You are on page 1of 8

रघुवंशकु मारसम्भवय ोः क्रियापदानां अलङ्कारदृष्ट्या वैशशष्ट्यम्

संस्कृतवाङ्मये काव्यसाहित्यं मिासागरायते। वाल्मीकेरारभ्य व्यासभासकालिदासादयः बिवः कवयः

काव्यजगहत हवररालजरे। तत्र पञ्चमिाकाव्याहि तु बहु हवशेषतया हवरचयामास। तेषु पञ्चसु मिाकाव्येषु

कालिदासस्यैव काव्यद्वयं वततते। कालिदासस्तु उपमािङ्काराय सुप्रहसद्ध एव। तथाहप अन्येऽिङ्कारा अहप तस्य काव्ये

स उल्लििेख।

काव्यं िाम शब्दाथतरूपा िीहत कारणात् िामाख्यातोपसगतहिपातरूपायाः संस्कृतपदसम्पत्ेः

हियापदािामहप अन्येभ्यः पदेभ्यः साकं प्रयोगः भवत्येव। तत्र ताहि हियापदाहि काव्यप्रयोगे कथं वैलशष्ट्यं

सम्पादयल्लन्त इहत हियमाणे “पञ्चमिाकाव्यप्रयुक्तहियापदािां वैहचत्र्यपररशीििम्” इत्यध्ययिे तावत् समुपार्जजता

अंशा अत्र हदशामात्रेण मयात्र सहवियं प्रस्तूयते। सादरमस्य ग्रिणं स्याहदत्यिुरोधिम्।

ध्वन्यािोककारः वणातदीिां व्यञ्जकत्वं सम्पादयहत ।

“यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिववर्वपदानदषु ।

वाक्ये सङ्गघटिायाञ्च स प्रबन्धेनप दीप्यते ॥” (ध्व. ३/२)

यथा संिक्ष्यिमध्वहिः पदवाक्यगतः भवहत अिक्ष्यिमध्वहिरहप वणे पदे पदावयवे वाक्ये रचिायां प्रबन्धे

च प्रकाशते ।

आिन्दवधतिः ध्वनि काव्यस्यात्मेहत प्रहतपादयि् असंिक्ष्यिमध्विेः हवषये यदवादीत् तदत्राऽवधेयम्।

“सुप्-नतङ्-वचि-सम्बन्धैस्ततथा कारकशनिन िः ।

कृत्-तनित-समासैश्च द्यो्योऽलक्ष्यक्रमिः क्वनचत् ॥” (ध्व. ३/१६)

एवं उक्त्वा व्यस्तरूपेण सवेषां व्यञ्जकता हिरूहपता । येि ज्ञायते यत् सुबादीहि पदैकदेशादीहि व्यञ्जकाहि

भवल्लन्त । तेभ्यः हतङन्तािां हियापदािां वा व्यञ्जकत्वमहप हसद्धमेव । हतह्भः साकं उपसगातणामहप यतः

उपसगातणां साक्षात्प्रभावः हियापदेषु भवतीहत ज्ञात एव ।

1
एवं हियापदान्यहप वैलशष्ट्यकारकालण भवल्लन्त । ये च धातुहभः हतङ् प्रत्ययेि हसद्ध्यल्लन्त । धात्वथात एव

िकारपुरुषवचिभेदैः प्रयुज्यन्ते । यतोऽहि “अिेकाथातः धातवः।” तथाहप तेषां प्रयोगस्तावत् हियाथतहिष्ट्पन्ने यथेष्टं

कतुतमल्लस्त काहचत् मयातदा । हत्रहवधशब्दव्यापारािुवती अथातशयः सवतदा बिीयाि् भवहत ।

इत्थं सहत हियापदािां िाम हतङन्तािां प्रयोगेण कालिदासहवरहचतयोः रघुवंशकुमारसम्भवयोमतिाकाव्ययोः

कथं हियापदप्रयोगेण अिङ्काराः द्योत्यन्ते इहत पररशीियामः।

रघुवंशे अिङ्कारकारकालण हियापदाहि

➢ "समागच्छतु। भ्वाहदः। ‘सम्’ उपसगतपूवक


त स्य ‘गमॢ’ धातोः कततरर िोहि प्रथमपुरुष-एकवचिरूपम्।

“कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्ववनयप्रधानैैः।

्वमा्मनस्तुल्यममुुं वृणीष्व र्नुं समागच्छतु काञ्चनेन॥” ६/७९

यथा रत्िस्य काञ्चिेि समागमिे शोभाकरं स्यात्थैव अियोः समागमः स्याहदत्युपमािङ्कारकारणं

