You are on page 1of 72

0, शार

(प्र

1 ए ॥ 0१074 १॥ ६
8) १

4)

क 4 4 ^ 4 २4 कप
2717787 एश

| ५५ ५,
. ^ 4. ^ 1 54.51)

(५1101 क 116 दुव्छाधलाण (9) ६४८ [४716007४ द 981 111८ 141456 1018

{84 70 6 प.

90611६9० ५४0६ 706 407087४ ©ह 70६ 9०४६१५१६ 0


15 16६88 711६ १९4१6५५ 06 78९४९५60१६,
422 भ ५ ॥
|
॥ र -\ ५
94 १, ५८८४ < ८0 ८१॥
०५५ ११००१।११०११५.०११

एप्प ^ पण्णा:
^ शड्‌ 84६4 दण (ण्यः ४४6, = | 1
` शतः

1012.

ध | (4 ८4 .2८१८१४८९.) ५
{स्कतग्रन्थावटिः ।
यत



[क

ससकरतग्रन्थमकारनकायोध्यकषेण
1

त. गणपतिक्ाखिणा
1

॥ ^ ॥

41 ४
4

५ ५
^ 0.

14101९2 ०4द्‌॥/त 18 ० 1162186 ०0 =5 4॥८011912015द, (०0111 {0


1421८1८4 ८५९, मानपरिच्छेद ४४१ मेयपरिच्छेद. र्दा € ४16५8 भ
छ्ला 86100}8 ° ]ि]0डणुर$, 1४ लतपुश08 22422145 2 =-49166/८5 प
11€ १४० 2>4१4९07ल्वकड प९सृल्छघेष्टक; 70 =भ6 द्म 201 271द00द८ 5
8९100] ° 7 214010001200154, 270 {0018 10016 कशो पार (रला ऋण प)
हडः 110170तपल0ो) 10 पल इपणुष्नैः ण 220904019014/0054.

¶116 पड, [पत ताल कणर एषः एक्ट एर दद्व -6/04८८, 6


५५९] तातल) [तल त (८५, त ल वा वलठलपा फकड हारलो) 11 {€ 716८९
10 -#2१क/१7/८. =प्रि€ कवत्‌ 950 [आरालोवृल्त्‌ {0 प्॥6 16 रल्८०्यत्‌ क्ष 0 {€
पणर ३६ 15 €ष्वेलाा दकोष प्ल {नका [ऋआकतत्लाण इला 9 16 कठः

८४ मानमेयविभागेन वस्तुनां द्विविधा स्थितिः |


जतस्तदुभयं ब्रूमः श्रीमत्कोमारिराध्वना ॥ ”
एणा, {0 कलाचताोड पाठका) 116 118त्‌ [रल 1 पपत, ॥९८वप8€ 11 18 1००४)
{0 ४6 एल्लाः (नप71616त्‌, व प -रव८6 न (दलदल्वव+ 1102 ग ७८2१८ ।
(शाण) छर धप०तलः पकद्व वद्र, ४ वारलह 01 (280८ 95 116
(0्प्ल]प्तापट ऽध1248 9 6 जणा आतज |

५ य॒त्कीर्तिनं हि माति हन्त महति ब्रह्माण्डभाण्डोदरे


यस्याज्ञा प्रणतः शिरोभिरनिदं धत्ते दृपाणां गणः ।
सोऽयं नाटकतकंकाव्यनिपुणः पर्ञातपातज्ञलो
मक्तश्वक्रिणि मानवेदनृपतिजौगतिं धात्रीतरे ॥
ृथ्वीवृत्रजिता नितान्तमदितेनेतेन संचोदिते-
रस्मामिः कशशेगुषीविकसितेरभ्यासदीनेरपि ।
म्रारू नारायणसूरिणधेरचितं तन्मानमेयोदयं
मोहात्‌ पूरयितुं कृता मतिरियं सन्तः परसीदन्तु नः॥ * ॥ ५ ।
५यः स्यातः पुरुषोत्तमक्ञिजगति पर्ञाकवित्वादिभि
पुत्यास्तस्य सुतस्तदीयतनयात्‌ कोमारतन्ताम्ुषेः ।
122.)
बद

श्रहमण्य इति त्रिकोकविदितादापीतजाखागृत


सोऽ पूतिवानिदं प्रकरणं नान्न च नारायणः ॥"
(116 £न6सा
प एणा 6 00ष 10 14४6 €्€ो) {हटा 0४ {8
दएा0 नो) तल [वला संदिषदर ण स्वल्‌ा सवक ज [६ लनपेलपपर ७
41८11८4 ५{1)1 00८2५ ==

{121006९ ०4३१४.
2, सिपापैऽ०६६8.१ 2९001] च.

2, ^51९२1030}.
+ 21004 पव 41 4.
0, तध्द.
(0. प पपृलुप्तवर द्वपोद्धेलतपपै,

41103131 1116, 1116 लकल न 004८८ 1189 ९८]


तातल {01 [पोंचतो 77 भिर श्ल. `
1116 [सका व्वृप्वठ क पीत पण 15 कड्ल्व्‌ जो पठ पद्प्राह्लन]5
घप्राल्व्‌ क पत्‌ ख प€ किष पलप, पपोष प्र) 10 € (व्‌ ०1 दण
(८१११८८८९, वड [अल्त्‌ शि पवित द्ध्ते कदत, कपोत प्ल ऊह्ट्छरव्‌
णोप कल =(तदद्ट [तपि तक्ता प्ल कपरतापस्लातग्ह वाठ पन्न ऋ
पपुपद्ता लोाव्ादलटाल णत्‌ पा€ 70 पट्दपएवा,

] = ॥ ् ४ ।< ग । ] ५ र । ॥५५५९

= वषर प्ाोप्प्रीन ५. ५ | 1. (+ ५.1.41 54.


निवेदना ।
एष यानमेयोदयाख्यः पू्वेमीमांसाम्रन्धः । अत्र द्रौ परिच्छेदो मानप-
रिच्छेदो मेयपरिच्छेद इति ¦}आये प्राणानि द्वितीये प्रमेयानि च दुमारिम-
तानुसारेण परमतनिराकरणपूवं निपुणं निरूपितानि । मीमांसकसम्भतानां पदाथा
नामेतदपेक्षया सुखतरब्युल्य।दक ग्रन्थोऽतिविरल एव ।
तत्र प्रमाणपरिच्छेदस्य प्रणेता पण्डितकविचृडामणिः केरलीयो नारायणः
भ्र; ,यस्य वृत्तान्तं नारायण्योपौद्धाते वितल्ावोचाम । यचपि --
('मानमेयविमागेन वस्तूनां द्विविधा स्थितिः ।
अतस्तदुभयं ब्रूमः श्रीमक्कमारिटाध्वना ॥ "'
दति प्रमेयपरिच्छेदोऽपि चिकीर्षिततयानेन मतिकातः, तथापि कुतश्िदसौकयीद्‌
५ फ (र क

मन्ये, सन कृतः} अत एवाधनिर्थितभिमं अन्धं दैखाब्धीश्वरस्य मानवेदनुपतेः


` श्चोदनानुसासत्‌. प्रमेयपरिच्छेदरचनमा कृष्मरिप्योऽन्यो नारायणपण्डितः
पूरयामास । तथाच अन्धान्ते शोकाः र वि
ध््यत्करीर्विने हि माति हन्त महति बरह्माण्डभाण्डोदरे
यस्याज्ञा प्रणत॑ः धिरोभिरनिद्ं धत्ते न॒पाणां गणः |
सोऽय नारकतककाव्यानिपुणः पज्ञातपातञ्लरे
भक्तश्चक्षिणि मानवेदनपतिजागतिं धात्रीतरै |
परथ्वीवुत्रजिता नितान्तमदहितेनेतेन सज्चोदितै-
रस्माभिः शरेरुषीविरसितरभ्यासदहीनैरपि ।
प्राडः नारायणसूरिणाधरचितं तन्मानमयोदयं
मोहात्‌ पूरायेतुं कृता मतिरियं सन्त प्रसीदन्तु नः |
र "यः ख्यातः पुरुषोत्तमञ्चिजगति भरज्ञाकविलादिमिः `
प्यास्तस्य सुतस्तदीयतनयात्‌ कौमासतन्त्ेग्बुधेः | = ` |
९.
स्रकमण्य इति त्रिरोकावैदितादार्पीतशाखाृतः
सोऽयं पूरितवानिदं प्रकरणं नाञ्ना च नारायणः ।"
|
इति ।
एतब्मणीतस्य कमारसम्भवविवरणस्य सगान्तिमपयेभ्योऽवगता एतक्छ-
तयस्स्वेता भवन्ति --
१ मानमेयोदयः । ¢ भागवतप्रबन्धः |
२ श्रीमासोत्सवचम्पूः । ५ नृसिंहचम्पूः ।
२ आ्ेषशतकादि । ६ वैदेहनवसङ्कमचम्पूः ।
तत्र इमारसम्भवविवरणम्‌ अस्यां अन्थावरो जिग्रथयिषुभिरस्माभिः
संसोधनायोपात्तमस्ति ।
अस्य ग्रन्थस्य द्वावादर्शावाधरित्य ससोधनं निवेतितम्‌ । तयोरेको
मणङिकरमटीयः प्रमाणपरिच्छेदान्तः क. संज्ञितः, द्वितीयो राजकीयम्रन्थरा-
लास्थः समग्रः ख. संकितः | द्वावप्येतौ केरलीयर्िपी प्रायः शुद्धौ च ॥
अनन्तरयनम्‌. ` त, गणपतिशाक्ली.
प्रमाणपरिच्छेदः ।

प्रयक्षपरीक्षा ।


आचा्थमतयाथोधो बालानपि निनीषताम्‌

ु नः ॥१॥
छीमतां कोऽपि गोपारुपोदः पीत इवास्त
थातिः ।
भानमेयविभागेन वस्तुनां द्विषा पस्
॥ २५
अतस्तदभयं ब्रूमः श्रीमत्कोमारिलाष्वना

मा चा ज् ञा तत ाथ े ( म
भम िख ेव {भि द्यते ॥३॥
चर ादयोनिरासः 1,
्त पद ना त् न २ [त वरेष्ययाः स्मृयनुव
अज ्ञ ार
रक िक ाद ीन ां ना लम तम ्‌ । व्य ठ .
तत्राल ुवा दान ामभ राम ाण् यं ता
पूर्वज्ञानात्‌ `
चरमः । अलुवादो दर्थपरिच्छेदे व्यवहारे वा न ; |
रेषाभवात्‌ फडखाथ च ` न
कञ्चिद्‌ विहेषमाधत्ते } अतः फटवि
ि बहिष्कार्यएवेति।! `
अ्रमाणानां खीकरणात्‌ स्मलयादिवददुवादोऽप ः |4
घटोऽयभिति धारावाहि
नन्वज्ञातावगमस्यव प्मासे धटाभ्य
‌ तत्राप्ययम- `
कन्लानेषु दितीयादीनामभमालवं स्यात्‌. । मवम्ाद् णे.
‌ उत्तर क्षण
कासंलानामन्ञातानामवगम े1
१ मिः न्तरोन्तरषां
च्‌ । मःच्मेमोद

घटादितद्यवस्य च पूरज्ञानेनानयिगतत्वात्‌ । नरु काटमेद-


यौपाधिकखाञ केनोवाधिनावच्छिन्नानां कालंशानामत्रावगम
इ।त

=< व्यर्‌ । उच्यते । पूलपूवेक्ानजंनितानां
2.- प्राकल्याना-
। ,
यैन्तसवस्थानात्‌ तदवच्छन्नानां काखंद्चानां तत्र
ति। न च म्राकट्यभदानां सूक्ष्मात्‌ तद्वन्छि
न्न!न काड्येद्धनासपि सूक्ष्मतया दुखमगमलमिति काव्यस्‌ |
सक्ते कमख्दङ्श्चतं स्च्या युगपद्‌ भिन्नमितिवत्‌ सददव-
ब्ध घट इति थौगपययाभिमानपरसङ्गाद्‌ ¦इह वयमयभिति पुनः
पुनः क्रसेजैव प्रतीतेधोरावाहिकस्मावचिदसाद्‌ यौगप्याभि-
मानस्य विरोध एवं । तस्माद्‌ भाकल्यमेदानां काटमेदानां च
न सुद्सत्म्‌ । नर मराकव्यस्यैवामावात्‌ करस्य च प्रयक्षला-
| भावात्‌ कर्थं काङ्ावगम इति च॑द्‌, नं । तयाः साधायेष्य-
माणलादिति | तच्छपदेन भ्रमसंदायादीनामयथाथज्ञानानां नि-
रासः । तत्रायथाधेक्ञानस्याभावात्‌ तपद्मनथकमिति प्राभा-
। एवं हि तेषां मतम्‌--इदं रजतमियत्रेदमिय-
ष शुक्तिराकट गद्यते । रजतामेति च रजतमघर
तयोश्च मेदाम्रहात्‌ पुरोवर्तिनि रजताथिनः परवृत्तिः,
न त॒ शक्तिदाकलस्य रजतत्वेन मानमस्तीति (तत्‌) तत्त- `
ज्ञानस्य स्वविषय एव प्रदृत्तिकरत्रनियमाद्‌ रजतज्ञानस्यापीदं-
विनो थ, ,यजदद२,. छः). ज`एधा मयि य `कक तिजमोनना
त नम्नते, न ८. 4.

.१. (नजः ख. पाठः. २, नु कार्स्यप्रयक्षत्वात्‌ कः ख. पाठः. ३. "काठ-


0 : प्रयक्षलस्य वक्ष्यमा स. पाठः, ९. निप ख. पाठः, ५, तदयुक्तं ~
1 ज्ञानस्य हिस ख. पठः, ५
वमाणपचि्ेदे प्रयक्षपयक्षा । ४
षयत्वामवे तत्र प्रवृत्ति्नं॑सिष्येत्‌; तथेदमेव रजतां
नाधिकरण्यं तयोरमेदपभरतीतिं षिना म सिव्येडियादिदिद
निराकरणीयम्‌ । तस्मादन्यथाग्रहगरूपश्रमादेक्ञानस
तच्चिरासार्थं तच्छपदम्‌ । तदेवमनज्ञाततच्वावगसरूपायाः भ्रम्‌
याः करणवेनेन्दियसनिक्बदीनां प्रमाणत्वं सिद्धम्‌ । इह च
प्रमाराब्देन छक्षणया तत्कयभूतस्य पाकट्यस्यापि प्रतिपादनात्‌
प्राकट्यरूपप्रमाकरणसेन ज्ञानस्यापि प्रमाणत्वमाहः }एतावता
च वयं फलप्रमाणवादिन इति गीयामहे । ताकंकास्तुं शरन
करणं प्रमाणम्‌ । यथाथीनुमवः परमा 1 अनुभवश् स्मरतिव्यति-
रिक्तं ज्ञानमिति रक्षयम्ति। तद्‌ अवुवादस्याप्रामाण्यसाधनात्‌
` तद्यावतेकस्य च पदस्याचामावादतिव्यात्तम्‌ । "अनुभूतिः प्रमा-
णम्‌ । स्प्रतिव्यतिरिक्त च संविदनुमूर्तिरिति पाभाकराः ।
तदपि भ्रमादीनां साधनात्‌ तेषामपि स्प्रतिव्यतिर्कतिखात्‌ ते- `
प्वतिव्याप्तम्‌ । किञ्च सवेज्ञानेष्वप्यात्मा ज्ञानस्वरूपं विषय इति `
चरितमपि प्रकाडते ¦ सवत्र चात्मस्वात्मांशयोः प्रमाणतं भर- `
क्षतवमप्यस्तीति तेषां मतम्‌ ।ततश्च स्प्रृतिव्यतिरिक्तञानस्थैव
(५

` प्रमाणे स्परतेरात्मस्वात्मांशयोरघ्रामाण्यं स्यादियन्यःतिरप्यस्ती-


ति। अविकतवादि विज्ञानं प्रमाणम्‌ । अविसतवादित्वं चा्थक्रि-
याकारि्मिति बोद्धाः । तत्र भूतभविष्यदहिषयस्यातुमानस्या- `1
मभ च

१. प्दियु्ति्व्या | तख. पाठः. २. ्ुः।ता' ख. पार ३. भमिति


४ भानननेयोदये

कारित्वात्‌ प्रामाण्यं स्याद्‌, इति


प्रमाणमिति निर्णत तषो रान वे ॥ ४ ॥
: अलक्षमनुमानं च शाब्दं चोपमितिस्तथा
अथोपात्तिरभावश्च षट्‌ पमाणान माहशराम
चावौकास्तावदेकं दवितयसमपि पनर्बोद्धमेरोषिको द्रौ
श, ७ (५

भासवेज्ञश्च साङ्ख्यल्ितयस्ुदटयनाव्याश्चतुष्कं वदन्ति ।


प्राहः प्राभाकराः पञ्चकमपि च वयं तेऽपि वेदान्तविज्ञा
षष्टं पोराणिकास्त्वष्ट करू भिद धिरेसम्भवेतिद्ययोगात्‌ ॥
पुनरि-
१ तत्र इन्द्रियसन्निकषंज प्रमाण प्रद्यक्षम्‌ । कानि
` द्द्ियाणि । उच्यते | चक्षूरसनघ्राणस्पदीनश्रोत्राणि मनश्चेति
षडिन्द्रियाणि
चष्ुनाम कनीभिकान्तरगतं तेजोऽथ जिहायग-
` स्तोयांरो रसनं क्षितेरवयवो घ्राणं च घोणोदरे
| सवौद्गपरसृताश्च मारुतख्वास्स्वङ्‌ नाम कर्णोदर-
। क

तत्र रूपक्ञानस्य केनचित्‌ कारणेन भवितव्यमिति सा-


मान्येन सिद्धो दीपादितेजस एव रूपज्ञानहे॒लद्नात्‌ तेजसं
चक्षुः कस्प्यते। तथा रसक्ञानस्यापि कारणकव्पनायां रसव्य-
जकत्वमपामेव शुष्कवस्तुषु दृष्टमिति रस नम ाप ्य तय ा कल यत े ।
एवं चन्दनगतस्य गनुखेपनस्य गन्धामिव्यज्ञक-
पाथिवनिम्बत्वग
वगनुे
9.
५५५५ ५ >
वरसाणयरिचछदे प्रयक्षपरीक्षा । ५

