You are on page 1of 160

सरणा क (त कर 03 ५ ] 0 पा 1. ८3853 4.919.858 4.

॥ भीः ॥
॥ ओं नमरिङ्चवाम्याम्‌ ॥
।॥ ओं नमस्सरस्वये ॥

यज्ञतप्वन्कश्चः

महामहोपाध्याय, शाञ्लरलाकर, पण्डितसार्वभोम, मीमांसाकेसरिः


श्रीचिन्नस्वामिराखिमहोदयेः वेदविशारदैः
शरीकटिकाताविश्वविचाख्ये सेस्छृताभ्यापकपदमपितिषठद्धिः
विरचितः

वेदाचायः, साहिलयाचायः, सादहिलयश्चिरोमाभिः, वेदतीभः,


वदान्तक्ञाखी, मीमांसाशासख्ली, 74.^.. इत्याद्युपाधिधारिणां
काश्चीहिन्दूविश्चवियाल्यीयसंस्छतमषहाविद्ाख्ये
वेदसाहिलयमीमांसाभ्यापकेन
प. रामनाथदीक्षितेन
सम्पादितः

अस्य सर्वेऽधिक्ाराः अन्थकन्रा स्वहस्ते रक्षिताः


मद्रास्‌ खा जनेड त्रस्‌
३०१० वेक्रमाम्दः, शकाब्दः १८७५
६, १९५३
10
0. ^ «1211. ९२400019
पनि ^श्र
\५{ 11)
4 1 11.८.10
+ ९04२1

विदधद्‌ चन्दसमहेणीयनिजवाच्ध्राधुयंसन्तर्पित-
क्षोणी मण्डरुमण्डिताय विदुषामय्यं पदं विरते ।
नीत्या देत्यगुरु भिया च धिषणे न्यक्कर्वते योगिने
राधाक्रष्णमहाैते क्ृतिमिमां च्द्धागरिम्णाऽ्पैये ॥
अ, वचिन्नस्वामिद्ास्नी,
| श्रीः ॥

ग्रकछधनचम्‌
भगवतः परमेशितुः भगवत्या देव्याः स्वेमङ्गङायाश्च असीमया
छृपया यज्ञतन्छप्रकाश्चाख्योऽय म्रन्थः पृणतामगात्‌ । कछिकातानिश्र-
त्िद्याखयेऽत्र संस्कृदविभागे तत्तद्विमागायुसारेण अध्येयत्वन निर्णीतानां
केषाञ्चन याज्ञिकपद्‌थोनां खरूपविषेचन इदन्तया भ्रन्थस्य कस्यचिद्‌-
निर्देशात्‌ वन्मृखकम्‌ अध्येतृभिः अनुभूयमन डेशविश्चेपं परिहतुकामस्य
मम भन्थस्याम्य विदेखने रवृत्तिरुदभूत्‌ । तत्र यज्ञस्वरूपविधिविदरणादं
यजुर्वेद एब प्राधान्दमाबहतीति सुविदितमेव । बिपयेऽन्न सतीष्वपि
यजुर्दान्तगैतास्वेव बह्वीषु श्चा्ासु वैत्तिरोयशासव तर्सरूपनिख्पणे सामभ्य
विभर्ति । इयमेव तैत्तिरीयशाखा तद्रेदीयश्चाखान्तरापेक्षया प्राचीनतमा च ।
एतदनन्तरमेव तद्ेदीया अन्याः क्षाः प्रवरत्ताः । सयत्रसरे साध्विदं
विस्तरो गिहत्येत । अतः अत्र निरूपितानां सर्वेपां फतूनां यथवत्‌
स्वरूपतविवेचनाय प्राधान्येन सैव शाखा आश्रयणीया अभवत्‌ । तदनु-
सारिणी आपस्तम्बीयं श्रौवसूत्र वौधायनीयं च विश्षेषतया आश्रयणीय
अभूताम्‌ । अतः प्राधान्येन म्रन्थाविमाववटम्च्य अन्यांश्च तत्तद्रेदीयान्‌
भ्रोतसूत्रमन्थान्‌, पद्धतीश्च तास्ता यथायोगं परिशील्य, मन्थोऽयं यिखितः।
पराचीनकख्पु वेदाः तदनुसर्पिणः श्रौतसूतरमन्थश्चि मार्तीयानामध्माकं
निधयः भ्रेयोमागेप्रदशेकाश्च आसन्‌ । तदुदितान्येव च कमोणि उक्चावचानि
यथावद्नुष्ठाय आस्माकीनः पृवत्तनाः पुरषाः पारलीकरिकीमेहलेकिकीं च
पुखसमृद्धि भमाना आसन्निति तैररेतिहासिषैः प्रन्थरतैः अवगच्छाभो
वयम्‌ ॥
कठेन च वेदिक मार्गेऽर्मिन्‌ दुरबबोधत्तया बहृ्च्छरसाध्यतया च
शनेः शनैः ज्िथिताञ्ुपगते विधान्तरषु गाढतरमथगाहमाना अपि . विषय-
मिमयुपिक्षन्ते स्म ज्ञातारोऽपि । तेनैव च हेतुना उपेश्वाविषयतां प्राप्नोऽयं
्रोत्तो विषय इदानीं क्रमशः कियद दुरवस्थामलनुभवततीति न वणेनीयं
विवेचनक्चीखानाम्‌ । अतः आस्माकीनेयं चिरन्तनी रत्नप्रभा यथा न
„ आत्यन्तिक लोपमियात्‌ तथा अस्माभियतितव्यम्‌ । अत एव च मयाप्यत्न
किंश्चिदिव यतितम्‌ ॥
|;]

एतादृशे समये कटिकावाचि ्वविद्याख्यः--यः मारतीयप्राचीनसमभ्य-


तापरिरक्षणे प्राथम्यमावहति-विषयभमिमम्‌ अध्येयकोटो निनेश्चयतीति स
स्वया शवनीय इयत्र नास्ति विश्चयटेश्चोऽपि । विषयस्वरूपमात्रनिरूपण-
प्रवणेन मया तत्तच्छरौतसुत्रस्वरूपनिरदुक्ञादिकं न कतम्‌ । साधारण्येन परं
तन्तसस्थरनिरदेशः कतः अधषिप्पण्यां तन्न तन्न । अध्येतृणाम्‌ उपकारमेव
विद्येषतो मनस्िश्लय तदनुसारेणव भअरन्थोऽयमारचित इति तु विज्धा
चिजानीयुरेबेति नात्र अधिकं वक्तुुत्सदे । अतो विद्दया: विशेषेण
च विद्यार्थिनः न्रन्थमिमे यथावदुपयुञ्य प्रयज्न मदीयं सफट्येयुरिति
सुदृढ विश्वसिमि ॥
(4

स्थलेषु बहुषु सयुत्पन्नान्‌ सश्चयान्‌ दूरीशलय पदाथेयाथार्थ्यं तदा तदा


विवेचितवतां श्रोतविद्यायां भारतदेशे इदानीं प्रथमगणनीयानां तिश्रौत-
भास्करादिविविधोपाधिविभुषितानां नद्िषेरि - श्रीरामनाथश्रौतिमह्योदयानां
शतञ्च उपकारान्‌ भश्च सामि छतन्ञतापूवेकम्‌ ॥
अभूख्यमतिगभीरमाव्मीयमाश्चयमेवदूमन्थविषयकमाविष्करय भन्थमिमं
पाठकानां पुरः कृतवद्ध.यः कलिकाताविन्विद्याख्ये सस्छृतविभागीय-
प्रधानाध्यापकपद्‌ (^ एषतक्क्) भलकङ्छुवद्ध-थः विद्रत्ुलमुघौभि-
षिक्तेभ्यः श्रीसातकरीमुख्योपाध्यायमहोदयेभ्यो बहशो धन्यवादान्‌
हार्दिकान्‌ वितरामि ॥
इवि
कङ्िकाता विदुषां चक्चवदः
१५-७-*५ १ | अ. चिन्नस्वामिश्चाख्री.
॥ विषयसूची ॥
प्रथमभागे
विषयः प््ठम्‌ | विषयः पष्ठम्‌
मङ्गलाचरणम्‌ < १
अग्न्याधेयम्‌ „› |वेदिस्तरणं पात्रसादने च ५९१
गाहपलयाधानम्‌ ५ |सामिधेनीकमं ५३.
दक्षिणागन्याघानम्‌ „ |प्रयाजाः २५
आहवनीयाधानम्‌ ६ (शधानयागानुष्टानम्‌ ९६
सभ्यावसथ्ययोरग्न्योराघानम्‌ ,) |चिष्टश्चयागः २७
षे

पवमानेष्टयः ७ | इड्ाभक्षणादि 33
आधानपवमानेष्टीनामङ्गाङ्िभावः ,; ["चिग्द्क्षिण,अनूयाजाश्च ८
आधानोपयिकानि द्रव्याणि पत्रीसंयाजादिकम्‌ २९
पात्राणि च ८ |याजमानम्‌ ३०
अग्निहोत्रम्‌ ९ |दशयगे विश्चषाः २१
अग्निहोत्रे उदितानुदितद्ठोभिमेदः १० |बत्सापाकरणम्‌ १9
तद्नुठानप्रकारः ‰ | दहप्रतिपहिनकृयम्‌
अभ्निहोत्रनाम्नि मतभेदः १२ [दाशेपोणेमासिकानि
अग्न्युपस्थानं ठेपभक्षश्च „; | , द्रव्याणि पात्राणि च ३४
अग्निहोत्रे कतो १३ "पिण्डपिपृयज्ञ २६
अननिहोत्रप्रशेसा „ "पिण्डपितृयज्ञोपयिकानि
अप्निसमारोपणादि १४। द्रव्याणि पात्राणि च ३9
विषयविवेचनम्‌ १५ |निरूढपञुवन्धः २८
दशेपूणमासौ १६ |अभ्निप्रणयनम्‌ 2
न १८ |पात्रसादनादि ११
भ्पोणमासीदिनिकृयम्‌ १९ |पयुसज्ञपनवपाहोमादि ४२
कृष्णप्रतिपदिनकृयम्‌ २० | हृदयाश्ङ्गयागः ४३
हविर्निवापः „ |अनूयाजाधनुष्ठानम्‌ ४
अनहूननपेषणे २९१ |पञ्चयागोपयुक्तनि
इविःश्रपणम्‌ ॥ दरन्याणि पत्राणि च „ 9१
वेदितिमाणम्‌ , चतुमास्यानि ४५
आज्यग्रहणादिकं च २२ |वेश्वदेवपमै 99
उप]

विषयः पर्ठम्‌ विषयः प्ष्ठम्‌


वरुणप्र धासपवं ९.७ प ५९
साकमेधपवे ४९ | शुनासीरीयपवं ५
महाहवींषि ,साकमेधान्तगेतानि) ,; ॥चातुमौस्यानुष्ठानि विशेषाः ५२
“शष्ट पिद्यज्ञः ^\9 आग्रयणेष्टिः ५३

दवितीयमागे
सोमयागनिदपणम्‌ ५५ |आभेवपवमानाय
सोामयागेऽधिकारी ५६ | प्रस्पंणं चमसप्रचारश् ७९
नाम्नि प्रवृत्तिनिमित्तप्‌ ५७ |सौम्यचरः ८०
सोमयाग) प्रयमदिनकयम्‌ ५८ |दारियोजनग्रहप्रचारः वि
दितीयदिनकृयम्‌ ६१ |अवश्रृथेष्टिः ८१
स[मक्रयः „> |उक्थ्यसंस्था द्वितीया ८२
प्रवरः ६२ |षाडशिसस्था तृतीया ८३
प्रवभ्यैसम्भायाः ६३ |अतिरात्रसस्था चतुर्था र
प्रग्यानुष्ठानम्‌ , |अयम्रिष्टोमसस्था पच्चमी ८५
उपस्‌ ६५ |वाजपरेयसंस्था षष्ठी 8
तृतीयदिनङ्यम्‌ „„ | अप्रोयोमसंस्था सघ्रमी ८६
चतुथदिनकृयम्‌ ६६ |स्तोत्राणां शष्लाणां च
पञ्चमदिन(सुयादिन)
केयम्‌ ६७ | स्तोमसङ्ख्या ह
मह्‌ा{भपवः ६८ |स्तोमरिषरणम्‌ ; विष्टूतिभरकारश्च ९१
एेन्द्रवायवादिम्रहाः „„ |चयनम्‌ ९७
प्रसपणम्‌ ६९ | उशखास्स्भरणम्‌ ९८
धाराग्रहपधरचारः ` » | वायन्यपञ्ुयागः ९५
गु्ामन्थिप्रहभचारः ७० |उख्याभ्रेनिष्पादनधारणादि १००
चमसदेचताः ७१ |गाहेपयचित्तिमानादि {०१
चमसभक्षणम . +, |गाहेपयचितेरुपरि
शद्यपाटप्रतिगरादि ७२, उख्याग्निस्थापनम्‌ १०२
नाराश्षसहोमः ७३ |चयनस्थठकर्षणादि १०३
उक्थ्यम्रहभरचारः - ७४ | प्रथमवितेरुपधानम्‌ १०४
माध्यन्दिनं सवनम्‌ „; | शतस्द्रीयहोमः १०५
4क्षिणादानम्‌ ७५ | चितेरुपयेभिस्थापनादि
क्षिणाविभागः ७६ | वसोधोराहोमः,
मरुत्वतीयम्रहप्रचारः ७७ | यजमानाभिषेकश्च १०६
तृतीयसवनम्‌ ७८ | धिष्ण्योपधानम्‌ १०७
> 111

तृतीयभागे
विषयः परषठम्‌ विषयः पृष्ठम्‌
दवद्युवां हर्वीषि १०७ | सवनिरूपणम १२२
सौभमिकव्यापाराः 4० द्ाद्शाहक्रतः ध १२८५
सौच्रामणीयागः १०८ | दादशाहे सस्थास्तोमषटष्ठसाम-
निरूपणी पटिका १२७
राजसूयः ५. | महान्रता 99
अश्धमेधः ९८५ | गवामयनम्‌ १२८
अशथमेधस्य सवेयज्ञश्रेष्ठता ^२० | षडहस्वरूपनिरूपणम्‌ १२९
पुरुषमेधः १२९ | मद्भात्रतानिरूपणम १३१
सवेभमेधः १२२ | ^+) 1

वेदीनां चित्राणि
1. दशेपौणेमासिकी वेदि; पट्ययामीया वेदिः
क अ (0

चातुमस्यवेदिः सोमयागाथा बदिः


एकादङकपालोषपधानप्रकारः सुपणेचित्तेः २,४. प्रस्तारो
अश्ाकपाटोपधानपरकारः सुपणचितेः
8, १,३,५. प्रस्तारः
4. प्रकारान्तरं तयोरेव
| श्रीः ॥
| श्रीगणेशाय नमः ॥

॥ यज्ञतस्ववरकरः ॥
महामहो पाध्यायश्रीचिन्नस्वामिशास्िविरचितः
(
क»

अगन्याघेयादिचातमीस्यान्तहवियन्ञनिरूपणरूपः
न ध (^ 0.

