमो
अज्यते ।
9.072.01 उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित्
परिप्रियः ॥
9.072.02 साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यद्
आदुहुः ।
9.072.02 यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर् दशभिः
काम्यम् मधु ॥
9.072.03 अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियं दुहितुस् तिरो
रवम् ।
9.072.03 अन्व् अस्मै जोषम् अभरद् विनंगृसः सं द्वयीभिः
स्वसृभिः क्षेति जामिभिः ॥
9.072.04 नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव
इन्दुर् ऋत्वियः ।
9.072.04 पुरंधिवान् मनुषो yaj~jasAdhanaH शुचिर् धिया पवते सोम
इन्द्र ते ॥
9.072.05 नृबाहुभ्यां चोदितो धारया सुतो &नुष्वधम् पवते सोम
indra te |
9.072.05 AprAH kratoon sam ajair adhvare mateer ver na druShac
चम्वोर् आसदद् धरिः ॥
9.072.06 अंशुं दुहन्ति स्तनयन्तम् अक्षितं कविं कवयो &पसो
मनीषिणः ।
9.072.06 सम् ई गावो मतयो यन्ति संयत ऋतस्य योना सदने
पुनर्भुवः ॥
9.072.07 नाभा पृथिव्या धरुणो महो दिवो3 &पाम् ऊर्मौ सिन्धुष्व्
अन्तर् उक्षितः ।
9.072.07 इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु
मत्सरः ॥
9.072.08 स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्न्
आधून्वते च सुक्रतो ।
9.072.08 मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् pisha~ggam
बहुलं वसीमहि ॥
9.072.09 आ तू न इन्दो शतदात्व् अश्व्यं सहस्रदातु पशुमद्
धिरण्यवत् ।
9.072.09 उप मास्व बृहती रेवतीर् इषो &धि स्तोत्रस्य पवमान नो
गहि ॥
9.073.01 स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम्
अरन्त नाभयः ।
9.073.01 त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः
सुकृतम् अपीपरन् ॥
9.073.02 सम्यक् samya~jco महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना
अवीविपन् ।
9.073.02 मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम्
अवीवृधन् ॥
9.073.03 पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि
रक्षति व्रतम् ।
9.073.03 महः समुद्रं वरुणस् तिरो दधे धीरा इच् चेकुर्
धरुणेष्व् आरभम् ॥
9.073.04 सहस्रधारे &व ते सम् अस्वरन् दिवो नाके मधुजिह्वा
असश्चतः ।
9.073.04 अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः
सन्ति सेतवः ॥
9.073.05 pitur mAtur adhy A ye samasvarann RucA shocantaH saMdahanto
अव्रतान् ।
9.073.05 इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो
divas pari ||
9.073.06 प्रत्नान् मानाद् अध्य् आ ये samasvara~j च्लोकयन्त्रासो
रभसस्य मन्तवः ।
9.073.06 अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति
दुष्कृतः ॥
9.073.07 सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो
मनीषिणः ।
9.073.07 रुद्रास एषाम् इषिरासो अद्रुह स्पशः sva~jcaH सुदृशो
नृचक्षसः ॥
9.073.08 ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य्
अन्तर् आ दधे ।
9.073.08 विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति
कर्ते अव्रतान् ॥
9.073.09 ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य
मायया ।
9.073.09 धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य्
अप्रभुः ॥
9.074.01 शिशुर् न जातो &व चक्रदद् वने स्वर् यद् वाज्य् अरुषः
सिषासति ।
9.074.01 दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म
सप्रथः ॥
9.074.02 दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति
विश्वतः ।
9.074.02 सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम्
इषः कविः ॥
9.074.03 mahi psaraH sukRutaM somyam madhoorvee gavyootir aditer
ऋतं यते ।
9.074.03 ईशे यो वृष्टेर् इत उस्रियो वृषापां नेता य इतऊतिर्
ऋग्मियः ॥
9.074.04 आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतं
वि जायते ।
9.074.04 समीचीनाः सुदानवः प्रीणन्ति तं नरो हितम् अव मेहन्ति
पेरवः ॥
9.074.05 अरावीद् अंशुः सचमान ऊर्मिणा देवाव्यम् मनुषे पिन्वति
त्वचम् ।
9.074.05 दधाति गर्भम् अदितेर् उपस्थ आ येन तोकं च तनयं च
धामहे ॥
9.074.06 सहस्रधारे &व ता असश्चतस् तृतीये सन्तु रजसि
प्रजावतीः ।
9.074.06 चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतं
घृतश्चुतः ॥
9.074.07 श्वेतं रूपं कृणुते यत् सिषासति सोमो meeLhvA~M असुरो
वेद भूमनः ।
9.074.07 dhiyA shamee sacate sem abhi pravad divas kavandham ava
दर्षद् उद्रिणम् ॥
9.074.08 अध श्वेतं कलशं गोभिर् अक्तं कार्ष्मन्न् आ वाज्य्
अक्रमीत् ससवान् ।
9.074.08 आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम्
||
9.074.09 अद्भिः सोम पपृचानस्य ते रसो &व्यो वारं वि पवमान
धावति ।
9.074.09 स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान
पीतये ॥
9.075.01 अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु
वर्धते ।
9.075.01 आ सूर्यस्य बृहतो बृहन्न् अधि रथं viShva~jcam अरुहद्
विचक्षणः ॥
9.075.02 ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर् धियो अस्या
अदाभ्यः ।
9.075.02 दधाति पुत्रः पित्रोर् अपीच्यं नाम तृतीयम् अधि रोचने
दिवः ॥
9.075.03 अव द्युतानः kalashA~M अचिक्रदन् नृभिर् येमानः कोश A
हिरण्यये ।
9.075.03 अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि
राजति ॥
9.075.04 अद्रिभिः सुतो मतिभिश् चनोहितः प्ररोचयन् रोदसी मातरा
शुचिः ।
9.075.04 रोमाण्य् अव्या समया वि धावति मधोर् धारा पिन्वमाना दिवे-
दिवे ॥
9.075.05 परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि
वासयाशिरम् ।
9.075.05 ये ते मदा आहनसो विहायसस् तेभिर् इन्द्रं चोदय दातवे
मघम् ॥
9.076.01 धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानाम् अनुमाद्यो
नृभिः ।
9.076.01 हरिः सृजानो अत्यो न सत्वभिर् वृथा पाजांसि कृणुते
नदीष्व् आ ॥
9.076.02 शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन् रथिरो
गविष्टिषु ।
9.076.02 इन्द्रस्य शुष्मम् ईरयन्न् अपस्युभिर् इन्दुर् हिन्वानो अज्यते
मनीषिभिः ॥
9.076.03 इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्व् A
विश ।
9.076.03 प्र णः पिन्व विद्युद् अभ्रेव रोदसी धिया न vAjA~M उप
मासि शश्वतः ॥
9.076.04 विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् ऋषिषाळ्
अवीवशत् ।
9.076.04 यः सूर्यस्यासिरेण मृज्यते पिता मतीनाम् असमष्टकाव्यः
||
9.076.05 वृषेव यूथा परि कोशम् अर्षस्य् अपाम् उपस्थे वृषभः
कनिक्रदत् ।
9.076.05 स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे
त्वोतयः ॥
9.077.01 एष प्र कोशे madhumA~M अचिक्रदद् इन्द्रस्य वज्रो वपुषो
वपुष्टरः ।
9.077.01 अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति
पयसेव धेनवः ॥
9.077.02 स पूर्व्यः पवते यं दिवस् परि श्येनो मथायद् इषितस्
तिरो रजः ।
9.077.02 स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह
बिभ्युषा ॥
9.077.03 ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते
|
9.077.03 ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-
हविः ॥
9.077.04 अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा
पुरुष्टुतः ।
9.077.04 इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति
व्रजम् ॥
9.077.05 चक्रिर् दिवः पवते कृत्व्यो रसो mahA~M अदब्धो वरुणो
हुरुग् यते ।
9.077.05 असावि मित्रो वृजनेषु yaj~jiyo &त्यो न यूथे वृषयुः
कनिक्रदत् ॥
9.078.01 प्र राजा वाचं जनयन्न् असिष्यदद् अपो वसानो अभि गा
इयक्षति ।
9.078.01 गृभ्णाति रिप्रम् अविर् अस्य तान्वा शुद्धो देवानाम् उप याति
निष्कृतम् ॥
9.078.02 इन्द्राय सोम परि षिच्यसे नृभिर् नृचक्षा ऊर्मिः कविर्
अज्यसे वने ।
9.078.02 पूर्वीर् हि ते स्रुतयः सन्ति यातवे सहस्रम् अश्वा
हरयश् चमूषदः ॥
9.078.03 समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम्
अक्षरन् ।
9.078.03 ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नम्
पवमानम् अक्षितम् ॥
9.078.04 गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते
सहस्रजित् ।
9.078.04 यं देवासश् चक्रिरे पीतये मदं स्वादिष्ठं द्रप्सम्
अरुणम् मयोभुवम् ॥
9.078.05 एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य्
अर्षसि ।
9.078.05 जहि शत्रुम् अन्तिके दूरके च य उर्वीं गव्यूतिम् अभयं
च नस् कृधि ॥
9.079.01 अचोदसो नो धन्वन्त्व् इन्दवः प्र सुवानासो बृहद्दिवेषु
हरयः ।
9.079.01 वि च नशन् न इषो अरातयो &र्यो नशन्त सनिषन्त नो
धियः ॥
9.079.02 प्र णो धन्वन्त्व् इन्दवो मदच्युतो धना वा येभिर् अर्वतो
जुनीमसि ।
9.079.02 तिरो मर्तस्य कस्य चित् परिह्वृतिं वयं धनानि विश्वधा
भरेमहि ॥
9.079.03 उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि
षः ।
9.079.03 धन्वन् न तृष्णा सम् अरीत tA~M अभि सोम जहि पवमान
दुराध्यः ॥
9.079.04 दिवि ते नाभा परमो य आददे पृथिव्यास् ते रुरुहुः सानवि
क्षिपः ।
9.079.04 अद्रयस् त्वा बप्सति गोर् अधि त्वच्य् अप्सु त्वा हस्तैर् दुदुहुर्
