You are on page 1of 4

Sri Rudram Laghunyasam

ōṃ athātmānagṃ śivātmānag śrī rudrarūpaṃ dhyāyēt ॥


śuddhasphaṭika saṅkāśaṃ trinētraṃ pañcha vaktrakam ।
gaṅgādharaṃ daśabhujaṃ sarvābharaṇa bhūṣitam ॥
nīlagrīvaṃ śaśāṅkāṅkaṃ nāga yajñōpa vītinam ।
vyāghra charmōttarīyaṃ cha varēṇyamabhaya pradam ॥
kamaṇḍal-vakṣa sūtrāṇāṃ dhāriṇaṃ śūlapāṇinam ।
jvalantaṃ piṅgaḻajaṭā śikhā muddyōta dhāriṇam ॥
vṛṣa skandha samārūḍhaṃ umā dēhārtha dhāriṇam ।
amṛtēnāplutaṃ śāntaṃ divyabhōga samanvitam ॥
digdēvatā samāyuktaṃ surāsura namaskṛtam ।
nityaṃ cha śāśvataṃ śuddhaṃ dhruva-makṣara-mavyayam ।
sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇam ।
ēvaṃ dhyātvā dvijaḥ samyak tatō yajanamārabhēt ॥
athātō rudra snānārchanābhiṣēka vidhiṃ vyā̎kṣyāsyāmaḥ । ādita ēva
tīrthē snātvā udētya śuchiḥ prayatō brahmachārī śuklavāsā
dēvābhimukhaḥ sthitvā ātmani dēvatāḥ sthāpayēt ॥
prajananē brahmā tiṣṭhatu । pādayō-rviṣṇustiṣṭhatu । hastayō-r
harastiṣṭhatu । bāhvōrindrastiṣṭatu । jaṭharē'agnistiṣṭhatu । hṛda̍yē
śivastiṣṭhatu । kaṇṭhē vasavastiṣṭhantu । vaktrē sarasvatī tiṣṭhatu ।
nāsikayō-rvāyustiṣṭhatu । nayanayō-śchandrādityau tiṣṭētām ।
karṇayōraśvinau tiṣṭētām । lalāṭē rudrāstiṣṭhantu ।
mūrthnyādityāstiṣṭhantu । śirasi mahādēvastiṣṭhatu । śikhāyāṃ
vāmadēvāstiṣṭhatu । pṛṣṭhē pinākī tiṣṭhatu । purataḥ śūlī tiṣṭhatu । pār

___________________________________________________________________________

Visit vedasampati.com for all the information about Vedas, Ancient Indian Literature, Hindu Gods,
Hinduism, Chants, Stotras and more. Available to download in PDFs.
śyayōḥ śivāśaṅkarau tiṣṭhētām । sarvatō vāyustiṣṭhatu । tatō bahiḥ
sarvatō'gni-rjvālāmālā-parivṛtastiṣṭhatu । sarvēṣvaṅgēṣu sarvā dēvatā
yathāsthānaṃ tiṣṭhantu । māgṃ rakṣantu ।
a̠gnirmē̍ vā̠chi śri̠taḥ । vāghṛda̍yē । hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ ।
a̠mṛta̠ṃ brahma̍ṇi ।
vā̠yurmē̎ prā̠ṇē śri̠taḥ । prā̠ṇō hṛda̍yē । hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ ।
a̠mṛta̠ṃ brahma̍ṇi । sūryō̍ mē̠ chakṣuṣi śri̠taḥ । chakṣu̠ rhṛda̍yē ।
hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । cha̠ndramā̍ mē̠
mana̍si śri̠taḥ । manō̠ hṛda̍yē । hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ
brahma̍ṇi । diśō̍ mē̠ śrōtrē̎ śri̠tāḥ । śrōtra̠gṃ̠ hṛda̍yē । hṛda̍ya̠ṃ mayi ̍ ।
a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । āpōmē̠ rētasi śri̠tāḥ । rētō hṛda̍yē ।
hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । pṛ̠thi̠vī mē̠ śarīrē̍
śri̠tāḥ । śarīra̠
̍ gṃ̠ hṛda̍yē । hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ
brahma̍ṇi । ō̠ ṣa̠dhi̠ va̠na̠spatayō̍ mē̠ lōma̍su śri̠tāḥ । lōmā̍ni̠ hṛda̍yē ।
hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । indrō̍ mē̠ balē̎
śri̠taḥ । bala̠gṃ̠ hṛda̍yē । hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ
brahma̍ṇi । pa̠rjanyō̍ mē̠ mū̠ rdni śri̠taḥ । mū̠ rdhā hṛda̍yē । hṛda̍ya̠ṃ
mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi । īśā̍nō mē̠ ma̠nyau śri̠taḥ ।
ma̠nyurhṛda̍yē । hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ । a̠mṛta̠ṃ brahma̍ṇi ।
ā̠tmā ma̍ ā̠tmani ̍ śri̠taḥ । ā̠tmā hṛda̍yē । hṛda̍ya̠ṃ mayi ̍ । a̠hama̠mṛtē̎ ।
a̠mṛta̠ṃ brahma̍ṇi । puna̍rma ā̠tmā puna̠rāyu̠ rāgāt̎ । punaḥ̍ prā̠ṇaḥ
puna̠rākū̍ta̠māgāt̎ । vai̠śvā̠na̠rō ra̠śmibhi ̍rvāvṛdhā̠naḥ ।
a̠ntasti ̍ṣṭha̠tvamṛta̍sya gō̠ pāḥ ॥
asya śrī rudrādhyāya praśna mahāmantrasya, aghōra ṛṣiḥ, anuṣṭup
Chandaḥ, saṅkarṣaṇa mūrti svarūpō yō'sāvādityaḥ paramapuruṣaḥ sa
ēṣa rudrō dēvatā । namaḥ śivāyēti bījam । śivatarāyēti śaktiḥ ।
mahādēvāyēti kīlakam । śrī sāmba sadāśiva prasāda siddhyarthē japē
viniyōgaḥ ॥
___________________________________________________________________________

