You are on page 1of 3

श्री विष्णु स्ततु त

( Shree Vishnu Stuti )


1) शुक्लाम्बरधरं विष्णुं शशशिणं चतुर्ज
ु म ्,

2) प्रसन्निदनं ध्यायेत ् सिुविघ्नोपशान्तये।

3) शान्ताकारं र्ुजगशयनं पद्मनार्ं सुरेशं,

4) विश्िाधारं गगनसदृशं मेघिणु शुर्ाङ्गम ्।

5) लक्ष्मीकान्तं कमलनयनं योगगशर्ध्याुनगम्यम ्,

Collected By
Santosh Chaudhary
M.Sc ( Physics )
School of Pure Sciences
Nalanda Open University
Patna
6) िन्दे विष्णुं र्िर्यहरं सिुलोकैकनाथम ्।

7) औषधे गचंतये विष्णुम र्ोजने च जनाधुनम,

8) शयने पद्मनार्ं च वििाहे च प्रजापततम,

9) युद्धे चक्रधरम दे िं प्रिासे च त्रिविक्रमं,

10) नारायणं तनु त्यागे श्रीधरं वप्रय संगमे,

Collected By
Santosh Chaudhary
M.Sc ( Physics )
School of Pure Sciences
Nalanda Open University
Patna
11) दुःु स्िप्ने स्मर गोविन्दम संकटे मधुसूधनम,

12) कानने नाराशसम्हम च पािके जलाशतयनाम,

13) जलमध्ये िराहम च पिुते रघु नन्दनं,

14) गमने िामनं चैि सिु कायेशु माधिं।

15) षोडशैतानी नमानी प्रातरुत्थाय यह पठे त,

16) सिुपापा वितनुमुक्तो विष्णुलोके महीयते।

Collected By
Santosh Chaudhary
M.Sc ( Physics )
School of Pure Sciences
Nalanda Open University
Patna

You might also like