मनीषिणः ॥
9.079.05 एवा त इन्दो सुभ्वं सुपेशसं रसं tu~jjanti प्रथमा
अभिश्रियः ।
9.079.05 निदं-निदम् पवमान नि तारिष आविस् ते शुष्मो भवतु
प्रियो मदः ॥
9.080.01 सोमस्य धारा पवते नृचक्षस ऋतेन देवान् havate divas
परि ।
9.080.01 बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि
विव्यचुः ॥
9.080.02 यं त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतं योनिम् आ रोहसि
द्युमान् ।
9.080.02 मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे
वृषा मदः ॥
9.080.03 एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे
suma~ggalaH |
9.080.03 pratya~g स विश्वा भुवनाभि पप्रथे क्रीळन् हरिर् अत्यः
स्यन्दते वृषा ॥
9.080.04 तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते
दश क्षिपः ।
9.080.04 नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् devA~M A
पवस्वा सहस्रजित् ॥
9.080.05 तं त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु
वृषभं दश क्षिपः ।
9.080.05 इन्द्रं सोम मादयन् दैव्यं जनं सिन्धोर् इवोर्मिः पवमानो
अर्षसि ॥
9.081.01 प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं
सुपेशसः ।
9.081.01 दध्ना यद् ईम् उन्नीता यशसा गवां दानाय शूरम्
उदमन्दिषुः सुताः ॥
9.081.02 अचा हि सोमः kalashA~M असिष्यदद् अत्यो न वोळ्हा
रघुवर्तनिर् वृषा ।
9.081.02 अथा देवानाम् उभयस्य जन्मनो vidvA~M अश्नोत्य् अमुत इतश्
च यत् ॥
9.081.03 आ नः सोम पवमानः किरा वस्व् इन्दो भव मघवा राधसो
महः ।
9.081.03 शिक्षा वयोधो वसवे सु चेतुना मा नो गयम् आरे अस्मत् परा
सिचः ॥
9.081.04 आ नः पूषा पवमानः सुरातयो मित्रो गचन्तु वरुणः
सजोषसः ।
9.081.04 बृहस्पतिर् मरुतो वायुर् अश्विना त्वष्टा सविता सुयमा
सरस्वती ॥
9.081.05 उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर् विधाता
|
9.081.05 भगो नृशंस उर्व् अन्तरिक्षं विश्वे देवाः पवमानं
जुषन्त ॥
9.082.01 असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा
अचिक्रदत् ।
9.082.01 punAno vAram pary ety अव्ययं श्येनो न योनिं घृतवन्तम्
आसदम् ॥
9.082.02 कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम्
अर्षसि ।
9.082.02 अपसेधन् दुरिता सोम मृळय घृतं वसानः परि यासि
निर्णिजम् ॥
9.082.03 पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु
क्षयं दधे ।
9.082.03 स्वसार आपो अभि गा उतासरन् सं ग्रावभिर् नसते वीते
अध्वरे ॥
9.082.04 जायेव पत्याव् अधि शेव मंहसे पज्राया गर्भ शृणुहि
ब्रवीमि ते ।
9.082.04 अन्तर् वाणीषु प्र चरा सु जीवसे &निन्द्यो वृजने सोम
जागृहि ॥
9.082.05 यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया
वाजम् इन्दो ।
9.082.05 एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते
||
9.083.01 पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि pary
एषि विश्वतः ।
9.083.01 अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत्
सम् आशत ॥
9.083.02 तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य्
अस्थिरन् ।
9.083.02 अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि
तिष्ठन्ति चेतसा ॥
9.083.03 अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि
वाजयुः ।
9.083.03 मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् A
दधुः ॥
9.083.04 गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानां जनिमान्य्
अद्भुतः ।
9.083.04 गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो
भक्षम् आशत ॥
9.083.05 हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य्
अध्वरम् ।
9.083.05 राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि
श्रवो बृहत् ॥
9.084.01 पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे
|
9.084.01 कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि
दैव्यं जनम् ॥
9.084.02 आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य्
अर्षति ।
9.084.02 कृण्वन् संचृतं विचृतम् अभिष्टय इन्दुः सिषक्त्य्
उषसं न सूर्यः ॥
9.084.03 आ यो गोभिः सृज्यत ओषधीष्व् आ देवानां सुम्न इषयन्न्
उपावसुः ।
9.084.03 आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं
जनम् ॥
9.084.04 एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम्
उषर्बुधम् ।
9.084.04 इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु
सीदति ॥
9.084.05 अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति
मतिभिः स्वर्विदम् ।
9.084.05 धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना
स्वर्चनाः ॥
9.085.01 इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा
सह ।
9.085.01 मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्व्
इन्दवः ॥
9.085.02 अस्मान् समर्ये पवमान चोदय दक्षो देवानाम् असि हि प्रियो
मदः ।
9.085.02 जहि shatroo~Mr अभ्य् आ भन्दनायतः पिबेन्द्र सोमम् अव नो
मृधो जहि ॥
9.085.03 अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिर्
उत्तमः ।
9.085.03 अभि स्वरन्ति बहवो मनीषिणो राजानम् अस्य भुवनस्य
निंसते ॥
9.085.04 सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यम्
मधु ।
9.085.04 जयन् क्षेत्रम् अभ्य् अर्षा जयन्न् अप उरुं नो गातुं कृणु
सोम मीळ्ह्वः ॥
9.085.05 कनिक्रदत् कलशे गोभिर् अज्यसे व्य् अव्ययं समया वारम्
अर्षसि ।
9.085.05 मर्मृज्यमानो अत्यो न सानसिर् इन्द्रस्य सोम जठरे सम्
अक्षरः ॥
9.085.06 स्वादुः पवस्व दिव्याय जन्मने स्वादुर् इन्द्राय
सुहवीतुनाम्ने ।
9.085.06 स्वादुर् मित्राय वरुणाय वायवे बृहस्पतये madhumA~M
अदाभ्यः ॥
9.085.07 अत्यम् मृजन्ति कलशे दश क्षिपः प्र विप्राणाम् मतयो
वाच ईरते ।
9.085.07 पवमाना अभ्य् अर्षन्ति सुष्टुतिम् एन्द्रं विशन्ति मदिरास
इन्दवः ॥
9.085.08 पवमानो अभ्य् अर्षा सुवीर्यम् उर्वीं गव्यूतिम् महि शर्म
सप्रथः ।
9.085.08 माकिर् नो अस्य परिषूतिर् ईशतेन्दो जयेम त्वया धनं-
धनम् ॥
9.085.09 अधि द्याम् अस्थाद् वृषभो विचक्षणो &रूरुचद् वि दिवो
रोचना कविः ।
9.085.09 राजा पवित्रम् अत्य् एति रोरुवद् दिवः पीयूषं दुहते
नृचक्षसः ॥
9.085.10 दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्य् उक्षणं
गिरिष्ठाम् ।
9.085.10 अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोर् ऊर्मा
मधुमन्तम् पवित्र आ ॥
9.085.11 नाके सुपर्णम् उपपप्तिवांसं गिरो वेनानाम् अकृपन्त
पूर्वीः ।
9.085.11 शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं
क्षामणि स्थाम् ॥
9.085.12 ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा
प्रतिचक्षाणो अस्य ।
9.085.12 भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी
मातरा शुचिः ॥
9.086.01 प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव
त्मना ।
9.086.01 दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशम्
आसते ॥
9.086.02 प्र ते मदासो मदिरास आशवो &सृक्षत रथ्यासो यथा
पृथक् ।
9.086.02 धेनुर् न वत्सम् पयसाभि वज्रिणम् इन्द्रम् इन्दवो
मधुमन्त ऊर्मयः ॥
9.086.03 अत्यो न हियानो अभि वाजम् अर्ष स्वर्वित् कोशं दिवो
अद्रिमातरम् ।
9.086.03 वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय
धायसे ॥
9.086.04 प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा
धरीमणि ।
9.086.04 प्रान्तर् ऋषय स्थाविरीर् असृक्षत ये त्वा मृजन्त्य्
ऋषिषाण वेधसः ॥
9.086.05 विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस् ते सतः परि
यन्ति केतवः ।
9.086.05 व्यानशिः पवसे सोम धर्मभिः पतिर् विश्वस्य भुवनस्य
राजसि ॥
9.086.06 उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति
केतवः ।
9.086.06 यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु
सीदति ॥
9.086.07 yaj~jasya केतुः पवते स्वध्वरः सोमो देवानाम् उप याति
निष्कृतम् ।
9.086.07 सहस्रधारः परि कोशम् अर्षति वृषा पवित्रम् अत्य् एति
रोरुवत् ॥
9.086.08 राजा समुद्रं नद्यो वि गाहते &पाम् ऊर्मिं सचते सिन्धुषु
श्रितः ।
9.086.08 अध्य् अस्थात् सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो
महो दिवः ॥
9.086.09 दिवो न सानु स्तनयन्न् अचिक्रदद् द्यौश् च यस्य पृथिवी
च धर्मभिः ।
9.086.09 इन्द्रस्य सख्यम् पवते विवेविदत् सोमः पुनानः कलशेषु
सीदति ॥
9.086.10 ज्योतिर् yaj~jasya पवते मधु प्रियम् पिता देवानां जनिता
विभूवसुः ।
9.086.10 दधाति रत्नं स्वधयोर् अपीच्यम् मदिन्तमो मत्सर इन्द्रियो
रसः ॥
9.086.11 अभिक्रन्दन् कलशं वाज्य् अर्षति पतिर् दिवः शतधारो
विचक्षणः ।
9.086.11 हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो &विभिः
सिन्धुभिर् वृषा ॥
9.086.12 अग्रे सिन्धूनाम् पवमानो अर्षत्य् अग्रे वाचो अग्रियो गोषु
गचति ।
9.086.12 अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते
वृषा ॥
9.086.13 अयम् matavA~j चकुनो यथा हितो &व्ये ससार पवमान