॥ प्रथमो मगः ॥
चशशन््रकलानिरनोरवहतीयूषध पेक्षितो
गङ्गोत्ुङ्गतरङ्गमङ्गनिवहङ्ियत्कपद्‌।उअवठः ।
कस्यागेकनिषि्जंगदयपुमतां तपत्रयोन्मूलनं
ुवैन्छरेय इद्‌ादधातु जगतां क्ेमङ्करशयङ्करः ॥ १ ॥
जगस्स्थियुदधवट्या यसरमादादनेकधा !
तं नौमि परमासन यकञशं य्घषूपिणम्‌ ॥ २ ॥
यज्ञानां प्रक्रिया हयेषा हषिमानषपागता ।
रद्धतैमेनां यज्ञोऽयं प्रीणन्तु ुषियोऽपुना ॥ ३॥
अग्न्याधेयम्‌
एवं तावत्‌ सर्वेषां श्रौतकर्मेणाम्‌ उसत्तिविकासादिमिर्पणदररा
सामान्यस्पं निरूपितं किचित्‌ सामान्यकण्डे । इदमिदानीं
विरेषतस्तेषामेव विविच्य अवगमनाय प्रयते । तत्र तवेरोदिताति
स॒वौण्यपि श्रौतकमीणि कृतदरिण आहिताग्रिना अनुष्ेयानीति
शाञ्षसिद्धान्तः । भदितायिस्तु विधिवत्‌ श्रुतिविहितमाषातं
योऽतुतिष्ठति स एव भवति । अतस्तदेव पूवंनिरूप्यते ॥
भााने त्रिविधम्‌-होमपूत्रौषानम्‌ ; इ्टिपतौपानम्‌› सोमपूर्वा-
पाने चेति । तत्र, अ्चिदतरारम्मं फसियिन्‌ ततः पूवं यदाधामे करोति
२ यज्ञतन्वभ्रक। शे

तदधोमपू्वीधानम्‌ । दशपूर्णमसेएटवारम्मात्‌ पूतं कियमाणमिूर्वा-


घनम्‌ । सोमयागारम्मात्‌ पूरवैमतीयमानं सोमपूवांधानम्‌ ।
तदिद्थम्‌-
यियक्षमाणः पुरषो वघन्तर्तर (करसिमधित्‌ यथोदितनक्षत्रादियुते)
काठे यथावदश्रीनाधाय सङ्गस्य आधानस्य परिपसमा्षिदेन एव
सायमभ्भिहोत्रमारमेत । तदिनप्रमृति प्रतिदिनं सायं प्रातश्च अचित्रं
जुहदासीत । तदिदं होमपूवोधानम्‌ ॥
आधानादुष्ठानानन्तरं श्रौतं किमपि कमे अक्खा शुक्रास्तादिदोषा-
दूषिते पवैणि (वीर्भमास्या) पूैमासेषटि, तदनन्तरदशै द
चानुतिष्ठति यदि तदा तत्‌ इध्िपूर्वाधानमिद्युच्यते । अस्मिन्‌ पक्षे काठं
सामम्रीप्म्पदं च अवाप्य सोमादीन्‌नुतिष्ेयागान्‌ । अथ वा वसन्ते
करसिमश्चिहिमे शुभे आधानं करखा तस्समनन्तरदिन ख सोमयागाय
यदि सङ्कस्पयेत्‌ तत्‌ सोमपू्ाषानम्‌ । पक्षेऽस्मिन्‌ सोमयागं
परिसमाप्य तस्मिन्नेव दिने स्ायमथिरहोत्रमारभेत । अनन्तरपूर्थिमायां
पूणमापेष्टिमिलयादि । तयाणामभीषां पक्षाणां स्वेच्छया विकस्पः
पलिहूणे । सङ्कल्पे परमेषां वेटक्षण्यम्‌ , न नुने ॥
तत्र यदहरप्ीताधास्यमनः स्यात्‌ तव्ूर्दिने कृतपापानुगुण-
प्रायाधित्तो निष्कटमषीमूय," अ।भ्युदयिकश्राद्धादिकमनुष्ाय सपतीको
यजमानो, गरहीतनियमो वर्तेत । श्वोमूते कृतनिलयक्रियो भार्यया सह
आधानाथं सङ्कत्पं क्यात्‌ । आधानस्य फरठमभ्रीनां गाईैपय-आहवनीय-
दक्षिणाप्रीनां चरयाणां, सम्य-आवप्तथ्यसहितानां पञ्चानां वा भिदि ।
अतः आधानं त कस्यचित्‌ कमेणोऽङ्गमूतम्‌; फं तु स्वतन्त्रमेव कर्मं ॥
क. आधानस्य
[रिम मणेन
रिक यि

ब्राह्यणकवरकस्य वसन्तवैरेव काटो विहितः श्रतौ--


८ वसन्ते ब्राह्मणोऽग्रीनादधीत इति |
ख. होमः अशि्ेत्रहोमः ततः पूवमेव क्रियमाणमाधानं हयोमपूर्वाघ्नानम्‌ ।
अतश्च आघानानन्तरमेव अभहोत्रारम्मे होमपूवाधानम्‌ । आधानानन्तरमेव ददोपू्ण-
मसष्टयार्भे इष्िपूवौधानम्‌ 1 आधानानन्तरमेव सोमयागसङ्कस्पे सोपपूरवाधानमिति
सिद्धम्‌ ॥
ग. मङ्खट्कायेषु क्रियमाण श्राद्धम्‌ आभ्युद्यिक्रमित्युच्यते । अभ्युदयसग्बन्षि
अभ्युदयिकमिति ॥
आधाननेरूपणम्‌ ्

तत्र॒ अदौ आधाना्थं यजमानेन सङ्कल्पे कृता ऋविग्वरणे


छते, अध्वर्युः दामीधृक्षस्योपरि यः प्ररूढोऽथव्थवृक्षः तस्मादेकां
छित्वा शाखां, तां द्विधा कृता, अरणिद्रयं ताभ्यामेव सम्पाघ; भरणी
ते युगपदेव भधानदरदं ्र्ाहरेत्‌ । पूरव॑सम्पादिते वा ते तत्र आहरेत्‌ ।
ते च चतुरङ्गुलोच्रते द्रादश्चाङ्गुरविष्तीर्णे षोडशाङ्गुखायते अनातपदुष्क
भवतो बोधायनमतात्‌ । चतुर्विभ्यद्गुठे इति कालयायनपक्षः ।
तयोरेका अधरारयिः; अपरोत्तरारणिसत्युच्यते ॥
ततः सप पार्थिवाः सम्भारा आहवनीयादिपु कुण्डपु क्षेपणाय भनीय
स्थापनीयाः । ते यथा-- १. सिक्ताः २. "उषाः ३. आसुकरीषरम्‌
४. वल्मीका ५. सूदः 8. वराहविहतम्‌ ५. शकंएः ८. हिरण्यम्‌ ।
एवं वाक्षाः दृक्षसम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा-
१. अश्वत्थकम्‌ २. उदुम्बरकाष्टम्‌ ३. परठाशकषटम्‌ ४. शमीकाषएम्‌
५. विकङ्कतकाषठम्‌ &. अङरानिहतवृक्षशकटम्‌ ७. पद्मपत्रम्‌ । एवमेतान्‌
प्‌।यवान्‌ वानस्पल्याश्च सम्भारान्‌ तस्मात्‌ तस्मात्‌ स्थानात्‌ वर्षान्न
आहट, एकस्मिन्‌ पत्रे प्रज्ञातान्‌ ताश्चिदध्यात्‌ ॥
तत॒ आहवनीयाचभ्नीनां गृरहनिर्माणस्‌ । तव गाहैपयस्य वेदेः
परथिमतः प्रथक्‌ गृहम्‌ । आहवनीयाभ्चः प्रथक्‌ । तयोरन्यत्तरस्मिन्‌
दक्षिणाग्नेः स्थानम्‌ । आहवनीयाभ्नेः पुरतः सभ्याः । तस्य पुरतः
आवसथ्यस्य ॥
ततो यजमानौ नापितेन क्षुखमे कारयिला नखकर्तनादि
च; लाता क्षौमे वशे (दुकूरद्रय) परिदध्यात्‌ । एवं यजमानपल्यपि क्षौरं
क. ऊप्ररभूमिगता मृत्‌ ऊपा । मृषिकोच्की्णां मृत्‌ आव्वुकरीपम्‌ |
वहमोक्स्योपरिभागे स्थिता मृत्‌ वस्मीकवपा | अदोष्यस्य जलदायस्य मृत्‌ सूदः |
वराहेण स्वषुखो्कीणा मत्‌ वराहविहतम्‌ । क्ुद्रपाषाणाः शर्कराः ‹शुक्ानूकस्‌? इत्ति
द्राविडभाषायाम्‌ । एव एते वस्तुविशेपाः सम्भारा इत्युच्यन्ते ॥
ख. इदा्ीतनास्वु यारिकाः स्थानानावाद्यसोकर्यग एकस्मिन्नेव अपवरके
त्रमाणां पञ्चानां वा अभरीना कुण्डान्‌ निर्माय तत ताने स्थापयन्ति ॥
"---------------------------~-------------~--~--~-- णोयनक

१> ५९९, आप, ध्रा, 9 ९ षे ९ ५॥


४१
९, ४6, ब्‌, श्रौ २, ६,
ट यज्ञतन्त्वश्रकाशे

विना नखनिक्घन्तनादिकं प्रं कारयित्वा ख्ञात्वा क्षौममेव वलचं परिदधीत ।


ततोऽध्ववरपरा्ञं यजमानस्योपासनाभेरथं प्रथक्करय, तं गाहपलयापर
पश्वा्निधाय, प्रञ्वाव्य ब्रह्मोदनपाकाथं `तण्डुलाज्निरप्यल त्रेहेयान्‌ ,
तानप्रक्षाव्येव चतुश्शरावं परिमितान्‌ जस्पूर्णे महति पात्रे प्रक्षिप्य
पचेत्‌ । यथा भक्तेषु तण्डुखंशोऽसोऽवरिष्येत तथा पृक्तव्यम्‌ ।
ततः पकमन्नमुद्रास्य ततो द्या गृहीत्वा तस्मिननव्राभ्ना जुहुयात्‌ ।
ततोऽवशिष्टमोदने चतुर्धा विमज्य पिण्डं कृत्वा चतुभ्य॑ः ऋविग्भ्योऽ-
ध्वय्वौदिभ्यो (अष्वयु-दोतृ-ब्रह्म-आभ्रीपेभ्यः) दद्यात्‌ । पात्रे चे
कि्िद वेषयत्‌ ॥
ततोऽध्वयः स्वीयं भागं सत्पदस्ते दक्षिणहस्तेन पत्रस्थेऽत्े आलयं
प्राभ्य, तदजं तिसृभिः एटवतीभिः अश्वत्थपतमि द्धिरारोड्य, भालोडनसमये
टमेनाऽन्नेन साकमेव ताः समिषः तस्मिन्नेवाऽमौ निदध्यातं । तत
ऋविजो ब्राह्मणाः स्वस्वान्नं युक्ञीरन्‌ । इदं च समिदाधानं यसिन्नहनि
ग्रे आधानं विकीषतिं तत एकस्मात्‌ वत्सतत्‌ पूष, द्ादत्ादात्‌
व्यत्‌ व्यात्‌ पतं वा, पतैसिन्नेव वा दिने कर्तव्यम्‌ । ततो
यजमनस्तस्यां रात्रा वतग्रहणं (नियमस्वीकारं) कता वीणवेणु-
वादनारेभिः जागरणे कुर्यात्‌ । तमभिमिन्धनादिभक्षेपेण सर्वा
रात्रिं प्रज्वाल्य रक्षत्‌ । ततः प्रातर्पःकर एवे तस्िन्नप्नावरणी
पूवेसम्भूते प्रतप्य, तमर्थ शमयित्वा, यजमायहस्तेऽरणी प्रयच्छेत्‌ ।
यजमानस्ते प्रतिगरह्य, अभिमन्त्य यावन्मथनारम्भं स्वहस्त णव
धारयन्नासीत । ततः अध्वयुगाहेपलयायतनस्योद्धननावोक्षणादि करता
पूवखापिताः धिक्ता यदवा ताः समश्च द्वेवा विभज्य; एकमर्षं
पुनदैषा विभज्यः एकं मागे गाहेपल्यायतने, एकं च. दक्षिणागन्यातने
न्य ्------7०- ~==---------------------------~------------ ~~~ ---- --~-~--~- -----~ ~ ~-- ---=--- --