व् यज नप वन स् य च ङ्ग सद् धिस लिर स्प दोभ िन्य कत्वदशै-


भव ति
। शब्दम
नात्‌ स्प्चोपटम्भकस्य त्वगिन्दरियस्य वायवीयलम्‌ । चक्षुरा-
्‌
कतया कस्प्यस्य श्रोत्रस्य तु परिरोषा दाकारात्मकलम
येन ्द् रिय ारम ्भक ेणा रब् त्व ं न दृष ्टम िति तेजःप्रश्रती-
दीनां खल् वन्
ेन् दिय ारम ्भक लात ्‌ तेषा ं श्रो त्रत ं न भव ति । भूताल्न
नाम न्य
त्वमेव च बहिरिन्द्रियाण) एसियवदिष्टस्याकाशाख्यस्य भूत.
ुणतात्‌ तद्रा
` स्यैव श्रोच्रत्मिति तािक्छस्त रब्दस्याकाशग
तत तस्य
हकस्य श्रोत्रस्याकाशात्मकत्वमिति साधयान्त ।
नसाधनेन्द्ियलन
गुणलयासिद्धेरयुक्तम्‌ ।मनस्तु सुखायपरोक्षक्ञा
तथापि शरी.
कल्प्यते 1 तस्य च विसुख साधायव्यत
ोणि करोति
रावच्छिन्नस्यव तस्येन्द्रियलमिति तसदेश एव काय

नादिष्वपि लिङादिसहायमिति स्थितिः } अत्र चक्षुःश्नज्याः ` ५


ऽस ्त ीत ि तय ोर पि बह िर िन ््ियत्ात्‌ ब-
प्राप्यकारितरे विवादो
॥ ततश्च चक्षुषः एडुतर-
गादिवत्‌ प्राप्यकारिखं साधनीयम्‌
ल्नान
पृथिवीधरादिददौनात परथव्रत्वमपि तेज-समावृषवि
्‌ ाप्याव-
यम्‌ ।तथोन्मीलनक्षण एव दूरतरशनैश्वरादिदशेनाद कदव्य
्पनोय्‌ः |
| || 4 ५
एवैकीभाव {६
निगेमनसमय
बाह्यतजसा
थतेन
7ाहयतेजसः सकटन्यापित्वात्‌ केररेम्योऽपि गङ्ञदरन- |
। अदृ्ोपयृहीतिनैवालोकभागेनेकीमावात्‌ । ताकं- `
। तदनन्त-
क्‌युतदिदं दरद्छनं वेगातिङयात. साधयन्ति
००१५००७१

पा.ठः ध
१. नरिष्वादा तपाठ ५ 'वादयस्तुःख.पाठः. ३. "गे(नन'ख
६ शननेयौदये
योजनान्तरितेष्यपि शनैश्वरादिषु क्टितिदरनं वेगमात्रादस-
म्माव्यभित्यपक्षितमस्माभिः । एतानि च चक्षुदीन्यनुद्धसरू
पस्परातात्‌ प्रयक्षेण न गृह्यन्त इति सिद्धानीन्धियानि |
सन्निकपषेस्तु हिविधः संयोगः संयुक्ततादात्म्यं चेति । तत्र पथि-
व्यप्तेजसां चक्षस्वभिन्दरियाभ्यां संयोगाद्‌ प्रहणम्‌ य्‌
स््वक्संयोगाद्‌, दिङ्नभस्तमसां ददसंयोगात ›खाब्दस्य श्रोच्-
संयोगाद्‌ , आत्मनो मनःसंयोगात्‌ । अचर विसुनोरप्यालमन-
सोरजन्यसंयोगसाधनात्‌ संयोगः! कटस्य तु युगपदादिपरय-
५ (न

यस्य काटविषयलत्वान्द्र यजन्यत्वयति दइवमाणव्वात्‌ तस्यच स.


वन्द्ियजन्यतात्‌ सर्वैरयीन्दियैः संयोगाद्‌ ब्रहणम्‌ । यदा तु
| चक्षुरादिसंयुक्तेष
दि < तदात्मभूतानां जाति- `

पूव्राक्त्षु ष्मथेव्या

युणकर्मणां ग्रहणं, तदा संयुक्ततादात्म्यं सन्निकषैः । तदुक्त-- `


` भ्ल्पादीनां त॒ संचुक्तदरव्यतादातम्यमेव नः।
` प्रतीतिकारणं तस्मान्न सम्बन्धान्तरस्परहा ॥ » `
इति । यदा तु जातिगुणकर्मगतानां सत्तारूपत्वकर्मत्वादीनां
हणं, तेदा तेषामपि परम्परया तादात्म्यसमवात्‌ संयुक्छतादा-
` स्मयमेव सन्निकर्षे इति मन्यामहे । यदा यथा परे रूपत्वादि ५,

भ्रहणायं सयुक्तसमव्रेतसमबायमाश्चयन्ते, तथास्म कमपि संयु-


क्तदातसतादात्म्यं नाम तृतीयः सन्निकर्षोऽु ।का हानिः ।

१ नः. पटः सेर वः प्रि" ६. जपि वब्दम ११...


५ चः चठ ४. दिक्ाख्येस्तु सकटन्दरिय मेयागाद्‌ प्रहणे, ता खल्वशन्तरपर- `
तन््रतया गृह्यमागो सकटेन्दरथरमि गृह्येते इति स्थितिः । यदा' ख. पाठं
भरमाणपरिच्छेदे प्रलयध्तपरीक्षा ७.

जातिशणकर्मणां च साश्रयेस्ता दरारम्यमेव सम्बन्ध इति पश्चा-


। तका
त्‌ साधयिष्यते । तस्माद्‌ देधा त्रेधा वा सनिकषः
सान्निकषमाहुः-
पुनस्तादात्म्यश्थाने समवायमभिषिञ्न्ताऽन्यया
संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः
समवेतसमवायः, विकशेषणविद्ेव्यभावश्नाते बाट सन्निकष
क्त
तच चक्चरदिभिः संयोगाद्‌ द्रव्याणां अरहणम्‌ । च॑श्रादसु
द्रव्ये समवायाद्‌ गुणादीनां ग्रहणम । सयुक्त द्रव्य समवतद
ार
गुणादिषु समवायाद्‌ गुणतादीनां अ्रहणम्‌ । शब्दस्य चाक
गुणत्ादाकाश्चातकेन श्रोत्रेण समवायाद्‌ ब्रहणम्‌ । सन्द
त्वादीनां त॒ श्रोचस्तमवेते शाब्दे समवायाद्‌ अरहणम । अनाः

वस्य तु मवधमसूतया सयोगसमवाययोरमावात्‌ सयुक्तम्‌-


तलदिविदषणविशेष्यरूपसन्निकषेण ग्रहणम्‌ तथेव समवाय-
स्याप्यद्रन्यत्वेन संयोगाभावात्‌ समवायान्तराश्रयणेऽनवस्था-
प्रसङ्गाद्‌ विशोषणविशेष्यभाव एव सनिकषे इति
तत्रायं वितथं तावन्नाप्रसात्रेण भयते ।
सखमवायादयस्छन्ये सच्चिकवा निराश्रयाः ॥ < ॥
याल्यः समवे" ` ॥
छब्दस्य हि श्रोत्रयुणत्वामावात्‌ समवास् ` |
निरवकाशः । अभाव य च प्रयक्ष-
ाय ाख ्य श् च सन् निक षां
तसमव ातत) 9
लामावात्‌ समवायस्य च रादश्ङ्गायमाणत्वाद्‌ (र
प्य भाव सनि कर् षोऽ पि हेयः । किच् च चक्ु ःसंय
ि ुक्त
। ेनार
दण् ्थेनाभाव
डी पुर स ५ `
ूष
नवाययो्विरोषणविरोष्यमावो न सम् भवत
: `
इदादौ सम्बन्धान्तरपूैकस्येव विशेषणविरष्यभावस्य द्चनाद्‌ `
। अभावसमवाययोशारथेन सम्बन्धान्तरामावादिति । प्रानाकः
८ मानमेयोदये

स्त॒ संयोगः, संयक्तसमवायः, समवायः इति त्रेधा सननिकषै-


माहुः ¦ तन्मते रूपलादीनामभावात संयुक्छसमवेतसमवायो
नाश्रयणीयः, राब्दतस्यामावात्‌ समवेतसमवायोऽपि । अभा-
च ज्यक्षल्ान्रार्‌ विरोष-
चाभावात्‌ समवायस्य
णविरोष्यभावोऽपि नाश्रयणीय इति । तदापि ३ ५
दीनां साधनात्‌ ताकिकेरव निराकरुतम्‌ । तस्माटुक्तपरकार एव
सन्निकषं इति ५ | 5 >
तच्रेन्द्रियसन्निकषेजं ज्ञानं दिविधं निर्विकल्पकं सवि-
कृल्पकं चेति ! तत्रेन्दियसन्निकषांनन्तरमेवं द्रव्यादिस्वरूप-
मात्रावगाहि शब्दानुगमशून्यं यत्‌ सम्ुग्धज्ञानं जायते, तद्‌

` शब्दस्मरणसहक्रतं जायादिविरिटवस्तविषयं रक्तोऽयं घटो-


यमिलयादिव्यक्तविज्ञानं, तत्‌ सविकल्पकम्‌ । तत्र शाब्डिका
निर्विकल्पक नास्तीयाहः । तदुक्तं --“न सोऽस्ति प्रययो खोके `
यः राब्दानुगमाहते (वाक्यप. का. १. च्छो. १२४)
इति ।तदयुक्तम्‌ ।पूवैमथदद्यनाभावे शव्दस्मरणस्य हेतभा- `
१. ` वन्रसङ्गात्‌ सोगतास्तु निविकट्पकमेव प्रदयक्षमाश्रिय सवि- `
कस्पकस्य भरमाणतवं प्रक्ष च नास्तीयाह ययु-५ `
तस्य प्रयक्षतया लोकसिदस्य निषे छोकविरोधात्‌।

`

त्वं शारिनो योो निषेधति ।


द (चन्द्रशाब्दाभिधेय
पस्य प्रयक्चत | हि ~
सएव सविकस्
छेदेपर्क्षपरीक्ष । ९
इति ! किञ्च सविकल्पकानन्तरमेवाथक्रियादरोनात्‌ तस्याथ <
याक्‌ माणं दुर्निवारम्‌ । नन्वथक्रियाकारिति-
मस्या तं तोऽतिविप्रकषांभावाद्‌ देवागतमेव । न स्वाभाविकम्‌ ।
स्तुतस्त्वयं विकल्पो मिथ्या, अवस्तुभूतसामान्यादिविष-
यत्वादिति चेत्‌ । भवम्‌ । अनुमानविकस्पस्याप्यप्रामाण्य-
प्रसङ्गात्‌ सामान्यादेवस्त॒त्स्य साधयिष्यमाणलाच्च । अतः प्र-
माणमेव सविकल्पकम्‌ । न्तु तथापि कथमस्य प्रयक्षराब्दवा-
च्यत्वं, नि्विकर्पकञव्यवधानेन साक्षादक्षजत्वामावात्‌, परम्पर
याक्षजस्य प्रयक्षतवेऽनुमानादीनामपि प्रयक्षतवम्रसङ्ात्‌ ।भेवम्‌। `
पङ्कजादिष्विव योगरूदिस्वीकारेणानुमानादिषु पयक्षराब्दस्या- `
म्रवत्तेः। अन्र गुरुयाह-- न पङ्जादिषु रूदिरस्ति, अवयव-
शक्त्यैव पदमे वत्युपपत्तेः । कुखदादिष्वैपवृत्ति्॒ तेष्वपयोगदेव
मविष्यतीति लट यक्त पङ्कजराब्दस्य पदयो वत्तौ का
सामग्रीति चिन्तायांप योगमात्रस्य कुमुदादेष्वपिं सद्धावेन व्याभ-
चाराद्‌ रूढिरपि सामग्रीत्वेन कल्प्या | योगश्च प्रतीतो न हातुं
ुभ या सद ः । तस् माद ्‌ योग रूट िरा त्् या निर्धेकल्पकस- `
इाक्य इद ेव ैशब्दवाच्यतलं नाक्षपिक्षाणामप्यनुमानादी- `
विकल्पकयोय प्रयश्
नामिति सिंदम्‌ ।सविकव्पकेन च द्रव्यजातियुणकमनामाभि
पञ्चधा विकसर्पो मवति । यथा वेणुमानयं, गोपोऽयं, स्यामो- `
, त (य ४ गासल्ययः ‹ न्दोऽयमिति । ्रल्यभिज्ञप्रयक्षमपि षष्ठो `
0

१. नेसा स. पाठः. ९. ध्वृ ख. पाठः, ३. श्षवा' स, पाठः,५ 1


४, शति] स एवायमिति प्रं ख. पाठ ध ;1: 2
१० मानमेयोदये

विकल्प इति केचित्‌ । तन्न । नामकल्पनायामन्तमोवात्‌ ।


नाम्ना हि पूथमलुभूतसूपे स्मारिते तद्रुपविरिष्टतयाथंस्य कल्प- `


~ क.

ना नामकल्पनेदयच्यते । तेन गोविन्दोऽयभियद्य -यो-


ऽसावस्माभिगोंविन्दराब्दवाच्यतया पूव गृहीतः, स एवायामिति |
यदा तु ₹रन्दवाच्यत्वमतन्त्राद्ख पूवौपररूपयोरेक्यावगमं एव्‌

्पर ्य, तद ा स एव ाय मि ति प्र ्भि ज्ञ ा स्पष ्टा भवति । साच


तात
म्रयभिन्ञा संस्कारसहितेनेन्द्रियिणेकज्ञानतेन जन्यते । तया च
$ क क

म॒ इति अयाभिति चदे भाने जन्येते ¦ तत्र स इति


भा किः (क ५०५

भानजननरदाक्ः सस्कारदरता । अयानात्‌ं मानजननशाक्छरः


प्र सक् षक् ाने षु विव क्षाभदेनन्द्िः =
` न्द्रियद् रता इय रम ने न । इट च
स्य वा करणत्वं भवति । अतः सिद्ध `
यस्य तत्सन्निकधै्ं ञानपरमाणं प्रयक्षमिति । गुरस्खाह --सा- `
मिन्दरियसननिकरषज
0

ी-
= क्षासखतीतिः प्रयक्षम्‌ ।त(द्‌) मेयमातप्रमाखिति तिपुटं मवत
ति) तत्र किमिदं साक्षाच नाम ।नचु साक्ाद्धी; स्वरूपधीः।
ई,
`
अक्षाद्धि. सेनेव रूपेण मानम्‌ । रिङ्खादिभ्यस्त परसम्बन्धिरूपे-
णेवाग्न्यादीनां मानादंसाक्षाच्चमिति चेत्‌, तहिं नामादिपरस- `
म्बस्थिरूपेण मानात्‌ सविकस्पकस्यासक्षाच्च स्यात्‌ | अथतच्र
परसम्बन्धिरूपभाने सलयपि स्वरूपधीरप्यस्तीद॒च्यते, तद्येयमा-
` नादिष्वपि तथाभावात्‌ साक्षाच स्यात्‌ } आतप स्वात्मनोस्त॒ 1
सर्वज्ञाने ¢प्रयक्षत्वकथनं निराकरिष्याम इलास्तामेतत्‌ ।कल्प. `
णेता न रीरि

१ वोद ख.पाठः, २. श्धािदाभिः ख, पाठः ३, नर स. पाठः, 1


। ४, वपः क.पाठः, ५. ण्णेवभाःकापठः, =
परमाणपरिच्छेदे अनुमानपरीकषा | ११
नापोढमभ्रान्तं प्रयक्षमिति बोद्धाः । कल्पनापोढपदेन विकल्पा-
नां निरासः, अभ्रान्तपदेन निर्विकल्पकेऽपि अ्रमतेनाभिम-
तानां केदोण्डुकादिज्ञानानाभिति । तदपि स्षेकस्पकस्य प्रय-
क्षत्रसाधनादव्याप्तामिति । यत्‌ पुनभतभविष्यदादिविषयं योगि.
ज्ानमीश्वरक्ञानं चेच्ियसनिकषजताभवेऽप्यपरोक्षमस्तीति त-
त्सङ्गहणायापरोक्षप्रमाव्याप्त परयक्षमिति लक्षयितन्यमिति तार्कि-
केरक्तम्‌ ! तदप्ययुक्छम्‌ ।मरयक्षस्य वि्यमानोपलम्भंस्वनियमाद्‌
भृतादीनां प्रयक्षलस्यानुपपत्तेः । तस्मादस्मदुक्तं प्रयक्षक्षणं
रमणीयम्‌ |
इन्द्रियव्यति क्तानि द्रव्याण्येषां च जातयः ।
प्रायश्च गुणकमाणि प्रयक्षाणीति वक्ष्यते ॥ ९॥ `
इति मानमेयोदये
प्रमाणपरिच्छेदे प्रत्यक्षपरीक्चा ।

अशनुमानपरीक्षा |
व्याप्यददौनादसन्निकृष्टार्थज्ञानमनुमानम्‌ । यथा पयैते
धूमवच्वदंरनादभिमच्क्ञानम्‌ । किमच्र धूमस्य व्याप्यत्वम्‌!
उच्यते । यद्‌ यतो बहिर्न वतैते, तत्‌ तस्य व्याप्यम्‌ । धूमश्च
दृहनादन्यत्र न वतत इति धूमस्य व्याप्यत्वम्‌ । दहनस्तु धूमा- = _ `
` दन्यत्रापि वर्ततेऽङ्गारवस्यायानिति तस्य व्यापकत्वमेव ।तदियम-
क, क

` १. म्मनल्व क. पाठः- २. श्ञानाः क. पाठ क 1 ५



न्न मनिमेयोदये

भिधूमयोरन्योन्यव्याघ्यभावाद्‌ विषमन्यािः । कचि


यथा कृतकलानिदखस्वयोः । तत्र खदु कृतकानां
(न

उयापिरभ्यस्ति
सर्वेषामनियत्वमस्ति । अनिलयानां सर्वेषां कृतकत्वमप्यस्तीति
समव्याक्िरेव । का पुनरियं व्याक्षिः । उच्यते ¦ स्वाभाविकः
सम्बन्धो व्यापिः । स्वाभाविकत्वं चोपाधिराहियम्‌ } उपाधि-
हेत्वन्तरमुच्यतं तत्सद्धवे `
रिति च साध्यस्य साक्षात्मयोजकं
हि तदत्तमेव साध्यसम्बन्धं कचिष्टुममानः प्रस्तुतो हेतुः स्वय-
मेवासाधको भवति । तद्‌ यथा अस्नीषोमीय्िसा अधर्मः,
हिसालाद्‌, बाह्यहिसादिवदिः्यवेदिकानां साङ्ख्यानां च प्रयोगः,
तत्र निषिद्धलसुपाधिः। तदेव ह्यधर्मलस्य साक्षात्योजकम्‌ । `
बाह्हिसानामपि च निषिद्धलदतमेवाधर्मत्वमिति कत्॒हिसायां
निषिद््वाभावे दहिंसात्वमात्रेणाधमेत्वं न सिध्यतीति । साधना-
व्यापके सति साध्यसमव्याप्त उपाधिरिति तस्य रक्षणम्‌ । ~ (५ क

` निषिदधत्वं हि साधनभूतहिसात्वदेशे सरव॑त्र न वर्तते, कवु्ि-


सायां निषदित्वामावात्‌ । साष्यभूतेन चाधर्मत्वेन निषिदित्वस्य
समव्यापतिरस्ति, निषिद्धानां सर्वेषामप्यधमंत्वाद्‌ ›अधमेभूतानां 1
चं सवेष वादिति । तत्सामग्री्कत्वं महानसत्वं
` प्वतान्यतं चाग्न्यनुमितादुपाधिर्मा भूदिति तदिशेषणत्रितयम्‌।
` अत्र यदि साध्यसमव्याप्त उपाधिरियेवोच्येत, तदं धूमवच्वेना-
भरिमत््े साध्यमानेऽभ्रिसामग्रीकतसपाधिः स्यात्‌ । अस्ति हि `
1111100 त व णन ५७.