ऊर्मिणा ।
9.086.13 तव क्रत्वा रोदसी अन्तरा कवे शुचिर् धिया पवते सोम
इन्द्र ते ॥
9.086.14 द्रापिं वसानो यजतो दिविस्पृशम् अन्तरिक्षप्रा भुवनेष्व्
अर्पितः ।
9.086.14 स्वर् jaj~jAno नभसाभ्य् अक्रमीत् प्रत्नम् अस्य पितरम् A
विवासति ॥
9.086.15 सो अस्य विशे महि शर्म यचति यो अस्य धाम प्रथमं
व्यानशे ।
9.086.15 पदं यद् अस्य परमे व्योमन्य् अतो विश्वा अभि सं याति
संयतः ॥
9.086.16 प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतं सखा सख्युर् न प्र
मिनाति संगिरम् ।
9.086.16 मर्य इव युवतिभिः सम् अर्षति सोमः कलशे शतयाम्ना
पथा ॥
9.086.17 प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्व्
अक्रमुः ।
9.086.17 सोमम् मनीषा अभ्य् अनूषत स्तुभो &भि धेनवः पयसेम्
अशिश्रयुः ॥
9.086.18 आ नः सोम संयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो
अस्रिधम् ।
9.086.18 या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन्
मधुमद् सुवीर्यम् ॥
9.086.19 वृषा मतीनाम् पवते विचक्षणः सोमो अह्नः
प्रतरीतोषसो दिवः ।
9.086.19 क्राणा सिन्धूनां kalashA~M अवीवशद् इन्द्रस्य हार्द्य्
आविशन् मनीषिभिः ॥
9.086.20 मनीषिभिः पवते पूर्व्यः कविर् नृभिर् यतः परि
koshA~M अचिक्रदत् ।
9.086.20 त्रितस्य नाम जनयन् मधु क्षरद् इन्द्रस्य वायोः सख्याय
कर्तवे ॥
9.086.21 अयम् पुनान उषसो वि रोचयद् अयं सिन्धुभ्यो अभवद्
उलोककृत् ।
9.086.21 अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु
मत्सरः ॥
9.086.22 पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र
A |
9.086.22 सीदन्न् इन्द्रस्य जठरे कनिक्रदन् नृभिर् यतः सूर्यम्
आरोहयो दिवि ॥
9.086.23 अद्रिभिः सुतः पवसे पवित्र A~M इन्दव् इन्द्रस्य जठरेष्व्
आविशन् ।
9.086.23 त्वं नृचक्षा अभवो विचक्षण सोम गोत्रम् a~ggirobhyo
&वृणोर् अप ॥
9.086.24 त्वां सोम पवमानं स्वाध्यो &नु विप्रासो अमदन्न् अवस्यवः ।
9.086.24 tvAM suparNa Abharad divas pareendo vishvAbhir matibhiH
परिष्कृतम् ॥
9.086.25 अव्ये पुनानम् परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त
धेनवः ।
9.086.25 अपाम् उपस्थे अध्य् आयवः कविम् ऋतस्य योना महिषा
अहेषत ॥
9.086.26 इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि
यज्यवे ।
9.086.26 गाः कृण्वानो निर्णिजं हर्यतः कविर् अत्यो न क्रीळन् परि
वारम् अर्षति ॥
9.086.27 असश्चतः शतधारा अभिश्रियो हरिं नवन्ते &व ता
उदन्युवः ।
9.086.27 क्षिपो मृजन्ति परि गोभिर् आवृतं तृतीये पृष्ठे अधि
रोचने दिवः ॥
9.086.28 तवेमाः प्रजा दिव्यस्य रेतसस् त्वं विश्वस्य भुवनस्य
राजसि ।
9.086.28 अथेदं विश्वम् पवमान ते वशे त्वम् इन्दो प्रथमो
धामधा असि ॥
9.086.29 त्वं समुद्रो असि विश्ववित् कवे तवेमाः pa~jca प्रदिशो
विधर्मणि ।
9.086.29 त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि
पवमान सूर्यः ॥
9.086.30 त्वम् पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान
पूयसे ।
9.086.30 त्वाम् उशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि
येमिरे ॥
9.086.31 प्र रेभ एत्य् अति वारम् अव्ययं वृषा वनेष्व् अव चक्रदद्
धरिः ।
9.086.31 सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः
पनिप्नतम् ॥
9.086.32 स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्
त्रिवृतं यथा विदे ।
9.086.32 नयन्न् ऋतस्य प्रशिषो नवीयसीः पतिर् जनीनाम् उप
याति निष्कृतम् ॥
9.086.33 राजा सिन्धूनाम् पवते पतिर् दिव ऋतस्य याति पथिभिः
कनिक्रदत् ।
9.086.33 सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्न्
उपावसुः ॥
9.086.34 पवमान मह्य् अर्णो वि धावसि सूरो न चित्रो अव्ययानि
पव्यया ।
9.086.34 गभस्तिपूतो नृभिर् अद्रिभिः सुतो महे वाजाय धन्याय
धन्वसि ॥
9.086.35 इषम् ऊर्जम् पवमानाभ्य् अर्षसि श्येनो न वंसु कलशेषु
सीदसि ।
9.086.35 इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो
विचक्षणः ॥
9.086.36 सप्त स्वसारो अभि मातरः शिशुं नवं jaj~jAnaM जेन्यं
विपश्चितम् ।
9.086.36 अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य
भुवनस्य राजसे ॥
9.086.37 ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः
|
9.086.37 तास् ते क्षरन्तु मधुमद् घृतम् पयस् तव व्रते सोम
तिष्ठन्तु कृष्टयः ॥
9.086.38 त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि
धावसि ।
9.086.38 स नः पवस्व वसुमद् धिरण्यवद् वयं स्याम भुवनेषु
जीवसे ॥
9.086.39 गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्व्
अर्पितः ।
9.086.39 त्वं सुवीरो असि सोम विश्ववित् तं त्वा विप्रा उप गिरेम
आसते ॥
9.086.40 un madhva oormir वनना अतिष्ठिपद् अपो वसानो महिषो वि
गाहते ।
9.086.40 राजा पवित्ररथो वाजम् आरुहत् सहस्रभृष्टिर् जयति
श्रवो बृहत् ॥
9.086.41 स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा
अहर्दिवि ।
9.086.41 ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम्
अस्मभ्यं याचतात् ॥
9.086.42 सो अग्रे अह्नां हरिर् हर्यतो मदः प्र चेतसा चेतयते अनु
द्युभिः ।
9.086.42 द्वा जना यातयन्न् अन्तर् ईयते नरा च शंसं दैव्यं च
धर्तरि ॥
9.086.43 a~jjate व्य् a~jjate सम् a~jjate क्रतुं रिहन्ति मधुनाभ्य्
a~jjate |
9.086.43 सिन्धोर् उच्च्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम्
आसु गृभ्णते ॥
9.086.44 विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति
|
9.086.44 अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद्
वृषा हरिः ॥
9.086.45 अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः
|
9.086.45 हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते
राय ओक्यः ॥
9.086.46 असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य्
अर्षति ।
9.086.46 अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजम्
ऋग्मिणो ययुः ॥
9.086.47 प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य संयतो यन्ति
रंहयः ।
9.086.47 यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु
सीदसि ॥
9.086.48 पवस्व सोम क्रतुविन् न उक्थ्यो &व्यो वारे परि धाव मधु
प्रियम् ।
9.086.48 जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे
सुवीराः ॥
9.087.01 प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि
वाजम् अर्ष ।
9.087.01 अश्वं न त्वा वाजिनम् मर्जयन्तो &चा बर्ही रशनाभिर्
नयन्ति ॥
9.087.02 स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनं रक्षमाणः
|
9.087.02 पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः
पृथिव्याः ॥
9.087.03 ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन
|
9.087.03 स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम्
||
9.087.04 एष स्य ते madhumA~M इन्द्र सोमो वृषा वृष्णे परि
पवित्रे अक्षाः ।
9.087.04 सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य्
अस्थात् ॥
9.087.05 एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि ।
9.087.05 पवित्रेभिः पवमाना asRugra~j च्रवस्यवो न पृतनाजो
अत्याः ॥
9.087.06 परि हि ष्मा पुरुहूतो जनानां विश्वासरद् भोजना
पूयमानः ।
9.087.06 अथा भर श्येनभृत प्रयांसि रयिं tu~jjAno अभि वाजम्
अर्ष ॥
9.087.07 एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद्
अर्वा ।
9.087.07 तिग्मे शिशानो महिषो न shRu~gge गा गव्यन्न् अभि शूरो
न सत्वा ॥
9.087.08 एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा
विवेद ।
9.087.08 दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र
धारा ॥
9.087.09 उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम्
पुनानः ।
9.087.09 पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता
उपष्टुत् ॥
9.088.01 अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि
|
9.088.01 त्वं ह यं चकृषे त्वं ववृष इन्दुम् मदाय युज्याय
सोमम् ॥
9.088.02 स ईं रथो न भुरिषाळ् अयोजि महः पुरूणि सातये
वसूनि ।
9.088.02 आद् ईं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा
नवन्त ॥
9.088.03 वायुर् न यो niyutvA~M इष्टयामा नासत्येव हव A
शम्भविष्ठः ।
9.088.03 विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो &सि सोम
||
9.088.04 इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम
पूर्भित् ।
9.088.04 पैद्वो न हि त्वम् अहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः
||
9.088.05 अग्निर् न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते
नदीषु ।
9.088.05 जनो न युध्वा महत उपब्दिर् इयर्ति सोमः पवमान ऊर्मिम्
||
9.088.06 एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः ।
9.088.06 वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि kalashA~M
असृग्रन् ॥
9.088.07 शुष्मी शर्धो न मारुतम् पवस्वानभिशस्ता दिव्या यथा
विट् ।
9.088.07 आपो न मक्षू सुमतिर् भवा नः सहस्राप्साः पृतनाषां न
