You are on page 1of 145

1

2
नेपथ्ये
श्रीमती दीप्ति नायर ्
ननदेनिका सहायकायक्त ु ा

समायोजक: श्री कुमार मोहन् जी


प्राचायय:
मुख्यसम्पादक: श्री प्तिबु कुमार ् के

डा. ए जी मप्तिकण्ठन्
सहसम्पादका: डा. मनोज् बी
श्रीमती दर्ु ाय लक्ष्मी एन् सी

सनमनिसदस्या:
श्री टी वी माधवन् श्री के सदानन्दन्
श्रीमती वी के रे िक ु ा श्रीमती उिा पी
डा. सरु े ि् वी के श्री सजीवन् सी पी
डा. के एस् मैथ्यसू ् श्रीमती सन््या पी के
श्रीमती सजु ाता के पी श्रीमती िीला देवी जी
श्रीमती सन््या सुकुमार ् श्रीमती उिा ओ वी

मुखनित्रम् – श्री निनायक् सी बी

3
4
निद्या प्रिस्यिे लोकैः निद्या सिवत्र गौरिा।
निद्यया लभिे सिं निद्वान् सिवत्र पूज्यिे।।
KVS RO Ernakulam, working as a torch bearer in the field
of education has tried its level best to instill creativity and
competency among students. It has always been cultivating
unique methodology and approachable activities to make
the teaching learning process most useful and effective,
keeping in mind the wider panorama of School education
and it’s responsibilities. As per KVS RO Ernakulam
directions, a luminous and constructive study material for
the advancement of the students is prepared, which
includes precious data. This time the task of preparing
Sanskrit Study Material for class X is assigned to KV AFS
Akkulam. The material is prepared diligently and ensured
that it is faultless, by the accomplished and meticulous
Sanskrit faculties of the Region. We have attempted our best
to make this study material very valuable and handy for the
students and to keep it highly effective.
I would like to extend my wholehearted gratitude to
Shri. R Senthil Kumar, Deputy Commissioner KVS RO
Ernakulam for bestowing this responsibility to us,
Mrs. Deepthi Nair, Asst. Commissioner for her support and
inputs and to all the teachers of this endeavour for their
valuable contributions to bring this material as a master
piece .

Thanking you

Kumara Mohan G
Principal
KV AFS Akkulam
5
पुरोिाक्

महता सन्तोिेि प्रस्तयू ते ‘अभ्यासेन प्तह प्तसद्् यप्तन्त’ दशमकक्षाया:


संस्कृतछात्रािां कृते अ्ययनसामग्री । के न्रीय प्तवद्यालय संर्ठनस्य एरिाकुलं संभार्ेन
समानीयते इयम्ययनसामग्री । एिा सामग्री तु प्तितीयसत्रपरीक्षाया: अभ्यासार्थं प्तनप्तमयता
। पौन:पन्ु येन कृताभ्यासा: एव छात्रा: परीक्षायां सात्मप्तवश्वासं उत्तरलेखने समर्थाय: भवेय:ु
। इयम्ययनसामग्री छात्रािामभ्यासाय उपकारप्रदो भप्तवष्यतीप्तत पिू ोऽप्तस्त प्तवश्वास: ।
तेन च छात्रा: परीक्षायाम् उत्तमानङ्कान् प्रािंु समर्थाय: भप्तवष्यप्तन्त । अत एव ‘अभ्यासेन
प्तह प्तसद्् यप्तन्त’ इप्तत नामाप्तप सार्थयकं प्तवराजते । के न्रीय मा्यप्तमक प्तशक्षा बोडय िारा
प्रस्ततु ं नवीनं पाठ्यक्रमं आधारीकृत्य एव अस्या: प्तनमायिं प्तवप्तहतम् । प्रत्येकं
पाठ्यप्तबन्दनू ां प्तववरिं प्रदाय छात्रािां सरलावर्मनाय उदाहरिाप्तन अभ्यासार्थं
तत्सबं द्धा: प्रश्ना: च दत्ता: । पाठ्यपद्धतौ अन्तभयतू ेभ्य: चतभ्ु यय: पाठे भ्य: परीक्षायां
सभं ाव्यमाना: भाप्तिककायायप्तधप्तितप्रश्ना: अप्तप अत्र प्तवस्ततृ ा: । आशास्महे यद्
इयम्ययनसामग्री छात्रेभ्य: तर्था प्तशक्षकवन्ृ देभ्यश्च उपकारप्रदा भप्तवष्यप्तत । सवयप्तवधान्
मार्यप्तनदेशान् दत्तवते एरिाकुलं संभार्स्य उपायक्त ु ाय श्रीमते आर ् सेप्तन्र्थल् कुमार ् वयायय,
अ्ययनसामग्रीप्तनमायिसप्तमत्या: प्तनदेप्तशकायै सहायकायक्त ु ायै श्रीमत्यै दीप्ति नायर ्
वयाययै, समायोजकाय प्राचायायय श्रीमते कुमार मोहनन् वयायय, मख ु प्तचत्रस्य रचप्तयत्रे
श्रीमते प्तवनायक् सी बी (Livesanskrit) वयायय तर्थास्या: प्तनमायिाय सहयोर्ं
कृतवदभ्् य: सवेभ्य: च हृत्स्पष्टृ मकै तवं कातयज्ञ्यं व्याहराम: ।
अध्ययनसामग्रीननमावणसनमनि:

6
अनक्र
ु मनणका

क्र.स.ं निषय: ननमाविा पष्ठृ सख्


ं या
अपनिि-अिबोधनम् 08 - 17
1 एक: र्द्यात्मक: खण्ड: श्रीमती उिा पी, के .प्तव. अडूर, प्रर्थम पाली 09 - 17
रिनात्मकं लेखनम् 18 - 47
2 पत्रलेखनम् डॉ मनोज बी, के .प्तव एस ए पी, पेरूरकडा 19 - 32
3 प्तचत्राधाररतं वियनम् डॉ. के एस मैथ्यसू , के .प्तव. रामवमयपरु म 33 - 41
4 संस्कृ तभािायाम् अनवु ाद: श्री. सदानन्दन के , के .प्तव. मलप्परु म् 42 - 47
पनिि-अिबोधनम् 48 - 104
5 िि: पाठ: - सभु ाप्तिताप्तन श्रीमती दर्ु ाय लक्ष्मी एन् सी, के प्तव कप्तजजक्कोड् 49 - 55
श्रीमती शीला देवी जी, के .प्तव. नं 1 कोप्तचचन्
6 सिम: पाठ: - सौहादं प्रकृ ते: शोभा 56 - 72
श्रीमती उिा ओ वी, के .प्तव. के ल्ट्रोि् नर्र
7 अष्टम: पाठ: - प्तवप्तचत्र: साक्षी श्री टी वी माधवन , के .प्तव सी आर पी एफ़ पेररङ्र्ोम 73 - 79
8 नवम: पाठ: - सक्त ू य: डॉ. ए जी मप्ति कण्ठन, के .प्तव. परु नाट्टुकरा 80 - 85
9 अन्वय: भावार्थय: च डॉ मनोज बी, के .प्तव एस ए पी, पेरूरकडा 86 - 100
डॉ सरु े श वी के , के .प्तव. नं 1, कोप्तिक्कोड्
10 घटनाक्रमानसु ारं लेखनम् डॉ सरु े श वी के , के .प्तव. नं 1, कोप्तिक्कोड् 101 - 104
11 अभ्यासप्रश्नपत्रम् 1 श्रीमती स्ं या सक ु ु मार, के .प्तव. नं 1 कोप्तिक्कोड् 105 - 111
12 अभ्यासप्रश्नपत्रम् 2 श्रीमती वी के रे िक ु ा, के .प्तव. परु नाट्टुकरा 112 - 117
13 अभ्यासप्रश्नपत्रम् 3 श्री सजीवन सी पी, के .प्तव. तलश्शेरी 118 - 123
14 अभ्यासप्रश्नपत्रम् 4 श्रीमती सं्या पी के , के .प्तव. ओट्टपालम 124 - 129
15 अभ्यासप्रश्नपत्रम् 5 श्रीमती सजु ाता के पी , के .प्तव एरिाकुलम 130 - 135
16 उत्तरकुप्तजचका: 136 - 145

7
8
अपप्तठतावबोधने 80 -100 शब्दपररप्तमत: एक: अपप्तठत: र्द्यांश: दीयते । तं र्द्यांशं पप्तठत्वा
प्रदत्तप्रश्नानाम् उत्तराप्ति सस्ं कृ ते लेखनीयाप्तन । परीक्षाया: प्रश्नप्रकारा: अधो दीयन्ते ।
1) एकपदेन उत्तरत । ( प्रश्नस्य उत्तरं र्द्यांशात् प्तचत्वा एकपदेन लेखनीयम् )
2) पिू यवाक्येन उत्तरत । ( प्रश्नस्य उत्तरं र्द्याशं ात् प्तचत्वा पिू यवाक्येन लेखनीयम् )
3) र्द्यांशस्य उप्तचतं शीियकं प्तलखत । (र्द्यांशस्य प्रप्ततपाद्यप्तवियम् अनसु त्ृ य शीियकं (Title) लेखनीयम् ।)
4) अनचु छे दाधाररतं भाप्तिककाययम् ।
क) वाक्ये कतृय / प्तक्रयापदचयनम्
ख) कतृय / प्तक्रया-अप्तन्वप्तत: ।
र्) प्तवशेिि / प्तवशेष्य-पदचयनम्
घ) पयायय/ प्तवलोमपदचयनम्
एकपदेन/ पण ू विाक्येन ि िुद्धोत्तरलेखनाय ध्यािव्या: निषया: :-
1. प्रश्नवाचकपदम् प्तकम् इप्तत प्रर्थमं प्तचन्तयन्तु ।
2. प्रश्नस्य अन्यपदाप्तन अनचु छे दस्य कप्तस्मन् वाक्ये सप्तन्त इप्तत अवर्चछन्तु । तप्तस्मन् वाक्ये
प्रश्नवाचकपदस्य प्तलङ्र्-प्तवभप्तक्त-वचनानसू ारं यत् पदम् अप्तस्त तदेव उत्तरम् भवप्तत ।
3. प्रश्नवाचकपदानाम् आधारेि प्रश्नानाम् उत्तराप्ति प्तलङ्र्-प्तवभप्तक्त-वचनानसु ारं प्तलखन्तु ।
िीषवकलेखनम्
1. शीियके एकपदम् वा पदियं वा पदत्रयं वा एव भवतु ।
2. शीियके अनचु छे दस्य प्तवियाधाररतम् “प्रर्थमा- प्तवभप्तक्त पदम”् / ििीप्तवभप्तक्तपदेन सह प्रर्थमा
प्तवभप्तक्तपदं वा प्तलखत । यर्था :-
प्रथमानिभनि पदम् :- भारतम् / पययटनम् / व्यायाम: / सदाचार: / प्तदनचयाय आदय: ।
षष्ठीनिभनिपदेन सह प्रथमानिभनिपदम् :- पयायवरिस्य रक्षा / बद्ध ु े: बलम् /
भारतस्य संस्कृ प्तत: / काप्तलदासस्य रचना इत्यादय: ।
यथाननदेिम् उत्तरि - (भानषककायवम)्
अप्तस्मन् वाक्ये कतृयपदम् प्तकम् / प्तक्रयापदम् प्तकम् ?
अप्तस्मन् वाक्ये / अनयो: पदयो: प्तवशेििपदं प्तकम् / प्तवशेष्यपदम् प्तकम?्
अप्तस्मन् अनचु छे दे ...... इप्तत पदस्य समानार्थयकपदं प्तकम् / प्तवलोमपदं प्तकम् ? इत्येवं प्तवधा: प्रश्ना:
एव भवप्तन्त अत्र ।
9
अभ्यासाथवम् अनुच्छे दा:
अनुच्छे द: - 1
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्त्तरि ।
दाप्तक्षिात्ये जनपदे मप्तहलारोप्यं नाम नर्रम् आसीत् । तस्य समीपे एकः महान् वटवृक्ष: आसीत् ।
तत्र प्तचत्रग्रीव: नामकः कपोतराजः सकुटुम्बः प्तनवसप्तत स्म । एकदा जालतण्डुलहस्त: एकः व्याध: तत्र
आर्चछत् । वृक्षस्य अध: जालं प्रासारयत् । उपरर च तण्डुलान् अप्तक्षपत् । तत: दरू ं र्त्वा प्तनभृत:
प्तस्र्थत: । तत: कपोतशावका: तण्डुलान् दृष्टवन्त: । तान् भक्षप्तयतमु ् उद्यता: कपोतशावका: जाले एव
बद्धाः अभवन् । ते सवे जालात् बप्तह: आर्न्तंु जालस्य भेदनाय पररश्रमम् अकुवयन् । तदा प्तचत्रग्रीव:
तान् अवदत् - “अहो न भेप्तदतव्यम् । ययू ं सवे प्तमप्तलत्वा पाशं नीत्वा उत्पतत ।” तदा सपाशजाला:
कपोताः उदपतन् । तस्य वनस्य एकप्तस्मन् भभू ार्े प्तचत्रग्रीवस्य सहृु द् प्तहरण्यक: अवसत् । प्तचत्रग्रीव:
कपोतै: सह तस्य प्तबलसमीपे अवातरत् । प्तहरण्यक: पाशम् अकृ न्तत् । एवं ते कपोताः पनु ः मक्त ु ा: ।
1) एकपदेन उत्त्तरि । ( के िलं प्रश्नद्वयम् )
i) नर्रस्य नम प्तकम् ?
ii) कपोतराजस्य नाम प्तकम् ?
iii) प्तचत्रग्रीवस्य सहृु द् क: आसीत् ?
2) पण ू विाक्येन उत्त्तरि । ( के िलं प्रश्नद्वयम् )
i) प्तचत्रग्रीव: तान् प्तकम् अवदत् ?
ii) क: पाशम् अकृ न्तत् ?
iii) के तण्डुलान् दृष्टवन्त: ?
3) अस्य अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्त्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘तान् भक्षप्तयतमु ् उद्यता: कपोतशावका: जाले एव बद्धाः अभवन’् अप्तस्मन् वाक्ये
‘अभवन’् इप्तत प्तक्रयापदस्य कतृपय दं प्तकम् ? ( कपोतशावका:, जाले , बद्धाः , भक्षप्तयतमु ् )
ii) ‘एकदा जालतण्डुलहस्त: एकः व्याध: तत्र आर्तः’ अप्तस्मन् वाक्ये ‘जालतण्डुलहस्त:’
इप्तत पदस्य प्तवशेष्यपदं प्तकम् ? ( एकः, व्याध:, तत्र, आर्तः)
iii) ‘प्तनिाद:’ इत्यर्थे प्तकं पदम् अनचु छे दे प्रयक्त
ु म् ? ( कपोताः, सकुटुम्बः, प्तमप्तलत्वा, व्याध: )
iv) ‘उपरर’ इप्तत पदस्य प्तकं प्तवलोमपदम् अनचु छे दे प्रयक्त ु म् ? (एकदा, अध:, दृष्टवा, मक्त ु ा: )
10
अनुच्छे द: - 2
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
एकप्तस्मन् वृक्षे हसं काकौ प्तनवासं कृ तवन्तौ । हसं काकौ प्तमत्रे आस्ताम् । काक: हसं स्य सौन्दयेि
अतीव असयू ाल:ु आसीत् । हसं : परोपकारी दयाल:ु शान्त: धप्तमयि: सदा प्रसन्न: नीप्ततमान् च आसीत।्
एकदा ग्रीष्मे पररश्रान्त: कश्चन पप्तर्थक: धनबु ायिं समीपे प्तनधाय प्रसिु : । क्षिान्तरे तस्य मख ु ात् वृक्षचछाया
अपर्ता । पप्तर्थकस्य मख ु म् आतपेन तिम् अवलोक्य वृक्षप्तस्र्थतेन हसं ेन पक्षौ प्रसाररतौ ।
लब्धप्तनरासख ु ेन पप्तर्थके न मख ु म् उद्घाप्तटतम् । काक: सवं दृष्टवा वृक्षे अप्ततित् । परसख ु म् असप्तहष्ि:ु
काक: तस्य मख ु े परू ीिोत्सर्ं कृ त्वा पलाप्तयत: । पप्तर्थके न उपरर प्तनरीप्तक्षतम् । स: हसं म् अपश्यत् ।
परू ीिोत्सर्ं हसं : एव कृ तवान् इप्तत मत्वा पप्तर्थक: बािेन धप्तमिय ं हसं म् अमारयत् । सत्यम् एव उक्तम् -
‘ त्यज दजु यनसंसर्यम् ’ इप्तत ।
1 ) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) कौ प्तमत्रे आस्ताम् ?
ii) क: असयू ाल:ु आसीत् ?
iii) पप्तर्थक: समीपे प्तकं प्तनधाय प्रसिु : ?
2) पण ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) हसं : कीदृश: आसीत् ?
ii) परसख ु म् असप्तहष्ि:ु काक: प्तकं कृ त्वा पलाप्तयत: ?
iii) प्तकम् अवलोक्य वृक्षप्तस्र्थतेन हसं ेन पक्षौ प्रसाररतौ ?
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘हसं स्य सौन्दयेि काक: अतीव असयू ाल:ु आसीत’् अप्तस्मन् वाक्ये ‘आसीत् ’
इप्तत प्तक्रयापदस्य कतृयपदं प्तकम् ? ( सौन्दयेि , काक: , अतीव , हसं स्य )
ii) ‘पप्तर्थक: बािेन धप्तमिय ं हसं म् अमारयत’् अप्तस्मन् वाक्ये ‘हसं म’् इप्तत पदस्य
प्तवशेििपदं प्तकम् ? ( पप्तर्थक: , बािेन , धप्तमयिं , अमारयत् )
iii) ‘सप्तहष्ि:ु ’ इप्तत पदस्य प्तकं प्तवलोमपदम् अनचु छे दे प्रयक्त ु म् ?
( पररश्रान्त:, अवलोक्य, असप्तहष्ि:ु ,उद्घाप्तटतम् )
iv) ‘रुमे’ इप्तत पदस्य प्तकं पयाययपदम् अनचु छे दे प्रयक्त ु म् ?
( वृक्षे , पक्षौ , ग्रीष्मे , आतपेन )
11
अनुच्छे द: - 3
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
एकप्तस्मन् नर्रे प्तभक्षक ु ियं वसप्तत स्म । तयो: एक: मक ू : अन्य: च बप्तधर: । तौ प्रप्ततप्तदनं मार्यस्य
पाश्वे उपप्तवश्य प्तभक्षाटनं कुरुत: स्म । एकप्तस्मन् प्तदने अनेके जना: तेन मार्ेि सजचारं कुवप्तन्त स्म । तेिु
बहव: बप्तधराय प्तभक्षाम् अयचछन् । मक ू : एतत् न असहत । कुप्तपत: भत्ू वा स: तम् धप्तनकम् उक्त्तवान्
“भो: महोदय! तस्मै प्तकमप्तप मा ददातु । यत: स: बप्तधर: नाप्तस्त” इप्तत । एतत् श्रत्ु वा बप्तधर: अप्तप क्रुद्ध:
अभवत् । तयो: म्ये महान् कलह: अभवत् । कलहमग्नौ तौ एतत् प्तवस्मृतवन्तौ यत् ताभ्याम् मक ू -
बप्तधरौ इव अप्तभनय: कृ त: इप्तत । तत्र सप्तम्मप्तलता: सवे जना: जानप्तन्त स्म यत् तौ वास्तप्तवकरूपेि न
मक ू बप्तधरौ, अप्तप तु दृढकायौ यवु कौ, प्तकन्तु अलसौ इप्तत । अत: ते सवे कोपेन तौ ताडप्तयत्वा तत:
प्रेप्तितवन्त: ।
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) तौ प्रप्ततप्तदनं मार्यपाश्वे उपप्तवश्य प्तकं कुरुत: स्म ?
ii) तयो: म्ये महान् क: अभवत् ?
iii) बहव: कस्मै प्तभक्षाम् अयचछन् ?
2) पण ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) तत्र सप्तम्मप्तलता: सवे जना: प्तकं जानप्तन्त स्म ?
ii) कलहमग्नौ तौ प्तकं प्तवस्मृतवन्तौ ?
iii) कुप्तपत: मक ू : तं धप्तनकं प्तकम् उक्त्तवान् ?
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘ कुप्तपत: भत्ू वा स: तम् धप्तनकम् उक्त्तवान् ’ अप्तस्मन् वाक्ये ‘उक्त्तवान् ’ इप्तत
प्तक्रयापदस्य कतृयपदं प्तकम् ? ( कुप्तपत: , भत्ू वा , स: , तम् )
ii)‘न मक ू बप्तधरौ, अप्तप तु दृढकायौ यवु कौ’ अप्तस्मन् वाक्ये ‘यवु कौ’ इप्तत पदस्य
प्तवशेििपदं प्तकम् ? (मक ू बप्तधरौ, अप्तप, त,ु दृढकायौ )
iii) ‘प्रयत्नशीलौ’ इप्तत पदस्य प्तकं प्तवलोमपदम् अनचु छे दे प्रयक्त ु म् ?
( अलसौ , दृढकायौ , कोपेन, कलहमग्नौ )
iv) ‘प्तनकटे’ इप्तत पदस्य प्तकं पयाययपदम् अनचु छे दे प्रयक्त ु म् ?
( उपप्तवश्य , अलसौ , क्रुद्ध: , पाश्वे )
12
अनुच्छे द: - 4
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि
‘सहं प्तत: काययसाप्तधका’ इप्तत वचनं जर्प्तत प्रप्तसद्धमप्तस्त । एके न परुु िेि प्तकमप्तप महत्कायं न सा्यते
। यत् प्तकमप्तप साधप्तयतंु नरािां सघं : परमावश्यक: । सवे जानप्तन्त यत् नैक: तन्त:ु प्तकमप्तप कतंु समर्थय: ।
परन्तु तै: रप्तचता रज्ज:ु हप्तस्तनं बद्धमु प्तप समर्थाय भवप्तत । इत्र्थमेव एके न तण्डुलेन नप्तह ओदनं पचयते ।
र्ृहिे ु मातर: प्तपतर: भ्रातर: च एकीभयू र्ृहभारं वहन्त: सख ु मनभु वप्तन्त । एवमेव मनष्ु यािां समाजोऽप्तप
देशं जाप्ततजच उन्नप्ततपर्थं नेतंु समर्थय: भवप्तत । यप्तस्मन् राष्रे सवे मानवा:, सवायप्ति राज्याप्तन च भेदभावं
पररत्यज्य एकतया व्यवहरप्तन्त तराष्टं जनशक्त्या ससं ारस्य मक ु ु टमप्तिररव समज्ु ज्वलं भवप्तत। एकताया:
प्रभावेि भारतीया: स्वदेशम् आंर्लहस्तात् मोचप्तयतंु समर्थाय: अभवन् । अत: सदा सवै: मानवै: संघे
प्तस्र्थत्वा स्वशक्ते: सजचय: कतयव्य: । अधनु ाऽप्तप यप्तद वयं संघीभयू स्र्थास्याम: तप्तहय अवश्यमेव
शत्रसु ैप्तनकान् जेतंु समर्थाय: भप्तवष्याम: ।
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) यत् प्तकमप्तप साधप्तयतंु के िां संघ: परमावश्यक: ?
ii) प्तकं वचनं प्रप्तसद्धमप्तस्त ?
iii) रज्ज:ु कं बद्धुमप्तप समर्थाय भवप्तत ?
2) पण ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) कस्या: प्रभावेि भारतीया: स्वदेशम् आर्ं लहस्तात् मोचप्तयतंु समर्थाय: अभवन् ?
ii) राष्र्ं कर्थं समज्ु ज्वलं भवप्तत ?
iii) वयं कर्थं शत्रसु ैप्तनकान् जेतंु समर्थय: भप्तवष्याम: ?
3) अनच्ु छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्तरि ( के िलं प्रश्नत्रयम् )
i) ‘सवे जानप्तन्त यत् नैक: तन्त:ु प्तकमप्तप कतंु समर्थय:’ अप्तस्मन् वाक्ये ‘जानप्तन्त’ इप्तत
प्तक्रयापदस्य कतृयपदं प्तकम् ? ( सवे, तन्त:ु , यत,् नैक: )
ii) ‘एके न परुु िेि प्तकमप्तप महत्कायं न सा्यते’ अप्तस्मन् वाक्ये ‘परुु िेि’ इप्तत
पदस्य प्तवशेििपदं प्तकम् ? ( एके न, प्तकमप्तप , महत्कायं , प्तस्यप्तत )
iii) ‘र्ृहीत्वा’ इप्तत पदस्य प्तकं प्तवलोमपदम् अनचु छे दे प्रयक्त ु म् ?
(मोचप्तयतमु ,् समज्ु ज्वलम् , एकीभयू , पररत्यज्य )
iv) ‘मनष्ु यै:’ इप्तत पदस्य प्तकं पयाययपदम् अनचु छे दे प्रयक्त ु म् ?
( मानवै: , एकीभयू , सवे, अधनु ा )

13
अनुच्छे द: - 5
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
प्रातः काले ब्राह्ममहु ूते उत्र्थाय जनाः भ्रमिस्य आनन्दं लभन्ते । अप्ततमनोहरी प्रातः वेला
प्तनत्यं स्वयम् एव आर्चछप्तत । प्रातः काले मनः एकाग्रं भवप्तत । शद्ध ु वाय:ु सवयत्र वहप्तत । रात्रे:
प्तन:शब्दता समाप्यते । पप्तक्षिां मधरु रव: सवयत्र श्रयू ते । उि:काले प्राचयां प्तदप्तश लाप्तलमा प्रस्फुटप्तत ।
प्रकृ प्तत: स्वमोहकं रूपं दशययप्तत । सरोवरे िु कमलाप्तन प्तवकसप्तन्त । तत्र भ्रमरा: र्जु जप्तन्त । प्रातः काले
उत्र्थाय भ्रमिं वयोवृद्धानां कृ ते समप्तु चत: व्यायामः भवप्तत । प्रातः भ्रमिेन मनप्तस ससु ङ्कल्ट्पा:
आयाप्तन्त। मनः एकाग्रं भवप्तत । अतः अस्माप्तभः प्रप्ततप्तदनं स्वचछवायौ बप्तह: र्त्वा प्रातः भ्रमिं
करिीयम् ।
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) प्रातः काले प्तकम् एकाग्रं भवप्तत ?
ii) प्रातः भ्रमिे मनप्तस के आयाप्तन्त ?
iii) प्रकृ प्तत: कीदृशं रूपं दशययप्तत ?
2) पणू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) कदा जनाः भ्रमिस्य आनन्दं लभन्ते ?
ii) प्रातः काले उत्र्थाय भ्रमिं के िां कृ ते समप्तु चत: व्यायामः भवप्तत ?
iii) प्रप्ततप्तदनं स्वचछवायौ बप्तह: र्त्वा प्तकं प्तनत्यं करिीयम् ?
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्त्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘शद्धु वाय:ु सवयत्र वहप्तत’ अप्तस्मन् वाक्ये ‘वहप्तत’ इप्तत प्तक्रयापदस्य कतृयपदं प्तकम् ?
( प्रातः ,शद्धु वाय:ु , सवयत्र, वहप्तत्त )
ii) ‘अप्ततमनोहरी प्रातःवेला प्तनत्यं स्वयम् एव आर्चछप्तत’ अप्तस्मन् वाक्ये ‘प्रातः वेला’
इप्तत पदस्य प्तवशेििपदं प्तकम् ? (अप्ततमनोहरी , प्तनत्यं , स्वयं, आर्चछप्तत )
iii) ‘प्तदनस्य’ इप्तत पदस्य प्तकं प्तवलोमपदम् अनचु छे दे प्रयक्त ु म् ?
( उत्र्थाय, प्तदप्तश , वहप्तत्त , रात्रे:)
iv) ‘खर्ाः’ इप्तत पदस्य प्तकं पयाययपदम् अनचु छे दे प्रयक्त ु म् ?
( लाप्तलमा, एकाग्रम् , पप्तक्षि:, सवयत्र )
14
अनुच्छे द: - 6
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
एकदा एकस्य मिू कस्य मण्डूकेन सह मैत्री अभवत् । उभौ परस्परं वातायलापं कृ त्वा रत्रौ समयं
नयत: स्म । एकप्तस्मन् प्तदवसे ताभ्यां प्तवचाररतं यदत्र आवयो: भोजनमप्तप सल ु भं नाप्तस्त । अन्यत्र र्त्वा
जीप्तवकोपाजयनं कुवय: इप्तत अवधायय उभौ प्राचलताम् । मार्े मण्डूकोऽवदत् - यप्तद दृढेन सत्रू ेि आवयो:
शरीरे बद्धे स्याताम् , तदा प्तवयोर्ो न भप्तवष्यप्तत । सवयत्र सहैव र्प्तमष्याव: । मिू के ि मण्डूकस्य वच:
अप्तभनप्तन्दतम् । इदानीं सत्रू ेि शरीरे प्तनब्य तौ यात्रामार्े शनै: शनै: प्रसरत: स्म । एक: सपय: तौ अपश्यत्
स: तौ प्रप्तत प्रासरत् । धावने असमर्थौ तौ सपेि भप्तक्षतौ । ननू ं बप्तु द्धहीन: प्तवनश्यप्तत ।
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) मिू कस्य के न सह मैत्री अभवत् ?
ii) धावने असमर्थौ तौ के न भप्तक्षतौ ?
iii) उभौ परस्परं कर्थं समयं नयत: स्म ?
2) पण ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) एकप्तस्मन् प्तदवसे ताभ्यां प्तकं प्तवचाररतम् ?
ii) मार्े मण्डूक: प्तकम् अवदत् ?
iii) ननू ं क: प्तवनश्यप्तत ?
3) अनच्ु छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्तरि । (के िलं प्रश्नत्रयम)्
i) ‘सवयत्र सहैव र्प्तमष्याव:’ इप्तत वाक्ये ‘र्प्तमष्याव:’ इप्तत प्तक्रयापदस्य कतृयपदं प्तकम् ?
( सवयत्र , सहैव वयम् , तदा )
ii) “यप्तद दृढेन सत्रू ेि आवयो: शरीरे ब्दे स्याताम”् अप्तस्मन् वाक्ये “सत्रू ेि ” इप्तत
पदस्य प्तवशेििपदं प्तकम् ? (अप्ततमनोहरी, प्तनत्य,ं स्वय,ं आर्चछप्तत)
iii) ‘शीघ्रम’् इप्तत पदस्य प्तकं प्तवलोमपदम् अनचु छे दे प्रयक्त ु म् ?
(वच:, शनै:, सह, प्रप्तत)
iv) ‘अधनु ा’ इप्तत पदस्य प्तकं पयाययपदम् अनचु छे दे प्रयक्त ु म् ?
( सत्रू ेि , शरीरे , ननू म् , इदानीम् )

15
अपनिि-अिबोधनम् - उत्तरकुनचिका
अनचु छे द: - 1
1 ) एकपदेन उत्त्तरत । i) मप्तहलारोप्यम् ii) प्तचत्रग्रीव: iii) प्तहरण्यक:
2 ) पिू यवाक्येन उत्त्तरत
i) प्तचत्रग्रीव: तान् अवदत् यत् अहो न भेतव्यम् । ययू ं सवे प्तमप्तलत्वा पाशं नीत्वा उत्पतत ।
ii) प्तहरण्यक: पाशम् अकृ न्तत् |
iii) कपोतशावका: तण्डुलान् दृष्टवन्त: |
3) अनचु छे दस्य कृ ते उप्तचतं शीियकं प्तलखत
प्तचत्रग्रीवप्तहरण्यकयो: कर्था /सौहृदस्य महत्वम् /ऐक्यमत्यं महाबलम् (एतादृशाप्तन शीियकाप्तन)
4 ) यर्थाप्तनप्तदश य ं उत्त्तरत । i) कपोतशावका: ii) व्याध: iii) व्याध: iv) अध:
अनचु छे द: - 2
1) एकपदेन उत्त्तरत । i) हसं काकौ ii) काक: iii) धनबु ायिम्
2) पिू यवाक्येन उत्त्तरत
i) हसं : परोपकारी दयाल:ु शान्त: धप्तमयि: सदा प्रसन्न: नीप्ततमान् च आसीत् ।
ii) परसख ु म् असप्तहष्ि:ु काक: तस्य मख ु े परू ीिोत्सर्ं कृ त्वा पलाप्तयत: ।
iii) पप्तर्थकस्य मखु म् आतपेन तिम् अवलोक्य वृक्षप्तस्र्थतेन हसं ेन पक्षौ प्रसाररतौ ।
3) अनचु छे दस्य कृ ते उप्तचतं शीियकं प्तलखत
त्यज दजु यनससं र्यम् / हसं काकयो: कर्था / असयू ाल:ु काक: (अर्थवा अन्यत् उप्तचतं शीियकम् )
4 ) यर्थाप्तनदेशम् उत्त्तरत । i) काक: ii) धप्तमयिं iii) असप्तहष्ि:ु iv) वृक्षे
अनचु छे द: - 3
1) एकपदेन उत्त्तरत । i) प्तभक्षाटनं ii) कलह: iii) बप्तधराय
2) पिू यवाक्येन उत्त्तरत
i) तत्र सप्तम्मप्तलता: सवे जना: जानप्तन्त स्म यत् तौ वास्तप्तवकरूपेि न मक ू बप्तधरौ,
अप्तप तु दृढकायौ यवु कौ, प्तकन्तु अलसौ इप्तत ।
ii) कलहमग्नौ तौ एतत् प्तवस्मृतवन्तौ यत् ताभ्याम् मक ू बप्तधरौ इव अप्तभनय: कृ त: ।
iii) कुप्तपत: मक ू : तम् धप्तनकम् उक्त्तवान् - “भो: महोदय! तस्मै प्तकमप्तप मा ददातु ।
यत: स: बप्तधर: नाप्तस्त” इप्तत ।
3) अनचु छे दस्य कृ ते उप्तचतं शीियकं प्तलखत |
मकू बप्तधरौ / क्रोधस्य फलम् / प्तभक्षक ु ियम् ( अर्थवा अन्यत् उप्तचतं शीियकम् )
4) यर्थाप्तनदेशम् उत्त्तरत i) स: ii) दृढकायौ iii) अलसौ iv) पाश्वे
16
अनचु छे द: - 4 - उत्तराप्ति
1) एकपदेन उत्त्तरत i) नरािाम् ii) संहप्तत: काययसाप्तधका iii) हप्तस्तनं
2 ) पिू यवाक्येन उत्त्तरत ।
i) एकताया: प्रभावेि भारतीया: स्वदेशम् आर्ं लहस्तात् मोचप्तयतंु समर्थाय: अभवन् ।
ii) यप्तस्मन् राष्रे सवे मानवा:, सवायप्ति राज्याप्तन च भेदभावं पररत्यज्य एकतया
व्यवहरप्तन्त तराष्टं जनशक्त्या संसारस्य मक ु ु टमप्तिररव समज्ु ज्वलं भवप्तत ।
iii) यप्तद वयं संधीभयू स्र्थास्याम: तप्तहय अवश्यमेव शत्रसु ैप्तनकान् जेतंु समर्थाय:
भप्तवष्याम: ।
3) अनचु छे दस्य कृ ते उप्तचतं शीियकं प्तलखत ।
संहप्तत: काययसाप्तधका/ एकताया: प्रभाव: / संघीभयू स्र्थातव्यम् (अर्थवा अन्यत् उप्तचतं शीियकम् )
4) यर्थाप्तनप्तदशय म् उत्त्तरत । i) सवे ii) एके न iii) पररत्यज्य iv) मानवै:
अनचु छे द: - 5 - उत्तराप्ति
1) एकपदेन उत्त्तरत i) मनः ii) ससु ङ्कल्ट्पा: iii) स्वमोहकम्
2) पिू यवाक्येन उत्त्तरत
i) प्रातः काले ब्राह्ममहु ूते उत्र्थाय जनाः प्रातः भ्रमिस्य आनन्दं लभन्ते ।
ii) प्रातः काले उत्र्थाय प्रातः भ्रमिं वयोवृद्धानां कृ ते समप्तु चत: व्यायामः भवप्तत ।
iii) अतः अस्माप्तभः प्रप्ततप्तदनं स्वचछवायौ बप्तह: र्त्वा प्रातः भ्रमिं प्तनत्यं करिीयम।्
3) अनचु छे दस्य कृ ते उप्तचतं शीियकं प्तलखत ।
प्रातः भ्रमिम् / प्रातः भ्रमिम् स्वास्थ्य वधयकम् (अर्थवा अन्यत् उप्तचतं शीियकम् )
4) यर्थाप्तनदेशम् उत्त्तरत । i) शद्ध
ु वाय:ु ii) अप्ततमनोहरी iii) रात्रे: iv) पप्तक्षि:
अनचु छे द: - 6 - उत्तराप्ति
1 ) एकपदेन उत्त्तरत । i ) मण्डूकेन ii) सपेि iii) वतायसु
2 ) पिू यवाक्येन उत्त्तरत
i) एकप्तस्मन् प्तदवसे ताभ्यां प्तवचाररतं यदत्र आवयो: भोजनमप्तप सल ु भं नाप्तस्त ।
अन्यत्र र्त्वा जीप्तवकोपाजयनं कुवय: इप्तत ।
ii) मार्े मण्डूकोऽवदत् - “यप्तद दृढेन सत्रू ेि आवयो: शरीरे ब्दे स्याताम,् तदा प्तवयोर्ो
न भप्तवष्यप्तत । सवयत्र सहैव र्प्तमष्याव:” इप्तत ।
iii) ननू ं बप्तु ्दहीन: प्तवनश्यप्तत ।
3)अनचु छे दस्य कृ ते उप्तचतं शीियकं प्तलखत |
बप्तु द्धहीन: प्तवनश्यप्तत / मिू कमण्डूकयो: कर्था / दबु यप्तु द्ध: नश्यप्तत (अन्यत् उप्तचतं शीियकम् )
4) यर्थाप्तनप्तदश य ं उत्त्तरत । i) वयम् ii) दृढेन iii) शनै: iv) इदानीम्
17
18
पत्रम् अस्माकं भावानां प्तवचारािां अप्तभव्यक्तये उत्कृ ष्टं मा्यमम् अप्तस्त । दरू े प्तस्र्थतानां
सबं न्धीनां प्तमत्रािां वा कुशलान्वेििाय अर्थवा तेिां कृ ते अस्माकं प्तवशेिान् ज्ञापप्तयतमु ् अप्तप च
कायायलय-सम्बप्तन्धकायायय च वयं पत्रािां प्रयोर्ं कुमयः। एतेिाम् उपयोर्ानाम् आधारे ि पत्रािां प्तिधा
प्तवभार्ः कृ तः अप्तस्त ।
अ) औपचाररकं पत्रम् - काययलयसम्बप्तन्धव्यवहाराय यत् पत्रं प्तलख्यते तत्
औपचाररकं पत्रं भवप्तत।
आ) अनौपचाररकं पत्रम् - अस्माकं सम्बन्धीनां प्तमत्रािां वा पररप्तचत-अपररप्तचत-
व्यक्तीनां कृ ते यत् पत्रं प्तलख्यते तत् अनौपचाररकं पत्रं भवप्तत।
अस्माकं पाि्यक्रमे नकम् अनस्ि ?
सङ्के ताधाररतम् औपचाररकं पत्रम् अर्थवा अनौपचाररकं पत्रम् (मजजिू ाया: सहायेन पत्रं परू िीयम)्
अस्माकं प्तितीयसत्रस्य पाठ्यक्रमे 👆 एतत् एव प्तलप्तखतम् अप्तस्त।
• सङ्के ताधाररतम् – Signal-based (इशारों से यक्त
ु )
• औपचाररकम् अर्थवा अनौपचाररकं पत्रम् – Formal or In-Formal Letters*
(*अद्यपययन्तं सी.बी.एस.् ई. परीक्षायां ये पत्राधाररताः प्रश्नाः पृष्टाः ते सवेऽप्तप सामान्यतः
(95%) अनौपचाररक-पत्राप्ति एव ।)
अतः वयं अनौपचाररकपत्रे अप्तधकं ्यानं दद्मः। प्तकन्तु तेन सह औपचाररकपत्रािाम् अप्तप अभ्यासं
कुमयः।
अभ्यासाि् पूिवम् एिे निषयाैः मननस बद्ध ु ौ ि नस्थरप्रनिनष्ठिाैः भिेयैःु ।
सङ्के ताधाररतम् – Signal-based (इशारों से यक्त ु )
सङ्के िाैः के ?
भिान् / भििी गायत्री । भित्या: नमत्रं फ़ानत्तमा गया-नगरस्थे महानिद्यालये पिनि । भित्या:
निद्यालये सस्ं कृिसप्ताह: आिररि: । अस्य िणवनं कृत्िा नमत्रं प्रनि नलनखिे पत्रे मचजषू ाया:
सहायेन ररिस्थानानन पूरयि ।
संस्कृ तेन, छात्रा:, संस्कृ तसिाहस्य, र्ायत्री, कुशप्तलन:, प्रर्थमस्र्थानं
प्रप्ततयोप्तर्ता:, 25 प्तसतम्बर ् 2018, फ़ाप्तत्तमे, प्राचायेि

