You are on page 1of 2

Grupo de lectura 2022 Indus Índika

Kumārasaṃbhava

Kālidāsa y Vāsudev Laxmaṇ Shāstrī Pansīkar (ed.). Kumārasambhava of Kālidāsa. Bombay :


Tukārām Jāvajī, 1908. Pag.69

1 तथा समक्षं दहता मनोभवं िपनािकना भग्नमनोरथा सती ।

2 िनिनन्द रूपं हृदयेन पावर्ती िप्रयेषु सौभाग्यफला िह चारुता॥१॥

3 तथेित ॥ पवर्तस्यापत्यं स्त्री पावर्ती तथा तेन प्रकारेणाक्ष्णोः समीपे


4 समक्षं पुरतः । 'अव्ययं िवभिक्तसमीपसमृिद्ध-' इत्यािदनाव्ययीभावः ।
5 मनोभवं मन्मथं दहता भस्मीकुवर्ता िपनािकनेश्वरेण भग्नः खिण्डतो मनोर-
6 थोऽिभलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रूपं सौन्दयर्ं िनिनन्द ।
7 िधङ् मे रूपं यद्धरमनोहरणाय नालिमित गिहर् तवतीत्यथर्ः । युक्तं चैतिदत्याह—
8 तथािह । चारुता सौन्दयर्ं िप्रयेषु पितषु िवषये सौभाग्यं िप्रयवाल्लभ्यं फलं
9 यस्याः सा तथोक्ता । सौन्दयर्स्य तदेव फलं यद्भतृर्सौभाग्यं लभ्यते । नो
10 चेिद्वफलं तिदित भावः । अिस्मन्सगेर् वंशस्थं वृत्तम्-'जतौ तु वंशस्थमुदीिरतं
11 जरौ' इित लक्षणात् ॥
12

1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī |

2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā||1||

3 tatheti || parvatasyāpatyaṃ strī pārvatī tathā tena prakāreṇākṣṇoḥ samīpe


4 samakṣaṃ purataḥ | 'avyayaṃ vibhaktisamīpasamṛddhi-' ityādināvyayībhāvaḥ |
5 manobhavaṃ manmathaṃ dahatā bhasmīkurvatā pinākineśvareṇa bhagnaḥ khaṇḍito manora-
6 tho'bhilāṣo yasyāḥ sā tathoktā satī hṛdayena manasā rūpaṃ saundaryaṃ nininda |
7 dhiṅme rūpaṃ yaddharamanoharaṇāya nālamiti garhitavatītyarthaḥ | yuktaṃ caitadityāha—
8 tathā hi | cārutā saundaryaṃ priyeṣu patiṣu viṣaye saubhāgyaṃ priyavāllabhyaṃ phalaṃ
9 yasyāḥ sā tathoktā | saundaryasya tadeva phalaṃ yadbhartṛsaubhāgyaṃ labhyate | no
10 cedviphalaṃ taditi bhāvaḥ | asminsarge vaṃśasthaṃ vṛttam-'jatau tu vaṃśasthamudīritaṃ
11 jarau' iti lakṣaṇāt ||

1
Grupo de lectura 2022 Indus Índika
Kumārasaṃbhava

División de palabras (padaccheda):


tathā samakṣaṃ dahatā mano͡bhavaṃ pinākinā bhagna-mano͡rathā satī |
nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgya-phalā hi cārutā ||1||

Manuscrito Universidad de Harvard:


MS Indic 47. Houghton Library, Harvard University, Cambridge, Mass.



Manuscrito Universidad de Pensilvania:
Ms. Coll. 390, Item 1573 - Kā lidā sa - Kumā rasambhava. Recto 76



Edición Impresa:
Kālidāsa y Vāsudev Laxmaṇ Shāstrī Pansīkar (ed.). Kumārasambhava of Kālidāsa. Bombay :
Tukārām Jāvajī, 1908. Pag.69

You might also like