You are on page 1of 25

śrīḥ

śrīmatē rāmānujāya namaḥ


śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrī viṣṇusahasranāmastōtram Á Á
This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam


śrīḥ

ām om
kid t c i
śrīmatē rāmānujāya namaḥ

er do mb
śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrī viṣṇusahasranāmastōtram Á Á
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam Á
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē Á Á 1 ÁÁ


yasya dviradavaktrādyāḥ pāriṣadyāḥ paraśśatam Á

i
vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē Á Á 2 ÁÁ

b
su att ki
vyāsaṃ vasiṣṭhanaptāraṃ śaktēḥ pautramakalmaṣam Á
parāśarātmajaṃ vandē śukatātaṃ tapōnidhim Á Á 3 ÁÁ
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē Á
ap der

namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ Á Á 4 ÁÁ


i
avikārāya śuddhāya nityāya paramātmanē Á
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē Á Á 5 ÁÁ
pr sun

yasya smaraṇa mātrēṇa janmasaṃsārabandhanāt Á


vimucyatē namastasmai viṣṇavē prabhaviṣṇavē Á Á 6 ÁÁ
ōṃ namō viṣṇavē prabhaviṣṇavē ÁÁ
śrīvaiśampāyana uvāca
nd

śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ Á


yudhiṣṭhiraḥ śāntanavaṃ punarēvābhyabhāṣata Á Á 1 ÁÁ
yudhiṣṭhira uvāca
kimēkaṃ daivataṃ lōkē kiṃ vā’pyēkaṃ parāyaṇam Á
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham Á Á 2 ÁÁ
śrī viṣṇusahasranāmastōtram

kō dharmaḥ sarvadharmāṇāṃ bhavataḥ paramō mataḥ Á

ām om
kiṃ japan mucyatē janturjanmasaṃsārabandhanāt Á Á 3 ÁÁ

kid t c i
er do mb
śrībhīṣma uvāca
jagatprabhuṃ dēvadēvamanantaṃ puruṣōttamam Á
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ Á Á 4 ÁÁ


tamēva cārcayannityaṃ bhaktyā puruṣamavyayam Á
dhyāyan stuvannamasyaṃśca yajamānastamēva ca Á Á 5 ÁÁ

b i
anādinidhanaṃ viṣṇuṃ sarvalōkamahēśvaram Á
su att ki
lōkādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigō bhavēt Á Á 6 ÁÁ
brahmaṇyaṃ sarvadharmajñaṃ lōkānāṃ kīrtivardhanam Á
lōkanāthaṃ mahadbhūtaṃ sarvabhūtabhavōdbhavam Á Á 7 ÁÁ
ap der

ēṣa mē sarvadharmāṇāṃ dharmō’dhikatamō mataḥ Á


yadbhaktyā puṇḍarīkākṣaṃ stavairarcēnnaraḥ sadā Á Á 8 ÁÁ
i
paramaṃ yō mahattējaḥ paramaṃ yō mahattapaḥ Á
pr sun

paramaṃ yō mahadbrahma paramaṃ yaḥ parāyaṇam Á Á 9 ÁÁ


pavitrāṇāṃ pavitraṃ yō maṅgaḻānāṃ ca maṅgaḻam Á
daivataṃ dēvatānāṃ ca bhūtānāṃ yō’vyayaḥ pitā Á Á 10 ÁÁ
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē Á
nd

yasmiṃśca pralayaṃ yānti punarēva yugakṣayē Á Á 11 ÁÁ


tasya lōkapradhānasya jagannāthasya bhūpatē Á
viṣṇōrnāmasahasraṃ mē śṛṇu pāpabhayāpaham Á Á 12 ÁÁ

www.prapatti.com 2 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ Á

ām om
kid t c i
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē Á Á 13 ÁÁ

er do mb
ṛṣirnāmasahasrasya vēdavyāsō mahā muniḥ Á
chandō’nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ ÁÁ
amṛtāṃśūdbhavō bījaṃ śaktirdēvakinandanaḥ Á


trisāmā hṛdayaṃ tasya śāntyarthē viniyujyatē ÁÁ

i
viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ mahēśvaram Á

b
anēkarūpadaityāntaṃ namāmi puruṣōttamam ÁÁ
su att ki
asya śrīviṣṇōrdivyasahasranāmastōtra -
mahāmantrasya Á
śrīvēdavyāsō bhagavān ṛṣiḥ Á
ap der

anuṣṭup chandaḥ Á
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā Á
i
amṛtāṃśūdbhavō bhānuriti bījam Á
dēvakīnandanaḥ sraṣṭēti śaktiḥ Á
pr sun

udbhavaḥ kṣōbhaṇō dēva iti paramō mantraḥ Á


śaṅkhabhṛnnandakī cakrīti kīlakam Á
śārṅgadhanvā gadādhara ityastram Á
rathāṅgapāṇirakṣōbhya iti nētram Á
nd