३. ः ध्या ८ (
म्‌ "लूं ग्र क, पाठ
पाट
१ (वामनिंलयत्वमस्ति कुः व"
0
४, भच ख, पाठः. ९, 'मच्व' ख. पाठ ५
। । ख. पाठः.

0 1.
प्रसाणपरिच्छेदे अलमानपरीक्षा। ` १६

ते | अभचिसामः ी हि
1 साधनभूतस्य धूमस्य व्यापिकेव, धूमं
सति सर्वत्राधिसामग्या अंवदयंभावात्‌ । यदि तु साधनाव्याप-
क इयेवोव्येत, तर्हिं तत्रैव महानसत्वमुपाधिः स्यात्‌ । न हि
धूमे सति सवत्र महानसत्वमस्तीति साधनान्यापकतवस्य भावा-
त्‌ | अतस्तचिवृत्यथं साध्यव्यापकसवमाश्रयणीयम्‌ । न हि म-
हानसतस्याभिव्यापकत्वमस्ति, मटादिष्वभिसमद्वेऽपि तदभा-
वात्‌। अथ यदि साधनाव्यापकतवे सति साध्यव्यापकं उपाधिरि-
येधोच्येत, तथापि पवैतेतरत्वमुपाधिः स्यात्‌ । पवेतेतरतं वि-
नापि पवते धूमस्य दरोनेन साधनाव्यापकत्वात्‌ ।अधिमच्वेन
` पूरवमवधारितानां सर्वेषामपि पवैतेतरत्वेन साध्यन्यापकत्वस्यापि
सद्धावात्‌ । अतस्तन्निवृत्यथं समराब्दः । न हि तस्याभिना स~
मनव्याप्िरस्तिः पवेतेतरेषां सर्वेषामध्निमत्त्वाभावादिति }अन्यत्र
वा विरोषणकरटयं ददौयितव्यम्‌ ¦यदि साध्यसमन्याप्त एवोपाधिः `
स्यात्‌, तहिं शब्दोऽनियः जन्यत्वाद्‌ धटवदियत्र सक्र्वैक-
त्वमुपाधिः स्याद्‌, अनियत्वसकतरैकसवयोः समन्या्तिसद्धावात्‌।
अतस्तन्निवृत््यर्थमुक्तं साधनाव्यापक इति । सकर्ठकत्वं हि सा- `
धनाभिमतस्य जन्यत्वस्यापि व्यापकमिति साधनन्यापकत्वादनु- `
धिते तुतत्रैव सावयवत्वंघ- `
, ॥+ 8 ^. ध

पाधित्वम्‌ । साधनाव्यापकस्यैवो
टत्वभियादिरुपाधिः किं न स्यात्‌ ¦न व
हि युणा- `
दीनां सावयवत्वं घटत्वं वास्तं
+ म ताता १००५१) व तनभ ।
१४ मानमेयोदये

वात्‌ । अतः साघ्यव्यापकत्वमप्याश्रयणीयम्‌ । सावयवत्वघट-


त्वादीनां गणक्रियादावनियत्व्याएकत्वाभावात्‌। तथापि शब्दे
तरत्वस्यानियतव्यापकत्वादुपाधितवं स्यादिति तन्निरत्यथ सम-
दाब्दं इति । इदं त्वल्ुनानं व्याक्षिपरददनमोच्रपरमव । न सव
सिद्धान्तपरमिति वेदितव्यम्‌ । नलु पर्वतेतरत्रामावेऽप्यभ्भिरस्ति = `
चेदयं दोषः स्यादिति तककस्यासम्मवेन पर्वतेतरत्वस्याभिव्याप-
कत्वमेव नास्ति ¦ खलप्‌ ! तथापि तस्य व्यापकत्वेनावगमाद- `
छिरोन तन्निरासार्थं समब्दश्रिदानन्दादिमिराध्रितः ।
समनव्याधिभदध्येव स्वेथपि द्युगाधिता ।
इति विस्पष्ठतार्थं च समब्डो न दृवणम्‌ ॥१०॥
अस्य चोपाेः साध्यव्यापकल्वा्निश्ये शङ्खितोपाधि-
लम्‌ । यथा -भेत्रीतनयतेनाषटमगर्भस्य स्यामत्वे स्ये ्ा- `
कवयाहारपरिणाम उपाधिः ! अष्टमयुत्रे च तस्य नास्तिते स्थित
्य ाप कत ्व ं मवे त्‌ ।स च तत् राप ि शङ ्क यत ए `
वेएव ्य मेसावधनावसाधनाव्यापकत्वम् । अत
यनिधतसित ‌ ः शङ ्क ित ोप ाध िर सा - ` `

विति । चिच्च साधनस्य विशेष एव भयोजको मवति ।यथा `


(अयं दिजो वेदज्ञो भविष्यति दिजत्वाद्‌' इयत्र बुब्यादिमह्ि- ..
का (१

वेद ितव ्यम ियन ्तं ख. पुस ्तक े न द्ड ्ते . २. "मिति | अ
१. इत आरम्य ५. षविम
लख.पाठः. ३. भ्साधनान्या ख. पाठः. ४, कादिषः ख.पाठः, 4
1 खं पाट ५ 0
प्रमाणपरिच्छेदे अनुमानपरीक्षा | १५
सोऽयमीदश उपाधिधूमस्या्चि्म्बन्धे नास्ती
भाविक एवासौ सम्बन्धः । स दुनः स्वामाविकः सम्बन्धः
गृह्यत इति चेत्‌! उच्यते ¦ आदौ तावन्हानसादौ भूयो भूयो
धूमस्याभिसम्बन्धं पदयन्‌ कमेण च सहानखखमगृहत्वग्रामतवा- `
दीनुपाधित्वेनारङ्कय व्यभिचारदंरोनेन निरस्यद्चन्यानप्युपाधीन्‌
निपुणं निरूप्य योग्याजुपलम्भेन निराकुर्वन्‌ मूयोदरीनोपाध्यभा-
वग्रहणजनितसंस्कारसदहितेनेन्दियेण स्तऽयमेकरूप एव धूमाग्न्योः `
स्वाभाविकः सम्बन्ध इति निधिनोतीति । पानाकरास्तु-
धूमस्याभिसम्बन्धः सचदशंनदेवावगम्यत इति सकृददौनग-
म्येव व्याः । उपाधिक्ङ्कानिरासा्थमेव तं भूयोदरौनमथ्यैत
इयाहः । तदयुक्तम्‌ । अलुमानाङ्कभूत एव सम्बन्धो व्याप्ति
स्त्युच्यते । निरूपाधिकत्विशिष्टस्येवं च सम्बन्धस्यानुमाना-
ङ्त्व, न धूमा्िसम्बन्धमलरस्य |निर्पाधिकत्वावघारणं च भूयो-
ददोनसाध्यमेवेति तेरप्युक्तस्‌ । भूयीदुशनमम्यवं 1 र्पाध्धि- =
षी
प,

निरूपाधि.- ४.२
(न

। नयु 1 8 {4 २ चरम
कसम्बन्वरूपा व्याः

कत्वावधारणं, तस्य भेत्रीतनयत्वर्यामत्वयोरपि मावात्‌ ।सल्य-


र- `व
अत एवाह्‌ चदानन्दः-- न केवर लृयोभदृशेनस्ताद
० (०. ^ £

मवधारणं सिध्यतीति प्रमाणोत्पच्यनुगुणस्तर्कोऽपि तत्र सहका- `


१९.

रीति ।कः पुनस्तैः । उच्यते ।म्रमणेन साध्यमानस्यार्थस्या- `


न्यथात्वशङ्कायां तन्निरासाथमन्यथातवे दोषकथनं तकः । अत॒ `
एवानिष्टप्रसङ्गस्तके इति ताकिंकाः । अयमेवं च विपक्षे बाधक `
प नमम म तद्रे

सेभू? ख. प
१६ भ्रनन्नबरह्धय

"अय [ल (तहु (तरवसान वपयय


८ 0 प्र गु
दः ओ ॥ {= 9१यये

मनिष्टानदुकख्ते इति तकोडपञ्चकम्‌ ¦


[

(> क त 9 कर ज ऋ + र

¡ साध्यवेयरीलयमल्न्यभावादिकमारौप
क (9
|
तेन धूमामावःचनिष्टव्य पसञ्चनं हि तकैण क्रियते । तत्र प्रस-
ज्ञकस्याहायैरिड्य प्रसञ्जनीयेन व्याक्िरेषव्या } तथा प्रतित- `
= कैरपरतिघातः। परसञ्जनीयविपर्यये पर्यवसानम्‌, एवं चेदेवं साद्‌,
नचैवमिति । प्रसञ्जनीयस्य चनिष्टतं प्रसिडम्‌ !अनवुकरूलत्वं॑
म्रतिपक्षासाघकतवमिति अङ्खवेकस्ये च तकोमासतं भवति| `
। व्याप्यभावे यथा ्यचभिमत्त्वं न स्यात्‌ तहिं प्वतत्वमपिनस्या-
दिति। तर्कपतिहतौ यथा यदीयं मेधोच्चतिरैष्टिमती न स्यात्‌
तहिं निबिडापि न स्थादिति तकैस्य श्यदीयं बृष्टिमती स्यात्‌
| तर्हिं वातोद्रेकवती न स्यादिति तकैण प्रतिहतिः ।विपर्ययप-
` ्वसानामावे यथा शब्दोऽनित्यः कृतकल्वाद्‌ः इति मीमांसकं `
` भ्रति प्रयोगे यद्यनिो न स्यात्‌ तद छृतकोऽपि न स्यादिति `
तककैः। तत्र कतकश्चायमिति पर्यवसाययितुं न शक्यते, मीमां- `
सकपक्षे शब्दस्य कतकत्वाभावात्‌ ।इष्टत्वमप्यत्रैव, कूतकत्वा- .
भावस्य तं प्रती्टत्वात्‌। अनुक्ररुते यथा अनुमेयं क्म क-न ॥

इयत्रान्यथा कर्मैव न सिध्येदिति


५ १ट (ती' च. पाठ २ ति }* कृ, पाठ | दह ष क का.पाठः, |
व्रमाणपारच्छदं अचुमानपरीक्ष १५

तकः । स च प्रयक्षवादिनामष्यनुद्ूखः । चैर्॑पं भयन्षतं साघ-


(कि

यिलान्यथा कर्मवे न स्थादिति वक्त इरयत्यादेति | आत्मा-


श्रयादयश्च दोषास्तके एवान्तभताः अनियसङ्करूपल्ात्‌ |

अनेनान्यस्ततश्चायामलयन्यीन्याश्चःः सयेद ॥ १२॥


अनेनान्यस्ततश्वान्यस्ततोऽसाकिति चछछकम्‌ ।
अतीतास्पुष्टमन्यान्यमहणं खनवारिथतिः ॥ १३ ॥
गोरवं खाघवं चेति तर्को सावैतरिरनबुभो ।
गोरवं कल्पनाधिक्यं खाघवं त्स्य 5स्यन्धः ॥ १४ ॥
दोषप्रसङ्गरूपत्वं गोरषस्थेैव च्यते ।
साध्ये युणकथाद्वारा खाघवस्य सङ्गता ॥ १५ ॥
साध्याभावानुवादेन दोषः साध्ये गुणौऽपि वा ।
यच्रानुकूरतर्कोऽसो साध्यसिद्धावर्‌ यहात्‌ ॥ १६ ॥
` साध्यस्येवानुवादन यदानेष्टमरसञ्जनम्‌ ।
स तकेः प्रातिकूखः स्यात्‌ खाध्य्लि{दनिरोधनात्‌॥१७॥

इति । स चायं तकौ व्याप्िव्रहण्वेखःयामनुमानोत्ानसमये ||


वा व्यभिचारशङ्का निरस्य व्याप्तिं रोधयन्नदुमानस्यानुग्राहको |
भवति । ननु यद्यभ्चिनं स्यात्‌ तहि धभऽपि न स्यादियनेनेव
` तरकेण व्यभिचारशङ्का न निवर्तते, अस्यमविऽपि धूमःकिन
स्यादिति शङ्कायाः पुनरप्यनपायात। सम्‌ ।अत एव शङ्का- `
` व्यायातपरयन्तं तर्कमरगेणैव गन्तव्यमिति तार्किकाः । इह च `
यद्यरन्यभावेऽपि धूमः स्यात्‌, तहि कारणं विनापि कार्यजनन. `
१८ मानमेयोदये

मङ्गीकृतं स्यादिति तकँ प्रयुक्त तंडपि किन स्यादिति र्का `


न सोकविदामङ्ङ्करति । नु तथापि धूमस्याश्चिः कारणमिति
वम्‌ ्‌ । यच्िः कारणं
कुतो निर्णीयत इति शङ्का निति ¦ मेभवम
न स्यात्‌ तहि कारणान्तरानुपडस्मन धूमस्य निप्कारणतमेव `
प्रसजेहिति तक सति समस्तविजयात्‌ } तदेव तकं व्याभेचार-
थ (न

राङ्कायां स्वतो निरुद्ायसुपाध्यन्तरदाङ्काकथापि विधूतैव ।


ततश्वाद्स्योपाधिराङ्ा सवथा ठुवीरेति चावाकदुवौदोऽपि निकव-
सित इति |
अथवोदाधिाङ्केव तकेर्निष्कास्यते स्फुटम्‌ ४
उफाधेन्नोनयोग्यो वा वदयोग्योऽथवा भवेत्‌ ॥ १८॥
अयोग्यश्चे्न दाङ्गयेत योग्यश्चेत्‌ किं नददयते।
अ्ुमानादिगम्यश्वष्धिङ्ञादिः †कं न इश्यते ॥ १९ ॥
इलयादि । ततश्च --
दाङ्ाउयाघात्तपयेन्तमेवं सवासुमास्व
धस्यत ॥२०॥ |
तकजङ जचयक्तन्वमलर्पं चदञ्
` यतः प्रतयक्षशाब्दादिग्रमाणान्यविखान्यपि । `१५५.