क. ब्राह्मणानामृत्िजां भोजनाय यः पक्र ओदनः स ब्रह्मौदनः ॥


ख. म्रभूतमानीतेभ्यस्तण्डुलेभ्यः प्रकृतपेश्षितांस्तण्डुलान्‌ प्रथक्‌ गहीत्वा
तेषां पात्रान्तरे स्थापनम्‌ |
ग. शरावः ˆ तस्तरी ` इति हिन्दी भाषायाम्‌ ॥
घ. उभवब्रिर्निस्छायं स्थापनमुद्वासनम्‌ |
१|
4 ५९6 आप, भो. ^ ४ [| ~ १ ९ |

। | ५८८ आप, र, ५9 ८ | ९ तज ५ ष

४. 3 च; ५, ९,४.५६.
आधाननिष्टपणम्‌ ५५

प्रक्षिपेत्‌ । अवरिष्टमधं तरेषा विभज्य, आहवनीय-सभ्य-


भआवप्तथ्यायतनेषु प्रक्षिपेत्‌ । केचित सभ्य-आवसथ्यो न आदधते ।
अस्मिन्‌ पक्षे तस्यास्य आहवनीय एव निवपनं कार्यम्‌ ॥
गाहप्याधानम्‌
अनेनैव प्रकारेणेतरानपि पाथिवान्‌ सम्भारान्‌ विभज्य; तेषु
तेष्वायतनेषु निदध्यात्‌ । एवं सष पार्थिवान्‌ सम्भारान्‌ आयतनेषु न्युप्य,
तदुपरि तेनैव प्रकारेण सप वानस्षलानपि सम्भारान्‌ न्युप्य; तदुपरि
हिरण्यं निवपेत्‌ । ततः पूवं शमितस्यभ्नेः मस्म अगृह्य, तदुपरि
अरणी निक्षिप्य, तत्समीपे शेतमश्वमेकं बद्ध्वा, अरणी मन्थेत्‌ ।
ततोऽग्नबुयन्ने सति यजमानो श्वरमध्वर्यैवे ददात्‌ । ततोऽध्व्य
मैथनजातमसिं करीपकाष्ठसकस्क्षपादिना वधविला, वेदेः पश्चिममागा-
वस्थिते गाहपलयार्थे कुण्ड पूतैनिर्भिते स्थापयेत्‌ । इदमेव "गाह्पया-
धानम्‌ } ततो ब्रह्मा सामगान इयात्‌, न वा ॥
द्‌क्षिणागन्यापानम्‌
ततः सूयेस्य अर्धोदयसमये गाहैपय प्रल्वाव्य, तत्र अथत्थक्रष्ठा-
न्याधाय, प्रदी्ानि तान्यशतो गृहीखा, सिकतामिरपसद्ग्रह्य, उपुद्‌
धृ
हस्तेन -धारयन्नध्वधुसिःष्त्‌' । तदा आभ्रीधो लोकिकमर्थ यतः
फे, यत्र॒ यत्र सामान्यतो वरो देयत्वेन विदितस्तत्र सर्वत्र गौरेव
अभिप्रेता । गमेका दन्यादित्ति यावत्‌ । गवाभावे तन्मूल्यं नि्करपरिमाणं
सुवर्णं बा देयम्‌ ॥
ख. गाहयत्या्ेरायतनं बननाकारम्‌ । आहवनीयन्य चतुरश्रम्‌ |
दक्षिणागेरधचन्द्राकृति । गाहपलययायतनमध्याप्‌ प्राचा दिदि पण्णवल्यङ्गुरुमिताया
भूमावाहवनीयमध्यं स्यत्‌ | केचित्‌ गाहप्यार्वनी ययोरन्तराच्गताया एव वेदे-
सतावन्मार मिच्छन्ति । गादहपलयायतनस्य आभया दिक्चि तत्संलम्नप्रायमेव दश्िणान्ने-
रायतनं भवति ॥
ग, आहवनीयाधाना्थं प्रस्वाटिता्‌ गादपत्याय्ेः कञ्चित्‌ मागमादाय
पाते करिमध्िन्निधाय सागि तत्‌ पात्र स्वदस्ते ग्रहीत्वा ततैव तिष्ठलध्वर्यो भीभो
दक्षिणाभ्निमादध्यात्‌ इत्यापस्तम्बः ।| ५८८. आप, श्रो. ५. १३. ८.

१, ८, आप्र, प्रो. ५, १७; १८, वोधा, भरौ, २, १६,


कात्या, ४. ८, ९.
- यज्ञतन्तवप्रकाशे `
कुतक्िदानीय; गादैपल्याद्म गृहीखा मधथिखा वा दक्षिणारन्यायतने
सम्भाराणां पूैनिहितानामुपरि निदध्यात्‌ । इदमेव दक्षेणारन्याधानम्‌ ।
अत्राहवमीयस्वोप्ुद्धरणकाले ब्रह्मा वामदेव्यं साम गायत्‌; नवा॥
आहवनीयाधानम्‌
ततोऽध्वधप्रसृतयः ऋलिजः कश्चन अश्वे पूव चाठयन्तः,
आहवनीयदेश्ं प्रति प्राञ्रो गच्छेः | तेषां दक्षिणभागे ब्रह्मा रथचक्र
त्रिवारं परिवतैयेत्‌ । भश्च आहवनीयायतनस्य प्रागभागे तिष्ठत्‌ । तन
प्रयङ्पुखेन आहवनीयसम्भारान्‌ "आक्रमयेत्‌ । ततो ब्रह्मणि साम
गायति सति आहूवनीयायतनस्य पुरस्तात्‌ प्रयङ्मुखस्तिष्ठन्नेव
अध्व्युराहवनीयमादध्यात्‌ । एवे विष्वभिष्वाहितेषु आञ्यहयभेन
क ष्ाश्नीन्‌ वर्धयेयुः ॥
सभ्यविक्तस्व्चरग्यासवानम्‌

ततो टोकरिकाञ्चिनान अरणिमथिताभनिना वा सभ्या्चिमावसथ्यार्चि


च॒ आद्रध्यात्तदाधानपक्षे । ततोऽशत्थत्क्षीयासिक्छसितकसषः समिधः
दामीवृक्षीयाथच तिस्रस्ता एकैकसिमिन्नश्नावादध्यात्‌ । तता मन्व्वर्ज
म्िदोत्रं जुहुयात्‌ । ततः पणौहुतिदोमः । स चाञ्यद्रव्येणेव । ततो
यजमान आहितान्ीनुपतिष्ेत । ततोऽध्वथेवे यजमानो वरं दबत्‌। तत
्रायचित्तहोमाः । ततो यजमानः सङ्कल्पकरणपूर्ैकमाहिताभिनियमान्‌
धारयेत्‌ । एतावदरन्याधेयस्य प्रधानम 1 अतः परमनष्ठेयान्यरेये-
एयादोनि शङ्गान्युच्यन्ते । तवर प्रथममायधष्टिरापानानन्तरमेव कर्तव्या ।
तत्र अ्िर्दैवता । अष्टक्पारः पुरोडाशो द्रव्यम्‌ । धा च पौ्णमाप-
गताभेधेष्ठिवत्‌ कायौ ॥
क~~ मी

आईवनीयमाधाय
(+
तत्समनन्तरमध्वयुरेव
क)
दक्षिणा्िमादध्यादिति
(+ (ठ
कालया-
सनः ॥
क“ , आहवनीयायतनस्य पूथस्यां दिशि प्रयङ्मुलाबस्थितोऽश्वः यया
तदाहवनीयस्थानषएछङ्ध्य ततक्चिममागे आगच्छेत्‌ तथा यतेत ॥
ख. अरणिमधितासिनेव सभ्य-मावसध्यावादध्यादि्ति कालायन |
(5०. का. श्रो. ४. ९. १८.) यत्र च्छत्रा अष्याप्यन्ते दाल्ञाथीविचारादिकं
वाक्रियते सा समा | तत्र सभ्याम्नेराधानम्‌ ॥
आधाननिरूपणम्‌ ९७

पवमानेष्टयः
तदनन्तरं व्पवमानेष्टयः । तास्तिस्लः । तत्र प्रथमाया अभिः
पवमानो देवता. । द्वितीयस्या अभ्भिः पावकः । तृतीयस्या जिः शुचिः ।
सर्वत्र अएाकपारः पुरोडाशो द्रव्यम्‌ । ता एता आधानादेन एव
समानतन्त्रेण अनुष्ठेयाः । अथ वा आधानदिनात्‌ व्ये, जयहे चतुरहे;
अमासि, मसि, मासद्ये संवत्सरे वा कतुं शक्यन्ते । परममीषां
कारानां विकस्पः । यस्मिन्‌ दिन एताः पवमानेष्टयः क्रियेरन्‌ तस्मिन्नेव दिने
सायमभिहोत्रमारभेत । आधानात्‌ काटठान्तरे पवमनेष्टीनामु्कर्ष
अश्चिदोत्रस्याप्युत्क्ैः । ( काठान्तरेऽचुष्ठानम्‌ ) ॥
आधानपवमानेएटीनामङ्खङ्गिभावः
पवमानेष्ठीनामाधनाङ्गस्वमिति केचन मीमांसकाः । तन्मते
साङ्गप्येव कर्मणः फठजनकत्वात्‌ पवमनेषएटीनामनुष्ठानानन्तरमेवाम्रीनां
सिद्धेः तदनन्तरमेव अ्िहोत्रारम्भः । केचित्त न आंधानपवमानेष्टीना-
मङ्काङ्किमावः । परमाधघानवत्‌ पवमानेष्टनामपि स्वत एवादहवनीयादि-
सम्पादकखम्‌ । अत उभयेषां समुच्चय इति कथयन्ति । अस्मिन्नपि पक्षे
पवमनिषटीर्विना आहवनीयाद्यनिषत्तेः पवमानेष्ठीरसुष्ठायेव तदनन्तर-
मभिहोत्रारम्भः कतेव्यः ।अस्य सायमेव आरम्भः । साये. प्रातरवुष्ठी-
यमानं प्रयोगदयं भिटितेकं कर्मं मवति । सायदोमस्य अभिदेवता-
कत्वादेव अस्य कमणोऽभिहोत्रमिति नाम सम्पन्नमिति मीमां
सक; ॥
७ (५,
इदानीम्‌ आघानपेक्षितानां द्रव्याणां पत्राणां च नामानि
विटिख्यन्ते--
क. अत्र प्रथमाया प्वष्ेरयिः पवमानो देवता+ नेतरयोः | तथापि
तिद्धणामपि पवमनेष्टित्वेन व्यवहारो या्चिकसम्प्रदायि प्रतिद्धः ॥
ख. आधानप्रकरणे पाठात्‌ कलाश्रवणाच्च आधानाङ्गं पवमानेष्टय इति
मीरमांसावातिककारः । “यदाहवनीये ज॒ह्वति? हति स्वतन्बाविधिना पवमानेष्टीना-
मग्न्यज्गत्तरविधानात्‌ आधानवत्‌ तासाप्यभिसम्पादकतस्वमेवेति मीमांसामष्यकारः; ।
५५. पू. मी. ३. १. १२.
९. 9६८९. पू. मी. १५ र
८ यज्ञतन्तवप्रकाश्च

आधानोपयिकानि द्रव्याणि पात्राणि च


अरणिद्रयम्‌ (अधरारणिः, उतररणिश्च) अभिमथना्थम्‌ ॥
मन्थिप्रमन्थिनोौ । तदर्थमेव ।
अष्टौ पार्थिवास्सम्भारा- (त्षम्बद्राः)
(१) सिकाः | (+) श॒कराः क्षुद्रषापाणः) |
(२) उषरमृत्‌ | (8६) वद्मीकमृत्‌ ।
(३) मूविकोरखाता मरत्‌ । (७) शूफ़र(वराह) मुखोत्खात रृत्‌।
. ४) अशोप्यजठाश्चयमृत्‌ | (८) हिरण्यम्‌ ।
अभिनिधानात्‌ पूर्वमते कुण्डेषु क्षेपणीयाः ॥
स॒प्त बृक्चपम्बन्विनः सम्भाराः--
(१) अश्वव्थकाष्टरकलठानि । (५) पठारवृक्षका४ करानि ।
(२) ओदुम्बरकाष्टशकखनि। (६) विकङ्कतवृक्षश्चकानि ।
(३) समीवृक्षकाएशकखानि । (७) प्द्मात्राणि च ।
(४) अशनिहतवरक्षकाष्टशवलानिः।
रीतजरगपुष्णजङे च॒ (प्लीयजमानयोः सनाभम्‌ )
दुकूएवक्चाणि (तयोरिव परिषाना्ैम्‌ )
ग्रामादिचेह्मतष्य अश्वद्यवृक्षस्य फख्वलयः तिसः समिधः
(ब्राह्मोदनिकामावाधनायथेम्‌ ) ॥
[रा ९ ©

