You are on page 1of 3

Svasti Suktam

स्वस्तिसूक्तम्

Document Information

Text title : svastisUkta

File name : svastisUktam.itx

Category : veda, svara, sUkta

Location : doc_veda

Proofread by : Palak

Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm

Latest update : January 11, 2021

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

January 12, 2021

sanskritdocuments.org
Svasti Suktam

स्वस्तिसूक्तम्

ऋग्वेदसंहितायां पञ्चमं मण्डलं । एकप्ञ्चाशं सूक्तम् ।


ऋषिः - स्वस्त्यात्रेयः, देवता - विश्वे देवाः, छन्दः - ११ निचृत्त्रिष्टुप्,
१२ त्रिष्टुप्, १३ पङ्क्तिः, १४, १५ अनुष्टुप्,
स्वरः - ११, १२ धैवतः, १३ पञ्चमः, १४, १५ गान्धारः
स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ ।
स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ॥ ५.०५१.११
स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ ।
बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः ॥ ५.०५१.१२
विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ ।
दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ॥ ५.०५१.१३
स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।
स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚ अदिते कृधि ॥ ५.०५१.१४
स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव ।
पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥ ५.०५१.१५

Recordings include the following, not from Rigveda

स्व॒स्त्यय॑नं॒ तार्क्ष्य॒मरि॑ष्टनेमिं म॒हद्भू᳚तं वाय॒सं दे॒वता᳚नाम् ।


अ॒सु॒र॒घ्नमिन्द्र॑सखं स॒मत्सु॑ बृ॒हद्यशो॑ नाव॑मि॒वा रु॑हेम ॥
अं॒हो॒मुच॑मा॒ङ्गि॑रसं॒ गयं᳚ च स्व॒स्त्या᳚त्रे॒यं मन॑सा च॒ तार्क्ष्य᳚म् ।
प्रय॑तपाणिः श॒रणं प्रप॑द्ये स्व॒स्ति सं᳚बा॒धेष्वभ॑यं नो अस्तु ॥
and
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

1
स्वस्तिसूक्तम्

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ १.०८९.०६


ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ । हरिः ॐ ।
स्वररहितम् ।
स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।
स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥ ५.०५१.११
स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।
बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥ ५.०५१.१२
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये ।
देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥ ५.०५१.१३
स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति ।
स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ॥ ५.०५१.१४
स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव ।
पुनर्ददताघ्नता जानता सं गमेमहि ॥ ५.०५१.१५
स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवतानाम् ।
असुरघ्नमिन्द्रसखं समत्सु बृहद्यशो नावमिवा रुहेम ॥
अंहोमुचमाङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम् ।
प्रयतपाणिः शरणं प्रपद्ये स्वस्ति संबाधेष्वभयं नो अस्तु ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ १.०८९.०६

Svasti Suktam
pdf was typeset on January 12, 2021

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like