You are on page 1of 5

ीमहालमी लिलतातो

{॥ ीमहालमी लिलतातो ॥}

॥ यान ॥

चाकारं महेजः तमये परमेवरी ।

जगमाता जीवदाी नारायणी परमेवरी ॥ १ ॥

यूहतेजोमयी ानिदनी हिरसुदरी ।

पाशांकुशेुकोदड पमालालसकरा ॥ २ ॥

वा तां मुमुहुदवाः णेमुवगतवराः ।

तुटु वुः ीमहालम लिलतां वैणव परा ॥ ३ ॥

॥ ीदे वाः ऊचुः ॥

जय लिम जगमातः जय लिम परापरे ।

जय कयाणिनलये जय सवकलामके ॥ १ ॥

जय ाि महालिम हामके परामके ।

जय नारायिण शाते जय ीलिलते रमे ॥ २ ॥

जय ीिवजये दे वीविर ीदे जयदे ।

नमः सह शीषयै सहानन लोचने ॥ ३ ॥

Stotram Digitalized By Sanskritdocuments.org


नमः सहहताजपादपकजशोिभते ।

अणोरणुतरे लिम महतोऽिप महीयिस ॥ ४ ॥

अतलं ते मृतौ पादौ िवतलं जानुनी तव ।

रसातलं किटते च कुिते पृिथवी मता ॥ ५ ॥

दयं भुवः वतेऽतु मुखं सयं िशरो मत ।

शचाकदहना िदशः कण भुजः सुराः ॥ ६ ॥

मततु तवोवासा वाचते ुतयो मताः ।

िडा ते लोकरचना सखा ते परमेवरः ॥ ७ ॥

आहारते सदानदो वासते दयो हरेः ।

यायवपािण पािण भुवनािन ते ॥ ८ ॥

िशरोहा घनाते वै तारकाः कुसुमािन ते ।

धमा बाहवते च कालाा हे तयतव ॥ ९ ॥

यमाच िनयमाचािप करपादनखातव ।

तनौ वाहावधाकारौ सवजीवनदुधदौ ॥ १० ॥

ाणायामतव वासो रसना ते सरवती ।

Stotram Digitalized By Sanskritdocuments.org


महीहातेऽगहाः भातं वसनं तव ॥ ११ ॥

आदौ दया धमपनी ससज िनिखलाः जाः ।

था वं यािपनी लमीः मोिहनी वं तथा परा ॥ १२ ॥

इदान यसे ाी नारायणी ियशकरी ।

नमतयै महालयै गजमुयै नमो नमः ॥ १३ ॥

सवशयै सवधायै महालयै नमो नमः ।

या ससज िवराजं च ततोऽजं िवणुमीवर ॥ १४ ॥

दं तथा सुरायच तयै लयै नमो नमः ।

िगुणायै िनगुणायै हिरयै ते नमो नमः ॥ १५ ॥

यतामकायै ते जगमाे नमो नमः ।

वावभूयै गुतयै महालयै नमो नमः ॥ १६ ॥

कभरायै सविवाभरायै ते नमो नमः ।

जयालिलतापाचाली रमातवै नमो नमः ॥ १७ ॥

पावतीरमाहं सी सुगुणाऽऽाियै नमः ।

नमः तुता सनैवंछदयामास सदरैः ॥ १८ ॥

Stotram Digitalized By Sanskritdocuments.org


॥ फल ुित ी लमी उवाच ॥

तावका मे भिवयित ीयशोधमसभृताः ।

िवािवनयसपना िनरोगा दीघ जीिवनः ॥ १ ॥

पुिमकलाा भिवयित सुसपदः ।

पठनावणादय शुभीितवनयित ॥ २ ॥

राजभीितः कदनािन िवनयित न संशयः ।

भुत मुत भायमृिमुमां च लभेनरः ॥ ३ ॥

॥ ीलमीनारायणसंिहतायां दे वसघकृता ीमहालमीलिलतातो ॥

Encoded and proofread by

Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Mahalakshmi Lalitha Stotram Lyrics in Devanagari PDF


% File name : mahAlakshmIlalitAstotra.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : pranav.tendulkar and vrushali

Stotram Digitalized By Sanskritdocuments.org


% Proofread by : pranav.tendulkar and vrushaliagarkar at gmail dotcom
% Description-comments : lakShmInarAyaNasaMhitA
% Latest update : May 5, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like