अशत्थवरक्वीयाः समिधो नव । (गाहैपयादिषु विष्वप्यिपु


शमीमस्यः समिधा ददश तदा तदा निक्षेपणार्थमेव
वैकङ्कयः समिषल्तिक्तः । विध्यतुरोधेन)
पैत्तलं ताम्रमयं वा पात्रम्‌ (बरह्लदनपाकार्थम्‌ )
शरावाः च,
(तत्तदथिप्रणयनाथम्‌ )
[१ [१ र, = क
दवीं पेत्तली ताप्रपयी वा (त्रह्मोदनोद्धरणारथम्‌ )
©

घृतं गव्ये माषे वा (होमाभिषारणाचयैम्‌ )


3
क, अरण्ये स्थितस्य दक्षस्य यस्योपरि अश्चनिः पतति, तेन च यो हतः
सोऽरनिहतो ब्रक्षः |
निनो अ भि

१| 66६, आप, भ्रौ, ९५, ९8 २, बौषा, ९, १ २९,


[® ५
अव्रिह्‌(च्रामरूपणम्‌ ५

वत्सतयेः तिस्तः (अध्वयेवे दानाय)


यज्ञिवधृक्षकाष्टामि (अभचिस्षमिन्धनाथेम्‌ )
अश्व; (अग्न्यायतनेष्ु पदनिक्षेपणाथेम्‌ )
अजः (आयतनसमीपे बन्धनारथम्‌ ) दक्षिणाय च।
पिकताः (अरिभिः सह ग्रहणार्थम्‌)(उपयमनाथंम्‌ः)
रथ चक्रम्‌ (आवर्तेनाथेम्‌)
गोः (विदेवनाथेम्‌ )
आवानार्थदक्षिणाद्रव्याणि-- (१) द्वादश गावः (२) भुजः
(२) पृणपद्रम्‌ः (४) बाप्तः (५) भिशुनां गवा (ख्ीपुषद्षा)
€ {~ र] (२ क = (8

नवीनो रथः (७) वहनसमर्थोऽशः (८) अनड्वान्‌ ॥


चत्वार ऋविजः--अध्वदयुः, शक्या, होता, आप्रीभशच ॥
एवे परवमानेष्टवादीनामप्यत्र अनुष्ेयलात्‌ एेष्टिकपात्राणमप्यस्या-
वदयकता । परं दशेपूणमापग्रकरण एव तानि प्रदरेनमहन्तीति तत्रैव
[| ए [प ¢ ४ [घ एर

प्रदस्थन्ते । अतस्तेषां स्वरूपं तत एव अवगन्तन्यम्‌ ॥


॥ इलयरन्याधान समाप्तम्‌ ॥

अभिहोत्रम्‌
एवं पूरवोक्तप्रकराए्ण कृताधानः त्रैवर्णिकः आहितामिपदवाच्यो
मवति । तस्येव सपल्लीकस्य श्रोतकर्मस्वषिकारः । ताति च श्रौतकमीणि
वेदेषु परस्सहक्ाणि विहितानि । तेषां नामतो निर्दशस्तन्ते चिकीष्येते ।
इदानीं तेषामेव केषांचित्‌ खरूपं विरिख्यते । तेषु कर्मसु अभिहोत्रमेव
प्रथमपातीति तस्येव स्वप वितरियते । तच्च पुरुषेण त्रैवर्णिकेन
के. वत्घभावमतिक्रान्ताः निदृत्तस्तन्यपानाः वत्सतर्यः ।
ख. पात्रे अ्ेरधः पार््षु च सिकतानां स्थापनमुपयमनम्‌ ।
ग. पुनः पुनस्श्वस्य दक्षिणभागे रथचक्रस्य भ्रामणम्‌ |
ध. अष्टर्विश्युत्तरशतसङ्ख्याकमुष्िपरिमितं बीदियवादिधान्यं पूर्ण
पात्रमित्युच्यते |
ङ, अकरतविवाहस्य शभोतेपु कर्मस्वधिकारो नास्ति । मृतपल्ीकस्य
स्वभिदहोत्रदशंपूणमासयोरधिकारो मवतीति सद्रदत्तः प्रसाधयति । परमपल्लीकस्य
अभिहोचाद्यतुष्ठान हिष्सम्प्रदाये नास्ति ।
2
१० यज्ञतन्त्वप्रकाशे

अवद्यकतव्येषु निलयकमघु परिगणित स्म्रतिकारः । अत एव तत्‌


यावञ्जीवमनेष्टयम्‌ । दरेपूणमासाक्तः काटविकसः-जराजाणा वा
विरमेत्‌ › विंशतिं वा वरषाणि अविष्छेदेन अनृष्टायं ततः परियजत्‌
इलयादिनात्र प्रसरति । तस्य च सायपुपक्रमः (आरम्भः) ब्रतिरपर्वेय
(समा्िः)। ए च साय प्रातारेति कारहयानुषएनादकं केम र्मघन्न
भवति । तत्र सायङ्कारे यदा सूयररमयः भूभाग परियच्य वृक्षाग्र एव
प्रकाशमाना दृश्यन्ते तदा सायहोमाः; प्रातःकाठे च प्राच्यां दिशि
यदा रदमय आविर्भूता मवन्ति तदा च प्रात्हमा अुषटेयाः ॥
अभिहोत्रे उदितानुदितदहोभिमेदः
तत्र उदितहोमिनः केचित्‌ । केचिदसुदितदोमिनः । तेषु बहचाः
कातीयाः छन्दोगाश्च अनुदितदहोमिनः । कडासतत्तिरीया मंत्रायणीयाश्च
उदितहयोमिनः । अथिप्रणयने परं सर्वेषाम्ुदयास्तपएययोः पवमव । उदया.
दस्तमयाच् पूवमेव गाहंपलयादभिशद्धस ङइण्डेषु स्थापयिता प्रञ्वल्यत्‌।
ततोऽनुदय उदये वा स्वसूत्रानुसारमभिद्यीव्रमसतिषटत्‌ ॥.
तद्‌नुष्टानत्रकारः
त्र सायमथिषत्रार्थं सङ्कल्य उपवेषेण गाहैपलयाद्भिं उ्वरन्त-
मृद्धृयः तं दक्षिणाभेरायतने तुष्णीं स्थापयिता; पुनरपि गाहपयादभि-
मुदुधृलय तं मन्त्रेण आहवनीये स्थापयेत्‌ । ततो यजमान इध्मकाषनि
स्वयमाहतानि त्िष्वप्यञचिषु क्रमेण निदध्यात्‌ । ततीऽ्रीन्‌ गन्धपुष्पादि-
मिरटङ्कत्य, उदगग्रैः प्रागग्रैश्च दरम: (कुशैः) परिस्तीय॑, या यजमानस्य
आग्निदोत्री गोः तां विहारस्य" दक्षिणत आनीय अवध्थाप्य, सृयास्ता-
दनन्तरं तां इग्ध्वा दुग्धं पयः श्रपणाथायां कुम्भ्यां निनीय, आहूवनीय-
- गाहपयदक्षिणाप्रीन्‌ क्रमेण जरेन परिषिच्य, गाहपयादारम्य आहूवनीय-
परयन्तम्‌ अविच्छिन्नामुदकधारां वेवां प्रस्ताव्यः, गाहैपला्नेः काशन
क, पूरयोदयादनन्तर यच्छाखिनोऽयिदयोचर कतेन्यतया विदितं ष उदितहोषी।
ततः पूर्वंतत्‌ कुर्वाणा अचुदितद्योेमिनः ।
ख. यस्याः पयो दुग्ध्वा अथिहोत्रं क्रियते सा आगिहयोत्री गौः।
श, विहारो यन्ञाचुष्टानस्थानम्‌ |

१. आप. शरो. ६. ३, ८-१४. बो. भौ, ३.४.का. प्रो, ४.१५. १,


अ्निहोत्रनिरूपणम्‌ ११
अङ्गारान्‌ एथककर तदायतनाहहिः वायव्यकोणे तािक्षिप्य, तदुपरि
अधनिहोतरार्थपयःपू्णा कुम्भीं निक्षिप्य, तत्‌ पयः श्रपयेत्‌ । यस्मिन्‌ पत्र
दोहनं कृतं तत्‌ पत्र प्रक्षास्य, त्रं पात्रस्थदुग्धमिध्रम्‌ अन्यद्वा शुद्धं
सुव आनीय, तत्‌ कुम्भ्यां प्रतिषिच्य त्रिः परयमिन कृत्वा वस्मकरणेन
प्रागुद्यस्य, तिभूमो तत्‌ प्रतिष्ठाप्य; पूवं गाहैपयादुद्धरतानङ्गारान्‌
पुनस्तस्मिज्नेव प्रतिक्षिप्य, सवमभिदात्रहवर्णा च गृहीला ते आहवनीये
प्रतितप्य, सम्प्रप्य, ुम्भीतः पयो मृहीखा, अग्निहोधहवण्यां क्षिपेत्‌ ।
एवं चतुवारं क्षेपभ्यम्‌ । तत्‌ हविरुत्रयनमिप्युच्यते । उत्रीत तत्‌ पय
गाहैपल्यस्य पथचिमममे स्थापयित्वा गार्दपयं स्वं हस्तं प्रताप्य, तेन तत्‌
पयः सममृश्य, प्रादेशमात्र पटाक्षसमिषम्‌ एकां, दे, तिक्तो वा अनिद
हवण्याः उपरि धारयन्‌ गाहेपलयस्योपरिमगेन ता आहवनीयसमीपे
नयन्‌ , आहवनीयस्य पश्चिमभागे सादयित्वा, अप उपस्पृश्य, ततस्ताः
समिधः (एकां, दे, विकलो वा यथापूद्च गृहीताः) आहवनीय आधाय,
भग्निहोव्रहवणीस्यं पय आहदनीये जुहुयात्‌ । सा अग्निहोत्रस्य प्रथमा
आहुतिः । सा अग्निदेवा ॥
ततः सगप्रात्‌ पयांख्पं हस्तेन गहीत्वा मूभां निष्यः, अभिनहीत्र-
हवर्णीं भूमा निक्षिप्य; गादपय समीक्ष्य, पुनस्तां ग्रहीता द्वितीयामाहुतिं
जुहुयात्‌ । सा प्रजापतिदेवताका । एर्व प्रातपप्याहूतिद्यं दोतव्यम्‌ । तत्र
प्रथमा सूयेदेवला । द्वितीया प्रजापतिदेवताका । इमाश्वतन्ष आहुतय
अगितिहात्रे प्रधानभूताः । अमूषां चतसणामाहुतीनां मध्ये सायंकाटीन-
प्रथमाहूतेरग्निदेवल्यसात्‌ तदादायव सवासामाहूतीनामगिनदोत्रनामसं
छत्रिन्यायेन । इदं च अपस्तम्बारियालुर्वैदिकमतेन ॥
क. वतुल्पुष्करो दग्याकारः सवः ।
ख, दुम्भ्या उपर्ङ्गरिः परितो भ्रामणं पर्वमिकरणम्‌ |
ग, अभथिषमीपे उद्वापितां इुम्भीं मूमो निक्षिप्य, तथेव प्राग्देह परति
करत्‌ । तदाकषमागः कृष्णवर्णां मवति । स व्यापारो च्सकरणमिध्युच्यते |
घ, नवाड्गुल्िपरिमाणः प्रादेशः |
ड, यया अ्चिहोचरं दूयते सा जुह्ाकारा असिदोत्रहबणी ।
च. वहूनां मध्ये एकस्यापि तदिदिश्ये सति तदादाय सर्वषु तस्सम्बद्धेषु
तच्छन्दप्रयोगः छत्रिन्यायः । (३८८. परू. मी, १, ८. १९.)
१, 5०. आप, भौ. ६. १३, १-९,
१२ यद्चतक्वप्रकाशे

अथिहोत्रनासि मतभेदः
भ्रहचानां तु उपरि वक्ष्यमाणाः गाहप चतक्लः, दक्षिणाग्नौ
चतक्ष इट, एवं प्रातण्े इयेवं षोडश । पूर्वाक्तश्वतसर इति भिरिव।
विशतेरप्याहूतीनाम्‌ अगिनिहातरशचन्दवाच्यखम्‌ । मौमासकसम्रदायोऽपीमं
पशं परिपुष्णाति । दोमकाटेऽग्निहात्रहवणीस्थं पयो न सवं हातन्यम्‌ ।
किन्तु भक्षां किथित्तत्रैव अवशेषयेत्‌ । ततः पवैवह्धपं गृहीता वेदिमूमो
निमूृजेत्‌ । तत्‌ पितृदेवताकम्‌ । ततोऽग्निहोत्रहवणीं भूमा निक्षिप्य सवं
गृहीत्वा तं पयसा प्रपूय तेन गाहेपलये चतस आहुतीः दक्षिणाम्नो च
तवतीराहुतीजंहुयात्‌ । तत्र अग्निः ग्रहपतिः देवता भदितश्चतसृणामाहु
तीनाम्‌ । अगनिगहपतिः, रयिपतिः, पृष्टिपतिः, कामः, अन्ना्यो वा
विकलेन । एवममिरदाभ्यः पसिद्या दाक्षिणागिनिकानां प्रथमातृतीया-
चतु्थीनामाहूतीनां देवता । अगिनिरन्नपतेहितीयस्या इति वेदितग्यम्‌ ॥
2 (4, (५