हियापदम्। अत्र िोिः प्रयोगः प्राथतिायामल्लस्त। सा सुिन्दा अियोस्समागमःभवतु इहत प्राथतयहत। कहवरत्र

हवशेषतां प्रहतपादहयतुमेव हियां प्रयोजयहत। यतः सवेषां राज्ञां यदा पररचयः काररतः तदा कुत्राहप प्राथतिाप्रसङ्गः

िासीदेव।

➢ "अमंस्त। हदवाहदः। ‘मि’ धातोः कततरर िुहङ प्रथमपुरुष-एकवचिरूपम्। “

“तया स्रजा मङ्गलपुष्पमययाुं ववशालवक्षैःस्थललम्बया सैः ।

अमुंस्त कण्ठार्वपतबाहु पाशाुं ववदर्भराजावरजाुं वरे ण्यैः॥” ६/८४

सः अजः हवशािवक्षःस्थििम्बया स्रजा तया इन्दुमत्याः बाहुपाशहमव अमंस्त। अत्र मािायाः

बाहुपाशवदूिायां मन्यतेः प्रयोगेण उत्प्रेक्षािङ्कारकारणम् भवहत हियापदम्।

2
➢ "हववव्ुः। स्वाहदः। ‘हव’ उपसगतपूवक
त स्य ‘वृञ्’ धातोः कततरर लिहि प्रथमपुरुष-बहुवचिरूपम्। “

“शवशनमुपगतेयुं कौमु दी मेघमुक्तुं जलवनवधमनु रूपुं जह्नु कन्तयावतीणा ।

इवत समगुणयोगप्रीतयस्तत्र पौराैःश्रवणकटु नृ पाणामेकवाक्युं वववव्ुैः॥” ६/८५

अत्र पौराः वाक्यमेकं हववव्ुररहत। उदाजह्ुः इत्यथतः। ते शरच्चन्रमुपागता कौमुदीव जिहिहधमव

भागीरथीहत सवातिुमोदं सन्तोषजन्यं वाक्यमेकं हववव्ुः यदियेषां िृपाणां श्रवणकिुरासीत्। अत्र दीपकािङ्कारकारकं

हियापदम्।

➢ "अतापयत्। हदवाहदः। ‘ताप’ धातोः कततरर िहङ प्रथमपुरुष-एकवचिरूपम्।”

“वपुषा करणोज्झितेन सा वनपतन्तती पतत अप्यपातयथ्।

ु ा सह दीपार्वचरुपैवत मेवदनीम्॥” ८/३८


ननु तैलवनषेकवबन्तदन

सा इन्दुमती मोिवशादेव पहतता। हकन्तु अजः तां तथा हविोक्य दुःखेि पहततवाहित्यथतः। ि तु ग्रिणेि

वा इहत। यतः अग्रे तस्य कारणं वदहत तैिहिषेकहबन्दुिा सि दीपलशखाहप मेहदिीम् पतत्येव हकिेहत। अत्र

एकस्याः पतिेि तावत् अन्यस्य पतिम् तयोः परस्परप्रेमािुरागस्य प्रतीनत कारयहत। दाम्पत्यं िाम तथा साहदहत।

उपमािदीपकयोः समावेशः हियया दीपकािङ्कारः।

➢ "हववेश। तुदाहदः। ‘हव’ उपसगतपूवक


त स्य ‘हवश’ धातोः कततरर लिहि प्रथमपुरुष-एकवचिरूपम्।”

“स सीतालक्ष्मणसखैः स्याद्गुरुमलोपयन्। वववेश दण्डकारण्युं प्र्येकुं च सताुं मनैः॥” १२/९

सः दण्डकारण्यं हववेश सतां मिश्च हववेशेहत दीपकािङ्कारकारणम्। सतां मिस्सु तस्य हवलशष्टं स्थािं

प्रकियहत हियापदम्।

➢ "हववेश। तुदाहदः। ‘हव’ उपसगतपूवक


त स्य ‘हवश’ धातोः कततरर लिहि प्रथमपुरुष-एकवचिरूपम्।”