trisāmā sāmagaḥ sāmēti kavacam Á


ānandaṃ parabrahmēti yōniḥ Á
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ Á
śrīviśvarūpa iti dhyānam Á
śrīmahāviṣṇu prītyarthē śrīsahasranāma japē viniyōgaḥ Á

www.prapatti.com 3 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

dhyānam

ām om
kid t c i
kṣīrōdanvatpradēśē śucimaṇivilasa -

er do mb
tsaikatē mauktikānāṃ
mālākḷptāsanasthaḥ sphaṭikamaṇinibhai -
rmauktikairmaṇḍitāṅgaḥ Á
śubhrairabhrai radabhrairupari viracitai -


rmuktapīyūṣavarṣaiḥ
ānandī naḥ punīyādarinalinagadā -

b i
śaṅkhapāṇirmukundaḥ ÁÁ
su att ki
bhūḥ pādau yasya nābhirviyadasuranila -
ścandrasūryau ca nētrē
karṇāvāśāḥ śirō dyaurmukhamapi dahanō
ap der

yasya vāstēyamabdhiḥ Á
antaḥsthaṃ yasya viśvaṃ suranarakhagagō -
i
bhōgigandharvadaityaiḥ
citraṃ raṃramyatē taṃ tribhuvanavapuṣaṃ
pr sun

viṣṇumīśaṃ namāmi ÁÁ
ōṃ namō bhagavatē vāsudēvāya Á

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ


Á
nd

viśvādhāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅgam


lakṣmīkāntaṃ kamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ÁÁ
mēghaśyāmaṃ pītakauśēyavāsaṃ
śrīvatsāṅkaṃ kaustubhōdbhāsitāṅgam Á

www.prapatti.com 4 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

puṇyōpētaṃ puṇḍarīkāyatākṣaṃ

ām om
kid t c i
viṣṇuṃ vandē sarvalōkaikanātham ÁÁ

er do mb
namaḥ samastabhūtānāmādibhūtāya bhūbhṛtē Á
anēkarūparūpāya viṣṇavē prabhaviṣṇavē ÁÁ
saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ


sapītavastraṃ sarasīruhēkṣaṇam Á
sahāravakṣaḥsthalaśōbhikaustubhaṃ

i
namāmi viṣṇuṃ śirasā caturbhujam ÁÁ

b
su att ki
chāyāyāṃ pārijātasya hēmasiṃhāsanōpari Á
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam ÁÁ
candrānanaṃ caturbāhuṃ śrīvatsāṅkitavakṣasam Á
ap der

rukmiṇīsatyabhāmābhyāṃ sahitaṃ kṛṣṇamāśrayē ÁÁ


i
nāmasahasraprārambhaḥ

ōṃ viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ Á


pr sun

bhūtakṛd bhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ Á Á 1 ÁÁ


pūtātmā paramātmā ca muktānāṃ paramā gatiḥ Á
avyayaḥ puruṣaḥ sākṣī kṣētrajñō’kṣara ēva ca Á Á 2 ÁÁ
nd

yōgō yōgavidāṃ nētā pradhānapuruṣēśvaraḥ Á


nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ Á Á 3 ÁÁ
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ Á
saṃbhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ Á Á 4 ÁÁ

www.prapatti.com 5 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

svayaṃbhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ Á

ām om
kid t c i
anādinidhanō dhātā vidhātā dhāturuttamaḥ Á Á 5 ÁÁ

er do mb
apramēyō hṛṣīkēśaḥ padmanābhō’maraprabhuḥ Á
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ Á Á 6 ÁÁ
agrāhyaḥ śāśvataḥ kṛṣṇō lōhitākṣaḥ pratardanaḥ Á


prabhūta strikakuddhāma pavitraṃ maṅgaḻaṃ param Á Á 7 ÁÁ

i
īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ Á

b
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ Á Á 8 ÁÁ
su att ki
īśvarō vikramī dhanvī mēdhāvī vikramaḥ kramaḥ Á
anuttamō durādharṣaḥ kṛtajñaḥ kṛtirātmavān Á Á 9 ÁÁ
ap der

surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ Á


ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ Á Á 10 ÁÁ
i
ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ Á
vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ Á Á 11 ÁÁ
pr sun

vasurvasumanāssatyassamātmā sammitassamaḥ Á
amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ Á Á 12 ÁÁ
rudrō bahuśirā babhrurviśvayōniśśuciśravāḥ Á
nd

amṛtaśśāśvataḥ sthāṇurvarārōhō mahātapāḥ Á Á 13 ÁÁ


sarvagaḥ sarvavidbhānuḥ viṣvaksēnō janārdanaḥ Á
vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ Á Á 14 ÁÁ
lōkādhyakṣassurādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ Á
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ Á Á 15 ÁÁ
www.prapatti.com 6 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