तकं विना न जीवन्ति परयक्षे तावदीक्ष्यताम्‌ ॥ २१


अयं घट इति परयकष हि सुगतकयितपरमाणग चरता-
ो `
८. पराणादिना तर्केणानुमहीतमेवावयविगोचरं भवति } यदि पर-
। माणुविषयता स्यात्‌, तहिं एकत्वेन महच्वेन चावभासो न
+त
१, प्कोनि' ख. पाठः, २. ग
प्रमाणपर्छिदे अनुमानपरीक्षा | १९

स्यादिति तकः । तथा अयं गोरिति प्रयक्षमपि ययलयन्तभिन्न-


विषयं स्यात्‌. तदीदंगोत्वे इति प्रतीतिः स्यादिति तर्केणानुगृही-
तमेवाभेदस्यापि ग्राहकं भवतीत्यादि । एवं शब्देऽपि बूमः ।
अध्ययनविधिर तावद्‌ यदि स्र्मफलः स्यात्‌ तर्हि दृटा
सम्मवयदृष्टम्रहणाद्‌ गोरवं स्यादिति तकानुग्रदेणाथैज्ञानफल-
बोधको भवति । यदयर्थज्ञानफटः स्यात्‌ तहि विधिवेयर्य
स्यादिति प्रतिकूकतर्कश्च तत्रंत्र निरसनीयः । तथा--
''उपनीय तु यः दिष्यं वेदमध्यापयेद्‌ दिजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।” (मनु. अ. २. श्टो.१४०)
इति स्मरतिः । यद्यध्यापनविधिः स्यात्‌ तहिं (तुं यो दिजस्त-
क (१

माचार्य प्रचक्षतः इदंरोनेकवाश््यता न स्यादिति तकैणाचा्यै-


लक्षणपरता निश्चीयतेऽस्याः स्प्रतेः । तथा-- “अक्ताः राक॑रा
उपदधातीलत्र यदि घृतेनाञ्जनं न स्यात्‌, तहिं तेजो वे घृत- `
मिति वाक्यशेषो विरुध्यत इति तकौद्‌ धृताज्ञनपरता साध्व-
त इति। व
एवं सवेन्र तर्कोचेरथोभासनिरासतः |
| वाक्याथस्थापनये सवो सीभासा तकरूपिणी ॥ २२
उक्त च मनुना-- `
“आर्षं धर्मोपदेशं च वेदशासखाविरोधिना ।
यस्तरकेणादुसन्धत्ते स ध वेद्‌ नेतरः ॥” (अ. शर. श्छो. १०६)
वामानि ७५०७०७०५

3... कः पं २. ष्टफल्बो ख. पाठः. ३. चत्र निः क, पाठः, ५


४. इत आरभ्य सस्मतेः' इयन्तं ख. प्रस्तके न द्द्थते।
२० मानमेधोदधे

इति । एवसुपमानाथीपच्यसवेष्वपि तत्र तत्र तकोपेक्षणमूहित-५ `


ग्यम्‌ । ॥ि

अस्याविज्ञा्ततसरेऽथः स्ब्डिग्धो विषयो सतः ।


हेत॒रारोपितं छिङ सरं तवाथनिणेयः ॥ २४॥
तदेवं तखस्तिद्धथथेदन्यथानिष्टवणने । `
प्रसरव्यस्दश्तेपदस्साधनपरस्परा ॥ २५॥
तत्र चारोपधादेऽपे सिद्धान्तव्वश्रमः कचित्‌ ८
वेदश्वेदी-श्राधीरस्त्हीशेऽपि न सिध्यति ॥२६॥ `:
इल्युक्तागीनश्शभःवः सिद्धान्त इति मन्वते। `
असम्भाव्यस्य चायेपादसन्सोषः कचिद्‌ भवेत्‌ ॥ २७॥
अपकवाघतिष्टश्चे परमाणुस्तथास ~:
अनन्तावयवारम्न्मिरुसर्षपयोदयो ॥
स्यात्‌ वुल्यपारेशण(ख)मिदयादयाक्तयंथा भवेत्‌
तत्र चास्य अभाणस्य तर्कोऽयं तस्य सिद्ध ९९
(1 अन्यदुक्तमिति यक्तं विष्रि्न्‌
नेव सुद्यति
त्‌ तकंभ्रकारीऽय प्रसङ्पापेताऽपि सन्‌ ॥ ३० ॥
` अवन्तमुपकारीति विस्तरात्‌ षरस्
मया ॥ ३०} ॥ `
तुतो
। तदेवं तकंसहायेन भूयोदशनेनेव निरुपाधिकसम्बन्धो - `
इति
भ्वधायंते 1 ८
नन नो माता ना

॥ १. धटाः क. पार इत आरभ्य साधं प्यंक.पुस्तके न दृस्यते ।


प्रमाणपरिच्छे अनुमानपरीक्ा | २१
। इद्यापाधिनिराकेया ।
र (न

अटद्योपाधेराङ्ा तुत रस्यते ॥ ३११


इति विभागः ।अतः मिद्ध व्याधिः । बोद्धास्तु तादास्म्य-
तदुसत्तिम्याभेव व्याक्षिसिषिरियाहः । यथा -- रशिङपात्व-
स्य वृक्षखेन व्याप्तो तादात्म्यं, धूमस्थाभेना व्याप्तं तदुंत्पत्ति
सिति ।तन्न ।छत्तिकोद्षरोदहिण्यासत्त्योव्यीप्तौ तदुभयाभमावात्‌।
तस्माद्‌ निर्पाधिकत्वावधारणादेवं व्याप्तिसिद्धिः ¦
िनियमः पतिबन्धोऽव्यभिचारस्तथाविनाभवः।
उथाप्यं पुनभियम्यं गसकं चिङ्‌ च साधनं हेतुः ॥२२२॥
इत्युभयीः पयाया इति तस्य तु दशनं जिषिधम्‌ ॥३३
व्याप्षिग्रहणवेखायां धूमवर्चानं प्रथमम्‌ । पर्वतोपान्तग- `
स्य धूमदशनं दितीयम्‌ । ततश व्यातिस्मरणानन्तरं तादशो
याप्यद- |ॐ ॥
तद्र व्
यदुनुसन्चानः तत्‌ तृतीयस्‌
धूमाजत्रास्तातं

शनमभिमतं, तदनन्तरमेव वह्विज्ञानस्योत्पत्तरिति ! असनिकृ-


व न,
`
पदेन पुनः किसुच्यते ।अपरिच्छिन्नमिति ब्रूमः । तदुक्तम्‌-- `
'“'जसनिक्रृषटवाचा च दयमच्र जिहासितम्‌
ताद्रप्येण परिच्छित्तिस्तदटिपयेयतोऽपि वा ॥
इति। पूथै सेन परिच्छिन्न ह्यग्न्यादौ पुनरनुमानमनुवादः स्याद्‌,
असच्वेन परिच्छेदे च बाधिततेनाप्रामाण्यमेवेति तदुमयनिव- .
५ ॥ तेनाथमसनिषद्रष्टपदमितकि
। अन्न चताकाः- अथिविरोषस्या- | |५

` बमेयते व्याप्यसिद्धिः ¦ अभिसामान्यस्येव धूमसामान्येन व्या-


न न ण + १ - ~, ~न न वकम जमु ०

१ याल पव
२२ सानमेपोदये

तेः । सामान्यस्यानुमेयते त॒तस्य पूवमेव परिच्छि्तत ्वात्‌ 0


म्‌ ¦तदुक्तम्‌ --
सिद्धसाध्य । तथाचासनिदरपपदमप्
ययुक ्त

'“अनुमामङ्गपड्कऽस्सन्‌ नमन्चा वादिद्न्तिनिः।

विषशषरऽनगसामावः सासान्य 1सङ्साध्यता |।

इति ।अन्सेच्यते । न तावत्‌ सामान्ययोर्व केवस्योव्योपति


सिदिः ! तथाहि सति धूमेन वह्विखं स्वतः सम्बडमिति
व्याप्तिग्रहः स्यात्‌ । तथाच बरह्विखजातिसम्बन्धाद्‌ धूमत्वमेव

वह्निः स्यात्‌ । अतो विरोषदारेणव सासान्ययाव्यातः सन्यत |


` विदोषश्च तत्र तत्र विभिन्नलान्न नियतो निरूपयितुं शक्यत `
इतनियतविोषारिङ्खितयोव्याषिरिति स्थितिः । ततश्च पवेतव- .
वतितया दो धूजोऽनियतविरोषालिङ्गितमभि पर्वतेऽनुमाप्यति। `
इ च यचप्यनियतविरेषालिङ्गितमभिसामान्यं व्याक्षििख-
@=
`
यामेव गृष्टीतं, तदेव चाटुमेयं, तथापीदानीं पर्वतेऽभिरस्तीति `
स् या प् यद ुम
(न

ीय

मा न् वा त् ‌ तस ्य च पूवमप्राप्तत्वात्‌
देराकारविशेष र
सिदसाध्यत्वस्यानवकारा एव ।
तिश ्च पक ्ष धर ्म तस नु मा ङ् कं इय ं वि दु ः \
व्य ाप् ् न्यवद्‌नम्‌ ॥ | छे
हक्ष्क्मरण व्क
उच्य

` धूमस्य शेखनिष्ठवरूपा या पक्षधरसता


तया पवेतसम्बन्धों वहुरप्यवगम्यते ॥ ३५६ ॥
इति! गुरुस्तवाह--धूमवतो देशस्य वहनिम्वमप्यस्तीति व्या- `
षिवेकायामेव य॒हीतलाद्‌ धूमवत्त्वमेव प्व॑तस्येदानीमपूर्व ग्रही ` व

४५ ८७७७ ० ण रा कि 1

11 |॥ ४ | | १„ भिः} तं ख. पाठं २. “थासः ख. पाठः. क ॥।


प्रमाणपरिच्छेदं अनुमानपरीक्षा | ९३
तव्यम्‌ ! अभिमत्वं तु तस्य पूवश्रहीततरववगसभ्यत इति । तद्‌-
यक्तम्‌ ! धूमवच्छं तावत्‌ पवैतस्थेदानीनेव ग्‌ द्यत इत्युक्तम्‌ ।
अतः कथं धूमवच्वप्रािं विनात्र वहधिमचप्रापिः पूवमासीदि-
यविचार्॑यतो ग्रोरयसन्माद इति । अतः सिदमसिकरष्टज्ञा-
नस्याच्मानलम्‌ । अचर च प्रमाणोक्छपकारेण प्राकस्वरूपायु
मितिकरणतादेव ज्ञानस्यानुमानवसक्तम्‌ । क्षानरूपानुमिति-
~

करणत्वाच्च धूमादेरप्यच॒मानत्मस्येवेति ¦ तचछवुमानं त्रि-


विधम्‌ अन्वयन्यतिरेकिं केवखन्वयि केदख्व्यतिरेकि चेति 1 `
दधा हि व्याप्तिः अन्वयव्या्षिव्येतिरेकव्यापिष्वेति । तत्र साध-
नस्य सदद्धवे साध्यस्यापि सद्धावोऽन्वयव्यातिः । साध्यस्या-
मवे साधनस्याप्यभावो ग्यतिरेकव्यातिः । व्यतिरेके च व्या-
प्यव्यापकमभावोऽन्वयाद्‌ विपरीतो भवति । अग्न्यभावो ह्यत्र
व्याप्यः । धूमामावश् व्यापक इति ।. `
अभ्रेभोवस्य भूयस्त्वात्‌ तद भावोऽस्पतां बजेत्‌ । `
धूमभावस्य चाल्पत्वात्‌ तदभावो महत्तरः ॥३६॥
इति वैपरीयस्योपपत्तिः ।तच यस्योभयविधौँ व्याप्तिरस्ति तद्‌- `
| ध || ॥
। तत्र हि धमस्याग्य-
रेकि । यथा धूमाचुमानादि `
-
` न्वयो महानसादौ इद्यते । अग्न्यभावे धूमाभावश्च महाहदा
0

¦८
।तना न्व यन् यतत रकत ्वम ्‌ । यस्य पुनरन्वयन्यािरेवा- ध
ष, द्यते
ा- | ८
- ज्ञन ज्ञानान्तरपकारय वस्तुल
क 1 स्ति तत केवलान्वयि । यथा
ो न
दू घटवदिलयादि ।अत्र हि ज्ञानभ्रकार्यतवाभावे वस्तुत्वाभाव
न्नाम नि

१. शतो) ख. पाठः. २. श्वापि व्याः ख. पाठ


२४ मानमेयोदये
`
कचिदपि दयितं शाक्यः, सर्वेषामप्यधौनां ज्ञानपरकाद्यत्ात्‌। `
अतो व्यतिरेकव्याप्यमावः | यस्य तु व्यतिरेकव्याप्िरेवास्ति,
तत्‌ केवर्व्यतिरेकि । यथा-- सवं जानं स्वपभरकां ज्ञानताद्‌, `
यस्य खप्रकारत्वं नास्ति तस्य कज्ञानत्वमपि नास्ति, यथा घट-
स्येति | अत्र हि यस्य स्वप्रकाशं तस्य ज्ञानत्वम॑प्यस्तीति `
कऋचिद दंरयितमश्चस्यलादन्वयव्या्िनास्ति |
छव्यतिरेकी हेतुरा्वीतहेुरिति चोच्यते ।

तं च कोमारिलाः पायो नेच्छन्ति व्यतिरेकिणम्‌।


` तस्स्थाने चाभिषिश्चन्ति पञ्चमीं प्रमितिं पुनः ॥ ३७॥ `
कचित्‌ प्रलिद्धमन्यत्र साध्यते द्यनुमानत ४
` स्वप्रकादाखधरमो हि सिद्धो नान्यत्र ऊुत्रचित्‌ ॥३८॥ `
तेन तत्साधने पक्षो ह्यप्रसिद्धविदोषण |
एवञ्च दुष्टपश्चोऽयं व्यतिरेकी निवार्थताम्‌ ॥ ३९ ॥ |
अच्ानुङूरतके सलप्रसिर्दविशेवणः । `
म दोष इति भाषन्त ताकिंकास्तद सङ्गतम्‌ ॥ ४०।
त्को हि नापसिदधर्थं कचित्‌ साधयित ध्वमः ।
` अतोऽप्रसिद्धतादोषस्तके सलयपि दस्यजः ॥ ४१
2 ५ इति ननु वेद्यत्वं काचद्दयन्त
नारि
९त॒ धवमत्वाद्‌ यथा बषटरत्व ।
` पटादिष्ियनेनं प्रमाणेन वे्यत्वविरहरूपे स्वयंकारतवे सामा. `
१. भस्तीतिक्वचिदपिदः क.पाठः २. भश्च सिख.पाठः ३. त्त
क. पाठ दधिः ख. पाठः. ५. (्नानुमनिनः क. पाठः. ६. घ्ववि' `
कर पाठः, रष = (+ क
प्रमाणपरिनकेदे अनुमानपरीश्ना । २५
= ( क
न्यतः प्रसिद्धे पुनर्विशोश्रम पक्ष सा यत इति नाप्रासद्वश्चं६.४ 2
7
६. ]

णत्वं पक्षस्य ¦ तदुक्त-


“सामान्यतोऽचुभानेन प्रसिद्धेऽपि
| विषमे ।
कथं कथय पक्षौ ऽयसप्रसिद्धविङेषणः ।"
इति । अस्तु वा तर्यैवस्‌ ¦
अत एव चिदानन्डः केवकछञ्यतिरेकिणन्‌ । =
नेव साक्ताश्चिरत्चके साधि साद्ायाददे ४ ४२॥
तस्मात्‌ सामान्यतः सिचिद्नाश्चद्‌ व्थदि्दणः |
सवेथा वारणीश इतरं वाव ध्यवरेथत न्‌ \४३॥
इह च स्परवकाररे नास्ति सान्राम्यवोभ्टुमा |
वस्तुखदेरिं धञेध्य भयन्लं नारितिता कचित्‌ ॥ ४४
इति । अत्र चान्दयव्यतिरेकिरैवाः पश्च रूपणि-- पक्षधमसं,
सपक्षे सच्छ [द्‌ उ्याघ्र्तत्स्‌ , अयाधितविषयत्वम्‌, अ-
ससतिपक्षतं चेति । तत्र जिक्नाक्चितसाध्यः पर्वतादिः पक्षः|
तच्चिष्ठं हेतोः पक्षध्ैलम्‌ । निध्रितसाध्यो यदासस्ादिः सप-
क्षः। तत्र वतमानलं कपक्ष सत्वेन । ।ना्तंसध्यामता म
दादृदादिविपक्षः । तत्रावतेमानसं विपक्षाद्‌ व्याच्रत्तिः | साध्य- `
स्याबाधितस्वमबावितवरषयल्वस्‌ ¦ म्रतिहखमावाऽससातेपक्षख-
मिति ।केवलान्ययिनसतु विपक्षाद्‌ व्याव्ृततिनास्ति, विपक्षामा- `
वात्‌ । अतस्तस्य चलारि रूपाणि । केवरुव्यतिरेकिणः सपक्षे
कात्‌ सत मो क १ न । ततो मत्‌ कम स न तत ५१ तिनि
७० न भोजय

| | स: पाट, यः सुपृक्लु यहानसादि


त० ५ खर पारः, 2 |
५ पक्ष पवेतदि धि
धो विपक्षो महाहदादिः |! ख. पाठः, =
३६ [र मानमेयोदये `

सत्वं नासि, सपक्षामावात्‌ । यदि तु सपक्षे सयपि पक्षमा- `


श्रद्वु; स्यात्‌, तद्यसाधारणो नाम हेतामास एव स्थात्‌।
11
`
यथा निलया भूः गन्धवच्यादिति ! अन्र हि नियतेन स. `

हति !अतः सपक्षे सच्वाभावाच्चतूरूप एव व्यतिरे |


तत्‌ सिद्धं विध्य चरेषिध्यं चच भानष छ

तार्किकादयस्तु---परयक्षयोग्याथविषयमग्न्या्नुमानं `
इष्टम्‌; अतीन्द्रिया्थविषयं चक्षुरायनुमानं सामान्यतो दष्टमि- `
दाहः | तवयुक्तम्‌ । अतीन्द्ियाथानामनुमातुमराक्यतया च-
श्वरादीनामप्यथपत्येव साध्यमानतात्‌ । तथाहि--

न = _
पमाणपसिचछेदे असुमानपर्च २७ `

सिध्ये यष वस्तु द्यते


गेवायुमातठयं यथोष्णो भास्वरोऽनरः ॥ ४९६ ॥
न चातीन्द्रियवस्तूनां प्रागूदष्टाकारयोगिता ।
हदयत्वं तेजसां दृष्टं चश्चुषस्तद सम्भवात्‌ ॥ ५० ॥
अत एव हि सवेत्राप्यखन्तादृष्टसाधने
` विदेषवबाधकं नम दोषं घोषयितास्महे ॥ ५१६ ॥
तस्माद्‌ रूपादिसन्दशनान्यथानुपपत्तितः ।`
चक्षुराद्याः भरसाध्यन्ते न तेष्वनुमितिमेता ॥ ५२६ ॥
इति । तच्चानुमानं घखार्थपरार्थमेदेनापि दिविधमाहुः । यत्र॒ `
स्वयमेव धूमादिकं दृष्टा व्यप्त्यादिनिरूपणेनानुमीयते, तव्‌ `
स्वाथेम्‌ ६
यदा पुनः स एवाथः परवाक्येन बोध्यते
तदा पराथमिवयाहस्तयोरेतायती भिदा ॥ ५३६॥
तत्र पराथीनुमानवाक्यं पञ्चावयवमिति तार्किकाः!
भ्तिज्ञहितूदाहरणोषनयंनिगमनान्यवयवाः । यथा -- अर्यं `
पवेतोऽभिमान्‌ ›धूमवत््ाद्‌, यो यो धूमवान्‌ स सोऽभ्निमा्‌ `
यथा महानसः, धूमवांशायं, तस्माद्भ्निमनेवेति । अत्र॒
५ क ४ ॥ ध ध 1 र ध 96 न स

क पननि ख.पाठः, `
२८ मानमेयोदये

परं बोधयितं पक्षवचनं प्रतिज्ञा पवेतोऽभिमानिति । सधनता-


वेदकं लिङ्खवचनं हेतुः धूमवत्वादिति । व्यापिप्रदशेनपुरस्सरं
टृष्टान्तासिधानस्दाहर्णं यो यो नवान्‌ स सोऽधिमान्‌ यथा
महानस इति । सिदधव्यापिकस्य पक्षे उपनयनसुपनयः धृमवां-
श्रायभिति । सहेतुकं पक्षस्य पुनवचनं निगमनं तस्मादेभिमा-
निति। अचर वरुमः-
प्रतिज्ञया निगधनं हेहनोपनयस्तथा ।
गताथं इ कयत्‌ पञ्चावयवेघोषणाम्‌ । ॥
तस्प्रात्‌ व्यवयवं वूः पोनरुक्तयासहा षयम्‌ ।
उदाहस्णवथेन्वं थद्रदाहशण्एद्धिकम्‌ ॥ ५५१ ।