19
अ) प्रश्नः अवश्यं पठनीय:। प्रश्नस्य पठनेन प्तकं प्रयोजनम् ? ! िद्यथा -
प्रश्ने अप्तस्मन् पजच भार्ाः सप्तन्त –
1) प्रेषनयिुैः नाम - प्रेषनयिुैः नाम गायत्री
2) स्िीकिवुैः नाम - स्िीकिवुैः नाम फानत्तमा
3) प्रेषनयिुैः स्थानम् - कन्याकुमारीनस्थिैः नििेकानन्दनिद्यालयैः
4) स्िीकिवुैः स्थानम् - गया
5) निषयैः - सस्ं कृिसप्ताहािरणस्य नििरणम्
एतेिु यप्तत्कमप्तप पदं प्तवकल्ट्पेिु (Options) अप्तस्त वा इप्तत पररशोधयन्तु । । ते च शब्दाः -
संस्कृ तसिाहस्य, र्ायत्री, फाप्तत्तमे च (निकल्पेषु यानन पदानन स्थूलाक्षरे नननदवष्टानन)। तन्नाम यनद
ियं प्रश्नं पिामैः िनहव काननिन उत्तरानण निकल्पेभ्यैः प्राप्तुं िक्नमु ैः। अप्तप च हररििणे एक:
प्तवकल्ट्प: अप्तस्त । स: तु प्तदनाङ्कस्य / प्ततर्थेः प्तनदेशः अप्तस्त ।
एिि् अिश्यं मननस धारणीयं यि् –
1) पत्रे सिवप्रथमैः अंिैः भिनि - प्रेिप्तयतःु स्र्थानस्य प्तनदेशः भवप्तत, यर्था – कन्याकुमारीतः /
र्ोदावरीछात्रावासात् / परीक्षाभवनतः / मम्ु बैतः / नवोदयप्तवद्यालयात् / काठ्मण्डूतः / प्ततरुवनन्तपरु ात्
/ पिू ेतः / कोल्ट्कत्तातः। (* सामान्यतः एकस्य स्र्थानस्य नाम्नः पश्चात् तः इप्तत आत् इप्तत वा अप्तस्त चेत्
प्रश्नम् अप्तप पप्तठत्वा प्तनिययः करिीयः यत् प्रेिप्तयतःु स्र्थानस्य प्तनदेशः वा इप्तत।) ।
2) पत्रे नद्विीयैः अंिैः भिनि - प्तदनाङ्कः / प्ततप्तर्थः (* यप्तद प्तवकल्ट्पिे ु प्तदनाङ्कस्य प्तनदेशः अप्तस्त
तप्तहय तत् अस्माकं सौभाग्यम् इप्तत प्तचन्तनीयम् । सः प्तदनाङ्कः तत्स्र्थाने लेखनीयम।् )
3) पत्रे ििृ ीयैः अंिैः भिनि - स्वीकतयःु संबोधनम् । अत्र अंशियं वतयते ।
1) प्तवशेििम् - प्तप्रय, आदरिीय, समादरिीय, सम्माननीय, माननीय, पज्ू य, मान्य
प्तप्रयप्तमत्र इत्यादय: ।
2) प्तवशेष्यम् - र्ायप्तत्र, प्तमत्र, सप्तख, प्राचाययमहोदय, प्तपतृवयय, प्तपतः,
मातः, भप्तर्प्तन, भ्रातः सपं ादकमहोदय इत्यादय: ।
4) पत्रे ििुथवैः अंिैः भिनि - स्वीकतयःु अप्तभवादनम्
सस्नेहं वन्दनाप्तन, सादरं प्रिमाप्तम, सप्तवनयं अप्तभवादये,
सादरं प्रिामाः, प्रितीनां शतम,् सस्नेहं नमः, सप्रेम नमस्ते,
सादरं नमो नमः, शभु ाप्तशिः इत्यादय: ।
20
5) पत्रे पचिमैः अंिैः भिनि - कुशलान्वेििम्
अत्र कुशलं तत्रास्त,ु अहमत्र कुशली अप्तस्म, तत्राप्तप तर्था इप्तत
प्तचन्तयाप्तम, सवयर्तं कुशलं कामये, अत्र कुशलं तत्राप्यस्त,ु
अहमत्र कुशप्तलनी अप्तस्म, तत्राप्तप सवे कुशप्तलनः इप्तत मन्ये।।
6) पत्रे षष्ठैः अंिैः भिनि - प्तवियस्य अवतरिम्
अत्राप्तप पवू ं प्रदप्तशतय म् इव प्रश्नस्य प्तवकल्ट्पानां च पठनेन एकं वा
प्तित्राप्ति वा उत्तराप्ति वयं प्रािंु शक्नमु ः। अप्तप च प्तविये
ररक्तस्र्थानात् परं पवू ं वा प्तवशेिि-प्तवशेष्यस्य उपप्तस्र्थप्ततः अप्तस्त
वा इप्तत प्तनिययेन अप्तप काप्तनचन उत्तराप्ति सल ु भतया लेप्तखतंु
शक्नमु ः।।
7) पत्रे सप्तमैः अंिैः भिनि - सामान्यतः सवेिु अनौपचाररकपत्रेिु स्वीकतयःु प्तपत्रोः आशीवायदं
प्रािंु प्रेिप्तयता तयोः चरियोः प्रिामान् अपययप्तत। तद्यर्था –
मातृप्तपतृचरियोः मम प्रिामाः। माताप्तपत्रोः कृ ते मम प्रिामाः।
प्तपत्रोः चरियोः प्रिामाः। मातरं प्तपतरं च मम कुशलान्वेििं
प्रिामान् च प्तनवेदयतु । प्तपत्रोः कृ ते प्रिामाः ।
8) पत्रे अष्टमैः अंिैः भिनि - प्रेिप्तयतःु नामोल्ट्लेखः (पत्रस्य अप्तन्तमः अंशः अयम् )
भवतां प्तप्रयपत्रु ी प्तर्ररजा, भवत्याः पत्रु ी सक ु न्या,
भवतः प्तमत्रं रवीन्रः, भवदीयं प्तमत्रम,् सौरभः,
भवतः अप्तभन्नप्तमत्रं स्वरूपः, सस्नेहं भवदीया अनपु मा
भवताम् आज्ञाकारी प्तशष्यः महेश: इत्यादय: ।
अभ्यासाथं प्रश्ना:
अ) अनौपिाररकं पत्रम्
1. भवान् / भवती प्तर्ररजा । राजस्र्थाने छात्रावासे वसप्तत । शैप्तक्षकभ्रमिस्य शल्ट्ु कं प्रार्थयप्तयत्वा स्वप्तपतरं
प्रप्तत प्तलप्तखते पत्रे मजजिू ायां प्रदत्तशब्दैः ररक्तस्र्थानाप्तन परू प्तयत्वा पनु ः प्तलखत ।

प्रिामान् , अ्यापकाः, धनादेशिारा, पजचशतम,् िीपे, इचछाप्तम,


नेष्यप्तन्त, प्रिमाप्तम, आर्ाप्तममासस्य, अधयवाप्तियकपररक्षा
र्ोदावरीछात्रावासात्
21
प्तदनाङ्कः - 20/12/2021
माननीया: प्तपतृवयायः !
सादरं (i) ..................
अत्र कुशलं तत्राप्यस्तु । मम (ii) .................. समािा । परीक्षापत्राप्ति अप्ततशोभनाप्तन आसन् ।
पररक्षापररिामश्च (iii) .................. प्रर्थमसिाहे उद्घोिप्तयष्यते । अत्रान्तरे , अस्माकं प्तवद्यालयस्य
(iv) .................. अस्मान् शैक्षप्तिकभ्रमिाय मम्ु बईतः नाप्ततदरू े एकप्तस्मन् (v) ..................
प्तस्र्थताम् एल्ट्लोरा-र्हु ां प्रप्तत (vi) .................. । अत्र प्राचीनाप्तन प्तशवमप्तन्दराप्ति सप्तन्त । अहमप्तप तत्र
र्न्तमु ् (vii) .................. । एतदर्थयम् अस्माप्तभः (viii) .................. रुप्यकाप्ति दातव्याप्तन सप्तन्त ।
कृ पया (ix) .................. उपययक्त ु ां राप्तशं प्रेिप्तयत्वा माम् अनर्ु हृ ीतां कुवयन्तु । र्ृहे सवेभ्यः मम
(x) .................. प्तनवेदयतु ।
भवतां प्तप्रयपत्रु ी
प्तर्ररजा

2. अ्ययनप्तविये पत्र्ु या मातरं प्रप्तत प्तलप्तखते पत्रे मजजिू ायां प्रदत्तशब्दैः ररक्तस्र्थानाप्तन परू प्तयत्वा पनु ः
प्तलखत ।

कुशप्तलनौ , प्रप्ततयोप्तर्ताः, कुशप्तलनी, पररिामः, द:ु प्तखता , मप्ततम,्


प्रिामाः, करिीया, खेलप्रप्ततयोप्तर्तास,ु समय:
परीक्षाभवनतः
प्तदनाङ्कः ..................

पज्ू यमातृचरिा: !
सादरप्रिामा: ।

अत्र अहं (i) ..................। आशासे भवती प्तपतृमहोदयः च (ii) .................. स्तः । मात:!
अहं जानाप्तम यद् भवती मम अधयवाप्तियकपरीक्षाया: पररिामकारिात् (iii) .................. अप्तस्त इप्तत ।
अत्र प्तचन्ता न (iv) ..................। प्रर्थमसत्रे तु अहं (v) .................. रता आसम् । पठनाय तु
(vi) .................. एव न आसीत् । परम् अधनु ा तु सवायः (vii) .................. समािाः । अद्य आरभ्य
22
अहं के वलं पठने एव (viii) .................. प्तवधास्याप्तम । आशासे वाप्तियकपरीक्षायां मम
(ix) .................. भवताम् आशानक
ु ू लः भप्तवष्यप्तत । मातृप्तपतृचरियोः (x) .................. ।

भवत्याः पत्रु ी
सक ु न्या
3. भवान् / भवती रवीन्रः। मम्ु बै नर्रे वसप्तत । भवान् र्तसिाहे संस्कृ तसंभाििप्तशप्तबरे भार्ं र्ृहीतवान।्
तदप्तधकृ त्य प्तमत्रं रमेशं प्रप्तत प्तलप्तखते पत्रे मजजिू ायां प्रदत्तशब्दैः ररक्तस्र्थानाप्तन परू प्तयत्वा पनु ः प्तलखत ।
अप्तभनयम् , अभ्यासम् , प्रप्तत, प्तवद्यालये, मजचनम,् आयोप्तजतम् , (½ X 10 = 5)
करतल्वप्तनम,् करोप्तम, रमेश , करोतु

मम्ु बैतः
प्ततप्तर्थः ..................
प्तप्रय प्तमत्र (i) ..................
सस्नेहं नमः।
अत्र कुशलं तत्रास्त।ु र्तसिाहे अस्माकं (ii) .................. संस्कृ तसम्भाििप्तशप्तबरम्
(iii) .................. आसीत् । चतदु श य प्तदनाप्तन यावत् वयं सस्ं कृ तसभं ाििस्य (iv) ..................
अकुमय । तत्र एकस्याः लघनु ाप्तटकायाः (v) .................. अप्तप अभवत् । अहं तु प्तवदिू कस्य
(vi) .................. कृ तवान् । सवे जनाः हप्तसत्वा हप्तसत्वा (vii) .................. अकुवयन् । अहम् इदानीं
सवयदा सस्ं कृ तेन एव सभं ाििम् (viii) ..................। भवान् अप्तप सस्ं कृ तेन सभं ाििस्य अभ्यासं (ix)
..................। प्तपतरौ (x) .................. मम प्रिामाजजप्तलं प्तनवेदयतु ।
भवतः प्तमत्रम्
रवीन्रः।
4. भवान् / भवती सौरभः। भवतः/भवत्याः प्तवद्यालये वाप्तियकोत्सवे संस्कृ तनाटकस्य मजचनं भप्तवष्यप्तत
। तदर्थं स्वप्तमत्रं र्ौरवं प्रप्तत प्तलप्तखते प्तनमन्त्रिपत्रे ररक्तस्र्थानाप्तन मजजिू ायां प्रदत्तपदैः परू प्तयत्वा
उत्तरपप्तु स्तकायां पनु ः प्तलखत ।
रष्टुम,् प्तदल्ट्लीतः, कुशलम,् प्रिामाजजप्तलः, अस्माकम,् मजचनम,्
र्ौरव, दीपावलीपवयिः, कररष्याप्तम, सौरभः
23
(i) ..................
16/12/2020
प्तप्रय प्तमत्र (ii) ..................,
सस्नेहं वन्दनाप्तन।
दीपावलीपवयिः शभु ाशयाः। अत्र सवयर्तं (iii) ..................। भवान् अप्तप कुशली इप्तत मन्ये ।
(iv) .................. प्तवद्यालयस्य वाप्तियकोत्सवः (v) .................. शभु ावसरे भप्तवष्यप्तत । तत्र अस्माकं
पस्ु तकस्य “प्तवप्तचत्रः साक्षी” इप्तत पाठस्य (vi) .................. भप्तवष्यप्तत। अहं तप्तस्मन् नाटके
न्यायाधीशस्य अप्तभनयं (vii) .................। भवान् अवश्यमेव तत् (viii) ................ आर्चछतु ।
तेन मम उत्साहवधयनं भप्तवष्यप्तत । सवेिां कृ ते मम (ix) .................. प्तनवेद्यताम् ।
भवदीयं प्तमत्रम्
(x) ..................

5. भवान् / भवती सरु े शः। भवतः अनजु ः जयपरु े छात्रावासे वसप्तत । अनजु ं प्रप्तत प्तलप्तखतं पत्रं मजजिू ायां
प्रदत्तपदैः परू प्तयत्वा उत्तरपप्तु स्तकायां पनु ः प्तलखत ।
लेप्तखष्यप्तत, जयपरु तः, सम्यक् , कुशली , अनजु , आर्प्तमष्यप्तत
कुशलम,् अग्रजः, स्मरतः, आर्न्तमु ्
(i) ..................
प्ततप्तर्थः -------------
प्तप्रय (ii) ..................
शभु ाशीिः।
अहमत्र (iii) ........................... । त्वमप्तप तत्र कुशली अप्तस इप्तत मन्ये । माताप्तपतरौ त्वां
सवयदा (iv) .................. । अग्रजा आर्ाप्तमसिाहे र्ृहम् (v) ..................। त्वम् अप्तप यप्तद
(vi) .................. इचछप्तस तप्तहय आर्चछ । एतप्तििये अग्रजा अप्तप पत्रं (vii) ..................। तव
अ्ययनं (viii) .................. चलप्तत इप्तत वयं प्तचन्तयामः । अन्यत् सवं (ix) .................. । सवेभ्यः
प्तमत्रेभ्यः मदीयाः शभु कामनाः।।
त्वदीयः (x) ..................
सरु े शः
24
6. भवान/् भवती स्वरूपः । भवतः/भवत्याः प्तमत्रम् आकाशः । काठ्मण्डू-के न्रीयप्तवद्यालये पठप्तत ।
भवतः प्तवद्यालये स्वचछता-पक्षाचरिं जातम् । तस्य वियनं कुवयन् प्तमत्रं प्रप्तत प्तलप्तखते पत्रे
मजजिू ापदसाहाय्येन ररक्तस्र्थानाप्तन परू यत ।
र्तमासे, कुशली, स्वरूपः, उद्घाटनं, सन्देश:, प्रातःकाले, स्वचछतां,
22 नवम्बर ् 2018, लघनु ाटकस्य, आकाश

काठ्मण्डूतः
(i) ...........................
प्तप्रयप्तमत्र (ii) ..........................
सप्रेम नमस्ते ।
अत्र कुशलम् । भवान् अप्तप (iii) ..................... इप्तत मन्ये । अस्माकं प्तवद्यालये
(iv) ..................... स्वचछतापक्षस्य आचरिं जातम् । प्तवद्यालयस्य प्राचायेि स्वचछता-
पक्षाचरिस्य (v) ..................... कृ तम् । प्रातःकालीनसभायां मम कक्षाछात्रैः स्वचछभारतस्य
प्राधान्यप्तविये एकस्य (vi) ..................... प्रस्तप्तु त: कृ ता । प्रप्ततप्तदनं (vii) ..................... वयम्
अस्माकं कक्षायाः प्तवद्यालयस्य च स्वचछतां कृ तवन्तः। स्काउट् एवं र्इड् छात्राः वयं समीपस्र्थम्
आतरु ालयं र्त्वा (viii) ..................... कृ तवन्तः । एवं स्वचछतायाः (ix) ..................... सवेिां
छात्रािां मनप्तस प्रप्ततप्तित: अभवत् । मातृप्तपतृचरियोः मम प्रिामाः।
भवतः अप्तभन्नप्तमत्रं
(x) .....................

7. भवान् / भवती अनपु मा । भवतः/भवत्याः प्तमत्रम् अियवः चेन्नै नर्रे पठप्तत । स्वकीयप्तवद्यालयस्य
नतू नभवनस्य वियनं कृ त्वा प्तलप्तखते पत्रे ररक्तस्र्थानाप्तन मजजिू ायां प्रदत्तपदैः परू प्तयत्वा उत्तरपप्तु स्तकायां
पनु ः प्तलखत ।
प्रयोर्शालाः, उद्घाटनम,् कुशली, 12/12/2020, प्तवद्यालयभवनम,्
क्रीडाङ्र्िम,् प्तवद्यालयस्य, सङ्र्िकम,् अियव, अप्ततसन्ु दरम्

25
प्ततरुवनन्तपरु तः
(i) ......................
प्तप्रय प्तमत्र (ii)......................,
सस्नेहं वन्दनाप्तन।
अत्र सवयर्तं कुशलं, भवान् अप्तप तत्र (iii)...................... इप्तत प्तवश्वप्तसप्तम । र्त सिाहे
अस्माकं (iv) .................. नतू नभवनप्रवेशः सम्पन्नः जातः । प्तमत्र ! प्तवद्यालयस्य नतू नं भवनं
(v) ................. प्तवद्यते । के रलस्य राज्यपालः प्तवद्यालयस्य नतू नभवनस्य (vi) ......................
दीपप्रज्ज्वालनेन कृ तवान् । परु ातनभवनस्य अपेक्षया अनेका: सप्तु वधाः सप्तन्त नतू ने भवने । प्तवशालं
(vii) ....................... दृष्ट्वा वयं सवे प्रमप्तु दताः अभवन् । सङ्र्िक-प्रयोर्शालायां प्रत्येकस्य
छात्रस्य कृ ते प्रत्येकं (viii) ...................... प्तवद्यते । अन्याः (ix) ...................... अप्तप सवयप्तवध-
सप्तु वधाप्तभः सम्पन्नाः । प्तवद्यालयं परु तः प्तवद्यमानम् उद्यानं सवेिां मानसं हरप्तत । अर्ाप्तमप्तन अवकाशे
भवान् प्तनश्चयेन अस्माकं नतू नं (x) ................... रष्टुम् आर्चछतु । माताप्तपत्रोः कृ ते मम प्रिामाः ।
सस्नेहं भवदीया
अनपु मा
8. भवान् / भवती भास्करः। भवतः प्तमत्रं र्ीप्ततका पनू े-नर्रस्र्थे प्तवद्यालये पठप्तत । भवतः प्तवद्यालये
र्ाप्तन्धजयन्ती वैभवेन आचररता । तस्याः वियनं कुवयन् प्तमत्रं प्रप्तत प्तलप्तखते पत्रे मजजिू ापदसाहाय्येन
ररक्तस्र्थानाप्तन परू यत ।
जीवनादशायनां, छात्राः, प्रप्ततयोप्तर्ताः, र्ाप्तन्धजयन्ती, अप्तवस्मरिीयः,
कुशलम,् पष्ु पाप्ति, पनू ते ः, र्ीप्ततके , प्राचायेि
(i) ...............................
03 प्तसतम्बर ् 2019
प्तप्रयसप्तख (ii) ....................
सप्रेम नमस्ते।
अत्र सवेिां (iii) .................... । भवती अप्तप कुशप्तलनी इप्तत मन्ये । अस्माकं प्तवद्यालये
र्तप्तदने (iv) ................. महता वैभवेन आचररता । प्तवद्यालयस्य (v) .................. दीपज्वालनं
कृ त्वा राष्रप्तपतःु महात्मा र्ाप्तन्धनः प्तचत्रे (vi) ............. अचयप्तयत्वा च काययक्रमस्य उद्घाटनम् कृ तम् ।
26
प्राचाययः स्वीये भाििे महात्मार्ाप्तन्धनः (vii) .................. प्तविये छात्रान् उद्बोप्तधतवान् । अनेन सह
प्तवप्तभन्नाः (viii) ...................... अप्तप आयोप्तजताः आसन् । स्वचछभारताप्तभयानस्य अनबु न्धरूपेि
(ix) ................. प्तशक्षकाः च पदसजचलनं कुवयन्तः प्लाप्तस्टक-अवकरािां सजचयं कृ तवन्तः । एवं
र्प्तन्धजयन्ती अस्माकं छात्रजीवने (x) .................. काययक्रमः अभवत् । प्तपत्रोः चरियोः प्रिामाः ।
भवत्याः अप्तभन्नप्तमत्रम्
भास्करः

9. भवान् / भवती र्ायत्री । भवत्याः कन्याकुमारी-प्तस्र्थते प्तववेकानन्द प्तवद्यालये संस्कृ तसिाहः


आचररतः। भवत्याः प्तमत्रं फाप्तत्तमा र्या-नर्रस्र्थे महाप्तवद्यालये पठप्तत । संस्कृ तसिाहस्य वियनं कृ त्वा
प्तमत्रं प्रप्तत प्तलप्तखतं पत्रं मजजिू ापदसाहाय्येन परू प्तयत्वा पनु : प्तलखत ।
संस्कृ तेन, छात्राः, संस्कृ तसिाहस्य, र्ायत्री, कुशप्तलनः, प्रर्थमस्र्थानम,्
प्रप्ततयोप्तर्ताः, 25 प्तसतम्बर ् 2018, फाप्तत्तमे, प्राचायय:

कन्याकुमारीतः
(i) ................................
प्तप्रयसप्तख (ii) ..........................
सप्रेम नमस्ते।
अत्र सवे (iii) ..................... । भवती अप्तप कुशप्तलनी इप्तत मन्ये । अस्माकं प्तवद्यालये र्तमासे
(iv) ..................... आचरिं जातम् । प्तवद्यालयस्य (v) ..................... संस्कृ तसिाहाचरिस्य
उद्घाटनं कृ तवान् । एकं सिाहं यावत् प्रातःकालीनसभा (vi) ..................... एव प्रवृत्ता । ‘संस्कृ तं
तर्था प्तवज्ञानम’् इप्तत प्तविये काप्तचत् प्रदशयनी अप्तप आयोप्तजता आसीत् । छात्रािां तर्था प्तशक्षकािां कृ ते
प्तवप्तभन्नाः (vii) ................... आयोप्तजताः आसन् । संस्कृ तप्रश्नोत्तरीस्पधाययां मम र्िः
(viii) .................... प्राप्नोत् । समापनकाययक्रमे (ix) ..................... मनोरजजनकाययक्रमान्
प्रस्ततु वन्तः । प्तशष्टं सवयम् अप्तग्रमपत्रे लेप्तखष्याप्तम । मातृप्तपतृचरियोः मम प्रिामाः।।
भवत्याः अप्तभन्नप्तमत्रम्
(x) .....................

27
10. भवान/् भवती संप्तवदा । कोल्ट्कत्तायां वसप्तत । भवतः/भवत्याः प्तमत्रं जोसफः के रले प्ततरुवनन्तपरु े
टेक्नोपाकय् म्ये कायं करोप्तत । भवत्याः प्तववाहार्थं तं प्तनमन्त्रप्तयतंु प्तलप्तखते पत्रे मजजिू ासाहाय्येन
ररक्तस्र्थानाप्तन परू यत ।
करोप्तत, प्तनश्चयेन, प्तप्रयप्तमत्र, अनग्रु हः, प्तववाहः, कोल्ट्कत्तातः
कुशप्तलनः, मैत्री, भवतः, प्रमख ु े
करोप्तत,
(i)...................
04/01/2022
(ii) .......................... जोसफ!
सस्नेहं नमस्ते ।
अत्र सवे (iii) ................. । भवान् अप्तप कुशली इप्तत प्तवश्वप्तसप्तम । ििकक्षायां आवयोः
(iv) ................. आरब्धा आसीत् । तदनन्तरम् मम र्ाप्तहक य प्तमत्राप्ति च अभवन् (v) .................
र्ृहसदस्याः । इदानीम् अहं पत्रप्तमदं मम जीवनस्य (vi) ................. प्तदने भवन्तं सपररवारं प्तनमन्त्रप्तयतंु
प्तलखाप्तम । मम (vii) ................. प्तनप्तश्चतः । भवान् इव मे वर: अप्तप सचू ना-प्रौद्योप्तर्क-क्षेत्रे एव कायं
(viii) ................. । अहम् आशासे यत् भवान् (ix) ................. सपररवारं मम प्तववाहकाययक्रमे
भार्ं ग्रहीष्यप्तत इप्तत । भवतः माताप्तपत्रोः अप्तप (x) ................. मम कृ ते मख्ु यः अप्तस्त । सवेभ्य: पनु ः
पनु ः प्रिामाः।
भवत: अप्तभन्नप्तमत्रम्
संप्तवदा

आ) औपिाररकं पत्रम्

1. भवतः / भवत्याः नाम प्तनप्तमिा । वारािस्यां प्तप्रयदप्तशयनी प्तवद्यालये पठप्तत । स्काउट् एवं र्ाइड् प्तशप्तबरे
भार्ं ग्रहीतमु ् प्रचायं प्रप्तत प्तलप्तखते प्रार्थयनापत्रे मजजिू ायां प्रदत्तशब्दैः ररक्तस्र्थानाप्तन परू प्तयत्वा पनु ः
प्तलखत ।
अस्माकम,् प्तनवेदयाप्तम, प्तनप्तमिा, अहम,् तृतीयसोपानप्तशप्तबरे ,
समादरिीय, प्रार्थययाप्तम, वारािसीतः, मासस्य, अवसरम्
28
(i) ……………..
प्तदनाङ्कः - ......................
(ii) …………….. प्राचाययमहोदय !
सादरं प्रिमाप्तम।
सप्तवनयं (iii) …………….. यत् स्काउट् एवं र्ाइड् संघटनेन अस्य (iv) ……………..
पजचदश-प्तदनाङ्कात् आरप्स्यमािे (v) …………….. अहं भार्ं ग्रहीतमु ् इचछाप्तम । ििकक्षातः
(vi) …………….. अप्तस्मन् सङ्घटने काययरता अप्तस्म । भप्तवष्यकाले राष्रपप्ततपरु स्कारं प्राप्य
(vii) …………….. प्तवद्यालयस्य कीप्ततं संवधयप्तयतंु (viii) …………….. ददातु इप्तत सादरं
सप्तवनयं च (ix) …………….. ।
भवताम् आज्ञाकाररिी छात्रा
(x) ……………..
2. भवतः / भवत्याः नाम र्ौतमः । अनन्तपरु े अमृतभारती-प्तवद्यालये पठप्तत । संभाििसन्देश: नाम
मासपप्तत्रकाया: सम्पादकाय प्तलप्तखतं प्रार्थयनापत्रं मजजिू ायां प्रदत्तशब्दैः परू प्तयत्वा पनु ः प्तलखत ।
महत्त्वम,् प्रकाप्तशताप्तन, सम्पादकवयय , प्तलप्तखतम,् र्ौतमः, मासपप्तत्रकायाम् (½ X 10 = 5)
यर्थोप्तचतम,् धन्यवादान,् अनन्तपरु ात,् प्रकाशयतु

(i) ……………..
प्तदनाङ्कः - ......................
मान्य (ii) …………….. !
सादरं प्रिामा: ।
भवतां (iii) …………….. मम काप्तनचन लेखाप्तन पवू ं (iv) ………….. आसन् । तदर्थं
हाप्तदक
य ान् (v) …………….. समपययाप्तम। एतेन पत्रेि सह पयायवरिस्य (vi) ……………..
अप्तधकृ त्य (vii) …………….. पृिियात्मकं लेखं प्रेियाप्तम । तत् सम्यक् अवलोक्य पप्तत्रकायां
(viii) …………….. इप्तत सादरं प्रार्थययाप्तम । लेखे (ix) …………….. पररवतयनं पररष्कारं च
कतंु भवन्तः अहयप्तन्त ।
भवतां प्तवश्वासपात्रम्
(x) ……………..
29
3. भवतः / भवत्याः नाम प्तवप्तजता । भवत्याः प्तपतरौ कृ प्तिकौ । भवती के रले राजकीयप्तवद्यालये पठप्तत।
प्तवद्यालयशल्ट्ु क-मोचनाय प्राचायं प्रप्तत प्तलप्तखते प्रार्थयनापत्रे मजजिू ायां प्रदत्तशब्दैः ररक्तस्र्थानाप्तन
परू प्तयत्वा पनु ः प्तलखत । (½ X 10 = 5)

धनम,् मोचयत,ु सिमकक्षायाम,् आज्ञाकाररिी, व्यवहारपत्रािाम,्


सप्तवनयम,् नष्टाप्तन, कृ प्तिकौ, संयोप्तजताप्तन, पत्तनप्तं तट्टातः, प्राचाययमहोदयाः
(i) ……………..
प्तदनाङ्कः - ......................
आदरिीयाः प्राचाययमहोदयाः !
सादरं नमो नमः।
भवतां प्तवद्यालये (ii) …………….. पठन्ती प्तवप्तजता अप्तस्म अहम् । मम प्तपतरौ सामान्यौ
(iii) …………….. भवतः । मासियात् पवू ं के रले सवयत्र महाप्रलयः जातः इप्तत भवन्तः जानप्तन्त
एव । तप्तस्मन् अस्माकं सस्याप्तन सवायण्यप्तप (iv) …….........…….. जाताप्तन । अधनु ा
प्रप्ततप्तदनव्ययप्तनप्तमत्तमप्तप मम प्तपत्रोः सकाशे (v) ……….. नाप्तस्त । अतः अहं (vi) ……..…..
प्रार्थययाप्तम यत् कृ पया प्तवद्यालयशल्ट्ु कप्रदानात् मां (vii) …………….. इप्तत । आवश्यकानां
(viii) …………….. प्रप्ततकृ तयः अनेन पत्रेि साकं (ix) …………….. सप्तन्त ।
सधन्यवादम्
भवदीया (x) …………….. छात्रा
प्तवप्तजता

4. भवतः / भवत्याः नाम आनन्दः। भवतः पत्रु ः के न्रीयप्तवद्यालये पठप्तत । भवतः स्र्थानान्तरिं जातम्
इप्तत हेतोः पत्रु स्य प्तवद्यालयस्र्थानान्तरिाय प्रचायं प्रप्तत प्तलप्तखते प्रार्थयनापत्रे मजजिू ायां प्रदत्तशब्दै:
ररक्तस्र्थानाप्तन परू प्तयत्वा पनु ः प्तलप्तखत । (½ X 10 = 5)
अधनु ा, पररवारसदस्यान,् प्तवश्वासपात्रम,् पठप्तत, भवत:, अहम,्
10/12/2021, अनर्ु ह्णृ ात,ु स्र्थानान्तरिम,् वन्दनाप्तन

30
हैदराबादत् ः
(i) ……………..
आदरिीय प्राचाययमहोदय!
सादरं (ii) ……………..।
मम पत्रु ः सक
ु े शः (iii) ………….. प्तवद्यालये अष्टमकक्षायां ‘ब’ प्तवभार्े (iv) ……….. ।
तस्य पजजीकरिसंख्या 3483 अप्तस्त । (v) …………….. हैदराबाद-् प्रदेशस्र्थे भारतीयप्तवत्तकोशे
काययप्तनरतः अप्तस्म । (vi) ………….. हैदराबादत् ः बङ्र्लरुू नर्रं प्रप्तत मम (vii) ……………..
जातम् अप्तस्त । मया सह मम (viii) …………….. अप्तप अहं नतू नं स्र्थानं प्रप्तत नेतमु ् इचछाप्तम ।
अतः मम पत्रु स्य स्र्थानान्तरिपत्रं प्रदाय तम् (ix) …………….. इप्तत सादरं प्रार्थययाप्तम ।
सधन्यवादम्
भवतः (x) ……………..
आनन्दः
पत्रलेखनम् - उत्तरकुनचिका

अ) अनौपिाररकं पत्रम्

1. 1. प्रिमाप्तम 2. अधयवाप्तियकपररक्षा 3. आर्ाप्तममासस्य 4. अ्यापकाः 5. िीपे 6. नेष्यप्तन्त 7. इचछाप्तम


8. पजचशतम् 9. धनादेशिारा 10. प्रिामान्

2. 1.कुशप्तलनी 2. कुशप्तलनौ 3. द:ु प्तखता 4. करिीया 5. खेलप्रप्ततयोप्तर्तासु 6. समय:


7. प्रप्ततयोप्तर्ताः 8. मप्ततम् 9. पररिामः 10. प्रिामाः

3. 1. रमेश 2. प्तवद्यालये 3. आयोप्तजतम् 4. अभ्यासम् 5. मजचनम् 6. अप्तभनयम् 7. करतल्वप्तनम्


8. करोप्तम 9. करोतु 10. प्रप्तत

4. 1. प्तदल्ट्लीतः 2. र्ौरव 3. कुशलम् 4. अस्माकम् 5. दीपावलीपवयिः 6. मजचनम् 7. कररष्याप्तम


8. रष्टुम् 9. प्रिामाजजप्तलः 10. सौरभः

5. 1. जयपरु तः 2. अनजु 3. कुशली 4. स्मरतः 5. आर्प्तमष्यप्तत 6. आर्न्तमु ् 7. लेप्तखष्यप्तत


8. सम्यक् 9. कुशलम् 10. अग्रजः
31
6. 1. 22 नवम्बर् 2018 2. आकाश 3. कुशली 4. र्तमासे 5. उद्घाटनम् 6. लघनु ाटकस्य
7. प्रातःकाले 8. स्वचछतां 9. सन्देशं 10. स्वरूपः

7. 1. 12/12/2020 2. अियव 3. कुशली 4. प्तवद्यालयस्य 5. अप्ततसन्ु दरम् 6. उद्घाटनम्


7. क्रीडाङ्र्िम् 8. सङ्र्िकम् 9. प्रयोर्शालाः 10. प्तवद्यालय-भवनम्

8. 1. पिू ते ः 2. र्ीप्ततके 3. कुशलम् 4. र्ाप्तन्धजयन्ती 5. प्राचायेि 6. पष्ु पाप्ति


7. जीवनादशायनाम् 8. प्रप्ततयोप्तर्ताः 9. छात्राः 10. अप्तवस्मरिीयः

9. 1. 25 प्तसतम्बर् 2018 2. फाप्तत्तमे 3. कुशप्तलनः 4. संस्कृ तसिाहस्य 5. प्राचायय: 6. संस्कृ तेन


7. प्रप्ततयोप्तर्ताः 8. प्रर्थमस्र्थानम् 9. छात्राः 10. र्ायत्री

10. 1. कोल्ट्कत्तातः 2. प्तप्रयप्तमत्र 3. कुशप्तलनः 4. मैत्री 5. भवतः 6. प्रमख


ु े 7. प्तववाहः
8. करोप्तत 9. प्तनश्चयेन 10. अनग्रु हः

अ) अनौपिाररकं पत्रम्
1. 1. वारािसीतः 2. समादरिीय 3. प्तनवेदयाप्तम 4.मासस्य 5.तृतीयसोपानप्तशप्तबरे 6.अहम् 7. स्माकं
8. अवसरम् 9.प्रार्थययाप्तम 10.प्तनप्तमिा

2. 1.अनन्तपरु ात् 2.संपादकवयय 3.मासपप्तत्रकायाम् 4.प्रकाप्तशताप्तन 5.धन्यवादान् 6.महत्त्वम्


7.प्तलप्तखतम् 8.प्रकाशतु 9.यर्थोप्तचतम् 10.र्ौतमः

3. 1.पत्तनप्तं तट्टातः 2.सिमकक्षायाम् 3. कृ प्तिकौ 4.नष्टाप्तन 5.धनम् 6.सप्तवनयम् 7. मोचयतु


8.व्यवहारपत्रािाम् 9.सयं ोप्तजताप्तन 10.आज्ञाकाररिी

4. 1. 10/12/2021 2.वन्दनाप्तन 3.भवत: 4.पठप्तत 5.अहम् 6.अधनु ा 7.स्र्थानान्तरिम्


8.पररवारसदस्यान् 9.अनर्ु ह्णृ ातु 10. प्तवश्वासपात्रम्

32
33
रिनात्मकम् कायवम् - नित्रिणवनम्
अप्तस्मन् प्रश्ने ्यातव्या: प्तविया: :-
I. िाक्यघटना ( किवृ- नक्रयासम्बन्ध:)
कताय + कमय + प्तक्रया = वाक्यम्
राम: वनं र्चछप्तत ।
* नक्रयापदानन प्रथमपरुु षे -
किवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
स: तौ ते पतप्तत पतत: पतप्तन्त
सा ते ता: पतप्तत पतत: पतप्तन्त
तत् ते ताप्तन पतप्तत पतत: पतप्तन्त
बालः बालौ बालाः पतप्तत पतत: पतप्तन्त
* नक्रयापदानन मध्यमपुरुषे -
किवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
त्वम् यवु ाम् ययू म् पतप्तस पतर्थ: पतर्थ
* नक्रयापदानन उत्तमपरुु षे -
किवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
अहम् आवाम् वयम् पताप्तम पताव: पताम:
िाक्यननमावणाय के िन उपाया: । िद्यथा -
प्रश्नमा्यमेन वयं वाक्यप्तनमायिं कतंु शक्नमु : ।
1. किवपृ दानन (के वलम् उदाहरिाप्तन )
प्तचत्रे क: / का / प्तकम् अप्तस्त ? ( प्तचत्रे बालक: / बाप्तलका / पष्ु पम् अप्तस्त ।)
प्तचत्रे कौ / के / के स्त : ? (प्तचत्रे बालकौ / बाप्तलके / पष्ु पे स्तः ।)
प्तचत्रे के / का: / काप्तन सप्तन्त ? (प्तचत्रे बालकाः / बाप्तलकाः / पष्ु पाप्ति सप्तन्त ।)