bhrājiṣṇurbhōjanaṃ bhōktā sahiṣṇurjagadādijaḥ Á

ām om
kid t c i
anaghō vijayō jētā viśvayōniḥ punarvasuḥ Á Á 16 ÁÁ

er do mb
upēndrō vāmanaḥ prāṃśuḥ amōghaḥ śucirūrjitaḥ Á
atīndrassaṅgrahassargō dhṛtātmā niyamō yamaḥ Á Á 17 ÁÁ
vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ Á


atīndriyō mahāmāyō mahōtsāhō mahābalaḥ Á Á 18 ÁÁ

i
mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ Á

b
anirdēśyavapuḥ śrīmān amēyātmā mahādridhṛt Á Á 19 ÁÁ
su att ki
mahēṣvāsō mahībhartā śrīnivāsassatāṃ gatiḥ Á
aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ Á Á 20 ÁÁ
ap der

marīcirdamanō haṃsaḥ suparṇō bhujagōttamaḥ Á


hiraṇyanābhassutapāḥ padmanābhaḥ prajāpatiḥ Á Á 21 ÁÁ
i
amṛtyussarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ Á
ajō durmarṣaṇaśśāstā viśrutātmā surārihā Á Á 22 ÁÁ
pr sun

gururgurutamō dhāma satyassatyaparākramaḥ Á


nimiṣō’nimiṣassragvī vācaspatirudāradhīḥ Á Á 23 ÁÁ
agraṇīrgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ Á
nd

sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt Á Á 24 ÁÁ


āvartanō nivṛttātmā saṃvṛtassaṃpramardanaḥ Á
ahassaṃvartakō vahniranilō dharaṇīdharaḥ Á Á 25 ÁÁ
suprasādaḥ prasannātmā viśvasṛgviśvabhugvibhuḥ Á
satkartā satkṛtassādhurjahnurnārāyaṇō naraḥ Á Á 26 ÁÁ
www.prapatti.com 7 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

asaṅkhyēyō’pramēyātmā viśiṣṭaśśiṣṭakṛcchuciḥ Á

ām om
kid t c i
siddhārthassiddhasaṅkalpaḥ siddhidassiddhisādhanaḥ Á Á 27 ÁÁ

er do mb
vṛṣāhī vṛṣabhō viṣṇuḥ vṛṣaparvā vṛṣōdaraḥ Á
vardhanō vardhamānaśca viviktaḥ śrutisāgaraḥ Á Á 28 ÁÁ
subhujō durdharō vāgmī mahēndrō vasudō vasuḥ Á


naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ Á Á 29 ÁÁ

i
ōjastējō dyutidharaḥ prakāśātmā pratāpanaḥ Á

b
ṛddhasspaṣṭākṣarō mantraḥ candrāṃśurbhāskaradyutiḥ Á Á 30 ÁÁ
su att ki
amṛtāṃśūdbhavō bhānuḥ śaśabindussurēśvaraḥ Á
auṣadhaṃ jagatassētuḥ satyadharmaparākramaḥ Á Á 31 ÁÁ
ap der

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō’nalaḥ Á


kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ Á Á 32 ÁÁ
i
yugādikṛdyugāvartō naikamāyō mahāśanaḥ Á
adṛśyō vyaktarūpaśca sahasrajidanantajit Á Á 33 ÁÁ
pr sun

iṣṭō’viśiṣṭaśśiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ Á


krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ Á Á 34 ÁÁ
acyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ Á
nd

apānnidhi radhiṣṭhānamapramattaḥ pratiṣṭhitaḥ Á Á 35 ÁÁ


skandasskandadharō dhuryō varadō vāyuvāhanaḥ Á
vāsudēvō bṛhadbhānurādidēvaḥ purandaraḥ Á Á 36 ÁÁ
aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ Á
anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ Á Á 37 ÁÁ
www.prapatti.com 8 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

padmanābhō’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt Á

ām om
kid t c i
maharddhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ Á Á 38 ÁÁ

er do mb
atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ Á
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ Á Á 39 ÁÁ
vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ Á


mahīdharō mahābhāgō vēgavānamitāśanaḥ Á Á 40 ÁÁ

i
udbhavaḥ kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ Á

b
karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ Á Á 41 ÁÁ
su att ki
vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ Á
pararddhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ Á Á 42 ÁÁ
ap der

rāmō virāmō viratō mārgō nēyō nayō’nayaḥ Á


vīraśśaktimatāṃ śrēṣṭhō dharmō dharmaviduttamaḥ Á Á 43 ÁÁ
i
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇamaḥ pṛthuḥ Á
hiraṇyagarbhaśśatrughnō vyāptō vāyuradhōkṣajaḥ Á Á 44 ÁÁ
pr sun

ṛtussudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ Á


ugrassaṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ Á Á 45 ÁÁ
vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījamavyayam Á
nd

arthō’narthō mahākōśō mahābhōgō mahādhanaḥ Á Á 46 ÁÁ


anirviṇṇaḥ sthaviṣṭhō bhūrdharmayūpō mahāmakhaḥ Á
nakṣatranēmirnakṣatrī kṣamaḥ kṣāmassamīhanaḥ Á Á 47 ÁÁ
yajña ijyō mahējyaśca kratussatraṃ satāṅgatiḥ Á
sarvadarśī nivṛttātmā sarvajñō jñānamuttamam Á Á 48 ÁÁ
www.prapatti.com 9 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

suvrataḥ sumukhassūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt Á

ām om
kid t c i
manōharō jitakrōdhō vīrabāhurvidāraṇaḥ Á Á 49 ÁÁ

er do mb
svāpanassvavaśō vyāpī naikātmā naikakarmakṛt Á
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ Á Á 50 ÁÁ
dharmagubdharmakṛddharmī sadakṣaramasatkṣaram Á


avijñātā sahasrāṃśuḥ vidhātā kṛtalakṣaṇaḥ Á Á 51 ÁÁ

i
gabhastinēmissattvasthassiṃhō bhūtamahēśvaraḥ Á

b
ādidēvō mahādēvō dēvēśō dēvabhṛdguruḥ Á Á 52 ÁÁ
su att ki
uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ Á
śarīrabhūtabhṛdbhōktā kapīndrō bhūridakṣiṇaḥ Á Á 53 ÁÁ
ap der

sōmapō’mṛtapaḥ sōmaḥ purujitpurusattamaḥ Á


vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ Á Á 54 ÁÁ
i
jīvō vinayitā sākṣī mukundō’mitavikramaḥ Á
ambhōnidhiranantātmā mahōdadhiśayō’ntakaḥ Á Á 55 ÁÁ
pr sun

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ Á


ānandō nandanō nandaḥ satyadharmā trivikramaḥ Á Á 56 ÁÁ
maharṣiḥ kapilācāryaḥ kṛtajñō mēdinīpatiḥ Á
nd

tripadastridaśādhyakṣō mahāśṛṅgaḥ kṛtāntakṛt Á Á 57 ÁÁ


mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī Á
guhyō gabhīrō gahanō guptaścakragadādharaḥ Á Á 58 ÁÁ
vēdhāḥ svāṅgō’jitaḥ kṛṣṇō dṛḍhaḥ saṅkarṣaṇō’cyutaḥ Á
varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ Á Á 59 ÁÁ
www.prapatti.com 10 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

bhagavān bhagahā nandī vanamālī halāyudhaḥ Á

ām om
kid t c i
ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ Á Á 60 ÁÁ

er do mb
sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ Á
divispṛksarvadṛgvyāsō vācaspatirayōnijaḥ Á Á 61 ÁÁ
trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak Á


sannyāsakṛcchamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam Á Á 62 ÁÁ

i
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ Á

b
gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ Á Á 63 ÁÁ
su att ki
anivartī nivṛttātmā saṅkṣēptā kṣēmakṛcchivaḥ Á
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ Á Á 64 ÁÁ
ap der

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ Á


śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmān lōkatrayāśrayaḥ Á Á 65 ÁÁ
i
svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ Á
vijitātmā vidhēyātmā satkīrtiśchinnasaṃśayaḥ Á Á 66 ÁÁ
pr sun

udīrṇaḥ sarvataścakṣu ranīśaḥ śāśvatasthiraḥ Á


bhūśayō bhūṣaṇō bhūtiraśōkaḥ śōkanāśanaḥ Á Á 67 ÁÁ
arciṣmānarcitaḥ kumbhō viśuddhātmā viśōdhanaḥ Á
nd

aniruddhō’pratirathaḥ pradyumnō’mitavikramaḥ Á Á 68 ÁÁ
kālanēminihā śauriḥ śūraḥ śūrajanēśvaraḥ Á
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ Á Á 69 ÁÁ
kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ Á
anirdēśyavapurviṣṇuḥ vīrō’nantō dhanañjayaḥ Á Á 70 ÁÁ
www.prapatti.com 11 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

brahmaṇyō brahmakṛdbrahmā

ām om
kid t c i
brahma brahmavivardhanaḥ Á

er do mb
brahmavidbrāhmaṇō brahmī
brahmajñō brāhmaṇapriyaḥ Á Á 71 ÁÁ
mahākramō mahākarmā mahātējā mahōragaḥ Á
mahākraturmahāyajvā mahāyajñō mahāhaviḥ Á Á 72 ÁÁ


stavyaḥ stavapriyaḥ stōtraṃ stutaḥ stōtā raṇapriyaḥ Á

i
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ Á Á 73 ÁÁ

b
su att ki
manōjavastīrthakarō vasurētā vasupradaḥ Á
vasupradō vāsudēvō vasurvasumanā haviḥ Á Á 74 ÁÁ
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ Á
ap der

śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ Á Á 75 ÁÁ


i
bhūtāvāsō vāsudēvaḥ sarvāsunilayō’nalaḥ Á
darpahā darpadō’dṛptō durdharō’thāparājitaḥ Á Á 76 ÁÁ
pr sun

viśvamūrtirmahāmūrtiḥ dīptamūrtiramūrtimān Á
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ Á Á 77 ÁÁ
ēkō naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam Á
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ Á Á 78 ÁÁ
nd

suvarṇavarṇō hēmāṅgō varāṅgaścandanāṅgadī Á


vīrahā viṣamaḥ śūnyō ghṛtāśīracalaścalaḥ Á Á 79 ÁÁ
amānī mānadō mānyō lōkasvāmī trilōkadhṛt Á
sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ Á Á 80 ÁÁ

www.prapatti.com 12 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

tējō vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ Á

ām om
kid t c i
pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ Á Á 81 ÁÁ

er do mb
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ Á
caturātmā caturbhāvaścaturvēdavidēkapāt Á Á 82 ÁÁ
samāvartō nivṛttātmā durjayō duratikramaḥ Á


durlabhō durgamō durgō durāvāsō durārihā Á Á 83 ÁÁ

i
śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ Á

b
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ Á Á 84 ÁÁ
su att ki
udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōcanaḥ Á
arkō vājasaniḥ śṛṅgī jayantaḥ sarvavijjayī Á Á 85 ÁÁ
ap der

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ Á
mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ Á Á 86 ÁÁ
i
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pavanō’nilaḥ Á
amṛtāśō’mṛtavapuḥ sarvajñaḥ sarvatōmukhaḥ Á Á 87 ÁÁ
pr sun

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ Á


nyagrōdhōdumbarō’śvatthaḥ cāṇūrāndhraniṣūdanaḥ Á Á 88 ÁÁ
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ Á
nd

amūrtiranaghō’cintyō bhayakṛdbhayanāśanaḥ Á Á 89 ÁÁ
aṇurbṛhatkṛśaḥ sthūlō guṇabhṛnnirguṇō mahān Á
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśō vaṃśavardhanaḥ Á Á 90 ÁÁ
bhārabhṛtkathitō yōgī yōgīśaḥ sarvakāmadaḥ Á
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇō vāyuvāhanaḥ Á Á 91 ÁÁ
www.prapatti.com 13 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

dhanurdharō dhanurvēdō daṇḍō damayitā’damaḥ Á

ām om
kid t c i
aparājitaḥ sarvasahō niyantā niyamō yamaḥ Á Á 92 ÁÁ

er do mb
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ Á
abhiprāyaḥ priyārhō’rhaḥ priyakṛtprītivardhanaḥ Á Á 93 ÁÁ
vihāyasagatirjyōtiḥ surucirhutabhugvibhuḥ Á


ravirvirōcanaḥ sūryaḥ savitā ravilōcanaḥ Á Á 94 ÁÁ

i
ananta hutabhugbhōktā sukhadō naikadō’grajaḥ Á

b
anirviṇṇaḥ sadāmarṣī lōkādhiṣṭhāna madbhutaḥ Á Á 95 ÁÁ
su att ki
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ Á
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ Á Á 96 ÁÁ
ap der

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ Á


śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ Á Á 97 ÁÁ
i
akrūraḥ pēśalō dakṣō dakṣiṇaḥ kṣamiṇāṃ varaḥ Á
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ Á Á 98 ÁÁ
pr sun

uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ Á


vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ Á Á 99 ÁÁ
anantarūpō’nantaśrīrjitamanyurbhayāpahaḥ Á
nd

caturasrō gabhīrātmā vidiśō vyādiśō diśaḥ Á Á 100 ÁÁ


anādirbhūrbhuvō lakṣmīḥ suvīrō rucirāṅgadaḥ Á
jananō janajanmādiḥ bhīmō bhīmaparākramaḥ Á Á 101 ÁÁ
ādhāranilayō dhātā puṣpahāsaḥ prajāgaraḥ Á
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ Á Á 102 ÁÁ
www.prapatti.com 14 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

pramāṇaṃ prāṇanilayaḥ prāṇadhṛtprāṇajīvanaḥ Á

ām om
kid t c i
tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ Á Á 103 ÁÁ

er do mb
bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ Á
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ Á Á 104 ÁÁ
yajñabhṛdyajñakṛdyajñī yajñabhugyajñasādhanaḥ Á


yajñāntakṛdyajñaguhyamannamannāda ēva ca Á Á 105 ÁÁ

i
ātmayōniḥ svayaṃjātō vaikhānaḥ sāmagāyanaḥ Á

b
dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ Á Á 106 ÁÁ
su att ki
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ Á
rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ Á Á 107 ÁÁ
ÁÁ
ap der

