You are on page 1of 6

भवानीभुजगयाततो

{॥ भवानीभुजगयाततो ॥}

ी गणेशाय नमः ।

षडाधारपकेहातवराज

सुषुनातरालेऽिततेजोलसती ।

सुधामडलं ावयत िपबत

सुधामूतमीडे ऽहमानदपा ॥ १॥

वलकोिटबालाकभासाणाग

सुलावयगारशोभािभरामा ।

महापिकजकमये िवराज

िकोणोलसत भजे ीभवानी ॥२॥

कणकिकणीनूपुरोािसरन

भालीढलाा पादारिवद ।

अजेशायुताैः सुरैः सेयमानं

महादे िव ममून ते भावयािम ॥ ३॥

सुषोणाबराबनीवीिवराज

महारनकाचीकलापं िनतब ।

फुरिणावतनाभ च ितो

Stotram Digitalized By Sanskritdocuments.org


वली रयते रोमराज भजेऽह ॥ ४॥

लसृमुुगमािणयकुभो-

पमीतनमबांबुजाी ।

भजे पूणदुधािभरामं तवेदं

महाहारदीतं सदा नुताय ॥ ५॥

िशरीषसूनोलसाहु दडै र्-

वलाणकोदडपाशाकुशैच ।

चलककणोदारकेयूरभूषा

वलिः फुरत भजे ीभवानी ॥ ६॥

शरपूणचभापूणिबबा

धरमेरवारिवदियं ते ।

सुरनावलीहारताटकशोभा

भजे सुसनामहं ीभवानी ॥ ७॥

सुनासापुटं पपायतां

यजतः ियं दानदं कटा ।

ललाटोलसधकतूिरभूषो-

वलिः फुरत भजे ीभवानी ॥ ८॥

Stotram Digitalized By Sanskritdocuments.org


चलकुडलां ते मृगवृदां

घननधधमलभूषोवलती ।

फुरमौिलमािणयमयेदुरेखा

िवलासोलसियमूधनमीडे ॥ ९॥

फुरवब िबबय मे सरोजे

सदा वामयं सवतेजोमयं च ।

इित ीभवानीवपं तदे वं

पचापरं चाितसूमं सन ॥ १०॥

गणेशािणमाािखलैः शतवृदै ः

फुरीमहाचराजोलसती ।

परां राजराजेवर वा भवान (ैपुिर वां)

िशवाकोपिरथॉं िशवॉं भावयेऽह ॥ ११॥

वमकवमनविमदुवमाप-

वमाकाशभूवयववं िचदामा ।

वदयो न कचकाशोऽत सव

सदानदसंिववपं तवेद ॥ १२॥

गुवं िशववं च शतवमेव

वमेवािस माता िपताऽिस वमेव ।

Stotram Digitalized By Sanskritdocuments.org


वमेवािस िवा वमेवािस बुिर्-

गितम मितद िव सव वमेव ॥ १३॥

ुतीनामगयं सुवेदागमाैर्-

मिहनो न जानाित पारं तवेद ।

तुत कतुिमछािम ते वं भवािन

मवेदमब मुधः िकलाह ॥ १४॥

शरये वरेये सुकायपूण

िहरयोदराैरगयेऽितपुये ।

भवारयभीतं च मां पािह भे

नमते नमते नमते भवािन ॥ १५॥

इमामवहं ीभवानीभुजग-

तुितयः पठे ोतुिमछे त तमै ।

वकीयं पदं शावतं चैव सारं

ियं चाटिस भवानी ददाित ॥ १६॥

(भवानी भवानी भवानी िवार-

उदार मुदा सवदा ये जपित ।

न शोक न मोह न पापं न भीितः

Stotram Digitalized By Sanskritdocuments.org


कदािचकथंिचकुतचजनाना ॥ १७)

इित ीमछकराचायिवरिचतं

भवानीभुजगयाततों सपूण ॥

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Bhavani Bhujanga Prayata Stotram Lyrics in Devanagari PDF


% File name : bhavanibhujanga.itx
% Category : bhujanga
% Location : doc\_devii
% Author : Shri Shankaracharya
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Latest update : November 11, 2012
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.

Stotram Digitalized By Sanskritdocuments.org


PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like