You are on page 1of 6

श्री

सरस्वती
स्तुतत

https://pdffile.co.in/
मा कुन्दे न्द-ु तष
ु ायहाय-धवरा मा शभ्र
ु -वस्त्रावत
ृ ा
मा वीणावयदण्डभन्न्डतकया मा श्वेतऩद्मासना ।
मा ब्रह्भाच्मुत-शंकय-प्रबतृ तभबदे व् सदा ऩून्जता
सा भां ऩातु सयस्त्वती बगवती तन्शेषजाड्माऩहा ॥ १॥

दोभबिमक्
ुि ता चतुभबि् स्त्पटिकभणणभमीभऺभारां दधाना
हस्त्तेनकेन ऩद्मं भसतभपऩ च शक
ु ं ऩस्त्
ु तकं चाऩये ण ।
बासा कुन्दे न्द-ु शंखस्त्पटिकभणणतनबा बासभानाऽसभाना
सा भे वाग्दे वतेमं तनवसतु वदने सविदा सप्र
ु सन्ना ॥ २॥

आशासु याशी बवदं गवन्लर


बासव दासीकृत-दग्ु धभसन्धुभ ् ।
भन्दन्स्त्भततनिन्न्दत-शायदे न्दं ु
वन्दे ऽयपवन्दासन-सुन्दरय त्वाभ ् ॥ ३॥

शायदा शायदाम्फोजवदना वदनाम्फुजे ।


सविदा सविदास्त्भाकं सन्न्नधधं सन्न्नधधं क्रिमात ् ॥ ४॥

https://pdffile.co.in/
सयस्त्वतीं च तां नौभभ वागधधष्ठात-ृ दे वताभ ् ।
दे वत्वं प्रततऩद्मन्ते मदनुग्रहतो जना् ॥ ५॥

ऩातु नो तनकषग्रावा भततहे म्न् सयस्त्वती ।


प्राऻेतयऩरयच्छे दं वचसव कयोतत मा ॥ ६॥

शद्
ु ां ब्रह्भपवचायसायऩयभा-भाद्मां जगद््मापऩनीं
वीणाऩस्त्
ु तकधारयणीभबमदां जाड्मान्धकायाऩहाभ ् ।
हस्त्ते स्त्ऩाटिकभाभरकां पवदधतीं ऩद्मासने संन्स्त्थतां
वन्दे तां ऩयभेश्वय ं बगवतीं फपु द्प्रदां शायदाभ ् ॥ ७॥

वीणाधये पवऩुरभंगरदानशीरे
बक्ताततिनाभशतन पवरयंधचहय शवन्द्मे ।
कीततिप्रदे ऽणखरभनोयथदे भहाहे
पवद्माप्रदातमतन सयस्त्वतत नौभभ तनत्मभ ् ॥ ८॥

श्वेताब्जऩण
ू -ि पवभरासन-संन्स्त्थते हे
श्वेताम्फयावत
ृ भनोहयभंजग
ु ारे ।
उद्मन्भनोऻ-भसतऩंकजभंजर
ु ास्त्मे
पवद्माप्रदातमतन सयस्त्वतत नौभभ तनत्मभ ् ॥ ९॥
https://pdffile.co.in/
भातस्त्त्वद म-ऩदऩंकज-बन्क्तमक्
ु ता
मे त्वां बजन्न्त तनणखरानऩयान्न्वहाम ।
ते तनजियत्वभभह मान्न्त करेवये ण
बूवन्ह्न-वामु-गगनाम्फु-पवतनभभितेन ॥ १०॥

भोहान्धकाय-बरयते रृदमे भद मे
भात् सदव कुरु वासभद
ु ायबावे ।
स्त्वीमाणखरावमव-तनभिरसप्र
ु बाभब्
शीघ्रं पवनाशम भनोगतभन्धकायभ ् ॥ ११॥

ब्रह्भा जगत ् सज
ृ तत ऩारमतीन्न्दये श्
शम्बुपविनाशमतत दे पव तव प्रबाव् ।
न स्त्मात्कृऩा मटद तव प्रकिप्रबावे
न स्त्मु् कथंधचदपऩ ते तनजकामिदऺा् ॥ १२॥

रन्मभभेधा धया ऩुन्ष्िगौय तन्ृ ष्ि् प्रबा धतृ त् ।


एताभब् ऩाटह तनभु बयष्िभबभाां सयस्त्वती ॥ १३॥

सयसवत्म नभो तनत्मं बद्रकालम नभो नभ्


वेद-वेदान्त-वेदांग- पवद्मास्त्थानेभ्म एव च ॥ १४॥
https://pdffile.co.in/
सयस्त्वतत भहाबागे पवद्मे कभररोचने ।
पवद्मारूऩे पवशाराक्षऺ पवद्मां दे टह नभोस्त्तु ते ॥ १५॥

मदऺय-ऩदभ्रष्िं भाराह नं च मद्भवेत ् ।


तत्सवां ऺम्मतां दे पव प्रसीद ऩयभेश्वरय ॥ १६॥

॥ इतत श्रीसयस्त्वती स्त्तोरं सम्ऩूण॥


ां

*******

https://pdffile.co.in/
PDF Created by -
https://pdffile.co.in/
https://pdffile.co.in/

You might also like