yaj~jaH ||
9.088.08 rAj~jo नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम
धाम ।
9.088.08 शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम
||
9.089.01 प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो
अक्षाः ।
9.089.01 सहस्रधारो असदन् न्य् अस्मे मातुर् उपस्थे वन आ च सोमः
||
9.089.02 राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद्
रजिष्ठाम् ।
9.089.02 अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम्
पितुर् जाम् ॥
9.089.03 सिंहं नसन्त मध्वो अयासं हरिम् अरुषं दिवो अस्य पतिम्
|
9.089.03 शूरो युत्सु प्रथमः पृचते गा अस्य चक्षसा परि पात्य्
उक्षा ॥
9.089.04 मधुपृष्ठं घोरम् अयासम् अश्वं रथे yu~jjanty
उरुचक्र ऋष्वम् ।
9.089.04 स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति
||
9.089.05 चतस्र ईं घृतदुहः सचन्ते समाने अन्तर् धरुणे
निषत्ताः ।
9.089.05 ता ईम् अर्षन्ति नमसा पुनानास् ता ईं विश्वतः परि षन्ति
पूर्वीः ॥
9.089.06 विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो
हस्ते अस्य ।
9.089.06 असत् त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत
इन्द्रियाय ॥
9.089.07 वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व
|
9.089.07 शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः
स्याम ॥
9.090.01 प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्न्
अयासीत् ।
9.090.01 इन्द्रं गचन्न् आयुधा संशिशानो विश्वा वसु हस्तयोर्
आदधानः ॥
9.090.02 अभि त्रिपृष्ठं वृषणं वयोधाम् A~ggooShANAm
अवावशन्त वाणीः ।
9.090.02 वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि
||
9.090.03 शूरग्रामः सर्ववीरः sahAvA~j जेता पवस्व सनिता
धनानि ।
9.090.03 तिग्मायुधः क्षिप्रधन्वा समत्स्व् अषाळ्हः साह्वान् पृतनासु
शत्रून् ॥
9.090.04 उरुगव्यूतिर् अभयानि कृण्वन् समीचीने आ पवस्वा
पुरंधी ।
9.090.04 अपः सिषासन्न् उषसः स्वर् गाः सं चिक्रदो महो अस्मभ्यं
वाजान् ॥
9.090.05 मत्सि सोम वरुणम् मत्सि मित्रम् मत्सीन्द्रम् इन्दो पवमान
विष्णुम् ।
9.090.05 मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि महाम् इन्द्रम् इन्दो
मदाय ॥
9.090.06 एवा राजेव kratumA~M अमेन विश्वा घनिघ्नद् दुरिता पवस्व
|
9.090.06 इन्दो सूक्ताय वचसे वयो धा यूयम् पात स्वस्तिभिः सदा
नः ॥
9.091.01 असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो
मनीषी ।
9.091.01 दश स्वसारो अधि सानो अव्ये &जन्ति वह्निं सदनान्य् अच ॥
9.091.02 वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर्
इन्दुः ।
9.091.02 प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो &विभिर् गोभिर्
अद्भिः ॥
9.091.03 वृषा वृष्णे रोरुवद् अंशुर् अस्मै पवमानो रुशद् ईर्ते
पयो गोः ।
9.091.03 सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वं
वि याति ॥
9.091.04 रुजा दृळ्हा चिद् रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि
वाजान् ।
9.091.04 वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम्
एषाम् ॥
9.091.05 स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि
प्राचः ।
9.091.05 ये दुःषहासो वनुषा बृहन्तस् तांस् ते अश्याम पुरुकृत्
पुरुक्षो ॥
9.091.06 एवा पुनानो अपः स्वर् गा अस्मभ्यं तोका तनयानि भूरि ।
9.091.06 शं नः क्षेत्रम् उरु ज्योतींषि सोम jyo~g नः सूर्यं
दृशये रिरीहि ॥
9.092.01 परि सुवानो हरिर् अंशुः पवित्रे रथो न सर्जि सनये
हियानः ।
9.092.01 आपच् च्लोकम् इन्द्रियम् पूयमानः प्रति devA~M अजुषत
प्रयोभिः ॥
9.092.02 अचा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य
योनौ ।
9.092.02 सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त
विप्राः ॥
9.092.03 प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति
नित्यम् ।
9.092.03 भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते pa~jca
धीरः ॥
9.092.04 तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः
|
9.092.04 दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त
यह्वीः ॥
9.092.05 तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः
संनसन्त ।
9.092.05 ज्योतिर् यद् अह्ने अकृणोद् उलोकम् प्रावन् मनुं दस्यवे कर्
अभीकम् ॥
9.092.06 परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः
|
9.092.06 सोमः पुनानः kalashA~M अयासीत् सीदन् मृगो न महिषो
वनेषु ॥
9.093.01 साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो
धनुत्रीः ।
9.093.01 हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणं ननक्षे अत्यो न
वाजी ॥
9.093.02 सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो
अद्भिः ।
9.093.02 मर्यो न योषाम् अभि निष्कृतं यन् सं गचते कलश
उस्रियाभिः ॥
9.093.03 उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते
सुमेधाः ।
9.093.03 मूर्धानं गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर्
न निक्तैः ॥
9.093.04 स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनं वावशानः ।
9.093.04 रथिरायताम् उशती पुरंधिर् अस्मद्र्यग् आ दावने वसूनाम्
||
9.093.05 नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यं
विश्वश्चन्द्रम् ।
9.093.05 pra vanditur indo tAry आयुः प्रातर् मक्षू धियावसुर्
जगम्यात् ॥
9.094.01 अधि यद् अस्मिन् वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न
विशः ।
9.094.01 अपो वृणानः पवते कवीयन् व्रजं न पशुवर्धनाय
मन्म ॥
9.094.02 द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि
प्रथन्त ।
9.094.02 धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र
इन्दुम् ॥
9.094.03 परि यत् कविः काव्या भरते शूरो न रथो भुवनानि
विश्वा ।
9.094.03 देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु
नव्यः ॥
9.094.04 श्रिये जातः श्रिय आ निर् इयाय श्रियं वयो जरितृभ्यो
दधाति ।
9.094.04 श्रियं वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा
मितद्रौ ॥
9.094.05 इषम् ऊर्जम् अभ्य् अर्षाश्वं गाम् उरु ज्योतिः कृणुहि मत्सि
देवान् ।
9.094.05 विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम
शत्रून् ॥
9.095.01 कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे
पुनानः ।
9.095.01 नृभिर् यतः कृणुते निर्णिजं गा अतो मतीर् जनयत
स्वधाभिः ॥
9.095.02 हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् ।
9.095.02 देवो देवानां गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे ॥
9.095.03 अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम्
अच ।
9.095.03 नमस्यन्तीर् उप च यन्ति सं चा च विशन्त्य् उशतीर्
उशन्तम् ॥
9.095.04 तम् मर्मृजानम् महिषं न सानाव् अंशुं दुहन्त्य् उक्षणं
गिरिष्ठाम् ।
9.095.04 तं वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणं
समुद्रे ॥
9.095.05 इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम्
|
9.095.05 इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः
स्याम ॥
9.096.01 प्र सेनानीः शूरो अग्रे रथानां गव्यन्न् एति हर्षते अस्य
सेना ।
9.096.01 भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा
रभसानि दत्ते ॥
9.096.02 सम् अस्य हरिं हरयो मृजन्त्य् अश्वहयैर् अनिशितं
नमोभिः ।
9.096.02 आ तिष्ठति रथम् इन्द्रस्य सखा vidvA~M एना सुमतिं यात्य्
अच ॥
9.096.03 स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः ।
9.096.03 कृण्वन्न् अपो वर्षयन् द्याम् उतेमाम् उरोर् आ नो वरिवस्या
पुनानः ॥
9.096.04 अजीतये &हतये पवस्व स्वस्तये सर्वतातये बृहते ।
9.096.04 तद् उशन्ति विश्व इमे सखायस् तद् अहं वश्मि पवमान
सोम ॥
9.096.05 सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः
|
9.096.05 जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः
||
9.096.06 ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो
मृगाणाम् ।
9.096.06 श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्य् एति
रेभन् ॥
9.096.07 प्रावीविपद् वाच ऊर्मिं न सिन्धुर् गिरः सोमः पवमानो
मनीषाः ।
9.096.07 अन्तः पश्यन् वृजनेमावराण्य् आ तिष्ठति वृषभो गोषु
जानन् ॥
9.096.08 स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम्
अर्ष ।
9.096.08 इन्द्रायेन्दो पवमानो मनीष्य् अंशोर् ऊर्मिम् ईरय गा
इषण्यन् ॥
9.096.09 परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय ।
9.096.09 सहस्रधारः शतवाज इन्दुर् वाजी न सप्तिः समना जिगाति
||
9.096.10 स पूर्व्यो वसुविज् जायमानो मृजानो अप्सु दुदुहानो अद्रौ ।
9.096.10 अभिशस्तिपा भुवनस्य राजा विदद् गातुम् ब्रह्मणे
पूयमानः ॥
9.096.11 त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान
धीराः ।
9.096.11 वन्वन्न् अवातः paridhee~Mr अपोर्णु वीरेभिर् अश्वैर् मघवा
भवा नः ॥
