You are on page 1of 13

Dhyānam

ślo ॥ muktā vidruma hemanīladhavalacbhāyairmukhaistrīkṣaṇaiḥ ।


yuktāṃ indunibaddharatnamakuṭāṃ tatvārdha varṇātmikām ।
gāyatrīṃ varadābhayāṃkuśakaśāśśubhraṃ kapālaṃ gadāṃ ।
śaṃkhaṃ cakramathāraviṃdayugalaṃ hastairvahaṃtīṃ bhaje ॥

ślo ॥ śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ ।


prasannavadanaṃ dhyāye tsarva vighnopa śāṃtaye ॥
gururbrahmā gururviṣṇu gurudevo maheśvaraḥ ।
gurusākṣāt paraṃbrahma tasmai śrīgurave namaḥ ॥
oṃ oṃ oṃ

sāyaṃ saṃdhyāvaṃdanaṃ
1. śarīra śuddhi
apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā । yaḥ smaret puṃḍarīkākṣaṃ sa
bāhyābhyantaraśśuciḥ ॥

puṃḍarīkākṣa । puṃḍarīkākṣa । puṃḍarīkākṣa ॥


2. purāṇācamanamu
ācamya oṃ keśavāya svāhā oṃ nārāyaṇāya svāhā oṃ mādhavāya svāhā
oṃ goviṃdāya namaḥ (hand to be washed)
oṃ viṣṇave namaḥ (right palm over left palm)
oṃ madhusūdanāya namaḥ (left palm over right palm)
oṃ trivikramāya namaḥ (run hand on upper lip from right to left)
oṃ vāmanāya namaḥ (run hand on lower lip from left to right)
oṃ śrīdharāya namaḥ (right palm over left palm)
oṃ hṛṣīkeśāya namaḥ (left palm over right palm)
oṃ padmanābhāya namaḥ (as if sprinkling water on the feet)
oṃ dāmodarāya namaḥ (as if sprinkling water on head)
oṃ saṃkarṣaṇāya namaḥ (touch the chin)
oṃ vāsudevāya namaḥ (touch right nostril with thumb and index fingers)
oṃ pradyumnāya namaḥ (touch left nostril with thumb and index fingers)
oṃ aniruddhāya namaḥ (touch right eye with thumb and ring fingers)
oṃ puruṣottamāya namaḥ (touch left eye with thumb and ring fingers)
oṃ adhokṣajāya namaḥ (touch right ear with thumb and little fingers)
oṃ nārasiṃhāya namaḥ (touch left ear with thumb and little fingers)
oṃ acyutāya namaḥ (touch navel)
oṃ janārdanāya namaḥ (touch heart)
oṃ upeṃdrāya namaḥ (touch head)
oṃ haraye namaḥ (touch right shoulder)
oṃ śrīkṛṣṇāya namaḥ (touch left shoulder)
oṃ śrīkṛṣṇa parabrahmaṇe namo namaḥ (offer Namaskaram after washing hands)
smṛtyācamanamu

trirācāmet oṃ svāhā... oṃsvāhā... oṃ svāhā........


(sip water once after saying each vyahruti and then wash hands)
dviḥ parimṛjya (with the lower portion of the thumb scan the upper lip from
right to left and the lower lip from left to right)
sakṛdupaspṛśya (index finger and middle fingers on the lips)
yatsavyaṃ pāṇiṃ (water from left hand to right hand and vice versa)
pādau (as if sprinkling water on feet)
prokṣati śiraḥ (as if sprinkling water on head)
cakṣuṣī (touch left eye with thumb and ring fingers first and then the left
eye)
nāsike (with thumb and index fingers touch right and left nostrils)
śrotre (with thumb and little finger, touch right and left ears)
hṛdayamālabhya (place thumb, middle and ring fingers on the heart)
athaḥ apaupaspṛśet (wipe both the hands then)