अग्न्युपस्थानं ठेपभक्षश्च
एवं होमान्‌ हुखा, अग्नीन्‌ परिषिच्य, आहवनीयस्य दक्षिण-
भगेऽवस्थाय, अग्नीनुपतिष्ेत । ततो वेदिमध्येऽभििोत्रहवणीं निधाय,
ठेपं होमावशिष्ट भक्षयित्वा, आचम्य; हिः सच निहिंद्य,* हस्तं प्रक्षास्य
आचम्य; ततो जठेन तां पूरयिला तयेव आचम्य, अमिनिहोव्रहवरणीं
दर्भः सेञध्य प्रक्षाटयत्‌ । ततः पुनस्तां पूरयित्वा तज्जं चतसृष्वपि दिक्च
हस्तेन ब्युसिश्त्‌ तस्ये तस्ये देवतायै (विभज्योध्वं सेचनं ग्युरसेचनम्‌) ।
तत्र सपौः, सपाः पिपीरिकाः, सर्पतरजनाः, सपैदेवजनाश्च करमेण
देषताः । पुनश्च तां पूरयित्वा आहवनीयस्य पश्चात्‌ तदेकदेश निनीय,
शेषं पर्या अज्लरो निनयेत्‌ । पुनस्तां जटेन पूरयिता सपषिभ्य उदग्देश
तज्ञर निनयेत्‌ । ततः प्रात्र अग्नीन्‌ प्रजरयेत्‌ । ततोऽग्नीन्‌
पूषैवत्‌ परिषिच्य 'अनाज्ञातादिमसत्रयं नपिताः, अनिहोत्रस्थास्यां
क, निरछहनं नाम पा्गतस्य पयसो जिहप्रेण पात्रसपेन चूप्रणम्‌ । तच्च
कलियुगे निषिद्धमिति नेदानीं याश्चिकैरनुष्ठीयते
ख, निनयन क्षारणम्‌ ।
ग, अना्ञातपदधटितमन्नादिकं मन्त्रय तच्छब्देन व्यवहियते |
११ ७€€. अवि, नौ, ६ १ ३, ९, 2.80, अश्र, शौ. २. २ ह
अग्रिहोत्रप्रश्चसा १३

तृणमड्क्ता, तदाहवनीये प्रह, अग्निहोत्रस्य प्रक्षास्य, हविर्न्न-


नयनदेशै तज्जं निनयेत्‌ । ततो यजमानो वें हस्तं प्रसार्य, तस्मिन्न
आसिच्य ताः सशिरस्यानयेत्‌ । एतदन्तममििहोत्राष्यं कर्मोच्यते ॥
[ [4 च रा (न यनिः * न

अिहोत्रे कतां
इदमग्निहात्रं सायंप्रातःकाठ्योः यजमानः स्वयमेव जुहुयात्‌ । यदि
न्‌ शक्यते ताहि पुत्रादभः ऋतजावा आारयत्‌ । पवाणेतु पाणमास्याम्‌
अमाधास्यायां वा) यजमान एव जुहुयात्‌ › नान्येहौवयेत्‌ । ततर
निलयद्रव्यं पयः, दधि, यवागू । एतेषामेव एरुयंतयाप्यनुष्ानम्‌ । तत्र
पशुकामः खगेकामो वा पयसा जुहुयात्‌ । इन्द्रियकामो दभा, यवाग्वा
ग्रामकामः, ओदनेन अन्नकामः, तण्डुटेरोजस्कामो बल्कामो वा ।
तेजस्कामो धृतेन इति काम्यानि द्रव्याणि ॥

अिहोघ्रप्रशंसा
ददं च अगििहोत्रे गृहस्थेनैव सभार्येण स्ता अवश्यमनुष्ठेयम्‌ ।
कस्यामप्यवद्यायामग्निहोत्ररहितेन न स्थातव्यं वरैवर्भिकेन । दीनो
धनी वा सवऽपीदमतुतिष्ेत्‌ यावत्‌ जीवति । सत्सवप्यतिमहसमु. बहव
बहुव्ययसाध्येषु क्रतुषु अग्िहोत्रस्य वेदेषु पुराणेषु तदुयायिषरु च मरन्येषु
यावती प्रशंसा दृश्यते सान अन्यस्य कस्यापि क्रतोः । अगिनरोत्र-
मननुष्ठाय नान्यः क्रतुरनु्ठातुं शक्यते । तत्र विवाहानन्तरं जातपुत्र
कृष्णकेरत्वापलाक्षत वयप वेतंमानेन त्रैवर्णिकेन पुरुषेण सपल्लीकेन
सर्न्याधेयं कतेग्यमिल्युक्तं प्राक्‌ । एवमाहितानां गाहपल्दक्षिणाग्न्या
हवनीयरूपाणां त्रयाणामग्नीनां मध्ये गारहपरयोऽग्निरविच्छेदेन यावज्जीवं
~ -----~--- 0

के. .तत्रामावास्यायां सत्रां य॒व्राग्वा अग्निहोत्र केतव्यम्‌, नान्येन; |


तण्डुल; रिथिखपक्रा यवागूः इति करकः । चिरख्द्रवा सेत्यपेरे |
9

९. 8९. आप, भा. ६, १५. १. का, शा. ४. १५, १२-२५ |


पयो *यवागूरिति धूर्तस्वामी । अय्यन्तद्रवर्पेण पक्ास्तण्डुला एव यवागूरिति
सम्प्रदायः । सान्नाय्ययाजिन एव अये यवागूनियमः । तस्य आतश्चना्
तदपेक्षणात्‌ । 866, ०180, आश्व. श्रौ. २, ३, १
१४ यज्ञतस्खप्रकाशे
धार्यः । इतरावग्नी तत्तकर्म॑काटे गाहैपल्यादुदधूय सवस्वायतने
ख्यते । यदर्थुदधृतो तौ तक्कम॑समाप्यनन्तरं तथैव परिखिज्येते । तौ
तत्रैव -शान्तो मवतः । पुनः कर्मकरे तौ नवीनतया गापयात्‌ प्रणीय
स्दस्वकरुण्डे ।पयितवा क्मकरणम्‌ । सायं प्रातश्च हामकरठि, रात्रौ च
यजमानस्तदयल्ी वा, अग्न्यगरेऽवदयं वर्तेत, त अन्यत्र गच्छेत्‌ ।
अन्यतरेण गृहेऽवदयं यातव्यम्‌ । योरपि बहिप्रामान्तरगमनावर्यक्रतायां
सहेव अग्निभिः गच्छेताम्‌ ॥

अच्चिस्तमारोपणादि,
तत्र॒ यजमानोऽग्नीनरण्योरासनि वा स्स॒माततेप्य पल्या
आन्वारम्ध एव गच्छन्मोनेन । गन्तव्यदेशच प्राप्य, पूर्वंसमारेपितानग्नीन्‌
मन्त्रेणोपावराहयेत्‌' । तत्र॒ मात्मपमारोपणे गन्तन्यदेशग्राप्यनन्तरं
रकिकमरिन रिषैदिकयहादाहृ्य तसिमन्नादमसमारोपितमभि मन््ेणोपा-
वरोदयेत्‌ । अरणिषमारोपणे तु गन्तव्यदेशावधि ते अरणी यजमान
एव स्वहस्त आदाय गच्छेत्‌ । गला तत्र अरणी मथिखा तत उवन्नेऽग्नौ
उपावरोदणं कुर्यात्‌ । गृह एव अगिन परिलन्य, परलीयजमानयोसमयोरपि
यदिगंमनेऽग्निविनाशा" भवेत्‌ । तदा पुनरग्निमखसिद्धये पुनराधानमेव
क. अत्र घरण नाम
नाम--गाहप
गारह्मसङ्
स्ङुण्डेऽ
ुण्डन्तः
न्तः करीषपिण्डं
करन्द निक्षिष्य
जपन तदुपरि
गापयिं प्रज्वरय्य, पिण्डे ते सङ्क्रमगरेत्‌ ] तत्र सङ्करान्तोऽनि्यथा सधरदा तिष्ठत्‌
तथा एक्षणमेव । न ठु तस्य सतरदा प्रज्वालनम्‌ । एवमेव (गतभयः) ठन्धधनस्य,
गरामनेतुः, , राजन्यस्य च तयाणां पञ्चानां वा अभीनामजलरभ्षणम्‌ । दोमकाठे त -
दुण्डान्तःस्यान्‌ तान्‌ करीषरपिण्डन्‌ साश्चीन्‌ बरहिसदूधृत्य, पुनस्तत्तककुण्डानामन्तः
करीषपिष्डान्तराणि निक्षिप्य तास्ुपः भस्मना वा आच्छय, तदुपरि ूर्वाडतान्‌
ताप्तानन्नीनवस्थाप्य प्रज्वलस्य तत्र जुहुयादिलेव याक्ञिकरप्रदायः |
ख. समारोपणं नाम गादपयङ्कण्डगतस्य अञचेररण्योगसयेहणाशुं मन्त्रेण
पाथना । तथा आरूढत्वेन मना चिन्तनं च }
ग. उपावरोदणं नाम - रकिके, अरणिमथिते वा अद्वी मन््ेण अवता
रणम्‌ ५
तथा चिन्तन च|
घ. अथिविनाशो नाम - अभिनिष्ठाहवनीयत्वाद्दष्टधर्मविनाशः | न- व
स्वरूपनाशः । तत्स्वरूपस्य तत्रैव अवरिथतेः । पुनस्ताहशादोव्यादना्थमेव च
पुनराषानावुष्ठानम्‌ |
विषयतिबेवनम्‌ १५

कार्यम्‌ । धूनराधानं तु आधानयपक्षया परि्चित्‌ विरक्षण कमे । तत्र


प्रथमाधानोक्तानि कानिचन कर्माणि स अनुषठातव्यानि । तावन्मात्रणेव
अगिनििद्धिः ॥
॥ इदयग्निहोप्रप्रकरणम्‌ ॥

विषयविवेचनम्‌
अत्रे केचन विषया विविच्यन्ते सम्भावितपश्चयविनिव्त्तये ।
विधिवटुपनीतज्ञेव्णिको माणवकः, रुरगृहे ब्रह्मचर्येण वसन्‌ साङ्गं वेदं,
वेदो, वेदान्‌ वा यथानिगरमं गुरोरधीलय; स्वगरहं प्रलावृत्तः, रसीद -
सम्पन्नां काश्चन कन्यासुद्ररेत्‌ । यरसिन्नग्नो वेवाहिकहोमाः क्रियन्ते,
सोऽग्निः ततः भ्रमृयेव सरक्षणीयः । स गद्यगिनिरिद्युच्यते । तदर्थम्‌
आधानकतेव्यता नासि तेत्तिरीयच्छन्दोगबहचानाम्‌ । वाजसनेयिनां तु
तदर्थमपि स्मातीधानाख्यं कच्चन कमं विहिते तद्गरद्यसुत्रे। स च
यावज्जीवं धारणीयः । तस्मिन्नेव अग्नौ ग्द्योक्तामि कर्माण्युष्टेयानि !
समुचितं कारु प्राप्य, अआहितागििवसिद्धये श्राताधानं कतेभ्यम्‌ । तेन
च अग्नित्रयस्य, अग्िपथ्करस्य वा सिद्धिः । स च कारः प्रायेण
पशचर्विशतिवषवयस्कत्वसूयो निर्णति यज्िकररधमशाल्लक्ररि । विवाहितेनै-
केकेनापि तरैवणिकेन अग्न्याघानमनुषटेयम्‌ । अन्यथा अनाहितागिताकूपे
दोष एनमृच्छेत्‌ । तत्र स्वपितुरनादिताम्नितवे स्वस्य अधिकारो नास्ति ।
अतः पितुराधानं कारयित्वा ततः स्वयं कुवीत । एवमेव ज्येष्ठभरातुरपि ।
परं ज्येष्ठप्रातुरनाहिताम्नेराधानक्ररणेऽनिच्छयां, ततोऽतमतिं रग्ध्वा
कनीयान्‌ स्वयमाधनेऽधिङ्र्यात्‌ । अतश्च जीवतः पितुराहितागनल
सदेव पत्रा अग्निमादषीरन्‌ । तन्मरणानन्तरं षा आदधीरन्‌ । जीवतो
्रतुरनाहितागनेरनुज्ञां रन्ध्वा तन्मरणानन्तरं वा स्वयमाधानं कु
एवं सोमयागानुषठानेऽप्ययमेव न्यायोऽवुक्षरणीयः ॥
१, 5०८. आप. ओ, ५.२६.) बोधा. शरौ. ३. १., काला. श्रो.५,११.
२, उपरि छिखितान्‌ विषयानधिक्ृत्य कश्चित्‌ कन्वित्‌ अन्यथा अन्यथा
ङिखितम्‌ । तदवलोकनेन सुधियां कदाचित्‌ विष्येष्वेषु मा प्रसाङ्श्वीदन्यथाभाव
इलयतद््थमिम विषया उपरितना विवेचिताः । पयेणेवविधाम्‌ विषयान्‌ साग्परदायिका
एव साधु विवे्चायतु प्रभवन्तीति किमत्र अधिकं वक्तव्यम्‌ |
१६ यज्ञतस््वप्रकाशे
तत्र एकस्मिन्‌ गहे पिता पवं ततश्च भ्रतरो बहवोऽपि व्येष्क्रमेण
©

|)१

अग्न्याधानं कटु प्रभवन्ति । अत एव एकस्मिन्नेव गहे बहयोऽप्यमि-


शालाः पितिापुत्रीयाः; अरात्रीयाशरेककटठि मवितुमहन्ति । परं सर्वेऽपि
स्वाहितेष्वेव अनिषु जुहुथुः, यजेरं । परकीयेषु तेषु तु तत्तरविक्त्वेन.
होते यष्ट वा प्रमवेयुः, न यजमानखेन । परकीयेऽग्नों परेण स्वकमानु
नि, न केवठं कमैजन्याद््टापिद्धिः अग्नीनामपि नाशो भवेत्‌ । स्मातं
वैश्वदेवं परमेकस्मिन्‌ पके सज्ञानानाममेकेषामपि पितृपुत्रादीनामेकमेव
भवेत्‌ । तस्य मोक्षयमाणान्नसेस्कारकसेन, एकेनैव वैश्वदेवेन भाण्डस्थस्य
समग्रस्याप्यन्नस्य सस्कारजननात्‌ ॥
दायविभागस्त॒ पितुरूध्वं भ्रातृणां परस्परं भवति । यदि तु
जीवन्नेव पिता पुत्राणां खस्य च विभागमिच्छति तदा पित्रा सह विभागो
भवितुम्हयेव ! तदा पृथक्पाकोऽपि मवति । अतश्च जीवति सामो
पितरि, सति वा, असति वा दायविमागे सदाराणां पताणामाधानाभिि-
होललादिषु शरोतकर्मस्वपिकारोऽस्येवेति श्राख्चमयौदा ॥
॥ इति साधारणा विषयाः ॥

