You are on page 1of 4

Shivasankalpa Upanishad

श्रीशिवसङ्कल्पोपनिषत्

Document Information

Text title : shivasankalpopaniShat

File name : shivasankalpopanishad.itx

Category : upanishhat, svara, shiva

Location : doc_upanishhat

Author : Vedic Tradition

Transliterated by : Sharad Chandarana

Proofread by : Sharad Chandarana, Ruma Dewan

Description-comments : Shivsankalpa Upanishad consists of the first six mantras of Chapter

34 of Shukla Yajurved (just as the Isahvasya Upanishad is the entire 40th chapter of

Shukla Yajurved).

Latest update : June 18, 2022

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

June 18, 2022

sanskritdocuments.org
Shivasankalpa Upanishad

श्रीशिवसङ्कल्पोपनिषत्

यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।


दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं ॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ १॥
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ ।
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ २॥
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्नऽऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ३॥
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ४॥
यस्मि॒न्नृचः॒ साम॒ यजूꣳ
॑ षि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
॑ श्चि॒त्तꣳ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ५॥
यस्मिꣳ
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ६॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ इति वाजसनेयसंहितायां शिवसङ्कल्पोपनिषत् समाप्ता ॥

1
Shivasankalpa Upanishad

श्रीशिवसङ्कल्पोपनिषत्

॥ श्रीशिवसङ्कल्पोपनिषत् ॥

यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।


दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १॥
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ २॥
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्नऽऋते किं चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३॥
येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ४॥
यस्मिन्नृचः साम यजूꣳषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिꣳश्चित्तꣳ सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५॥
सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६॥
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति वाजसनेयसंहितायां शिवसङ्कल्पोपनिषत् समाप्ता ॥

Encoded by Sharad Chandarana


Proofread by Sharad Chandarana, Ruma Dewan

Shiva Sankalpa Upanishad comprises of the 1st six shlokas of


Chapter 34 of Shukla Yajurveda-Vajasaneyi-Madhandina-Samhita.

2
श्रीशिवसङ्कल्पोपनिषत्

Shivasankalpa Upanishad
pdf was typeset on June 18, 2022

Please send corrections to sanskrit@cheerful.com

shivasankalpopanishad.pdf 3

You might also like