9.096.12 यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् ।
9.096.12 एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ
जनयायुधानि ॥
9.096.13 पवस्व सोम madhumA~M ऋतावापो वसानो अधि सानो अव्ये ।
9.096.13 अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः
||
9.096.14 वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्
देववीतौ ।
9.096.14 सं सिन्धुभिः कलशे वावशानः सम् उस्रियाभिः प्रतिरन्
न आयुः ॥
9.096.15 एष स्य सोमो मतिभिः पुनानो &त्यो न वाजी तरतीद्
अरातीः ।
9.096.15 पयो न दुग्धम् अदितेर् इषिरम् उर्व् इव गातुः सुयमो न
वोळ्हा ॥
9.096.16 स्वायुधः सोतृभिः पूयमानो &भ्य् अर्ष गुह्यं चारु नाम ।
9.096.16 अभि वाजं सप्तिर् इव श्रवस्याभि वायुम् अभि गा देव सोम
||
9.096.17 शिशुं jaj~jAnaM हर्यतम् मृजन्ति शुम्भन्ति वह्निम्
मरुतो गणेन ।
9.096.17 कविर् गीर्भिः काव्येना कविः सन् सोमः पवित्रम् अत्य् एति
रेभन् ॥
9.096.18 ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः
कवीनाम् ।
9.096.18 तृतीयं धाम महिषः सिषासन् सोमो विराजम् अनु राजति
ष्टुप् ॥
9.096.19 चमूषच् च्येनः शकुनो विभृत्वा गोविन्दुर् द्रप्स
आयुधानि बिभ्रत् ।
9.096.19 अपाम् ऊर्मिं सचमानः समुद्रं तुरीयं धाम महिषो
विवक्ति ॥
9.096.20 मर्यो न शुभ्रस् तन्वम् मृजानो &त्यो न सृत्वा सनये
धनानाम् ।
9.096.20 वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वोर् A
विवेश ॥
9.096.21 पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्य् अर्ष ।
9.096.21 kreeLa~j चम्वोर् आ विश पूयमान इन्द्रं ते रसो मदिरो
ममत्तु ॥
9.096.22 प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः kalashA~M A
विवेश ।
9.096.22 साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न
जामिम् ॥
9.096.23 अपघ्नन्न् एषि पवमान शत्रून् प्रियां न जारो अभिगीत
इन्दुः ।
9.096.23 सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु
सत्ता ॥
9.096.24 आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः
|
9.096.24 हरिर् आनीतः पुरुवारो अप्स्व् अचिक्रदत् कलशे देवयूनाम् ॥
9.097.01 अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त
रसम् ।
9.097.01 सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता
||
9.097.02 भद्रा वस्त्रा समन्या वसानो महान् कविर् निवचनानि शंसन्
|
9.097.02 आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ
||
9.097.03 सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो
अस्मे ।
9.097.03 अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः
||
9.097.04 प्र गायताभ्य् अर्चाम देवान् सोमं हिनोत महते धनाय ।
9.097.04 स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशं देवयुर्
नः ॥
9.097.05 इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय
|
9.097.05 नृभि स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते
सौभगाय ॥
9.097.06 स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गचतु ते
भराय ।
9.097.06 देवैर् याहि सरथं राधो अचा यूयम् पात स्वस्तिभिः सदा
नः ॥
9.097.07 प्र काव्यम् उशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
9.097.07 महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन्
||
9.097.08 प्र हंसासस् तृपलम् मन्युम् अचामाद् अस्तं वृषगणा
अयासुः ।
9.097.08 A~ggooShyam पवमानं सखायो दुर्मर्षं साकम् प्र वदन्ति
वाणम् ॥
9.097.09 स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तम् मिमते न
गावः ।
9.097.09 परीणसं कृणुते tigmashRu~ggo दिवा हरिर् ददृशे नक्तम्
ऋज्रः ॥
9.097.10 इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय ।
9.097.10 hanti rakSho bAdhate pary arAteer varivaH kRuNvan
वृजनस्य राजा ॥
9.097.11 अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः ।
9.097.11 इन्दुर् इन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय
||
9.097.12 अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन pRu~jcan
|
9.097.12 इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये
||
9.097.13 वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत
द्याम् ।
9.097.13 इन्द्रस्येव वग्नुर् आ शृण्व आजौ प्रचेतयन्न् अर्षति वाचम्
एमाम् ॥
9.097.14 रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अंशुम्
|
9.097.14 पवमानः संतनिम् एषि कृण्वन्न् इन्द्राय सोम
परिषिच्यमानः ॥
9.097.15 एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः ।
9.097.15 परि वर्णम् भरमाणो रुशन्तं गव्युर् नो अर्ष परि सोम
सिक्तः ॥
9.097.16 जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवांसि
कृण्वन् ।
9.097.16 घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो
अव्ये ॥
9.097.17 वृष्टिं नो अर्ष दिव्यां जिगत्नुम् इळावतीं शंगयीं
जीरदानुम् ।
9.097.17 स्तुकेव वीता धन्वा विचिन्वन् bandhoo~Mr imA~M avarA~M इन्दो
वायून् ॥
9.097.18 ग्रन्थिं न वि ष्य ग्रथितम् पुनान ऋजुं च गातुं
वृजिनं च सोम ।
9.097.18 अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान्
||
9.097.19 जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये ।
9.097.19 सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ
नृषह्ये ॥
9.097.20 अरश्मानो ये &रथा अयुक्ता अत्यासो न ससृजानास आजौ ।
9.097.20 एते शुक्रासो धन्वन्ति सोमा देवासस् tA~M उप याता पिबध्यै
||
9.097.21 एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश्
चमूषु ।
9.097.21 सोमो अस्मभ्यं काम्यम् बृहन्तं रयिं ददातु वीरवन्तम्
उग्रम् ॥
9.097.22 तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि
क्षोर् अनीके ।
9.097.22 आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिं कलशे गाव
इन्दुम् ॥
9.097.23 प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः ।
9.097.23 धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर्
भारि भूम ॥
9.097.24 पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् ।
9.097.24 द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतं चार्व्
इन्दुः ॥
9.097.25 arvA~M इव श्रवसे सातिम् अचेन्द्रस्य वायोर् अभि वीतिम्
अर्ष ।
9.097.25 स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित्
पुनानः ॥
9.097.26 देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु
सोमाः ।
9.097.26 आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः
||
9.097.27 एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।
9.097.27 महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने
रोदसी पुनानः ॥
9.097.28 अश्वो नो क्रदो वृषभिर् युजानः सिंहो न भीमो मनसो
जवीयान् ।
9.097.28 अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसं न
इन्दो ॥
9.097.29 शतं धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो
मृजन्ति ।
9.097.29 इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥
9.097.30 दिवो न सर्गा अससृग्रम् अह्नां राजा न मित्रम् प्र मिनाति
धीरः ।
9.097.30 पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या
अजीतिम् ॥
9.097.31 प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य्
अव्यान् ।
9.097.31 पवमान पवसे धाम गोनां jaj~jAnaH सूर्यम् अपिन्वो अर्कैः
||
9.097.32 कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य
धाम ।
9.097.32 स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः
कवीनाम् ॥
9.097.33 दिव्यः सुपर्णो &व चक्षि सोम पिन्वन् धाराः कर्मणा
देववीतौ ।
9.097.33 एन्दो विश कलशं सोमधानं क्रन्दन्न् इहि सूर्यस्योप
रश्मिम् ॥
9.097.34 तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो
मनीषाम् ।
9.097.34 गावो यन्ति गोपतिम् पृचमानाः सोमं यन्ति मतयो
वावशानाः ॥
9.097.35 सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः
पृचमानाः ।
9.097.35 सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सं
नवन्ते ॥
9.097.36 एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
9.097.36 इन्द्रम् आ विश बृहता रवेण वर्धया वाचं जनया
पुरंधिम् ॥
9.097.37 आ जागृविर् विप्र ऋता मतीनां सोमः पुनानो असदच् चमूषु
|
9.097.37 सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः
||
9.097.38 स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।
9.097.38 प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणे न प्र
यंसत् ॥
9.097.39 स वर्धिता वर्धनः पूयमानः सोमो meeLhvA~M अभि नो
ज्योतिषावीत् ।
9.097.39 येना नः पूर्वे पितरः padaj~jAH स्वर्विदो अभि गा अद्रिम्
उष्णन् ॥
9.097.40 अक्रान् समुद्रः प्रथमे vidharma~j जनयन् प्रजा भुवनस्य
राजा ।
9.097.40 वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान
इन्दुः ॥
9.097.41 महत् तत् सोमो महिषश् चकारापां यद् गर्भो &वृणीत