द्रीपू्ण॑मासौ
उक्तोऽग्निदात्तातुष्ठानप्रकारः ॥
अथेदानीं दशपूणेमासतयोः वरूप, तदनुषठानप्रकार्च भनवगततत्ख-
रूपाणां सुखावबोधाय सङ्गृह्य विलिख्यते । कृताधानस्य दारवतः
त्ैवर्णिकस्य तत्र अधिकारः, न अक्ृतदारस्य, न वा मृतपलतीकस्य । प्रयेकं
दिनद्वयावुष्टेयमिदं कमे । पोणेमास्यां प्रातरारभ्य प्रतिपदि पूरवीह
समापनीयम्‌ । एवममावास्यायां प्रातरारभ्य तदनन्तरभरतिपदि पूरवा्ञे
समापनीयम्‌ । तत्र 'यदहुरवैनं श्रद्धोपनमेत्‌ अथ आदधीत, अथ यजेत
इति वचनात्‌ उयज्चब्रद्धः पुरूषा यस्मिन्‌ कलिथिद्सन्तर्ता वरिधिवदग्नी
नाधायः अधानदिन एव पवमानेष्टीरनुष्ठाय तदिन एव सायममििरोत्र
मारमेत । आरभ्य च प्रतिदिनं सायं प्रातश्वामिहोतर श्ुहुत्‌ ;,समनन्तर
भाविन्यां पौणमास्यां मरमासशुक्रास्तादिदोषरहितायाम्‌ ,अन्वारम्भणीये-
1
क. अय चं हामपूवाघानपक्षः । दृष्ठपूर्वाधानपक्षे त॒ आधानानन्तरं
पाणमास्यासदुष्टायामिष्टयारम्भ एब कर्तम्य इति पूर निरूपितम्‌ |
दीपुणमासनिरूपणम्‌ १५७

एवनुष्टनपूतरैकं दरशपूर्णमाताव्ररमेत । आरभ्यं पूरं तस्तिन्‌ प्रेण


पौर्णमासं यागमनुतिठित्‌ ; अनन्तरग्मिन्‌ दरं ददवागय्‌" । उभयत्रापि
चत्वार ऋविजः-- अध्वर्यु, तहा; दोता, वग्नीघ्रन्र । एतेपाभव्र
समप्राधान्यव्‌ । न सोप्रयागवटुचनीचभवः ॥
रौशमास्यां त्रीनि प्रधानाति--भमिदेवताकः पुगडारप्रव्यकां
यागः प्रथमः ¦ विष्णुप्रसापयग्नीपीपान्यतमदेवताकः उरपाशचुयाजास्यौ
दितीयः। अग्नीपेपदेवताक्रः एुरोडादद्रव्यको यागस्तृतीदः। अन्ये ये तत्र
करणपटिता यागहोमादयः ते र्वे वरङ्मूताः । प्रवानस्य फएञसादन-
योग्यताजननार्थमेव अङ्गानामलुषछठानम्‌ । एवममावास्यायां प्रधानत्रयम्‌-
आ[मनयः पुगिडाद्चयान-, एद्द्रो दधियागः, एन्द्र एव च पयायाग इति ।
अक्ति प्रसाजादयोऽङ्कमूता भनुश्रीयस्ते । ते च यद्यपि एकंकर्याङ्गमूता
इति तरयाणां कते चिरनष्ठेयाः पूणिभायास्‌, त्रिश्च दश इयापरततिः तथापि
एककारठानुष्ठीयसानानामनेकेपामपि प्रवाननानङ्घानि सत्रदव अवुष्टया-
नीति पु्रतन््रनिषासति न्यायमनुसृय पणतायां [त्रतयाहशन सक्रत्‌
दरे च प्रितयोदेयेन सकृदु्ठीपन्ते ॥
तेपु केचन यागपद वाच्याः । देचन होमपदामिषेयाः। तत्रयेधागास्त
तिष्ठतेव होतव्याः । ये हासास्त उपविष्टन हतिव्याः । अन्यानि चाङ्गानि
यथासम्मवमनुषटेयानि । एवं, यागशेत्‌ गोषद इति वषट्‌कारपुक्त्वा भग्ना
हविः प्रक्च्व्यम्‌ । हदमश्त्‌ “स्वाहा कारमुक्त्वा तरिदि विवेकः । तत्र
यजतिशब्देन विहितो यागः। शुहोति'शष्देन विदिता होम इति बाध्यम्‌॥
तौ दर्पूर्णमासतौ द्विषिपौ-- नियौ काम्यौ चेति । प्रतिदशं
प्रतिपौणमासं च यावल्लीवं पुसपेण अनुष्डीयमानलात्‌ , अनुष्ठानं प्र्यवा-
यो @ भ
त्तिकथनाच्च निलयम्‌ । तत्तत्फरपुदिश्य भष्डानविधानाच्च काम्यस्वम्‌।
तत्र मया यावसयन1 जावात पृरपस्तावरस्यन्तमार्वच्छदन पवस्वनुष्ठ्षा
क. पर्वह्मयानुण्रयपतपरीदमेके कम, यथा सायके प्रात.कलि च कृतं
होमसमुदायद्वयं मिलत्वा एक मभिदयेत्राघ्यं कम भवति, तद्वत्‌ ।
ख, तिशद्रपपयन्तमविच्छेदेन दश्प्रणमासान्‌ अनुष्ाय ततः परियागः ।
दाक्षायणयाजिनस्तु पञ्चदशे वर्पाण्यनुषेयानि । ब्ृद्धावस्थायां वा त्यागो नित्ययोरपि
इत्यादयः पक्षा उक्ताः सूतरमन्थेषु ।
१. 5८८. कल्या, १. २. ६.
3
१८ यज्ञतन्छप्रकाश्च

काम्यी च यदा फठेच्छा उदेति तदा विहिताविगीतकारे सक्रदयुष्टेयो ।


पुनस्तस्यैव फए़रप्य तजञन्यफ़लान्तरस्व वा अपेक्षायां सला पुनरतुष्डानम्‌ ।
तत्र पुरोडाशस्य साक्षासदैयमूतस्य प्रकृतिमूतं द्र्य व्रीहयो यवा वा|
ब्रहणां यवानां च विकलः । परं तु दरपूणमास्यादरम्पकराठ तरीही
यवा वा सख्ेच्छया ग्राह्याः । अनन्तरं हितीयादिप्रयीगे प्रधमत्रपगमृर्हाति-
द्रव्येण यात्रजीवमतष्ठने दायम्‌ । तयोः दरोपूणमास्याः न केवल
स्वगीमाघ्रा्थखम्‌ , भमिरपिपर्वपराथैलं च शाकण अवबोध्यते ॥
यागायुषएानकारः
पर्वभरतिपदोस्सन्धिः प्रथानानुष्डनस्य म्ख्पः काः । स॒ यदि
कदाचिदपरा रात्रो वा भपतेत्‌ तदा तदलंष्डानस्य निपेषात्‌ द्वितीयदिन
एव प्रातः प्रधानार्तुष्छचम्‌ । तद्सुर्धन तत्पूध।दन पि कभ अम्भः ।

दशेपणेमासावव तादतरासामष्टना व्रतमा सममान्धत, । १ दुघा.


प्रकृतिमूताग्चपिमविपदुवाय्ह च । (वदुपास्तु द्रव्यदवताददक्ाहश्यः
दगन्तव्याः । तत्र अष्वधुणा यागयक्रारटं पठवचा मत्ताः युद
आश्चताः । ते चोपा चातुस्येण पठनीयाः । होत्रा पठनीया मन्त्रा
ऋग्वेदीयः । ते च याञ्यापुरोदुवक्यत्रेपादिरूपा देकखर्थेणोचश्
पठनीयाः ) तदतिरिक्ताश्च केवित्‌ जपादयो यथासम्भवुपाडुस्वरादिना ।
रेषा बआध्वर्यता अघ्युतेख, प्रस्रम्बोधनाथखात्‌ इति स्वहूपविवरणं
दरदीपूणेमासयोः ॥
क, यार्गीय द्रव्यम्‌, तदी गर देवता, तदीयः काठ इत्यादीना यत्र
द्रव्यान्तरादिभिः स्ह विक्रम उक्तः, तत्र प्रथमानुष्ठाने वेकद्पिक्रद्रभ्येपु यश्चित्‌
ग्रहीतव्यम्‌ । तच सवेच्छेव नियामिका | द्वितीयानुष्ठाने ठ पूरवप्रयोगय््ीतमेव ग्राह्यम्‌ ,
नान्यत्‌ । 8८. पू. मी. १२. ३. ६.
ख. याज्यापुगेतुवाक्यारूपा मन्त्रा इष्िपद्युचावुमास्योपयोगिनो यजुैदेऽपि
पठिताः; ऋ्वेदेऽपि । एवै सूत्रकारोऽपि मगवानापस्तग्वश्वामंस्यान्तमागस्य
होत्रभागमपि पपाठ । व्याख्यातायेऽपरि अचक्तमन्यतप्तं जगरः । एवे चादुर्मा्यान्त-
भागस्य याजुषदौत्रम्‌, अआर्चिकरदयत्रमिति द्विषा प्रचरति । तत्र आपस्तम्बीया
बोधायनीयाश्च, आदित एव आधिक्रमेव हत्रमनुतिएठन्ति । कडठमत्रायणीयास्तु
चातर्मास्यान्तेषु कमसु याजुधं तदुपरि आर्धिकं च होत्रमनुतिष्टनिति |
१. 5 आप, भौ. २४. ३. ३९--४५.
द्दोपूणमासनिरूपणम्‌ १९

पोर्णमासीदिनकयम्‌
अथ तयोरतृष्ठानप्रकारः सामान्यतो निष्यते । तत्र पौर्णमास्यां
यजमानः प्रातरविंहितनिलयक्रियः प्रातरभिदोत्रं हता आहवनीयदक्षिणाग्नी
अग्निहोव्रानुष्ठानाथ प्रज्वासित वुण्डाभ्यां निष्कास्य; पुनगाहैपलात्‌ तावग्नी
दरेपूणेभासार्थं प्रणीय, प्रखरथ्य तिष्वप्यभिनष्वन्धाधानं कुर्यात्‌ ।
प्रणयने नाभ गाहैपयङ्कुण्डदभियुदधूय क्कुण्डान्तर स्थापनम्‌ ।
अन्वाधानं नाम अभिषु कष्टानां यज्ञियानां समन्वकमाधानम्‌ । आधान्‌-
मत्र निक्षेपणमाव्रमग्नेः प्रदीपनम्‌ । तदो यजमानो व्वपनं क्रयात्‌ ।तत
खानाचनन्तरं प्राचीषदीची वा दिशं गला करिष्यमाणयन्ञार्थान्‌ कुरान्‌
रमोन्‌ वा समन्वरकटवन।चतुषटानपूर्केमाहय गाहपलगृहे आहवनीयगृहे
वा उपरि छदिरादो निदध्यात्‌ । फुशधुण्योऽयुगमसडस्याकाः (यः, प्रच,
सष, नव इतययुगसदख्या) परिमिता आनेतव्याः । तच प्रथमो सुटः प्रस्तर
त्युच्यते ।तैः सह वे्यास्तरणाथा अपि दमौ आनेतव्याः । तदानीमेव
चेध्मक्रष्ठान्यप्येकर्विंशतिराद्राणि शुष्काणि वा तग्युत्तान्याहर्वव्यानि ।
तत्र पदश सामिपेन्यथम्‌ । तिकलः परिष्थर्थं । हे आधारसमिधौ । एक]
अनुयाजाथौ समिदिति विमापः । एतावसरयैन्तं परैमापीदिनक्नयम्‌ ।
रात्रौ यजमानः स्वयमेव मग्निहोत्रमयुष्ठाय, 'आरण्यकधान्यानि सुक्ख।
गाह॑पलयगहे, आहयनीयगृदे वा भूमौ शयीत । जागरणं कुर्याद्रा ॥
१,