“रावणस्यावप रामास्तो वर्््वा हृदयुं आशुगैः।

वववेश र्ुवुं आख्यातुुं उरगेभ्य इव वप्रयम्॥” १२/९१

3
भुवं हववेशेत्यत्र बाणस्य भुहव पतिे वेगस्य तीव्तायाश्च सङ्के तं करोहत। वस्तुतः शरररमाित्य बाणस्य

गहतर्निवततते। परं पातािप्रवेशिे शक्यमस्तीहत कथिेिे बाणप्रयोगे शक्तेरहतशाहयतां द्योतहयतुहमच्छतीहत ज्ञायते।

अहप च स बाणः िागिोकहपतस्य रावणस्य मरणवाताां हिवेदहयतुमगच्छहदहत सारः। अहतशयोहक्तरिङ्कारः।

➢ "उपगूिहत। हदवाहदः। ‘उप’ उपसगतपूवक


त स्य ‘गूि’ धातोः कततरर िहि प्रथमपुरुष-एकवचिरूपम्।

सेयुं मदीया जननीव तेन मान्तयेन राज्ञा सरयूर्ववयुक्ता।

ू े वसन्ततुं वशवशरावनलै मां तरङ्गहस्तैरुपगूहतीव॥” १३/६३


दर

आलिगहत इहत। जििीव सरयूः मां दूरे वसन्तं लशलशराहििैः तरङ्गिस्तैश्चोपगूितीव। िाम जन्मभूहमः

स्वागतीकरोतीहत भावः। एवं कथिेि उत्प्रेक्षािङ्कारं साधयहत कहवः कथापात्रमुखात्।

➢ "शङ्के । भ्वाहदः। ‘शहक’ धातोः कततरर िहि उत्मपुरुष-एकवचिरूपम्।”

“ववरक्तसुंध्याकवपशुं पुरस्ताद्यतो रजैः पार्वथवुं उज्झजहीते।

शङ्के हनू म्कवथतप्रवृवतैः प्र्युद्गतो माुं र्रतैः ससैन्तयैः।” १३/६४

शङ्का भयहवतकतयोररहत तकतयाहम। यतः शङ्के शब्देि उत्प्रेक्षािङ्कारः।

➢ "अध्यारुरोि। भ्वाहदः। ‘अहध’ उपसगतपूवक


त स्य ‘रुि’ धातोः कततरर लिहि प्रथमपुरुष-एकवचिरूपम्।”

“तस्य प्रयातस्य वरूवथनीनाुं पीडाुं अपयाप्तवतीव सोढु ुं।

वसुुंधरा ववष्णुपदुं वितीयुं अध्यारुरोहेव रजश्छलेन॥” १६/२८

उत्प्रेक्षािङ्कारस्य प्रयोगे हियायाः सिकाररता। सामान्यतः सेिायाः पादचाििेि धूलिः उत्सरहत।तदेव

वीक्ष्य कहवः ऊिहत यत् तेषामागमिमसिमािा भूहमः धूलिछिेि हवष्ट्णुपदं अहधरोितीहत। अत्र ऊिायां सेिायाः

प्रचुरता अहप व्यज्यते। हवष्ट्णप


ु दं गच्छतीहत कथिेि धूलिः आकाशपयतन्तं व्याप्िोहत इहत उक्त्वा तत्साधयहत।

4
कुमारसम्भवे अिङ्कारकारकालण हियापदाहि

➢ "आश्रयल्लन्त। भ्वाहदः। ‘आङ्’ उपसगतपूवक


त स्य ‘हश्रञ्’ धातोः कततरर िहि प्रथमपुरुष-बहुवचिरूपम्।”

“आमेखलुं सञ्चरताुं घनानाुं छायामधैः सानु गताुं वनषेव्य।

उिे वजता वृज्ष्टवर्राश्रयन्तते श्रृ ङ्गावण यस्यातपवज्न्तत वसध्दाैः॥” १/५

सािुगतां मेघमण्डिच्छायां हिषेव्य वृहष्टहभरुद्वे लजताः आश्रयन्ते।अत्र आतपवल्लन्त शृङ्गालण आश्रयन्ते इहत