34
2. नक्रयापदानन (के वलम् उदाहरिाप्तन )
प्तचत्रे बालक: (कतृयपद)ं प्तकं करोप्तत ? ( प्तचत्रे बालक: क्रीडप्तत । )
प्तचत्रे बालकौ (कतृयपद)ं प्तकं कुरुत: ? (प्तचत्रे बालकौ धावत: । )
प्तचत्रे बालका: (कतृयपदं ) प्तकं कुवयप्तन्त ? (प्तचत्रे बालकाः पठप्तन्त ।)
( क्रीडप्तत / प्तवकसप्तत / पठप्तत / प्तलखप्तत / चलप्तत / र्ायप्तत / धावप्तत / खादप्तत / उपप्तवशप्तत इत्येवं
प्तवधानां प्तक्रयापदानां प्रयोर्: मनप्तस धारिीय: । कतृयपदम् एकवचने चेत् प्तक्रयापदम् एकवचने, कतृयपदं
प्तिवचने चेत् प्तक्रयापदं प्तिवचने, कतृयपदं बहुवचने चेत् प्तक्रयापदं बहुवचने च स्य:ु । एतदर्थं पठ् , र्म् ,
भू , कृ , दृश,् चल,् र्ै (र्ाय)् प्रभृतीनां धातनू ां लट् लकारे रूपाप्ति पठनीयाप्तन । )
3. निभक्त्यथाव:
प्तवभप्तक्त: अर्थय:
प्रर्थमा = ने
प्तितीया = को , TO
तृतीया = से , के सार्थ , के िारा BY ,WITH
चतर्थु ी = के प्तलए FOR
पजचमी = से ( अलर् ) FROM
ििी = का , की , के OF
सिमी = में , पर IN /ON

II. नित्रिणवनाय एका सरलरूपरेखा (िाक्यननमावणाय एका िानलका )


एिानन पचििाक्यानन कण्िस्थीकुरुि-
1. इदं ………………… प्तचत्रम् अप्तस्त । (प्तजसका प्तचत्र है उसका ििी प्तवभप्तक्त में रूप)
2. प्तचत्रे ……………. अप्तस्त / सप्तन्त ।
3. अत्र ……………अप्तप भवप्तत / भवप्तन्त ।
4. प्तचत्रे ………….. दृश्यते / दृश्यन्ते ।
5. इदं एकं मनोहरम् / द:ु खदं प्तचत्रम् अप्तस्त ।
( सदंु र प्तचत्र के प्तलए मनोहरं और द:ु खदायी प्तचत्र के प्तलए द:ु खदं शब्द का प्रयोर् कर सकते हैं ।)

35
उदाहरिार्थं एकं प्तचत्रं पश्याम: ।

1. इदं ग्रन्थालयस्य प्तचत्रं अप्तस्त ।


2. प्तचत्रे पस्ु िकानन सप्तन्त ।
3. अत्र ग्रन्थपाल: अप्तप भवप्तत ।
4. प्तचत्रे कपानटका: दृश्यन्ते ।
5. इदं एकं मनोहरं प्तचत्रम् अप्तस्त ।

नित्रिणवने अिधािव्याैः निषयाैः –


1) प्तचत्रवियनस्य कृ ते पजच अङ्काः प्तनप्तदष्टय ाः सप्तन्त । एकस्य वाक्यस्य कृ ते एकः अङ्कः। तत्र -
✓ अधयः (½) अङ्कः प्तचत्राधाररत-वाक्यस्य कृ ते ।
✓ अधयः (½) अङ्कः शद्ध ु व्याकरियक्त ु स्य वाक्यस्य कृ ते च ।
अर्थायत् वाक्यं प्तचत्राधाररतं व्याकरिदृष्ट्या शद्ध
ु ं च भवेत् ।
1) मजजिू ायां दत्ताप्तन पदाप्तन के वलं सहायतार्थं भवप्तन्त ।
• एतेिां सवेिां शब्दानां प्रयोर्ः करिीयः इप्तत नाप्तस्त।
• एते शब्दाः एव उपयोक्तव्यः इत्यप्तप नाप्तस्त।
• भवन्तः यर्थेष्टं सहायक-शब्द-सचू ी-प्तस्र्थतानां शब्दानां वा इतरे िां वा शब्दानां
प्रयोर्ं कतयमु ् अहयप्तन्त।

36
2) लघवु ाक्याप्तन एव लेखनीयाप्तन । तर्था वाक्याप्तन सरलाप्तन अप्तप भवेय:ु । तेन वाक्येिु त्रटु ीनां
सभं ावना न्यनू ीभवप्तत ।
प्तचत्रवियने यावत् शक्यं -
1) सख्ं यावाप्तच-शब्दानाम् उपयोर्ं न कुवयन्तु ।
2) सवयनामपदानां प्रयोर्ं न कुवयन्तु ।
3) प्तवशेिि-प्तवशेष्यपदानां प्रयोर्ः न करिीयः ।
4) दीघयवाक्याप्तन न लेखनीयाप्तन ।

उदाहरणम् :
प्रश्न 1. अधोनलनखिं नित्रं िणवयन् सस्ं कृिेन पचििाक्यानन नलखि
मचजूषा – उद्यानम,् बालैः, खेलिैः, बाला, करोनि, पश्यनि, िृक्षैः, नित्रम,् रियनि,
उपनििनि, दोलायाम,् पादकन्दुकेन

वाक्याप्तन -
1. इदम् उद्यानस्य प्तचत्रम् अप्तस्त ।
2. प्तचत्रे वृक्षौ स्तः ।
3. प्तचत्रे बाप्तलके दोलायाम् उपप्तवशतः ।
4. प्तचत्रे बालकाः पादकन्दक ु े न क्रीडप्तन्त ।
5. प्तचत्रे बाप्तलका प्तचत्रं रचयप्तत ।

37
नित्रिणवनाय एिेषां सामान्यिाक्यानाम् अभ्यासं कुिवन्िु ।
(Practice these simple sentences)
1. इदम् उद्यानस्य प्तचत्रम् अप्तस्त ।
2. अत्र बालकाः बाप्तलकाः च सप्तन्त।
3. अत्र वृक्षौ स्तः ।
4. बालकाः वेर्ेन धावप्तन्त।
5. प्तचत्रे एकः आदशयः पररवारः वप्तियतः।
6. इदम् विाय-ऋतोः प्तचत्रम् अप्तस्त।
7. वृक्षे खर्ाः उत्पतप्तन्त ।
8. तडार्े पष्ु पाप्ति प्तवकसप्तन्त ।
9. इदं क्रीडाक्षेत्रस्य प्तचत्रम् अप्तस्त।
10. क्रीडाक्षेत्रे बालाः क्रीडप्तन्त।
11. बालाः पादकन्दक ु े न खेलप्तन्त।
12. इदं सभार्ारस्य प्तचत्रम् अप्तस्त।
13. अत्र अनेके जनाः सप्तन्त।
14. अत्र पष्ु पपात्रम् अप्तप अप्तस्त।
15. इदं प्तवद्यालयस्य-प्रार्थयनासभायाः प्तचत्रम् अप्तस्त।
16. तत्र छात्राः प्तशक्षकाः च सप्तन्त।
17. प्तवद्यालयस्य प्रधानाचाययः अप्तप तत्र प्ततिप्तत।
18. तत्र अनेके वृक्षाः सप्तन्त।
19. इदं र्रुु कुलस्य प्तचत्रम् अप्तस्त।
20. र्रुु कुले प्तशष्याः पठप्तन्त।
21. र्रुु ः प्तशष्यान् पाठयप्तत।
22. प्तचत्रे त्रयः जनाः दृश्यन्ते।
23. तत्र परुु िाः मप्तहलाः च सप्तन्त।
24. अत्र कारयानाप्तन बसयानाप्तन च दृश्यन्ते।
25. तत्र अनेकाप्तन भवनाप्तन अप्तप सप्तन्त।
38
अभ्यासाथवम् नित्रानण
1. अधैः प्रदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्तिब्द-सहायिया पचि िाक्यानन सस्ं कृिेन
नलखि- मचजूषा
पचजरे, इिस्ििैः, अनेके, पश्यनन्ि,जन्िुिालायाैः, दृश्यन्िे, प्रसीदनन्ि, पििैः,
पनक्षणैः, गण्डकैः, मयरू ैः, परू
ु षैः, उष्ट्रग्रीिैः, मनहला, सह, दिवकाैः, बालाैः

2. अधोनलनखिं नित्रं िणवयन् सस्ं कृिेन पचि िाक्यानन नलखि -


मचजूषा
खेलनन्ि, क्रीडाङ्गणे, िक्ष
ृ ाैः, बालाैः, पादकन्दुकक्रीडा, पश्यनन्ि, गृहम्

39
3. अधोनलनखिं नित्रं िणवयन् सस्ं कृिेन पचि िाक्यानन नलखि -
मचजूषा
बालैः, पश्यि:, बालैः, िृक्षैः, हररिैः, पुष्ट्पे, पादपाैः, पत्रानण, पश्यनन्ि, सूयवैः,
हरीनिमा, खगाैः, कुरुिैः, व्यायामम,् कुटीरम,् िक्ष ृ ाैः

उत्तरानण
नित्रम् 1
1. इदं जन्तश ु ालायाः प्तचत्रम् अप्तस्त ।
2. प्तचत्रे पशवः पप्तक्षिः च दृश्यन्ते ।
3. प्तचत्रे दशयकाः इतस्ततः भ्रमप्तन्त ।
4. प्तचत्रे परू
ु िः मप्तहला च स्तः ।
5. प्तचत्रे बालाः जन्तनू ् पश्यप्तन्त ।
नित्रम् 2
1. इदं क्रीडाङ्किस्य प्तचत्रम् अप्तस्त ।
2. प्तचत्रे वृक्षाः सप्तन्त ।
3. प्तचत्रे एकं र्ृहम् अप्तप अप्तस्त ।
4. प्तचत्रे बालाः पादकन्दक ु क्रीडां क्रीडप्तन्त ।
5. इदं प्तचत्रं मनोहरम् अप्तस्त।

40
नित्रम् 3
1. इदम् उपवनस्य प्तचत्रम् अप्तस्त।
2. प्तचत्रे पादपाः सप्तन्त।
3. प्तचत्रे बालौ व्यायामं कुरुतः।
4. प्तचत्रे पष्ु पाप्ति दृश्यन्ते।
5. आकाशे खर्ाः उत्पतप्तन्त।

41
सस्ं कृिभाषायाम्
अनुिाद:

42
सस्ं कृिभाषयाम् अनिु ादं कुरुि । ( TRANSLATE IN TO SANSKRIT )
एतादृश: प्रश्न: प्तितीयसत्रान्तपरीक्षायां भवप्तत । तत्र प्राय: सि वाक्याप्तन भवप्तन्त । पजच
वाक्यानाम् एव अनवु ाद: करिीय: ।
सामान्यत: वाक्याप्तन कतृयवाचये भवप्तन्त । ( कतृयपदं प्रर्थमा प्तवभक्तौ, कमय प्तितीयाप्तवभक्तौ तर्था च प्तक्रया
कतय:ु अनसु ारं च भवप्तन्त । ) यप्तस्मन् वाक्ये कताय प्रधान: भवप्तत तत् कतृयवाचयम् इप्तत कथ्यते ।
वाक्यप्तनमायिाय ‘लट्’ लकारस्य अभ्यास: मख्ु यतया करिीय: ।
किविृ ाच्यस्य सामान्यननयमा:
कताय प्रर्थमाप्तवभप्तक्त: ( कतृयपदं प्रर्थमाप्तवभक्तौ स्यात् )
कमय प्तितीयाप्तवभप्तक्त: ( कमयपदं प्तितीयाप्तवभक्तौ स्यात् )
कतृयपदानसु ारम् (कतृयपदस्य परुु िवचनप्तलङ्र्ानसु ारं भवप्तत प्तक्रयाया:
परुु िवचनाप्तन ।)
किवपृ दम् नक्रयापदम्
प्रर्थमपरुु ि: प्रर्थमपरुु ि:
प्तक्रया म्यमपरुु िः म्यमपरुु ि:
उत्तमपरुु िः उत्तमपरुु ि:
एकवचनम् एकवचनम्
प्तिवचनम् प्तिवचनम्
बहुवचनम् बहुवचनम्
उदाहरिाप्तन पश्याम: ।
1 रामः ग्रामं गच्छनि ।
कर्ता – प्रथमपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - प्रर्थमपरुु ि: एकवचनम्
2 बालकौ काव्यं पिि: ।
कर्ता – प्रथमपरुु ि: प्तिवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - प्रर्थमपरुु ि: प्तिवचनम्
3 छात्रा: पुस्िकं पिनन्ि ।
कर्ता – प्रथमपरुु ि: बहुवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - प्रर्थमपरुु ि: बहुवचनम्
4 त्िं मधुरं खादनस ।
कर्ता – म्यमपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - म्यमपरुु ि: एकवचनम्
5 युिां िलनच्ित्रं पश्यथ: ।
कर्ता – म्यमपरुु ि: प्तिवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - म्यमपरुु ि: एकवचनम्
6 यूयं भोजनं खादथ ।
कर्ता – म्यमपरुु ि: वहुवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - म्यमपरुु ि: बहुवचनम्
7 अहं गीिं गायानम ।
कर्ता – उत्तमपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - उत्तममपरुु ि: एकवचनम्
43
8 आिां नित्रं रियाि: ।
कर्ता – उत्तमपरुु ि: प्तिवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - उत्तममपरुु ि: प्तिवचनम्
9 ियं सस्ं कृिं िदाम: ।
कर्ता – उत्तमपरुु ि: बहुवचनम् कमा - द्विर्ीयतद्विभप्तक्त: द्वियत - उत्तममपरुु ि: प्तिवचनम्

अध: दत्ताप्तन वाक्याप्तन अभ्यासाय भवप्तन्त । अभ्यास: प्तक्रयताम् ।

1. Always speak the truth. / सदा सत्य बोलो ।


2. The past never comes back. / बीता हवा समय प्तफर नहीं लौटता ।
3. What is the name of your school? / तम्ु हारे प्तवद्यालय का नाम क्या है ?
4. Where are you going? / तमु कहां जा रहे हो ?
5. Gopal and Ganesh are playing in
the garden. / र्ोपाल और र्िेश उद्यान में खेल रहे हैं ।
6. There is a temple near my house. / मेरे घर के पास एक मंप्तदर है ।
7. I am going to school. / मैं प्तवद्यालय जा रहा हूूँ ।
8. Flowers are blooming in the garden. / उद्यान में फूल प्तखल रहे हैं ।
9. I have five fruits in my hand. / मेरे हार्थ में पाचं फल हैं ।
10. Delhi is the capital of India. / प्तदल्ट्ली भारत की राजधानी है ।
11. Both of us went to Goa yesterday. / कल हम दोनों र्ोवा र्ए र्थे ।
12. Please bring water for me. / कृ पया तमु मेरे प्तलए पानी लाओ ।
13. I will go to festival on Saturday. / शप्तनवार को मै उत्सव में जाऊूँ र्ा ।
14. You should study now. / अब तमु पढो ।
15. All of us study Sanskrit. / हम सब संस्कृ त पढ़ रहे हैं ।
16. Girls are playing with football. / लडप्तकयां र्ेंद से खेल रही हैं ।
17. I go to school. / मै प्तवद्यालय जा रहा हूूँ ।
18. Leaves are falling from the tree. / पेड से पत्ते प्तर्र रहे हैं ।
19. He lives in the village. / वह र्ाव में रहता है ।
20. Mother cooks the food. / माता खाना पकाती है ।
21. There are fruits on the tree. / पेड पर फल है ।
22.The dog safeguards the house. / कुत्ता घर की रक्षा करता है ।
23.The birds sit upon the tree. / पक्षी पेड के ऊपर बैढते हैं ।

44
24.Mahatma Gandhi is the father of our nation./ महात्मार्ाधं ी हमारे राष्रप्तपता है ।
25.The sun gives us the light. / सरू ज हमें रोशनी देता है ।
26.Students are writing an examination. / छात्र एक पररक्षा प्तलख रहे हैं ।
27.An artist draws a picture. / प्तचत्रकार एक प्तचत्र बनाता है ।
28.The water of river Ganges is pure. / र्र्ं ा नदी का पानी शद्ध ु है ।
29.Rekha is going to the school after
drinking the milk. / रे खा दधू पीकर प्तवद्यालय जा रही है।
30.Stars are shining on the sky in the night./ रात में आकाश में तारे चमकते हैं ।
31.The river Ganga originates from Himalayas. / र्र्ं ानदी प्तहमालय से बहती है ।
32. Arjuna is the friend of Krishna. / अजयनु कृ ष्ि का प्तमत्र है ।
33.The father gives advice to son. / प्तपताजी बेटे को उपदेश देते हैं ।
34.Helping others gives happiness. / परोपकार खश ु ी प्रदान करता है ।
35.I am going to my mother’s house. / मैं मा के घर जाता हूूँ ।
36.There are many lotuses in the pond. / तालाब में कई कमल हैं ।
37.You are climbing on the tree. / तमु पेड पर चढ़ रहे हो ।
38.The mango is very nutritious. / आम्रफल बहुत पौप्तष्टक होता है ।
39.All of you are watching a film. / आप सब एक चलप्तचचत्र देख रहे हैं।
40.A life without education is useless. / प्तशक्षा के प्तबना जीवन व्यर्थय है ।

उत्तरानण
1. सदा सत्यं वद ।
2. अतीत: समय: पनु : न आर्चछप्तत ।
3. तव प्तवद्यालयस्य नाम प्तकम् ?
4. त्वं कुत्र र्चछप्तस ?
5. र्ोपाल: र्िेश: च उद्याने क्रीडत: ।
6. मम र्ृहस्य समीपे एकं मप्तन्दरम् अप्तस्त ।
7. अहं प्तवद्यालयं र्चछाप्तम ।
45
8. उद्याने पष्ु पाप्ति प्तवकसप्तन्त ।
9. मम समीपे पजच फलाप्तन सप्तन्त ।
10. प्तदल्ट्ली भारतस्य राजधानी अप्तस्त ।
11. ह्य: आवां र्ोवाम् अर्चछाव ।
12. कृ पया मह्यं जलम् आनय ।
13. अहं शप्तनवासरे उत्सवे र्प्तमष्याप्तम ।
14. त्वम् अधनु ा पठ ।
15. वयं सवे संस्कृ तं पठाम: ।
16. बाप्तलका: पादकन्दक
ु े न क्रीडप्तन्त ।
17. अहं प्तवद्यालयं र्चछाप्तम ।
18. वृक्षात् पत्राप्ति पतप्तन्त ।
19. स: ग्रामे वसप्तत ।
20. माता भोजनं पचप्तत ।
21. वृक्षे फ़लाप्तन सप्तन्त ।
22. कुक्कुर: र्ृहस्य रक्षां करोप्तत ।
23. खर्ा: वृक्षे उपप्तवशप्तन्त ।
24. महात्मार्ान्धी अस्माकं राष्रप्तपता अप्तस्त ।
25. सयू य: अस्माकं कृ ते प्रकाशम् उष्िं च ददाप्तत ।
26. छात्रा: एकां परीक्षां प्तलखप्तन्त ।
27. प्तचत्रकार: एकं प्तचत्रं रचयप्तत ।
28. र्ङ्र्ाया: जलं शद्ध
ु ं भवप्तत ।
29. रे खा दग्ु धं पीत्वा प्तवद्यालयं र्चछप्तत ।
46
30. रात्रौ आकाशे तारा: शोभन्ते ।
31. र्ङ्र्ानदी प्तहमालयात् उद्भवप्तत ।
32. अजयनु : कृ ष्िस्य प्तमत्रम् अप्तस्त ।
33. प्तपता पत्रु म् उपप्तदशप्तत ।
34. परोपकार: आनन्दं ददाप्तत ।
35.अहं मात:ु र्ृहं र्चछाप्तम ।
36. तडार्े अनेकाप्तन कमलाप्तन सप्तन्त ।
37. त्वं वृक्षम् आरोहप्तस ।
38. आम्रफलम् अतीव पोिकसमृद्धं भवप्तत ।
39. ययू ं चलप्तचत्रं पश्यर्थ ।
40. प्तवद्यां प्तवना जीवनं व्यर्थयम् ।

47
षष्ठ: पाि:
सभ
ु ानषिानन

48
श्लोक: - 1
आलस्यं प्तह मनष्ु यािां शरीरस्र्थो महाररपःु ।
नास्त्यद्यु मसमो बन्धःु कृ त्वा यं नावसीदप्तत ।।
क) एकपदेन उत्तरत ।
1. आलस्यं के िां ररपःु ?
2. महाररपःु कः भवप्तत ?
3. के न समः बन्धःु न अप्तस्त ?
ख) पिू यवाक्येन उत्तरत ।
1.मनष्ु यः प्तकं कृ त्वा न अवसीदप्तत ?
श्लोक: - 2
र्िु ी र्िु ं वेप्तत्त न वेप्तत्त प्तनर्यिु ो बली बलं वेप्तत्त न वेप्तत्त प्तनबयलः।
प्तपको वसन्तस्य र्िु ं न वायसः करी च प्तसंहस्य बलं न मिू कः।।
क) एकपदेन उत्तरत
1.कः र्िु ं वेप्तत्त ?
2.र्िु ी प्तकं वेप्तत्त ?
3. र्िु ं कः न वेप्तत्त ?
4.कः बलं वेप्तत्त ?
5.बली प्तकं वेप्तत्त ?
6. बलं कः न वेप्तत्त ?
7.कः प्तसंहस्य बलं जानाप्तत ?
8.कः वसन्तस्य र्िु ं जानाप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1. प्तसहं स्य बलं कः जानाप्तत, कः न जानाप्तत ?
2. कः वसन्तस्य र्िु ं जानाप्तत, कः न जानाप्तत ?
3. मिू क: कस्य बलं न वेप्तत्त ?
4. वायस: कस्य र्िु ं न जानाप्तत ?

49
श्लोक: - 3
प्तनप्तमत्तमप्तु िश्य प्तह यः प्रकुप्यप्तत
ध्रवु ं स तस्यापर्मे प्रसीदप्तत।
अकारििेप्ति मनस्तु यस्य वै
कर्थं जनस्तं पररतोिप्तयष्यप्तत।।
क) एकपदेन उत्तरत ।
1.नर: प्तकम् उप्तिश्य प्रकुप्यप्तत ?
2. मन: कीदृशम् ?
ख) पिू यवाक्येन उत्तरत ।
1.मनष्ु यः कदा प्रसीदप्तत ?
2.जन: कं न पररतोिप्तयतंु न शक्नोप्तत ?
श्लोक: - 4
उदीररतोकऽर्थयः पशनु ाप्तप र्ृह्यते
हयाश्च नार्ाश्च वहप्तन्त बोप्तधताः।
अनक्त ु मप्यहू प्तत पप्तण्डतो जनः
परे ङ्प्तर्तज्ञानफला प्तह बद्घु यः।।
क) एकपदेन उत्तरत ।
1.पशनु ा प्तकं र्ृह्यते ?
2.के बोप्तधताः वहप्तन्त ?
3.कः अनक्त ु मप्यहू प्तत ?
4.के न उदीररतोर्थयः र्ृह्यते ?
ख) पिू यवाक्येन उत्तरत ।
1.पप्तण्डतो जनः प्तकम् ऊहप्तत ?
2.कीदृशा: नार्ाः भारं वहप्तन्त ?
3.बद्ध
ु यः कीदृशाः भवप्तन्त ?

50
श्लोक: - 5
क्रोधो प्तह शत्रःु प्रर्थमो नरािां
देहप्तस्र्थतो देहप्तवनाशनाय।
यर्थाप्तस्र्थतः कािर्तो प्तह वप्तनः
स एव वप्तनदयहते शरीरम।् ।
क) एकपदेन उत्तरत ।
1.नरािां प्रर्थमः शत्रःु कः भवप्तत ?
2.क्रोधः कुत्र प्तस्र्थतः ?
3.कः शरीरं दहते ?
4.वप्तनः प्तकं दहते ?
ख) पिू यवाक्येन उत्तरत
1.कीदृशः .वप्तनः शरीरं दहते ?
2.कः नरािां प्रर्थमः शत्रःु भवप्तत ?
श्लोक: - 6
मृर्ा मृर्ैः सङ्र्मनव्रु जप्तन्त
र्ावश्च र्ोप्तभः तरु र्ास्तरु ङ्र्ैः।
मखू ायश्च मख ू ैः सप्तु धयः सधु ीप्तभः
समानशीलव्यसनेिु सख्यम् ।।
क) एकपदेन उत्तरत ।
1.मृर्ा: कै ः सङ्र्मनव्रु जप्तन्त ?
2.के मृर्ैः सङ्र्मनव्रु जप्तन्त ?
3.के मख ू ैः सङ्र्मनव्रु जप्तन्त ?
4 मख ू ायः कै ः सङ्र्मनव्रु जप्तन्त ?
5.के र्ोप्तभः सङ्र्मनव्रु जप्तन्त ?
6. र्ावः कै ः सङ्र्मनव्रु जप्तन्त ?
7.तरु र्ः कै ः सङ्र्मनव्रु जप्तन्त ?
8. के तरु ङ्र्ैः सङ्र्मनव्रु जप्तन्त ?
51
9. के िु सख्यम् भवप्तत ?
10. के सधु ीप्तभः सङ्र्मनव्रु जप्तन्त ?
11. सप्तु धयः कै ः सङ्र्मनव्रु जप्तन्त ?
ख) पिू यवाक्येन उत्तरत ।
1.के कै ः सङ्र्मनव्रु जप्तन्त ?
2. के िु सख्यं भवप्तत ?
श्लोक: - 7
सेप्तवतव्यो महावृक्षः फलचछायासमप्तन्वतः।
यप्तद दैवात् फलं नाप्तस्त छाया के न प्तनवाययते।।
क) एकपदेन उत्तरत ।
1.कः सेप्तवतव्यः ?
2.कीदृशः महावृक्षः सेप्तवतव्यः ?
3.का प्तनवाययते ?
4.कस्मात् फलं नाप्तस्त ?
5.दैवात् प्तकं नाप्तस्त ?
ख) पिू यवाक्येन उत्तरत ।
1. कः सेप्तवतव्यः ?
2.सेप्तवतव्यस्य महावृक्षस्य का न प्तनवाययते ?
श्लोक: - 8
अमन्त्रमक्षरं नाप्तस्त, नाप्तस्त मल
ू मनौिधम।्
अयोग्यः परुु िः नाप्तस्त, योजकस्तत्र दल ु यभः।।
क) एकपदेन उत्तरत
1.अमन्त्रं प्तकं नाप्तस्त ?
2.अनौिधं प्तकं नाप्तस्त ?
3.अयोग्यः कः नाप्तस्त ?
4.तत्र कः दल ु यभः ?
5.कीदृशम् अक्षरं नाप्तस्त ?
6. कीदृशं मल ू ं नाप्तस्त ?
7. कीदृशः परुु िः नाप्तस्त ?

52
ख) पिू यवाक्येन उत्तरत।
1.क: दल ु यभः वतयते ?
2.अमन्त्रं प्तकं नाप्तस्त ?
3.अनौिधं प्तकं नाप्तस्त ?
4.अयोग्यः कः नाप्तस्त ?
श्लोक: - 9
सपं त्तौ च प्तवपत्तौ च महतामेकरूपता।
उदये सप्तवता रक्तो रक्तश्चास्तमये तर्था।।
क) एकपदेन उत्तरत
1.के िां सपं त्तौ प्तवपत्तौ च एकरुपता भवप्तत ?
2.कः उदये रक्तः भवप्तत ?
3.कः अस्तमये रक्तः भवप्तत ?
4.महतां कुत्र एकरूपता भवप्तत ?
5.सप्तवता उदयास्तमये कीदृशः भवप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1.महतां कुत्र एकरूपता भवप्तत ?
2.सप्तवता कदा रक्तवियः भवप्तत ?
श्लोक: - 9
प्तवप्तचत्रे खलु संसारे नाप्तस्त प्तकप्तजचप्तन्नरर्थयकम् ।
अश्वश्चेद् धावने वीरः भारस्य वहने खर: ।।
क) एकपदेन उत्तरत ।
1.कुत्र प्तकप्तजचत् प्तनरर्थयकम् नाप्तस्त ?
2.संसारः कीदृशः अप्तस्त ?
3.कः भारस्य वहने वीरः ?
4.कः धावने वीरः ?
5.अश्वः कुत्र वीरः ?
6.खरः कुत्र वीरः ?
7.ससं ारे प्तकं नाप्तस्त ?
53
ख) पिू यवाक्येन उत्तरत।
1. ससं ारः कीदृशः अप्तस्त ?
2.संसारे प्तकं नाप्तस्त ?
3.कः धावने वीरः कश्च भारस्य वहने वीरः ?

षष्ठ: पाि: - सुभानषिानन - उत्तरकुनचिका


उत्तरानण (श्लोक:-1)
क) 1.मनष्ु यािां 2.आलस्यं 3.उद्यमेन
ख) 1.मनष्ु यः उद्यमं कृ त्वा न अवसीदप्तत ।
उत्तरानण (श्लोक:-2)
क) 1.र्िु ी 2.र्िु ं 3.प्तनर्यिु ः 4.बली 5.बलं 6.प्तनबयलः 7.करी 8.प्तपकः
ख) 1.प्तसंहस्य बलं करी जानाप्तत, मिू कः न जानाप्तत।
2.वसन्तस्य र्िु ं प्तपकः जानाप्तत,वायसः न जानाप्तत।
3.मिू कः प्तसंहस्य बलं न वेप्तत्त।
4.वायसः वसन्तस्य र्िु ं न जानाप्तत ।
उत्तरानण (श्लोक:-3)
क) 1.प्तनप्तमत्तं 2.अकारििेप्ति
ख) 1.मनष्ु यः कोपस्य अपर्मे ध्रवु ं प्रसीदप्तत ।
2.यस्य मन: अकारििेप्ति अप्तस्त जन: तं पररतोिप्तयतंु न शक्नोप्तत ।
उत्तरानण (श्लोक:-4)
क) 1.उदीररतोर्थयः 2.हयाः नार्ाः 3.पप्तण्डतो जनः 4.पशनु ा
ख) 1. पप्तण्डतो जनः अनक्त ु म् अप्तप ऊहप्तत।
2.बोप्तधताः नार्ाः भारं वहप्तन्त।
3.बद्ध
ु यः परे ङ्प्तर्तज्ञानफलाः भवप्तन्त।
उत्तरानण (श्लोक:-5)
क) 1.क्रोधः 2.देहे 3.वप्तनः 4.शरीरं
ख) 1.कािर्तः वप्तरः शरीरं दहते।
2.नरािां प्रर्थमः शत्रःु देहप्तस्र्थतः क्रोधः भवप्तत।

54
उत्तरानण (श्लोक:-6)
क) 1.मृर्ैः 2.मृर्ाः 3.मख ू ायः 4.मख ू ैः 5.र्ावः 6.र्ोप्तभः 7.तरु ङ्र्ैः
8.तरु र्ाः 9.समान-शील-व्यसनेिु 10.सप्तु धयः 11.सधु ीप्तभः
ख) 1.मृर्ाः मृर्ैः र्ावः र्ोप्तभः तरु र्ाः तरु ङ्र्ैः मख ू ायः मख
ू ैः सप्तु धयः सधु ीप्तभः
सङ्र्मनव्रु जप्तन्त ।
2.समानशीलव्यसनेिु सख्यम् भवप्तत।
उत्तरानण (श्लोक:-7)
क) 1.महावृक्षः 2.फलचछायासमप्तन्वतः 3.छाया 4.दैवात् 5.फलं
ख) 1.फलचछायासमप्तन्वतः महावृक्षः सेप्तवतव्यः ।
2.सेप्तवतव्यस्य महावृक्षस्य छाया न प्तनवाययते ।
उत्तरानण (श्लोक:-8)
क) 1.अक्षरं 2.मल ू ं 3.परुु िः 4.योजकः 5.अमन्त्रं 6.अनौिधं 7.अयोग्यः
ख) 1.योजकः तत्र दल ु यभःवतयते।
2.अमन्त्रम् अक्षरं नाप्तस्त ।
3.अनौिधं मल ू ं नाप्तस्त ।
4.अयोग्यः परुु िः नाप्तस्त ।
उत्तरानण (श्लोक:-9)
क) 1.ससं ारे 2.प्तवप्तचत्रः 3.खरः 4.अश्वः 5.धावने 6.भारवहने 7.प्तनरर्थयकं
ख) 1.संसारः प्तवप्तचत्रः अप्तस्त ।
2.संसारे प्तकप्तजचत् प्तनरर्थयकं नाप्तस्त ।
3.अश्वः धावने वीरःखरः भारस्य वहने वीरः ।

55
सप्तम: पाि:

सौहादं प्रकृिेैः
िोभा

56
नाट्यािं पनित्िा प्रश्नान् उत्तरि - (अनच्ु छे द:-1)
वनस्य दृश्यम् । समीपे एवैका नदी वहप्तत । एकः प्तसहं ः सख ु ेन प्तवश्राम्यप्तत । तदैव एकः वानरः
आर्त्य तस्य पचु छं धनु ाप्तत । क्रुद्धः प्तसंहः तं प्रहतयप्तु मचछप्तत परं वानरस्तु कूप्तदत्य वा वृक्षमारूढः । तदैव
अन्यस्मात् वृक्षात् अपरः वानरः प्तसहं स्य कियमाकृ ष्य पनु ः वृक्षोपरर आरोहप्तत । एवमेव वानराः वारं वारं
प्तसंहं तदु प्तन्त ।
क) एकपदेन उत्तरत ।
1. कस्य दृश्यम् अप्तस्त ?
2. का वहप्तत ?
3. एका नदी कुत्र वहप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1. कः प्तवश्रामं करोप्तत ?
2. यदा एकः प्तसंहः सख ु ेन प्तवश्रामं करोप्तत तदा कः पचु छं धनु ाप्तत ?
3. अपरः वानरः प्तकं करोप्तत ?
अभ्यासप्रश्ना:
1.एकः वानरः कस्य पचु छं धनु ाप्तत?
2. कः वृक्षमारूढ: ?
3. वानरः कम् आरूढवान् ?
4. वानरः प्तकं कृ त्वा वृक्षम् आरूढवान् ?
5. अपरः वानरः कम् आकृ ष्य वृक्षोपरर आरोहप्तत ?
6. अपरः वानरः कस्य कियम् आकृ ष्य वृक्षोपरर आरोहप्तत ?
7.अपरः वानरः कस्मात् प्तसहं स्य कियम् आकृ ष्य वृक्षोपरर आरोहप्तत ?
8. कः वानरं प्रहतयमु ् इचछप्तत ?
(अनच्ु छे द:-2)
क्रुद्धः प्तसहं ः इतस्ततः धावप्तत, र्जयप्तत परं प्तकमप्तप कतयमु समर्थयः एव प्ततिप्तत । वानराः हसप्तन्त वृक्षोपरर
च प्तवप्तवधाः पप्तक्षिः अप्तप प्तसंहस्य एतादृशीं दशां दृष्ट्वा हियप्तमप्तश्रतं कलरवं कुवयप्तन्त।

57
क) एकपदेन उत्तरत ।
1.कः धावप्तत ?
2.कीदृशः प्तसंहः वानरं प्रहतयमु ् इचछप्तत ?
3.क्रुद्धः प्तसहं ः प्तकं कतयमु ् इचछप्तत ?
ख) पिू यवाक्येन उत्तरत : ।
1.क्रुद्धः प्तसंहः कं प्रहतयमु ् इचछप्तत ?
2.कः असमर्थयः एव प्ततिप्तत ?
3.प्तवप्तवधाः पप्तक्षिः कीदृशं कलरवं कुवयप्तन्त ?
अभ्यासप्रश्ना:
1.के प्तसहं ं पीडयप्तन्त ?
2.वानराः कं पीडयप्तन्त ?
3.के हसप्तन्त ?
4.के कलरवं कुवयप्तन्त ?
5.कप्ततप्तवधाः पप्तक्षिः कलरवं कुवयप्तन्त ?
6.कुत्र प्तवप्तवधाः पप्तक्षिः हियप्तमप्तश्रतं कलरवं कुवयप्तन्त ?
7.वृक्षोपरर प्तवप्तवधाः पप्तक्षिः प्तसंहस्य कां दृष्ट्वा हियप्तमप्तश्रतं कलरवं कुवयप्तन्त ?
8. वृक्षोपरर प्तवप्तवधाः पप्तक्षिः कस्य दशां दृष्ट्वा हियप्तमप्तश्रतं कलरवं कुवयप्तन्त ?
(अनच्ु छे द:-3)
प्तनराभङ्र्दःु खेन वनराज: सन्नप्तप तचु छजीवै: आत्मन: एतादृश्या दरु वस्र्थया श्रान्त: सवयजन्तनू ् दृष्ट्वा
पृचछप्तत -
प्तसहं ः - (क्रोधेन र्जयन)् भोः ! अहं वनराज: प्तकं भयं न जायते ? प्तकमर्थं मामेवं तदु प्तन्त सवे प्तमप्तलत्वा?
क) एकपदेन उत्तरत ।
1. कः पृचछप्तत ?
2. वनराजः कः अप्तस्त ?
3. प्तसंहः कर्थं पृचछप्तत ?