देवान् ।
9.097.41 अदधाद् इन्द्रे पवमान ओजो &जनयत् सूर्ये ज्योतिर् इन्दुः ॥
9.097.42 मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः
|
9.097.42 मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव
सोम ॥
9.097.43 ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश्
च ।
9.097.43 अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वं तव वयं
सखायः ॥
9.097.44 मध्वः सूदम् पवस्व वस्व उत्सं वीरं च न आ पवस्वा
भगं च ।
9.097.44 स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात्
||
9.097.45 सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य्
अक्षाः ।
9.097.45 आ योनिं वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम्
अद्भिः ॥
9.097.46 एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते
तवस्वान् ।
9.097.46 स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम्
असर्जि ॥
9.097.47 एष प्रत्नेन वयसा पुनानस् तिरो वर्पांसि दुहितुर् दधानः
|
9.097.47 वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु
रेभन् ॥
9.097.48 नू नस् त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः
|
9.097.48 अप्सु स्वादिष्ठो madhumA~M ऋतावा देवो न यः सविता
सत्यमन्मा ॥
9.097.49 अभि वायुं वीत्य् अर्षा गृणानो &भि मित्रावरुणा पूयमानः
|
9.097.49 अभी नरं धीजवनं रथेष्ठाम् अभीन्द्रं वृषणं
वज्रबाहुम् ॥
9.097.50 अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः
|
9.097.50 अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम
||
9.097.51 अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा
पूयमानः ।
9.097.51 अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयं जमदग्निवन् नः
||
9.097.52 अया पवा पवस्वैना वसूनि mA~Mshcatva इन्दो सरसि प्र
धन्व ।
9.097.52 ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे
नरं दात् ॥
9.097.53 उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
9.097.53 षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं
धूनवद् रणाय ॥
9.097.54 महीमे अस्य वृषनाम शूषे mA~Mshcatve वा पृशने वा
वधत्रे ।
9.097.54 अस्वापयन् निगुतः स्नेहयच् cApAmitrA~M अपाचितो अचेतः ॥
9.097.55 सं त्री पवित्रा विततान्य् एष्य् अन्व् एकं धावसि पूयमानः
|
9.097.55 असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥
9.097.56 एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य
राजा ।
9.097.56 drapsA~M ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यं समयाति
याति ॥
9.097.57 इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न
गृध्राः ।
9.097.57 हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् a~jjate रूपम्
अपां रसेन ॥
9.097.58 त्वया वयम् पवमानेन सोम भरे कृतं वि चिनुयाम
शश्वत् ।
9.097.58 तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत
द्यौः ॥
9.098.01 अभि नो वाजसातमं रयिम् अर्ष पुरुस्पृहम् ।
9.098.01 इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥
9.098.02 परि ष्य सुवानो अव्ययं रथे न वर्माव्यत ।
9.098.02 इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः ॥
9.098.03 परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः ।
9.098.03 धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥
9.098.04 स हि त्वं देव शश्वते वसु मर्ताय दाशुषे ।
9.098.04 इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥
9.098.05 वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः ।
9.098.05 नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥
9.098.06 द्विर् यम् pa~jca स्वयशसं स्वसारो अद्रिसंहतम् ।
9.098.06 प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम् ॥
9.098.07 परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण ।
9.098.07 यो देवान् vishvA~M इत् परि मदेन सह गचति ॥
9.098.08 अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् ।
9.098.08 यः सूरिषु श्रवो बृहद् दधे स्वर् ण हर्यतः ॥
9.098.09 स वां yaj~jeShu मानवी इन्दुर् जनिष्ट रोदसी ।
9.098.09 देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि ॥
9.098.10 इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
9.098.10 नरे च दक्षिणावते देवाय सदनासदे ॥
9.098.11 ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् ।
9.098.11 अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् tA~M अप्रचेतसः
||
9.098.12 तं सखायः पुरोरुचं यूयं वयं च सूरयः ।
9.098.12 अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥
9.099.01 आ हर्यताय धृष्णवे धनुस् तन्वन्ति पौंस्यम् ।
9.099.01 शुक्रां वयन्त्य् असुराय निर्णिजं विपाम् अग्रे महीयुवः ॥
9.099.02 अध क्षपा परिष्कृतो vAjA~M अभि प्र गाहते ।
9.099.02 यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥
9.099.03 तम् अस्य मर्जयामसि मदो य इन्द्रपातमः ।
9.099.03 यं गाव आसभिर् दधुः पुरा नूनं च सूरयः ॥
9.099.04 तं गाथया पुराण्या पुनानम् अभ्य् अनूषत ।
9.099.04 उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥
9.099.05 तम् उक्षमाणम् अव्यये वारे पुनन्ति धर्णसिम् ।
9.099.05 दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥
9.099.06 स पुनानो मदिन्तमः सोमश् चमूषु सीदति ।
9.099.06 पशौ न रेत आदधत् पतिर् वचस्यते धियः ॥
9.099.07 स मृज्यते सुकर्मभिर् देवो देवेभ्यः सुतः ।
9.099.07 विदे यद् आसु संददिर् महीर् अपो वि गाहते ॥
9.099.08 सुत इन्दो पवित्र आ नृभिर् यतो वि नीयसे ।
9.099.08 इन्द्राय मत्सरिन्तमश् चमूष्व् आ नि षीदसि ॥
9.100.01 अभी नवन्ते अद्रुहः प्रियम् इन्द्रस्य काम्यम् ।
9.100.01 वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥
9.100.02 पुनान इन्दव् आ भर सोम द्विबर्हसं रयिम् ।
9.100.02 त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥
9.100.03 त्वं धियम् मनोयुजं सृजा वृष्टिं न तन्यतुः ।
9.100.03 त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥
9.100.04 परि ते जिग्युषो यथा धारा सुतस्य धावति ।
9.100.04 रंहमाणा व्य् अव्ययं वारं वाजीव सानसिः ॥
9.100.05 क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।
9.100.05 इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥
9.100.06 पवस्व वाजसातमः पवित्रे धारया सुतः ।
9.100.06 इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥
9.100.07 त्वां रिहन्ति मातरो हरिम् पवित्रे अद्रुहः ।
9.100.07 वत्सं जातं न धेनवः पवमान विधर्मणि ॥
9.100.08 पवमान महि श्रवश् चित्रेभिर् यासि रश्मिभिः ।
9.100.08 शर्धन् तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥
9.100.09 त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
9.100.09 प्रति द्रापिम् amu~jcathAH पवमान महित्वना ॥
9.101.01 पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
9.101.01 अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥
9.101.02 यो धारया पावकया परिप्रस्यन्दते सुतः ।
9.101.02 इन्दुर् अश्वो न कृत्व्यः ॥
9.101.03 तं दुरोषम् अभी नरः सोमं विश्वाच्या धिया ।
9.101.03 yaj~jaM हिन्वन्त्य् अद्रिभिः ॥
9.101.04 सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
9.101.04 पवित्रवन्तो अक्षरन् देवान् गचन्तु वो मदाः ॥
9.101.05 इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् ।
9.101.05 वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा ॥
9.101.06 सहस्रधारः पवते समुद्रो vAcamee~gkhayaH |
9.101.06 सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे ॥
9.101.07 अयम् पूषा रयिर् भगः सोमः पुनानो अर्षति ।
9.101.07 patir vishvasya bhoomano vy akhyad rodasee ubhe ||
9.101.08 सम् उ प्रिया अनूषत गावो मदाय घृष्वयः ।
9.101.08 सोमासः कृण्वते पथः पवमानास इन्दवः ॥
9.101.09 य ओजिष्ठस् तम् आ भर पवमान श्रवाय्यम् ।
9.101.09 यः pa~jca चर्षणीर् अभि रयिं येन वनामहै ॥
9.101.10 सोमाः पवन्त इन्दवो &स्मभ्यं गातुवित्तमाः ।
9.101.10 मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥
9.101.11 सुष्वाणासो व्य् अद्रिभिश् चिताना गोर् अधि त्वचि ।
9.101.11 इषम् अस्मभ्यम् अभितः सम् अस्वरन् वसुविदः ॥
9.101.12 एते पूता विपश्चितः सोमासो दध्याशिरः ।
9.101.12 सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥
9.101.13 प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः ।
9.101.13 अप श्वानम् अराधसं हता मखं न भृगवः ॥
9.101.14 आ जामिर् अत्के अव्यत भुजे न पुत्र ओण्योः ।
9.101.14 सरज् जारो न योषणां वरो न योनिम् आसदम् ॥
9.101.15 स वीरो दक्षसाधनो वि यस् तस्तम्भ रोदसी ।
9.101.15 हरिः पवित्रे अव्यत वेधा न योनिम् आसदम् ॥