3. bhūtoccāṭana

(water is taken in the right hand, smelt and thrown back on the left side)
uttiṣṭantu bhūtapiśācāḥ ye te bhūmibhārakāḥ ।
eteṣāmavirodhena brahmakarma samārabhe ॥
prāṇāyāmamu
oṃ bhūḥ । oṃ bhuvaḥ । ogṃ suvaḥ। oṃ mahaḥ। oṃ janaḥ । oṃ tapaḥ।
ogṃ satyaṃ । oṃ tatsa viturvakeṇyaṃ bhargodevasya dhīmahi ।
dhiyo yo naḥ pracodayāt । omāpo jyotīrasoऽmṛtaṃ brahma bhūrbhuvassuvarom ॥

4 deśakāla saṃkīrtana pūrvaka saṃkalpamu


mama upātta, samasta duritakṣaya dvārā, śrīparameśvara muddisya, śrīparameśvara prītyarthaṃ,
śubhābhyāṃ, śubhe śobhane muhūrte, śrīmahāviṣṭorājñayā, pravartamānasya, adyabrahmaṇaḥ,
dvitīya
parārthe, śrīśvetavarāha kalpe, vaivasvata manvaṃtare, kaliyuge, prathamapāde, jaṃbū dvīpe,
bharata varṣe, bharata khaṃḍe meroḥ dakṣiṇa digbhāge, śrīśailasya īśānya/vāyuvya pradeśe
śrī......madhyadeśe lakṣmīnivāsa/svagṛhe, samasta devatā gobrāhmaṇa harihara gurucaraṇa
sannidhau, asmin, vartamāna, vyāvahārika, cāṃdramānena, svastiśrī... saṃvatsare ... ayane, ...
ṛtau,... māse..., pakṣe...tithau... vāsare, śubhavāsare, śubhanakṣatre, śubhayoge, śubhakaraṇa,
evaṃ guṇa, viśeṣaṇa, viśiṣṭāyāṃ, śubhatithau, śrīmān....., gotrodbhavasya ..... āmadheyohaṃ
mama śrauta smārta nityakarmānuṣthāna yogyatā phalasidhyarthyaṃ sāyaṃ saṃdhyāṃ upāsiṣye

(water taken in the hand is left in the plate)
5. mārjanamu
(There are a total of nine mantras. sprinkle water once after each mantra thus making a total of
nine)
oṃ āpo hiṣṭhā mayobhuvaḥ । tāna ūrje dadhātana । maheraṇāya cakṣase ।
yo vaśśivatamo rasaḥ । tasya bhājayate hanaḥ । uśatīrīva mātaraḥ ।
tasmā araṃ gamāma vaḥ । yasya kṣayāya jinvatha । āpo janayathā ca naḥ ॥

6. maṃtrācamanamu

(hastena jalaṃgṛhītvā -having taken water in the right hand)


agniśca māmanyuśca manyupatayaśca manyukṛtebhyaḥ ।
pāpebhyo rakṣantām । yad ahnā pāpam akārṣam ।
manasā vācā hastābhyām । padbhyāmudareṇa śiśñcā ।
ahas tadavalumpatu । yatkiñca duritaṃ mayi ।
idamahaṃ mām amṛtayonau ।
satye jyotiṣi juhomi svāhā ॥ (iti jalaṃ pītvā)
(after reciting this mantra, water taken is sipped)

7. punarmārjanamu
(after taking water in the Uddharini, sprinkle water on self wherever the mark '।' appears)

dadhikrāvṇṇo akāriṣam jiṣṇo raśvasya vājinaḥ ।


surabhi no mukhā karatpraṇa āyūgṃṣi tāriṣat ॥
oṃ āpo hi ṣṭhā mayobhuvaḥ । tā na ūrje dadhātana । mahe raṇāya cakṣase ।
yo va śśivatamo rasaḥ । tasya bhājayate ha naḥ। uśatīrava mātaraḥ।
tasmā araṃ gamāma vaḥ । yasya kṣayāya jinvatha! āpo janayathā ca naḥ ॥
punarmārjanamu