58
ख) पिू यवाक्येन उत्तरत ।
1.प्तसहं ः श्रान्तः भत्ू वा कान् दृष्टवा पृचछप्तत?
2.प्तसंहः कया श्रान्तः भत्ू वा पृचछप्तत ?
3.प्तसहं ः क्रोधेन र्जयन् प्तकं पृचछप्तत ?
अभ्यासप्रश्ना:
1. प्तसंहः वनराजः सन् अप्तप पनु ः कै ः कृ तया दरु वस्र्थया श्रान्तः भत्ू वा पृचछप्तत ?
2. प्तसहं ः कस्य दरु वस्र्थया श्रान्तः भत्ू वा पृचछप्तत ?
3. कः पृचछप्तत ?
4.प्तसंहः कर्थं र्जयन् पृचछप्तत ?
6.कः श्रान्तः अप्तस्त ?
(अनुच्छे द:-4)
एकः वानरः - यतः त्वं वनराजः भप्तवतंु तु सवयर्था अयोग्यः । राजा तु रक्षकः भवप्तत परं भवान् तु
भक्षकः । अप्तप च स्वरक्षायामप्तप समर्थयः नाप्तस तप्तहय कर्थमस्मान् रप्तक्षष्यप्तस ?
अन्यः वानरः - प्तकं न श्रतु ा त्वया पजचतन्त्रोप्तक्तः –
यो न रक्षप्तत प्तवत्रस्तान् पीड्यमानान्परै ः सदा।
जन्तनू ् पाप्तर्थयवरूपेि स कृ तान्तो न संशयः॥
क) एकपदेन उत्तरत ।
1. त्वं वनराजः भप्तवतंु तु सवयर्था अयोग्यः इप्तत कः वदप्तत ?
2.प्तसंहः कीदृशः अप्तस्त ?
3.क: रक्षकः भवप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1.राजा तु रक्षकः भवप्तत परं भवान् भक्षकः अप्तस्त इप्तत कः वदप्तत ?
2..एकः वानरः प्तकं वदप्तत ?
3.कः पाप्तर्थवय रूपेि यमराजः भवप्तत ?
अभ्यासप्रश्ना:
1.अन्यः वानरः प्तकं वदप्तत ?
2.यः परै ः पीड्यमानान् भीतान् जन्तनू ् न रक्षप्तत सः कः भवप्तत ?
3.कर्थम् अस्मान् रप्तक्षष्यप्तस इप्तत कः पृचछप्तत ?
59
(अनुच्छे द:-5)
काक: - आम,् सत्यं कप्तर्थतं त्वया । वस्ततु ः वनराजः भप्तवतंु तु अहमेव योग्यः।
प्तपक: - (उपहसन)् कर्थं त्वं योग्य: वनराजः भप्तवतं,ु यत्र तत्र का-का इप्तत ककय श्वप्तनना वातावरिम्
आकुलीकरोप्ति । न रूपम,् न ्वप्तनरप्तस्त । कृ ष्िविं मे्यामे्यभक्षकं त्वां कर्थं वनराजं
मन्यामहे वयम् ?
क) एकपदेन उत्तरत ।
1.अन्यस्य वानरस्य वचनं सत्यम् इप्तत कः वदप्तत ?
2.के न कप्तर्थतं सत्यम् इप्तत काकः वदप्तत ?
3.क: उपहसन् वदप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1.कर्थं त्वं योग्य: वनराजः भप्तवतमु ् ? इप्तत कः पृचछप्तत ?
2..कर्थं त्वं योग्यः वनराज: भप्तवतमु ् ? इप्तत प्तपक: कं पृचछप्तत ?
3..काकः कीदृशः भवप्तत ?
अभ्यासप्रश्ना:
1.क: ककय श्वप्तनना वातावरिम् आकुलीकरोप्तत ?
2.काकस्य प्तकं न अप्तस्त इप्तत प्तपक: वदप्तत ?
3.क: मे्याम्यस्य भक्षिं करोप्तत ?
4.काकः कीदृशः भवप्तत ?
5.त्वां कर्थं वनराजं मन्यामहे वयम् ? इप्तत कः वदप्तत ?
(अनच्ु छे द:-6)
काकः- अरे ! अरे ! प्तकं जल्ट्पप्तस ? यप्तद अहं कृ ष्िविय: तप्तहय त्वं प्तकं र्ौराङ्र्ः ? अप्तप च प्तवस्मययते
प्तकं यत् मम सत्यप्तप्रयता तु जनानां कृ ते उदाहरिस्वरूपा - अनृतं वदप्तस चेत् काकः दशेत्
- इप्तत प्रकारे ि । अस्माकं पररश्रमः ऐक्यं च प्तवश्वप्रप्तर्थतम् । अप्तप च काकचेष्टः प्तवद्यार्थी एव
आदशयचछात्रः मन्यते।
क) एकपदेन उत्तरत ।
1. अरे ! अरे ! प्तकं जल्ट्पप्तस ? इप्तत कः प्रश्नं करोप्तत ?
2. त्वं प्तकं र्ौराङ्र्ः ? इप्तत काकः कं पृचछप्तत ?
3.कीदृशः छात्र: आदशयचछात्रः भवप्तत ?
60
ख) पिू यवाक्येन उत्तरत ।
1.काकः कदा दशप्तत ?
2.के िां पररश्रम: ऐक्यं च प्तवश्वप्रप्तसद्धम् ?
3.कस्य सत्यप्तप्रयता तु जनानां कृ ते उदाहरिस्वरूपा ?
(अनुच्छे द:-7)
प्तपक:- अलम अलम् अप्ततप्तवकत्र्थनेन । प्तकं प्तवस्मययते यत् -
काकः कृ ष्िः प्तपकः कृ ष्िः को भेदः प्तपककाकयोः ।
वसन्तसमये प्रािे काकः काकः प्तपकः प्तपकः॥
क) एकपदेन उत्तरत ।
1.अलम् अलम् अप्ततप्तवकत्र्थनेन इप्तत कः वदप्तत ?
2.प्तपक: अलम् अलम् अप्ततप्तवकत्र्थनेन इप्तत कं वदप्तत ?
3.प्तकं प्तवस्मययते इप्तत कः पृचछप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1.काकः कीदृशः भवप्तत?
2.प्तपकस्य विय: क: भवप्तत ?
3.प्तपककाकयो: भेदः कदा ज्ञायते?
(अनुच्छे द:-8)
काकः- रे परभृत् ! अहं यप्तद तव सन्तप्ततं न पालयाप्तम तप्तहय कुत्र स्यःु प्तपका: ? अत: अहम् एव
करुिापरः पप्तक्षसम्राट काकः।
क) एकपदेन उत्तरत ।
1.रे परभृत् ! इप्तत सम्बोधनपदं कस्य कृ ते प्रयक्त ु म् ?
2.अत्र कः करुिापरः अप्तस्त ?
3.क: करुिापर: ?
ख) पिू यवाक्येन उत्तरत ।
1.कोप्तकलस्य सन्तप्ततं कः पालयप्तत ?
2.काकः प्तकमर्थं पप्तक्षसम्राट् भप्तवतंु योग्यः इप्तत वदप्तत ?
3.रे परभृत् इप्तत क: कं सम्बोधयप्तत ?
61
(अनुच्छे द:-9)
र्जः - (समीपत: एवार्चछन)् अरे ! अरे ! सवं सम्भाििं शृण्वन्नेवाहम् अत्रार्चछम् । अहं
प्तवशालकाय: बलशाली पराक्रमी च । प्तसंहः वा स्यात् अर्थवा अन्यः कोऽप्तप वन्यपशनू ् तु
तदु न्तं जन्तमु हं स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्याप्तम । प्तकमन्यः कोऽप्यप्तस्त एतादृशः पराक्रमी ।
अत: अहमेव योग्य: वनराजपदाय।
वानरः- अरे ! अरे ! एवं वा (शीघ्रमेव र्जस्याप्तप पचु छं प्तवधयू वृक्षोपरर आरोहप्तत)
क) एकपदेन उत्तरत ।
1.कः समीपतः आर्चछन् वदप्तत ?
2.कयो: सम्भाििं श्रत्ु वा र्जः आर्चछप्तत ?
3.र्जः कुतः आर्चछन् वदप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1.र्जः कीदृशं जन्तंु स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्याप्तम इप्तत उक्तवान् ?
2.र्जः प्तकं कुवयन् प्तपककाकयो: समीपम् आर्चछप्तत ?
3.अरे ! अरे ! एवं वा ? इप्तत कः प्रश्नं करोप्तत ?
(अनच्ु छे द:-10)
(र्जः तं वृक्षमेव स्वशुण्डेन आलोडप्तयतुप्तमचछप्तत परं वानरस्तु कुप्तदत्य वा अन्यं वृक्षमारोहप्तत । एवं र्जं
वृक्षात् वृक्षं प्रप्तत धावन्तं दृष्ट्वा प्तसंहः अप्तप हसप्तत वदप्तत च)
प्तसंहः - भो: र्ज ! मामप्येवमेवातदु न् एते वानराः।
वानरः - एतस्मादेव तु कर्थयाप्तम यदहमेव योग्यः वनराजपदाय येन प्तवशालकायं पराक्रप्तमिं भयङ्करं
चाप्तप प्तसहं ं र्जं वा पराजेतंु समर्थाय अस्माकं जाप्तत: । अत: वन्यजन्तनू ां रक्षायै वयमेव क्षमाः ।
क) एकपदेन उत्तरत ।
1.र्जः वृक्षं के न आलोडप्तयतमु ् इचछप्तत ?
2.कः कूप्तदत्य वा अन्यं वृक्षम् आरोहप्तत ?
3.कः हसप्तत ?
ख) पिू यवाक्येन उत्तरत ।
1.र्ज: प्तकम् इचछप्तत ?
2.प्तसंहः प्तकं दृष्ट्वा हसप्तत ?
3.वृक्षात् वृक्षं प्रप्तत कः धावप्तत ?
62
अभ्यासप्रश्ना:
1.वानरािां जाप्तत: कं पराजेतंु समर्थाय ?
2. वानरािां जाप्ततः कीदृशं प्तसंहं र्जं वा पराजेतंु समर्थायः ?
3. के िां रक्षायै वानराः समर्थायः ?
4.वन्यजन्तनू ां रक्षायै वयमेव क्षमाः इप्तत कः वदप्तत ?
5.माम् अप्तप एवम् एव अतदु न् इप्तत कः वदप्तत ?
6.भो: र्ज ! इप्तत कः सम्बोधनं करोप्तत ?
अनुच्छे दैः-11
बकः - अरे ! अरे ! मां प्तवहाय कर्थमन्यः कोऽप्तप राजा भप्तवतमु हयप्तत। अहं तु शीतले जले बहुकालपययन्तम्
अप्तवचल: ्यानमग्नः प्तस्र्थतप्रज्ञः इव प्तस्र्थत्वा सवेिां रक्षायाः उपायान् प्तचन्तप्तयष्याप्तम, योजनां प्तनमीय
च स्वसभायां प्तवप्तवधपदमलंकुवायिःै जन्तप्तु भश्च प्तमप्तलत्वा रक्षोपायान् प्तक्रयाप्तन्वतान् कारप्तयष्याप्तम, अतः
अहमेव वनराजपदप्रािये योग्यः।
मयरू ः - (वृक्षोपररत:-अट्टहासपूवयकम्) प्तवरम प्तवरम आत्मश्लाघायाः प्तकं न जानाप्तस यत-्
यनद न स्यान्नरपनि: सम्यङ्नेिा ििैः प्रजा।
अकणवधारा जलधौ निप्लिेिेह नौररि।।
को न जानाप्तत तव ्यानावस्र्थाम् ? ‘प्तस्र्थतप्रज्ञ:' इप्तत व्याजेन वराकान् मीनान् छलेन अप्तधर्ृह्य
क्रूरतया भक्षयप्तस। प्तधक् त्वाम।् तव कारिात् तु सवं पप्तक्षकुलमेवावमाप्तनतं जातम।्
क) एकपदेन उत्तरत ।
1. कः शीतले जले प्ततिप्तत ?
2. कीदृशी नौका जलधौ प्तवप्लवेत ?
3. कस्य कारिात् सवं पप्तक्षकुलम् अवमाप्तनतं जातम् ?
ख) पिू यवाक्येन उत्तरत ।
1. कः ्यानमग्नः प्तस्र्थतप्रज्ञः इव प्ततिप्तत?
2. बकः के िां रक्षायाः उपायान् प्तचन्तप्तयष्यप्तत?
3. बकः कीदृशान् मीनान् भक्षयप्तत?

63
अनुच्छे दैः-12
वानरः- (सर्वयम्) अत एव कर्थयाप्तम यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याप्तभिेकाय
तत्पराः भवन्तु सवे वन्यजीवाः।
मयरू ः- अरे वानर! तष्ू िीं भव । कर्थं त्वं योग्य: वनराजपदाय? पश्यतु पश्यतु मम प्तशरप्तस राजमक ु ु टम्
इव प्तशखां स्र्थापयता प्तवधात्रा एवाहं पप्तक्षराजः कृ तः, अतः वने प्तनवसन्तं मां वनराजरूपेिाप्तप
रष्टुं सज्जाः भवन्तु अधनु ा। यतः कर्थं कोऽप्यन्यः प्तवधातःु प्तनिययम् अन्यर्थाकतंु क्षमः।
काकः - (सव्यङ्ग्यम्) अरे अप्तहभक ु ् ! नृत्याप्ततररक्तं का तव प्तवशेिता यत् त्वां वनराजपदाय योग्यं
मन्यामहे वयम।्
मयरू : - यतः मम नृत्यं तु प्रकृ तेः आराधना। पश्य! पश्य! मम प्तपचछानामपवू ं सौन्दययम् ।
(प्तपचछानुद्घाट्य नृत्यमुरायां प्तस्र्थतः सन्) न कोऽप्तप त्रैलोक्ये मत्सदृशः सन्ु दरः।
वन्यजन्तनू ामपु रर आक्रमिं कतायरं तु अहं स्वसौन्दयेि नृत्येन च आकप्तियतं कृ त्वा वनात्
बप्तहष्कररष्याप्तम। अतः अहमेव योग्यः वनराजपदाय ।
क) एकपदेन उत्तरत ।
1. कस्य प्तशरप्तस राजमक ु ु टम् अप्तस्त?
2. मयरू म् अप्तहभक ु ् इप्तत कः सम्बोधयप्तत?
3. कस्य प्तपचछानां सौन्दययम् अपवू मय ् ?
4. नृत्यमरु ायां कः प्ततिप्तत ?
पिू यवाक्येन उत्तरत ।
1. काकः मयरू ं प्तकं वदप्तत?
2. मयरू स्य नृत्यं कस्याः आराधना भवप्तत?
3. के न मयरू ः पप्तक्षराजः कृ तः?
अनुच्छे दैः-13
(एतप्तस्मन्नेव काले व्याघ्रप्तचत्रकौ अप्तप नदीजलं पातमु ार्तौ एतं प्तववादं श्रृितु ः वदतः च)
व्याघ्रप्तचत्रकौ - अरे प्तकं वनराजपदाय सपु ात्रं चीयते? एतदर्थं तु आवामेव योग्यौ। यस्य कस्याप्तप चयनं
कुवयन्तु सवयसम्मत्या।
प्तसहं ः - तष्ू िीं भव भोः। यवु ामप्तप मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्यजीवाः भक्षकं
रक्षकपदयोग्यं न मन्यन्ते । अत एव प्तवचारप्तवमशय: प्रचलप्तत।
64
बकः - सवयर्था सम्यर्क्त ु ं प्तसंहमहोदयेन। वस्ततु ः एव प्तसंहने बहुकालपययन्तं शासनं कृ तम् परमधनु ा तु
कोऽप्तप पक्षी एव राजेप्तत प्तनश्चेतव्यम् अत्र तु सश ं ीप्ततलेशस्याप्तप अवकाशः एव नाप्तस्त।
सवे पप्तक्षिः - (उचचैः:) आम् आम् कप्तश्चत् खर्ः एव वनराजः भप्तवष्यप्तत इप्तत।
( परं कप्तश्चदप्तप खर्ः आत्मानं प्तवना नान्यं कमप्तप अस्मै पदाय योग्यं प्तचन्तयप्तत तप्तहय कर्थं
प्तनियय: भवेत् तदा तैः सवैः र्हनप्तनरायां प्तनप्तश्चन्तं स्वपन्तम् उलक ू ं वीक्ष्य प्तवचाररतं यदेिः
आत्मश्लाघाहीनः पदप्तनप्तलयिः उलक ू ः एवास्माकं राजा भप्तवष्यप्तत। परस्परमाप्तदशप्तन्त च
तदानीयन्तां नृपाप्तभिेकसम्बप्तन्धनः सम्भाराः इप्तत।)
क) एकपदेन उत्तरत ।
1. कौ नदीजलं पातमु ् आर्तौ?
2. कः वदप्तत “सम्यर्क्त ु म् प्तसहं महोदयेन”?
3. के न बहुकालपययन्तं शासनं कृ तम?्
ख) पिू यवाक्येन उत्तरत ।
1. सवे पप्तक्षिः प्तकं वदप्तन्त?
2. कः राजेप्तत प्तनश्चेतव्यम?्
3.व्याघ्रप्तचत्रकौ प्तकं कर्थयप्तत?
4. कौ प्तसंहसदृशौ भक्षकौ?
अनुच्छे दैः-14
सवे पप्तक्षिः- सज्जायै र्न्तप्तु मचछप्तन्त तप्तहय सहसा एव-
काकः - (अट्टहासपूिोन-स्वरे ि) सवयर्था अयक्त ु मेतत् यन्मयरू -हसं -कोप्तकल चक्रवाक-शक ु -
सारसाप्तदिु पप्तक्षप्रधानेिु प्तवद्यमानेिु प्तदवान्धस्यास्य करालवक्त्रस्याप्तभिेकार्थं सवे सज्जाः। पिू ं
प्तदनं यावत् प्तनरायमाि: एिः कर्थमस्मान् रप्तक्षष्यप्तत। वस्ततु स्त-ु
स्वभावरौरमत्यग्रु ं क्रूरमप्तप्रयवाप्तदनम।्
उलकू ं नृपप्ततं कृ त्वा का नु प्तसप्तद्धभयप्तवष्यप्तत।।
क) एकपदेन उत्तरत ।
1. कः प्तदवान्धः अप्तस्त?
2. कः करालवक्त्र: अप्तस्त?
3. पिू ं प्तदनं यावत् प्तनरायमािः क: ?
65
ख) पिू यवाक्येन उत्तरत ।
1. काकः के न स्वरे ि कर्थयप्तत?
2. उलक ू स्य स्वभावः कीदृशः अप्तस्त?
3. कम् नृपप्ततं कृ त्वा प्तसप्तद्धः भप्तवष्यप्तत?
अनुच्छे दैः-15
(ततः प्रप्तवशप्तत प्रकृ प्ततमाता)
प्रकृ प्ततमाता - (सस्नेहम)् भो: भोः प्राप्तिनः। ययू म् सवे एव मे सन्ततयः। कर्थं प्तमर्थः कलहं कुरुर्थ।
वस्ततु ः सवे वन्यजीप्तवनः अन्योन्याप्तश्रताः। सदैव स्मरत-
ददाप्तत प्रप्ततर्ृह्णाप्तत, र्ह्य
ु माख्याप्तत पृचछप्तत।
भङु ् क्ते भोजयते चैव िड्-प्तवधं प्रीप्ततलक्षिम।् ।
(सवे प्राप्तिनः समवेतस्वरे ि)
मातः! कर्थयप्तत तु भवती सवयर्था सम्यक् पर वयं भवतीं न जानीमः। भवत्याः पररचयः कः?
प्रकृ प्ततमाता - अहं प्रकृ प्ततः यष्ु माकं सवेिां जननी। ययू ं सवे एव मे प्तप्रयाः। सवेिामेव मत्कृ ते महत्त्वं
प्तवद्यते यर्थासमयम् । न तावत् कलहेन समयं वृर्था यापयन्तु अप्तप तु प्तमप्तलत्वा एव मोद्वं
जीवनं च रसमयं कुरु्वम।्
क) एकपदेन उत्तरत ।
1. का: प्रकृ प्ततमातःु सन्ततयः?
2. के प्तमर्थः कलहं कुवयप्तन्त?
3. कप्तत प्तवधं प्रीप्ततलक्षिम?्
4. का सवेिां जननी?
5. प्तकम् रसमयं कुरु्वम?्
ख) पिू यवाक्येन उत्तरत ।
1. के अन्योन्याप्तश्रताः?
2. प्राप्तिनः के न समयं वृर्था यापयप्तन्त?
3. प्रीतेः लक्षिाप्तन काप्तन?

66
अनुच्छे दैः-16
तद्यर्था कप्तर्थतम-्
प्रजासख ु े सख ु ं राज्ञः प्रजानां च प्तहते प्तहतम।्
नात्मप्तप्रयं प्तहतं राज्ञः प्रजानां तु प्तप्रयं प्तहतम॥्
अप्तप च
अर्ाधजलसजचारी न र्वं याप्तत रोप्तहतः।
अङ्र्िु ोदकमात्रेि शफरी फुफयु रायते॥
क) एकपदेन उत्तरत ।
1. प्रजा सख ु े कस्य प्तहतं प्तवद्यते?
2. राज्ञः सख ु ं कुत्र भवप्तत?
3. कासां प्तहते प्तहतम् ?
ख) पिू यवाक्येन उत्तरत ।
1.कासां प्तहते राज्ञः प्तहतम?्
2. के न शफरी फुफयु रायते?
3.अर्ाधजलसजचारी कः र्वं न याप्तत?
अनुच्छे दैः-17
अत: भवन्तः सवेऽप्तप शफरीवत् एकै कस्य र्िु स्य चरचां प्तवहाय, प्तमप्तलत्वा प्रकृ प्ततसौन्दयायय वनरक्षायै
च प्रयतन्ताम।् सवे प्रकृ प्ततमातरं प्रिमप्तन्त प्तमप्तलत्वा दृढसक ं ल्ट्पपवू यकं च र्ायप्तन्त-
प्राप्तिनां जायते हाप्तनः परस्परप्तववादतः।
अन्योन्यसहयोर्ेन लाभस्तेिां प्रजायते॥
क) एकपदेन उत्तरत ।
1. परस्परप्तववादतः के िां हाप्तनः जायते ?
2. प्राप्तिनां लाभः के न प्रजायते?
3. कस्य र्िु स्य चचाय प्तवहाय, प्तमप्तलत्वा प्रकृ प्ततसौन्दयायय वनरक्षायै च प्रयतन्ताम् ?
ख) पिू यवाक्येन उत्तरत ।
1. सवे कां प्रिमप्तन्त?
2. सवे शफरीवत् प्तकम् कुवयप्तन्त?
3.सवे प्तमप्तलत्वा प्तकमर्थं प्रयतन्ताम?्
67
सप्तम: पाि: - सौहादं प्रकृिे: िोभा - उत्तरकुनचिका
उत्तरानण (अनच्ु छे द:-1)
क) 1.वनस्य 2. नदी 3.समीपे
ख) 1. प्तसहं ः प्तवश्रामं करोप्तत।
2. यदा एकः प्तसहं ः सख ु ेन प्तवश्रामं करोप्तत तदा एव एकः वानरः पचु छं धनु ाप्तत ।
3. अपरः वानरः वृक्षोपरर आरोहप्तत ।
अभ्यासप्रश्ना:
1. एकः वानरः प्तसंहस्य पचु छं धनु ाप्तत ।
2. वानरः आरोहिं कृ तवान।्
3. वानरः वृक्षम् आरूढवान।्
4. वानरः कूप्तदत्य वा वृक्षम् आरूढवान् ।
5.अपरः वानरः कियम् आकृ ष्य वृक्षोपरर आरोहप्तत ।
6. अपरः वानरः प्तसहं स्य कियम् आकृ ष्य वृक्षोपरर आरोहप्तत ।
7. अपरः वानरः अन्यस्मात् वृक्षात् प्तसहं स्य कियम् आकृ ष्य वृक्षोपरर आरोहप्तत ।
8. प्तसंहः वानरं प्रहतमयु ् इचछप्तत।
उत्तरानण (अनच्ु छे द:-2)
क) 1.प्तसहं : , 2.क्रुद्धः , 3.प्रहतयमु ् ,
ख)1. क्रुद्धः प्तसहं ः वानरं प्रहतयमु ् इचछप्तत ।
2.प्तसंहः असमर्थयः एव प्ततिप्तत ।
3. प्तवप्तवधाः पप्तक्षिः हियप्तमप्तश्रतं कलरवं कुवयप्तन्त ।
अभ्यासप्रश्ना:
1. वानराः प्तसहं ं पीडयप्तन्त ।
2. वानराः प्तसंहं पीडयप्तन्त ।
3. वानराः हसप्तन्त ।
4. पप्तक्षिः कलरवं कुवयप्तन्त ।
5. प्तवप्तवधाः पप्तक्षिः कलरवं कुवयप्तन्त ।
6. वृक्षोपरर प्तवप्तवधाः पप्तक्षिः हियप्तमप्तश्रतं कलरवं कुवयप्तन्त ।
7. वृक्षोपरर प्तवप्तवधाः पप्तक्षिः प्तसंहस्य दशां दृष्ट्वा हियप्तमप्तश्रतं कलरवं कुवयप्तन्त ।
8. वृक्षोपरर प्तवप्तवधाः पप्तक्षिः प्तसंहस्य दशां दृष्ट्वा हियप्तमप्तश्रतं कलरवं कवयप्तन्त ।

68
उत्तरानण (अनच्ु छे द:-3)
क)1. प्तसहं ः , 2.प्तसहं ः , 3.र्जयन् ।
ख) 1. प्तसंहः आत्मनः दरु वस्र्थया श्रान्तः भत्ू वा पृचछप्तत ।
2. प्तसंहः एतादृश्या दरु वस्र्थया श्रान्तः भत्ू वा पृचछप्तत ।
3. प्तसंहः क्रोधेन र्जयन् अहं वनराजः प्तकं भयं न जायते ? इप्तत पृचछप्तत ।
अभ्यासप्रश्ना:
1. प्तसहं ः वनराजः सन् अप्तप तचु छजीवैः कृ तया दरु वस्र्थया श्रान्तः भत्ू वा पृचछप्तत।
2. प्तसंहः आत्मनः दरु वस्र्थया श्रान्तः भत्ू वा पृचछप्तत ।
3. प्तसंहः पृचछप्तत।
4. प्तसहं ः क्रोधेन र्जयन् पृचछप्तत ।
उत्तरानण (अनच्ु छे द:-4)
क) 1.वानरः, 2.भक्षकः, 3.राजा
ख) 1.राजा तु रक्षकः भवप्तत परं भवान् भक्षकः अप्तस्त इप्तत एकः वानरः वदप्तत ।
2.यतः त्वं सवयर्था वनराजः भप्तवतंु तु अयोग्यः (अप्तस) इप्तत एकः वानरः वदप्तत ।
3.यः परै ः पीड्यमानान् प्तवत्रस्तान् जन्तनू ् न रक्षप्तत सः पाप्तर्थवय रूपेि कृ तान्तः भवप्तत।
अभ्यासप्रश्ना:
1. “प्तकं न श्रतु ा त्वया पजचतन्त्रोप्तक्तः ?” इप्तत अन्यः वानरः वदप्तत।
2. यः परै ः पीड्यमानान् भीतान् जन्तनू ् न रक्षप्तत सः यमराजः भवप्तत ।
3. कर्थम् अस्मान् रप्तक्षष्यप्तस इप्तत एकः वानरः पृचछप्तत ।
उत्तरानण (अनच्ु छे द:-5)
क) 1. काकः, 2.वानरे ि , 3. प्तपक:
ख) 1.कर्थं त्वं योग्यः वनराजः भप्तवतमु ् ? इप्तत प्तपकः पृचछप्तत ।
2.कर्थं त्वं योग्य: वनराज: भप्तवतमु ् ? इप्तत प्तपक: काकं पृचछप्तत ।
3.काकः कृ ष्िविीय: मे्याम्यभक्षक: च भवप्तत ।
अभ्यासप्रश्ना:
1. काक: ककय श्वप्तनना वातावरिम् आकुलीकरोप्तत ।
2. काकस्य रूपं ्वप्तन: च न अप्तस्त इप्तत प्तपकः वदप्तत।
3. काक: मे्याम्यस्य भक्षिं करोप्तत ।
4. काकः कृ ष्िविीय: मे्याम्यभक्षक: च भवप्तत ।
5. त्वां कर्थं वनराजं मन्यामहे वयम् ? इप्तत प्तपकः वदप्तत ।

69
उत्तरानण (अनच्ु छे द:-6)
क) काकः , 2. प्तपकं , 3.काकचेष्टः
ख) 1.जन: अनृतं वदप्तत चेत् काक: दशप्तत ।
2.काकानां पररश्रम: ऐक्यं च प्तवश्वप्रप्तसद्धम।्
3.काकस्य सत्यप्तप्रयता तु जनानां कृ ते उदाहरिस्वरूपा ।
उत्तरानण (अनुच्छे द:-7)
क) 1.प्तपकः, 2.काकं, 3.प्तपकः
ख) 1. काकः कृ ष्िविीय:भवप्तत।
2. प्तपकस्य विय:कृ ष्ि:, भवप्तत। ।
3. प्तपककाकयोः भेदः वसन्तसमये ज्ञायते ।
उत्तरानण (अनुच्छे द:-8)
क) 1.कोप्तकलस्य कृ ते , 2.काक: , 3.काक:
ख) 1.कोप्तकलस्य सन्तप्ततं काक: पालयप्तत ।
2.काकः करुिापरः अप्तस्त अतः सः पप्तक्षसम्राट् भप्तवतंु योग्यः इप्तत वदप्तत ।
3. रे परभृत् इप्तत काक: प्तपकं सबं ोधयप्तत ।
उत्तरानण (अनुच्छे द:-9)
क) 1.र्ज:, 2.प्तपककाकयो:, 3.समीपत:
ख) 1.र्जः वन्यपशनू ् तदु न्तं जन्तंु स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्याप्तम इप्तत उक्तवान् ।
2.र्ज: प्तपककाकयोः सवं सम्भाििं शृण्वन् समीपम् आर्चछप्तत।।
3.अरे ! अरे ! एवं वा ? इप्तत वानरः प्रश्नं करोप्तत।
उत्तरानण (अनुच्छे द:-10)
क) 1.स्वशण्ु डेन , 2.वानरः , 3.प्तसंहः ,
ख) 1.र्जः वृक्षम् एव स्वशण्ु डेन आलोडप्तयतमु ् इचछप्तत।
2. प्तसंहः वृक्षात् वृक्षं प्रप्तत धावन्तं र्जं दृष्ट्वा हसप्तत ।
3.वृक्षात् वृक्षं प्रप्तत र्ज: धावप्तत ।

70
अभ्यासप्रश्ना:
1. वानरािां जाप्तत: प्तसहं ं र्जं वा पराजेतंु समर्थाय ।
2. वानरािां जाप्तत: प्तवशालकायं पराक्रप्तमिं भयङ्करं च प्तसंहं र्जं वा पराजेतंु समर्थायः ।
3. वन्यजन्तनू ां रक्षायै वानराः समर्थायः ।
4. वन्यजन्तनू ां रक्षायै वयमेव क्षमाः इप्तत वानरः वदप्तत।
5. माम् अप्तप एवम् एव अतदु न् इप्तत प्तसहं : वदप्तत ।
6. भो: र्ज ! इप्तत प्तसंहः सम्बोधनं करोप्तत ।
उत्तरानण (अनच्ु छे दैः-11)
क) 1. बकः, 2. अकियधारा, 3. बकस्य
ख) 1.बकः ्यानमग्नः प्तस्र्थतप्रज्ञः इव प्ततिप्तत।
2.बकः सवेिां रक्षायाः उपायान् प्तचन्तप्तयष्यप्तत।
3.बकः वराकान् मीनान् भक्षयप्तत।
उत्तरानण (अनच्ु छे दैः-12)
क) 1.मयरू स्य। 2. बकः 3.मयरू ािाम् 4.बकः
ख) 1.काकः मयरू ं प्रप्तत एवं वदप्तत - नृत्याप्ततररक्तं का तव प्तवशेिता इप्तत।
2. मयरू स्य नृत्यं प्रकृ तेः आराधना भवप्तत।
3.प्तवधात्रा मयरू ं पप्तक्षराजः कृ तः।
उत्तरानण (अनच्ु छे दैः-13)
क) 1.व्याघ्रप्तचत्रकौ 2.बकः 3.प्तसंहने
ख) 1.कप्तश्चत् खर्ः एव वनराजः भप्तवष्यप्तत इप्तत सवे पप्तक्षिः वदप्तन्त।
2.कोऽप्तप पप्तक्षः राजेप्तत प्तनश्चेतव्यम।्
3.अग्रे प्तकं वनराजपदाय सपु ात्रं ------- सवयसम्मत्या।इप्तत व्याघ्रप्तचत्रकौ कर्थयतः।
4.व्याघ्रप्तचत्रकौ प्तसहं सदृशौ भक्षकौ स्तः।
उत्तरानण (अनच्ु छे दैः-14)
क) 1.उलक ू ः 2.उलक ू ः 3. उलक ू :
ख) 1.काकः अट्टहासपिू ेन स्वरे ि कर्थयप्तत।
2.रौर,ं उग्रं, क्रूरम,् अप्तप्रयवाप्तद।
3.उलक ू ं नृपप्ततं कृ त्वा प्तसप्तद्धः भप्तवष्यप्तत।
71
उत्तरानण (अनच्ु छे दैः-15)
क) 1.प्राप्तिनः 2. प्राप्तिनः 3.िड्प्तवधम् 4 प्रकृ प्ततः 5.जीवनम्
ख) 1.सवे वन्यजीप्तवनः अन्योन्याप्तश्रताः ।
2.प्राप्तिनः कलहेन समयं वृर्था यापयप्तन्त।
3.ददाप्तत, प्रप्ततर्ृह्णाप्तत, र्ह्य
ु माख्याप्तत- पृचछप्तत, भङु ् क्ते, योजयते च।
उत्तरानण (अनच्ु छे दैः-16)
क) 1.राज्ञः 2.प्रजासख ु े 3. प्रजानाम्
ख) 1.प्रजानां प्तहते राज्ञः प्तहतम।्
2.अङ्र्िु ोदकमात्रेि शफरी फुफयु रायते।
3.अर्ाधजलसचं ारी रोप्तहतः र्वं न याप्तत।
उत्तरानण (अनुच्छे दैः-17)
क) 1.प्राप्तिनां 2.अन्योन्यसहयोर्ेन 3. एकै कस्य
ख) 1.सवे मातरं प्रिमप्तन्त।
2.सवे शफरीवत् एकै कस्य र्िु स्य चचां कुवयप्तन्त।
3.सवे प्तमप्तलत्वा प्रकृ प्ततसौन्दयायय वनरक्षायै प्रयतन्ताम।्

72
अष्टम: पाि:
निनित्र: साक्षी

73
प्तवप्तचत्रः = आश्चययजनकः/ प्तवस्मयकरः
वस्ततु ः जीवन् नरः साक्षी ,परन्तु अप्तस्मन् पाठे प्तनप्तदष्टय ः साक्षी एकः शवः अप्तस्त अतः सः साक्षी
प्तवप्तचत्रः इप्तत कप्तर्थतः ।
अनच्ु छे दैः - 1
कश्चन प्तनधयनो जनः भरू र पररश्रम्य प्तकप्तजचत् प्तवत्तमपु ाप्तजयतवान् । तेन प्तवत्तेन स्वपत्रु म् एकप्तस्मन्
महाप्तवद्यालये प्रवेशं दापप्तयतंु सफलो जातः । तत्तनयः तत्रैव छात्रावासे प्तनवसन् अ्ययने संलग्नः
समभतू ।् एकदा स: प्तपता तनजू स्य रुग्ितामाकण्यय व्याकुलो जातः पत्रु ं रष्टं च प्रप्तस्र्थतः। परमर्थयकाश्येन
पीप्तडतः सः बसयानं प्तवहाय पदाप्ततरे व प्राचलत् ।
क) एकपदेन उत्तरत ।
1.प्तनधयनः जनः भरू र पररश्रम्य प्तकप्तजचत् प्तकम् उपाप्तजयतवान?
2.प्तनधयनस्य परुु िस्य पत्रु ः छात्रावासे कुत्र संलग्नः अभवत?्
3.कस्य रुग्ितां ज्ञात्वा प्तनधयनः व्याकुलो जातः?
4. प्तनधयनो जनः कं रष्टुं पदभ्् यां प्रप्तस्र्थतवान?्
5.अर्थयकाश्येन पीप्तडतः कः?
6.प्तकं प्तवहाय प्तनधयनो जनः पदभ्् याम् र्न्तंु प्तनप्तश्चतवन?्
7.के न पीप्तडतः सः प्तनधयनो जनः बस्यानं त्यक्तवान?्
8.कः प्राचलत?्
9.कस्य तनयः छात्रावासे वसप्तत ?
10.कः व्याकुलो जातः ?
ख) पिू यवाक्येन उत्तरं प्तलखत ।
1.प्तनधयनो जनः कुत्र सफलो जातः ?
2.प्तकमर्थं प्तनधयनो जनः पत्रु ं रष्टुं र्तवान् ?
3.प्तकमर्थं प्तनधयनो जनः पदभ्् यां र्तवान् ?
अनुच्छे दैः - 2
पदाप्ततक्रमेि संचलन् सायं समयेऽप्यसौ र्न्तव्याद् दरू े आसीत् । “प्तनशान्धकारे प्रसृते प्तवजने
प्रवेशे पदयात्रा न शभु ावहा , एवं प्तवचायय सः पाश्वयप्तस्र्थते ग्रामे राप्तत्रप्तनवासं कतंु कप्तजचद् र्ृहस्र्थमपु र्तः।
करुिापरो र्ृही तस्मै आश्रयं प्रायचछत् । प्तवप्तचत्रा खलु दैवर्प्ततः । तस्यामेव रात्रौ तप्तस्मन् र्ृहे कश्चन
74
चौरः र्ृहाभ्यन्तरं प्रप्तवष्टः । तत्र प्तनप्तहतामेकां मजजिू ाम् आदाय पलाप्तयतः । चौरस्य पाद्वप्तनना
प्रबद्ध
ु ोऽप्ततप्तर्थः चौरश्ङ्कया तमन्वधावत् अर्ृह्णाचच, परं प्तवप्तचत्रमघटत । चौरः एव उचचैः
क्रोप्तशतमु ारभत “चौरोऽयम् चौरोऽयम”् इप्तत । तस्य तारस्वरे ि प्रबद्ध ु ाः ग्रामवाप्तसनः स्वर्ृहात् प्तनष्क्रम्य
तत्रार्चछन् वराकमप्ततप्तर्थमेव च चौरं मत्वाऽभत्सययन् । यद्यप्तप ग्रामस्य आरक्षी एव चौर आसीत्
तत्क्षिमेव राजपरुु िः तम् अप्ततप्तर्थं चौरोऽयम् इप्तत प्रख्याप्य कारार्ारे प्राप्तक्षपत् ।
क) एकपदेन उत्तरं प्तलखत ।
1. का प्तवप्तचत्रा ?
2. राप्तत्रप्तनवासं कतंु प्तनधयनः कं उपार्तः ?
3. र्ृही कीदृशः आसीत् ?
4. करुिापरः र्ृही कस्मै आश्रयं प्रायचछत् ?
5. चौरः कुत्र प्रप्तवष्टः ?
6. चौरः र्ृहात् काम् आदाय पलाप्तयतः ?
7. अप्ततप्तर्थः कस्य पद्वप्तनना प्रबद्धु ः अभवत् ?
8.अप्ततप्तर्थः चौरशङ्कया कम् अन्वधावत् ?
9.अप्ततप्तर्थः कम् अर्ृह्णात् ?
10.कः उचचैः क्रोप्तशतमु ् आरभत ?
11.”चौरोऽयम् चौरोsयम”् इप्तत कः क्रोप्तशतमु ारभत ?
12.ग्रामवाप्तसनः के न प्रबद्ध ु ाः ?
13.ग्रामवाप्तसनः कस्माद् प्तनष्क्रम्य तत्र आर्चछन् ?
14. ‘वराक’ इप्तत अनेन कः प्तववप्तक्षतः ?
15. ग्रामवाप्तसनः चौरं मत्वा कम् अभत्सययन् ?
16. आरक्षी कं कारार्ृहे प्राप्तक्षपत् ?
17. चौरः कीदृशीं पेप्तटकाम् आदाय पलाप्तयतवान् ?
ख) पिू यवाक्येन उत्तरं प्तलखत ।
1.पदाप्ततक्रमेि सचं लन् सायं काले प्तनधयनः जनः प्तकम् अप्तचन्तयत् ?
2.वस्ततु ः कः चोरः आसीत् ?

