You are on page 1of 2

संस्कृतेन दश वाक्यानन

कालिदासः – Book 7
कालिदासः वरकववः (best poet) असस्तः । सः कववकुिगुरः इनत प्रलसद्धः असस्त ।
सः चतर्
ु शथ तके आसीत ् इनत केषाञ्चन ववदष
ु ाम ् अलिप्रायः असस्त ।
तस्य काव्येषु उज्जनयनयाः वर्थनम ् अधधकं असस्त । अतः तस्य जनमस्र्िम ् उज्जनयनी स्यात ् इनत अलिप्रायः असस्त।
सः काव्यकारः च नाटककारः च आसीत ् ।
सः रघव
ु श
ं म ्, कुमारसम्िवम ् इनत महाकाव्यद्वयम ् लिखितवान ् ।
सः ऋतुसंहारं , मेघदत
ु लमनत िण्डकाव्यद्वयम ् लिखितवान ् ।
सः मािववकासननलमत्रं, ववक्रमोवथशीयम ्, अलिज्ञानशाकुनतिम ् इनत नाटकत्रयं लिखितवान ् ।
कववत्वं, शास्त्रज्ञानं, िोकानि
ु ावः – एतेषां त्रयार्ाम ् अवि सन
ु दरः समनवयः कालिदासस्य कृनतषु दृश्यते ।
अत्यनतं समुधचतायाः उिमायाः ननबनधे कालिदासः अतीव ननिर्
ु ः ।
अतः ’उिमा कालिदासस्य’ इनत उसक्तस्तु सुप्रलसद्धा एव ।
न केविं संस्कृतसाहहत्यम ्, अवि तु समग्रं िारतीयसाहहत्यमेव कालिदासात ् प्रिाववतम ् असस्त इनत वक्तुं शक्यते ।
अतः एव सः वस्तुतः कववकुिगुरः ।
भारव ः – Book 7
िारवेः जनमनाम दामोदरः । एतस्य विता नारायर्स्वामी । क्रक्र.श. षष्ठे शतके िारववः आसीत ् ।
सः क्रकराताजन
ुथ ीयं सुववख्यातं महाकाव्यम ् लिखितवान ् । महािारात ् कर्ावस्तु स्वीकृत्य िारववः एतत ् काव्यं लिखितवान ् ।
ववलशष्टार्थगलिथतानां वाक्यानां प्रयोगे िारववः अत्यनतं ननिर्
ु ः । ’हहतं मनोहारर च दि
ु ि
थ ं वचः, ’सहसा ववदधीत न क्रक्रयाम ्’
इत्यादयः तस्य प्रयोगाः एवम ् अलिप्रायं समर्थयनत ।
’िारवेः अर्थगओरवम ्’ इनत उसक्तः अवि प्रलसद्धा ।
सः एवमेव महाकाव्यं लिखितवान ् । तर्ावि कववप्रिञ्चे ववलशष्टं स्र्ानं प्राप्तवान ् ।
माघः – Book 7
गुजरथ दे शस्य राज्ञः मनत्री सुप्रिदे वः । तस्य िौत्रः माघः । क्रक्र. श. सप्तमे शतके सः आसीत ् ।
माघः िारवेः अननतरकािीनः । लशशुिािवधम ् महाकाव्यम ् माघेन ववरधचतम ् ।
िारवेः क्रकराताजन
ुथ ीयं िररशील्य लशशुिािवधम ् सः रधचतवान ् इनत िासते ।
अतः बहुषु अंशेषु क्रकराताजन
ुथ ीयस्य साम्यम ् एतसस्मन ् काव्ये दृश्यते ।
माघः राजनीनतववशारदः । अिङ्कारशास्त्रे व्याकरर्शास्त्रे च तस्य महत ् िासण्डत्यम ् आसीत ् ।
नत
ू नशब्दानां प्रयोगे सः अत्यनतं ननिर्
ु ः । शब्दानाम ् अक्षयः सङ्ग्रहः एव तसस्मन ् आसीत ् इनत वक्तुं शक्यते ।
सः एकमेव महाकाव्यं लिखितवान ् । तर्ावि सः महाकवविदं प्राप्तवान ् ।
श्रीहर्षः – Book 7
श्रीहषथः ववजयचनरनि
ृ स्य आस्र्ानववद्वान ् आसीत ् । ववजयचनरस्य ित्र
ु स्य जयनतचनरस्य आस्र्ाने अवि सः आसीत ् इनत श्रय
ू ते ।
तस्य विता श्रीहररः । माता मामल्िदे वी । सः द्वादशशतके आतीत ् ।
तकथ-व्याकरर्-ववदानताहदषु श्रीहषथः उद्दामिसण्डतः ।
सवाथखर् अवि िरु ार्ानन सः सम्यक् जानानत स्म ।
सः नैषधीयचररतं महाकाव्यं रधचतवान ् । नि-दमनत्योः कर्ा अत्र वखर्थता असस्त ।
श्रीहषथस्य िाषा अत्यनतं प्रौढा ।
सः खण्डनखण्डखाद्यम् इनत एकः ग्रनर्ः अवि लिखितवान ् । तसस्मन ् ग्रनर्े ताक्रकथकमतस्य िण्डनं दृश्यते ।
अश् घोर्ः – Book 9
अश्वघोषः नाटककारः आसीत ् । सः शाररित्र
ु प्रकरर्म ् नाम नाटकं लिखितवान ् ।
तत ् संस्कृसाहहत्यस्य अनतप्राचीनं नाटकं असस्त । तेन बहवः ग्रनर्ाः लिखिताः ।
एषः बौद्धदाशथननकः कववः च आसीत ् ।
सः बद्
ु धचररतम ् सौनदरननदं चेनत महाकाव्यम ् रधचतवान ् ।
सः प्रर्मायां क्रकस्तशताब्द्यां आसीत ् । एतस्य जनमस्र्िं ’साकेतः’ आसीत ् ।
सः वेदं, रामायर्ं, महािारतम ्, आहथतं, सांख्यं, वैशेवषकाहददशथनानन सम्यक् जानानत स्म ।
एतस्य सङ्गीतिररचयः अवि सम्यक् आसीत ् । अश्वघोषस्य कालिदास्य च काव्येषु साम्यं दृश्यते ।