7 सगतास्त्वाह या धसत्ान्‌ समश्नमान्‌ यथा ॥ >+ ।ह
महानसः, धूमवांश्ायनियेतावदुक्तौ तस्मादभिमानियर्थातसि- `
ध्यंति। अत उदाह्रणोपनयौ दावेवावयवाविति। तदपि साध्या.
दोऽध्याहारदौषपरसङ्कादपास्तम्‌
` तदेवं दोनस्कलेन तथाध्याहारदपेष
तकेबोद्धश्षते हित्वा वर्यं च्ववयवे स्थिताः ॥ ५६; ॥
तत्रोदाहरणान्तं यथा --- पवैतौऽभिमान्‌ , धूमवच्ाद्‌ ,
^ या वूमतरान्‌ साअन्नमान्‌ यथा सहमनस्त दाते | उदुहूरणादि-
कं यथा-यो धूमवान्‌ सोऽभिमान्‌ यथा महानसः, धूमवां-
धायं, तस्मादभिमानिति (क

५ ४ ~ 9 । छ
धि ता ध नण न ०१०५५६ भमन 1 ~ 1 क त 1
ध म

` नहिम ख.पटः,
९२ प्रतिपादयि 'ख. प्राठः. ९, ३. ध्वोयोषधरूः
रेअलुमानपरक्ष । २९
तिज्ञाहेरोश्च दृष्टान्तस्य च दूषणप

यतेऽस्माभियद्‌

बे्ं वादिनां0 प
=

तन्न परमतिपादनाथं पक्षवचनं हि प्रतिज्ञा । जिकज्ञासि


तधर्भविधिष्टश्च पक्ष इत्यक्छस्‌ । ततश्च तद्रपपरिच्छेदात्‌ तदि.
परीतपरिच्छेदाद्‌ बान्यत्ाप्रसिदखत्ाद्‌ वायो न जिज्ञासितो
ध्मस्तदि शिष्टस्य न पक्षत्वमिति सिद विरोषणो बाधितविरोष-
णोऽप्रसिदविरोषणश्च पक्षामास एषेति तदावेदकं वचनमपि मर-
तिक्ञाभास्र एव । तद्‌ यथा -- वहिकष्म इति सिद्धविशोषणः
` वहविरनुष्ण इति वाधितावैशेषणः । क्षिलयादिकं सवेज्ञकतृकामिल-
। प्रसिदविदोषणः, घटादिषु कचिदपि सवैज्ञकरैकलतस्यासिद्धतात्‌।
वाधक्प्रमाणसेदेन बाधितविदेषणत्वावान्तरविद्रोषो द्रष्टव्यः ।
` तत्र बह्विरनुष्ण इति भ्रयक्षदधः पूरवसुक्तः !अनुमानस्यापि य~ `
दा प्रबख्लं स्पष्टं मवति, तदानुमानवाधः । यथा भमन इन्द्ि-
यं न भवति अभूतात्मकलाद्‌ दिगादिवदिःति । अगरेन्दरियलेन
मनसोऽनुनीयमानतवान्यनोधिमाहक्णेवानुमानेन तस्यानिन्दि- `
|. यलं बाधितम्‌ ।एवं शीघ्रभाधिनामनमानानां स्त्र बाधकत्वं
एव्यस्‌ । स्दुदाना चचा ~~ सादुयः छगंसाधनं न भव.
न्ति क्रियात्वाद्‌ गमनवदिति | अत्र सवर्मकामो यजेतेलया- `
` दिवाक्येयौगादेः स्वगैसाधनत्ववोधनात्‌ तदभावः शाब्दबाधितः।
` इत्वात्‌ श्वदिति
यथावा-- सप्र्यं नरास्थि प्राण्यङ्कः
। “गो्गवययसो न॒ मवति मराणित्वत्‌ पुरुषवदि'त्यत्रोपमा-
नबाधः। देवदतो बहिनौस्ति त वादि यत्राथपि- `
भानमेयोदये
चतिवाधः, अर्थापत्त्या बहिभौवस्य साध्यमानत्वात्‌ । शहपवान्‌
वायुः व्यता प्रथिवीवदिश्यत्रानुपलम्भदाधः । अन्येऽपि `
प्रतिज्ञादोषाः सन्ति! `
यावञ्जीवमहं मोनीव्युक्तो हि स्वोक्तिवाथनम्‌
नेन्दुश्चन्द्रगिरा वाच्य इति रोकविरुद्धता ॥ ५८६ ॥
हाडदादेः ब्रागनिखत्वमुक्तं येनेव तेन तु ।
निलयते पुनरुक्ते स्यात्‌. पुवसञ्जस्पवाधनम्‌ ॥ ५९ ॥ `
इति । व्याप्तः साधनधर्मो हेतुः । असिदो विरुटोजैकान्ति- `
कोऽसाघारणश्रेति चत्वारस्तदामासाः । तवामिद उच्यते!
हेतोव्यीसिमतः पक्षसम्बन्धिखेन वेदनम्‌ । `
सिद्धिरिव्युच्यते हेत॒सम्पृतिस्तावतेव हि ॥ ६०: ॥
तेषामेकतमांरास्याप्यभवि स्यादसिद्धता।
हेतोठयौसेशच पक्षस्य सम्बन्धस्य यहस्य च ॥ ६१६ ॥
तत्र हेवखरूपसयैवािद्धौ स्वरूपासिदः ।यथा बुद्धो `
` मोहरहितः सरव्तवादि'यत्र सर्वत्वं नाम नास्माकं कचित्‌ `
` सिद्धम्‌ । अस्य विरेषणासिदधो विरेष्यासिद इति चद भेदौ `
भवतः। आयो यथा बुद्धे धर्मोपदेष्टा सज्ञे सति शरी-
रितादिति, अन्यस्तु शशरीरिते सति सवेक्ञतारिति । व्या-
क (=

प्यभावे व्याप्यतलासिदः । यथा -- कतुहिसा अधमः हिंसा-


। ादिति। जत्र सोपाधिकलाद्‌ वयप्यमावः । पकम ला. `
प्रमाणपरिच्छेदे अनुमानपरीक्षा ६१

श्रयासिद्ः ¦ यथा -- गगनङुसुमं सुरभे कुसुमखादिति


हेतोः पक्षसम्बन्धाभावे सम्बन्धासिद्धः । यथा-- राब्दोऽनियः
चाक्षुषलादिति । यस्य ठु पक्षेकदैरो सम्बन्धो नास्ति, स मा-
गासिदः । स एव पक्षव्याप्यभावाद्‌ व्याप्यसिष्ध इति च
कचिदुच्यते । यथा -- वेदाः पोरूषेयाः उपाख्यानात्मकला-
दिति । यदा ठु विशेषणस्य विरेष्यस्य वा पक्षसम्बन्धो नास्ति,
तदा विशेषणासिदधविरोष्यासिद्धौ भवतः । यथा -- अनियं
गगनं जन्ये सति द्रव्यस्वादिति, द्रभ्यले सति जन्यला-
दिति च । यत्र ठु वि्चेषणं व्यावर््याभावाद्‌ व्यथमेवेत्ति सम्ब-
न्धानर्ह मवति, स व्यर्थविरेषणासिदः । यथा -- घटोऽनियः
द्रव्यखे सति छृतकलादिति । एवं कृतकले सति द्रभ्यला-
| दिति व्यथेविशेष्यासिदः । यदा तु हेतुः पक्षसम्बन्धिलेन न `
प्रयुज्यते, किन्लाश्रयान्तरसम्बन्धिखेन, तदा व्यधिकरणासिदः
| यथा-- अनिलो घटः तदरूणस्य दृतकलादिति । अत्ररणा-न
। घटाश्चितं तकत, किन्तु तद्शुणश्रितभिति व्यधिक
सिद्धः । यत्नं पक्षाद्‌ व्यतिरेकामवेन पक्षसम्बन्धिखं नास्ति,
व्यतिरेकासिद्ध: । यथा-- अनित्यं गगनं गगनतादिति |४ +

नास्ता । एषा स्वरू-
। अत्र गगनस्वरूपादन्यद्‌ गगन नाम
पादीनामन्तानेऽक्ञानापिदः सन्दिग्धासिद्यो वा मवति । यथा--
देवदत्तो बहुधनो भविप्यति तद्ेतुभूतादष्टशालित्वादिति
| अत्र तादृशादृष्टसद्धत्रे प्रमाणं नास्तीत्यज्ञातत्वम्‌ । एवम्‌ अ-
111

१. द्धः | चधासः क.पाठः. २. प्यतुप' क, पाठः. ३. शा ८


३२. ` सानमेयोदय
भिमान्‌ पर्थैतः धूमवच्ादिःत्येतावस्रयोगेऽनुपदरितव्यापिक-
ताद्‌ व्याप्टयक्ञानासिष्धः। एवदेव सस्दिग्धविद्ेषणासिद्ादयो-
‹प्यक्ञानाकिदमदा ऊहितव्यः ¦ उकक्ास्वु -- पक्ष हेतुसख
रूपाभाव एष लिषदिरिति सम्बन्धान्िदस्य स्वरूपास्चि्ट-
तमाहुः । वष्टदुक्तप्र } सवलत्वादैः स्वरूपमेव(ज
कयिदमि ना
रिति | चाक्षशलादस्तु वक्षसस्बन्ययान्ं नाता दयर्लव्रततिः।
एते चास मेदाः यद्म्यतरस्यब बादिनेऽसिदडा भवन्ति
तदान्यतरसिदडा इत्युच्यस्ते ¦ तत्र॒ शुद्ध योषहरहिवः स्षवेज्ल-
त्ादिःलयक्छोऽस्पाकमेकासिष्धः । इ र परदादुभखासिदर-
ता वेदितव्या । यथा-- शरा <हिद:((1 विषाषिस्ादिति |
अथ विरुदः |
स च वाधक इवं दाते अयफदेरेयते | अ
द्विधा चासौ स्वरूपस्य पिदषस्यं च बाधनात्‌ ॥६२१॥
यथा `
तत्र साष्यवरिपधतव्याप्तः साध्यस्वरूप्विख्डः ।
शाब्दो नियः करतकताद'ति ¦ अत्र निखयसव्िपरैतेनानियतरेन `
व्याप्तं छतकत्वभिति नित्वं परति विखुदतरात्‌ तस्य बाधकं
| भवति । साध्यविरोषस्य धिपरीतेन विरेदेण व्याप्तो विरोषवि-
सुदधः | यथा कक्षित्यादिकं सकतुकं कायैखाद्‌ घटवदिति ।
अत्र साध्यस्य क्षिवयादिकतुरश्रीरिलं नाम विदोषः । तस्य
विपरीतेन सरीरित्वरूपेण विशेषेण व्याप्तं घटादिषु कार्यत दृष्ट- `
८ मित्यरासीरिखस्य बाधकं भवति | ध
अरारीरित्विवाधे च कत॑मत्तापि वाध्यते ।
परमाणपरिच्छेदे अनुमानपरक्षा । ३२

अदारीरितमादाय स्थःस्पासीति कृवोयप्रा ।


कतेमत्ता हि तस्यापे बे नदये्चिराथ्या ॥ ६४; ॥
इत्थं साध्यनिरोधेत्वादेष दूषणमेव नः।
तमीहङशमजानय्यस्ताकिकेभ्योऽयमससिः ॥ ६५१ ॥
सव्यभिचारोभनैकान्तिकः । विपक्षेऽपि वतमान इति
यावत्‌ । सर एव साधारण इति चोच्यते ! य्था ~ अनिलः
शाब्दः प्रमेयत्वादिति । अच्र हि म्रमेयत निव्येष्वपि वतेत इत्य-
नैकान्तिकम्‌ । यत्र तु विपक्षवृत्तितवं सन्दिग्धे, स सन्दिग्धाने-
कान्तिकः | यथा --~ क्षणिका भावाः स्वादित्यत्राक्षणिक-
तेऽपि सच्छस्य बाधाभावाद्‌ विपक्षव्र्तिः शङ्किता भवति । स
ति सपक्षे पक्षमात्रवृत्तिरसाधारणः । यथा -- नित्या भूगैन्ध-
वत््वादेति । केचित्‌ पुनराहुः -- असाधारणीऽप्यतैकान्तिक
एव । यथा खल्वन्वयस्य विपक्षेऽपि वतेनात्‌ प्रमेयत्वस्य व्याभि-
चारित्वम्‌, एवं व्यतिरेकस्यापि स्स्थानभूतं विपक्षमतिक्रम्य `
्स्यापि ठउ्यभिचारिखम. 1 १
सवेषु सपशक्षष्वपि वतेनाद्‌ गन्धवच
स्तीति ।
स्यं किन्त्वन्वयस्येव स्वस्थानादतिलङ्गनम्‌ ।
` उयभिचारतया ख्यातं द्िष्टस्खदुदितः कमः ॥ ६६! ॥
` तेन साधारणस्येव व्यभिचारितमीरितम्‌ ।
हेताभासान्तरत्वेन चासाधारण इरितः ॥ ६७; ॥
पानमा्णिोगम्ाोिानामन५

| १. धा नियः, ख. पादः, ९. प्वमनिःख.पराःः `


८ भानमेयोदये

असिदविरूढानैकान्तिकप्रकरणसमकाखलययापदिष्टमेदे- `
न पञचधेति तारकाः | अप्रयोजकः षष्ठ इति केचित्‌ । अन-
ध्यवांमेत एव षष्ठ इति भासवज्ञः । तत्र प्रतिहेठुमान्‌ हेतुः
प्रकरणसमः सत्प्रतिपक्ष इति चोच्यते । यथा -- अप्रयक्षो `
वायुः अरूपवस्छाद्‌ मनोवत्‌ , प्रयक्षो वायुः स्परोवच्ाद्‌, `
घटवदिति । सोऽयमुक्तेषेवान्तमीवयितव्यः । तथाहि-तुल्य-
कक क

` बं विरडदेवडयं तावन्न सम्मति । तथासति वस्तुनोऽवुमा-


` नद्य॑बल्प्रापितंविरुदरूपटर्यभ्रसङ्गत्‌ । प्रबल्दुबख्योर्विरोधे दु-
वैरस्य प्रवलपहतविषयत्वेन बाधितविरेषणत्वाभिधं पक्षदूषण- `
मेवेदं, कि हेत्वाभासान्तरकथया । ननु हेोविशेषानवगमवेखा- `
` यामाभिमानिकतुस्यवलतसम्मवात्‌ तादाखिकं प्रकरणसमत्वम्‌ं।
मैवम्‌ ।तदापि बाधितविरोषणल्वस्य सन्देहावस्थेव भवतु, न `
` तु जायन्तरमन्वेषणीयम्‌। अन्यथा सन्दिग्धासिदादीनामप्यन्य-
त्वे स्यादिति । अथवा संरायहेतुरनैकान्तिक इलयनेकान्तिकस्य `
छश्षणमाश्रीयते। साधारणधर्मादसाधारणधर्माद्‌ विभ्रतिपत्तेश्च सं-
१. प्रा क. पाठः. २. शतस्य विः ख. पाठः, २. च्वस्यप्रख,
पाठः ४ धेतुदु' ख. पाठः, वाद्‌ बा' ख. पाठः, ६. भस्ति। `
प्रमाणपरिष्ेदे अनुमानपरक्षा । ३4
शयो भवति ।यथा -- साधारणाद्‌ उध्यैतात्‌ सखाणुौ पु
वेति, असाधारणाच्च गन्धवत्वात प्रथिवी निलयानिया वेति,
वादिविप्रतिपत्ते् राब्ड नियोऽनियो वेति । तच्र विप्रतिपत्ति `
हेत॒कः संरायः प्रतिसाधनम्रयोगे प्राप्त इलयनेकान्तिकेष्येव प्र
1

करणसमोऽन्तमौवयितव्यः । तस्य चास्य सपतिसाधनस्थैकेनेव


हेतुना प्रतिकूरुसाधने विरदडाव्यभिचा्म नामावान्तरजातिः |
यथा -- क्षियादिकं सकठकं कायेताद्‌ घटवदिलत्र शक्षि-
लयादिकमीश्वरकतरेकं न भवति कायेत्वाद्‌ घटवदिति | अत्र
हि कायें घटादिषु सकतकलेनेवेश्वरकतैकल्वामावेनाप्यव्यभि-
चरितम्‌ । इश्वरकतुकत्वामावश्च सण्वृकखष्रुखनेश्चर साधयतां
तेषां विरूढ एवेति विरुद्ान्यमिचारिवं कायत्वस्य ।
एवं परोदितेरेव पक्षहेतुनिदरानेः ।
विष्दसाधनेऽस्माकं षिरुद्धाव्यभिचारिता ॥ ७०६ ॥
सप्स्परतिपश्चाणां विरुद्धाव्यामि वारिताम्‌
कदाचि चुराचायां न सखसुष्येव केवखय्‌
चिदानन्देन तु उयक्तमयमेव तथोच्यते ।
` यथातथास्तु नमितन्राभासःन्तरमत्र नः॥७२१॥
तत्‌ सिद्धं बाधितविरोषणेऽनेकान्तिके वान्तर्भृतं सप्र-
तिसाधनत नाम दूषणम्‌ । मासवज्ञस्तु स्वपक्षपरपक्नासद्धा- रव
वपि त्रिरूपो हेतुः प्रकरणसम इ्युक्छा तत्र दुखुमङ्ब्धमेकञु- `
११ | मनमेयोदये