Visit vedasampati.com for all the information about Vedas, Ancient Indian Literature, Hindu Gods,
Hinduism, Chants, Stotras and more. Available to download in PDFs.
ōṃ agnihōtrātmanē aṅguṣṭhābhyāṃ namaḥ । darśapūrṇa māsātmanē
tarjanībhyāṃ namaḥ । chātur-māsyātmanē madhyamābhyāṃ namaḥ
। nirūḍha paśubandhātmanē anāmikābhyāṃ namaḥ ।
jyōtiṣṭōmātmanē kaniṣṭhikābhyāṃ namaḥ । sarvakratvātmanē
karatala karapṛṣṭhābhyāṃ namaḥ ॥
agnihōtrātmanē hṛdayāya namaḥ । darśapūrṇa māsātmanē śirasē
svāhā । chāturmāsyātmanē śikhāyai vaṣaṭ । nirūḍha
paśubandhātmanē kavachāya hum । jyōtiṣṭōmātmanē nētratrayāya
vauṣaṭ । sarvakratvātmanē astrāyaphaṭ । bhūrbhuvassuvarōmiti
digbandhaḥ ॥
dhyānaṃ
āpātāḻa-nabhaḥsthalānta-bhuvana-brahmāṇḍa-māvisphurat-
jyōtiḥ sphāṭika-liṅga-mauḻi-vilasat-pūrṇēndu-vāntāmṛtaiḥ ।
astōkāpluta-mēka-mīśa-maniśaṃ rudrānu-vākāñjapan
dhyāyē-dīpsita-siddhayē dhruvapadaṃ viprō'bhiṣiñchē-chchivam ॥
brahmāṇḍa vyāptadēhā bhasita himaruchā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalita-śaśikalā-śchaṇḍa kōdaṇḍa hastāḥ ।
tryakṣā rudrākṣamālāḥ prakaṭitavibhavāḥ śāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta-prakaṭitavibhavā naḥ prayachchantu saukhyam

ōṃ ga̠ṇānāṃ ̎ tvā ga̠ṇapa̍tigṃ havāmahē ka̠viṃ
ka̍vī̠nāmu̍pa̠maśra̍vastamam । jyē̠ṣṭha̠rāja̠ṃ brahma̍ṇāṃ
brahmaṇaspada̠ ā na̍ḥ śṛ̠ṇvannū̠ tibhi ̍ssīda̠ sāda̍nam ॥
mahāgaṇapatayē̠ namaḥ ॥
śaṃ cha̍ mē̠ maya̍ścha mē pri̠yaṃ cha̍ mē'nukā̠maścha̍ mē̠ kāma̍ścha
mē saumanasa̠ścha̍ mē bha̠draṃ cha̍ mē̠ śrēya̍ścha mē̠ vasya̍ścha mē̠
yaśa̍ścha mē̠ bhaga̍ścha mē̠ dravi ̍ṇaṃ cha mē ya̠ntā cha̍ mē dha̠rtā
___________________________________________________________________________

Visit vedasampati.com for all the information about Vedas, Ancient Indian Literature, Hindu Gods,
Hinduism, Chants, Stotras and more. Available to download in PDFs.
cha̍ mē̠ kṣēma̍ścha mē̠ dhṛti ̍ścha mē̠ viśva̍ṃ cha mē̠ maha̍ścha mē
sa̠ṃvichcha̍ mē̠ jñātra̍ṃ cha mē̠ sūścha̍ mē pra̠sūścha̍ mē̠ sīra̍ṃ cha
mē la̠yaścha̍ ma ṛ̠taṃ cha̍ mē̠'mṛta̍ṃ cha mē'ya̠kṣmaṃ cha̠
mē'nā̍mayachcha mē jī̠vātu̍ścha mē dīrghāyu̠ tvaṃ cha̍ mē'nami̠traṃ
cha̠ mē'bha̍yaṃ cha mē su̠ gaṃ cha̍ mē̠ śaya̍naṃ cha mē sū̠ ṣā cha̍ mē̠
su̠ dina̍ṃ cha mē ॥
ōṃ śānti̠ḥ śānti̠ḥ śānti ̍ḥ ॥

___________________________________________________________________________

Visit vedasampati.com for all the information about Vedas, Ancient Indian Literature, Hindu Gods,
Hinduism, Chants, Stotras and more. Available to download in PDFs.

You might also like