1
संस्कृतेन दश वाक्यानन

डण्दी – Book 10
डण्डी गद्यकारः आसीत ् । अस्य कािः षष्ठं शतकम ् ।
सः ’दशकुमारचररतम ्’ इत्येतस्य ग्रनर्स्य कताथ ।
सः ’काव्यादशथ’ इनत प्रलसद्धम ् अिङ्कारिक्षर्ग्रनर्म ् लिखितवान ् ।
सः ’अवसनतसुनदरीकर्ा’ इनत कर्ाग्रनर्ं अवि लिखितवान ् ।
अस्य कवेः िाषा सरिा मधरु ा सुबोधा च ।
’डसण्डनः िदिालित्यम ्’ इनत िोकोसक्तः अवि असस्त ।
उिमादीनाम ् अिङ्कारार्ां प्रयोगे सः कववः अतीव समर्थः ।
डण्डी काञ्चयां वासं करोनत इनत श्रय
ू ते ।
गद्यकाव्यक्षेत्रे यर्ा बार्स्य नाम, तर्ैव दसण्डनः नाम अवि सुप्रलसद्धम ् ।
संस्कृतभार्ा – Book 11
िातस्य अनतप्राचीना िाषा संस्कृतिाषा । संस्कृतिाषा िारतीयिाषार्ां जननी ।
संस्कृतिाषा अतीव समद्
ृ धा, िररष्कृता (purified) च असस्त । अतः एव एतस्याः िाषयाः नाम संस्कृतम ्’ इनत ।
वेदोिननषदादयः गीताब्रह्मसूत्रादयः स्मनृ तशास्त्रादयः च सवे संस्कृतिाषायाम ् एव ससनत ।
संस्कृतिाषायाः काव्यसंिवतः अवि अिव
ू ाथ । एवं संस्कृतं ज्ञानानां िाण्डागारम ् असस्त ।
अतः एव संस्कृतववषये एवं वचनं श्रय
ू ते – ’िाषासु मुख्या मधरु ा हदव्या गीवाथर्िारती (Samskrit)’ इनत ।

यदा वयं कासञ्चत ् िाषां स्मरामः तदा कसञ्चत ् प्रदे शम ् अवि स्मरामः ।
क्रकनतु संस्कृतं यदा स्मरामः तदा अिण्डं िारतम ् एव स्मरामः, न तु िारतस्य कञ्चन ् िण्डम ् ।
एवं संस्कृतं िारतस्य अिण्डतां स्मारयनत । अतः एव ’रासष्ियैकतासम्िादने संस्कृतं प्रमि
ु ं साधनम ्’ इनत प्राज्ञाः वदसनत ।

िारतस्य अिव ू ाथ सम्िवतः नाम तत्त्वशास्त्रम् । तचच तत्त्वशास्त्रं संस्कृते एव असस्त । संस्कृते वैज्ञाननकसाहहत्यम ् अवि बहु असस्त ।
’िातस्य प्रनतष्ठे द्वे संस्कृतं संस्कृनतः तर्ा’ इनत प्राचीनैः उक्तम ् । अतः प्रनतष्ठाितू ं अवश्यं िोषर्ीयं सववः अवि ।

You might also like