(sprinkle water on self while sprinkling water on the head wherever the symbol "॥" appears)
hiraṇyavarṇā śśucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsvindraḥ ।
agniṃ yā garbhaṃ dadhire virūpā stā na āpaśśagg syonā bhavantu ॥
yāsāg0 rājā varuṇo yāti madhye satyā nṛte avapaśyan janānām ।
madhu ścyuta śśucayo yāḥ pāvakāstāna āpaśśagg syonā bhavantu ॥
yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti ।
yāḥ pṛthivīṃ payasondanti śukrāstāna āpaśśagg syonā bhavantu ॥
śivena mā cakṣuṣā paśya tā pa śśivayā tanu vopaspṛśata tvacaṃ me ।
sarvāgṃ agnīgṃ rapsuṣado huvevo mayi varco bala mojo nidhatta ॥
8. pāpa puruṣa vimocanamu

(take water in the right hand, exhale air from the left nostril into the water and throw the water
away into the left side without looking behind)

drupadādiva muñcatu । drupadā divenmumucānaḥ । svinna ssnātvī malādiva । pūtaṃ pravitreṇe


vāऽjyam । āpaśśuṃdhantu mainasaḥ ॥

laghu saṃkalpamu

mama upātta samasta duritakṣaya dvārā śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ


sāyaṃ saṃdhyāṃga arghyatraya pradānaṃ kariṣye॥ (water to be offered in the plate)

9. arghya pradānamu
(This is to be performed facing West)

If Sandhyāvandanam is performed in time, the following is the sequence to be followed for arghya
pradānam. Take water in the hands made in the form of a cup by joining both the palms, and then
offer the water thrice by turning towards the Sun, while reciting the following Mantra,)

sāyaṃ saṃdhyārghyapradāna maṃtramu

oṃ bhūrbhuvassuvaḥ । tatsa viturva reṇyaṃ bhargo devasya dhīmahi । dhiyoyonaḥ pracodayāt ॥

mukhyakālātikramaṇa prāyaścittārghyamu

If one is not able to perform Sandhyāvandam in time for whatever reason, i.e if it is past
Sandhyāvandanam time, a prāyaścittārghyam is offered once before pradhānārghyam is offered.
It may be noted that only after this prāyaścittārghyam, pradhānārghyam is to be offered.

prāyaścittārghyam is offered in the following way.

Take water in the cup formed by joining both the palms, turn towards the West, and saying the
mantra “mukhyakālātikramaṇa doṣa parihārārthaṃ prāyaścittārghya pūrvaka prātaḥ
saṃdhyārghya pradānaṃ kariṣye”, and followed by the mantra given below, leave the water in
the plate once.

oṃ bhūḥ । oṃ bhuvaḥ । ogṃ suvaḥ । oṃ mahaḥ। oṃ janaḥ । oṃ tapaḥ।


ogṃ satyaṃ । oṃ tatsa viturvareṇyaṃ bhargodevasya dhīmahi ।
dhiyo yo naḥ pracodayāt | omāpo jyotī rasoऽmṛtaṃ brahma bhūrbhuvassuvarom ॥
10. ātma pradakṣiṇamu - pariṣecanamu
(While standing, take water in the right hand, sprinkle water around while circumambulating)
udyanta mastaṃ yanta māditya mabhidhyāyan kurvan brāhmaṇo vidvānsakalaṃ
bhadramaśnuteऽsāvādityo brahma brahmeti brahmaivasan brahmāpyeti yaevaṃ veda ॥

smṛtyācamanamu
trirācāmet oṃ svāhā... oṃsvāhā... oṃ svāhā

(sip water three times while saying the above “mantras” and then wash hands in the plate)

dviḥ parimṛjya (with the lower portion of the thumb scan the upper lip from right to left
and the lower lip from left to right)
sakṛdupaspṛśya (index finger and middle fingers on the lips)
yatsavyaṃ pāṇiṃ (water from left hand to right hand and vice versa)
pādau (as if sprinkling water on feet)
prokṣati śiraḥ (as if sprinkling water on head)
cakṣuṣī (touch left eye with thumb and ring fingers first and then the left eye)
nāsike (with thumb and index fingers touch right and left nostrils)
śrotre (with thumb and little finger, touch right and left ears)
hṛdayamālabhya (place thumb, middle and ring fingers on the heart)
athaḥ apaupaspṛśet (wipe both the hands then)