दाहरणं दरयति । यथा -- राब्दोऽनिलयः पक्षसपक्षयोरस्यतर- `


लात्‌ सपक्षवदिति । अत्र हि शब्दो नियः पक्षसपक्षयोर-
स्यतरलादिःयपि वक्तु राक्यमिति । तादेदमयुक्तम्‌ । इह
खलु पक्षसपक्षयोरन्यतरत्वादियस्यानियते साध्यं शब्दघटयोर-
न्यतरत्वादिय्ैः ¦ नियते त॒ शब्दाकादायोरन्यतरत्वादिदर्थः |
अतः कथमेक एव हेतुः पक्षेऽपि समान इत्युच्यते
शब्दसादश्यमेवात्र विव्यतेऽर्थस्तु भि्ते ।
तस्माद्‌ विरुद्धधमाभ्यां व्यासिर्नेकस्य सम्भवेत्‌ ॥५३२॥ `
कथं तहिं भवान्‌ ब्रूते विरुद्धाव्यभिचारिणम्‌ ।
` सत्यं न साध्यते तत्र साक्षात्‌ साध्यविप्ैयः ॥७४६॥ `
सकतौकसं वदतामिष्टा हीश्वरकतुंता ।
सैवात्र वार्यतेऽस्माभिस्तेनार्थात्‌ षतिकूरता ॥ ७५} ॥ `
` भवांस्त्वनित्यनित्यते साक्षादेव विरोधिनी ।
एकेन साध यन्नय हास्यतामेव यास्यति ॥७६६॥
इति । यस्तु बाधितविषयापरपर्ययः कालालययापदिष्टो नाम `
हेखाभांस उक्तः “अभ्िरदुष्णः अद्रव्यवादित्यादिः, सोऽपि `
बाधितवरिशेषणो नाम पक्षामास एव | १
नतु नो पक्षदोषानेवानुमन्यामहे बयम्‌ । ४
पक्षटृष्टान्तदोषाणां हेत्वाभासेषु योजनात्‌ ए
तत्र सिद्विशेषणे तावत्‌ -
11) धनन मक कणन -

८ १. तक्वा क. पाठः. “ त । ५,
णपरिच्छेदे अनुमानपरीक्षा । ६.७
बस्वाश्रयो हेदोने च निश्ितधम॑वान्‌ ।
पक्चषत्वं भजते तस्म्तदाश्चषासिद्धिरेव सा ॥ ७८१ ॥
तथे यदि दोवः स्यादञसिद्धविरोषणः ।
तदापि पक्षतानःशःदपधरसासिद्धिरुष्यताम्‌ ॥ ७९ ॥
किच्चः
किं पक्षदोषैः कथितेरिदिानीं
द्टान्तदोषा अ वक्ष्यमाणाः ।
अन्तगंता एव हि हेतुदोषे
न हेतुदोषादपथेःस्ति दोषः ॥ ८०! ॥
तदेवं सवदोषेषु हेखाभासपवेरिषु ।
निःसहायः कथं चित्‌ स बाधितविरोषणः ॥ ८१\॥
तस्मादितरदोषवद्‌ बाधितविशेषणोऽपि हेतामासतयेव
वक्तव्य इति । अचरं बभ
आभाससङ्करे तावत्‌ पुरः स्फुरितदूषणम्‌ ।
उद्धाव्यभिति सर्वेषां रिर््धिवादं हि वादिनाम्‌ ॥८२;॥
ततश्च पक्चवचने दोषः कोऽपि चकास्तिचेत्‌।
पक्षस्येव स वक्तव्यः किं न्यायं नानुमन्यते ॥ ८२१॥
पक्षदुष्टत्वमाश्व्येवाक्ता 1सद्धावेरोषणे । 1.
त्वयापि द्याश्रयासिद्धिः कि पुरो भारि तत्र ते ॥ ८४:॥
५ साध्यस्यापरसिखि
सिद्धिस्तथा बाधितसाध्यता ।
३८. मानमयोदये
1

धः "1 0, ध
0त
(८ 7.
1
2. (+ =
9 । ४

"भ
५ ¶ न, 9 श £ ~
र 8 & आ ८.1 (८1

{६ #& |
4 £ {1
& ॥

गाद नुनः पुरा ।


अाङनन्ल
~€
त्रा भाभा स्थायं यञः
न पञ्चमो
इति ! तस्माद्‌ बाधितविशेषणः पक्षामास एवेति

हैताभासोऽङ्गीकाय इति । ये पुनरनुकूख्तकामावे हेतोः म्रयो-


जकं ना म हेत ाभा सान ्तर मात िषठ न्त े, तेऽपि `
जकतवं नास ्ती यप् रयो [प

व्याप्यतासिद्धमेव तथा मन्यन्ते !सरवैष्वप्युमानेष्वनुक्ूखतरकै-


व्यभिचाररङ्ामणस्य निरुपाधिकं स्थापनीयम्‌ । ततस्तद्‌-
भावे ।नरूपाधकसम्बन्धानिश्वयाद्‌ व्याप्यासद्िरव | सात्यं
क (न

व्याप्यसिदो हेतुरुपाधिमानियन्यथासि इदप्रयोजक इति
प्रप्रयुक्तव्याप्टुपजीर्वाति सन्दिग्धव्याप्तिक इति च व्यपदि-
श्यते, न त्वामासान्तरमिति । यत्तु भासर्वैन्नेनोक्तं -- साध्या-
साधकः पक्ष एव वर्तमानो हेत्रनध्यवसितः । यथा-- निलया `
भूगन्धवच्वादिति, सर्व क्षणिकं सचखादियादि च । तच्रादिमः
भाः ११५१

भ्रकारोऽसाधारण एव । सवं क्षणिकं सत्वादियत्र तु सवस्य


| पक्षीकरततात्‌ सपक्षमूतं विपक्षभृतं वा किञ्चि्नास्तीयन्वयव्यासि-
` व्यैतिरेकव्यासिवौ न वन्तु राक्येति व्याप्यसिच्यिवियं, न ला- क ७
`
भासान्तरमिलयास्तामेतत्‌ । तस्मादस्मदुक्तेव हेवाभासव्यवखेति।
अथ दथन्तासासाः। : :
प्रमाणपरिच्छेदे जनुमानपरीक्षा | ३९.

तद्‌ हिविधं साधम्थवेधम्यैमेदात्‌ ! तत्र साधनस्य सा-


ध्येनान्वयोपद्दनं साधर्य॑म्‌ । यथा -- यो धूमवान्‌ सोऽभि-
मान्‌ यथा महानस इति । साध्याभावस्य साधनामावेनान्र-
योपदशेनं वैधस्येम्‌ । यथा -- योऽिमान्‌ न भवति नासौ
धूमवान्‌ यथा पाथ इति । साध्यहीनः साधनहीनः उभय-
हीनः आश्रयहीन इति साधम्योदाहूरणाभासाश्चलारः । तद्‌
यथा -- नियो ध्वनिः अकारणताद्‌ यदकारणं तन्नियमि-
लत्र प्रागभाववदिति साध्यहीनः, प्रध्वेसवदिति साधनहीन
घटवदिव्युभयहीनः, नरश्ृङ्खवदियाश्रयदहीनः । नियलम्रा-
विनारितमेव विवक्षितं, न "कोटिदयरदियम्‌ । वेधम्योँदा-
|
। हरणामासा अपि साध्याव्याद्रत्तादयश्चलवारः । यथा -- यन्निलं
न भवति न तदकारगमिलत्र यथा प्रध्वंस इति साध्यान्या-
वृत्तः, यथा प्रागभाव इति साधनाव्याव्रत्तः, यथा गगनमित्यु-
भयाव्यावृत्तः, यथा नरश्ङ्गमियाश्रयहीनः । अत्र चोभयविधो- `
दाहरणेऽपि अब्याप्यभिधानं विपरीतव्याप्यभिधानमिति च दौ
दोषौ । तत्र 'अभिमान्‌ पवेतः धूमवत्वाद्‌ यथा महानसः इये-
तावदुक्तेऽव्याप्यमिधानं, भ्यो धूमवान्‌ सोऽभिमानिन्ति व्याः
` प्िरलुक्तत्वात्‌ ।तथव शयोऽभचिमान्‌ न भवते, नासा धूमवानि =
ति व्याप्तिमनुक्तव यथा महाहृद इत्येतावप्युक्तेऽप्यव्याप्यभि- `
` धानम्‌ ।यदातु शो धूमवान्‌ सोऽभ्चिमानिःति वक्तव्ये ्योऽभि- `|
मान्‌ स धूमवानि्युच्यते, तदा विपरीतन्याप्यमिधानम्‌ ।तथेव | ॥
17

+ समयते सत सकामो ल्‌


$° मानमेयोदये

योऽभिमान्‌ न मवति, नासौ धूमथानिति वक्तव्ये यो धूमवान्‌ न


भवति, नासाविमानिति प्रथो>े ऽपि दटव्यमि
म |

अवमानपपञ्चोऽयं बहुमिवहधः,देतः।
चिदानन्दोक्तयीतया त॒ मयेह ददतः ॥ <९\॥

इति मानभयोद्ये
प्रमाणपरिच्छेदेऽवुमानपरीष्चा |

अथं शब्दपरीक्षा |

अनुमानतः परस्तादुपमानं वयन्ति तक्प्रिदः।


| वादिपरिथहमूम्नौ वयं तु शब्दं पुस्छुनेः॥ ९०६ ॥
तत्र तावत्‌ पदैज्ञीतेः पदाथस्मरणे कृते । न
` असन्निरृष्टवाक्याथज्ञानं शःब्दःमेतीयते ॥ ९१: ॥
५ तदिदं राब्दनज्ञानं व्युखत्यधीनमिति तस्मकारमा-
दौ प्रद्दयामः। बारो हि गामानय, पुत्रस्ते जातः इत्या-
` दिवाक्यानन्तरं अवृत्तिं हषीदिकं वा कस्यविदुपर्म्य तयोः `
दिपूर्वकताद्‌ गवानयनपुत्रजननाचर्थवुखनन्तरमेवास्य प्रवृत्ति- `
` इषीदिकं जातमिति बुध्यमानस्तादशाथ॑बुदधे शब्दान्तरमेव `
` जातताद्‌ गामानयेत्यादिशब्दस्य गवानयनाचर्थबोधकत्मव- `
इध्यते तदा च पिण्डित एव शब्दः पिण्डितस्येवाथैस्य बोधकत~
` याज्ञातः। ततश्च “गां बधान, अश्वमानये्यादिरयोगान्तेषु `
9

प्रमाणपच्च्छेदे शाब्दपरक्षा | ४
रि क

पदान्तरयाोगस्यागरूपवपाहःव ददा गाशब्डः साल्लादिमतो


यो२१९ 8 ¶ भ ५ | ॥नास $ च ४ सज दिम नो

वाचकः, आनय(न?)रज्ड्‌ आनयनयाव्वेकं इद्यादपदाथ-


न = [नयम ८ त 9 ।न हद्यं ( प ९

मुषा ]
{~>

नन्दादयः । तथाच पदानां अत्येकवर्थषु नियभितानामप्या-


¢

दितः प्रभति पर्टिष्टमेशूविरिष्टाथेक्ञानतात्पथं वावदवतिष्ठते ।


एवं पदाथज्ञाने स्थिते यत्‌ पुलस्तदनन्तस्मेकविश्चिष्टाथज्ञानरूपं
वाक्यज्ञानं जायते, तत्‌ पदैरे वा पदार्थस्प्रतिभिवी जन्यत (५)

इति चिन्तायां पदानां पदाथवीधोपक्षागल्ाद्‌ व्यवहितलाच्


पदाथ एव स्वसंसर्भरूपं वाक्यार्थं बोधयन्तीययं तावत्‌ तार्कि-
कादिसाधारणः पक्षः !वथं त॒ पदार्था छक्षणयथेव वाक्यार्थं बो-
धयन्तीति ब्रूमः । वाच्याथौनुपवत्त्या हि लक्षना मवति \ अच्र `
च पदैः स्मायंमाणा गवादिपदाथो यचन्योन्यान्वयं विना सा- `
` मान्यरूपा एवावतिष्ठेरन्‌, तर्हिं पदानां व्युत्पत्तिसमयावधृतमेक- `
विशिष्टाथैबोधतात्पय॑विदध्येतेति सामान्यरूपस्य वाच्यस्या-
लुपपत्तेरन्योन्यान्वयरूपे विशेष एव पदाथाः पयवस्यन्ति । तत-

न्वयराभाद्‌ गवानयनरूपवाक्याथीसिदिः । `
तेनात्र पदावगताः पुनः पदाथा मिथोऽन्वयं यान्ति ।
इत्येवमभिहितान्वयसिष्धान्तो दाशतोऽस्मदा्दीनाम्‌।
र ७

१. ताकि ख. पाठः. २. श्वकता क. पाठः.1


४२ ` मानमेयोद्ये
प #
सकटपदन्तरपृतावतरपदार्थः समन्वत स्वायम्‌।
` स्ैपदानि वदन्तीत्यन्येषामन्विताभिधानमतम्‌ ॥९३१॥
गामानयेति प्रथमश्रवणे हि गवानयनरूपस्यान्ितस्या. `
थस्य राब्द एव बोधकतया ज्ञातः । अतस्तदनुसारेण पुनरपि
|
पदानामेवान्विताथबोधकवं वाच्यं, न तु पदाथानाम्‌ । आवा-
` पोदापाभ्यां हि पदार्थेषु विविच्यमानेष्वपि ततर तच तेसतैरन्विता `
एव पदार्था दृष्टाः, न सेकाकिन इदयन्विते स्वाथ पदानां च- `
क्ति्मं परित्यञ्यते ।ननु कि केवरपदार्भवोधः पदेभ्यो नासत्य.
ब। अस्तीति व्रूमः । पदानि तावत्‌ पथक्‌ पदाथोन्‌ स्मारय-
न्त्येव, न तु तावता विरमन्ति | स्मारितमेव तुस्व स्वमर्थ
` पनरितरपदाथान्वितवेनाभिधयेव विरमन्तीति राद्ान्तः। अतः
प्दामिधेय एवान्वितरूपां वाक्याथैः, न तु पदार्थगम्यः । पदा-
` भथेगम्यते च प्रमाणान्तरम्रतिपन्नानामपि पदाथानामन्वयः स्या-
द्‌, न चासौ उद्यत इति । तदिदं शुरुमते गौरवादेव हेयम्‌ । `
“अस्मन्मते हि पदाथौनां स्प्रतिसिद्त्वाद्‌ वाक्याथस्यापि लक्ष-
` णासिदधताच्छक्त्यन्तरकल्पनैव नास्तीति पदेषु शक्तिकल्पनाभ्र- `
` स्ताव एव भवतां गौखमायातम्‌ । किंञ्च पद्राक्तितः पदाथै- `
शक्तिरेव रुषीयसी । तदा खलु गमनरूपस्यैकस्थेवाथैस्यान्वय-
बोधकतवे कल्पिते गमनप्यायाणीमन्येषामप्यन्वयः सिध्यति । `

३. (नामपि कृ, पाठः, `


छेदे शाब्दपरक्ष। ` ४३
महागौरवम्‌ ।एकवाक्ये च स्ैपदैः प्रयेकमितरान्वितस्वाथे बो-
ध्यमाने पदे पदे वाक्याथप्रययोऽपि बलादापन्न इति कष्टतरमेत-
दिति । यत्त पदाथौनामन्वयबोधकववे प्रमाणान्तरप्रतिपन्नानाम-
प्यन्वयः स्यादिप्युक्त, तच्र व्रूमः । भवतामपि गां बधानेल्यु-
त्ते विगङ्तरशनो बन्धनपिक्षोऽपि दृर्यमानस्तुरगो बन्धनेन
कथं नान्वयं भजते । तत्र खल्वश्वस्य राब्दुप्रतिषन्नत्वाभावादन-
न्वय इति बरखाद्‌ वक्छव्यम्‌ । तथाच तदेव म्रमाणान्तरपति
` पन्नानामपि शाब्द्पतिपन्नत्वाभावदेवानन्वयः सि्‌ इति तत्रापि
नास्माकं किञ्चिदधिकं कल्पनीयम्‌ | तस्मादस्मदुक्त एवान्वयपर-
कारो दधीयानिति
अच्राकाडश्चा च योग्यत्वं सन्निधिश्चेति तत्‌ भ्रयम्‌ ।
| वाक्या
्थीवगमेः स्वैः कारणत्वेन कर्प्यते ॥ ९४ ॥ `
` मोरश्वः पुरुषो हस्तीदयाकाडक्षारहितेषिह ।
। अन्वयाददीनात्‌ तावदाकाङ्क्ता परिगृह्यते ॥ ९५३ ।
` अश्निना सिञ्चतीव्यादावयोग्यानामनन्वयात्‌।
योग्यतापि परियाद्या सज्िधिस्छथ कथ्यते ॥ ९६४ ॥
दाब्दः सन्निहितत्ेन बोधिततवं हि पदाथानां सन्निधि-
रिद्युच्यते। अतः सन्निहिततलाभावाच्छनब्दबोधितत्वाभावाच्चडेधा
सन्निध्यभावो भवति । तत्र मिन्नकाखोच्ारितयोर्गामानयेति पद्‌- `
योः सन्निहितत्वामावादनन्वयः । गां बधानेयत्र बन्धनपिक्षस्य `
दृस्यमानस्याश्वस्य शब्दबोधितत्वामावावादेवानन्वयः । अतः श- `
४४ मानमेयोदये

न्निधिमात्रमेव सन्निधि भन्यते, न तुं राब्दसरचि धिम्‌ । सोऽपि `


क, (न)

गां बधनेदत्राश्वस्यान्वयं वारयितनशक्युवन्‌ राब्दानामेवान्वय `


हृयकामेनाप्यनुमंस्यत इति प्रागुक्छम्‌ ¦ नयु तत्र वाक्यस्याश्चं
प्रति तात्पयोभावदेव तस्यानन्वयोऽस्तं, न शाब्दत्ामावीत्‌
मेवम्‌ | तथा सयभिना सिन्चेदियादाधपि तात्प्यामावादेवान-
न्वय इति योग्यत्वादीनामप्यपरिरहप्रसङ्खात
तस्मादन्वयतिद्धौ वास्वर्यं स स्वयं कचिद्धेतु
सामयथन्तरभवे नियसथं वध्यत पुनस्तदापि ॥ ९७;
इति स्थितिः
पर्वं गल्यन्तराभावाद्‌ गुरुणापि समाधितः ।
` शब्दानामेव संस इत्ययं निवे[4ऽधुना ॥ ९८३ ॥
तेन द्वेधोपकमारो नस्वडेकः पृषे्ीरितवः ।
(स