9.101.16 अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि ।
9.101.16 कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम् ॥
9.102.01 क्राणा शिशुर् महीनां हिन्वन्न् ऋतस्य दीधितिम् ।
9.102.01 विश्वा परि प्रिया भुवद् अध द्विता ॥
9.102.02 उप त्रितस्य पाष्योर् अभक्त यद् गुहा पदम् ।
9.102.02 yaj~jasya सप्त धामभिर् अध प्रियम् ॥
9.102.03 त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् ।
9.102.03 मिमीते अस्य योजना वि सुक्रतुः ॥
9.102.04 jaj~jAnaM सप्त मातरो वेधाम् अशासत श्रिये ।
9.102.04 अयं ध्रुवो रयीणां चिकेत यत् ॥
9.102.05 अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः ।
9.102.05 स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥
9.102.06 यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् ।
9.102.06 कविम् मंहिष्ठम् अध्वरे पुरुस्पृहम् ॥
9.102.07 समीचीने अभि त्मना यह्वी ऋतस्य मातरा ।
9.102.07 तन्वाना yaj~jam आनुषग् यद् a~jjate ॥
9.102.08 क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजं दिवः ।
9.102.08 हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे ॥
9.103.01 प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
9.103.01 भृतिं न भरा मतिभिर् जुजोषते ॥
9.103.02 परि वाराण्य् अव्यया गोभिर् a~jjAno अर्षति ।
9.103.02 त्री षधस्था पुनानः कृणुते हरिः ॥
9.103.03 परि कोशम् मधुश्चुतम् अव्यये वारे अर्षति ।
9.103.03 अभि वाणीर् ऋषीणां सप्त नूषत ॥
9.103.04 परि णेता मतीनां विश्वदेवो अदाभ्यः ।
9.103.04 सोमः पुनानश् चम्वोर् विशद् धरिः ॥
9.103.05 परि दैवीर् अनु स्वधा इन्द्रेण याहि सरथम् ।
9.103.05 पुनानो वाघद् वाघद्भिर् अमर्त्यः ॥
9.103.06 परि सप्तिर् न वाजयुर् देवो देवेभ्यः सुतः ।
9.103.06 व्यानशिः पवमानो वि धावति ॥
9.104.01 सखाय आ नि षीदत पुनानाय प्र गायत ।
9.104.01 शिशुं न yaj~jaiH परि भूषत श्रिये ॥
9.104.02 सम् ई वत्सं न मातृभिः सृजता गयसाधनम् ।
9.104.02 देवाव्यम् मदम् अभि द्विशवसम् ॥
9.104.03 पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
9.104.03 यथा मित्राय वरुणाय शंतमः ॥
9.104.04 अस्मभ्यं त्वा वसुविदम् अभि वाणीर् अनूषत ।
9.104.04 गोभिष् टे वर्णम् अभि वासयामसि ॥
9.104.05 स नो मदानाम् पत इन्दो देवप्सरा असि ।
9.104.05 सखेव सख्ये गातुवित्तमो भव ॥
9.104.06 सनेमि कृध्य् अस्मद् आ रक्षसं कं चिद् अत्रिणम् ।
9.104.06 अपादेवं द्वयुम् अंहो युयोधि नः ॥
9.105.01 तं वः सखायो मदाय पुनानम् अभि गायत ।
9.105.01 शिशुं न yaj~jaiH स्वदयन्त गूर्तिभिः ॥
9.105.02 सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यते ।
9.105.02 देवावीर् मदो मतिभिः परिष्कृतः ॥
9.105.03 अयं दक्षाय साधनो &यं शर्धाय वीतये ।
9.105.03 अयं देवेभ्यो मधुमत्तमः सुतः ॥
9.105.04 गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व ।
9.105.04 शुचिं ते वर्णम् अधि गोषु दीधरम् ॥
9.105.05 स नो हरीणाम् पत इन्दो देवप्सरस्तमः ।
9.105.05 sakheva sakhye naryo ruce bhava ||
9.105.06 सनेमि त्वम् अस्मद् A~M अदेवं कं चिद् अत्रिणम् ।
9.105.06 sAhvA~M इन्दो परि बाधो अप द्वयुम् ॥
9.106.01 इन्द्रम् अच सुता इमे वृषणं यन्तु हरयः ।
9.106.01 श्रुष्टी जातास इन्दवः स्वर्विदः ॥
9.106.02 अयम् भराय सानसिर् इन्द्राय पवते सुतः ।
9.106.02 सोमो जैत्रस्य चेतति यथा विदे ॥
9.106.03 अस्येद् इन्द्रो मदेष्व् आ ग्राभं गृभ्णीत सानसिम् ।
9.106.03 वज्रं च वृषणम् भरत् सम् अप्सुजित् ॥
9.106.04 प्र धन्वा सोम जागृविर् इन्द्रायेन्दो परि स्रव ।
9.106.04 द्युमन्तं शुष्मम् आ भरा स्वर्विदम् ॥
9.106.05 इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः ।
9.106.05 सहस्रयामा पथिकृद् विचक्षणः ॥
9.106.06 अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।
9.106.06 सहस्रं याहि पथिभिः कनिक्रदत् ॥
9.106.07 पवस्व देववीतय इन्दो धाराभिर् ओजसा ।
9.106.07 आ कलशम् मधुमान् सोम नः सदः ॥
9.106.08 तव द्रप्सा उदप्रुत इन्द्रम् मदाय वावृधुः ।
9.106.08 त्वां देवासो अमृताय कम् पपुः ॥
9.106.09 आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
9.106.09 वृष्टिद्यावो रीत्यापः स्वर्विदः ॥
9.106.10 सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।
9.106.10 अग्रे वाचः पवमानः कनिक्रदत् ॥
9.106.11 धीभिर् हिन्वन्ति वाजिनं वने क्रीळन्तम् अत्यविम् ।
9.106.11 अभि त्रिपृष्ठम् मतयः सम् अस्वरन् ॥
9.106.12 असर्जि kalashA~M अभि मीळ्हे सप्तिर् न वाजयुः ।
9.106.12 पुनानो वाचं जनयन्न् असिष्यदत् ॥
9.106.13 पवते हर्यतो हरिर् अति ह्वरांसि रंह्या ।
9.106.13 अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः ॥
9.106.14 अया पवस्व देवयुर् मधोर् धारा असृक्षत ।
9.106.14 rebhan pavitram pary eShi vishvataH ||
9.107.01 परीतो Shi~jcatA सुतं सोमो य उत्तमं हविः ।
9.107.01 dadhanvA~M यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥
9.107.02 नूनम् पुनानो &विभिः परि स्रवादब्धः सुरभिन्तरः ।
9.107.02 सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम् ॥
9.107.03 परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः
||
9.107.04 पुनानः सोम धारयापो वसानो अर्षसि ।
9.107.04 आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः ॥
9.107.05 दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नं सधस्थम् आसदत्
|
9.107.05 आपृच्यं धरुणं वाज्य् अर्षति नृभिर् धूतो विचक्षणः
||
9.107.06 पुनानः सोम जागृविर् अव्यो वारे परि प्रियः ।
9.107.06 त्वं विप्रो अभवो &~ग्गिरस्तमो मध्वा yaj~jam मिमिक्ष नः
||
9.107.07 सोमो मीळ्ह्वान् पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः ।
9.107.07 त्वं कविर् अभवो देववीतम आ सूर्यं रोहयो दिवि ॥
9.107.08 सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् ।
9.107.08 अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥
9.107.09 अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः ।
9.107.09 समुद्रं न संवरणान्य् अग्मन् मन्दी मदाय तोशते ॥
9.107.10 आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया ।
9.107.10 जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे ॥
9.107.11 स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर् न वाजयुः ।
9.107.11 अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः ॥
9.107.12 प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा ।
9.107.12 अंशोः पयसा मदिरो न जागृविर् अचा कोशम् मधुश्चुतम्
||
9.107.13 आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः ।
9.107.13 तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः
||
9.107.14 अभि सोमास आयवः पवन्ते मद्यम् मदम् ।
9.107.14 समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥
9.107.15 तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् ।
9.107.15 अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत्
||
9.107.16 नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥
9.107.17 इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।
9.107.17 सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः ॥
9.107.18 पुनानश् चमू जनयन् मतिं कविः सोमो देवेषु रण्यति ।
9.107.18 अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत ॥
9.107.19 tavAhaM soma rAraNa sakhya indo dive-dive |
9.107.19 पुरूणि बभ्रो नि चरन्ति माम् अव paridhee~Mr अति tA~M इहि
||
9.107.20 उताहं नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि ।
9.107.20 घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम ॥
9.107.21 मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि ।
9.107.21 रयिम् pisha~ggam बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि ॥
9.107.22 मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।
9.107.22 देवानां सोम पवमान निष्कृतं गोभिर् a~jjAno अर्षसि ॥
9.107.23 पवस्व वाजसातये &भि विश्वानि काव्या ।
9.107.23 त्वं समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः
||
9.107.24 स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः
|
9.107.24 त्वां विप्रासो मतिभिर् विचक्षण शुभ्रं हिन्वन्ति
धीतिभिः ॥
9.107.25 पवमाना असृक्षत पवित्रम् अति धारया ।
9.107.25 मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयांसि च ॥
9.107.26 अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः ।
9.107.26 janaya~j ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम्
||
9.108.01 पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
9.108.01 महि द्युक्षतमो मदः ॥
9.108.02 यस्य ते पीत्वा वृषभो वृषायते &स्य पीता स्वर्विदः ।
9.108.02 स सुप्रकेतो अभ्य् अक्रमीद् इषो &चा वाजं नैतशः ॥