śrīsarvapraharaṇāyudha ōṃ nama iti

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī Á


i
śrīmān nārāyaṇō viṣṇurvāsudēvō’bhirakṣatu ÁÁ
śrīvāsudēvō’bhirakṣatu ōṃ nama iti ÁÁ
pr sun

phalaśrutiślōkāḥ

itīdaṃ kīrtanīyasya kēśavasya mahātmanaḥ Á


nāmnāṃ sahasraṃ divyānāmaśēṣēṇa prakīrtitam Á Á 1 ÁÁ
nd

ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayēt Á


nāśubhaṃ prāpnuyāt kiñcit sō’mutrēha ca mānavaḥ Á Á 2 ÁÁ
vēdāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt Á
vaiśyō dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt Á Á 3 ÁÁ

www.prapatti.com 15 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt Á

ām om
kid t c i
kāmānavāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ Á Á 4 ÁÁ

er do mb
bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ Á
sahasraṃ vāsudēvasya nāmnāmētat prakīrtayēt Á Á 5 ÁÁ
yaśaḥ prāpnōti vipulaṃ jñāti prādhānyamēva ca Á


acalāṃ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam Á Á 6 ÁÁ

i
na bhayaṃ kvacidāpnōti vīryaṃ tējaśca vindati Á

b
bhavatyarōgō dyutimān balarūpaguṇānvitaḥ Á Á 7 ÁÁ
su att ki
rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt Á
bhayānmucyēta bhītastu mucyētāpanna āpadaḥ Á Á 8 ÁÁ
ap der

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam Á


stuvannāmasahasrēṇa nityaṃ bhaktisamanvitaḥ Á Á 9 ÁÁ
i
vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ Á
sarvapāpaviśuddhātmā yāti brahma sanātanam Á Á 10 ÁÁ
pr sun

na vāsudēvabhaktānāmaśubhaṃ vidyatē kvacit Á


janmamṛtyujarāvyādhibhayaṃ naivōpajāyatē Á Á 11 ÁÁ
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ Á
nd

yujyētātmasukhakṣānti śrīdhṛtismṛtikīrtibhiḥ Á Á 12 ÁÁ
na krōdhō na ca mātsaryaṃ na lōbhō nāśubhā matiḥ Á
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣōttamē Á Á 13 ÁÁ
dyauḥ sacandrārkanakṣatrā khaṃ diśō bhūrmahōdadhiḥ Á
vāsudēvasya vīryēṇa vidhṛtāni mahātmanaḥ Á Á 14 ÁÁ
www.prapatti.com 16 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

sasurāsuragandharvaṃ sayakṣōragarākṣasam Á

ām om
kid t c i
jagadvaśē vartatēdaṃ kṛṣṇasya sacarācaram Á Á 15 ÁÁ

er do mb
indriyāṇi manō buddhiḥ sattvaṃ tējō balaṃ dhṛtiḥ Á
vāsudēvātmakānyāhuḥ kṣētraṃ kṣētrajña ēva ca Á Á 16 ÁÁ
sarvāgamānāmācāraḥ prathamaṃ parikalpitaḥ Á


ācāraprathamō dharmō dharmasya prabhuracyutaḥ Á Á 17 ÁÁ

i
ṛṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ Á

b
jaṅgamājaṅgamaṃ cēdaṃ jagannārāyaṇōdbhavam Á Á 18 ÁÁ
su att ki
yōgajñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma ca Á
vēdāḥ śāstrāṇi vijñānamētatsarvaṃ janārdanāt Á Á 19 ÁÁ
ap der

ēkō viṣṇurmahadbhūtaṃ pṛthagbhūtānyanēkaśaḥ Á


trīn lōkān vyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ Á Á 20 ÁÁ
i
imaṃ stavaṃ bhagavatō viṣṇōrvyāsēna kīrtitam Á
paṭhēdya icchēt puruṣaḥ śrēyaḥ prāptuṃ sukhāni ca Á Á 21 ÁÁ
pr sun

viśvēśvaramajaṃ dēvaṃ jagataḥ prabhavāpyayam Á


bhajanti yē puṣkarākṣaṃ na tē yānti parābhavam Á Á 22 ÁÁ
na tē yānti parābhavam ōṃ nama iti Á
nd

arjuna uvāca
padmapatraviśālākṣa padmanābha surōttama Á
bhaktānāmanuraktānāṃ trātā bhava janārdana Á Á 1 ÁÁ
śrībhagavānuvāca
yō māṃ nāmasahasrēṇa stōtumicchati pāṇḍava Á

www.prapatti.com 17 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

sōha’mēkēna ślōkēna stuta ēva na saṃśayaḥ Á Á 2 ÁÁ

ām om
kid t c i
stuta ēva na saṃśaya ōṃ nama iti ÁÁ

er do mb
vyāsa uvāca
vāsanādvāsudēvasya vāsitaṃ tē jagattrayam Á
sarvabhūtanivāsō’si vāsudēva namō’stu tē Á Á 3 ÁÁ
ÁÁ