मारान्दराव्रबुद्धानां नान्दयः स्था |


¢

अन्योऽपि दारमित्यादादध्याहुषरे भविष्यति


५. . शाब्टस्येवान्वयाहव्वाद्‌ दा ध प्वियतािति [षप

शड\४-हार एव स्य.दियेबं मादृशां मतम

0 ॥ ष्या0
हुमिरे < {र । तह
ु | ग्‌।ज्‌र< तत चम्‌

१. “तिः इति | पाठः. ४ ^८ । ५ ०


र शाब्दपरीक्षा ! ६५
इृव्यास्तामेतत्‌ ! उक्तस्तावद्‌ वाक्याथेक्ञानपकारः ¦ असन्निकषट-
वाक्याथंज्ञानं च शाब्दमिस्युक्तस्‌ ! इदंमेवागम्‌ इति चोच्यते
असनिष्ष्टपदेन चानुवादानां बाधिताथौनां च वाक्यानामप्रा-
माण्यम॒क्तम्‌ ! तच शाब्दं दिविध पौरुषेयमपौरूषेयं च । तत्रात
वचः पौरुषेयं, वेदवचो पौरुषेयम्‌ ।युरुस्त्वाह - वैदिकमेव शाब्द्‌-
मस्ति ¦ पुरुषवचनानि तु वक्रभिप्रायादुमापकान्येव, न स्वय-
मेव वाक्यार्थं बोधयन्ति, साङ्ादुण्डित्यक्तिवात्‌ । व्युत्पत्तिस-
मयसिद्धापि सब्दानां बोधकलवश्चक्तिव्येभिचारवहृरेषु पोरुषेय-
वचनेषु तदाराङ्ाशङ्या कुण्ठिता भवति । तत्र चानेन वक्रा-
ममभमववुध्येव वास्यं प्रयुक्तमिति यावन्नानुमीयते, तावद्‌-
न्यथाव्वराङ्ा न निवतेत इति वाश््यभरदास्त एवं । तथा तात्प-
यमपि नरगिरां तहुग्यधीनमिति वक्तबुब्यनुमानं विना तात्पया-
निश्वयादपि वाक्युदास्ते । तस्माद्‌ वक्तधीस्तावदनुमातव्या
तत्र नासतीरे फलानि सन्तीति वाक्ये श्रुते पदार्थेषु च प्रथक्‌
प्रथक्‌ स्मृतेष्वनुमिनोति “एतानि पदान्येतेषां पदार्थानां संसर्म-
मवबुध्येव पयुक्ताने आ्षप्रणीतंपदत्वाद्‌ गामानयेति पदवदि~
ति । एवच्च वक्तुः पदा्थसंसगैज्ञानमवगन्तुं परिश्रान्तः श्रोता
पदार्थसंसमीरूपं वाक्यमपि बलष्टुमत इसयनुमेय एव नरवच- `

~ 4 (नगा कः पाठः २. द्‌ सल, पाठः, दता क


^ ५
पाठः ४८. तास्पवनि व, प
उ्यभिचारविराङ्कामप्यनादयेन्द्रियादिवत्‌
सवम्थमभिधातं किं समथा न पदावली ॥ १०५ ॥
तात्पर्यमपि सुज्ञानं स्वतो ज्ञानानुमां विना ।
¢
यथा बेदे थथा चान्येष्वनालोवितकतैषु ॥ १०६ ।
वक्तक्ञानानुमानान्तं यदि च प्रतिपाल्यते ।
4

तर्हितस्याप्यदक्यतवाद्‌ भग्नाः किं करिष्यसि ॥१०७॥ `


आत्तप्रणातत खस्वत्र हवुव्वना्तम्‌ । जप्तत्व च भ्रा
न्या्यभावोऽभिमतः। भान्तिशास्य पुरुषस्य नास्त्येवेति कचि- `
` दपि न निरूपयितुं शक्यते । ऋषीणामपि श्रान्तिराशङ्कयते, `
किमङ्ग! पुनरवाचीनानामिट्युक्तत्वात्‌ । एवमस्मिन्‌ देशो काले
वास्य भ्रान्तिनास्तीयपि दुनिरूपमेव । तस्मादन्ततोऽस्मिन्‌ वा- `
क्यर्थेऽस्य भ्रमो नास्तीति वाक्यार्थन्ञानपुरस्सरमेव ान्तिनि-
वारणीया । अतो वाक्याथौवगमात्‌ पूर्वमा्त्वमसिद्धमेवेति `
तेनायुमीयत इति हतं गुरुमत्‌ । ` |

दिप्रमाणा हि काणादादयो गुरूक्तपकरेणेव सर्ववाक्या-


प्यनेनैव निरसनीयाः । तैरपि निरदौ- `
ध धनामनुमेयत्माहुः । तेऽप्यन
क्य रि(नुमातव्यः । निर्दोषत्वं च
भिरेव वाक्याथ
१ (स्वाथे बोधयितुं कस्मादसमथौ
म) पदावली क, पाठ (
प्रमाणपरिच्छेदे उपमानपरीक्षा | | नि ४७

` श्रान्ादिराियम्‌ । तच्च वक्यार्थनिरूपणपुरस्सरमेव निरूप-


, णीयमिति पूर्वोक्तप्रकारेण तेषामपि हेत्वसिष्िरेवेलयास्तां तावत्‌ ।
तदेवं खोकिकै वेदिकमपि शाब्दं सिद्धम्‌ ।तत्र-
दुष्टवक्तप्रणीतत्वदोषः राब्दे यदा भवेत्‌ ।
तदा स्याद्‌ उयभिचारोऽपि पोरुषेयगिरां कचित्‌ ॥ १०९॥
अपोरुषेये वेदे तु पुरुषस्पदोसङ्गत
कलङ्को न षिराङ्कयेत तत्‌ तो व्यभिचारिता ॥ ११०।
वैदिकं च विधिमन्त्राथैवादमेदेनोपदेशातिदेशमेदेन च
बहुविधमियादि तु परिमितकथया न बोधयितुं शक्यत इप्यु
परम्यते ।
इति मानमेयोदये
| | भअरमाणपरिच्छेदे खाब्दपरीक्षा।
1

अथोपमानपसीक्षा |
7
दयात्‌स्मर्यमाणार्थगोचरम्‌
ृष्टसाद दय ह्यपामतमता ॥ १११) ध

यथा गवये गोसादृद्यदर्शनानन्तरं स्मर्यमाणे गवि `


च भासते तस्मात्‌ श्रमाणान्तर
पमानमाचख्युः शवराः शाङ्क

थतसाटदयदरानं करणं भवेत्‌ । `


गोगतसादर्यज्ञानमियवगम्यताम

` इ्यज्ञानमनुमानीकुवेन्ति ।यथा -- यो यद्रतसाद्स्यपतियोगी


स तेनापि सदशः, यथा करते करतखान्तरेण । गवयगतसा-
दृद्यप्रतियोगी च गौः } तस्माद्‌ गवयेनापि सदृश इति ।त-
ह हि यो यद्रतसादश्यप्रतियोगी, स तेनापिसह-
` श इति सामान्यव्याप्तिमत्रेणानुमीयमाने यःकथिदभिरस्तीति-
बदनियतविशेषं यत्किञ्चित्‌ सा्र्यमस्तीयेतावदेव भासते,
नतु नियतमेव गोर्भवयसादद्यं भरलयक्षवदेव विस्पष्टं परिच्छि-

८ दत तस्मा न्यतषर३ द्द्श्चैनान्न सामान्यतोदृष्टाुमानमि- `


बमाणपरिच्छेदे उपमानपरसंकषा । र

दम॑ अतोऽलमानाभं (वान्वानान्तरमवं | चल



वयसाधस्यवकव्‌ पुरवद्ष्जयचवस्यचावं सवद अतनतत | त्‌
॥ च , च नु 1 | > ` न्नः द॥ ७ क ।

त्रापि किं भ्रमाणान्तस्माश्रयतें | नाह बध्रैः | तं खदु पुर


पस्य गवयगतधमौमावरूपं वेधस्यैसमाघय्रम सि
किं प्रमाणान्तरेणेति । ताकिङके्तुपमानमन्यदुन्तीतस्‌ । कथित्‌ कि

खलु नगरागतं वनचरं परति गवयो नाम क इति पृष्टा गोसद्यो


गवय इति श्रुतातिदेशवास्यः पुनवैनदुपेत्य खगधिशेषं परयन्‌
अयमेव स गोसदृश इति प्रत्यभिजानाति । ततश्वायमेव गवय
इति संज्ञास्लिसङ्खतिमपि जानाति । तदिदं सङ्तिग्रहणमुप-
मितिः । तत्करणं वाक्यार्थप्रत्यमिज्ञानसुपमानभिति ¦ न चेदं
सङ्तिग्रहणे प्रमाणान्तरसाध्यम्‌ । पूर वाक्यश्रवणसमये हि
संज्ञिनो गवयस्यादृटलात्‌ त्र सम्बन्धग्रह न सक्यते कर्तम्‌ ।
इर्यमाने तु गवये वाक्यमतिदृत्तमवेति न वाक्यस्य तद्दौधने
गस्भ्यम्‌ । ननु गोसदटर पिण्ड गवयशड्दः भयुञ्यतं इति
तावद्‌ वाक्यादवगतम्‌ टर्यमानेन गवयेऽचुमीयतां भ = `
वयशचब्दोऽस्य वाचकः लक्षणादीन्‌ विनाघ्र अथुञ्यमानलाद्‌
` यथा गोगोंशब्द्‌' इति । तदतव्ययुच्छष्‌ । तत्र व्रयुल्यः नतमा-
तरमेव हि वाक्यादवगतम्‌ |रक्षणायमावस्तु वाचकलसिदेः `
पूर्व दुर्विज्ञान एवेति विशेषणासिदधोऽयं हेतः ।तस्मादुपमान- `
साभ्यमेबेदं सम्बन्धन्ञानम्‌
^ ^ केम कपप ामुकदयििन दाक 1 ममयम < ए वथः ताममाम व्म्््यवयणम् + पः ्‌ र ध {
भानमेयोदय

स्ाधम्पवाक्यार्थादुपमानं समीरितम
मेव हि वेधम्याद्‌ धमंमात्राच्च सम्भवेत्‌ ।
` तुरङ्ग इव्यष देशो न भवा!देवत्‌ ॥ ११९
` वैधर्म्यवाक्यार्थं बुद्धा देशान्तरं गतः ।
मेकं
कराफ दृष्टा तुरङ्ग इतं बुध्यते ॥ १२०
अ घमेसान्रे च श्रुते सम्बन्धघीः कचित्‌
ग्री म्वोः कण्टका कसंरुकः ॥ १२१
श्रवा ततोऽन्यत्र विजानन्ति कमेरकम्‌ ।
साधम्यैवेध्यधर्ममाजरविभेदतः ॥ १२२ ॥
तिदेशवाक्याथस्तस्मादुपमितिच्िधा ॥ १२२६ ॥

दं दुमेतं हेयं यतः सम्बन्धधीरियम्‌


` क्षानुगहीतेन शाब्देनेवोपजन्यते ॥ १२३
को गवय इति गवयद्यब्द॑वाच्यार्थं पृष्टवता हि पुरुषेण `
9५५

डो गवय इ्युत्तरवाक्यस्यापि वाच्याथप्रदरौन एव ता-

2
रिच्छेदे उपभानपरक्षा | ११
तरि स्गरतिगतं प्रत्यक्षोपदशितवाच्याथतया प्रतिरुग्धं
तात्पयं तदानीमेव सनज्ञासज्ञिसम्बन्धस्यावबोधक भवति } यथा
खलु नवकः बटो वणिगिति मणितिनिशमनमनु तिरि विपणिमुपगतो
वणिजि नवसु कम्बरेषु दृर्यमानेषु सङ्खयाविशेषतात्पयंमवधायं
वाक्यार्थं बुध्यते, तथात्रापि द्रष्टव्यम्‌ । तस्मात्‌ प्रयक्षाजुगहीत-
शाब्दसाध्यमेव सङ्गतिग्रहणमिति न प्रमाणान्तरमन्वेष्णीयम्‌ ।

उपमानपदं खोके सं म
वधस्य धमममातरे च तस्प्रयोगः कथं हि वः ॥ १२५३ ॥
तथातिदेदाशब्दोऽपि वाक्ये साधभ्यवोधके
प्रसिद्धः सोऽपि चान्यत्र कथ्यमानो दुनोति माम्‌॥१२६६॥
1 इति |
तस्मादनितरदारणं गोगतसादृद्यबोधमेव वयम्‌ ।
उपमानं गृह्णीमो मानत्रयवादिनोऽपि तेन जिताः ॥१२७५१
अत्र साद्दयविषये युरुणा कर्होऽस्ति नः
पदाथोन्तरमेवेदं सादुदयं मन्यते युरुः ॥ १२८६ ॥
वयं युणादिसामान्यसमाहारं 'वदामहे। `
पदाथीवसरे किञ्चित्‌ तत्परकारो वदिष्यते ॥ १२९
। इति मानमेयोदये
प्रमाणपरिच्छेदे उपमानपरीश्चा।
कम
यनरदवेद+ `

1 कशा क. 1 मध वणं सथावय यदूनं

† “भासनोपसतंमाषा --' (१. ३. ४७.) इति सूत्रेणात्म र


५५१ | इ मानमेयोदये

अथाथप्तिपरीक्षा ।

विरोधादविरुद्धादे धीरथापत्तिरेष्य
यथा जीवनल्चानस्यं गृहाभावप्रसाणतः ।
विरोधात्‌ करणीभूताद्‌ बहिभोव त्य कल्पनम्‌ ॥ १३२२ ॥ `
गणितागममूखेनाुमानेन देवदत्तो गृहे बिव कचि. `
` जीवतीति साधारष्येनावगस्यते । तस्थ गृहे नास्तीलनेन विरोधे
(कक.

सलयविरेधाय बहिरस्तीति कस्प्यते । तदिद्‌ प्रमाणदयविरोधक-


` रण॑कमथापत्तिक्ञानमिति ।
(^ `
वाल
| सानखमिच्छन्तस्त 7ककाजयुः।
ति

ते । प्रमाणयोस्तावद्‌ विरोधो न सम्भवति । इदं रजतं नेदं `


रजतमितिवदेकस्याप्रमाणलप्रसङ्भत्‌ । ननु तथाप्युक्तप्माणयो-
विरोधो दृश्यत इति चेत्‌, तदप्याशामान्रम्‌ ।अत्र हि ग्रहे
बिरवेति सन्देहास्पदस्थेव सयव दंशाविशेषस्य गृहामावप्रमाणन बाधो
च" |
्माणपरिच्छेदे अथीपत्तिपरीक्षा | ५३
जातः । जीवनपरमाणेन हि जीवनमात्रं देशसामान्यसम्बन्धो वा
विषयीषुतः, न तु तदुभयमपि गृहाभावप्रमाणेन स्प्रष्टमाघरातं
वा । तस्माजीवनयह्ामावप्रमाणयोर्विरोधस्येवामावात्‌ कथं तेन
करणभूतेनाथोपत्तिरिदुच्यते ¦ अपिच,
इृद्दास्य विरोधस्य भ्रसिद्धालुमितिष्वपि
+

सम्भवादनमाजार्अथोदत्तिये सिष्यते ॥ १३४३ ॥ `
यत्र धूमस्तत्राभ्िरिति व्या्तिगराहकरमाणेन हि पवते
ऽप्यभ्निः म्राप्तः । धूमो वा दृद्यपानः पवते स्वकारणसभिमाक्षिप-
तीति व्याक्षि्राहकम्रमाजेन धसद्शंनेन वा पवते कचिदभिरस्ती-
यवगतसम्‌ 1तस्य चोष्येदेशेऽचुपरम्मेन विरेधादधोदेशे वद्धिः
| कर्प्यत इत्यथौपत्तितापत्तिः ! तस्मादियमनुमानपक्षपरक्षे्व्या।
^

`
इत्थं चानुमीयते -- देवदत्तो बहिरस्ति जीवत्वे सति ग्देऽस-
` खाद्‌ यो जीवन्‌ यत्र नास्ति स ततोऽन्यत्रास्ति यथाहमिति।
` अतो वञ्छितमेतत्‌ पञ्चमभ्रमाणमिति }
तादेदं रिष्ष्यतेऽस्मा)
पाभिविरोधोऽस्खेव म नयोः:
ऋ |

#॥
॥,

न परसिद्धानुमाभङ्घो बिभति च नानुमा ॥ १३५६ ॥


यत्‌ तावदुक्तं प्रमाणयोविरोधे सयेकस्याप्रमाणलं `

त॑नच्
छ ।.स्यादिति, तद्‌ इदं रजतं नेदं रजतमितिवदुमयारप्यसाधा- `
रणप्रमाणयोर्विरोध एव ।
- ‡ ~ ~ स
५ ~न + १ ०९ - व
५ 2 = ८ ॥ ८ न ^ ५ क
९४ मानमेयोदये

मिहापि सन्दिग्धस्य देश्विशेषस्येव बाधो न जीवनप्रमाणस्येति। `


अत्र ब्रूमः ।
ज्ञायमानेऽनुमानेन देवदत्तस्य जीवने ।
ज्ञातव्यो देशसम्बन्धोऽप्यस्यावस्थितिसिद्धये ॥ १३७६॥ `
तत्र देशात्सामान्यमान्रं सम्बध्यते यादे
तहिं देशत्सम्बन्धाद्‌ देशः स्यात्‌ पुरुषोऽप्यसो ॥१३८२॥
(कमे

` ततश्चानियतव्यक्तिदेशसामान्यसंशितम्‌ ८.
ज्ञायते जीवनं तस्य कचिञ्जीवलयसाविति ॥ १३९१ ॥
तस्माद्‌ गृहे बहिर्वेति सन्दिग्धमपि कञ्चन ।
विद्येषमवरस्ब्यव भ्रमत खदु जवनम्‌ ॥ १४०६ ॥
तत्रैकस्य विरेषस्य वाधेऽन्यय्हणात्‌ पुरा
बाध्येतेव निरारम्बा जीवनघ्रमितिः स्वयम्‌ ॥ १४१
एवं बहिषटुसिद्धः भ्राग्‌ गृहाभावय्रहागताम्‌
र | भरतिरोधदशां सृक्ष्मामविदन्तो वदन्ति ते ॥१४२ |
इति । यदप्युक्तं प्रसिद्धानुमानानामप्यथापत्तित्वं स्यादिति,