9.108.03 त्वं ह्य् a~gga दैव्या पवमान जनिमानि द्युमत्तमः ।
9.108.03 अमृतत्वाय घोषयः ॥
9.108.04 येना नवग्वो dadhya~g~g अपोर्णुते येन विप्रास आपिरे ।
9.108.04 देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्य् आनशुः ॥
9.108.05 एष स्य धारया सुतो &व्यो वारेभिः पवते मदिन्तमः ।
9.108.05 क्रीळन्न् ऊर्मिर् अपाम् इव ॥
9.108.06 य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा ।
9.108.06 अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् A
रुज ॥
9.108.07 आ सोता परि Shi~jcatAshvaM न स्तोमम् अप्तुरं रजस्तुरम् ।
9.108.07 वनक्रक्षम् उदप्रुतम् ॥
9.108.08 सहस्रधारं वृषभम् पयोवृधम् प्रियं देवाय जन्मने
|
9.108.08 ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत् ॥
9.108.09 अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः ।
9.108.09 वि कोशम् मध्यमं युव ॥
9.108.10 आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर् न विश्पतिः
|
9.108.10 वृष्टिं दिवः पवस्व रीतिम् अपां जिन्वा गविष्टये धियः
||
9.108.11 एतम् उ त्यम् मदच्युतं सहस्रधारं वृषभं दिवो दुहुः
|
9.108.11 विश्वा वसूनि बिभ्रतम् ॥
9.108.12 वृषा वि jaj~je जनयन्न् अमर्त्यः pratapa~j ज्योतिषा तमः
|
9.108.12 स सुष्टुतः कविभिर् निर्णिजं दधे त्रिधात्व् अस्य दंससा
||
9.108.13 स सुन्वे यो वसूनां यो रायाम् आनेता य इळानाम् ।
9.108.13 सोमो यः सुक्षितीनाम् ॥
9.108.14 यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः ।
9.108.14 आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे ॥
9.108.15 इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः ।
9.108.15 पवस्व मधुमत्तमः ॥
9.108.16 इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः ।
9.108.16 जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥
9.109.01 परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय
||
9.109.02 इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च
देवाः ॥
9.109.03 एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः
||
9.109.04 पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम ॥
9.109.05 शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च
प्रजायै ॥
9.109.06 दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी
पवस्व ॥
9.109.07 पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः ॥
9.109.08 नृभिर् येमानो jaj~jAnaH पूतः क्षरद् विश्वानि मन्द्रः
स्वर्वित् ॥
9.109.09 इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः ॥
9.109.10 पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥
9.109.11 तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय ॥
9.109.12 शिशुं jaj~jAnaM हरिम् मृजन्ति पवित्रे सोमं देवेभ्य
इन्दुम् ॥
9.109.13 इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय ॥
9.109.14 बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥
9.109.15 पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः
सुतस्य ॥
9.109.16 प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम्
अव्यम् ॥
9.109.17 स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः
||
9.109.18 प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः
||
9.109.19 असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः ॥
9.109.20 a~jjanty एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय ॥
9.109.21 देवेभ्यस् त्वा वृथा पाजसे &पो वसानं हरिम् मृजन्ति ॥
9.109.22 इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः
||
9.110.01 pary oo Shu pra dhanva वाजसातये परि वृत्राणि सक्षणिः ।
9.110.01 द्विषस् तरध्या ऋणया न ईयसे ॥
9.110.02 अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
9.110.02 vAjA~M अभि पवमान प्र गाहसे ॥
9.110.03 अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
9.110.03 गोजीरया रंहमाणः पुरंध्या ॥
9.110.04 अजीजनो अमृत मर्त्येष्व् A~M ऋतस्य धर्मन्न् अमृतस्य
चारुणः ।
9.110.04 सदासरो वाजम् अचा सनिष्यदत् ॥
9.110.05 अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज् जनपानम्
अक्षितम् ।
9.110.05 शर्याभिर् न भरमाणो गभस्त्योः ॥
9.110.06 आद् ईं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्य्
अनूषत ।
9.110.06 वारं न देवः सविता व्य् ऊर्णुते ॥
9.110.07 त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे
धियं दधुः ।
9.110.07 स त्वं नो वीर वीर्याय चोदय ॥
9.110.08 दिवः पीयूषम् पूर्व्यं यद् उक्थ्यम् महो गाहाद् दिव आ निर्
अधुक्षत ।
9.110.08 इन्द्रम् अभि जायमानं सम् अस्वरन् ॥
9.110.09 अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि
मज्मना ।
9.110.09 यूथे न निष्ठा वृषभो वि तिष्ठसे ॥
9.110.10 सोमः पुनानो अव्यये वारे शिशुर् न क्रीळन् पवमानो अक्षाः
|
9.110.10 सहस्रधारः शतवाज इन्दुः ॥
9.110.11 एष पुनानो madhumA~M ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः
|
9.110.11 वाजसनिर् वरिवोविद् वयोधाः ॥
9.110.12 स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्य् अप
दुर्गहाणि ।
9.110.12 स्वायुधः सासह्वान् सोम शत्रून् ॥
स्वयुग्वभिः ।
9.111.01 धारा सुतस्य रोचते पुनानो अरुषो हरिः ।
9.111.01 विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर् ऋक्वभिः
||
दमे ।
9.111.02 परावतो न साम तद् यत्रा रणन्ति धीतयः ।
9.111.02 त्रिधातुभिर् अरुषीभिर् वयो दधे रोचमानो वयो दधे ॥
9.111.03 पूर्वाम् अनु प्रदिशं याति चेकितत् सं रश्मिभिर् यतते
दर्शतो रथो ।
9.111.03 दैव्यो दर्शतो रथः ।
9.111.03 अग्मन्न् उक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।
9.111.03 वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता ॥
9.112.01 नानानं वा उ नो धियो वि व्रतानि जनानाम् ।
9.112.01 तक्षा रिष्टं रुतम् भिषग् ब्रह्मा सुन्वन्तम्
इचतीन्द्रायेन्दो परि स्रव ॥
9.112.02 जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् ।
9.112.02 कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इचतीन्द्रायेन्दो
परि स्रव ॥
9.112.03 कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना ।
9.112.03 नानाधियो वसूयवो &नु गा इव तस्थिमेन्द्रायेन्दो परि स्रव
||
9.112.04 अश्वो वोळ्हा सुखं रथं हसनाम् उपमन्त्रिणः ।
9.112.04 shepo romaNvantau bhedau vAr in maNLooka ichateendrAyendo
pari srava ||
9.113.01 शर्यणावति सोमम् इन्द्रः पिबतु वृत्रहा ।
9.113.01 बलं दधान आत्मनि करिष्यन् वीर्यम् महद् इन्द्रायेन्दो
परि स्रव ॥
9.113.02 आ पवस्व दिशाम् पत आर्जीकात् सोम मीळ्ह्वः ।
9.113.02 ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि
स्रव ॥
9.113.03 पर्जन्यवृद्धम् महिषं तं सूर्यस्य दुहिताभरत् ।
9.113.03 तं गन्धर्वाः प्रत्य् अगृभ्णन् तं सोमे रसम् आदधुर्
इन्द्रायेन्दो परि स्रव ॥
9.113.04 ऋतं वदन्न् ऋतद्युम्न सत्यं वदन् सत्यकर्मन् ।
9.113.04 श्रद्धां वदन् सोम राजन् धात्रा सोम परिष्कृत
इन्द्रायेन्दो परि स्रव ॥
9.113.05 सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः ।
9.113.05 सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि
स्रव ॥
9.113.06 यत्र ब्रह्मा पवमान चन्दस्यां वाचं वदन् ।
9.113.06 ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्न् इन्द्रायेन्दो परि
स्रव ॥
9.113.07 यत्र ज्योतिर् अजस्रं yasmi~M लोके स्वर् हितम् ।
9.113.07 तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि
स्रव ॥
9.113.08 यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
9.113.08 यत्रामूर् यह्वतीर् आपस् तत्र माम् अमृतं कृधीन्द्रायेन्दो
परि स्रव ॥
9.113.09 यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
9.113.09 लोका यत्र ज्योतिष्मन्तस् तत्र माम् अमृतं कृधीन्द्रायेन्दो
परि स्रव ॥
9.113.10 यत्र कामा निकामाश् च यत्र ब्रध्नस्य विष्टपम् ।
9.113.10 स्वधा च यत्र तृप्तिश् च तत्र माम् अमृतं
कृधीन्द्रायेन्दो परि स्रव ॥
9.113.11 यत्रानन्दाश् च मोदाश् च मुदः प्रमुद आसते ।
9.113.11 कामस्य यत्राप्ताः कामास् तत्र माम् अमृतं कृधीन्द्रायेन्दो
परि स्रव ॥
9.114.01 य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् ।
9.114.01 तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि
स्रव ॥
9.114.02 ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः ।
9.114.02 सोमं नमस्य राजानं यो jaj~je वीरुधाम् पतिर् इन्द्रायेन्दो
परि स्रव ॥
9.114.03 सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
9.114.03 देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो
परि स्रव ॥
9.114.04 यत् ते rAja~j चृतं हविस् तेन सोमाभि रक्ष नः ।
9.114.04 अरातीवा मा नस् तारीन् मो च नः किं चनाममद् इन्द्रायेन्दो
pari srava ||

You might also like