11.tarpaṇamu

(Tarpanam should be offered sitting. Taking water in the right hand and saying “tarpayāmi,
tarpaṇaṃ should be offered)

laghu saṃkalpamu

mama upātta samasta duritakṣaya dvārā śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ


sāyaṃ saṃdhyāṃga tarpaṇaṃ kariṣye ॥ (water offered in the plate)
(water is offered once after reciting each Name)

sandhyāṃ tarpayāmi sarasvatīṃ tarpayāmi


vaiṣṇavīṃ tarpayāmi nimṛjīṃ tarpayāmi

12. Gāyatrī āvāhanamu


o mityekākṣaraṃ 'brahma। agnirdevatā brahma ityārṣam । gāyatraṃ chaṃdaṃ । paramātmaṃ
sarūpam । sāyujyaṃ viniyogam॥

āyātu varadā devī akṣaraṃ brahma sammitam ॥ gāyatrīṃ chaṃdasāṃ mā tedaṃ brahma
juṣasvame! yadahnāt kurute pāpaṃ tadahnāt prati mucyate । yadrātriyāt kurute pāpaṃ
tadrātriyāt pratimucyate । sarvavarṇe mahādevi saṃdhyā vidye sarasvati ॥ ojoऽsi sahoऽsi
balamasi bhrājoऽsi devānāṃ dhāmanāmāsi viśvamasi viśvāyuḥ sarvamasi sarvāyurabhibhūrom ॥

gāyatrī māvāhayāmi । sāvitrī māvāhayāmi । sarasvatī māhahayāmi ।


chandar ṣī nāhahayāmi । śriya māhahiyāmi । balamāvāhayāmi ॥
gāyatriyā gāyatrīcchando viśvāmitraṛṣiḥ savitā devatā
agnirmukhaṃ (touch the face with the palm)
brahma śiro (touch the head)
viṣṇur hṛdayaṃ (touch the heart)
rudraśśikhā (touch the Tuft)
pṛthivīyoniḥ (touch the ground)

prāṇāpāna vyānodāna samānā saprāṇā śvetavarṇā sāṃkhyāyana sagotrā gāyatrī


caturvigṃśatyakṣarā tripadā ṣaṭkukṣiḥ pañcaśīrṣopanayane viniyogaḥ ॥ (hands to be washed)

śrautācamanamu
(reciting the following Mantras, sip water once after each Mantra)
oṃ tatsavituryareṇyaṃgg syāhā॥
oṃ bhargo devasya dhīmahi svāhā ॥
oṃ dhiyo yo naḥ pracodayātsvāhā ॥ (after that, wash your hands in a plate)
oṃ āpohiṣṭhā mayobhuvaḥ (right palm on the left one)
tāna ūrje dadhātana (left palm on the right one)
maheraṇāya cakṣase (run hand on upper lip from right to left)
yova śśivatamo rasaḥ (run hand on lower lip from left to right)
tasya bhājayateha naḥ (left palm on right palm)
uśatī riva mātaraḥ (right palm on left palm)
tasmā araṅga māma vaḥ (as if sprinkling water on feet)
yasyakṣayāya jinvatha (as if sprinkling water on head)
āpojanayathā ca naḥ (as if sprinkling water on head)
oṃ bhūḥ (touch the chin)
oṃ bhuvaḥ (touch right nostril with thumb and index fingers)
o(gṃ) suvaḥ (touch left nostril with thumb and index fingers)
oṃ mahaḥ (touch right eye with thumb and ring fingers)
oṃ janaḥ (touch left eye with thumb and ring fingers)
oṃ tapaḥ (touch right ear with thumb and little finger)
o(gṃ) satyam (touch left ear with thumb and little fingers)
oṃ tatsa viturvareṇyam (touch the navel)
oṃ bhargo devasya dhīmahi (touch the heart)
oṃ dhiyo yo naḥ pracodayāt (touch the head)
oṃ māpo jyotī rasomṛtam (touch the right shoulder)
oṃ brahma bhūrcuva ssuvarom (touch the left shoulder)
(wash your hands as touching the navel ordains washing of hands))
13. Gāyatrījapa saṃkalpamu
mama upātta samasta duritakṣaya dvārā śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ

sāyaṃ saṃdhyāṃga gāyatrī mahā maṃtra japaṃ kariṣye ॥ (water to be offered in the plate)

