You are on page 1of 4

Lord Ṛṣabhadeva’s Teachings to His Sons

ऋषभ उवाच ṛṣabha uvāca 11-11-11-


नायं देहो देहभाजां नृलोके nāyaṁ deho deha-bhājāṁ nṛloke 11
कष्टान् कामानर्हते विड्भजु ां ये । kaṣṭān kāmān arhate viḍ-bhujāṁ ye
तपो दिव्यं पत्रु का येन सत्त्वं tapo divyaṁ putrakā yena sattvaṁ
śuddhyed yasmād brahma-saukhyaṁ tv anantam
शदु ध्् येद्यस्माद ् ब्रह्मसौख्यं त्वनन्तम् ॥ १ ॥

ु े-
महत्सेवां द्वारमाहुर्विमक्त mahat-sevāṁ dvāram āhur vimuktes
स्तमोद्वारं योषितां सङ्गिसङ्गम् । tamo-dvāraṁ yoṣitāṁ saṅgi-saṅgam
महान्तस्ते समचित्ता: प्रशान्ता mahāntas te sama-cittāḥ praśāntā
vimanyavaḥ suhṛdaḥ sādhavo ye
विमन्यव: सहृु द: साधवो ये ॥ २ ॥
ये वा मयीशे कृ तसौहृदार्था ye vā mayīśe kṛta-sauhṛdārthā
जनेषु देहम्भरवार्तिके षु ॒ । janeṣu dehambhara-vārtikeṣu
गृहषे ु जायात्मजरातिमत्सु gṛheṣu jāyātmaja-rātimatsu
न प्रीतियक्तु ा यावदर्थाश्च लोके ॥ ३ ॥ na prīti-yuktā yāvad-arthāś ca loke
ननू ं प्रमत्त: कुरुते विकर्म nūnaṁ pramattaḥ kurute vikarma
यदिन्द्रियप्रीतय आपृणोति । yad indriya-prītaya āpṛṇoti
न साधु मन्ये यत आत्मनोऽय- na sādhu manye yata ātmano ’yam
asann api kleśada āsa dehaḥ
मसन्नपि क्लेशद आस देह: ॥ ४ ॥
पराभवस्तावदबोधजातो parābhavas tāvad abodha-jāto
यावन्न जिज्ञासत आत्मतत्त्वम् । yāvan na jijñāsata ātma-tattvam
यावत्क्रियास्तावदिदं मनो वै yāvat kriyās tāvad idaṁ mano vai
कर्मात्मकं येन शरीरबन्ध: ॥ ५ ॥ karmātmakaṁ yena śarīra-bandhaḥ
एवं मन: कर्मवशं प्रयङु ् क्ते evaṁ manaḥ karma-vaśaṁ prayuṅkte
अविद्ययाऽऽत्मन्यपु धीयमाने । avidyayātmany upadhīyamāne
प्रीतिर्न यावन्मयि वासदु वे े prītir na yāvan mayi vāsudeve
न मच्ु यते देहयोगेन तावत् ॥ ६ ॥ na mucyate deha-yogena tāvat
यदा न पश्यत्ययथा गणु ेहां yadā na paśyaty ayathā guṇehāṁ
स्वार्थे प्रमत्त: सहसा विपश्चित् । svārthe pramattaḥ sahasā vipaścit
गतस्मृतिर्विन्दति तत्र तापा- gata-smṛtir vindati tatra tāpān
āsādya maithunyam agāram ajñaḥ
नासाद्य मैथन्ु यमगारमज्ञ: ॥ ७ ॥
पंसु : स्त्रिया मिथनु ीभावमेतं puṁsaḥ striyā mithunī-bhāvam etaṁ
तयोर्मिथो हृदयग्रन्थिमाहु: । tayor mitho hṛdaya-granthim āhuḥ
ato gṛha-kṣetra-sutāpta-vittair
अतो गृहक्षेत्रसतु ाप्तवित्तै- janasya moho ’yam ahaṁ mameti
र्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥

यदा मनोहृदयग्रन्थिरस्य yadā mano-hṛdaya-granthir asya


कर्मानबु द्धो द‍ृढ आश्लथेत । karmānubaddho dṛḍha āślatheta
tadā janaḥ samparivartate ’smād
तदा जन: सम्परिवर्ततेऽस्माद् muktaḥ paraṁ yāty atihāya hetum
ु : परं यात्यतिहाय हेतमु ् ॥ ९ ॥
मक्त
हसं े गरु ौ मयि भक्त्यानवु त्ृ या haṁse gurau mayi bhaktyānuvṛtyā
वितृष्णया द्वन्द्वतितिक्षया च । vitṛṣṇayā dvandva-titikṣayā ca
सर्वत्र जन्तोर्व्यसनावगत्या sarvatra jantor vyasanāvagatyā
जिज्ञासया तपसेहानिवृत्त्या ॥ १० ॥ jijñāsayā tapasehā-nivṛttyā
मत्कर्मभिर्मत्कथया च नित्यं mat-karmabhir mat-kathayā ca nityaṁ
मद्देवसङ्गाद् गणु कीर्तनान्मे । mad-deva-saṅgād guṇa-kīrtanān me
निर्वैरसाम्योपशमेन पत्रु ा nirvaira-sāmyopaśamena putrā
जिहासया देहगेहात्मबद्ध ु े: ॥ ११ ॥ jihāsayā deha-gehātma-buddheḥ
अध्यात्मयोगेन विविक्तसेवया adhyātma-yogena vivikta-sevayā 12-12-11-
प्राणेन्द्रियात्माभिजयेन सध्य्रक् । prāṇendriyātmābhijayena sadhryak 11
सच्छ्रद्धया ब्रह्मचर्येण शश्वद् sac-chraddhayā brahmacaryeṇa śaśvad
असम्प्रमादेन यमेन वाचाम् ॥ १२ ॥ asampramādena yamena vācām
सर्वत्र मद्भ‍ावविचक्षणेन sarvatra mad-bhāva-vicakṣaṇena 11-11-11-
ज्ञानेन विज्ञानविराजितेन । jñānena vijñāna-virājitena 11
योगेन धृत्यद्यु मसत्त्वयक्त ु ो yogena dhṛty-udyama-sattva-yukto
लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥ liṅgaṁ vyapohet kuśalo ’ham-ākhyam
कर्माशयं हृदयग्रन्थिबन्ध- karmāśayaṁ hṛdaya-granthi-bandham
मविद्ययासादितमप्रमत्त: । avidyayāsāditam apramattaḥ
anena yogena yathopadeśaṁ
अनेन योगेन यथोपदेशं
samyag vyapohyoparameta yogāt
सम्यग्व्यपोह्योपरमेत योगात् ॥ १४ ॥
पत्रु ांश्च शिष्यांश्च नृपो गरुु र्वा putrāṁś ca śiṣyāṁś ca nṛpo gurur vā
मल्लोककामो मदनग्रु हार्थ: । mal-loka-kāmo mad-anugrahārthaḥ
इत्थं विमन्यरु नशि ु ष्यादतज्ज्ञान् itthaṁ vimanyur anuśiṣyād ataj-jñān
न योजयेत्कर्मसु कर्ममढू ान् । na yojayet karmasu karma-mūḍhān
कं योजयन्मनजु ोऽर्थं लभेत kaṁ yojayan manujo ’rthaṁ labheta
nipātayan naṣṭa-dṛśaṁ hi garte
निपातयन्नष्टद‍ृशं हि गर्ते ॥ १५ ॥
लोक: स्वयं श्रेयसि नष्टद‍ृष्टि- lokaḥ svayaṁ śreyasi naṣṭa-dṛṣṭir
र्योऽर्थान् समीहेत निकामकाम: । yo ’rthān samīheta nikāma-kāmaḥ
anyonya-vairaḥ sukha-leśa-hetor
अन्योन्यवैर: सख ु लेशहेतो- ananta-duḥkhaṁ ca na veda mūḍhaḥ
रनन्तद:ु खं च न वेद मढू : ॥ १६ ॥
कस्तं स्वयं तदभिज्ञो विपश्चिद् kas taṁ svayaṁ tad-abhijño vipaścid
अविद्यायामन्तरे वर्तमानम् । avidyāyām antare vartamānam
दृष्ट्वा पनु स्तं सघृण: कुबद्धि ु ं dṛṣṭvā punas taṁ saghṛṇaḥ kubuddhiṁ
प्रयोजयेदत्ु पथगं यथान्धम् ॥ १७ ॥ prayojayed utpathagaṁ yathāndham