śrīvāsudēva namō’stu ta ōṃ nama iti

pārvatyuvāca

i
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam Á

b
su att ki
paṭhyatē paṇḍitairnityaṃ śrōtumicchāmyahaṃ prabhō Á Á 4 ÁÁ
īśvara uvāca
śrīrāma rāma rāmēti ramē rāmē manōramē Á
ap der

sahasranāmatattulyaṃ rāmanāma varānanē Á Á 5 ÁÁ


śrīrāmanāma varānana ōṃ nama iti ÁÁ
i
brahmōvāca
pr sun

namō’stvanantāya sahasramūrtayē
sahasrapādākṣiśirōrubāhavē Á
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭīyugadhāriṇē namaḥ Á Á 6 ÁÁ
sahasrakōṭīyugadhāriṇa ōṃ nama iti ÁÁ
nd

sañjaya uvāca
yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ Á
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama Á Á 7 ÁÁ

www.prapatti.com 18 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

śrībhagavānuvāca

ām om
kid t c i
ananyāścintayantō māṃ yē janāḥ paryupāsatē Á

er do mb
tēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham Á Á 8 ÁÁ
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām Á
dharmasaṃsthāpanārthāya saṃbhavāmi yugē yugē Á Á 9 ÁÁ


ārtā viṣaṇṇāḥ śithilāśca bhītāḥ
ghōrēṣu ca vyādhiṣu vartamānāḥ Á

i
saṅkīrtya nārāyaṇaśabdamātraṃ

b
su att ki
vimuktaduḥkhāḥ sukhinō bhavanti Á Á 10 ÁÁ
kāyēna vācā manasēndriyairvā
buddhyā’’tmanā vā prakṛtēḥ svabhāvāt Á
ap der

karōmi yadyat sakalaṃ parasmai


nārāyaṇāyēti samarpayāmi Á Á 11 ÁÁ
i
ÁÁ iti śrī viṣṇusahasranāmastōtraṃ samāptam ÁÁ
pr sun
nd

www.prapatti.com 19 Sunder Kidāmbi


Á Á śrī pañcāyudhastōtram Á Á

ām om
kid t c i
sphuratsahasrāraśikhātitīvraṃ

er do mb
sudarśanaṃ bhāskarakōṭitulyam Á
suradviṣāṃ prāṇavināśi viṣṇōḥ
cakraṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 1 ÁÁ


viṣṇōrmukhōtthānilapūritasya
yasya dhvanirdānava darpahantā Á

b i
taṃ pāñcajanyaṃ śaśikōṭiśubhraṃ
su att ki
śaṅkhaṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 2 ÁÁ
hiraṇmayīṃ mērusamānasārāṃ
kaumōdakīṃ daityakulaikahantrīm Á
ap der

vaikuṇṭhavāmāgrakarābhimṛṣṭāṃ gadāṃ
sadā’haṃ śaraṇaṃ prapadyē Á Á 3 ÁÁ
i
rakṣō’surāṇāṃ kaṭhinōgrakaṇṭha -
cchēdakṣaracchōṇitadigdhadhāram Á
pr sun

taṃ nandakaṃ nāma harēḥ pradīptaṃ


khaḍgaṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 4 ÁÁ
yajjyāninādaśravaṇāt surāṇāṃ
cētāṃsi nirmuktabhayāni sadyaḥ Á
nd

bhavanti daityāśanibāṇavarṣi
śārṅgaṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 5 ÁÁ
imaṃ harēḥ pañcamahāyudhānāṃ
stavaṃ paṭhēdyō’nudinaṃ prabhātē Á
śrī pañcāyudhastōtram

samastaduḥkhāni bhayāni sadyaḥ

ām om
kid t c i
pāpāni naśyanti sukhāni santi Á Á 6 ÁÁ

er do mb
vanē raṇē śatrujalāgnimadhyē
yadṛcchayāpatsu mahābhayēṣu Á
idaṃ paṭhan stōtramanākulātmā
sukhī bhavēt tatkṛtasarvarakṣaḥ Á Á 7 ÁÁ

dāÁÁ iti śrī pañcāyudhastōtraṃ samāptam ÁÁ

b i
su att ki
ap der
i
pr sun
nd

www.prapatti.com 21 Sunder Kidāmbi


Á Á śrī dvādaśanāmapañjarastōtram Á Á

ām om
kid t c i
purastāt kēśavaḥ pātu cakrī jāmbūnadaprabhaḥ Á

er do mb
paścānnārāyaṇaḥ śaṅkhī nīlajīmūtasannibhaḥ Á Á 1 ÁÁ
indīvaradaḻaśyāmō mādhavōrdhvaṃ gadādharaḥ Á
gōvindō dakṣiṇē pārśvē dhanvī candraprabhō mahān Á Á 2 ÁÁ