५ तदापि न । तत्र हि पवतस्य कचिदभ्िप्रापकं साधारणप्रमाणे
` ~---------------~---------------------------------------------------
~~~ +<

श्यति, ख.पाठः. २. प्तः ख. पाठ |


1 ५ =
पमाणपरिच्छेदे अथोपत्तिपरीक्षा |
ह|

ज्यम्‌ । ननुक्तं व्यातिभ्ाहकप्रमाणेन पर्वतेऽप्य्निः


मोः! पाभाकरप्षठच्म्बिना केनेदं प्रखुपितम्‌ |
१ तस्याभिद्याछिताम्‌ । `
नुस मतम्‌ ॥ १४३३
क्तं धूमः स्वकारणमभिमाक्षिपतीति तस्य कोऽथ
हन्त धूमोऽभिमनुमापयतीति व्याख्यातव्यम्‌ । ततश्च पव॑तेऽभि-
प्रापकमनुमानमेव तत्र॑ साधारणमरमाणतयोक्तमिति नास्यनुमा-
नकबरीकारः
ल धे चावः करकट्पनम्‌ ।
अथोपत्तितयेवेष्ठभिति कष्टं न किञ्चन ॥ १४४३ ॥
| इति । यत्‌ पुनरयुमानं बहिभौवसिद्धौ प्रयुक्तं, तत्‌ स्रूपा-
| सिद्धमायुष्मताम्‌ ।जीवनमात्रस्य निर्विशेषस्य निरूपयितुमश-
क्यत्वात्‌ । बहिभौवग्रहणात पूरवै जीवनगृहाभावो समुच्चि
म्रयेतुं न शक्येते । अतो जीवनविरिष्टगृहामावरूपस्य रङ्ग `
स्यापरतिपत्तेः स्वरूपाज्ञानासिद्धोऽयं हेतुः! तदुक्तं ब्रहद्ीकायां- `
“तस्माद्‌ यो विमानस्य गरहाभावोऽवगभ्यते |
स हेतुः स बहिभोवं नागृहीता च गृह्यते ॥“
इति । अतः पुथगेवाथौपत्तिः।
तार्किकष्वंसनोपायमेतादुदामजानता ।
रुणा तु पररुपितो जीवनस्यात्र संरायः ॥ १४५६ ।
५६ मानमेवोदये

१४८३
हेतरस्यिनुमानवनिरासः सुकरोऽअ नः ॥
क (५

५४

इत । वटदिदमपहसनयम्‌ । ताह

जीवनं यदि सन्दिग्धं गहाभावनिरीश्षणात्‌ । ^


तिं तन्ञि्णयः काये आ्तकाक्यादिनाः पुनः ॥१४९॥ `
तखियाकण्टसूच्ादि विहसन्दरौनेन वा ॥
न च तत्‌ प्राण्यते किचित्‌ तस्माज्लास्सयेवं ॥
किञ्च नास्ति बहिभोवग्रहः सन्दिग्धजीवनात्‌। `
मरतत्वस्यापि राङ्ञायां वहिरस्तीति धीः कथम्‌ ॥ १५१६॥
यस्माञ्जवात ना नावा तस्वात्‌ 'द्लयसी बाहं
इति कर्पयितुं रक्तः कोऽपरो युरणा विना ॥ १५२३
अथोपत्तिप्रभावेण सवं सम्भवतीति चेत्‌किन न 4
ाये ॥ १५३३. 1
हन्तेवं सवेवस्तूनामद्ष्ट्या नाशसंर
। अन्यत्रास्तीति निश्चित छताथीक्रियतां मनः
प्रमाणपरिच्छेदे अथोपत्तिपक्षा । ९७.
भ, वाथोपत्तिः | सा पुन यी
{= ध्रे द यपत;
| इति | अतोऽस्मदुक्तवि

्रुताथापत्तिञेति । तत्र द थापत्तिरुक्त |


यत्र तपप्पणस्य वाद्यस्यान्वयलिद्धये । `
शब्दोऽष्याहियते तत्र श्रुताथापत्तिरिष्यते ॥ १५५६ ॥
यथा हारं दारमियस्मिन्‌ वाक्येऽन्वयसिद्य्थं शब्दग-
स्येनावरणायथोन्तरेण भवितव्यमिति साधारणप्रमाणम्‌ । तस्य
श्रुतदब्दानुपरम्भेन बाधे सयश्चुतरब्दगम्यतरेनावरणायर्थः क-
स्पनीयः । तत्र च शब्देन सहैवावरणायथंकस्पनोययुक्तः राब्द्‌ा-
| देवाथगतेखंघवतः शब्दमेव कल्पयति । सेयं राब्दकव्पनरूपा
श्रुताथोपत्तिः । युरुस्त॒ आवरणाच्थस्येव कल्प्यतया शाब्द्कस्प-
| नाभावाच्छताथांपत्तिनास्तीयाह } स तु शब्दप्रतिषन्नस्येवान्व-
यसाधनात्‌ पवेमेव मूकीकरृतः । किञ्च यदि वाक्यपूरणाथैमधै
एव कल्प्यते, तहिं सूर्याय जुष्टं नि्वैपामी्यादा सर्यरूपोऽ `
` एवोहितव्यः न तु सूर्यायेति पदकब्पनं स्यात्‌ । नञ प्रकतौ
पदारपित एवायमंशो दष्ट इति विष्ृतावपि प्रदं कल्प्यम्‌ । `
मेवम्‌ । न हि दृ्टत्वमात्रेण विचरतो धमा आद्कष्यन्त, किन्तु `
भ्रयोजनायेव । न ठु तस्यांशस्य पदबोधितत्वेन युष्माकं किञ्चित्‌ `
भरयोजनमस्ति, अन्वयस्यान्य्थापि सितात्‌ । दषटलमप्रेण `
अ्रहुणे चावहतगतमेव संस्कारान्तरं दृष्टमियवधातोऽपि छृष्ण्टेषु
२ ५५ ए 1 प 1 4
५५ १९८ ` | मानमेयोदये

¢ 0 स
कतेडप्‌ः स्याव ¦ वद्मा 1141६

दति मानमेखीडये

९ =-= ऽव चवर ल्लः |


विवि) श्द न 9 श्र
¢सू. > श्र क

अथामावपरीष्षा ।
योजधटवरे संतयप्यलुपल्भनम्‌ ।
€ ~| 5 9५
॥ ध;स्याटभावस्यावचोधकस्न्‌ ॥ १५६; ॥
£
4£|

अत्र ह्युषम्मः करणम्‌ । तस्य च क्ञानामावरूपता-


भियुच्यते । तत्र च-- 9
पिष तदवीनंश्च सन्निकवोदिकार्‌ विना।
उव्छभमस्य सामदीसम्पत्तिः खट योग्यता ॥ १५७१ ॥ |
छा ख ज्ञालद्वत्यःङ्क्लानस्यं खं
अज्ञातोऽनुपलस्मस्त सत्तामात्रेण बोधकः ॥ १५८१॥ `
ततश्च विषयभूतं घटं, तदघीनांशेन्द्ियसन्निकषादीन्‌
विना यज्च्षुशन्मीटनाखेकसम्पातमनःपरणिधानादिकं घटोपल-
म्भकारणं, तत्‌ समिदानीमेव सज्ञातमिखयवगमे सति तत्सहरृतः `
सन्‌ घटानुषम्भो षामा बोषयतीलेवं सर्वर दरव्यम ।
- योग्यखावंगमाथं हि सुष्ष्मा्थाभाववेदने ।
मवोधकनेत्रा शुसम्यातार्थं प्रयस्यते ॥१५९६ ॥
५ शि मि तिन ससोनतनणाषेदमि ,, , १

| ध १. म्स. स, पाष्टः २, भि स, पष्टिः.ध9 ~ | ह ।


प्रमाणपार्च्छद्‌ अभावपसंक्ष ५५९,
[काक श ६ - स | |

योग्यत्वस्य च सन्देह विपथोसेऽथवा सति


अभावेऽपि हि सन्देहो श्रमो वास्त्येव तद्‌ यथा ॥१६०॥
तमसि भईमान्वल्वम्‌ कयन्यासङ्ुरपकम्‌
सवेीस्परासन्दे हादमवेऽप्देति घेशदप्‌ ॥ १६१; ॥
1

तथेव सवतोऽस्परो मत्वा सवाभिसहनष्‌ । =


सतं पवाङ्लीयस्याप्यभाधं युध्यदे रसात्‌ ॥ १६२) ॥
त्म योण्यत्वनिणेयोऽत्र सहकारी । अनुप्म्भेस्तु
दिविधः प्रसाणामावरूपः स्मरण्सादसरूयश् । तद्र शद्यश्रप्रषः
णामवरूपादमुपटस्द्‌ षटाद्यभावक्ञानसुच््य्‌ । एषम मानग्‌-

म्यार्थानाममावग्रहणे योग्यानुनानानुदयो बोधकौ द्रष्टव्यः । यथा


| रूपदशंनबौघकस्य चैशालिङ्गकारुमानस्यानुखत्िरदर्ठस्य दिवां
सूपदर्शनाभावरं बोधयतीदयुक्त सनोरघभिषरेः । एवमल्यैपमाणे- `
#

प्वपीति । स्मरणाभावाद्‌ यथा --- प्रातरिहे यैघ्रो नासीदिति सा-


यङ्काटे ज्ञानम्‌ । तत्र हि प्रातःकारविरिष्टमेत्रस्य सायङ्रे दसै.
नयोग्यत्वाभावात्‌ स्मरणयोग्यत्वे सयस्मरणसेव तदानी प्रातः-
काटविरिष्टमेत्रामावस्य बोधकर्माश्रीयर्व इति! तषककास्तु -- `
अभावस्य प्रयक्षादिगम्यतमाचक्षाणा अनुपलम्भगस्यतां नस. `
म्मन्यन्ते | त्देयुक्छ््‌ ¦तेऽपि हि सायङ्करे प्राततकटीनामा-
। वक्ञानस्येन्द्रियजन्यत्वाभावादुक्तपकारेणानुपरम्भमजलमेव बल |
` वद्गीकुर्वीरन्‌ ।ननु तत्र स्मरणामावेन छिङ्ेन प्रात्तःकाटीना- `

५. ॥पठः ४. नते) ताक पाठः : ५ ८ ॥ (1


` १४ (व . भानमेयोदये

भावोऽलुमीयत एव ।मेवम्‌ । स्मरणाभावस्य जञातुम यत्वात्‌ |.

नःषत्यक्चगस्यतं ज्ञानानां वारयामहं


| तश्च तदभावोऽपि मनसा गृह्यते कथम्‌ ॥ १६७१ ॥
इति । नन्वभावस्य प्रत्यक्षत्वमनुमिमीमदे । तदिदमुदितसुद्य- `
नेन- ५
“प्रतिपत्तेरापयोक्ष्यादिद्धियस्यानुपक्षयात्‌
त अज्ञातकरणत्वाच्च माववेद्ाच चेतसः ॥ ५
इत्यादि !प्रयोगस्तु--अभावः प्रत्यक्षः अपरोक्षप्रतीतत्वाद्‌
घटवदिति । तत्राभावस्यापरोक्षप्रतीतत्वाभावात्‌ खरूपासिद्धो
देवः । भूतल्दिस्त्वपरोक्षत्वादभावस्यापि तखश्रम एवायुष्मता-
` मिति। नन्वभावक्ञानं प्रत्यक्षम्‌ अदुपक्षीणेन्द्रियजन्यताद्‌
` घटज्ञानवदिति । तदपि विशेषासि्टम्‌* । यतः 1
पूर्वाक्तयोग्यतासिद्धावुदक्षीणमिहैन्दियम्‌ ।
` आहया चाभावबोधाथं योग्यता ताकिंकेरपि ॥ १६५६६ ।
9 6 ` वरटा चाद भवदन तहि दृश्येत भूमिवत्‌
इति तकोतमना तेऽपि योग्यतामेव गृह्णते ॥ १६६;
अस्ति चेहुपरभ्येतेत्यस्य कोयो विचार्यताम्‌ । `
` घटादन्योऽत्र सर्वोऽपि ज्ञानहेतुरमूदिति ॥ १६७६ ॥ `
` * विशेषो विशेषणम्‌ |
%
परमाणपलिछेदे अमावपरीक्षा 1 , ६१९
सी यत्‌ पुनः अभावक्ञानं प्रयक्षम्‌ अक्ञातकारणत्वाद्‌
। घटादिन्ञानवदिति, तत्‌ स्परतावनेकान्तिकम्‌ ।
।::: . हि स्मरतो हेतुः स चाज्ञातोऽवबोधकः
अज्ञातकरणाप्येवं स्पतिनाध्यक्षत्ं गता ॥ १६८ ॥
इति । यत्‌ पुनः अभावक्ञानं भावरूपकरणाविष्टमनोजन्यं
ज्ञानताद्‌ ज्ञानान्तरवदियचुपरम्भकरणत्वं न युक्तमितिः तदपि
न ) अमवक्ञानमिन्दरियेतरकरणकम्‌ अभावन्ञानताद्‌ अनु-
मेयाभावक्ञानवदियपि वक्त राक्यतादेते। यत्त॒ अमावक्लान-
| मिन्द्रियकरणकम्‌ इन्द्रियदोषेण दृष्यमाणत्वाद्‌ यथा चक्षुद्‌-
[ षेण दष्यमाणं रूपन्ञानं चश्ुःकरणकमितिः दैप्यसिद्धमेव ।
न खल्विन्द्रियदोषः स्यादभावस्रमकारणम्‌ |
| योग्यताभ्रम एवात्र तत्कारणमितीरितम्‌ ॥ १६९ ॥ =
| इति। यानि पुनः चश्षरभावग्ाहकम्‌ इन्द्रियत्वाद्‌ मनोव- `
` दियादीन्यन्यान्यप्यनुमानानिः तानि सवाणि सम्बदस्येवेन्दि- `
यस्व प्राहकल्वादभवेरने सम्बन्धानम्युपगमौद्‌ विशेषणविदयोष्य- ह
| (जावोरूयसम्बन्धस्य च सम्बन्ान्तरपूरवकत्वनियमाद्‌ विशेषः =
|५ विरुद्धानि |
| अपि चेन्द्रियसम्बन्धयोग्यतेव दि वस्तुनः 1
1; उपाधिः स्याद्‌ व्याप्यसिद्धास्ततोऽखिखाः॥१७०॥ `
पाठ ६ ण्यपि
पार 1 १...दुष ! ख.
तति परतिहेतु रुद्धाः पाठः,
4;
| “माद्‌ विशेषविर" ख,
सः ख. पाठः, | षः , ्‌
पाठः. ४ ( 0)
|५ । सं ख,
११ | मानमेयोद
ननु विरशेषणविरोष्यभायो नाश सम्बन्धोऽस्येव ।मेवम्‌। `
प्रयक्षे ह्यभावस्य स्थिते कथित्‌ कथञ्चन ।
कष्टोऽपि सन्निकर्षः स्यत्‌ तटेवध्यापि न स्थितम्‌ ॥१७११
किञ्च असावूतरं विरशेषणःवेद्येष्यमावरहेते सम्ब-
~,
~;

= न्धान्तररहितत्वाद्‌ भेरुविन्ध्यवदिति विक्ञेषणविशेष्यलमेवात्र


नातीति कथमसतः स्चिकषेलवादः । किंञ्च, #
यः

प्रतियोभिस्ध्रतिनं स्यादादि.वो निविकस्फके ।


ततश्च सविरल्ठेनेवाभावन्नानभिच्छसि ॥ ६७२ ॥
तसदेवमनमीरते -- अशावः प्रत्यक्षो न मवति
1 | मिविकद्पश्ानं
त्त] त अतः पद्रय सर
त त । तद्व नेयायि | । ;

कवेयात्यनिसेधादनुयखम्मवेय एवाभाव इति स्थितम्‌ ।


| अभवाख्यं तु वर्स्देव मास्वीलयःह अभाकरः। ` +
&,

तेन प्रभधाणलिन्ारेशेन परिह्यद्यस्य ॥ ७३६ ॥


| तमप्यपाकरिष्यामः षटाथीनां सन्मे!
तदेवं निष््तिदनद्ः दट्अरमाणीी समिता ॥ १७४; ॥
ये" तु सम्भवमेतिद्यसिति मानान्तरं दुः!
£ |

॥ १७५१॥
तेष्वुमाने च शष्द^
तथादि-पत्तिमुफथिताः ध
े च चोखृ

व त \ ६ र 1

इ२ पौराणिकाः

| ५- ।|1- ८1
9.७
# ५,

॥ ॥
5. < पः स्व र. ॐ
4) च ४
ग पप &

श ज 4
म द र,="
ध री चलन



४ 1
१ ५ ५. ४॥
1.

ज्ञायतेऽधिकसख्यत्यः
९ (र ¢

=
#
| 1 क 9 ।श्रप्‌५
(2 ९ ५
भ्‌ ५. &

ततश्च ध्यत्तष्ठ। १
(
(8
(न
1
९५८
।19 श {१ छ +>
#
1
9

{5 द <
1 ९६ ध # ¢

॥ ६ #॥

न ॥ 4 ५५. ६ ॥
#> 8
|. व
+


५५,
॥1
# ९४

उद्यभिदयनुखा ¦ वै सङ $
(क
भवं {

(1
=, #

४प॥ < स्न्‌


1
म्द ह)
[८ 6 [|
[+४ 9४ ८
ह ५ शट 1;

#:;
1

तत्‌ प्रा
यो ङ्‌ (ऋ

(क
ह ५
किः

नन्षेवं कद णसा {ठ कथा


कै र थू
|{

तेवदापोच्िमसिसिद्ध
9॥

(भ ह्‌ ध

मानान्तरविरोध च शाब्द

(क
हिता हट
। र्‌

च्छ र
मे <
५.1
(1 1
91
3

किञ्च इष्ण
पि इततान्तसाधुतास!
>=
९९
(म

स्वता
0 १५५

म.
कारेण पुरुषोस्कषेसाधने ॥
६]|

1
1

स धिम शण १.५०५८००था ८००१०५००. न त भ नम ०१.५१० थक, ५. ४५.५१ (ययम न५०००.५०४६४

रै
१४
“राम !षड्‌ युक्तयो रोके याभिः सर्वोऽनुदुङ्यते
इति रामायणेपप्युक्तं तस्मात्‌ सर्वं सुमङ्गलम्‌ ॥ १८६१
1 ष 8.८ न न =
(1 इति श्रीनारायणमभदरमणीति मानमेयोदये

0 + ` प्रमाणवरिच्छिदेऽभावपरीक्षा ।

५ समाष्ठथ भरमाणपरिच्छद

You might also like