गरुु र्न स स्यात्स्वजनो न स स्यात्


पिता न स स्याज्जननी न सा स्यात् । gurur na sa syāt sva-jano na sa syāt
pitā na sa syāj jananī na sā syāt
दैवं न तत्स्यान्न पतिश्च स स्या- daivaṁ na tat syān na patiś ca sa syān
न्न मोचयेद्य: समपु ेतमृत्यमु ् ॥ १८ ॥ na mocayed yaḥ samupeta-mṛtyum
इदं शरीरं मम दर्वि ु भाव्यं idaṁ śarīraṁ mama durvibhāvyaṁ
सत्त्वं हि मे हृदयं यत्र धर्म: । sattvaṁ hi me hṛdayaṁ yatra dharmaḥ
pṛṣṭhe kṛto me yad adharma ārād
पृष्ठे कृ तो मे यदधर्म आराद् ato hi mām ṛṣabhaṁ prāhur āryāḥ
अतो हि मामृषभं प्राहुरार्या: ॥ १९ ॥
तस्माद्भवन्तो हृदयेन जाता: tasmād bhavanto hṛdayena jātāḥ
सर्वे महीयासं ममंु सनाभम् । sarve mahīyāṁsam amuṁ sanābham
akliṣṭa-buddhyā bharataṁ bhajadhvaṁ
अक्लिष्टबदु ध्् या भरतं भजध्वं śuśrūṣaṇaṁ tad bharaṇaṁ prajānām
शश्रु षू णं तद्भरणं प्रजानाम् ॥ २० ॥
भतू ेषु वीरुद‍भ्् य उदत्तु मा ये bhūteṣu vīrudbhya uduttamā ye
sarīsṛpās teṣu sabodha-niṣṭhāḥ
सरीसृपास्तेषु सबोधनिष्ठा: । tato manuṣyāḥ pramathās tato ’pi
ततो मनष्ु या: प्रमथास्ततोऽपि gandharva-siddhā vibudhānugā ye
गन्धर्वसिद्धा विबधु ानगु ा ये ॥ २१ ॥
देवासरु े भ्यो मघवत्प्रधाना devāsurebhyo maghavat-pradhānā
दक्षादयो ब्रह्मसतु ास्तु तेषाम् । dakṣādayo brahma-sutās tu teṣām
bhavaḥ paraḥ so ’tha viriñca-vīryaḥ
भव: पर: सोऽथ विरिञ्चवीर्य: sa mat-paro ’haṁ dvija-deva-devaḥ
स मत्परोऽहं द्विजदेवदेव: ॥ २२ ॥
न ब्राह्मणैस्तल ु ये भतू मन्यत् na brāhmaṇais tulaye bhūtam anyat
पश्यामि विप्रा: किमत: परं तु । paśyāmi viprāḥ kim ataḥ paraṁ tu
yasmin nṛbhiḥ prahutaṁ śraddhayāham
यस्मिन्नृभि: प्रहुतं श्रद्धयाह- aśnāmi kāmaṁ na tathāgni-hotre
मश्नामि कामं न तथाग्निहोत्रे ॥ २३ ॥
धृता तनरुू शती मे परु ाणी dhṛtā tanūr uśatī me purāṇī
येनेह सत्त्वं परमं पवित्रम् । yeneha sattvaṁ paramaṁ pavitram
śamo damaḥ satyam anugrahaś ca
शमो दम: सत्यमनग्रु हश्च tapas titikṣānubhavaś ca yatra
तपस्तितिक्षानभु वश्च यत्र ॥ २४ ॥
मत्तोऽप्यनन्तात्परत: परस्मात् matto ’py anantāt parataḥ parasmāt
स्वर्गापवर्गाधिपतेर्न किञ्चित् । svargāpavargādhipater na kiñcit
yeṣāṁ kim u syād itareṇa teṣām
येषां किमु स्यादितरे ण तेषा- akiñcanānāṁ mayi bhakti-bhājām
मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५ ॥
सर्वाणि मद्धिष्ण्यतया भवद्भ‍ि- sarvāṇi mad-dhiṣṇyatayā bhavadbhiś
श्चराणि भतू ानि सतु ा ध्रवु ाणि । carāṇi bhūtāni sutā dhruvāṇi
sambhāvitavyāni pade pade vo
सम्भावितव्यानि पदे पदे वो vivikta-dṛgbhis tad u hārhaṇaṁ me
विविक्तद‍ृग्भिस्तदु हार्हणं मे ॥ २६ ॥

mano-vaco-dṛk-karaṇehitasya
मनोवचोद‍ृक्करणेहितस्य sākṣāt-kṛtaṁ me paribarhaṇaṁ hi
साक्षात्कृ तं मे परिबर्हणं हि । vinā pumān yena mahā-vimohāt
विना पमु ान् येन महाविमोहात् kṛtānta-pāśān na vimoktum īśet
कृ तान्तपाशान्न विमोक्तुमीशेत् ॥ २७ ॥

You might also like