75
अनुच्छे दैः - 3
अप्तग्रमे प्तदने स आरक्षी चौयायप्तभयोर्े तं न्यायालयं नीतवान।् न्यायाधीशो बप्तं कमचन्रः उभाभ्यां
पृर्थक्-पृर्थक् प्तववरिं श्रतु वान।् सवय वृत्तमवर्त्य स तं प्तनदोिम् अमन्यत आरप्तक्षिं च दोिभाजनम।्
प्तकन्तु प्रमािाभावात् स प्तनिेतंु नाशक्नोत।् ततोऽसौ तौ अप्तग्रमे प्तदने उपस्र्थातमु ् आप्तदष्टवान।् अन्येद्यःु
तौ न्यायालये स्व-स्व-पक्षं पनु ः स्र्थाप्तपतवन्तौ। तदैव कप्तश्चद् तत्रत्यः कमयचारी समार्त्य न्यवेदयत् यत्
इतः क्रोशियान्तराले कप्तश्चज्जनः के नाप्तप हतः। तस्य मृतशरीरं राजमार्य प्तनकिा वतयते। आप्तदश्यतां प्तकं
करिीयप्तमप्तत। न्यायाधीशः आरप्तक्षिम् अप्तभयक्त ु ं च तं शवं न्यायालये आनेतमु ाप्तदष्टवान।्
क) एकपदेन उत्तरं प्तलखत ।
1.आरक्षी चौयायप्तभयोर्े तं कुत्र नीतवान?्
2.न्यायाधीशः कः आसीत?्
3.सवं वृत्तान्तम् अवर्त्य न्यायाधीशः कं प्तनदोिम् अमन्यत?
4. सवं वृत्तान्तम् अवर्त्य न्यायाधीशः कं दोिभाजनम् अमन्यत?
5.न्यायाधीशे तयोः प्तववरिं श्रयू मािे सप्तत कः समार्त्य हत्याप्तवियं न्यवेदयत?्
6.मृतशरीरं कं प्तनकिा वतयते?
7.आरक्षी एव दोिभाजनप्तमप्तत ज्ञात्वा अप्तप कस्य अभावात् न्यायाधीश प्तनिेतंु नाशक्नोत?्
8.तत्रत्यः कमयचारी आर्त्य कं न्यवेदयत?्
9.तौ आरप्तक्षरप्तभयक्त ु ौ कं आनेतंु न्यायाधीशः अवदत?्
10. तौ आरप्तक्षरप्तभयक्त ु ौ शवं कुत्र आनेतंु न्यायाधीशः अवदत?्
ख) पिू यवाक्येन उत्तरं प्तलखत ।
1.अन्येद्यःु न्यायाधीशं उपेत्य कमयचारी प्तकम् अवदत्
2.न्यायाधीशः मृतशरीरमानेतमु ् कौ आप्तदष्टवान् ।
अनुच्छे दैः - 4
आदेशं प्राप्य उभौ प्राचलताम।् तत्रोपेत्य कािपटले प्तनप्तहतं पटाचछाप्तदतं देह स्कन्धेन वहन्तौ
न्यायाप्तधकरिं प्रप्तत प्रप्तस्र्थतौ। आरक्षी सपु ष्टु देहः आसीत,् अप्तभयक्तु श्च अतीव कृ शकायः। भारवतः
शवस्य स्कन्धेन वहनं तत्कृ ते दष्ु करम् आसीत।् स भारवेदनया क्रन्दप्तत स्म। तस्य क्रन्दनं प्तनशम्य मप्तु दतः
आरक्षी तमवु ाच- रे दष्टु ! तप्तस्मन् प्तदने त्वयाऽहं चोररताया मजजिू ाया ग्रहिाद् वाररतः। इदानीं

76
प्तनजकृ त्यस्य फलं भक्ष्ु व। अप्तस्मन् चौयायप्तभयोर्े त्वं वियत्रयस्य कारादण्डं लप्स्यसे” इप्तत प्रोचय उचचैः
अहसत।् यर्थाकर्थप्तजचद् उभौ शवमानीय एकप्तस्मन् चत्वरे स्र्थाप्तपतवन्तौ ।
क) एकपदेन उत्तरं प्तलखत ।
1.कं प्राप्य उभौ प्राचलताम?्
2.कािपटले प्तनप्तहतं पटाचछाप्तदतं कं तौ अपश्यताम?्
3. कािपटले प्तनप्तहतं पटाचछाप्तदतं देहं तौ के न वहन्तौ अभवताम?्
4.पष्टु देहः कः?
5.कृ शकायः कः?
6.कः भारवेदनया क्रन्दप्तत स्म?
7.प्तनधयनस्य क्रन्दनं श्रत्ु वा कः मप्तु दतः अभवत?्
8. स्कन्धेन शवस्य वहनं कस्य दष्ु करमासीत?्
9.कः उचचैः अहसत?्
10.उभौ शवमानीय कुत्र स्र्थाप्तपतवन्तौ अभवताम?्
ख) पिू यवाक्येन उत्तरं प्तलखत ।
1) शवं वहन् आरक्षी प्तनधयनं प्तकमवदत् ?
2) चौयायप्तभयोर्े प्तनधयनः कप्तत विायप्ति यावत् कारादण्डं लप्स्यते इप्तत आरक्षी अवदत् ?
अनुच्छे दैः - 5
न्यायाधीशेन पनु स्तौ घटनायाः प्तविये वक्तुमाप्तदष्टौ। आरप्तक्षप्ति प्तनजपक्षं प्रस्ततु वप्तत
आश्चययमघटत् स शव: प्रावारकमपसायय न्यायाधीरामप्तभवाद्य प्तनवेप्तदतवान-् मान्यवर! एतेन आरप्तक्षिा
अ्वप्तन यदक्त ु ं तद् विययाप्तम ‘त्वयाऽहं चोररतायाः मजजिू ायाः ग्रहिाद् वाररतः, अत: प्तनजकृ त्यस्य
पल ु ं भक्ष्ु व। अप्तस्मन् चौयायप्तभयोर्े त्वं वियत्रयस्य कारादण्डं लप्स्यसे’ इप्तत। न्यायाधीशः आरप्तक्षिे
कारादण्डमाप्तदश्य तं जन ससस्मानं मक्त ु वान।् अत एवोचयते -
दष्ु कराण्यप्तप कमायप्ति मप्ततवैभवशाप्तलनः।
नीप्ततं यप्तु क्तं समालम्ब्य लीलयैव प्रकुवयत॥े
क) एकपदेन उत्तरत ।
1.आरप्तक्षप्ति प्तनजपक्षं प्रस्ततु वप्तत सप्तत कः प्रवारकमपसायय न्यायाधीशमप्तभवाद्य प्तनवेप्तदतवान?्
2.न्यायाधीशः कस्मै कारादण्डं आप्तदष्टवान?्
77
3.न्यायाधीशः कस्मै सम्मानम् अयचछत?्
4.दष्ु कराप्ति अप्तप कायायप्ति के लीलया प्रकुवयते?
ख) पिू यवाक्येन उत्तरं प्तलखत ।
1.आरक्षी अ्वप्तन प्तकमक्त ु म?्
2.न्याधीशः कं जनं ससम्मानम् मक्त ु वान?्

अष्टम: पाि: - निनित्र: साक्षी - उत्तरकुनचिका


उत्तरानण (अनच्ु छे दैः - 1)
क) 1.धनम् 2.अ्ययने 3.पत्रु स्य 4.पत्रु म् 5.प्तनधयनः 6.बस्यानम्
7. अर्थयकाश्येन 8. प्तनधयनः 9. प्तनधयनस्य 10. प्तनधयनः
ख) 1. प्तनधयनो जनः पत्रु ं एकप्तस्मन् महाप्तवद्यालये प्रवेशं दापप्तयतंु सफलो जातः ।
2.प्तनधयनो जनः पत्रु स्य रुग्िताम् आकण्यय तं पत्रु ं रष्टुं र्तवान् ।
3.अर्थयकाश्येन पीप्तडतः सः जनः बस् यानं प्तवहाय पदभ्् यां र्तवान् ।
उत्तरानण (अनच्ु छे दैः - 2)
क) 1. दैवर्प्ततः 2. र्ृहस्र्थम् 3. करुिापरः 4. प्तनधयनाय 5. र्ृहे 6. मजजिू ाम् 7.
चौरस्य 8. चौरम् 9.चौरम् 10. चौरः 11. चौरः 12. तारस्वरे ि 13.र्ृहात् 14.
अप्ततप्तर्थः 15. प्तनधयनम् / अप्ततप्तर्थम् 16 प्तनधयनम/् अप्ततप्तर्थम् 17.प्तनप्तहताम्
ख) 1.पदाप्ततक्रमेि सचं लन् सायं काले प्तनधयनः जनः अप्तचन्तयत् यत् प्तनशान्धकारे प्रसृते
प्तवजने प्रवेशे पदयात्रा न शभु ावहा इप्तत ।
2. वस्ततु ः आरक्षी एव चौरः आसीत् ।
उत्तरानण (अनच्ु छे दैः - 3)
क) 1.न्यायालयम् 2.बंप्तकमचन्र 3.प्तनधयनम/् अप्ततप्तर्थम् 4.आरप्तक्षिम् 5.कमयचारी
6.राजमार्यम् 7.प्रमािस्य 8. न्यायाधीशम् 9. शवम् 10. न्यायालयम्
ख) 1. अन्येद्यःु न्यायाधीशं उपेत्य कमयचारी अवदत् यत् इतः क्रोशियाभ्यन्तरे कप्तश्चत्
जनः के नाप्तप हतः इप्तत।
2. न्यायाधीशः मृतशरीरमानेतंु आरप्तक्षिम् अप्तभयक्त ु ं च आप्तदष्टवान् ।
78
उत्तरानण (अनच्ु छे दैः - 4)
क) 1आदेशम् 2.देहम् 3.स्कन्धेन 4.आरक्षी 5.प्तनधयनः/अप्ततप्तर्थः/अप्तभयक्त ु ः
6.प्तनधयनः 7.आरक्षी 8 .अप्ततर्थेः / प्तनधयनस्य 9.आरक्षी 10. चत्वरे
ख) 1. शवं वहन् आरक्षी प्तनधयनं अवदत् यत् - रे दष्टु ! तप्तस्मन् प्तदने त्वयाऽहं चोररतायाः
मजजिू ायाः ग्रहिात् वाररतः। इदानीं प्तनजकृ त्यस्य फलं भङु ् क्ष्व। अप्तस्मन्
चौयायप्तभयोर्े त्वं वियत्रयस्य कारादण्डं लप्स्यसे इप्तत ।
2. चौयायप्तभयोर्े प्तनधयनः त्रीप्ति विायप्ति यावत् कारादण्डं लप्स्यते इप्तत आरक्षी अवदत्
उत्तरानण (अनच्ु छे दैः - 5)
क) 1.शवः 2.आरप्तक्षिे 3.अप्ततर्थये 4.मप्ततवैभवशाप्तलनः
ख) 1. त्वयाऽहं चोररतायाः मजजिू ायाः ग्रहिात् वाररतः। इदानीं प्तनजकृ त्यस्य फलं
भङु ् क्ष्व। अप्तस्मन् चौयायप्तभयोर्े त्वं वियत्रयस्य कारादण्डं लप्स्यसे इप्तत ।
2.न्यायाधीशः प्तनधयनं जनं ससम्मानम् मक्त ु वान् ।

79
निम: पाि:
सि
ू य:

80
ग्रन्थपररिय:
अयं पाठः मल ू तः तप्तमलभािायाः “प्ततरुक्कुरल”् नामकग्रन्र्थात् र्ृहीतः अप्तस्त । अयं ग्रन्र्थः
तप्तमलभािायाः वेदः इप्तत कथ्यते।
कनिपररिय:

अस्य प्रिेता भवप्तत श्रीमान् प्ततरुवल्ट्लवु र ् महोदयः।


अयं तप्तमलभािाया: प्तसद्धकप्तव: इप्तत अङ्र्ीप्तक्रयते।

श्लोक: - 1
प्तपता यचछप्तत पत्रु ाय बाल्ट्ये प्तवद्याधनं महत।्
प्तपताऽस्य प्तकं तपस्तेपे इत्यप्तु क्तस्तत्कृ तज्ञता ॥
क) एकपदेन उत्तरत ।
1. क: पत्रु ाय प्तवद्याधनं यचछप्तत ?
2. प्तपता पत्रु ाय प्तकं यचछप्तत ?
3. प्तपता कीदृशं प्तवद्याधनं यचछप्तत ?
ख) एकवाक्येन उत्तरत ।
1. प्तपता महत् प्तवद्याधनं कस्मै यचछप्तत ?
2. प्तपता महत् प्तवद्याधनं पत्रु ाय कदा यचछप्तत ?
3. का उप्तक्त: अप्तस्त ?
4. क: तप: तेपे ?
5. कस्य प्तपता तप: तेपे ?
श्लोक: - 2
अवक्रता यर्था प्तचत्ते तर्था वाप्तच भवेद् यप्तद।
तदेवाहुः महात्मानः समत्वप्तमप्तत तथ्यतः।।

81
क) एकपदेन उत्तरत ।
1. के आहु: ?
2. अवक्रता कुत्र भवेत् ?
ख) एकवाक्येन उत्तरत ।
1. महात्मान: प्तकं आहु: ?
2. समत्वं प्तकं भवप्तत ?
श्लोक: - 3
त्यक्त्वा धमयप्रदां वाचं परुिां योऽभ्यदु ीरयेत।्
पररत्यज्य फलं पक्वं भङु ् क्तेऽपक्वं प्तवमढू धीः।।
क) एकपदेन उत्तरत ।
1. काम् अभ्यदु ीरयेत् ?
2. प्तवमढू धीः कीदृशीं वाचं अभ्यदु ीरयेत् ?
3. प्तवमढू धीः कीदृशीं वाचं त्यक्त्वा परुिाम् अभ्यदु ीरयेत् ?
4. क: अपक्वं फलं भङु ् क्ते ?
5.प्तवमढू धीः प्तकं भङु ् क्ते ?
एकिाक्येन उत्तरि ।
1. प्तवमढू धीः कां त्यक्त्वा परुिां वाचं अभ्यदु ीरयेत् ?
2. प्तवमढू धीः कीदृशं फलं भङु ् क्ते ?
3. प्तवमढू धीः प्तकं पररत्यज्य अपक्वं फलं भङु ् क्ते ?
श्लोक: - 4
प्तविांस एव लोके ऽप्तस्मन् चक्षष्ु मन्तः प्रकीप्ततयताः।
अन्येिां वदने ये तु ते चक्षनु ायमनी मते।।
क) एकपदेन उत्तरत ।
1. के प्रकीप्ततयताः?
2. प्तविांस: कर्थं प्रकीप्ततयता:?
ख) एकवाक्येन उत्तरत ।
1. प्तविासं : चक्षष्ु मन्तः कुत्र प्रकीप्ततयता:?
2. के िां वदने ये तु ते चक्षनु ायमनी मते?
82
श्लोक: - 5
यत् प्रोक्तं येन के नाप्तप तस्य तत्त्वार्थयप्तनिययः।
कतंु शक्यो भवेद्येन स प्तववेक इतीररतः।।
क) एकपदेन उत्तरत ।
1. प्तकं कतंु शक्य: भवेत् ?
ख) एकवाक्येन उत्तरत ।
1. क: प्तववेक: इप्तत ईररत: ?
श्लोक: - 6
वाक्पटुधैयवय ान् मन्त्री सभायामप्यकातरः।
स के नाप्तप प्रकारे ि परै नय पररभयू ते।।
क) एकपदेन उत्तरत ।
1. क: परै : न पररभयू ते ?
2. मन्त्री के न न पररभयू ते ?
3. वाक्पटुधैययवान् मन्त्री कुत्र अकातर: भवप्तत ?
ख) एकवाक्येन उत्तरत ।
1. कीदृश: मन्त्री परै : न पररभयू ते?
श्लोक: - 7
य इचछत्यात्मनः श्रेयः प्रभतू ाप्तन सख ु ाप्तन च।
न कुयायदप्तहतं कमय स परे भ्यः कदाप्तप च।।
क) एकपदेन उत्तरत ।
1. प्तकं न कुयायत् ?
2. कीदृशं कमय न कुयायत् ?
3. के भ्य: न कुयायत् ?
ख) एकवाक्येन उत्तरत ।
1. क: अप्तहतं कमय न कुयायत् ?
2. (मनष्ु य:) प्तकं इचछप्तत ?
3. कस्य श्रेय: इचछप्तत ?
83
श्लोक: - 8
आचारः प्रर्थमो धमयः इत्येतद् प्तवदिु ां वचः।
तस्माद् रक्षेत् सदाचारं प्रािेभ्योऽप्तप प्तवशेितः।।
क) एकपदेन उत्तरत ।
1. एतत् प्तकं भवप्तत ?
2. एतत् के िां वच: भवप्तत?
3. कं रक्षेत् ?
ख) एकवाक्येन उत्तरत ।
1. प्तवदिु ां वच: प्तकं भवप्तत ?
2. आचार: कर्थं रक्षेत् ?

निम: पाि: - सूिय: - उत्तरकुनचिका


उत्तरानण (श्लोक: - 1)
क) 1. प्तपता 2. प्तवद्याधनम् 3. महत्
ख) 1. प्तपता महत् प्तवद्याधनं पत्रु ाय यचछप्तत।
2. प्तपता महत् प्तवद्याधनं पत्रु ाय बाल्ट्ये यचछप्तत।
3. “अस्य प्तपता प्तकं तप: तेपे” इप्तत उप्तक्त: अप्तस्त।
4. प्तपता तप: तेपे।
5. यस्य प्तपता बाल्ट्यकाले स्वपत्रु ाय प्तवद्याधनम् अयचछत् तस्य (पत्रु स्य) प्तपता तप: तेपे।
उत्तरानण (श्लोक: - 2)
क) 1. महात्मान: 2. प्तचत्ते / वाप्तच
ख) 1. यप्तद अवक्रता यर्था प्तचत्ते तर्था वाप्तच भवेद् तदेव समत्वम् इप्तत आहु:।
2. यप्तद अवक्रता यर्था प्तचत्ते तर्था वाप्तच यप्तद भवेत् तप्तहय तत् समत्वम् इप्तत आहु:।
उत्तरानण (श्लोक: - 3)
क) 1. वाचं 2. परुिाम् 3. धमयप्रदाम् 4. प्तवमढू धीः 5. अपक्व-फलं
ख) 1. धमयप्रदां वाचं त्यक्त्वा परुिां वाचं अभ्यदु ीरयेत।्
2. प्तवमढू धीः अपक्वं फलं भङु ् क्ते।
3. प्तवमढू धीः पक्वं फलं पररत्यज्य अपक्वं फलं भङु ् क्ते।
84
उत्तरानण (श्लोक: - 4)
क) 1. प्तविासं : 2. चक्षष्ु मन्तः
ख) 1. अप्तस्मन् लोके प्तविांस: चक्षष्ु मन्तः प्रकीप्ततयता:।
2. अन्येिां वदने ये तु ते चक्षनु ायमनी मते।
उत्तरानण (श्लोक: - 5)
क) 1. तत्त्वार्थयप्तनिययः
ख) 1. येन के नाप्तप यत् प्रोक्तं तस्य तत्त्वार्थयप्तनिययः कतंु येन शक्य: स: प्तववेक: इप्तत ईररत:।
उत्तरानण (श्लोक: - 6)
क) 1. मन्त्री 2. परै : 3. सभायाम्
ख) 1. वाक्पटु: धैययवान् सभायामप्यकातरः च मन्त्री परै : न पररभयू ते।
उत्तरानण (श्लोक: - 7)
क) 1. कमय 2. अप्तहतम् 3. परे भ्य:
ख) 1. य: आत्मन: श्रेय: प्रभतू ाप्तन सख ु ाप्तन च इचछप्तत स: अप्तहतं कमय न कुयायत।्
2. मनष्ु य: आत्मन: श्रेय: प्रभतू ाप्तन सख ु ाप्तन च इचछप्तत।
3. आत्मन: श्रेय: इचछप्तत।
उत्तरानण (श्लोक: - 8)
क) 1. वच: 2. प्तवदिु ाम् 3. सदाचारं
ख) 1. “आचार: प्रर्थम: धमय:” इप्तत प्तवदिु ां वच: भवप्तत।
2. आचार: प्रािेभ्यो अप्तप प्तवशेित: रक्षेत।्

85
अन्ियलेखनम्
भािाथवलेखनम्

86
अन्ियैः भािाथवैः ि
(अ) अन्ियैः
अन्वयः नाम कः ?
वयं पद्याप्तन (पद्याप्तन - श्लोकाः / सभु ाप्तिताप्तन / काव्यस्य अंशाः) पठामः। पद्यानां रचनायां
सौन्दययवधयनाय छन्दोप्तनयमस्य अनसु रिाय च शब्दाः इतस्ततः सस्ु र्थाप्तपताप्तन भवप्तन्त । तेिां शब्दानां
क्रमानसु ारं व्यवस्र्थापनमेव अन्वय: कथ्यते । अर्थवा पद्ये प्तस्र्थतानां शब्दानां सामान्यवाक्यस्य इव
क्रमीकरिम् एव अन्वयः भवप्तत। अर्थायत् सामान्यवाक्ये कतयःु प्तवशेििाप्तन अनन्तरं कतृयपदं पनु ः
कमयपदस्य प्तवशेििं तदनन्तरं कमयपदं पनु ः प्तक्रयाप्तवशेििं तदनन्तरं प्तक्रया इप्तत क्रमेि लेखनम् एव
अन्वय: इप्तत कथ्यते )
सरलरीत्या अन्ियं कथं ियं किंु िक्नुमैः -
उदाहरणम् - 1
प्रश्नः - 1 आलस्यं नह मनुष्ट्याणां िरीरस्थो महान् ररप:ु ।
नास्त्युद्यमसमो बन्धु: कृत्िा यं नािसीदनि।।
शरीरस्र्थः, अवसीदप्तत, बन्धःु , आलस्यम्
अन्वय: - मनष्ु यािां ................... महान् ररप:ु ................... प्तह (अप्तस्त)
उद्यमसम: .................. नाप्तस्त। यं कृ त्वा (मानव:) न ..................।
Step 1 : सवयप्रर्थमं श्लोके सप्तन्धप्तवचछे दं कतंु प्रयत्नं कुमयः -
प्रश्नः - 1 आलस्यं प्तह मनष्ु यािां शरीरस्र्थः महान् ररप:ु ।
नाप्तस्त उद्यमसमः बन्ध:ु कृ त्वा यं न अवसीदप्तत।।
Step 2 : सप्तन्धप्तवचछे दस्य अनन्तरं वयम् अन्वये प्तवद्यमानाप्तन पदाप्तन श्लोकतः
प्तनष्कासयामः। तद्यर्था –
प्रश्नः - 1 आलस्यं प्तह मनष्ु यािां शरीरस्र्थः महान् ररप:ु ।
नाप्तस्त उद्यमसमः बन्ध:ु कृ त्वा यं न अवसीदप्तत।।
शरीरस्र्थः, अवसीदप्तत, बन्धःु , आलस्यम्
अन्वय: - मनष्ु यािां ................... महान् ररप:ु ................... प्तह (अप्तस्त)
उद्यमसम: .................. नाप्तस्त। यं कृ त्वा (मानव:) न ..................।

87
यदा वयं एवंप्तवधं कतयनं कुमयः तदा चत्वारर पदाप्तन अवप्तशष्टाप्तन भवप्तन्त। ताप्तन च - आलस्यं, शरीरस्र्थः,
बन्धःु , अवसीदप्तत। (यप्तद वयम् एवं प्रकारे ि प्तवकल्ट्पान् तान् क्रमेि यदा प्तलखामः तदा तत् सामान्यतः
90 प्रप्ततशतम् उत्तरं भप्तवष्यप्तत। तस्य उदाहरिम् अधः दीयते) अस्माकं कृ ते ये प्तवकल्ट्पाः प्रािाः तान्
पश्यन्त।ु समानाप्तन पदाप्तन एव प्तवकल्ट्पिे ु अप्तप सप्तन्त। इदानीम् अन्वयं पश्याम: ।
अन्वय: - मनष्ु यािां िरीरस्थ: महान् ररप:ु आलस्यं प्तह (अप्तस्त)
उद्यमसम: बन्धु: नाप्तस्त। यं कृ त्वा (मानव:) न अिसीदनि ।
(इदम् अवर्न्तव्यं यत् अन्वये कोिकान्तर्यताप्तन पदाप्तन (अप्तस्त/मानवः) वाक्यपतू यये स्वीकृ ताप्तन सप्तन्त
इप्तत।)
उदाहरणम् - 2
सम्पत्तौ ि निपत्तौ ि महिामेकरूपिा।
उदये सनििा रि: रिश्चास्िमये िथा ॥
उदये, सम्पत्तौ, रक्तः, एकरूपता
अन्वय: - महतां .................. च प्तवपत्तौ च .................. । सप्तवता
.................. रक्त: तर्था अस्तमये च .................. (भवप्तत)।
Step 1 : सवयप्रर्थमं श्लोके सप्तन्धप्तवचछे दं कतंु प्रयत्नं कुमयः -
प्रश्नः - 1 सम्पत्तौ च प्तवपत्तौ च महताम् एकरूपता।
उदये सप्तवता रक्त: रक्तः च अस्तमये तर्था ॥
Step 2 : सप्तन्धप्तवचछे दस्य अनन्तरं वयम् अन्वये प्तवद्यमानाप्तन पदाप्तन श्लोकतः
प्तनष्कासयामः। तद्यर्था –
प्रश्नः - 1 सम्पत्तौ च प्तवपत्तौ च महताम् एकरूपता।
उदये सप्तवता रक्त: रक्तः च अस्तमये तर्था ॥
उदये, सम्पत्तौ, रक्तः, एकरूपता
अन्वय: - महतां .................. च प्तवपत्तौ च .................. । सप्तवता
.................. रक्त: तर्था अस्तमये च .................. (भवप्तत)।
* अवप्तशष्टाप्तन पदाप्तन – सम्पत्तौ, एकरूपता, उदये, रक्तः
(एतत् एव उत्तरम,् पररशोधयन्त)ु

88
उत्तरम् - महतां सम्पत्तौ च प्तवपत्तौ च एकरूपिा । सप्तवता
उदये रक्त: तर्था अस्तमये च रि: (भवप्तत)।
* प्तकन्तु सम्यक् मनप्तस धारिीयं यत् 10 प्रप्ततशतं श्लोके िु एिः उपायः न चलप्तत इप्तत। अतः अस्माप्तभः
अन्वयं परू प्तयत्वा अर्थयः समीचीनः एव वा इप्तत रष्टव्यम।्
* प्तवशेिप्तनदेशः - कदाप्तचत् अप्तस्मन् विे अन्वयः प्तवकल्ट्पात्मक-प्रश्नः न स्यात।् अतः उपरर प्तनप्तदष्टय ा
प्रप्तक्रया अस्माप्तभः आश्रयिीया भवप्तत ।
(आ) भािाथवैः
भावार्थयः नाम कः ?
श्लोकस्य / सभु ाप्तितस्य अर्थयस्य लेखनम् एव भावार्थयः इप्तत उचयते। अत्र इतस्ततः
प्तवद्यमानानां शब्दानां क्रमीकरिेन अर्थयस्य कर्थनम् एव भावार्थयः कथ्यते। तन्नाम श्लोके
प्तवद्यमानानां पदानां समानार्थयकपदेन सह, यत्र यत्र प्तववरिं प्रदेयं तेनाप्तप यक्त
ु ं वाक्यं च
भवप्तत भावार्थयः नाम। भावार्थयलेखने प्रश्नेन सह प्तवकल्ट्पाः सामान्यतः वयं प्राप्नमु ः।
यां रीनिं ियं अन्िये अनुसिृ िन्िैः, िां रीनिं भािाथे अनप किंु िक्नमु ैः िा इनि पश्याम: -
उदाहरणम् - 1
प्रश्नैः - 1 अिक्रिा यथा नित्ते िथा िानि भिेि् यनद ।
िदेिाहु: महात्मान: समत्िनमनि िथ्यि:।।
महाजनाः, अकर्थयन,् मनप्तस, प्तचत्ते
भावार्थयः - यर्था ................... अवक्रता वतयते तर्था ................... अप्तप अप्तस्त चेत्
................... तं समत्वं इप्तत ...................।।
Step 1 : सवयप्रर्थमं श्लोके सप्तन्धप्तवचछे दं कतंु प्रयत्नं कुमयः -
प्रश्नः - 1 अवक्रता यर्था प्तचत्ते तर्था वाप्तच भवेत् यप्तद ।
तत् एव आहुः महात्मान: समत्वम् इप्तत तथ्यत:।।
Step 2 : सप्तन्धप्तवचछे दस्य अनन्तरं वयम् भावार्थे प्तवद्यमानाप्तन पदाप्तन श्लोकतः
प्तनष्कासयामः। तद्यर्था –
प्रश्नः - 1 अवक्रता यर्था प्तचत्ते तर्था वाप्तच भवेत् यप्तद ।
तत् एव आहुः महात्मान: समत्वम् इप्तत तथ्यत:।।
महाजनाः, अकर्थयन,् मनप्तस, वचने
89
भावार्थयः - यर्था ................... अवक्रता वतयते तर्था ................... अप्तप अप्तस्त चेत्
तत् एव वास्तप्तवकरूपेि ................... समत्वम् इप्तत ...................।
प्तकन्तु एवं पदाप्तन प्तनष्कासनीयाप्तन तप्तहय समीचीनतया श्लोकानाम् अर्थयस्य ज्ञानम् आवश्यकम् ।
चत्वारर पदाप्तन अवप्तशष्टाप्तन सप्तन्त। ताप्तन च - प्तचत्ते, वाप्तच, आहुः, महात्मानः। प्तवकल्ट्पे
प्तवद्यमानैः समानार्थयपदैः सह मेलयामः। प्तचत्ते = मनप्तस, वाप्तच = वचने, आहुः = अकर्थयन,्
महात्मानः = महाजनाः।
* अतः भावार्थे अप्तप उपरर दत्ता प्रप्तक्रया यज्ु यते।

इदानीम् एककं पािं स्िीकृत्य अन्ियानां भािाथावनां ि पररियं प्राप्नुम: ।


षष्ठैः पािैः - सुभानषिानन
अन्ियं भािाथं ि नलखि ।
श्लोक: - 1
आलस्यं नह मनुष्ट्याणां िरीरस्थो महान् ररप:ु ।
नास्त्यद्य
ु मसमो बन्ध:ु कृत्िा यं नािसीदनि।।
अन्वय: - मनष्ु यािां शरीरस्र्थ: महान् ररप:ु आलस्यं प्तह (अप्तस्त) । उद्यमसम: बन्ध:ु
नाप्तस्त। यं कृ त्वा (मानव:) न अवसीदप्तत ।
भावार्थय: - मनष्ु यािां शरीरे प्तस्र्थत: महान् शत्र:ु अलसता एव। पररश्रमसमानम्
प्तमत्रं नाप्तस्त। पररश्रमं कृ त्वा नरा: द:ु प्तखता: न भवप्तन्त ।
श्लोक: - 2
गुणी गुणं िेनत्त न िेनत्त ननगवण ु :। बली बलं िेनत्त न िेनत्त ननबवल: ।
नपको िसन्िस्य गण ु ं न िायस:। करी ि नसहं स्य बलं न मषू क:॥
अन्वय: - र्िु ी र्िु ं वेप्तत्त, प्तनर्यिु : न वेप्तत्त । बली बलं वेप्तत्त, प्तनबयल: न वेप्तत्त । प्तपक:
वसन्तस्य र्िु ं वेप्तत्त, वायस: न वेप्तत्त । करी च प्तसंहस्य बलं (वेप्तत्त) मिू क: न वेप्तत्त ।
भावार्थय: - र्िु वान् र्िु स्य महत्त्वं जानाप्तत। प्तनर्यिु : मनष्ु य: र्िु स्य महत्त्वं न जानाप्तत।
बलवान् बलस्य महत्त्वं जानाप्तत, प्तनबयलः मनष्ु यः बलस्य महत्त्वं न जानाप्तत।
कोप्तकल: वसन्तस्य महत्वं जानाप्तत, काक: वसन्तस्य महत्वं न जानाप्तत। र्ज:
प्तसंहस्य बलं जानाप्तत, मिू क: न जानाप्तत ।
90
श्लोक: - 3
नननमत्तमनिश्य य: प्रकुप्यनि ध्रुिं स: िस्यापगमे प्रसीदनि।
अकारणद्वेनषमनस्िु यस्य ि कथं जनस्िं पररिोषनयष्ट्यनि।।
अन्वय: - य: प्तनप्तमत्तं उप्तिश्य प्रकुप्यप्तत, ध्रवु ं स: तस्य अपर्मे प्रसीदप्तत। यस्य
मन: अकारििेप्ति (अप्तस्त) सः जन: तं कर्थं पररतोिप्तयष्यप्तत ।
भावार्थय: - य: मनष्ु य: कारिवशात् क्रुद्ध: भवप्तत स: तस्य कारिस्य प्तनवारिेन
सन्तष्टु : भप्तवष्यप्तत। प्तकन्तु य: कारिं प्तवना क्रुद््ध: भवप्तत, तं सन्तष्टु ं
कतंु कोऽप्तप न शक्नोप्तत ।
श्लोक: - 4
उदीररिोऽथवैः पिनु ानप गृह्यिे हयाश्च नागाश्च िहनन्ि बोनधिा:।
अनुिमप्यूहनि पनण्डिो जन: परेङ्नगिजानफला: नह बुद्धय:॥
अन्वय: - पशनु ा अप्तप उदीररत: अर्थय: र्ृह्यते। हया: च नार्ा: च बोप्तधता:
वहप्तन्त। पप्तण्डत: जन: अनक्त ु म् अप्तप ऊहप्तत। परे ङ्प्तर्तजानफला: प्तह
बद्ध ु य: ।
भावार्थय: - उदीररतं अर्थं पश:ु अप्तप जानाप्तत। अश्वा: र्जा: च मार्यदशयनने भारं
वहप्तन्त। पप्तण्डत: जन: अकप्तर्थतं अर्थं अप्तप ऊहप्तत। बप्तु द्धमान् जन:
अन्येिां हृदयभावमप्तप जानाप्तत ।
श्लोक: - 5
क्रोधो नह ित्रु: प्रथमो नराणां देहनस्थिो देहनिनािनाय ।
यथानस्थि: काष्ठगिो नह िनि: स एि िनिदवहिे िरीरम् ॥
अन्वय: - नरािां देहप्तवनाशनाय प्रर्थम: शत्र:ु देहप्तस्र्थत: क्रोध: प्तह। यर्था कािर्त:
प्तस्र्थत: वप्तन: कािं दहते (तर्था) एव (शरीरप्तस्र्थतः) स: (क्रोध:) शरीरं
(दहते) ।
श्लोक: - 6
मृगा: मृग: सङ्गमनुव्रजनन्ि, गािश्च गोनभ: िुरगास्िुरङ्ग: ।
मखू ावश्च मख ू ै: सनु धय: सध ु ीनभ: ,समानिीलव्यसनेषु सख्यम् ।

91
अन्वय: - मृर्ा: मृर्ै: सह, र्ावश्च र्ोप्तभ: सह, तरु र्ा: तरु ङ्र्ै:: सह, मखू ाय: च
मखू ै: सह, सप्तु धय: सधु ीप्तभ: सह, सङ्र्ं अनव्रु जप्तन्त । समानशील-
व्यसनेिु सख्यं (भवप्तत) ।
भावार्थय: - मृर्ा: मृर्ै: सह, र्ावश्च र्ोप्तभ:, तरु र्ा: तरु ङ्र्ै:, मख
ू ाय: च मखू ै: सह,
सप्तु धय: सधु ीप्तभ: सह मैत्रीं स्र्थापयप्तन्त । समानशीलव्यसनेिु प्तमत्रता
भवप्तत ।
श्लोक: - 7
सेनििव्यो महािृक्ष: फलच्छायासमनन्िि:।
यनद दिाि् फलं नानस्ि छाया के न ननिायविे।।
अन्वय: - फलचछायासमप्तन्वत: महावृक्ष: सेप्तवतव्य:। यप्तद दैवात् फलं नाप्तस्त छाया के न
प्तनवाययते।
भावार्थय: - फलेन छायया च सप्तहत: महावृक्ष: आश्रययोग्य: अप्तस्त। दैवात्
(भाग्यात)् फलं नाप्तस्त चेत् अप्तप छाया के न प्तनवारप्तयतंु शक्यते।
श्लोक: - 8
अमन्त्रमक्षरं नानस्ि नानस्ि मल ू मनौषधम।्
अयोग्य: पुरुषो नानस्ि योजकस्ित्र दुलवभ:।।
अन्वय: - अमन्त्रम् अक्षरं नाप्तस्त, अनौिधं मल ू ं नाप्तस्त, अयोग्य: परुु ि: नाप्तस्त,
योजक: तत्र दल ु यभ: (अप्तस्त) ।
भावार्थय: - मन्त्ररप्तहतं अक्षरं नाप्तस्त, औिधरप्तहतं मल ू मप्तप नाप्तस्त अयोग्य: जन:
अप्तप नप्तस्त। योजका: दल ु यभा: सप्तन्त ।
श्लोक: - 9
सम्पत्तौ ि निपत्तौ ि महिामेकरूपिा।
उदये सनििा रि: रिश्चास्िमये िथा ॥
अन्वय: - महतां सम्पत्तौ च प्तवपत्तौ च एकरूपता। यर्था सप्तवता उदये रक्त: तर्था
अस्तमये च रक्त: (भवप्तत) ।
भावार्थय: - यर्था सयू य: उदयसमये अरुि: अस्तसमये च अरुि: एव अप्तस्त तर्था
महाजनानां सम्पन्नतायां तर्था प्तवपन्नतायां समानरूपता वतयते ।
92
श्लोक: - 10
निनित्रे खलु सस ं ारे नानस्ि नकंनिनन्नरथवकम।्
अश्वश्चेद् धािने िीर: भारस्य िहने खर: ॥
अन्वय: - प्तवप्तचत्रे ससं ारे खलु प्तकंप्तचत् प्तनरर्थयकं नाप्तस्त । अश्व: चेत् धावने वीर:,
खर: भारस्य वहने (वीर: अप्तस्त) ।
भावार्थय: - अप्तस्मन् संसारे प्तकमप्तप अर्थयशन्ू यं नाप्तस्त। अश्व: धावने उपयक्त ु : अप्तस्त।
र्ियभ: च भारवहने च उपयक्त ु : अप्तस्त ।

सप्तमैः पािैः - सौहार्द्रं प्रकृिे: िोभा


श्लोक: - 1
यो न रक्षनि नित्रस्िान् पीड्यमानान् पर सदा ।
जन्िून् पनथविरूपेण स कृिान्िो न सि ं य:॥
अन्वय: - य: परै : प्तवत्रस्तान् पीड्यमानान् जन्तनू ् पप्तर्थवय रूपेि न रक्षप्तत, स
कृ तान्त:, सश
ं य: न ।
भावार्थयः - य: राजा शत्रप्तु भ: पीप्तडतान् भयाकुलान् जनान् न रक्षप्तत, स: जनानां कृ ते
यमराज: भवप्तत ।
श्लोक: - 2
काक: कृष्ट्ण: नपक: कृष्ट्ण: को भेद: नपककाकयो:।
िसन्िसमये प्राप्ते काक: काक: नपक: नपक:॥
अन्वय: - काक: कृ ष्ि:, प्तपक: कृ ष्ि:, प्तपककाकयो: क: भेद:? वसन्तसमये प्रािे,
काक: काक: (अप्तस्त) प्तपक: प्तपक: (अप्तस्त) ।
भावार्थय: - काक: कृ ष्िविय: अप्तस्त। कोप्तकल: अप्तप कृ ष्िविय: अप्तस्त। प्तकन्तु
वसन्तकाले काकस्य प्तवशेिता नाप्तस्त, प्तकन्तु कोप्तकल: मधरु ं र्ायप्तत ।
श्लोक: - 3
यनद न स्याि् नरपनि: सम्यक् नेिा िि: प्रजा।
अकणवधाराजलधौ निप्लिेिेह नौररि।।

93
अन्वय: - यप्तद नरपप्तत: सम्यक् नेता न स्यात,् तत: प्रजा अकियधारा नौः इव इह
जलधौ प्तवप्लवेत् ।
भावार्थय: - यप्तद राजा उत्तमः शासनकताय नाप्तस्त तप्तहय जना: , नाप्तवकरप्तहता नौका
इव समरु जले नश्यप्तत ।
श्लोक: - 4
स्िभािरौर्द्रमत्यग्रु ं क्रूरमनप्रयिानदनम।्
उलकू ं नपृ निं कृत्िा का नु नसनद्धभवनिष्ट्यनि।।
अन्वय: - स्वभावरौरं अत्यग्रु ं क्रूरं अप्तप्रयवाप्तदनम् उलक ू ं नृपप्ततं कृ त्वा का नु प्तसप्तद्धः
भप्तवष्यप्तत ?
भावार्थय: - स्वभवेन भयानकं दयाहीनं अप्तप्रयवाप्तदनं उलक ू ं राजानं कृ त्वा का सफलता
भप्तवष्यप्तत ?
श्लोक: - 5
ददानि प्रनिगह्णृ ानि गह्य ु माख्यानि पृच्छनि।
भुङ्िे भोजयिे िि षड्निधं प्रीनिलक्षणम।् ।
अन्वय: - ददाप्तत, प्रप्ततर्ृह्णाप्तत ,र्ह्यु म् आख्याप्तत, पृचछप्तत, भङु ् क्ते, भोजयते च
िड्प्तवधं एव प्रीप्ततलक्षिम् ।
भावार्थय: - ददाप्तत, स्वीकरोप्तत, रहस्यं वदप्तत, पृचछप्तत, खादप्तत भोजयते। एताप्तन िट्
स्नेहस्य लक्षिाप्तन भवप्तन्त ।