karanyāsamu

oṃ tatsavituḥ brahmātmane aṃguṣṭhābhyāṃ namaḥ ।


vareṇyam viṣṇvātmane tarjanībhyāṃ namaḥ ।
bhargo devasya rudrātmane madhyamābhyāṃ namaḥ ।
dhīmahi satyātmane anāmikābhyāṃ namaḥ ।
dhiyo yo naḥ jñānātmane kaniṣṭhikābhyāṃ namaḥ ।
pracodayāt sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ ॥

aṃganyāsamu

oṃ tatsavituḥ brahmātmane hṛdayāya namaḥ ।


vareṇyam viṣṇvātmane śirase svāhā ।
bhargo devasya rudrātmane śikhāyai vaṣaṭ ।
dhīmahi satyātmane kavacāya hum ।
dhiyoyonaḥ jñānātmane netratrayāya vauṣaṭ ।
pracodayāt sarvātmane astrāyaphaṭ ।
bhūrbhuva ssuvaro miti digbaṃdhaḥ ॥

14 dhyānam

ślo॥ muktā vidruma hemanīla dhavala cchāyai rmukhai strīkṣaṇaiḥ ।


yuktāṃ indunibaddharatnamakuṭāṃ tatvārtha varṇātmikām ।
gāyatrīṃ varadābhayāṃkuśakaśāśśubhraṃ kapālaṃ gadāṃ ।
śaṃkhaṃ cakramathāraviṃdayugalaṃ hastaiḥ vahaṃtīṃ bhaje ॥

ślo ॥ yo devassavitāऽsmākaṃ dhiyo dharmādi gocarāḥ ।


prerayet tasya yadbhargas tadvareṇya mupāsmahe ॥

gururbrahmā gururviṣṇuḥ gurudevo maheśvaraḥ ।


gurusākṣāt paraṃbrahma tasmai śrīgurave namaḥ ॥
15. pūrva mudrā pradarśanaṃ
sumukhaṃ saṃpuṭaṃ caiva vitataṃ visṛtaṃ tathā ।
dvimukhaṃ trimukhaṃ caiva catuḥ paṃcamukhaṃ tathā ।
ṣaṇmukhoऽthomukhaṃ caiva vyāpakāṃjalikaṃ tathā ।
śakaṭaṃ yamapāśaṃ ca grathitaṃ sammukhonmukham ।
pralaṃbaṃ muṣṭikaṃ caiva matsyaḥ kūrmo varāhakam ।
siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā ।
caturviṃśati mudrā vai gāyatryāṃ supratiṣṭitāḥ ।
iti mudrā na jānāti gāyatrī niṣphalābhavet ॥

(the Gayatri Mantra given below may be recited preferably108 times; otherwise as per ones
ability and convenience)

oṃ bhūrbhuvassuvaḥ । tatsa viturva reṇyaṃ bhargo devasya dhīmahi । dhiyo yo naḥ pracodayāt

mama upātta samasta duritakṣaya dvārā śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ


sāyaṃ saṃdhyāṃga gāyatrī mahā maṃtra japāvasānaṃ kariṣye ॥ (offer water in a plate)

karanyāsamu

oṃ tatsavituḥ brahmātmane aṃguṣṭhābhyāṃ namaḥ ।


vareṇyam viṣṇvātmane tarjanībhyāṃ namaḥ ।
bhargo devasya rudrātmane madhyamābhyāṃ namaḥ ।
dhīmahi satyātmane anāmikābhyāṃ namaḥ ।
dhiyo yo naḥ jñānātmane kaniṣṭhikābhyāṃ namaḥ ।
pracodayāt sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ ॥

aṃganyāsamu

oṃ tatsavituḥ brahmātmane hṛdayāya namaḥ ।


vareṇyam viṣṇvātmane śirase svāhā ।
bhargo devasya rudrātmane śikhāyai vaṣaṭ ।
dhīmahi satyātmane kavacāya hum ।
dhiyoyonaḥ jñānātmane netratrayāya vauṣaṭ ।
pracodayāt sarvātmane astrāyaphaṭ ।
bhūrbhuva ssuvaro miti digvimokaḥ ॥
dhyānam