कृ, कुण्डानां पञ्चभूसस्कारान्‌ कृत्वेव अभिस्थापनमिति देवयाश्ञिकप्रभृतय


पद्धतिकाराः । ते च संस्काराः कुण्डध्य परिसमूह्नम;, गोमयेनोपेपनम्‌


प्रागुदगायताना तिसणा तिखणा रेखाणां करणम्‌ , कुण्डात्‌ पांतूनादद्धरणम्‌ ,
परोक्षणमिति |
ख, वपनामिदं करृताकरृतं मन्यन्ते ब्रहुवौ याका; |
ग. ग्राम्येन्य उपवसति) आरण्यानश्राति; न तस्य॒ सायमन्नीयात्‌ येन
्ातर्यक्ष्यमाणरस्यात्‌ (आप, श्रौ. ४. ३. १०) इति वचनात्‌ यजातीयेन हविषा
यक्ष्यति तेजातीयं दविः पूवदिने नाश्नीयात्‌ । मापमासे च सर्वथा वर्जयेत्‌ |
ग्राम्या जओपधयश्च-- तिलः; मापाः, बरीहयः) यवाः; प्रिय्ञवः; अणवः, गोधूमा
इति सप्त प्राम्या आओप्रधयः । वेणुतण्डुलाः, दयामाक्राः,) नवाराः+ अरण्यतिटाः,
अर्यगोधूमाः, अरण्येकटक।:, कुल्या इति सप्तारण्याः ।
56९, आप, भो, १६. १९. १३; १४,
ध, खटूवादीनामुपरि शयनं निषिध्यते । न तु मूमसप्यास्तरषमपि ।
९१६9 यक्त चव प्रकाश्च

क्रष्णप्रतिपदिनदयम्‌
शरमूते प्रातस्त्ाय नैके कमै करता कताभिहात्रः कर्थ
आरमत । तत्र पौैमास्णां सूर्थोदयादनन्तरं कमौरम्मः । अमावास्यायां
तूदयात्‌ प्राणिति पिदेषः | एवं कगीहस्य, अध्वनः हग्तावचनिज्य,
मास्तराणापरेमानीतैरुख्गस्मैस्तणविपरपर्व१।८तीय्‌, अ्ाहवनीयल्य दक्षिण-
मागे रह्वयजमानयोतये परिसयपेत्‌ । तव आदवनीयः योकत्तता निकरर्ये
कुशानास्तीयै, तदुपरि यज्ञादौणि पानायि अपरोविानि (अधोमुश्वानि)
स्थापयेत्‌ । तामि च स्नः जुहूः, उवभत्‌› भृषाः वेदः, पात्री, अञ्पर-
स्थाटी, प्रारिवहरणम्‌ , इडापात्रम्‌, प्र्णाताप्रमयनम्‌ इति दद । एव
गा्पय।गनेरत्तरता दमान्‌ प्रमाय तदुगरि पवदेव अधागुखानि पात्राणि
स्थापयेत्‌ । तानि च--र्फचः, कृपाठान्येकर्विंशतिः, अग्निहोवहूवभी,
रापम्‌ ; कृष्णाजनेम्‌ , खम्या; उद्ूखटम्‌ › मपरटम्‌ , दपत्‌; उड इति
दश॒ । एतेषां पत्राणापत्तरदेर ग्योक्चम्‌ ,मदन्ती; मेक्षणम्‌ ; तदाग्रामि,
अन्वाह्‌यस्थाठी; अमा, उपवेषः, पिष्टटेपपात्रम्‌ › फटीकरणपात्रम्‌
दूति एताति स्थापयेत्‌ ॥
तत ऽध्वदत्रेा उत्तरत उपविश्य, बरह्यम वृणुयात्‌ । वृत। ब्रह्मा
वेदेक्षिणदेशे गला आहवनीयस्य दक्षिणत उपविशेत्‌ । ब्रह्मण
पश्च{द्धागे वेदे क्षिणत एव यजमान उपव्रि्रेत्‌ । ततोऽध्वयुः गापया-
गनेरत्त्देश्च उपविद्य चमाख्यं चतुष्फोणं दारवं पात्रं जठेन पूरयित्वा,
तदाह्वनीयस्योत्तरदेरं प्रति नीता, तत्रैव दमणाङ्रुपरि स्थापयेत्‌ ।
तदेतत्‌ अपां प्रणयनमिल्युच्यते ॥
हविर्निवपः
ततेऽग्निदोत्रह्मणीं शधं च हस्ते ग्रहीता ते आहवनीये प्रतितप्य,
वेदेरत्तरप आनीय पूर्वमेव अ्रस्थारितस्य व्रीहिभिः यैवा पूर्णस्य
(५

शकटस्य समीपं सतवा, शकटमारंद्च धान्य्याप्रि प्रघारितमाच्छादन-


क. यजमानपल्याः कस्या बन्धनाय मुञ्ञतरणर्निमिता र्ज्जुरयोक्म्‌ । तप्ता
{*¢ ¢

पो मदन्त्यः | पिणाना ज्टेन सह मिश्रणायोपयोक्तव्य काएएरनिमित पात्र मेभणम्‌ ।


वेदो दर्भयुणिविद्पः । ततः परिवासितानि तदभ्राणि वेदाग्राणि | ऋत्विग्भ्यो
दक्षिणार्पेण देय ओदनः अन्वाहायः | तत्पाकार्था स्थाटी अन्वाहार्यखाटी |
पिष्ट्यवनकाटे पातयां संट्यः पिष्टंश पिष्लेपः । तद्रक्षणाय परान्नं पिष्टलेपपत्रम्‌ ,
द्वेतीयावहननके निस्सताः सृश््मास्तण्डुलत्वचः प टीक्रणानि । तदर्थं पात्रम्‌ |
द्शेपूणमासनिरूपणम्‌ २१
मपपाये, धान्धगते तृणादिकमपास्य;, दक्षिणहस्तेन शकय्स्थान्‌ व्रीहीन्‌
यवान्‌ वा मृष्िना ग्रहीखाः यागीयतत्तदेवतानामनिर्दसपू्क तानग्निहो्-
हवण्यां निक्षिप्य, अगिनिहात्रहवणीतः सूर्ये प्रक्षिपेत्‌ । एवं वाप्वतुष्य
तव्यम्‌ । तदिदं शवटम्थहविपः सृष्टिना प्रथक्‌ पात्रे करणं हविरनिवौप
इत्युच्ते । एवमेकस्य देवतये हविर्निह्प्म पुनवतान्तराथं तथेव
निवपेत्‌ । तत पौणमास्यां प्रथमनगनये निकषः, ततोऽग्नीपोमाभ्यामिति
व्ययम्‌ १ निवापक्रारे पात्री अहिःपतितान्‌ वीद्यादीनमिमन्य हस्तगतं
शप सहविष्वाःम्‌ आहवनीयसमीपे स्थापपरेत्‌ । ततस्तान संस्कृतामि
्रक्ष्णीधज्ञकाभिरद्धिः तिः रक्षेत्‌ । ्रोक्षणकाटेऽपि निवपवत्‌ तत्तदेवता-
नाम निर्दिशेत्‌ ततः पप्र स्थापितानि न्यञ्चि पात्राणि पयावृत्य
उरधव॑मुखानि करृस्वा पवित्रयुक्तेन पाणिना तानि तिः पर्षत्‌ ॥
अचहननपेषणे
ततः प्रष्णाजिनं गृदीत्वा, उक्र लिरवधूय, ततेव तदास्तीयै
तदनुन्शुजन्‌ ३दपद्रुटूवरं प्रतिष्ठाप्य तत्र निरुप हविरेकीफ़य आवपेत्‌ ।
ततो मुसटमाद।यावहननं कुवेन्नध्ययुः अव्रहनने सहायाथेम्‌ अन्य केचन
पुरषं यजमानपर्ञा वा अ!हूय तेन तया वा साकमवरहन्याद्ध वैः । अवहतां
स्तण्डुटान्‌ तुपेभ्यः फटीक्रुयत्‌ । फ़लीकरण नाम तुषवमाकाथ पक्रुद्‌ हतानां
तण्डटानामुपस्गितकणापाकरणाय शुनरवहननम्‌ । ततः कृष्णाजिनमास्तीय
तद्परि शम्यां निधाय; तदुपरि च दस्पदमत्याधाय, तत्र सुप्रक्षलितान्‌
तण्डलान्‌ निक्षिप्य, उपल्या तान्‌ पिष्यात्‌ । पिष्टानि चूणाने कृष्णान
प्रस्कन्द्येत्‌ । तता हविः(पुरडाङच)श्रपणार्थं गाहुपघ्यस्य आहवनीयस्य वा
पथिपरदशे कपालान्युपदधाति । आग्नेयष्य पुयडाङ्चस्याष्ट। । अगनीषामी-
यस्थेकादर कपारठानिं । तदुपधानम्रकारश्च अन्ते चित्रह्पण दरितः॥
हविःश्रपणम्‌
एवमुपधाय कपाठानि तदुपरि वेदास्येन दर्युष्टिना अङ्गारान-
धयूह्च॒पिष्टतयवनाथैमपां व्सन्तापनं कृतवा, प्रक्षालितायां पन्यां
क. तण्डुलानामुज्ञ्वेटीकरणोयेदं द्वतीयमवहननम्‌ ।
ख, अन्न, आमपिष्टानामेवोप्णजटेन सयोजनम्‌ ; ततः पिण्ड कृत्वा कपाट-
परि निधाय श्रपणं च सूच्रकरिवक्तम्‌, तथापि सोकयौय पिष्टानि प्रथमे मजयित्वा;
ततस्तानि उष्णजटेन संयोऽय, पिण्डं कुवन्ति यालिकाः |

|॥
#} ९१ यद्घतछप्रकराशे

पिष्टन्यारोप्य सयोति^। सुय च पिण्डद्रयं कला, एकमग्नये, एकमग्नी-


= (^ थ्‌)

पोमाभ्यां च निर्दिश्य, तत्तद गाहैपलयय आहवनीयस्य वा प्यदुष-


हितानां कपाठानागुपरित ते पिण्ड विधाय, -स्मरुकैः पुरोडाय। प्रपितप्य;
उवलद्धिदै भरमितः प्रज्वटय्य; युपक्रो तां कुव भस्मना अ।च्छादयेत्‌ ।
ता्रेव पुरोडाशो । ततध्संयवनापुक्तां प्री शक्षायय, तजर वेयां कृताघु
तिषषु रेखापु निनयेत्‌ । तत्र एकतः, दितः, तरित इति क्रमेण देवताः॥
वेदिनिमौणम्‌ , आज्यत्रहणारिक च
ततः स्फ्यमादाय; तेन वेदिनिमीणार्था भूमिं खला, तत्रस्य
तृणादिकमपास्य, उरे क्षिपष्ठा;, उक्तसतः शुद्धान्‌ पांसूनाद्मय;
वेद्यामोप्य वेदि निमौयात्‌ । तस्याः स्वकूपमन्ते दर्शितम्‌ । ततस्तां यन्ञाथ
परिग्रह, प्रोक्षण्याद्यासादनाय प्रपमग्नीे दसा, भदटवनीयस्योततरत इध्मं
दमाश्च सादयिला द्भञ्चहादिपात्राणि सम्मृज्यात्‌ । तवर कषवं, जुहूः
उपमृतं, ध्वा, प्राशित्रहरणं च प्रतितप्य क्रमेण बेदप्रेप्म्मृज्य, पून
प्रतितप्य; प्राष्य; वेया दभोगापुपरि सादि, वेदाभ्राणि पत्रप्तम्माज-
नोपयुक्तानि अग्नौ प्रहरेत्‌ । तत आग्नीभो योक्त्रण पती व्त्र्यति ।
ततष्षा गाहपलयामि देवपत्री्ोपखाय तदेशचादपक्रम्य;, किञधिदिव
दक्षिणत उदङ्युी उपविशेत्‌ । ततोऽध्वयः सपिंषान्याः तत्र पूर
स्थापिताया आज्यं ग्रहीखा, भव्यस्थारीं प्रपूथै तां दक्षिणाग्नौ गाईैपव्ये
च क्रमशोऽपिधिस्य, पर्या दृस्ते दबात्‌ । सा तदाज्यं निमीलिताक्षी
सरयेव पूर्ैभवरोक्यः ततो यथात्रदीक्षिला वे्ां निक्षिपेत्‌ ॥
आञ्यग्रहणम्‌
ततोऽध्वयँयजमानश्च तथेव आच्यमवेक्षेयाताम्‌ । तत आन्य-
स्थाव्या आन्यं सवेण गृहीत्वा डुहदीनां पूरणम्‌ । तदेव आल्यग्रहण-
मिद्युच्यते । तदिव्यम्‌- प्रथमं जुहूमाञ्यस्थास्पा बिलेन समं ग्रदीला।
जहां सवेण अ!उ्वस्थारीता वारचतुष्टयमाञ्यं क्षिपेत्‌ । एवमुपभृत्यषट-
वारम्‌ । धवायां वारचतुष्टयम्‌ । एवमास्येन ताः स्षचः पूरयिता अन्तर्वि
हविस्सर्मपे खपधत्‌ । ततः प्राक्षणाथ सम्भूता अपः प्राक्षभीः)
के, संयवनं जञन मिश्रकिरणम्‌ |
योपप