श्लोक: - 6
प्रजासुखे सुखं राज्ञ: प्रजानां ि नहिे नहिम।्
नात्मनप्रयं नहिं राज्ञ: प्रजानां िु नप्रयं नहिम।् ।
अन्वय: - प्रजासख ु े राज्ञ: सख ु ं प्रजानां प्तहते च प्तहतम।् आत्मप्तप्रयं राज्ञ: प्तहतं न,
प्रजानां प्तप्रयं तु प्तहतम् ।
भावार्थय: - जनानां सख ु े एव नृपस्य सख ु ं अप्तस्त। जनानां प्तहते एव नृपस्य प्तहतम।्
आत्मन: प्तप्रयं नृपस्य प्तहतकरं नाप्तस्त। जनानां प्तप्रयं एव नृपस्य प्तहतकरम् ।
श्लोक: - 7
अगाधजलसि ं ारी न गिं यानि रोनहि:।
अंगुष्ठोदकमात्रेण िफरी फुफवु रायिे।।
94
अन्वय: - अर्ाधजलसचं ारी रोप्तहत: न र्वं याप्तत । अंर्िु ोदकमात्रेि शफरी
फुफयु रायते ।
भावार्थयः - र्हने जले जीवमान: रोप्तहतमत्स्य: र्प्तवयत: नाप्तस्त। प्तकन्तु अंर्िु मात्रजले
लघमु त्स्य: र्वेि शब्दं करोप्तत ।
श्लोक: - 8
प्रनणनां जायिे हानन: परस्परनििादि:।
अन्योन्यसहयोगेन लाभस्िेषां प्रजायिे॥
अन्वय: - परस्परप्तववादत: प्राप्तिनां हाप्तन: जायते। अन्योन्यसहयोर्ेन तेिां लाभ:
प्रजायते ।
भावार्थयः - परस्परप्तववादेन जीप्तवनां नाश: सभं वप्तत। अन्योन्य सहकरिेन सवेिां
लाभ: भप्तवष्यप्तत।

निमैः पािैः – सि
ू यैः
श्लोक: - 1
नपिा यच्छनि पुत्राय बाल्ये निद्याधनं महि।्
नपिा अस्य नकम् िपस्िेपे इत्युनिस्ित्कृिज्ञिा॥
अन्वय: - प्तपता बाल्ट्ये पत्रु ाय महत् प्तवद्याधनं यचछप्तत । अस्य प्तपता प्तक तप: तेपे
इप्तत उप्तक्त: तत्कृ तज्ञता ।
भावार्थयः - प्तपता बाल्ट्यावस्र्थायां पत्रु ाय महत्त्वपिू ं प्तवद्याधनं यचछप्तत। अस्य पत्रु स्य
प्तपता पत्रु ाय महतीं तपस्यां अकरोत”् इप्तत वचनं अप्तप तत्कृ तज्ञता
भवप्तत ।
श्लोक: - 2
अिक्रिा यथा नित्ते िथा िानि भिेि् यनद ।
िदेिाहु: महात्मान: समत्िनमनि िथ्यि:।।
अन्वय: - यर्था अवक्रता प्तचत्ते तर्था वाप्तच यप्तद भवेत् महात्मान: तदेव तथ्यत:
समत्वं इप्तत आहु: ।
भावार्थयः - यर्था मनप्तस अवक्रता वतयते तर्था वचने अप्तप अप्तस्त चेत् महाजना: तं
समत्वं इप्तत अकर्थयन् ।
95
श्लोक: - 3
त्यक्त्िा धमवप्रदां िािं परुषां योऽभ्युदीरयेि।्
पररत्यज्य फलम् पक्िं भुङ्िे ऽपक्िं निमूढधी:॥
अन्वय: - य: धमयप्रदां वाचं त्यक्त्वा परुिां अभ्यदु ीरयेत् (स:) प्तवमढू धी: पक्वं फलं
पररत्यज्य अपक्वं फलं भङु ् क्ते ।
भावार्थयः - य: नर: धमयसप्तहतवचनाप्तन पररत्यज्य कप्तठनं वचनं वदप्तत, स: मख ू य:
इव पक्वं फलं पररत्यज्य अपक्वं फलं खादप्तत ।
श्लोक: - 4
निद्वांस: एि लोके अनस्मन् िक्षुष्ट्मन्ि: प्रकीनिविा:।
अन्येषां िदने ये िु िे िक्षुनावमनी मिे॥
अन्वय: - अप्तस्मन् लोके प्तविासं : एव चक्षष्ु मन्त: प्रकीप्ततयता:। अन्येिां वदने ये ते
तु चक्षनु ायमनी मते ।
भावार्थयः - अप्तस्मन् लोके पप्तण्डता: जना: नेत्रसप्तहता: इप्तत प्रकीप्ततयता:। अन्येिां
जनानां मख ु े ये नेत्रे स्त: ते नाममात्रेि नेत्रे एव भवतः।।
श्लोक: - 5
यि् प्रोिं येन के नानप िस्य ित्त्िाथवननणवय:।
किंु िक्यो भिेद्येन स: नििेक: इिीररि:।।
अन्वय: - येन के न अप्तप यत् प्रोक्तं तस्य तत्त्वार्थयस्य प्तनियय: येन कतंु शक्य: भवेत्
स: प्तववेक: इप्तत ईररत:।।
भावार्थयः - येन के नाप्तप यत् प्तकमप्तप उक्तं तस्य यर्थार्थय-अर्थयस्य प्तनियय: येन प्तक्रयते
स: “प्तववेक:” इप्तत कथ्यते।।
श्लोक: - 6
िाक्पटुधैयविान् मन्त्री सभयामप्यकािर:।
स: के नानप प्रकारेण परनव पररभूयिे।।
अन्वय: - (य:) मन्त्री वाक्पटु: धैयवय ान् सभायां अप्तप अकातर: (अप्तस्त) स: परै :
के न अप्तप प्रकारे ि न पररभयू ते ।
भावार्थयः - य: मन्त्री भाििे चतरु :, धैययशाली सभायां भयरप्तहत: अप्तस्त स: अन्यै:
पराप्तजत: न भवप्तत ।
96
श्लोक: - 7
य: इच्तत्यात्मन: श्रेय: प्रभूिानन सुखानन ि।
न कुयवदनहिं कमव स परेभ्य: कदानप ि।।
अन्वय: - य: आत्मन: श्रेय: प्रभतू ाप्तन सख ु ाप्तन च इचछप्तत स: परे भ्यः अप्तहतं कमय
कदाप्तप न कुयायत् ।
भावार्थयः - य: मनष्ु य: आत्मन: प्रर्प्ततं तर्था बहु सखु ं च इचछप्तत स: अन्येभ्य: दप्तू ितं
कायं न कुयायत् ।
श्लोक: - 8
आिार: प्रथमो धमव: इत्येिि् निदुषां िि:।
िस्माि् रक्षेि् सदािारं प्राणेभ्योऽनप नििेषि:॥
अन्वय: - आचार: प्रर्थम: धमय: इप्तत एतत् प्तवदिु ां वच:। तस्मात् प्रािेभ्य: अप्तप
सदाचारं प्तवशेित: रक्षेत् ।
भावार्थयः - आचार: प्रर्थम: धमय: अप्तस्त, एवं वदप्तन्त प्तविांसः जना: । अत: प्रािेभ्य:
अप्तप प्तवशेिरूपेि सदाचार: संरक्षिीय: ।
अन्ियलेखनस्य अभ्यासाथं प्रश्नाैः

प्रश्नैः 1 उदीररिोऽथवैः पिनु ानप गह्य ृ िे हयाश्च नागाश्च िहनन्ि बोनधिा:।


अनुिमप्यूहनि पनण्डिो जन: परेङ्नगिजानफला: नह बुद्धय:॥
अन्वय: - पशनु ा अप्तप ................... अर्थय: र्ृह्यते। हया: च ................... च बोप्तधता:
वहप्तन्त। पप्तण्डत: जन: ............. अप्तप ऊहप्तत। परे ङ्प्तर्तजानफला: प्तह .......... ।
प्रश्नैः 2 स्िभािरौर्द्रमत्यग्रु ं क्रूरमनप्रयिानदनम।्
उलक ू ं नपृ निं कृत्िा का नु नसनद्धभवनिष्ट्यनि ।।
अन्वय: - ................... अत्यग्रु ं क्रूरं ................... उलक
ू ं नृपप्ततं ................... का नु
प्तसप्तद्धः ................... ?
प्रश्नैः 3 प्रनणनां जायिे हानन: परस्परनििादि:।
अन्योन्यसहयोगेन लाभस्िेषां प्रजायिे ।।

97
अन्वय: - परस्परप्तववादत: ................... हाप्तन: ...................। अन्योन्यसहयोर्ेन
................... लाभ: ................... ।
प्रश्नैः 4 नपिा यच्छनि पुत्राय बाल्ये निद्याधनं महि।्
नपिा अस्य नकम् िपस्िेपे इत्यनु िस्ित्कृिज्ञिा॥
अन्वय: - प्तपता बाल्ट्ये ................... महत् प्तवद्याधनं ................... । अस्य
................... प्तक तप: तेपे इप्तत उप्तक्त: ...................॥
प्रश्नैः 5 निद्वासं : एि लोके अनस्मन् िक्षष्ट्ु मन्ि: प्रकीनिविा:।
अन्येषां िदने ये िु िे िक्षनु ावमनी मिे॥
अन्वय: - अप्तस्मन् लोके ................... एव चक्षष्ु मन्त: ...................। अन्येिां
...................ये ते तु ................... मते॥
प्रश्नैः 6 य: इच्तत्यात्मन: श्रेय: प्रभूिानन सुखानन ि।
न कुयवदनहिं कमव स परेभ्य: कदानप ि।।
अन्वय: - य: आत्मन: ................... प्रभतू ाप्तन सख ु ाप्तन च ................... स: परे भ्यः
अप्तहतं ................... कदाप्तप न ................... ।।

भािाथवलेखनस्य अभ्यासाथं प्रश्नाैः


प्रश्नैः 1 काक: कृष्ट्ण: नपक: कृष्ट्ण: को भेद: नपककाकयो:।
िसन्िसमये प्राप्ते काक: काक: नपक: नपक:॥
कृ ष्िवियः, वसन्तकाले, कोप्तकलः, काकः
भावार्थय: - ................ कृ ष्िविय: अप्तस्त। कोप्तकल: अप्तप ................ अप्तस्त। प्तकन्तु
................ काकस्य प्तवशेिता नाप्तस्त, प्तकन्तु ................मधरु ं र्ायप्तत।।
प्रश्नैः 2 क्रोधो नह ित्रु: प्रथमो नराणां देहनस्थिो देहनिनािनाय ।
यथानस्थि: काष्ठगिो नह िनि: स एि िनिदवहिे िरीरम॥्
सप्तु धयः, मृर्ैः, प्तमत्रता, तरु र्ाः
भावार्थय: - मृर्ा: ............... सह, र्ावश्च र्ोप्तभ:, ............... तरु ङ्र्ै:, मख ू ाय: च मख ू ै:
सह, ............... सधु ीप्तभ: सह मैत्रीं स्र्थापयप्तन्त । समानशीलव्यसनेिु
............... भवप्तत।।
98
प्रश्नैः 3 यो न रक्षनि नित्रस्िान् पीड्यमानान् पर सदा ।
जन्िून् पनथविरूपेण स कृिान्िो न सि ं य:॥
भयाकुलान,् रक्षप्तत, राजा, यमराजः
भावार्थय: - य: ................. शत्रप्तु भ: पीप्तडतान् ................. जनान् न ................., स:
जनानां कृ ते ................. भवप्तत।।
प्रश्नैः 4 प्रजासुखे सुखं राज्ञ: प्रजानां ि नहिे नहिम।्
नात्मनप्रयं नहिं राज्ञ: प्रजानां िु नप्रयं नहिम।् ।
प्तप्रय,ं प्तहतकरं, जनाना,ं नृपस्य
भावार्थय: - ................. सुखे एव नृपस्य सख ु ं अप्तस्त। जनानां प्तहते एव ................. प्तहतम।्
आत्मन: प्तप्रयं नृपस्य ................. नाप्तस्त। जनानां ................. एव नृपस्य
प्तहतकरम।् ।
प्रश्नैः 5 आिार: प्रथमो धमव: इत्येिि् निदुषां िि:।
िस्माि् रक्षेि् सदािारं प्राणेभ्योऽनप नििेषि:॥
प्रािेभ्यः, प्तविासं ः, सदाचारः, प्रर्थमः
भावार्थय: - आचार: .................. धमय: अप्तस्त, एवं वदप्तन्त .................. जना:। अत:
.................. अप्तप प्तवशेिरूपेि .................. संरक्षिीय: ।
प्रश्नैः 6 िाक्पटुधैयविान् मन्त्री सभायामप्यकािरैः।
सैः के नानप प्रकारेण परनव पररभूयिे ।।
धैययवान,् पराप्तजतः, मन्त्री, भयरप्तहतः
भावार्थय: - य: .................. भाििे चतरु :, .................. सभायां .................. च अप्तस्त
स: अन्यै: .................. न भवप्तत ।

99
अभ्यासप्रश्नानाम् उत्तरकुनचिका
अन्ियैः -
प्रश्नः 1 1) उदीरतः 2) नार्ाः 3) अनक्त
ु म् 4) रक्तः
प्रश्नः 2 1) स्वभावरौरम् 2) अप्तप्रयवाप्तदनम् 3) कृ त्वा 4) भप्तवष्यप्तत
प्रश्नः 3 1) परस्परप्तववादतः 2) प्राप्तिनाम् 3) तेिाम् 4) जायते
प्रश्नः 4 1) पत्रु ाय 2) यचछप्तत 3) प्तपता 4) तत्कृ तज्ञता
प्रश्नः 5 1) प्तविांसः 2) प्रकीप्ततयताः 3) वदने 4) चक्षनु ामनी
प्रश्नः 6 1) श्रेयः 2) इचछप्तत 3) कमय 4) कुयायत्

भािाथव: -
प्रश्नः 1 1) काकः 2) कृ ष्िः 3) वसन्तकाले 4) कोप्तकलः
प्रश्नः 2 1) मृर्ैः 2) तरु र्ाः 3) सप्तु धयः 4) प्तमत्रता
प्रश्नः 3 1) राजा 2) भयाकुलान् 3) रक्षप्तत 4) यमराजः
प्रश्नः 4 1) जनानाम् 2) नृपस्य 3) प्तप्रयम् 4) प्तहतकरम्
प्रश्नः 5 1) प्रर्थमः 2) प्तविासं ः 3) प्रािेभ्यः 4) सदाचारः
प्रश्नः 6 1) मन्त्री 2) धैययवान् 3) भयरप्तहतः 4) पराप्तजतः

100
घटनाक्रमानस
ु ारं
कथालेखनम्

101
कथाया: घटनाक्रम:
सप्तम: पाि: - सौहादं प्रकृिे: िोभा
1. िने द्व हिं : ख ु ेन द्विश्रतम्यर्े।
2. एक: ितनर: द्व िंहस्य पच्ु छिं धनु तद्वर्।
3. िुद्ध: द्व हिं : चलद्वर्।
4. पद्विण: हर्ाद्वमद्वश्रर्िं कलरििं कुिाद्वतर्।
5. द्व िंह: िदद्वर्- “अहिं िनरतज: अद्वस्म” इप्तत।
6. ितनर: िदद्वर्-“त्ििं रतजत भद्विर्िंु अयोग्य:” ।
7. ितनर: - य: रतजत प्रजतन् न रिद्वर् र्ेर्िं कतल: ।
8. मयरू : िदद्वर्- मम द्विरद्व मक ु ु टम् अद्वस्र् अहमेि योग्य: रतजपदतय ।
9. कतक: -अहमेि रतजत भद्विर्िंु योग्य:|
10. कतक: -नृत्यतर्् अद्वर्ररच्य द्वकिं जतनतद्व ।
11. द्वपक: िदद्वर्- कतक: कत कत िब्देन वार्तिरणिं आकुलीकरोद्वर्।
12. काक: मेध्यिं अमेध्यिं च भियद्वर्।
13. कतक: - मम त्यद्वप्रयर्त िे जतनप्तन्त। कतकचेष्टत एि आदिा छतत्र: ।
14. द्वपक: िदप्तत- कतक: कृ ष्ण: द्वपक: कृ ष्ण: ।
15. कतक: -अहिं र्ि तर्द्वर्िं न पतलयतद्वम कुत्र स्य:ु द्वपका:।
16. गज: प्रद्वििद्वर्- द्विितलकतय: ,बलितली ,परािमी अहमेि रतजत भद्विर्िंु योग्य: ।
17. बक: प्रद्वििद्वर्- अद्विचल: ध्यतनमग्न: अहमेि रतजत भद्विर्िंु योग्य: ।
18. मयरू : तट्टहत िं िदद्वर् – बक: पद्विकुलतन् अिमतद्वनतवान् ।
19. मयरू : वदप्तत - मम द्विरद्व रतजमकुटप्तमि द्विखत अद्वस्र्।
20. कतक: -नृत्यतद्वर्ररक्तिं द्वकिं जतनतद्व त्ििं ।
21. मयरू : िदद्वर्-मम नृत्यिं प्रकृ र्े: आरतधनत ।
22. मयरू : द्वपच्छतन् उद्घतटयद्वर्।
23. व्याघ्रप्तचत्रकौ प्रप्तवशत: ।वदत: च -एतदर्थं आवावेव योग्यौ।
24. प्तसंह: प्रप्तवशप्तत वदप्तत च – एते वन्यजीवा: भक्षकं रक्षकयोग्यं न मन्यते।
25. बक: वदप्तत – प्तसंह: बहुकालपययन्तं वनराजा अभवत|् अधनु ा एक: पक्षी वनराजा भवत।ु
102
26. सवे पप्तक्षि: स्वयमेव वनराजा भप्तवतमु ् सज्जा: भवप्तन्त।
27. अन्ते उल्ट्लक ू : प्तनप्तश्चत:।
28. काक: वदप्तत -भीकर: प्तनशान्ध: उल्ट्लक ू : राजपदाय न योग्य:|
29. अन्ते प्रकृ प्तत माता आर्चछप्तत ।
30. प्रकृ प्तत माता वदप्तत---
31. प्तमर्थ: कलह: अनावश्यक: ।
32. अहं प्रकृ प्तत माता सवेिां जननी ।
33. सवेिामेव महत्वं प्तवद्यते यर्थासमयम|्
34. प्तमप्तलत्वा एव जीवनं रसमयं कुवयन्त|ु
35. प्रजानां प्तहते श्रेिराजस्य प्तहतम|्
36. रोप्तहतमत्स्य: र्वं न याप्तत।
37. सवे प्रकृ प्ततमातरं प्रिमप्तन्त। अन्योन्यसहयोर्ेन लाभ: प्रजायते।
अष्टम: पाि: - निनित्र: साक्षी
1. एक: प्तनधयन: जन: पररश्रमेि धनं आप्तजयतवान।्
2. तस्य पत्रु : महाप्तवद्यालये प्रवेशं प्रािवान्
3. पत्रु : छात्रावासे वसप्तत।
4. स: रोर्ी संजात:।
5. प्तपता धनाभावात् पादचारे ि अर्चछत।्
6. रात्रौ प्तनवासाय ग्रामे एकं र्ृहं प्रािवान।्
7. प्तवप्तचत्रं सभं तू म।्
8. चोर: चोरार्थयम् र्ृहं प्रप्तवष्ट:।
9. पद्वप्तनना प्रबद्ध ु : स: चौरम् अर्ृह्णात् ।
10. ग्रामवाप्तसन: सप्तम्मप्तलता: ।
11. वस्ततु : आरक्षी चौररूपेि आर्त:।
12. स: “चोर: अयं ,चोर: अयं” इप्तत उचचस्वरे ि आक्रोशत।्
13. जना: वराकं अप्ततप्तर्थम् एव चोररूपेि ग्रहीतवन्त:।
14. रक्षापरुु ि: तम् अप्ततप्तर्थं कारार्ृहे प्राप्तक्षपत।्
103
15. अप्तग्रमे प्तदने आरक्षी चौराप्तभयोर्े अप्ततप्तर्थं न्यायालयं नीतवान।्
16. न्यायाधीश: पृर्थक् प्तववरिम् अशृिोत।्
17. आरक्षी एव अपराधी इप्तत न्यायाघीश: अवर्चछत।्
18. प्रमािाभावात् अप्तग्रमे प्तदने आर्न्तमु ् आप्तदष्टवान।्
19. अप्तग्रमे प्तदने उभौ स्वपक्षं स्र्थप्तपतवन्तौ।
20. तदा कमयचारी आर्त्य राजमार्यसमीपे मृतदेहं अस्तीप्तत न्यवेदयत।्
21. न्यायाधीश: तं देहम् आनेतमु ् आरप्तक्षिम् अप्तभयक्त ु ं च प्रेप्तितवान।्
22. स्कन्धेन वहनावसरे बप्तलि: आरक्षी अनायासेन चलप्तत|
23. प्तकन्तु कृ शकाय: भारवेदनतया क्रन्दप्तत।
24. रोदनं श्रत्ु वा आरक्षी अवदत् - “ रे दष्टु तप्तिने मजजिू ाग्रहिात् त्वं मां वाररतवान् ।”
25. “इदानीं तस्य फलम् खादत”ु इप्तत आरक्षी अवदत् ।
26. न्यायालयं प्राप्य पनु : प्तववरिं आरब्घम।्
27. तदा शवरूपेि प्तस्र्थत: जन: उत्र्थाय आरप्तक्षिा कप्तर्थतं चौरकाययम् अवदत।्
28. सत्यं प्तनप्तश्चत्य न्यायाधीश: आरप्तक्षिे कारादण्डम् आप्तदष्टवान।्
***************************************************************
अभ्यासप्रश्ना:
अधोदत्तवाक्याप्तन घटनाक्रमेि प्तलख।
1. चोर: चोरार्थं र्ृहं प्रप्तवष्ट:।
2. सत्यं प्तनप्तश्चत्य न्यायाधीश: आरप्तक्षिे कारादण्डं आप्तदष्टवान।्
3. प्रमािाभावात् अप्तग्रमे प्तदने आर्न्तमु ् आप्तदष्टवान।्
4. पत्रु : छात्रावासे वसप्तत।
5. न्यायाधीश: तं देहम् आनेतमु ् आरप्तक्षिम् अप्तभयक्त ु ं च प्रेप्तितवान।्
6. वस्ततु : आरक्षी चौररूपेि आर्त:
7. प्तपता धनाभावात् पादचारे ि अर्चछत।्
8. न्यायाधीश: पृर्थक् प्तववरिम् अशृिोत।्
उत्तराप्ति - 4-7-1-6-8-3-5-2

104
105
आदिवप्रश्नपत्रम् - 1 (२०२१ - २२ )
SAMPLE QUESTION PAPER - 1 (2021 - 22)
नद्विीयसत्रम् / TERM - 2
कक्षा – दिमी / CLASS-X
संस्कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होराद्वयम् सम्पण


ू ावङ्का: - 40
Time allowed : 2 Hours TotalMarks - 40

सामान्य ननदेिा:
1. कृ पया सम्यक्तया परीक्षिं कुवयन्तु यत् अप्तस्मन् प्रश्नपत्रे 9 प्रश्ना: सप्तन्त ।
2. अस्य प्रश्नपत्रस्य पठनाय 20 प्तनमेिा: प्तनधायररता: सप्तन्त । अप्तस्मन् समये के वलं प्रश्नपत्रं
पठे त,् प्रश्नपत्रे उत्तरपप्तु स्तकायां वा प्तकमप्तप न प्तलखेत् ।
3. उत्तरलेखनात् पवू ं प्रश्नस्य क्रमाङ्क: अवश्यं लेखनीय: ।
4. प्रश्नसंख्या प्रश्नपत्रानसु ार एव लेखनीया ।
5. सवेिां प्रश्नानाम् उत्तराप्ति संस्कृ ते एव लेखनीयाप्तन ।
6. प्रश्नानां प्तनदेशा: ्यानेन पठनीया: ।

अप्तस्मन् प्रश्नपत्रे त्रय: खण्डा: सप्तन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:

106
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) अधोद्वलद्वखर्िं अनच्ु छे दिं पद्वित्ित प्रश्नतनतिं उत्तरतद्वणद्वलखर् (10)
एकम् तु दरिं द्विितलिं च उपिनम् आ ीर्् र्द्वस्मन् तु दरे उपिने फलतनतिं अनेके िृिताः आ न् । एकदत
एकाः जम्बक ु ाः अत्र र्त्र भ्रद्वमत्ित उपिनम् आगच्छर्् । ाः अर्ीि बभु द्वु िर्ाः आ ीर्् । उपिने ाः
द्रतितलर्तिं पश्यद्वर् । र्स्यतिं लर्तयतम् अनेकतद्वन द्रतितफलतद्वन आ न् । कतद्वनद्वचर्् पक्ितद्वन द्रतितफलतद्वन
कतद्वनद्वचर्् च अपक्ितद्वन । र्तद्वन दृष्ट्ित ाः जम्बक ु ाः अद्वचतर्यर्् - अद्य र्ु अहम् एर्तद्वन द्रतितफलतद्वन
खद्वदष्यतद्वम । द्रतितफलतद्वन प्रतप्िंु ाः उपरर उपरर कूदार्े परतर्ु ाः फलाः न अभिर्् । ाः पनु ाः पनु ाः
उत्पर्द्वर् परतर्ु पनु ाः पनु ाः अ फलाः अभिर्् । ाः कुद्वपर्ाः भिद्वर् । ाः द्रतितफलतद्वन दृष्ट्ित कथयद्वर् -
' एर्तद्वन द्रतितफलतद्वन अम्लतद्वन द्वतर् ' अनतर्रिं ाः र्र्ाः स्िस्थतनिं गच्छद्वर् ।
क) एकपदेन उत्तरर् । (के िलिं प्रश्नियम)् 1 x2=2
1) जम्बक ु ाः उपिने द्वकम् पश्यद्वर्?
2) काः बभु द्वु िर्ाः आ ीर्?्
3) जम्बक ु ाः भ्रद्वमत्ित कुत्र आगच्छर्् ?
ख) पणू ाितक्येन उत्तरर् (के िलिं प्रश्न ियम)् 2x2=4
1) द्रतितफलतद्वन प्रतप्िंु जम्बक ु ाः द्वकम् करोद्वर्?
2) फलतनतिं अनेके िृिताः कुत्र आ न?्
3) द्रतितफलतद्वन दृष्ट्ित जम्बक ु ाः द्वकम् कथयद्वर् ?
र्) अस्य अनच्ु छे दस्य कृ र्े उपयक्त ु िं िीर्ाकिं द्वलखर् | 1x1=1
घ) द्वनदेितनु तरिं उत्तरर् (प्रश्न त्रयम)् | 1x3=3
1) सः कुपितः भवपत इद्वर् ितक्ये कर्ृापदम् द्वकमद्वस्र्?
2) 'पवशालं उिवन'ं इद्वर् पदयोाः द्वििेष्य पदम् द्वकम?्
3) "िश्चात"् इद्वर् अथे अत्र द्वकम् पद प्रयक्त ु म?्
4) अनच्ु छे दे "अधः" इद्वर् पदस्य काः द्विपरीर्ाः आगर्ाः ?
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2) भितन् अजयाः स्िजतमद्वदि स्य उत् वे द्वनमतत्रद्वयर्िंु द्वमत्रम् कृ ष्णम् प्रद्वर् द्वलद्वखर्िं पत्रम् मञ्जर्ू तयतम्
प्रदत्तपदतनतिं हतयर्यत परू यर् । ½ x 10 = 5
(स्िद्वपर्ृभ्यतम् , नमो नमाः , दीपकतन् , उत् िस्य , जतमद्वदि ाः,
आहुद्वर्म,् यज्ञाः , िधास्ि , मम , िे )
107
गरुु ग्रतमनगरर्ाः
द्वदनतङ्काः--------
द्वप्रय द्वमत्र कृ ष्णाः! ,
----------- 1
आित े यर्् त्िम् मम -------------- 2) न द्विस्मृर्ाः । आगतद्वम रद्विित रे --------------3)जनकाः
अद्वस्मन् िभु ति रे ----------- 4)आयोजनिं कररष्यद्वर् । प्रतर्ाः दि ितदने -----------5) भद्विष्यद्वर् ।
-------------- 6)बततधिताः द्वमत्रतद्वण च मम दीर्ाजीिनतय ख ु तय च यज्ञे ------------ 7) प्रदतस्यद्वतर् ।
र्र्ाः के क्कर्ानिं भद्विष्यद्वर् । अहम् इच्छतद्वम यर्् िे-------------8) प्रज्ज्वाल्ट्य मह्यिं मङ्गलकतमनत:
कुयााःु र्दनतर्रम् तस्िं कृ द्वर्क कतयािमाः भद्विष्यद्वर् । पश्चतर्् िे भोजनिं कररष्यद्वतर् । अर्ाः त्िम्
------------9) ह उद्वचर् मये आगत्य उत् िस्य िोभां ------------ 10)।
र्ि अद्वभतनिं द्वमत्रम्
अजयाः
3) द्वचत्रम् दृष्ट्ित प्रदत्तपदतनतिं हतयर्यत पञ्च ितक्यतद्वन रचयत | 1x5=5
(पष्ु पतद्वण, दोलतम् , बतद्वलके , द्वर्ष्ठद्वतर्, उड्डयद्वतर् , पर्ङ्गताः, आकतिे , व्यतयतमिं, बतलकताः,
द्वियाः , दोलयद्वर्)

108
अथवा
प्रदत्त िब्दतनतिं हतयर्यत पञ्चद्वभाः ितक्ययाः एकम् अनच्ु छे दिं द्वलखर् | 1x5=5
( पयतािरणिं, उपहतरतन,् निीन िितद्वण, लक्ष्मीपजू निं, स्फोटकतद्वन,
प्रदर्ू णिं , दीपकताः, प्रमख
ु पिं , प्र तनताः , प्रज्ितलयद्वतर् )
4) अधोद्वलद्वखर्तद्वन ितक्यतद्वन िंस्कृ र्भतर्तयतिं द्वलखर् । (के िलिं पञ्च) 1x5=5
1) द्वपर्त दधू लतर्त हय । Father brings milk
2) लड्द्वकयतिं पतनी लतर्ी हैं । Girls bring water.
3) छतत्र गरुु े प्रश्न पछ ू र्त हय । Students ask questions to the teacher.
4) मेरे र्र के पत एक आम्र कत पेड हय । There is a mango tree near my house
5) हम दोनों मद्वतदर जतर्े हैं । We both go to the temple.
6) पेड े पत्ते द्वगरर्े हैं । Leaves fall from the tree.
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:
5) अधोद्वलद्वखर्िं गद्यतििं पद्वित्ित प्रश्नान् उत्तरर् |
पदतद्वर्िमेण िंचलन् तयम् मये अप्य ौ गतर्व्यतद् दरू े आ ीर्् । द्वनिततधकतरे प्र र्ृ े द्विजने प्रदेिे
पदयतत्रत न िभु तिहत । एिम् द्विचतया पतर्श्ाद्वस्थर्े ग्रतमे रतद्वत्रद्वनित िं कर्ामु ् कद्वञ्चर्् गृहस्थमपु तगर्ाः ।
करुणतपरो गृही र्स्मय आश्रयम् प्रतयच्छर्् । द्विद्वचत्रत दयिगद्वर्ाः । र्स्यतमेि रतत्रौ र्द्वस्मन् गृहे कश्चन चौराः
र्ृहतभ्यतर्रम् प्रद्विष्टाः ।
क) एकपदेन उत्तरर् । (के िलिं प्रश्नियम् ) ½ x2=1
1) चौराः कुत्र प्रद्विष्टाः ?
2) दयिगद्वर्ाः कीदृिी ?
3) गृही र्स्मय द्वकम् प्रतयच्छर्् ?
ख) पणू ाितक्येन उत्तरर् । (के िलिं प्रश्नियम् ) 1x2=2
1) प्र र्ृ े द्वनिततधकतरे ाः द्वकम् अद्वचतर्यर्?्
2) पदयतत्रत कुत्र न िभु तिहत?
3) ाः द्वकमथं कद्वञ्चर्् गृहमपु तगर्ाः ?

109
6) अधोद्वलद्वखर्िं श्लोकिं पद्वित्ित प्रश्नान् उत्तरर् |
आचतराः प्रथमो धमााः इत्येर्द् द्विदर्ु तिं िचाः ।
र्स्मतद् रिेर्् दतचतरिं प्रतणेभ्यो द्वििेर्र्ाः ।।
क) एकपदेन उत्तरर् । (के िलिं प्रश्नियम)् ½ x2=1
1) आचतराः प्रथमाः धमााः इद्वर् के र्तम् िचाः ?
2) आचतराः कर्माः धमााः ?
3) दतचतरिं के भ्याः अद्वप द्वििेर्र्ाः रिेर्?्
ख) एकितक्येन द्वलखर् । (के िलिं प्रश्नियम)् 1x2=2
1) द्विदर्ु तिं िचाः द्वकम् अद्वस्र् ?
2) द्वििेर्र्ाः द्वकम् रिेर्् ?
3) दतचतरिं कथिं रिेर्् ?
7) नतट्यतिंििं पद्वित्ित प्रश्नान् उत्तरर् |
कतकाः - अरे !अरे ! द्वकम् जल्पद्व ? यद्वद अहम् कृ ष्णिणााः र्द्वहा त्िम् द्वकम् गौरतङ्गाः? अद्वप च
द्विस्मयार्े द्वकम् यर्् मम त्यद्वप्रयर्त र्ु जनतनतिं कृ र्े उदतहरणस्िरूपत अनृर्िं िदद्व चेर्् कतकाः दिेर््
इद्वर् प्रकतरे ण अस्मतकम् पररश्रमाः ऐक्यम् च द्विर्श् प्रद्वथर्िं अद्वप च कतकचेष्टाः द्विद्यतथी एि
आदिाच्छतत्राः मतयर्े ।
क) एकपदेन उत्तरम् द्वलखर् । (के िलिं प्रश्नियम् ) ½ x2=1
1) कृ ष्णिणााः काः अद्वस्र्?
2) काः ितर्तिरणम् आकुलीद्वियर्े ?
3) कस्य त्यद्वप्रयर्त लोकप्रद्व द्धत अद्वस्र्?
ख) एकितक्येन उत्तरर् । ( प्रश्नियम् ) 1x2=2
1) कतकतनतिं द्वकम् द्विर्श् प्रद्वथर्िं?
2) कतकाः कथिं ितर्तिरणिं आकुलीद्वियर्े?
3) जनतनतिं कृ र्े त्यद्वप्रयर्त द्विर्ये द्वकम् श्रयू र्े?
8) कोिके दत्तै: मद्वु चर्पदयाः श्लोकस्य अतियिं परू यर् | ½ x4=2
द्वपर्त यच्छद्वर् पत्रु तय बतल्ये द्विद्यतधनिं महर््
द्वपर्त अस्य द्वकम् र्पस्र्ेपे इत्यद्वु क्तस्र्त्कृ र्ज्ञर्त ।।
110
(द्वपर्त / पत्रु तय / द्विद्यतधनिं / र्पाः)
अतियाः - द्वपर्त --------- 1) बतल्ये महर्् --------- 2) यच्छद्वर् । अस्य (पत्रु स्य) -----------3)
द्वकम् ---------- 4) र्ेपे इद्वर् उद्वक्ताः र्त्कृ र्ज्ञर्त ।
अथवा
मञ्जर्ू तर्ाः पदतद्वन द्वचत्ित श्लोकस्य भतितथं परू यर् । ½ x4=2
त्यक्त्ित धमाप्रदतिं ितचिं परुर्तिं यो अभ्यदु ीरयेर्् ।
पररत्यज्य फलं पक्ििं भङु ् क्ते अपक्वं द्विमढू धीाः ।।
(पक्ििं / अपक्िम् / ितचिं / धमाप्रदतद्वयनीं)
भतितथााः - याः मख ू ाबद्वु द्धाः जनाः -------- 1) कमाबोधकतररणीं ----------2) त्यक्त्ित किोरतम् ितणीं
िदद्वर् ाः ----------- 3) फलम् पररत्यज्य -------------4) फलम् भियद्वर् ।
9) अधोद्वलद्वखर्तद्वन ितक्यतद्वन र्टनतिमतनु तरिं पनु ाः द्वलखर् | ½ x8=4
i) तयतयतधीिाः आरद्विणे कतरतदण्डिं आद्वदश्य र्म् जनम् म्मतनम् मक्त ु ितन् |
ii) कश्चन द्वनधानाः जनाः भरू र पररश्रम्य द्वकद्वञ्चर्् द्वित्तिं उपतद्वजार्ितन् |
iii) तयतयतधीिाः आरद्विणम् अद्वभयक्त ु िं च र्म् िििं तयतयतलये आनेर्मु ् आद्वदष्टितन् |
iv) र्ौ तयतयतलये स्व स्व पििं पनु ाः पनु ाः स्थतद्वपर्ितर्ौ |
v) रितपरुु र्ाः र्म् अद्वर्द्वथिं चौरो अयिं इद्वर् प्रख्यतप्य कतरतगृहे प्रतद्विपर्् |
vi) ाः द्वपर्त र्नजू स्य रुग्णर्तम् आकण्या व्यतकुलाः जतर्ाः पत्रु िं द्रष्टुम् च प्रद्वस्थर्ाः |
vii) ाः पतर्श्ाद्वस्थर्े ग्रतमे रतद्वत्रद्वनित िं कर्ामु ् कद्वञ्चर्् गृहस्थिं उपतगर्ाः |
viii) उभौ िििं आनीय एकद्वस्मन् चत्िरे स्थतद्वपर्ितर्ौ |

111
आदिवप्रश्नपत्रम् - 2 (२०२१ - २२ )
SAMPLE QUESTION PAPER - 2 (2021 - 22)
नद्विीयसत्रम् / TERM - 2
कक्षा – दिमी / CLASS-X
संस्कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होराद्वयम् सम्पण


ू ावङ्का: - 40
Time allowed : 2 Hours TotalMarks - 40

सामान्य ननदेिा:
1. कृ पया सम्यक्तया परीक्षिं कुवयन्तु यत् अप्तस्मन् प्रश्नपत्रे 9 प्रश्ना: सप्तन्त ।
2. अस्य प्रश्नपत्रस्य पठनाय 20 प्तनमेिा: प्तनधायररता: सप्तन्त । अप्तस्मन् समये के वलं प्रश्नपत्रं
पठे त,् प्रश्नपत्रे उत्तरपप्तु स्तकायां वा प्तकमप्तप न प्तलखेत् ।
3. उत्तरलेखनात् पवू ं प्रश्नस्य क्रमाङ्क: अवश्यं लेखनीय: ।
4. प्रश्नसंख्या प्रश्नपत्रानसु ार एव लेखनीया ।
5. सवेिां प्रश्नानाम् उत्तराप्ति संस्कृ ते एव लेखनीयाप्तन ।
6. प्रश्नानां प्तनदेशा: ्यानेन पठनीया: ।

अप्तस्मन् प्रश्नपत्रे त्रय: खण्डा: सप्तन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:

112
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1.अधोदत्तम् अनचु छे दं पप्तठत्वा प्रश्नानाम् उत्तराप्ति प्तलखत |
भारतोद्यानस्य शोभावद्धयनार्थं यर्थाकालं प्तवप्तवधा: ऋतव: अत्र समायाप्तन्त |अस्माकं भारते विे िड्
ऋतव: भवप्तन्त | यर्था क्रमेि वसन्त:,ग्रीष्म:,विाय,शरद,् हेमन्त: प्तशप्तशरश्च | वस्ततु : सवेिां ऋतनू ां महत्वं
प्तवद्यते |परं वियतो: महत्वं प्तवशेिरूपेि सवेिां जीवानां प्तहतकरं भवप्तत ग्रीष्मकालानन्तरं विाय ऋत:ु
आर्चछप्तत |अप्तस्मन् ऋतौ ग्रीष्मस्य तापेन तिा: सवे जीवा: वनस्पतयश्च शाप्तन्तं अनभु वप्तन्त |आकाश:
मेघैः आचछन्न: भवप्तत | कृ ष्िविाय: जलधरा: सयू ं आचछादयप्तन्त| अत: भमू ौ सवयत्र सयू यस्य ताप: न
प्रसरप्तत | सप्तललाप्ततभारं वहन्त: मेघा: नदप्तन्त,वियप्तन्त च | मेघानां र्जयनम् श्रत्ु वा मयरू ा: नृत्यप्तन्त |
कोप्तकला: वनेिु कूजप्तन्त |मृर्ा: आनन्देन इतस्तत: भ्रमप्तन्त र्जेन्रा: मत्ता: भवप्तन्त |
क) एकपदेन उत्तरत | [के वलं प्रश्नियम]् 1x2 =2
अ] िट् ऋतव: कुत्र भवप्तन्त ?
आ] कस्य ऋतो: प्तवशेिं महत्वं वतयते ?
इ] कस्य शोभावद्धयनार्थं यर्थाकालं प्तवप्तवधा: ऋतव: समायाप्तन्त ?
ख) पिू यवाक्येन उत्तरत | [के वलं प्रशनियम]् 2x2 =4
अ] कीदृशा: मेघा: नदप्तन्त ?
आ] वियतौ मृर्ा: प्तकं कुवयप्तन्त ?
इ] वियतौ जना: प्तकं अनभु वप्तन्त ?
र्) र्द्याशं स्य उप्तचतं शीियकं प्तलखत | 1x1 =1
घ) यर्थाप्तनदेशं उत्तरत | [के वलं प्रश्नत्रयम् ] 1x3 =3
अ] ‘आचछादनं कुवयप्तन्त इत्यर्थे प्रयक्तु ं पदं प्तकं? [ प्तवद्यते ,आचछादयप्तन्त , प्रसरप्तत ]
आ] ‘मेघा:’ इप्तत पदस्य प्तकं पयाययपदं अत्र प्रयक्त ु म् ? [वारर ,जलधरा: ,ताप: ]
इ] ‘सप्तललाप्ततभारं वहन्त: मेघा: नदप्तन्त,वियप्तन्त च’ | अप्तस्मन् वाक्ये कतृयपदं प्तकम् ?
[ मेघा: ,सप्तललाप्ततभारं ,नदप्तन्त ]
ई] ‘कृ ष्िविाय: जलधरा: सयू ं आचछादयप्तन्त’ | अप्तस्मन् वाक्ये प्तवशेििपदं प्तकम् ?
[सूयं ,जलधरा: ,कृ ष्िविाय: ]

113
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2.भवान् सरु े न्र: अप्तस्त | दीपावली महोत्सवं अप्तधकृ त्य स्वप्तमत्रं अशोकं प्रप्तत प्तलप्तखते
पत्रे मजजिु ादत्तपदानाम् सहायतया ररक्तस्र्थानाप्तन परू यत | ½ x10 =5
[सवायन् , भवनाप्तन , प्तदल्ट्लीत: , सरु े न्र:, मख्ु य:, उत्सवा: ,अशोक , अमावास्यां , प्रािम,् पृष्ट: ]
छात्रावास:
............ [१]
प्तप्रय प्तमत्र ........... [२]
नमस्ते |
भवत: पत्रं अद्य .......... [३] | त्वया दीपावली महोत्सवप्तविये ........ [४]| अत: तप्तििये प्तलखाप्तम
|भारते अनेके ........[५] सप्तन्त | तेिु उत्सवेिु .......[६] अप्तस्त दीपावली महोत्सव: | दीपावली
काप्ततयकमासस्य ........... [७] भवप्तत | .......... [८] दीपमालाप्तभ: शोभन्ते |प्तचत्रै:, मप्तू तयप्तभ: च
भवनाप्तन सज्जीकुवयप्तन्त | दीपावली महोत्सव: .......[९] जनान् रजजयप्तत | जना: रात्रौ लक्ष्मीं
पजू यप्तन्त,दीपान् प्रज्वालयप्तन्त ,प्तमिान्नाप्तन च खादप्तन्त | र्रुु चरियो: मम प्रिामा: |
भवदीय:
........... [१०]
3. प्तचत्रं आधृत्य मजजिू ायां प्रदत्तशब्दानां सहायतया पजच सस्ं कृ तवाक्याप्तन प्तलखत | 1x5 =5

[वनप्रदेश:, प्तशला, पवयता:, पािािखण्डाप्तन , तृिाप्तन, दरू े , जलप्रपाता:, मेघा: ]


114
अर्थवा
‘वृक्षािां महत्वम’् इप्तत प्तवियम् अप्तधकृ त्य मजजिू ायां प्रदत्तशब्दानां सहायतया पजच वाक्याप्तन
संस्कृ त भािायां प्तलखत |
[फ़लाप्तन, प्तमत्राप्ति, औिध,ं रक्षका:, प्रािवाय,ंु छाया,
कािाप्तन, पयायवरिस्य, प्रकृ ते:, यचछप्तन्त, शोभा ]
4.. अधोप्तलप्तखत वाक्यानां संस्कृ त भािायाम् अनवु ादं कुरुत| [के वलं वाक्यपजचकम]् 1x5 =5
१.अरुिाचल प्रदेश की राजधानी इटानर्र है | Itanagar is the capital of Arunachal Pradesh.
२. तमु सब र्ेंद से खेलते हो | All of you are playing with ball.
३.पयायवरि की रक्षा हमारा कतयव्य है | Protection of Environment is our duty.
४. पररश्रमी सदा सफ़ल होता है | Hardworking man is always succeeding.
५.प्तवद्या के प्तवना जीवन व्यर्थय है | Life is waste without knowledge.
६.लता नाचती है | Lata is dancing.
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:
5. र्द्यांशं पप्तठत्वा प्रश्नान् उत्तरत |
न्यायाधीशेन पनु स्तौ घटनाया: प्तविये वक्तुमाप्तदष्टौ |आरप्तक्षप्ति प्तनजपक्षं प्रस्ततु वप्तत आश्चयं अघटत् स:
शव: प्रावारकमपसायय न्यायाधीशमप्तभवाद्य प्तनवेप्तदतवान् –‘मान्यवर | एतेन आरप्तक्षिा अ्वप्तन यदक्त ु ं
तद् विययाप्तम | ‘त्वयाऽहं चोररताया: मजजिू ाया: ग्रहिािाररत: ,अत: प्तनजकृ त्यस्य फ़लम् भङु ् क्ष्व
|अप्तस्मन् चौयायप्तभयोर्े त्वं वियत्रयस्य कारादण्डं लप्स्यसे’ इप्तत |न्यायाधीश: आरप्तक्षिे
कारादण्डमाप्तदश्य तं जनं ससम्मानं मक्त ु वान् |
अ] एकपदेन उत्तरत | [के वलं प्रश्नियम् ] ½ x2 = 1
१.क: न्यायाधीशम् अप्तभवादयप्तत स्म ?
२.न्यायाधीशेन पनु स्तौ कस्या: प्तविये वक्तुम् आप्तदष्टौ ?
३.क: प्तनजपक्षं प्रस्ततु वप्तत आश्चययम् अघटत् ?
आ] पिू यवाक्येन उत्तरत | [के वलं प्रश्नियम् ] 1x2 =2
१. शव: प्तकं अपसायय न्यायाधीशमप्तभवाद्य प्तनवेप्तदतवान् ?
२. न्यायाधीश: कर्थं न्यायम् अकरोत् ?
३. शव: न्यायाधीशमप्तभवाद्य प्तकं प्तनवेप्तदतवान् ?
115
6. श्लोकांशं पप्तठत्वा प्रश्नानां उत्तराप्ति प्तलखत |
मृर्ा: मृर्ै: सङ्र्मनव्रु जप्तन्त र्ावश्च र्ोप्तभ: तरु र्ास्तरु ङ्र्ै: |
मखू ायश्च मखू ै: सप्तु धय: सधु ीप्तभ: समानशील व्यसनेिु सख्यम् ||
अ] एकपदेन उत्तरत | [के वलं प्रश्नियम् ] ½ x2 =1
१. तरु र्ा: कै : सङ्र्म् अनव्रु जप्तन्त ?
२. के मृर्ै: सङ्र्ं अनव्रु जप्तन्त ?
३. र्ाव: काप्तभ: सङ्र्म् अनव्रु जप्तन्त:?
आ] पिू य वाक्येन उत्तरत | [के वलं प्रश्नियम् ] 1x2 =2
१.मख ू यस्य सख्यं कै : सह भवप्तत ?
२.सामान्यत: कीदृशेिु [के ि]ु सख्यं भवप्तन्त ?
३.सप्तु धय: काप्तभ: सह सख्यं कुवयप्तन्त ?
7.नाट्याश ं ं पप्तठत्वा प्रश्नान् उत्तरत |
काक: - आम् सत्यं कप्तर्थतं त्वया – वस्ततु : वनराजं भप्तवतंु तु अहमेव योग्य: |
प्तपक: - [उपहसन् ] कर्थं त्वं योग्य: वनराज: भप्तवतंु ,यत्र तत्र का-का इप्तत ककय श ्वप्तनना वातावरिम्
आकुलीकरोप्ति |न रूपं न ्वप्तनरप्तस्त | कृ ष्िविं ,मे्यामे्यभक्षकं त्वां कर्थं वनराजं
मन्यामहे वयम् ?
काक: - अरे ,अरे |प्तकं जल्ट्पप्तस ?यप्तद अहं कृ ष्िविय:तप्तहय प्तकं त्वं र्ौराङ्र्ः ?अप्तप च प्तवस्मययते प्तकं यत्
मम सत्यप्तप्रयता तु जनानां कृ ते उदाहरिस्वरूपा-‘अनृतं वदप्तस चेत् काक: दशेत् इप्तत
प्रकारे ि’ | काकचेष्ट: प्तवद्यार्थी एव आदशयछात्र: मन्यते |
अ] एकपदेन उत्तरत | [के वलं प्रश्नियम् ] ½ x2 =1
१. कस्य न रूपं न ्वप्तन: च अप्तस्त ?
२. ‘कृ ष्िविं ,मे्यामे्यभक्षकं त्वां कर्थं वनराजं मन्यामहे वयम’् ? इप्तत क: वदप्तत ?
३. कृ ष्िविय: क: अप्तस्त ?
आ] पिू यवाक्येन उत्तरत | | [के वलं प्रश्नियम् ] 1x2 =2
१.काक: कर्थं वातावरिम् आकुलीकरोप्तत ?
२. कस्य सत्यप्तप्रयता जनानां कृ ते उदाहरिस्वरूपा ?
३. कीदृश: प्तवद्यार्थी आदशयछात्र: मन्यते ?
116
8.मजजिू ात: समप्तु चतं पदं प्तचत्वा अन्वयं परू यत | ½ x4 =2
प्तविासं एव लोके ऽप्तस्मन् चक्षष्ु मन्त: प्रकीप्ततयता: |
अन्येिां वदने ये तु ते चक्षनु ायमनी मते ||
मजजिू ा :- [अन्येिां ,प्रकीप्ततयता:,प्तविासं : ,चक्षनु ामनी ]
अन्वय: - अप्तस्मन् लोके ......... एव चक्षष्ु मन्त: .......... |.......... वदने ये ते तु ............ मते |
अर्थवा
अधोप्तलप्तखत श्लोकस्य भावार्थं मजजिू ात: उप्तचतं पदप्तं चत्वा परू यत |
त्यक्त्वा धमयप्रदां वाचं परुिां योऽभ्यदु ीरयेत् |
पररत्यज्य फ़लम् पक्वं भङु ् तेऽपक्वं प्तवमढू धी: ||
मजजिू ा :- [ परुिाम् , पक्वं , अपक्वं , धमयप्रदां ]
भावार्थय: :- य: मख ू यबप्तु द्ध: जन: ......... वाचं त्यक्त्वा ........... वािीं वदप्तत स: .......
फ़लम् पररत्यज्य ............ फ़लम् भक्षयप्तत |
9. अधोप्तलप्तखताप्तन वाक्याप्तन घटनाक्रमानसु ारं पनु : प्तलखत | ½ x8 =4
१. न्यायाधीश: आरप्तक्षिे कारादण्डं आप्तदश्य तं जनं ससंमानं मक्त ु वान् |
२. कश्चन प्तनधयन: भरू र पररश्रम्य प्तकप्तजचत् प्तवत्तं उपाप्तजयतवान् |
३. न्यायाधीश: आरप्तक्षिम् अप्तभयक्त ु म् च तं शवं न्यायालये आनेतंु आप्तदष्टवान् |
४. तौ न्यायालये स्व-स्व पक्षं पनु : स्र्थाप्तपतवन्तौ |
५. रक्षापरुु ि: तं अप्ततप्तर्थं चौरोऽयम् इप्तत प्रख्याप्य कारार्ृहे प्राप्तक्षपत् ||
६. स: प्तपता तनजू स्य रुग्ितां आकण्यय व्याकुल: जात: पत्रु ं रष्टुम् च प्रप्तस्र्थत: |
७.स: पाश्वयप्तस्र्थते ग्रामे राप्तत्रप्तनवासं कतंु कप्तजचत् र्ृहस्र्थं उपार्ता: |
८. उभौ शवं आनीय एकप्तस्मन् चत्वरे स्र्थाप्तपतवन्तौ ||

117
आदिवप्रश्नपत्रम् - 3 (२०२१ - २२ )
SAMPLE QUESTION PAPER - 3 (2021 - 22)
नद्विीयसत्रम् / TERM - 2
कक्षा – दिमी / CLASS-X
संस्कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होराद्वयम् सम्पण


ू ावङ्का: - 40
Time allowed : 2 Hours TotalMarks - 40

सामान्य ननदेिा:
1. कृ पया सम्यक्तया परीक्षिं कुवयन्तु यत् अप्तस्मन् प्रश्नपत्रे 9 प्रश्ना: सप्तन्त ।
2. अस्य प्रश्नपत्रस्य पठनाय 20 प्तनमेिा: प्तनधायररता: सप्तन्त । अप्तस्मन् समये के वलं प्रश्नपत्रं
पठे त,् प्रश्नपत्रे उत्तरपप्तु स्तकायां वा प्तकमप्तप न प्तलखेत् ।
3. उत्तरलेखनात् पवू ं प्रश्नस्य क्रमाङ्क: अवश्यं लेखनीय: ।
4. प्रश्नसंख्या प्रश्नपत्रानसु ार एव लेखनीया ।
5. सवेिां प्रश्नानाम् उत्तराप्ति संस्कृ ते एव लेखनीयाप्तन ।
6. प्रश्नानां प्तनदेशा: ्यानेन पठनीया: ।

अप्तस्मन् प्रश्नपत्रे त्रय: खण्डा: सप्तन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:

118
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:

I) अधोप्तलप्तखतम् अनचु छे दं पप्तठत्वा प्रश्नानाम् उत्तराप्ति संस्कृ तेन प्तलखत-


“ कोप्तवद-् 19 ” इप्तत महारोर्ः प्तवश्वे सवयत्र व्यापृत: अप्तस्त। जनसमहू : भयचप्तकत: संजात:।
लोकारोग्यशास्त्रज्ञाः परीक्षिप्तनरीक्षिे व्यापृता:। अन्ते शास्त्रज्ञाः कोवेप्तक्सन् तर्था कोप्तव-िील्ट्ड्
नामकम् औिधियं रोर्प्रप्ततरोधाय आप्तवष्कृ तवन्तः। प्तकन्तु कोराना-प्तविािोः प्तनमायजयनाय एतदेव
औिधं न पयायिम् । मानवराप्तश: अधनु ाप्तप कोरोिा-महामाररिः दरू ीकरिाय उपायत्रयं स्वीकुवयप्तन्त
(1) मख ु ावरिम् धारयप्तन्त, (2) पाप्तिपादं सवयदा प्रक्षालयप्तन्त, (3) यत्र जनसमहू : तत्र प्ति-हस्तात्मकं
दरू ं पररपालयप्तन्त। इदानीं जप्तनतक-पररवतयनेन ओप्तमक्रोि् इप्तत नाम्ना नतू नः प्तविािःु अप्तप जनान्
पीडयप्तत । यप्तद वयम् मनष्ु या: जार्रूकतया ऐक्येन प्रयत्नं कुमयः तप्तहय प्तनश्चयेन इमं रोर्ािंु प्तनमायजयप्तयतंु
शक्नमु ः।
क) एकपदेन उत्तरत । (के वलं प्रश्नियम् ) 1x2=2
क) प्तवश्वे व्यापृतस्य महारोर्स्य नाम प्तकम् ?
ख) कः भयचप्तकतः संजातः ?
र्) जप्तनतकपररवतयनेन जात: नतू न: प्तविाि:ु क: ?
ख) पिू यवाक्येन उत्तरत । (के वलं प्रश्नियम् ) 2x2=4
क) शास्त्रज्ञाः कोवेप्तक्सन् तर्था कोप्तव-िील्ट्ड् नामकम् औिधियं प्तकमर्थयम् आप्तवष्कृ तवन्तः?
ख) जनाः कोरोिा-महामाररिः दरू ीकरिाय प्तकम् उपायत्रयं स्वीकुवयप्तन्त?
र्) वययं मनष्ु या: कर्थम् इमं रोर्ािंु प्तनमायजयप्तयतंु शक्नमु ः?
र्) अनचु छे दस्य कृ ते उप्तचतं शीियकम् प्तलखत | 1
घ) यर्थाप्तनदेशम् उत्तरत । (के वलं प्रश्नत्रयम् ) 1x3=3
क) “परु ातनः” इप्तत पदस्य प्तवलोमपदम् अनचु छे दात् प्तचनतु
ख) “जनाः कोरोिा-महामाररिः दरू ीकरिाय उपायत्रयं स्वीकुवयप्तन्त” - अप्तस्मन् वाक्ये
प्तक्रयापदं प्तकम् ?
र्) “वैज्ञाप्तनकाः” - इप्तत पदस्य समानार्थयकं पदं अनचु छे दात् प्तचत्वा प्तलखत
घ) अन्ते शास्त्रज्ञाः औिधियं आप्तवष्कृ तवन्तः - अप्तस्मन् वाक्ये कतृयपदं प्तकम् ?

119
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2) भवान् / भवती अप्तनरुद्धः, शैप्तक्षकपययटनकाययक्रमस्य अनमु प्ततहेतोः प्तपतरं प्रप्तत प्तलप्तखते पत्रे
मजजिू ायां प्रदत्तशब्दैः ररक्तस्र्थानाप्तन परू प्तयत्वा पत्रं पनु ः प्तलखत । ½ x 10 = 5
(प्तहमाचलप्रदेशस्य, पज्ू यपाद, पययटनं, भवान,् क्वप्तचत,् अस्माप्तभः,
अप्तनरुद्धः, कायाय, सवेभ्यः, प्तनप्तश्चत:)
छात्रावासतः
12/01/2022
……………… (1) प्तपतृमहोदय!
सादरं नमो नमः।
अत्र कुशलं तत्राप्तप अस्त।ु सेवायां प्तनवेदनं यत् अप्तग्रममासे प्तवद्यालयपययटनकाययक्रमः
……………… (2) अप्तस्त। पययटनप्रदेशश्च ……………… (3) पवयतस्र्थानाप्तन।
पवयतदशयने मम अप्तप महती इचछा वतयते। तत्र पदभ्् याम् एव मख्ु यतः ……………… (4)
भप्तवष्यप्तत। …………… (5) यानेन चाप्तप । एकः वररिः अ्यापकः …………… (6)
सह भप्तवष्यप्तत। तेन न काप्तप प्तचन्ता ……………… (7)। कृ पया अनजु ानातु
……………… (8) । र्ृहे ……………… (9) नमोनमः।
भवदीयः सतु ः
……………… (10)
3) प्तचत्रं दृष्ट्वा मजजिू ायां प्रदत्तशब्दानां सहायतया पजचवाक्याप्तन सस्ं कृ तेन प्तलखत। 1 x 5 = 5
(नौका, सेतःु , वनप्रदेशः, पययटनस्र्थलम,् मनष्ु य:, एकाकी,
प्रकृ प्ततसौन्दययम,् शदु धं जलम,् तडार्े, पवयत:, छाया, शैत्यम)्

120
अथिा
सस्ं कृ तस्य महत्त्वम् इप्तत प्तवियमवलम्ब्य मजजिू ासहायेन सस्ं कृ ते पजच वाक्याप्तन प्तलखत।
(सांस्कृ प्ततकभािा, वैज्ञाप्तनकी भािा, अतीव, बहवः, प्तवश्वस्य, भारतस्य, शास्त्रग्रन्र्थाः, संर्िकस्य
कृ ते, वेदाः, अनपु मम,् अप्ततपरु ातनी भािा, परु ािाप्तन, काप्तलदासादीनां कवीनां )
4) अधोप्तलप्तखतवाक्याप्तन संस्कृ तभािया अनद्यू प्तलखत (के वलं पजचवाक्याप्तन एव) 1 x 5 = 5
1. प्तपता शहर जाता है। Father is going to the city.
2. मैं सस्ं कृ त पठता हू।ूँ I am studying Sanskrit.
3. आज सोमवार है। Today is Monday.
4. तम्ु हारा नाम क्या है ? What is your Name?
5. क्या मैं बाहर जाऊूँ ? Can I go , outside.
6. बालक सांप से डरता है। Boy is scared from Snake.
7. पेड से पत्ते प्तर्र रहे हैं। Leaves are falling from the tree.
8.
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:
5) अधोप्तलप्तखतम् अनचु छे दं पप्तठत्वा प्रश्नानाम् उत्तराप्ति सस्ं कृ तेन प्तलखत ।
कश्चन प्तनधयनो जनः भरू र पररश्रम्य प्तकप्तजचत् प्तवत्तमपु ाप्तजयतवान।् तेन प्तवत्तेन स्वपत्रु म् एकप्तस्मन्
महाप्तवद्यालये प्रवेशं दापप्तयतंु सफलो जातः। तत्तनयः तत्रैव छात्रावासे प्तनवसन् अ्ययने संलग्नः
समभतू ।् एकदा स: प्तपता तनजू स्य रुग्ितामाकण्यय व्याकुलो जातः पत्रु ं रष्टुं च प्रप्तस्र्थतः।
परमर्थयकाश्येन पीप्तडतः स बसयानं प्तवहाय पदाप्ततरेव प्राचलत् ।
क) एकपदेन उत्तरत । (के वलं प्रश्नियम् ) ½ x2=1
1) जनः कीदृशः आसीत् ?
2) सः प्तकम् उपाप्तजयतवान् ?
3) स प्तकं प्तवहाय पदाप्ततरेव प्राचलत्
ख) पिू यवाक्येन उत्तरत । (के वलं प्रश्नियम् ) 1x2=2
क) तस्य पत्रु ः कुत्र अ्ययनं करोप्तत ?
ख) के न पीप्तडतः प्तपता बसयानं प्तवहाय पदाप्ततरे व प्राचलत् ?
र्) एकदा स: प्तपता प्तकम् आकण्यय व्याकुलो जातः ?
121
6) अधोप्तलप्तखतं पद्यांशं पप्तठत्वा प्रश्नानाम् उत्तराप्ति संस्कृ तेन प्तलखत ।
क्रोधो प्तह शत्रःु प्रर्थमो नारािां देहप्तस्र्थतो देहप्तवनाशनाय ।
यर्थाप्तस्र्थतः कािर्तो प्तह वप्तनः स एव वप्तनः दहते शरीरम।् ।
क) एकपदेन उत्तरत । (के वलं प्रश्नियम् ) ½ x2=1
1) मनष्ु यािां देहप्तस्र्थतः शत्रःु कः?
2) क्रोधः के िां देहप्तवनाशनाय क्रोधः प्रयत्नं करोप्तत ?
3) क्रोध: प्तकमर्थं नारािां देहप्तस्र्थत: ?
ख) पिू यवाक्येन उत्तरत । (के वलं प्रश्नियम् ) 1x2=2
1) वप्तनः प्तकं दहते ?
2) क्रोध: प्तकं करोप्तत ?
3) क्रोध: कुत्र प्तस्र्थत: ?
7) अधोप्तलप्तखतम् अनचु छे दं पप्तठत्वा प्रश्नानाम् उत्तराप्ति प्तलखत-
वानरः - अरे ! अरे ! एवं वा ( शीघ्रमेव र्जस्याप्तप पचु छं प्तवधयू वृक्षोपरर आरोहप्तत | )
प्तसंहः - भोः र्ज ! मामप्येवमेवातदु न् एते वानराः |
वानरः - एतस्मादेव तु कर्थयाप्तम यदहमेव योग्यः वनराजपदाय येन प्तवशालकायं
पराक्रप्तमिं, भयंकरं चाप्तप प्तसंहं र्जं वा पराजेतंु समर्थाय अस्माकं जाप्तत: । अत:
वन्यजन्तनू ां रक्षायै वयमेव क्षमाः।
क) एकपदेन उत्तरत । (के वलं प्रश्नियम् ) ½ x2=2
1. क: र्जस्य पचु छं प्तवधयू वृक्षोपरर आरोहप्तत ?
2. वन्यजन्तनू ां रक्षायै के एव क्षमाः ?
3. के ‘मामप्येवमेवातदु न’् इप्तत प्तसहं : वदप्तत ?
ख) पिू यवाक्येन उत्तरत । (के वलं प्रश्नियम् ) 1x2=2
1. वानर: शीघ्रमेव प्तकं करोप्तत ?
2. कान् पराजेतंु समर्थाय अस्माकं जाप्तत: - इप्तत वानर: वदप्तत ?
3. के िां रक्षायै वयमेव क्षमाः - इप्तत वानर: कर्थयप्तत ?

122
8) अधोप्तलप्तखतश्लोकस्य अन्वयं मजजिू ासहायेन परू यत । - ¼ x4=2
अमन्त्रमक्षरं नाप्तस्त नाप्तस्त मल ू मनौिधम।्
अयोग्य: परुु िो नाप्तस्त योजकस्तत्र दल ु यभः।।
मजजिू ा - ( परुु ि:, मल ू ,ं दल ु यभ:, अक्षरं )
अन्वय: - अमन्त्रम् …………….. नाप्तस्त, अनौिधं …………….. नाप्तस्त,
अयोग्य: …………….. नाप्तस्त, योजक: तत्र …………….. (अप्तस्त) ।
अथिा
अधोप्तलप्तखत श्लोकस्य भावार्थं परू यत ।
प्तनप्तमत्तमप्तिश्य य: प्रकुप्यप्तत ध्रवु ं स: तस्यापर्मे प्रसीदप्तत।
अकारििेप्तिमनस्तु यस्य वै कर्थं जनस्तं पररतोिप्तयष्यप्तत।
प्तनवारिेन, कारिं, शक्नोप्तत, क्रुद्धः
भावार्थयः - य: मनष्ु य: कारिवशात् …………….. भवप्तत स: तस्य कारिस्य
…………….. सन्तष्टु : भप्तवष्यप्तत। प्तकन्तु य: …………….. प्तवना
क्रुद्ध: भवप्तत, तं सन्तष्टु ं कतंु कोऽप्तप न ………….. ।
9) अधोप्तलप्तखतवाक्याप्तन घटानाक्रमेि पनु : प्तलखत - ½ x8=4
1) एकदा प्तनधयन: रुग्िं पत्रु ं रष्टुं प्रप्तस्र्थत: ।
2) न्यायाधीशेन पनु : एकवारं घटनाया: प्तविये तौ वक्तुमाप्तदष्टौ।
3) महावैभवशाप्तलनः नीप्ततं यप्तु क्तं समालम्ब्य लीलयैव प्रकुवयते।
4) कश्चन प्तनधयनो जनःभरू र पररश्रम्य प्तकप्तजचत् प्तवत्तमपु ाप्तजयतवान।्
5) परमर्थयकाश्येन पीप्तडतः स बसयानं प्तवहाय पदाप्ततरेव प्राचलत।्
6) त्वयाहं चोररतायाः मजजिू ायाः र्ृहािात् वाररता:।
7) करुिापरो र्ृही तस्मै आश्रयं प्रायचछत।्
8) चौरः एव उचचैः क्रोप्तशतमु ् आरभत “चौरोऽयं चौरोऽयम”् इप्तत।

***************************************************************

123
आदिवप्रश्नपत्रम् - 4 (२०२१ - २२ )
SAMPLE QUESTION PAPER - 4 (2021 - 22)
नद्विीयसत्रम् / TERM - 2
कक्षा – दिमी / CLASS-X
संस्कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होराद्वयम् सम्पण


ू ावङ्का: - 40
Time allowed : 2 Hours TotalMarks - 40

सामान्य ननदेिा:
1. कृ पया सम्यक्तया परीक्षिं कुवयन्तु यत् अप्तस्मन् प्रश्नपत्रे 9 प्रश्ना: सप्तन्त ।
2. अस्य प्रश्नपत्रस्य पठनाय 20 प्तनमेिा: प्तनधायररता: सप्तन्त । अप्तस्मन् समये के वलं प्रश्नपत्रं
पठे त,् प्रश्नपत्रे उत्तरपप्तु स्तकायां वा प्तकमप्तप न प्तलखेत् ।
3. उत्तरलेखनात् पवू ं प्रश्नस्य क्रमाङ्क: अवश्यं लेखनीय: ।
4. प्रश्नसंख्या प्रश्नपत्रानसु ार एव लेखनीया ।
5. सवेिां प्रश्नानाम् उत्तराप्ति संस्कृ ते एव लेखनीयाप्तन ।
6. प्रश्नानां प्तनदेशा: ्यानेन पठनीया: ।

अप्तस्मन् प्रश्नपत्रे त्रय: खण्डा: सप्तन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:

124
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1 अधोप्तलप्तखतं अनचु छे दं पप्तठत्वा प्रश्नान् उत्तरयत -
सन्ु दरराज: सोमदेवस्य र्ृहे उद्योर्ी आसीत् । स: सोमदेवे प्तवशेिप्तवश्वासं प्रदशययप्तत स्म। दश विायप्ति
यावत् स: सोमदेवस्य र्ृहे कायं कृ तवान,् तर्थाप्तप सोमदेव: तस्य वेतनं न वप्तधयतवान।् अत: प्तखन्न:
सन्ु दरराज: सोमदेवस्य र्ृहस्य कायं पररत्यज्य दर्ु यदवे स्य र्ृहे उद्योर्ं प्रािवान।् सोमदेव: यावत् वेतनं
ददाप्तत स्म ततोऽप्तप प्तिर्प्तु ितं वेतनं ददाप्तत स्म दर्ु यदवे : । प्तवश्वास: तप्तस्मन् एव कत्तंु शक्यते,यश्च
प्तवश्वासपात्रं भवप्तत ।
(क) एकपदेन उत्तरत - ( के वलं प्रश्नियम् ) 1x2 =2
1) सोमदेवे क: प्तवशेिप्तवश्वासं करोप्तत स्म ?
2) सन्ु दरराज: सोमदेवस्य र्ृहस्य कायं पररत्यज्य कुत्र र्तवान् ?
3) कप्तत विायप्ति यावत् स: सोमदेवस्य र्ृहे कायं कृ तवान् ?
(ख) पिू य वाक्येन उत्तरत - ( के वलं प्रश्नियम् ) 2x2=4
1 ) सोमदेवः कुत्र उद्योर्ं प्रािवान् ?
2) दर्ु यदवे : प्तकयत् वेतनं ददाप्तत स्म ?
3) सन्ु दरराज: प्तकमर्थं प्तखन्नः आसीत् ?
(इ) अस्य अनचु छे दस्य कृ ते उप्तचतं शीियकं प्तलखत 1x1=1
(ई) यर्थाप्तनदेशं उत्तरत - ( के वलं प्रश्नत्रयम)् 1x3=3
1) प्तखन्न: इप्तत कस्य पदस्य प्तवशेििं ?
2) वप्तधयतवान् इप्तत प्तक्रयापदस्य कतृयपदं प्तकं ?
3) स्वीकरोप्तत इत्यस्य प्तकं प्तवपरीतपदं प्रयक्त
ु म् ?
4)उद्यमी इप्तत पदस्य प्तकं पयाययपदं अत्र प्रयक्त ु ं?
2.भवान् वरुि: । प्तमत्रस्य कुशलतां ज्ञातंु तं प्रप्तत प्तलप्तखते पत्रे ररक्तस्र्थानाप्तन मजजिू ादत्तपदै : परू प्तयत्वा
उत्तरपप्तु स्तकायां पत्रं पनु : प्तलखत । ½ x10=5

(प्तचन्ताकुला: , लेखनीयं , पररवारस्य , बहूप्तन , पररवारस्य ,


प्तचन्ता , एकमप्तप समाचार: , संप्रप्तत , स्वकीयं )

125
प्तदल्ट्लीत:
प्ततप्तर्थ: -------------
प्तमत्रवर,
नमोनम: ।
1.----------- प्तदनाप्तन व्यतीताप्तन परं भवतां 2. ---------- पत्रं मम हस्त र्तं न जातं। अत एव
3.--------- न के वलं अहं एव प्रत्यतु :। मम 4.----------- सवे जना: अप्तप 5.--------- सप्तन्त । र्ृहस्य
6.---------- च सवय: 7.------------ समीचीन: एव अप्तस्त । भवता 8.--------- पाररवाररकं च सवं
वृत्तं अप्तवलंप्तबतं 9.------- येन अस्माकं10.--------- अपर्ता स्यात् ।
तव सहृु त्
वरुि :
3 अधोदत्तं प्तचत्रं दृष्ट्वा मजजिू ात: पदाप्तन उपयज्ु य पजचवाक्याप्तन संस्कृ ते प्तलखत । 1x5=5

(बालकः, बाप्तलका:, पस्ु तकाप्तन, समाचारपत्र,ं कोलाहल,ं प्तचत्र,ं


पस्ु तकाप्तन, उपप्तवशप्तन्त, रचयप्तन्त, मा कुरु, क्रीडप्तन्त, शब्दं )

अथिा
‘प्रदिू िम् इप्तत प्तवियम् अप्तधकृ त्य मजजिू ासहायेन संस्कृ ते पजच वाक्याप्तन प्तलखत |

(जलप्रु दिू िम् , वायप्रु दिू िम् ,अवकरः, यन्त्रार्ाराः, प्तविाक्तधमू ाः, वृक्षािां
कतयनम,् रोर्वाहकाः, प्लाप्तस्टकस्यतू ाः, प्तक्षिाप्तन, पयायवरिसरं क्षिम् , कतयव्यम)्

126
4) अधोप्तलप्तखतानां वाक्यानां संस्कृ तभािायाम् अनवु ादं कुरुत । (के वलं वाक्यपजचकम् )1x5=5
1 बाप दधू लाता है । Father brings milk
2 तमु दोनों संस्कृ त पढ़ो । Both of you read Sanskrit
3 कल मोहन प्तदल्ट्ली जाएर्ा । Tomorrow Mohan will go to Delhi
4 तमु सब कक्षा मे पढ़ो । All of you read in the class room.
5 कुत्ता बाघ से डरता है । The dog fears from the Tiger.
6. बालक प्तवद्यालय जा रहा है । Boy is going to School.
7. प्तपता कायायलय से आते हैं । Father is coming from the office.
5)र्द्यांशं पप्तठत्वा प्रश्नान् उत्तरत ।
पदाप्ततक्रमेि सचं लन् सायं समये असौ र्न्तव्यात् दरू े आसीत् । प्तनशान्धकारे प्रसृते प्तवजने प्रदेशे
पदयात्रा न शभु ावहा । एवं प्तवचायय स: पाश्वयप्तस्र्थते ग्रामे राप्तत्रप्तनवासं कत्तंु प्तकप्तजचत् र्ृहस्र्थमपु ार्त: ।
करिापरो र्ृही तस्मै आश्रयं प्रायचछत।् प्तवप्तचत्रा दैवर्प्तत:। तस्यामेव रात्रौ तप्तस्मन् र्ृहे कश्चन चौर:
र्ृहाभ्यन्तरं प्रप्तवष्ट:।
क) एकपदेन उत्तरत । (के वलं प्रश्नियम)् ½ x2=1
1.चौर: कुत्र प्रप्तवष्ट : ?
2.दैवर्प्तत: कीदृशी ?
3. र्ृही तस्मै प्तकं प्रायचछत् ?
ख) पिू यवाक्येन उत्तरत । (के वलं प्रश्नियम)् 1x2=2
1.प्तनशान्धकारे प्रसृते स: प्तकं अप्तचन्तयत् ?
2. पदयात्रा कुत्र न शभु ावहा ?
3. प्तवप्तचत्रा दैवर्प्तत: का आसीत् ?
6) पद्यांशं पप्तठत्वा प्रश्नान् उत्तरत ।
प्तपता यचछप्तत पत्रु ाय बाल्ट्ये प्तवद्याधनं महत।्
प्तपतास्य प्तकं तप: तेपे इत्यप्तु क्त: तत्कृ तज्ञता।।
क) एकपदेन उत्तरयत । (के वलं प्रश्नियम)् ½ x2=1
1. प्तपता पत्रु ाय प्तवद्याधनं कदा यचछप्तत ?
2. प्तपता पत्रु ाय कीदृशं प्तवद्याधनं यचछप्तत ?
3. क: तप: तेपे ?
127
ख) पिू यवाक्येन उत्तरयत । (के वलं प्रश्नियम)् 1x2=2
1. तत्कृ तज्ञता का भवप्तत ?
2. प्तपता पत्रु ाय प्तकं यचछप्तत ?
3. क: प्तवद्याधनं यचछप्तत ?
7) नाट्याश
ं ं पप्तठत्वा प्रश्नान् उत्तरयत -
काक: - रे परभृत अहं यप्तद तव संतप्ततं न पालयाप्तम तप्तहय कुत्र स्य:ु प्तपका:? अत: अहं एव
करुिापर: पप्तक्षसाम्राट् काक:।
र्ज: - समीपत: एवार्चछन् अरे सवां वात्तां श्रण्ु वन्नेवाहं अत्रार्चछं । अहं प्तवशालकाय:
बलशाली पराक्रमी च। प्तसंह: वा स्यात् अर्थवा अन्य: कोऽप्तप वन्यपशनू ् तु तदु न्तं जन्तमु हं
स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्याप्तम। प्तकमन्य: कोऽप्याप्तस्त एतादृश: पराक्रमी ? अत:
अहमेव योग्य: वनराज पदाय ।
वानर: - अरे अरे एवं वा । ( पचु छं प्तवधयू वृक्षम् आरोहप्तत )
क) एकपदेन उत्तरत । (के वलं प्रश्नियम)् ½ x2 =2
1 काक: कस्य संतप्ततं पालयप्तत ?
2 क: पचु छं प्तवधयू वृक्षम् आरोहप्तत ?
3. क: प्तवशालकाय: ?
ख) पिू य वाक्येन उत्तरत । (के वलं प्रश्नियम)् 1x2 =2
1. र्ज: कीदृश: भवप्तत ?
2. र्ज: कान् स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्यप्तत ?
3. क: करुिापर: पप्तक्षसाम्राट् ?
8) श्लोकस्य अन्वयं परू यत । ½ x4 =2
प्तवप्तचत्रे खलु संसारे नाप्तस्त प्तकप्तजचप्तन्नरर्थयकम।्
अश्वश्चेद् धावने वीरः भारस्य वहने तु खरः।।
(नकनचिि,् निनित्रे, धािने, भारस्य िाहने )
अन्वय: - 1.------------ खलु ससं ारे 2.--------- प्तनरर्थयकं नाप्तस्त ।
अश्व: 3. ---------- वीर: खर: तु 4.------------ ।