ślo॥ muktā vidruma hemanīladhavala cchāyai rmukhaistrīkṣaṇaiḥ ।


yuktāṃ indunibaddharatnamakuṭāṃ tatvārtha varṇātmikām ।
gāyatrīṃ varadābhayāṃkuśakaśāśśubhraṃ kapālaṃ gadāṃ ।
śaṃkhaṃ cakramathāraviṃdayugalaṃ hastaiḥ vahaṃtīṃ bhaje ॥
ślo ॥ yo devassavitāஉsmākaṃ dhiyo dharmādigocarāḥ ।
prerayet tasya yadbhargasta dvareṇyamupāsmahe ॥

16. uttara mudralu


surabhiḥ jñāna cakrecayoniḥ kūrmoஉtha paṃkajam ।
liṃgaṃ niryāṇa mudrā cetyaṣṭa mudrāḥ prakīrtitāḥ ॥
anena sāyaṃ saṃdhyāṃga gāyatrī mahā maṃtrajapena sarvaṃ śrī parameśvarārpaṇamastu
॥ (offer water in a plate)

śrautācamanamu
(reciting the following Mantras, sip water once after each Mantra)
oṃ tatsavituryareṇyaṃgg syāhā॥
oṃ bhargo devasya dhīmahi svāhā ॥
oṃ dhiyo yo naḥ pracodayātsvāhā ॥ (after that, wash your hands in a plate)
oṃ āpohiṣṭhā mayobhuvaḥ (right palm on the left one)
tāna ūrje dadhātana (left palm on the right one)
maheraṇāya cakṣase (run hand on upper lip from right to left)
yova śśivatamo rasaḥ (run hand on lower lip from left to right)
tasya bhājayateha naḥ (left palm on right palm)
uśatī riva mātaraḥ (right palm on left palm)
tasmā araṅga māma vaḥ (as if sprinkling water on feet)
yasyakṣayāya jinvatha (as if sprinkling water on head)
āpojanayathā ca naḥ (as if sprinkling water on head)
oṃ bhūḥ (touch the chin)
oṃ bhuvaḥ (touch right nostril with thumb and index fingers)
o(gṃ) suvaḥ (touch left nostril with thumb and index fingers)
oṃ mahaḥ (touch right eye with thumb and ring fingers)
oṃ janaḥ (touch left eye with thumb and ring fingers)
oṃ tapaḥ (touch right ear with thumb and little finger)
o(gṃ) satyam (touch left ear with thumb and little fingers)
oṃ tatsa viturvareṇyam (touch the navel)
oṃ bhargo devasya dhīmahi (touch the heart)
oṃ dhiyo yo naḥ pracodayāt (touch the head)
oṃ māpo jyotī rasomṛtam (touch the right shoulder)
oṃ brahma bhūrcuva ssuvarom (touch the left shoulder)
(wash your hands as touching the navel ordains washing of hands))
17.sūryopasthānamu
mama upātta samasta duritakṣaya dvārā śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ
sāyaṃ saṃdhyāṃga sūryopasthānaṃ kariṣye ॥ (water to be offered in the plate)

imaṃme varuṇa śrudhī havam adyā ca mṛḍaya ।


tvāmasyur ācake । tattvā yāmi brahmaṇā vandamānaḥ tadāśāste yajamāno havirbhiḥ ।
aheḍamāno varuṇeha bhodyuruśagṃsa mā na āyuḥ pramoṣī ।
yacciddhi te viśo yathā pra deva varuṇa vratam ।
minīmasi dyavidyavi । yatkiṃ cedaṃ varuṇa daivye janeऽbhidrohaṃ manuṣyāścarāmasi ।
acittī yatava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ ।
kitavāso yadriripūrna dīvi yadvāऽ ghā satyam uta yanna vidma ।
sarvā tā viṣya śithireva denāthā te syāma varuṇa priyāsaḥ ॥
18. digdevatā namaskāramu
(starting from right, and turning in steps of 900 , saying - ūrdhvāyai diśe, offer Namaskaram to the Sky,
saying - namoஉdharāyai diśe, offer amaskaram to the Earth and saying namoஉvāntarāyai
diśe, complete one circumambulation)