हियापदं ल्लस्थताः सन्तीत्यथे प्रयुक्तः। ते मेघमण्डिपयतन्तमुन्नताः हवस्तृताश्च सन्तीहत स्वभावोहक्तरिङ्कारः। यतः

अत्र उत्प्रेक्षािङ्कारवा अहतशयोहक्तवातऽत्र िाशक्यम्।

➢ "कुरु। तिाहदः। ‘डु कृञ्’ धातोः कततरर िोहि मध्यमपुरुष-एकवचिरूपम्।

तद् गच्छ वसद्ध्यै कुरु देवकायभमथोऽयमथान्ततरर्ाव्य एव।

अपेक्षते प्र्ययमुतमुं ्वाुं बीजाङ्कुरैः प्रागुदयावदवाम्र्ैः ॥” ३/१८

गच्छ कुरु इत्यियोः आलशहष िोिः प्रयोगोऽत्र। अहप च अपेक्षते इत्यस्य ििः प्रयोगः सामान्यवाक्यं

वहक्त। येिाथातन्तरन्यासािङ्कारः। उदयात्प्राक् यथा बीजाङ्कुरः अम्भ इव प्रत्ययमपेक्षते तथा दे वकायातय त्वं प्रत्ययो

भव चरमसिकाररत्वादिन्यसाध्यं कायां साधयेत्याशीवातदः।

➢ “व्याहदश्यते। तुदाहदः। ‘हव’ उपसगतपूवक


त स्य ‘हदश्’ धातोः कमतलण िहि प्रथमपुरुष-एकवचिरूपम्।”

“मधुश्च ते मन्तमथ साहचयादसावनु क्तोऽवप सहाय एव ।

समीरणो नोदवयता र्वेवत व्यावदश्यते केन हु ताशनस्य ॥" ३/२१

समीरणः हुताशिस्य िोदहयता भवहत। तदथां केिाहप ि व्याहदश्यते इहत काकुस्वरेण ज्ञयम्। अत्र

वाक्यद्वयेि प्रहतवस्तूपमािङ्कारः। अहप च वाक्यद्वयत्वं हियया हि सम्भवहत। तथैव मधुश्च मन्मथस्य

सािचयातदिुक्तोऽहप सिकरोहत। तस्मात् दैवकायातय सवतमहप सिायकमेवाल्लस्त तल्लस्मि् काये मन्मथ एव कारणो

भूत्वा देवाि् रक्षल्लत्वहतश्लाघयि् त्वरयेहत इन्रः मन्मथमुद्बोधयहत। मल्लििाथऽत्र प्रहतवस्तूपमेहत।

➢ "उत्ससजत। तुदाहदः। ‘उद्’ उपसगतपूवक


त स्य ‘सृज’ धातोः कततरर लिहि प्रथमपुरुष-एकवचिरूपम्।”

5
“कुबेरगुप्ताुं वदशमुष्णरश्मौ गन्ततुुंप्रवृते समयुं ववलङ्घय।

वदग्दवक्षणा गन्तधवहुं मुखेन व्यलीकवनश्वासवमवो्ससजभ॥” ३/२५

सूयोऽत्र िायकः दलक्षणा च हद्िाहयकेवोहिता। तेि उत्प्रेक्षािङ्कारः। उत्रायणे प्राप्ते मियाहििाः

प्रवृत्ा इहत काव्याथतः। तत्र सूयतस्य उत्रायणे प्रवेशात् हप्रयापगमिेि दुःल्लखता सा दलक्षणारूहपणी िाहयका अन्यां

िाहयकां संगमयतीहत व्यिीकेि दुःखेि हिश्वासं प्रवततयामासेहत मियमारुतवािस्य

सिजल्लस्थहतमािङ्काररकरूपेण हचत्रयहत।

➢ "प्रतीपयेत्॥ ‘प्रहत’ उपसगतपूवक


त स्य ‘अप’ धातोः कततरर हवहधलिहङ प्रथमपुरुष-एकवचिरूपम्।”

“इवत ध्रुवेच्छामनु शासती सुतुंा शशाक मेना न वनयन्ततुमुद्यमात्।

क ईज्प्सताथभज्स्थरवनश्चयुं मनैः पयश्च वनम्नावर्मुखुं प्रतीपयेत्॥” ५/५

अत्र प्रतीपः (प्रहतकूिः आपः अल्लस्महन्नहत) प्रतीपयेत् वारयेहदहत हियापदं दीपकािङ्कारकारसाधकम्।