uttarē halabhṛdviṣṇuḥ padmakiñjalkasannibhaḥ Á

i
āgnēyyāmaravindābhō musalī madhusūdanaḥ Á Á 3 ÁÁ

b
su att ki
trivikramaḥ khaḍgapāṇirnirṛtyāṃ jvalanaprabhaḥ Á
vāyavyāṃ vāmanō vajrī taruṇādityadīptimān Á Á 4 ÁÁ
aiśānyāṃ puṇḍarīkābhaḥ śrīdharaḥ paṭṭasāyudhaḥ Á
ap der

vidyutprabhō hṛṣīkēśō hyavācyāṃ diśi mudgarī Á Á 5 ÁÁ


hṛtpadmē padmanābhō mē sahasrārkasamaprabhaḥ Á
i
sarvāyudhaḥ sarvaśaktiḥ sarvajñaḥ sarvatōmukhaḥ Á Á 6 ÁÁ
pr sun

indragōpakasaṅkāśaḥ pāśahastō’parājitaḥ Á
sa bāhyābhyantaraṃ dēhaṃ vyāpya dāmōdaraḥ sthitaḥ Á Á 7 ÁÁ
ēvaṃ sarvatra macchidraṃ nāmadvādaśapañjaram Á
praviṣṭō’haṃ na mē kiñcidbhayamasti kadācana Á
nd

bhayaṃ nāsti kadācana ōṃ nama iti Á Á 8 ÁÁ


ÁÁ iti śrī dvādaśanāmapañjarastōtraṃ samāptam ÁÁ
Á Á āpaduddhāraka śrīrāmastōtram Á Á

ām om
kid t c i
ōṃ āpadāmapahartāraṃ dātāraṃ sarvasaṃpadām Á

er do mb
lōkābhirāmaṃ śrīrāmaṃ bhūyō bhūyō namāmyaham Á Á 1 ÁÁ
ārtānāmārtihantāraṃ bhītānāṃ bhītināśanam Á
dviṣatāṃ kāladaṇḍaṃ taṃ rāmacandraṃ namāmyaham Á Á 2 ÁÁ


namaḥ kōdaṇḍahastāya sandhīkṛtaśarāya ca Á

i
khaṇḍitākhiladaityāya rāmāyā’’pannivāriṇē Á Á 3 ÁÁ

b
su att ki
rāmāya rāmabhadrāya rāmacandrāya vēdhasē Á
raghunāthāya nāthāya sītāyāḥ patayē namaḥ Á Á 4 ÁÁ
agrataḥ pṛṣṭhataścaiva pārśvataśca mahābalau Á
ap der

ākarṇapūrṇadhanvānau rakṣētāṃ rāmalakṣmaṇau Á Á 5 ÁÁ


sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā Á
i
gacchan mamāgratō nityaṃ rāmaḥ pātu salakṣmaṇaḥ Á Á 6 ÁÁ
pr sun

acyutānantagōvinda nāmōccāraṇabhēṣajāt Á
naśyanti sakalā rōgāssatyaṃ satyaṃ vadāmyaham Á Á 7 ÁÁ
satyaṃ satyaṃ punassatyamuddhṛtya bhujamucyatē Á
vēdācchāstraṃ paraṃ nāsti na daivaṃ kēśavātparam Á Á 8 ÁÁ
nd

śarīrē jarjharībhūtē vyādhigrastē kaḻēbarē Á


auṣadhaṃ jāhnavītōyaṃ vaidyō nārāyaṇō hariḥ Á Á 9 ÁÁ
ālōḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ Á
idamēkaṃ suniṣpannaṃ dhyēyō nārāyaṇō hariḥ Á Á 10 ÁÁ
āpaduddhāraka śrīrāmastōtram

kāyēna vācā manasēndriyairvā

ām om
kid t c i
buddhyātmanā vā prakṛtēḥ svabhāvāt Á

er do mb
karōmi yadyat sakalaṃ parasmai
nārāyaṇāyēti samarpayāmi ÁÁ
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavēt Á
tatsarvaṃ kṣamyatāṃ dēva nārāyaṇa namō’stu tē ÁÁ


visargabindumātrāṇi padapādākṣarāṇi ca Á

i
nyūnāni cātiriktāni kṣamasva puruṣōttama ÁÁ

b
su att ki
ÁÁ iti āpaduddhāraka śrīrāmastōtraṃ samāptam ÁÁ
ap der
i
pr sun
nd

www.prapatti.com 24 Sunder Kidāmbi

You might also like