oṃ namaḥ phrācyai diśe yāśca devatā etasyāṃ prativasantyetābhyaśca namo namaḥ ।


oṃ namo dakṣiṇāyai diśe yāśca devatā etasyāṃ prativasantyetābhyaśca namo namaḥ ।
oṃ namo pratīcyai diśe yāśca devatā etasyāṃ prativasantyetābhyaśca namo namaḥ ।
oṃ namo udīcyai diśe yāśca devatā etasyāṃ prativasantyetābhyaśca namo namaḥ ।
oṃ namo ūrthvāyai diśe yāśca devatā etasyāṃ prativasantyetābhyaśca namo namaḥ ।
oṃ namo adharāyai diśe yāśca devatā etasyāṃ prativasantyetābhyaśca namo namaḥ ।
oṃ namoஉvāntarāyai diśe yāśca devatā etasyāṃ prativasantyetābhyaśca namo namaḥ ।
19. ṛṣidevatādi namaskāramu
namo gaṃgā yamuna yo rmadhye ye vasaṃti teme
prasannātmāna ściraṃ jīvitaṃ vardhayaṃti namo gaṃgā yamuna yormunibhyaśca namo
gaṃgā yamunayo rmunibhyaśca namaḥ ॥
Stand facing East. Turning 450 from East, and reciting the following Mantra, perform eleven
circumambulations and offer Namaskarams each to divinities mentioned below including the Sky and
the Earth)
saṃdhyāyai namaḥ । sāvitryai namaḥ । gāyatryai namaḥ । sarasvatyai namaḥ ।
sarvābhyo devatābhyo namaḥ । devebhyo namaḥ । ṛṣibhyo namaḥ । munibhyo namaḥ ।
gurubhyo namaḥ । pitṛbhyo namaḥ । kāmoஉkār ṣī nnamo namaḥ ।
manyurakār ṣī nnamo namaḥ । pṛthi vyāpa stejo vāyu rākāśāt ॥
oṃ namo bhagavate vāsudevāya । yāgṃ sadā sarvabhūtāni carāṇi sthāvarāṇi ca ।
sāyaṃ prātarnamasyaṃti sāmāsaṃdhyā abhirakṣatu ॥
ślo ॥ śivāya viṣṇurūpāya śivarūpāya viṣṇave ।
śivasya hṛdayaṃ viṣṇur viṣṇośca hṛdaya(g)o śivaḥ ॥
ślo॥ yathā śivamayo viṣṇu revaṃ viṣṇamaya śśivaḥ ।
yathāஉntaraṃ na paśyāmi tathā me svastirāyuṣi ॥
ślo ॥ namo brahmaṇyadevāya gobrāhmaṇa hitāya ca।
jagaddhitāya kṛṣṇāya goviṃdāya namo namaḥ ॥

20. Gāyatrī prasthāna prārdhana

uttame śikhare jāte bhūmyāṃ parvattamūrdhani ।


brāhmaṇebhyoஉbhyanu jñātā gaccha devi! yathā sukham
stuto mayā varadā vedamātā pracodayantī pavane dvijātā ।
āyuḥ pṛthivyāṃ draviṇaṃ brahmavarcastaṃ mahyaṃ datvā prajātuṃ brahmalokam ॥
namoஉstvanantāya sahasramūrtaye sahasrapādākṣi śirorubāhave ।
sahasra nāmne puruṣāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ ॥

bhūmyākāśābhi vaṃdanaṃ

idaṃ dyāvāpṛthivī satya mastu । pita rmāta ryadi ho pabruvevām ।


bhūtaṃ devānāṃ avame avobhiḥ । vidyā meṣaṃ vṛjanaṃ jīradānum ॥
ślo॥ ākāśāt patitaṃ toyaṃ yathā gaccati sāgaram ।
sarva deva namaskāraḥ keśavaṃ prati gacchati ॥
ślo॥ sarva vedeṣu yatpuṇyaṃ sarva tīrtheṣu yatphalam ।
tatphalaṃ puruṣa āpnoti stutvā devaṃ janārdhanam ॥
ślo॥ vāsanād vāsudevasya vāsitaṃ te jagattrayam ।
sarvabhūta nivāsoஉsi śrīvāsudeva! namoஉstute ॥