ईल्लप्सताथतल्लस्थरहिश्चयं मिः हिम्िाहभमुखं पयः च को वा वारहयतुं शक्िोहत इहत वदि् पावतत्याः अिन्येच्छया

दृढहिश्चयेि च लशवप्राहप्तवीप्सां द्योतयहत। दीपकािुप्रालणतः अथातन्तरन्यासािङ्कारः।

➢ "जहुः। भ्वाहदः। ‘िा’ धातोः कततरर लिहि प्रथमपुरुष-बहुवचिरूपम्।”

“तज्स्मन्तसुंयवमनामाद्ये जाते पवरणयोन्तमुखे। जहु ैः पवरग्रहव्ीडाुं प्राजाप्यास्तपज्स्वनैः॥” ६/३४

सप्तषतयः कन्यापररग्रिणहवषयकीं व्ीडाम् तत्यजुररत्यिेि अहतशयोक्त्यिङ्कारं द्योतयहत हियापदम्।

असाध्ये साध्यत्वात्।

➢ "आसीत्। अदाहदः। ‘अस’ धातोः कततरर िङ् प्रथमपुरुष-एकवचिरूपम्।”

“वतयभगूध्वभमधस्ताच्च व्यापको मवहमा हरे ैः। वत्रववक्रमोद्यतस्यासी्स च स्वार्ाववकस्तव ॥” ६/७१

िरेः महिमा हतयतगूध्वतमधस्ताच्च हत्रहविमोद्यतस्य सकृदेवासीत्। परं तव महिमा स्वाभाहवक एव

सावतकालिक इहत हिमवन्तं श्लाघयल्लन्त मिषतयः। अत्रािेि िरेरहप श्रेष्ठत्वहमत्यथतः द्योत्यते परमत्र तस्य

6
व्याहप्तहवशेषता हवशािता च व्यज्यते। अत्र उपमेयस्य उपमािात् श्रेष्ठता कारणाद्व्यहतरेकािङ्कारः।

अत्रासीहदहत भूतकािप्रयोगेण तस्यैव अस्तीत्यध्यािारेण च अथतः साध्यते।

➢ "व्यिम्बन्त। भ्वाहदः। ‘हव’ उपसगतपूवक


त स्य ‘िहब’ धातोः कततरर िहि प्रथमपुरुष-बहुवचिरूपम्।”

“ताुं प्रङ्मुखीं तत्र वनवेश्य तन्तवीं क्षणुं व्यलम्बन्तत पुरो वनषण्णाैः।

र्ूताथभशोर्ावियमाणनेत्राैः प्रसाघने सुंवनवहतेऽवप नायभैः॥” ७/१३

पावतत्याः स्वाभाहवकं सौन्दयां वीक्ष्य िायतः प्रसाधिे अिङ्कारे सहन्नहितेऽहप क्षणं व्यिम्बत। पावतत्याः

सिजसौन्दयातहतशयं स्त्रीणामहप मिोिारर इहत व्यक्तुं चमत्कारेण कृतमस्य हियापदस्य सन्धािम् ।

➢ "आजुिाव। भ्वाहदः। ‘आङ्’ उपसगतपूवक


त स्य ‘ह्वेञ्’ धातोः कततरर लिहि प्रथमपुरुष-एकवचिरूपम्।”

“जातवेदसमायान्ततमूर्वमहस्तैैः समुज््थतैैः। आजुहावाथभवसद्ध्यै तुं सुप्रसादधरे व सा ॥”१०/३२

गङ्गायां सिजतया उल्लत्थतस्य तरङ्गस्य आह्वािायोल्लत्थतिस्तः इतीव उत्प्रेलक्षतम्। अत्र

आह्वािहियाप्रयोगोहप अिङ्कारकारणम्। अहप च तरङ्गहिदेशेि तस्या गहतश्चात्रावगम्या। समािः प्रयोगः

रघुवंशेऽहप कृतः। सरयूः ऊर्नमिस्तैराल्लश्लष्ट्यतीहत उत्प्रेक्षािङ्काररूपेण।

➢ "चुचुम्बे। भ्वाहदः। ‘चुहब’ धातोः भावे लिहि प्रथमपुरुष-एकवचिरूपम्।”