128
अथिा
श्लोकस्य भावार्थं परू यत -
मृर्ाः मृर्ैसङ्र्मनव्रु जप्तन्त र्ावश्च र्ोप्तभःतरु र्ास्तरु ङ्र्ैः।
मख ू ायश्च मखू ैः सप्तु धयःसधु ीप्तभः समानशीलव्यसनेिु सख्यम।् ।
मजजिू ा :- ( िादृिैः,यादृिैः,नमत्रिा, सह )
भावार्थय: - मनष्ु य: 1.---------- भवप्तत स्वभावानसु ारे ि 2.----------
जनै : 3.------------ तस्य 4. ---------- भवप्तत ।
9) वाक्याप्तन घटनाक्रमानसु ारं प्तलखत । ½ x8 =4
1 न्यायाधीश: आरप्तक्षिे कारादण्डम् आप्तदश्य तं जनं ससम्मानं मक्त ु वान् ।
2 कश्चन प्तनधयन: जन: भरू र पररभ्रम्य प्तकप्तजचत् प्तवत्तम् उपाप्तजयतवान् ।
3 न्यायाधीश: आरप्तक्षिम् अप्तभयक्त ु ं च तं शवं न्यायालये आनेतमु ् आप्तदष्टवान् ।
4 तौ न्यायालये स्वस्वपक्षं पनु : स्र्थाप्तपतवन्तौ ।
5 रक्षापरुु ि: तम् अप्ततप्तर्थं चौरोऽयम् इप्तत प्रख्याप्य कारार्ृहे प्राप्तक्षपत् ।
6 स: प्तपता तनजू स्य रुग्िताम् आकण्यय व्याकुल: जात: पत्रु ं रष्टुम् च प्रप्तस्र्थतः।
7 स: पाश्वयप्तस्र्थते ग्रामे राप्तत्रप्तनवासं कत्तंु कप्तजचत् र्ृहस्र्थम् उपार्त: ।
8 उभौ शवम् आनीय एकप्तस्मन् चत्वरे स्र्थाप्तपतवन्तौ।

129
आदिवप्रश्नपत्रम् - 5 (२०२१ - २२ )
SAMPLE QUESTION PAPER - 5 (2021 - 22)
नद्विीयसत्रम् / TERM - 2
कक्षा – दिमी / CLASS-X
संस्कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होराद्वयम् सम्पण


ू ावङ्का: - 40
Time allowed : 2 Hours TotalMarks - 40

सामान्य ननदेिा:
1. कृ पया सम्यक्तया परीक्षिं कुवयन्तु यत् अप्तस्मन् प्रश्नपत्रे 9 प्रश्ना: सप्तन्त ।
2. अस्य प्रश्नपत्रस्य पठनाय 20 प्तनमेिा: प्तनधायररता: सप्तन्त । अप्तस्मन् समये के वलं प्रश्नपत्रं
पठे त,् प्रश्नपत्रे उत्तरपप्तु स्तकायां वा प्तकमप्तप न प्तलखेत् ।
3. उत्तरलेखनात् पवू ं प्रश्नस्य क्रमाङ्क: अवश्यं लेखनीय: ।
4. प्रश्नसंख्या प्रश्नपत्रानसु ार एव लेखनीया ।
5. सवेिां प्रश्नानाम् उत्तराप्ति संस्कृ ते एव लेखनीयाप्तन ।
6. प्रश्नानां प्तनदेशा: ्यानेन पठनीया: ।

अप्तस्मन् प्रश्नपत्रे त्रय: खण्डा: सप्तन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - पनििािबोधनम् - 15 अङ्का:

130
क खण्ड: अपनििािबोधनम् - 10 अङ्का:

I.अधोप्तलप्तखतं र्द्यांशं पप्तठत्वा प्रश्नानाम् उत्तराप्ति संस्कृ तेन प्तलखत - 10 अङ्काः


एकप्तस्मन् ग्रामे एक: वृद्धः वसप्तत स्म । तस्य त्रयः पत्रु ाः आसन् । त्रयोऽप्तप पत्रु ा: बप्तु द्धमन्त: आसन् ।
तर्थाप्तप स वृद्ध: प्तनश्चयम् अकरोत् यत् स: स्वक्षेत्रम् , भप्तू मं धनसवु िायप्तदकं च तस्मै एव दास्यप्तत यः
सवायप्तधक: बप्तु द्धमान् प्तसद्ध: भप्तवष्यप्तत । एकप्तस्मन् प्तदवसे सः वृद्धः सवायन् पत्रु ान् आहूय उक्तवान् - " हे
पत्रु ाः! यष्ु मासु य: मम सवं कक्षं परू येत् अहं तस्मै स्वसपं प्तत्तं दास्याप्तम । ययू ं सवे एव बप्तु द्धमन्त: स्र्थ ।
र्चछ प्रयासं च कुरुर्थ ।" तदा ज्येि: पत्रु : एकं शकटम् कापायसेन परू प्तयत्वा आनयत् , परम् एतेन तु
कक्षस्य एक एव भार्ः परू रत: । कप्ततपयप्तदवसपययन्तं प्तवचायय म्यम: पत्रु : एकप्तस्मन् प्तदने शष्ु कतृिाप्तन
आनीय कक्षे स्र्थाप्तपतवान् । परम् एतेनाप्तप कक्ष: परू रत: न जातः । अन्ते कप्तनिस्य पत्रु स्य वार: आसीत्
। सः क्षिं प्तवप्तचन्त्य एकं दीपकम् आनीय तं दीपं प्रज्ज्वाप्तलतवान् । दीपस्य प्रकाशेन समग्र: अप्तप कक्ष:
शीघ्रमेव परू रतो जातः । प्रकाशमानं कक्षं दृष्ट्वा प्रसन्न: जनक: सवां स्वसपं प्तत्तं तस्मै अददात् ।
क).एकपदेन उत्तरत । ( के वलं प्रश्न ियं ) (1x2=2)
(अ ) कस्य प्रकाशेन समग्र: कक्ष: परू रत: जातः?
(आ) वृद्धस्य कप्तत पत्रु ा: आसन् ?
(इ) एकप्तस्मन् ग्रामे कः वसप्तत स्म ?
2. पिू यवाक्येन उत्तरत । ( के वलं प्रश्न ियं ) (2x2=4)
(अ) वृद्ध: पत्रु ानाहूय प्तकमकर्थयत् ?
(आ )कप्तनिः पत्रु ः प्तकमकरोत् ?
(इ) ज्येिः पत्रु ः प्तकम् आनयत् ?
3.अस्य र्द्यांशस्य उप्तचतं शीियकं प्तलखत । (1)
4. अनचु छे दाधाररतं भाप्तिककाययम् - ( के वलं प्रश्न त्रयम)् (1x3=3)
अ ) ' स्र्थाप्तपतवान् ' इप्तत प्तक्रयापदस्य र्द्याश ं े कतृयपदम् प्तकम् ?
आ ) प्रसन्न: जनक: सवां स्वसंपप्तत्तं तस्मै अददात् – अत्र जनक: इत्यस्य प्तवशेििं प्तकम् ?
इ ) "जनकः सवांसंपप्तत्तं तस्मै अददात् " - अप्तस्मन् वाक्ये प्तक्रयापदं प्तकम् ?
ई ) ' सवां सपं प्तत्तं ' - अनयोः पदयोः प्तवशेष्यपदं प्तकम् ?
131
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. सजजयः एकः छात्र: अप्तस्त । तेन प्तपतरं प्रप्तत प्तलप्तखतं पत्रं मजजिू ायां प्रदत्तशब्दै: समप्तु चतं परू प्तयत्वा
पनु : सम्पिू ं पत्रम् उत्तरपप्तु स्तकायां प्तलखत । ( ½ x 10 = 5 )
मजजिू ा :- (स्नेहपात्रं , उत्साहवधयनम् , अप्ततप्रसन्न: , कुशलं , उत्तीिय: ,
भवन्तं , प्तपतृमहोदया: , सह , प्रिामाजजप्तल: , सम्मानसमारोह: )
प्तववेकानन्द छात्रावास:
अहमदाबाद नर्रत:
प्तदनाङ्क: --------------
पज्ू या: (१) ----------------
सादरं प्रिामाः ।
अत्र (२) -----------| तत्रास्तु । इदं प्तवज्ञाय भवान् (३) -------- भप्तवष्यप्तत यद् अप्तस्मन् विे अहं
दशमकक्षायां नवप्तत प्रप्ततशतं इप्तत उत्तमाङ्कै : (४) ---------- जातः । एतप्तस्मन् अवसरे आर्ाप्तम
मङ्र्लवासरे प्तवद्यालयपक्षत: (५) ------------ आयोजप्तयष्यते । अतः अहं (६) ---------- सादरं
सचू याप्तम यत् भवान् मात्रा (७) --------- अवश्यम् आर्चछतु । मम (८) --------- भप्तवष्यप्तत ।
मातृचरियोः मम (९) -------- प्तनवेदनीया ।
भवत: (१०) -----------
सजजयः
3. अध: प्रदत्तं प्तचत्रं दृष्ट्वा मजजिू ा सहायतया सस्ं कृ ते पजचवाक्याप्तन प्तलखत । 1x5=5

मजचस्य दृश्यं , वतयते , भव्यम् ,आयोजनम् , कन्या: , नृत्यप्तन्त ,


प्रसन्ना: , सप्तन्त , मनस: , आनन्दं , प्रकटयप्तन्त
132
अथिा
भ्राष्टाचारः इप्तत प्तविये मजजिू ासहायेन सस्ं कृ ते पजचवाक्याप्तन प्तलखत ।
( भ्रष्टः आचारिः एव भ्रष्टाचारः , अपकीप्ततयः , धनस्य दरुु पयोर्ः , अपव्ययः
भवप्तत , कृ ष्िधनं प्तवदेशिे ु प्तनर्यचछप्तत , कृ न्तप्तत , नार्ररकाः प्तनधयनाः भवप्तन्त ,)
4.अधोप्तलप्तखत वाक्याप्तन संस्कृ तभािया अनद्यू प्तलखत । ( के चन पजच एव ) (1 x 5 = 5 )
1. प्तशक्षा प्तवनम्रता देती है । Education gives humility.
2. अनश ु ासन ही जीवन का आधार है । Discipline is the basis of life.
3. तालाब में पानी है । There is water in the pond.
4. ईश्वर का जप प्तनरन्तर करना चाप्तहए । God should be chanted continuously.
5. र्ायत्री मन्त्र से बप्तु द्ध शद्ध
ु होती है । Gayathri Mantra purifies the intellect.
6. छात्रों को सदैव पररश्रम करना चाप्तहए । Students should always work hard.
7. मैं पठने के प्तलए प्तवद्यालय जाता हूूँ । I go to school to study.

ग खण्ड: - पनििािबोधनम् - 15 अङ्का:


5.अधोप्तलप्तखतं र्द्याशं ं पप्तठत्वा प्रदत्तप्रश्नानाम् उत्तराप्ति सस्ं कृ तेन प्तलखत ।
न्यायाधीशेन पनु स्तौ घटनाया प्तविये वक्तुमाप्तदष्टौ । आरप्तक्षप्ति प्तनजपक्षं प्रस्ततु वप्तत
आश्वययमघटत् स शव: प्रावारकमपवायय न्यायाधीशम् अप्तभवाद्य प्तनवेप्तदतवान् - मान्यवर! एतेन
आरप्तक्षिा अ्वप्तन यदक्त ु ं तद् कर्थयाप्तम , त्वयाहं चोररताया: मजजिू ाया: ग्रहिात् वाररत: । अत:
प्तनजकृ त्यस्य फलं भङु ् क्ष्व ।अप्तस्मन् चौयायप्तभयोर्े त्वं वियत्रयस्य कारादण्डं लप्स्यसे इप्तत । न्यायाधीश:
आरप्तक्षिे कारादण्डम् आप्तदश्य तं जनं ससम्मानम् मक्त ु वान् ।
क ) एकपदेन उत्तरत । ( के वलं प्रश्न ियम् ) (½ x 2 = 1)
(अ) आरप्तक्षप्ति प्तकं प्रस्ततु वप्तत आश्चययम् अघटत् ?
(आ) न्यायाधीश: कस्या: प्तविये वक्तुमाप्तदशप्तत ?
(इ) के न पनु : घटनाया: प्तविये वक्तंु आप्तदष्टौ?
ख) पिू यवाक्येन उत्तरत । ( के वलं प्रश्न ियम् ) ( 1 x 2 = 2)
( अ) न्यायाधीश: प्तकं प्तनिययं कृ तवान् ?
(आ ) न्यायाधीश: कस्मै कारादण्डम् आप्तदष्टवान् ?
(इ) शव: प्रावारकं अपसायय न्यायाधीशं अप्तभवाद्य प्तकं प्तनवेप्तदतवान् ?
133
6. अधोप्तलप्तखतं पद्यांशं पप्तठत्वा प्रश्नानाम् उत्तराप्ति संस्कृ ते प्तलखत ।
र्िु ी र्िु ं वेप्तत्त न वेप्तत्त प्तनर्ियु ो
बली बलं वेप्तत्त न वेप्तत्त प्तनबयल: ।
प्तपको वसन्तस्य र्िु ं न वायसः
करी च प्तसंहस्य बलं न मिू कः।।
क) एकपदेन उत्तरत । ( के वलं प्रश्नियम् ) (½ x 2 = 1)
(अ) कीदृश: जन: र्िु ं जानाप्तत ?
(आ) कीदृश: जन: र्िु ं न जानाप्तत ?
(इ) कस्य बलं करी जानाप्तत ?
ख) पिू यवाक्येन उत्तरत । ( के वलं प्रश्नियम् ) (1 x 2 = 2)
(अ) प्तपक: प्तकं जानाप्तत , वायस: च प्तकं न ?
(आ) करी प्तकं जानाप्तत , मिू क: च प्तकं न ?
(इ) क: र्िु ं वेप्तत्त ?
7.अधोप्तलप्तखतं नाट्यांशं पप्तठत्वा प्रदत्तप्रश्नानाम् उत्तराप्ति संस्कृ ते प्तलखत ।
काकः - रे परभृत् ! अहं यप्तद तव सन्तप्ततं न पालयाप्तम तप्तहय कुत्र स्यःु प्तपका:? अत: अहमेव
करुिपर: पप्तक्षसाम्राट् काकः ।
र्ज: - ( समीपतः एवार्चछन् ) अरे ! अरे ! सवां वातां शृण्वन् एवाहम् अत्रार्चछम् । अहं
प्तवशालकाय: बलशाली पराक्रमी च । प्तसहो वा स्यात् अर्थवा अन्य: कोऽप्तप । वन्यपशनू ्
तु तदु न्तं जन्तमु हं स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्याप्तम । प्तकमन्य: कोऽप्यप्तस्त एतादृश:
पराक्रमी ? अतः अहमेव योग्यः वनराजपदाय ।
वानरः - अरे ! एवं वा ? ( शीघ्रमेव र्जस्याप्तप पचु छं प्तवधयू वृक्षोपरर आरोहप्तत ) ।
क) एकपदेन उत्तरत । ( के वलं प्रश्नियम् ) (½ x 2 = 1)
(अ) काकः कस्य सन्तप्ततं पालयप्तत ?
(आ) करुिापर: पप्तक्षसाम्राट् क: ?
(इ) प्तवशालकाय: पराक्रमी बलशली च क: अप्तस्त ?

134
ख) पिू यवाक्येन उत्तरत । ( के वलं प्रश्नियम् ) ( 1 x 2 = 2)
(अ) र्ज: आत्मन: प्तविये प्तकं कर्थयप्तत ?
(आ) वानर: प्तकं कृ त्वा वृक्षोपरर आरोहप्तत ?
(इ) वन्यपशनू ् तदु न्तं जन्तंु र्ज: के न पोर्थप्तयत्वा मारप्तयष्यप्तत ?
8. श्लोकं पप्तठत्वा मजजिू ात: समप्तु चतपदै: अन्वयं परू यत । (½ x4=2)
अमंत्रमक्षरं नाप्तस्त नाप्तस्त मल ू मनौिधम् ।
अयोग्यः परुु िो नाप्तस्त योजकस्तत्र दल ु यभः ।।
मजजिू ा - ( अयोग्य: , योजकः , अक्षरम् , अनौिधं )
अन्वयः - अमन्त्रम् (१) ---------- नाप्तस्त । (२) ---------- मल ू ं नाप्तस्त ।
(३) ----------- परुु िः नाप्तस्त । तत्र (४) --------- दल ु यभ: ।
अथिा
अधोप्तलप्तखतं श्लोकं पप्तठत्वा भावार्थं मजजिू ायां प्रदत्त शब्दै: समप्तु चतं परू यत ।
प्तवप्तचत्रे खलु ससं ारे नाप्तस्त प्तकप्तजचप्तन्नरर्थयकं ।
अश्वश्चेत् धावने वीरः भारस्य वहने खर: ।।
मजजिू ा - ( संसारे , अश्वस्य , कायं , प्तनरर्थयकं )
भावार्थयः - अप्तस्मन् प्तवप्तचत्रे (२) --------- प्तकप्तजचदप्तप वस्तु (२) ---------- नाप्तस्त ।
यदा धावनस्य कायं भवप्तत तदा (३) --------- प्रयोर्: प्तक्रयते । परन्तु यदा
भारवहनस्य (४) -------- प्तक्रयते तदा खर: उपयोर्ी भवप्तत ।
9. अधःदत्तम् कर्थाभार्ं समप्तु चतक्रमेि उत्तरपप्तु स्तकायां पनु : प्तलखत । (½x8 = 4 )
क ) प्तसंह: क्रोधेन र्जयप्तत - अहं वनराजः अप्तस्म ।
ख ) बक: कर्थयप्तत - अहं अप्तवचल: ्यानमग्न: । अतः अहं योग्य: ।
र् ) वानर: कर्थयप्तत यत् राजा तु रक्षक: भवप्तत , परं भवान् तु भक्षक: ।
घ ) प्तसंहस्य दरु वस्र्थां दृष्ट्वा सवे जीवाः हसप्तन्त ।
ङ ) मयरू ः कर्थयप्तत - मम प्तपचछानां अपवू ं सौन्दययम् । अतः अहमेव योग्यः ।
च ) प्तपक: कर्थयप्तत - अहं मधरु भाप्तििी । अत: अहमेव योग्यः ।
छ ) तत: काक: प्रप्तवश्य कर्थयप्तत - अहमेव सवयर्था योग्यः ।
ज ) र्ज: कर्थयप्तत - अहं प्तवशालकाय: बलशाली पराक्रमी च । अत: अहमेव योग्यः ।
135
136
आदिवप्रश्नपत्रम् - 1 - उत्तरानण
I) अपद्विर्गद्यति िं :
क) 1)द्रतितलर्तम् 2) जम्बक ु ाः 3) उपिनम्
ख)`1) ाः उपरर कूदार्े परतर्ु ाः फलाः न अभिर््
2) उपिने फलतनतिं अनेके िृिताः…….
3)एर्तद्वन द्रतितफलतद्वन अम्लतद्वन द्वतर्
र्) उद्वचर्िं िीर्ाकिं
घ) 1) भिद्वर् 2) उपिनम् 3) अनतर्रम् 4) उपरर
2) पत्रलेखनम् – 1.नमोनमाः 2.जतमद्वदि ाः 3.मम 4.उत् िस्य 5.यज्ञाः 6. िे
7.आहुद्वर्म् 8. दीपकतन् 9. स्िद्वपर्ृभ्यतिं 10.िधास्ि
3) उप्तचताप्तन वाक्याप्तन |
4) वाक्यघटना उप्तचता स्यात् | यर्था -
i) द्वपर्त दग्ु धम् आनयद्वर् | ii) बतद्वलकताः जलम् आनयद्वतर् | iii) छतत्राः गरुु िं प्रश्नम् पृच्छद्वर् |
iv) मम गृहस्य मीपे एकाः आम्रिृिाः अद्वस्र् | V) आितम् मद्वतदरिं गच्छतिाः |
vi)िृितर्् पत्रतद्वण पर्द्वतर्
5) गद्ांश: क) 1.गृहतभ्यतर्रम् 2. द्विद्वचत्रत 3. आश्रयम्
ख) i) द्वनिततधकतरे प्र र्ृ े ----- न िभु तिहत ii) प्र र्ृ े द्विजने प्रदेिे
iii) पतर्श्ाद्वस्थर्े ग्रतमे रतद्वत्र द्वनित िं कर्ामु ् कद्वञ्चर्् ----
6) िद्ांश: क) i) द्विदर्ु तिं ii) प्रथमाः iii) प्रतणेभ्याः
ख) i) आचतराः प्रथमाः धमााः इद्वर् ii) दतचतरिं रिेर्् iii) प्रतणेभ्याः अद्वप द्वििेर्र्ाः
7) नाट्यांश: क) i) कतकाः ii) कतकाः iii) कतकस्य
ख) i) पररश्रमाः ऐक्यम् च द्विर्श् प्रद्व द्धम् | ii) कत कत इद्वर् कका िध्िद्वननत
iii) अनृर्िं िदद्व चेर्् कतकाः दिेर्् |
8) अन्वय: i) पत्रु तय ii) द्विद्यतधनिं iii) द्वपर्त iv) र्पाः
भावाथथः i) धमाप्रदतद्वयनीं ii)ितचिं iii) पक्ििं iv) अपक्िम्
9) घटनाक्रमानस ु ारं लेखनम् - ii) vi) vii) v) iv) iii) viii) i)

137
आदिवप्रश्नपत्रम् - 2 - उत्तरानण
1) अपप्तठत अवबोधनम् |
क) अ] भारते , आ] वियतो:, इ] भारतोद्यानस्य ,ई] ग्रीष्मकालानन्तरं
ख) अ] सप्तललाप्ततभारं वहन्त: मेघा: नदप्तन्त |
आ] मृर्ा: आनन्देन इतस्तत: भ्रमप्तन्त |
इ] वियतौ ग्रीष्मस्य तापेन तिा: सवे जीवा: वनस्पतयश्च शाप्तन्तं अनभु वप्तन्त |
र्).शीियकलेखनम् - वियतय:ु , ऋतरु ाज: अर्थवा अन्यसमप्तु चतशीियकाप्तन |
घ) भाप्तिककाययम् | अ] आचछादयप्तन्त आ] जलधरा: इ] मेघा: ई] कृ ष्िविाय: |
रचनात्मकं काययम् | 15
2.पत्रपरू िम् – 1.प्तदल्ट्लीत: 2.अशोक 3.प्रािम् 4. पृष्ट: 5. उत्सवा: 6. मख्ु य:
7. अमावास्यां 8. भवनाप्तन 9. सवायन् 10. सरु े न्र:
3. प्तचत्रवियनम् - अर्थययक्त ु ाप्तन व्याकरिदृष्ट्या शद्ध
ु ाप्तन च पजचवाक्याप्तन |
4..संस्कृ त भािायाम् अनवु ादं कुरुत |
१]अरुिाचलप्रदेशस्य राजधानी ईटानर्रम् अप्तस्त |
२] ययू ं कन्दक ु े न क्रीडर्थ |
३] पयायवरिरक्षा अस्माकं प्रधानतमं कतयव्यम् अप्तस्त |
४]पररश्रमी परुु ि: सदा सफ़ल: भवप्तत |
५] प्तवद्यां प्तवना जीवनं व्यर्थयम् अप्तस्त|
६] लता नृत्यप्तत |
पप्तठतावबोधनम् |
5. र्द्यांश: अ] एकपदेन उत्तरत | १. शव:, २. घटनाया: ३. आरप्तक्षप्ति
आ] पिू यवाक्येन उत्तरत |
१. शव: प्रावारकमपसायय न्यायाधीशमप्तभवाद्य प्तनवेप्तदतवान् |
२. न्यायाधीश: आरप्तक्षिे कारादण्डमाप्तदश्य तं जनं ससंमानं मक्त ु वान् |
३. शव: प्तनवेप्तदतवान् –‘मान्यवर | एतेन आरप्तक्षिा अ्वप्तन यदक्त ु ं तद् विययाप्तम |
‘त्वयाऽहं चोररताया: मजजिू ाया: ग्रहिािाररत: ,अत: प्तनजकृ त्यस्य फ़लम् भङु ् क्ष्व
अप्तस्मन् चौयायप्तभयोर्े त्वं वियत्रयस्य कारादण्डं लप्स्यसे’ इप्तत |
138
6.पद्यांश: - अ] एकपदेन उत्तरत - १. तरु ङ्र्ै: २. मृर्ा: ३. र्ोप्तभ:
आ] पिू य वाक्येन उत्तरत |
१.मख ू यस्य सख्यं मख ू ै: सह भवप्तत
२.सामान्यत: समानशील व्यसनेिु सख्यं भवप्तन्त |
३.सप्तु धय: सधु ीप्तभ: सह सख्यं कुवयप्तन्त ?
7.नाट्यांश: अ] एकपदेन उत्तरत | १ काकस्य २. प्तपक: ३. काक:
आ] पिू यवाक्येन उत्तरत |
१. यत्र तत्र का-का इप्तत ककय श ्वप्तनना वातावरिमाकुलीकरोप्तत |
२. काकस्य सत्यप्तप्रयता जनानां कृ ते उदाहरिस्वरूपा |
३. काकचेष्ट: प्तवद्यार्थी एव आदशयछात्र: मन्यते |
8. अन्वयपरू िम् | १. प्तविांस:, प्रकीप्ततयता:,अन्येिां ,चक्षनु ायमनी |
अर्थवा
भावार्थयपरू िम् | १.धमयप्रदां २.परुिाम् ३.पक्वं ४.अपक्वं
9. घटनाक्रमानसु ारं लेखनम् |
१.कश्चन प्तनधयन: भरू र पररश्रम्य प्तकप्तजचत् प्तवत्तं उपाप्तजयतवान् |
२.स: प्तपता तनजू स्य रुग्ितां आकण्यय व्याकुल: जात: पत्रु ं रष्टुम् च प्रप्तस्र्थत: |
३.स: पाश्वयप्तस्र्थते ग्रामे राप्तत्रप्तनवासं कतंु कप्तजचत् र्ृहस्र्थं उपार्ता:|
४.रक्षापरुु ि: तं अप्ततप्तर्थं चौरोऽयम् इप्तत प्रख्याप्य कारार्ृहे प्राप्तक्षपत् ||
५.तौ न्यायालये स्व-स्व पक्षं पनु : स्र्थाप्तपतवन्तौ |
६.न्यायाधीश: आरप्तक्षिम् अप्तभयक्त ु म् च तं शवं न्यायालये आनेतंु आप्तदष्टवान् |
७.उभौ शवं आनीय एकप्तस्मन् चत्वरे स्र्थाप्तपतवन्तौ |
८. न्यायाधीश: आरप्तक्षिे कारादण्डं आप्तदश्य तं जनं ससम्मानं मक्त ु वान् |
***************************************************************

139
आदिवप्रश्नपत्रम् - 3 - उत्तरानण
I) क) 1. कोप्तवड्-19 2. जनसमहू ः 3. ओप्तमक्रोि्
ख) 1. शास्त्रज्ञाः कोवेप्तक्सन् तर्था कोप्तव-िील्ट्ड् नामकम् औिधियं रोर्प्रप्ततरोधाय
आप्तवष्कृ तवन्तः।
2. 1. मख ु ावरिम् धारयप्तन्त, पाप्तिपादं सवयदा प्रक्षालयप्तन्त, यत्र जनसमहू : तत्र
प्ति-हस्तात्मकं दरू ं पररपालयप्तन्त च ।
3. यप्तद वयम् मनष्ु या: जार्रूकतया ऐक्येन प्रयत्नं कुमयः तप्तहय प्तनश्चयेन इमं रोर्ािंु
प्तनमायजयप्तयतंु शक्नमु ः।
र्) कोप्तवड्-19 (अर्थवा अनचु छे दाधाररतः अन्यः कोऽप्तप शीियकः)
घ) 1. नतू नः 2. स्वीकुवयप्तन्त 3. शास्त्रज्ञाः 4.शास्त्रज्ञाः
(ख) रचनात्मकम् काययम्
2) (1) पज्ू यपाद (2) प्तनप्तश्चत: (3) प्तहमाचलप्रदेशस्य (4) पययटनं (5) क्वप्तचत्
(6) अस्माप्तभः (7) कायाय (8) भवान् (9) सवेभ्यः (10) अप्तनरुद्धः
3) व्याकरिदृष्ट्या दोिरप्तहतेभ्यः च वाक्येभ्यः पिू ायङ्काःलब्स्यन्ते ।
उदाहरिवाक्याप्तन -1) इदं वनप्रदेशस्य प्तचत्रम् अप्तस्त।
2) प्तचत्रे नौका दृश्यते।
3) प्तचत्रे सेतःु अप्तप अप्तस्त।
4) तडार्े शद्ध ु ं जलम् अप्तस्त।
5) प्तचत्रं सन्ु दरम् अप्तस्त ।
अथिा
प्तवियाधाररतेभ्यः व्याकरिदृष्ट्या दोिरप्तहतेभ्यः च वाक्येभ्यः पिू ायङ्काः लब्स्यन्ते |
उदाहरिवाक्याप्तन -1) सस्ं कृ तं भारतस्य सास्ं कृ प्ततकतभािा अप्तस्त।
2) प्तवश्वस्य अप्ततपरु ातनी भािा भवप्तत संस्कृ तम।्
3) संस्कृ तं संर्िकस्य कृ ते अत्यन्तोपयोप्तर्नी भािा अप्तस्त।
4) काप्तलदासादीनां कवीनां काव्यसौन्दययम् अनपु मं भवप्तत।
5) संस्कृ तं वैज्ञाप्तनकी भािा अप्तस्त।।

140
4) 1. प्तपता नर्रं र्चछप्तत। 2. अहं संस्कृ तं पठाप्तम। 3. अद्य सोमवारः अप्तस्त।
4. तव नाम प्तकम् ? 5.प्तकम् अहं बप्तहः र्चछाप्तन ? 6.बालकः सपायत् प्तबभ्यप्तत / प्तबभेप्तत।
7. वृक्षात् पिायप्तन पतप्तन्त।।
5) क) 1. प्तनधयनः 2. प्तवत्तम् 3. बसयानम्
ख) 1. तस्य पत्रु ः एकप्तस्मन् महाप्तवद्यालये अ्ययनं करोप्तत।
2. अर्थयकाश्येन पीप्तडतः प्तपता बसयानं प्तवहाय पदाप्ततरे व प्राचलत।्
3. एकदा स: प्तपता तनजू स्य रुग्ितामाकण्यय व्याकुलो जातः ।
6) क) 1. क्रोधः 2. मनष्ु यािाम् 3. देहप्तवनाशनाय
ख) 1. वप्तनः शरीरं दहते ।
2. क्रोध: देहप्तवनाशनं करोप्तत ।
3. क्रोध: नरािां देहे प्तस्र्थत: ।
7) क) 1. वानरः 2. वानराः 3. वानरा:
ख) 1. शीघ्रमेव र्जस्याप्तप पचु छं प्तवधयू वृक्षोपरर आरोहप्तत |
2. प्तवशालकायं पराक्रप्तमिं, भयक ं रं चाप्तप प्तसहं ं र्जं वा पराजेतंु समर्थाय अस्माकं
जाप्तत: इप्तत वानर: वदप्तत |
3. वन्यजन्तनू ां रक्षायै वयमेव क्षमाः- इप्तत वानर: कर्थयप्तत |
8) अन्वय - 1. अक्षरम् 2. मल ू ं 3. परुु िः. 4. दल ु यभः
अथिा
भावार्थयः - 1. क्रुद्धः 2. प्तनवारिेन 3. कारिं 4. शक्नोप्तत।।
9) 1.कश्चन प्तनधयनो जनः भरू र पररश्रम्य प्तकप्तजचत् प्तवत्तमपु ाप्तजयतवान।्
2.तत्तनयः तत्रैव छात्रावासे प्तनवसन् अ्ययने सल ं ग्नः समभतू ।्
3.परमर्थयकाश्येन पीप्तडतः स बसयानं प्तवहाय पदाप्ततरे व प्राचलत।्
4.करुिापरो र्ृही तस्मै आश्रयं प्रायचछत।्
5.चौरः एव उचचैः क्रोप्तशतमु ् आरभत “चौरोऽयं चौरोऽयम”् इप्तत।
6.त्वयाहं चोररतायाः मजजिू ायाः र्ृहािात् वाररता:।
7.न्यायाधीशेन पनु : एकवारं घटनाया: प्तविये तौ वक्तुमाप्तदष्टौ।
8.महावैभवशाप्तलनः नीप्ततं यप्तु क्तं समालम्ब्य लीलयैव प्रकुवयते।
***************************************************************
141
आदिवप्रश्नपत्रम् - 4 - उत्तरानण
अपनिि-अिबोधनम्
1) क) 1) सन्ु दरराज: 2) दर्ु ायदवे स्य र्ृहे 3) दशविायप्ति
ख) 1) सन्ु दरराज: सोमदेवस्य र्ृहस्य कायं पररत्यज्य दर्ु यदवे स्य र्ृहे उद्योर्ं प्रािवान।्
2)सोमदेव : यावत् वेतनं ददाप्तत स्म ततोऽप्तप द्यर्ु प्तु ितं वेतनं ददाप्तत स्म दर्ु दय वे ः।
3.) सन्ु दरराज: सोमदेवस्य र्ृहस्य कायं पररत्यज्य दर्ु यदवे स्य र्ृहे उद्योर्ं प्रािवान।्
र्) यर्थोप्तचतं शीियकं लेखनीयम।्
घ) 1) सन्ु दरराजस्य 2) सोमदेवः 3) पररत्यजप्तत 4) उद्योर्ी
रिनात्मकलेखनम्
2. 1) बहूप्तन 2)समाचार: 3)पररवारस्य 4)पररवारस्य 5)प्तचन्ताकुला
6)एकमप्तप 7)संप्रप्तत 8)स्वकीयं 9)प्तलखनीयं 10)प्तचन्ता
3. उप्तचत वाक्याय पिू ायङ्का: प्राप्स्यन्ते ।
4. 1) प्तपता दग्ु धं आनयप्तत।
2) यवु ां सस्ं कृ तं पठर्थः।
3) श्व: मोहन: प्तदल्ट्लीं र्प्तमष्यप्तत।
4) सवे कक्षायां पठन्त।ु
5) श्वान: व्याघात् प्तबभेप्तत ।
6) बालक: प्तवद्यालयं र्चछप्तत ।
7) प्तपता कायायलयात् आर्चछप्तत ।
5. क) 1) र्ृहाभ्यन्तरं 2)प्तवप्तचत्रा 3) आश्रयम्
ख) 1)प्तनशान्धकारे प्रसृते प्तवजने प्रदेशे पदयात्रा न शभु ावहा।
2. प्तवजने प्रदेशे पदयात्रा न शभु ावहा ।
3. तस्यामेव रात्रौ तप्तस्मन् र्ृहे कश्चन चौर: र्ृहाभ्यन्तरं प्रप्तवष्ट:।
6. क) 1)बाल्ट्ये 2)महत् 3) प्तपता
ख) 1)प्तपतास्य प्तकं तप: तेपे इत्यप्तु क्त: तत्कृ तज्ञता ।
2) प्तपता पत्रु ाय प्तवद्याधनं यचछप्तत ।
3) प्तपता प्तवद्याधनं यचछप्तत ।
142
7. क) 1)प्तपकस्य 2) वानर: 3) र्ज:
ख) 1)र्ज: प्तवशालकाय: बलशाली पराक्रमी च भवप्तत ।
2) प्तसंह: वा स्यात् अर्थवा अन्य: कोऽप्तप वन्यपशनू ् तु तदु न्तं जनन्तंु र्ज:
स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्यप्तत ।
3) काक: करुिापर: पप्तक्षसाम्राट् भवप्तत ।
8. 1)प्तवप्तचत्रे 2)प्तकप्तजचत् 3)धावने 4)भारस्य वहने
अथिा
1)यादृश: 2)तादृशैः 3)सह 4) प्तमत्रता
9. 2, 6, 7, 5, 4 ,3 , 8 , 1

***************************************************************
आदिवप्रश्नपत्रम् - 5 - उत्तरानण
1) क) 1. दीपकस्य 2. त्रयः 3. वृद्ध:
ख) 1. वृद्ध: पत्रु ानाहूय अकर्थयत् यत् य: यष्ु मासु य: मम सवं कक्षं परू येत् अहं तस्मै
स्वसपं प्तत्तं दास्याप्तम इप्तत ।
2. कप्तनिः पत्रु ः एकं दीपकमानीय तम् प्रज्वाप्तलतवान , समग्रं कक्षं च तेन
प्रकाशेन परू रतवान् ।
3. ज्येिः पत्रु ः कापायसमानयत ।
र्) समप्तु चत शीियकस्य कृ ते एकः अङ्क: ।
घ) अ ) म्यमपत्रु : आ) प्रसन्न: इ ) अददात् ई ) सपं प्तत्तं
2) 1. प्तपत्रमु होदया: 2. कुशलं 3. अप्ततप्रसन्न: 4. उत्तीिय: 5. सम्मानसमारोह: 6.
भवन्तं 7. सह 8. उत्साहवधयनं 9. प्रिामाजजप्तल: 10. स्नेहपात्रम्
3) समप्तु चतेभ्य: वाक्येभ्य: एकै कः अङ्क: ।
4) 1 प्तशक्षा / प्तवद्या प्तवनयं ( प्तवनम्रतां ) ददाप्तत ( यचछप्तत ) ।
2 अनश ु ासनम् एव जीवनस्य आधारः । 3 तडार्े जलम् अप्तस्त ।
4 ईश्वरस्य जप: प्तनरन्तरं कतयव्य: । 5 र्ायत्री मन्त्रेि बप्तु द्ध: शद्ध
ु ा भवप्तत ।
6 छातरा: सदैव पररश्रमं कुवयन्तु । 7 अहं पठनाय प्तवद्यालयं र्चछाप्तम ।
8 प्तपत:ु आज्ञापालनाय राम: लक्ष्मिः सीता च वनम् अर्चछन् ।
143
5) क) 1. प्तनजपक्षम् 2. घटनाया: 3. न्यायाधीशेन
ख) अ) न्यायाधीशः आरप्तक्षिे वियत्रयस्य कारादण्डम् प्तनप्तश्चतवान ।
आ) न्यायाधीशः आरप्तक्षिे कारादण्डम् आप्तदष्टवान् ।
इ) शव: ---------- प्तनवेप्तदतवान् "मान्यवर! एतेन आरप्तक्षिा अ्वप्तन यदक्त ु ं
तत् कर्थयाप्तम - इप्तत।
6) क) 1 र्िु ी 2 प्तनर्यिु ः 3 प्तसंहस्य ।
ख) अ) प्तपक: वसन्तस्य र्िु ं जानाप्तत ,वायस: वसन्तस्य र्िु ं न जानाप्तत ।
आ) करी प्तसंहस्य बलं जानाप्तत , न मिू क: ।
इ) र्िु ी र्िु ं वेप्तत्त ।
7) क) 1. प्तपकस्य 2. काक: 3. र्ज: ।
ख) अ) र्ज: आत्मन: प्तविये कर्थयप्तत यत् अहं प्तवशालकाय: बलशाली पराक्रमी
च इप्तत ।
आ) वानर: र्जस्य पचु छं प्तवधयू वृक्षम् आरोहप्तत।
इ) वन्यपशून रुदन्तं हन्तंु र्ज: स्वशण्ु डेन पोर्थप्तयत्वा मारप्तयष्यप्तत ।
8) 1. अक्षरम् 2. अनौिधं 3. अयोग्य: 4. योजकः ।
अर्थवा
1. संसारे 2. प्तनरर्थयकं 3. अश्वस्य 4. काययम् ।
9) 1.प्तसहं स्य दरु वस्र्थां दृष्ट्वा सवे जीवाः हसप्तन्त ।
2. प्तसंह: क्रोधेन र्जयप्तत - अहं वनराजः अप्तस्म ।
3. वानर: कर्थयप्तत यत् राजा तु रक्षक: भवप्तत , परं भवान् तु भक्षक: ।
4. तत: काक: प्रप्तवश्य कर्थयप्तत - अहमेव सवयर्था योग्यः ।
5. प्तपक: कर्थयप्तत - अहं मधरु भाप्तििी । अत: अहमेव योग्यः ।
6. र्ज: कर्थयप्तत - अहं प्तवशालकाय: बलशाली पराक्रमी च । अत: अहमेव योग्यः ।
7. बक: कर्थयप्तत - अहं अप्तवचल: ्यानमग्न: । अतः अहं योग्य: l
8. मयरू ः कर्थयप्तत - मम प्तपचछानां अपवू ं सौन्दययम् । अतः अहमेव योग्यः ।
**********************************************************

144
धन्यिादा:

145

You might also like