abhivādanamu
catussāgara paryantaṃ go brāhmaṇebhyaḥ śubhaṃ bhavatu ........... ārṣeya..........................................
pravarānvita ......... sagotraḥ āpasthaṃbasūtraḥ... (taittarīya) yajuśśākhādhyāyī ............. śarmāஉahaṃ
bho abhivādaye

purāṇa ācamanamu

ācamya oṃ keśavāya svāhā oṃ nārāyaṇāya svāhā oṃ mādhavāya svāhā


oṃ goviṃdāya namaḥ (hand to be washed)
oṃ viṣṇave namaḥ (right palm over left palm)
oṃ madhusūdanāya namaḥ (left palm over right palm)
oṃ rivikramāya namaḥ (run hand on upper lip from right to left)
oṃ vāmanāya namaḥ (run hand on lower lip from left to right)
oṃ śrīdharāya namaḥ (right palm over left palm)
oṃ hṛṣīkeśāya namaḥ (left palm over right palm)
oṃ padmanābhāya namaḥ (as if sprinkling water on the feet)
oṃ dāmodarāya namaḥ (as if sprinkling water on head)
oṃ saṃkarṣaṇāya namaḥ (touch the chin)
oṃ vāsudevāya namaḥ (touch right nostril with thumb and index fingers)
oṃ pradyumnāya namaḥ (touch left nostril with thumb and index fingers)
oṃ aniruddhāya namaḥ (touch right eye with thumb and ring fingers)
oṃ puruṣottamāya namaḥ (touch left eye with thumb and ring fingers)
oṃ adhokṣajāya namaḥ (touch right ear with thumb and little fingers)
oṃ nārasiṃhāya namaḥ (touch left ear with thumb and little fingers)
oṃ acyutāya namaḥ (touch navel)
oṃ janārdanāya namaḥ (touch heart)
oṃ upeṃdrāya namaḥ (touch head)
oṃ haraye namaḥ (touch right shoulder)
oṃ śrīkṛṣṇāya namaḥ (touch left shoulder)
śrīkṛṣṇa parabrahmaṇe namo namaḥ (offer Namaskaram after washing hands)

samarpaṇamu

(water to be taken in the right hand)


ślo ॥ yasyasmṛtyā ca nāmoktyā tapassaṃdhyā kriyādiṣu ।
nyūnaṃ saṃpūrṇatāṃ yāti sadyo vaṃde tamacyutam ॥
ślo ॥ maṃtrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana ।
yatkṛtaṃ tu mayā deva paripūrṇaṃ tadastute ॥
ślo ॥ anena mayākṛta prātaḥ saṃdhyāvaṃdanena bhagavān sarvātmakaḥ
sarvaṃ śrī parameśvarārpaṇamastu ॥ (water to be offered)

(Water to be taken in the right hand)


ślo ॥ ābrahmalokādāśeṣā dālokā loka parvatāt ।
ye saṃti brāhmaṇā devāḥ tebhyo nityaṃ namonamaḥ ॥
ślo ॥ kāyena vācā manaseṃdriyairvā buddhyāஉஉ tmanā vā prakṛteḥ svabhāvāt ।
karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi ॥ (water is offered)
(water to be taken in the right hand))
॥ oṃ tatsat sarvaṃ śrī parameśvarārpaṇamastu ॥ (water is offered)
(water to be taken in the right hand)

anena mayākṛta sāyaṃ saṃdhyāvaṃdana madhye maṃtra taṃtra, svara varṇa, kriyā lopa
doṣa prāyaścityārthaṃ nārāyaṇa aṣṭākṣarī mahā maṃtra japaṃ kariṣye (water is offered)
oṃ namo nārāyaṇāya (to be recited eleven times)
ogṃ svāhā.... ogṃ svāhā.... ogṃ svāhā....
(water to be sipped once after each mantra thus making a total of three and water is then offered in the
plate)
oṃ śāṃtiḥ oṃ śāṃtiḥ oṃ śāṃtiḥ
dharmasya vijayostu ।
adharmasya nāśostu ।
prāṇināṃ sadbhāvanāstu ।
gavāṃ saṃrakṣaṇāstu ।
viśvasya kalyāṇamastu ॥

You might also like