“तकवच्कलुं र्ङ्गुरकन्तधरस्य नमझजटाजूटधरस्य शुंर्ोैः।

ु ण्डम् ॥” ११/४८
प्रलम्बमानुं वकल कौतुकेन वचरुं चुचुम्बे मुकुटेन्तदख

ईषन्नतस्य शंकरस्य जिाजूिे हवद्यमािं इन्दुखण्डं स बािः संस्पृश्य तेि च िीडतीहत वक्तुमत्र प्रयोगः।

बािािां सिजस्वभावस्य हचत्रणमत्र कृतम्। बािाः सुन्दरालण याहिकान्यहप वस्तूहि ग्रिीतुहमच्छल्लन्त।

तथैवात्राहप। स्वभावोहक्तरिङ्कारः। चुम्बिहियाभावेऽहप ‘चुहब वक्त्रसंयोगे’ इत्यस्य स्पषतिाथे प्रयोगोत्र।

िािाथतत्वं धातूिाहमत्यस्मात्।

➢ “अभ्युपैहत। अदाहदः। ‘अहभ’ उपसगतपूवक


त स्य ‘इण्’ धातोः कततरर िहि प्रथमपुरुष-एकवचिरूपम्।”

7
“ववलोक्य धूलीपटलैर्ृभशुं र्ृतुं द्यावापृवथव्योरलमन्ततरुं महत् ।

वकमूध्वभतोऽधैः वकमधस्त ऊध्वभतो रजोऽभ्युपैतीवत जनैरतक्यभत ।।” १४/३७

अत्रवततमािकािस्य प्रयोगः प्रासहङ्गकः। यतः तत्कािे सेिायाः प्रगहतरीदृशीरासीन्नाम

द्यावापृहथव्योरिमन्तरं मिहदहत। तत्र जिैः तक्यतते चेदं रजः कुत अभ्युपैतीहत। तस्मात् सन्देिािङ्कारश्च।

प्राप्तकािवततमािः।

➢ "रष्टाल्लस्म। भ्वाहदः। ‘दृलशर् ’ धातोः कततरर िुहि उत्मपुरुष-एकवचिरूपम्।”

“उद्दीप्तकोपदहनोऽथ सुरेन्तरशत्रुरह्नाय सारवथमवोचत चण्डबाहु ैः ।

बद्धा मया सुरपवतप्रमुखाैः प्रसह्यबालस्य धूजवभ टसुतस्य वनरीक्षणेन॥” १७/९

मुक्ता बर्ूवुरधुना तवदमाज्न्तवहायकतास्म्यमुुं समरर्ूवमपशूपहारम् ।

त्स्यन्तदनुं सपवद वाहय शुंर्ुसूनुुं रष्टाज्स्म दर्वपतर्ुजाबलमाहवाय ।।”

अत्र हियापदाहि आित्य पञ्च सल्लन्त। त्रयाणां िुहि प्रयोगः। यदिहतकािे भहवष्ट्यमाणे युद्धे तस्य वीरता

तस्य परािमः ईदृशं भवतीहत सारहथिं वहक्त। तत्र वािय रथहमहत कथयि् स अवश्यकततव्ये

हविम्बािौहचत्याहदहत भावं द्योतयहत कहवः। कार्नतकेयस्य बािकतां पररिहसतुं स च कथं युद्ध्याहदहत

दृष्टुकामोऽल्लस्त स असुर इहत द्योतहयतुं कहवः तेि रष्टास्मीहत वाचयहत। दे वलजतः असुरस्य मदात्ययं

परािमाहतशयञ्च वणतयल्लन्त स्वभावोहक्तरिङ्कारम्।

उपसंिारः

इत्थं हियापदाहि मिाकाव्येषु प्रयुक्ताहि बहुत्र अिङ्कारकारकालण सल्लन्तः। शब्दािङ्कारकारकाणी

हियापदाहि अत्र िोक्ताहि। केविमथातिङ्कारकारकालण प्रोक्ताहि सल्लन्त। एवमेवान्यत्राहप ग्राह्यम्।

वेदप्रकाशजोषी
ववद्यावारिधिच्छात्रः
केन्द्रियसं स्कृतविश्वविद्यालयः , विरुपवतः
(मार्गविदेशकः - डॉ के. िाजर्ोपालि्)

You might also like