ष्व्‌, कैर्थ्यां बन्धनम्‌ ।


दश्पूणमासनिरूपणम्‌ २३
आभमरू्य ब्रह्माणमामनत्यर पृ्रा) तता छञ्थानु ङ्गः इध्म विसस्य ताभिरद्धि
तं तिः प्राक्ष्य अन्तव्यास्ादितान्‌ दमानपि तिः प्रक्ष्य वदिं चति
प्रोक्षेत्‌ । प्रोक्षणीशेषं वेदेदेक्षिणस्याः श्रभेः उत्तरभ्रीणिप्यन्तं सन्ततधाश्या
सावयेन्‌ । तत्र पितरो देवता ॥
न)

वेरिस्तरणम्‌ , पत्रपादनं च
ततो दभम्॒टीनां सहबद्धानां अ्रन्ि विकलस्य ततः प्रस्तराख्यं भरथमं
सुष्टिमादाय तं यजमानाय प्रयच्छेत्‌ । यजमानो ब्रह्मणे प्रयच्छेत्‌ । बह्म]
प्रस्तरं धारयेत्‌ । अथ वा यजमान ए षार्यन्नासीत । ततो दर्भः वदेः
प१अ्िममागमारभ्य आहवनीयस्य पञ्िमभागे यावत्‌ मिभिः पञ्चभिवौ
धातुभिः वदि स्तृणुयात्‌ । यथा वेदेभूभागो न दृश्येत तथा स्तरिभ्यम्‌ |
तत अध्वशः ब्रह्मणो हस्तात्‌ प्रस्तरमादाय प्रस्तरपाणिरेव सन परिषीनाह्‌
वनीयस्य पथ्िम-दक्षिण-उत्तरमगेु व्रमसः परिदध्यात्‌ । ततः
आहवनीयमभिमन्व्य प्रजवलय्य आधारसमिषो यृद्दीखा समिद्धस्तः मध्यम-
परियिस्पृ्य त रतिषौ अमनेरमध्य उध्वौग्र स्थापयेत्‌ । ततो वेदेरास्तीणे-
वर्हिंष उपरि रिरशीनादुत्तराग्रा द द१। (विधृ।तेसन्ञक।) निधाय तदुपरि
प्रागग्रं प्रस्तरं विकचस्य स्तृणुयात्‌ । तदुपरि च मन्त्रेण जुहूमुपभृतं भवां
सवमाज्यस्था्टीं च पादयेत्‌ । ततः सादितानि पात्राण्याभिमनत्य पुरोडा-
शयास्पयैध्यूढानङ्ग]रानपीद्य तावभिमन्य आच्यखाठीस्थमाज्यं सवैण
गृहीत्वा समन््रकमागनेयं पुरोडादे तूष्णीं चाग्नीपोमीयममिघायं परात्या-
मुपस्तीर्थ तत्र पुरोडाशे स्थापयिता अभिषारयेत्‌ । तच्च सस्कार-
त्वात्‌ पुरोडाश्चयऽपि पृथक्षाय॑म्‌ । ततः व्रीहिमयं समन्त्रकं यवमयश्चे्त
तृष्णीं पुरोडाशद्रयं पातयां स्थापयेत्‌ । सवेण आल्यरपृष्टेत क्पारानि प्रमूञ्य
तेनेव पुरोडाशावज्षीत । ततस्तावभिमररय वेधन्तान्‌ प्रिसीये दोतुस्पवे्-
नाथं वेदेवायव्यकोणि स्थानं परिकस्प्य सामिधेनीभ्यः प्रतिपघेत ॥
क. भातवः शलाकाः | त्रिवारमात्रत्ताभिदमश्चलाकामिर्वेदिं स्वणुग्रादित्य्थः |
ख. पश्चिमभागे उदगग्रः दक्षिणोत्तर^गयोः प्रागग्रं चेति तिसषु दिक्षु
परिधयो मवेयुः |
ग. पाच्यं खवेण घतक्षेपणसुपस्तरणम्‌ । परोडाशस्योपरि स्षवेणव धृतस्य
छारणममिधारणम्‌ । इमे चोपस्तरणरामिघारणे सर्वप्येव चरुपुरोडश्ारिषु कठिनद्रव्येषु
विष्परु कतव्ये ।
२४ यज्ञन्छखप्रचः्ले

सामिधेनीं
तत्र प्रथमं होतारं सप्रष्य रवोपवेशञनाथ कलित अपन रपएविषेन
होत्रा सामिधनीसंजञकानापृचां पाठे क्रियमाणे अध्वद्युराहवनीयपथिमदरे
प्रङ्पुख आपीन दष्मकाएठन्याहवनीये अग्यादध्यात्‌ | दोत्रा पखमानाया
ऋचः अन्ते प्रणवाच्चारणकाठ एव समिषामाधनं कतन्यम्‌ । तत्र ब्राह्मण
सामिषेनीतज्ञका ऋच एक।दरैव आम्नाताः! तासां प्रथमाया अन्तिमया
त्रिश्चिरावृच्या पश्चदशसङ्ख्या संपादनीया । तत्र उपान्तिमाम्‌ ऋचमन्तिमां
वा होत्रा पल्यमानां श्वा अध्वः खहस्तसितायु समित्पु अनूयाजाथभकरां
समिधमवशेष्यावशिष्टनी ष्मक न्याहवनीये पहैवाभ्पाधाय वेदेनाभिन
्रिवीजयिखा प्रञ्वट्य्य सवेण ध्वात्‌ आज्यमादाय वेदेनोपयम्य आपीन
एवात्तरपरिषेमान्धमारभ्याक्षणया `अविच्छिन्नमाज्यधारां स्लावय॑त्‌ । तव
प्रजापतिर्देवता । ते च मनसैव ध्यायेत्‌ । न वाचोच्चारयेत्‌ । एषं यच यत्र
प्रजापरेर्देवतासं तत्र मनधैव तस्य ध्यानम्‌ । न वाचा त्यो्ारणम्‌स ।
ततोऽध्वुराञ्यस्याव्या भव्यं गृहीखा तेन धुवं पूपिखा भग्नैः
परिधीनां च सेमाैकरणाय अग्नीपे प्रेपं दा तेत तेपां समारभ स्फ्येन
क्रियमाणे दक्षिणेन दक्तेन सुहु सव्येनोपभृतं चादाय दक्षिणपादं पूव
करता वेदिमतिखड्ध्य दक्षिणदेशमागस्य आहवनीयस्य दक्षिणत

क. आहवनीय्चे्वायध्यकोगादार्य आश्चेयकोणपर्यन्तमग्चेरुप्वं सतताम्‌


(अविच्छिननाम्‌ ) आच्या खवेण खावयेत्‌ । अय प्रथमाघार इत्युच्यते । एव
निक्रतिकोणादारभ्य ईशानकोणपर्न्तं तयैव लावमेत्‌ । अयं द्वितीयाधार उच्यते |
एवमक्ष्णया करणमेव आपस्तम्बाचार्यमतम्‌ तेत्तिरीयश्रतिश्च ते.स.२. ५. ११. ४, |
8०५. अप. श्रौ, सू. १. १४. १. । तौ प्राञ्चायेव करतव्याविति केचित्‌ |
खे, कदाचित्‌ वाडमनष्योः देवेभ्यो हव्यवहनपिपरये परस्परं कलहः
समजनि ।ते उमे अपि निणेयाय प्रजापतिसमीपमगच्छताम्‌ । प्रजपतिरभयेर्विवादं श्रत्वा
निणंयमकरोत्‌-यस्मान्मनसा चिन्तितमेव वाचा वक्तुं शक्यते तस्मान्मन एव श्रेष्ठम्‌
वाक्‌ तु मनौ दूतीत्वमेवाहति--इति । तच्छत्वा क्रुद्धा वाक्‌ तमशपत्‌--^े प्रजापते |
यस्माच्च सद्विरुद्ध निणवमदा; अतो नेतः परं स्वां वाचा मन््रमुचार्य जुरोतु इति |
अते एव प्रजापतिदेवताके कमणि वाचा मन्त्रे नोचारयन्ति, कि तु मनसैव प्रजापति
ध्यायन्त; तस्म जहतीति श्रतिः 8०6. । वते. सं. २, ५. ११. ४, एतच्छतिबरादव
प्रजापतेर्मन््राभाव उक्तः सतरैरपि सूत्रकरिः ।
द्शंपृणमासनिरूपणम्‌ २५
#।

उदद्धुखस्तिष्रन्‌ दक्षिणपरिषिसन्धिमारभ्य ईशानदि क्पर्थनतं सेततामाज्य-


धारां पूर्वैवत्‌ स्लावयेत्‌ । अयं द्वितीय आधारः । अ्रन्द्रो देवता ॥
प्रयाजाः
एवमाघारदयमनुष्टाय जुहृमुपमृते च प्रसरमसंस्परयन्नेव दृस्ते
धृत्वा यथागतं वेदेस॒त्तरमामं प्रतिनिद्रघ्य, जुदा धुवं द्विलिवा समञ्य,
घुषाया आज्यमादाय जह, ज॒हा आज्यमादाय ध्रुवां चाभिषायं धुवाँ
प्रतयभिघा्ं वेदिमध्ये ते स्थापयिखोदगगत्वा व्रह्माणमामन्त्य प्रवरकथनाय
आश्नावणं कुर्यात्‌--“आश्रावयः इति । तत अआ।म्नीप्रेण अस्तु श्रौषट्‌"
इति प्रत्याश्राविते अध्व्हौ तुरर्पेये? ब्रूयात्‌--मार्ग॑व वैतहव्य' इत्यादि ।
तता होत्रा यथावदतुष्ठीयमनेपु स्वकर्मसु श्वृतवतीमध्वर्यो सुचमास्यस्व'
इति यदा मन्त्ेकदेशः पख्यते तदा अध्वधजहुपभूतावादाय वेदेदक्षिणदेशं
गखा, अत्रा आग्नीघ्रेण प्रस्याश्रावणे कृते प्रयाजार्थं होतारं प्रति
समिधो यरज' इत्यादिपरिषप दद्यात्‌ । तत्र पः प्रयाजाः । प्रतिभयाजम्‌
आश्रावण - प्र्या्नावण -प्रपदन - याञ्यापाटा भवसिति । याञ्याया अन्ते
वषट्कार उक्ते आहवनीये होमा मवनिति । ततर आप्नावणमध्वयुकतृंकम्‌ ।
प्रस्याश्रावणमाग्नीध्रकतुंकम्‌ । याञ्यावषट्‌कारपारो दहोतृकरतृकं इति
विवेकः । 'आश्रवयः इत्याश्रावणम्‌। अस्तु श्रौषट्‌" इति प्रत्याश्रावणम्‌ ।
'यजग इति प्रैषः । “ये यजामहे' इत्यारभ्य तिर्दिएमन्रपाठे याज्यापाहः।
‹ वौषट्‌, इति वषट्कारः । आश्रावणप्रस्याश्रावणे अध्वयुंमा आग्नीप्रेण च
तिषठद्धयामेव कर्तव्ये । यजतिचोदनाचोदितेषु स्थरेषु होमाश्च, | एवं
स्येन आज्येन घ्ीन्‌ प्रयाजान्‌ हुता चतुथेभरयाजाथेमोपमृतस्याञ्या्ं
जुह्वां समानीय तेन चतु्थपश्वमौ प्रयाजाविष् जहां. किंचिदाज्यमवशेष्य
तेन॒ वे्यामापादितो पुरोडाशौ अभिधारयेत्‌ । एवमेव सर्वत्र
क, होवृप्रवरे ये मन्त्रद्रष्टारः प्रवराध्यायपटिताः लयः ऋषयः तेषामत्र

नामग्रहणं वलयन्तशब्देन-“गुवद्वीतहम्यवत्‌ सवेदोवत्‌, इति, “भारगीव वेतहव्यसावेदसः


इत्यादि वा । एतदव आपेयवरणमिद्युच्यते ।
ख. समित्‌, तनूनपात्‌ , इट्‌, वर्दिः; स्वाहाकार इति पञ्चाना प्रयाजानां
नामानि । देवता अपिता एव चतुणाम्‌ । पञ्चमस्य प्रं तेषु तेषु कमसु यक्ष्यमाणः
प्रधानदेवताः सिवष्टकृदाञ्यभागप्रयाजानूयाजदेवता एव |
ग. तत्र “समिषो यजः इति प्रथमः गरैषः ! "यजः इत्येवेतरे चत्वारः तरैषा: |
घ. 8८. कात्या. भो, १. २, ५; ६; ७.
५,
२६ यज्ञत्छप्रक।शे
याञञ्यरेपेण यार्मायप्रधानहवीष्यभिवारयेत । ततः यथेतं प्रति-
निचृल्यायतने जुहूपमृतातापाय धवातः सुवण आज्यमादाय तैन
्रस्तरमस्क्वा अनज्यभागाथं हाप प्रप दा तेन याज्यापुरोतु-
वाक्ययोरक्तयोः सयोः आटवनीयभ्चरूतरापपृद्ीभे अस्चिदेवतायें
पूर्वमाज्यभायं दक्षिणार्षपृवार्पे सोमदेवताये अप्रं च आज्यभाग
जुहुयात्‌ । तव॒ दवेण याया आज्यमाद्यिकां दोपनिर्घातार्थ
वातपतीष्िस्थानीयाम्‌ अआज्याहुतिमाहवमीये हृता दृस्तौ प्रक्षाल्य
प्रधानयागानुतिष्त्‌ ॥
प्रपानयागानुषठानम्‌
तत्र आज्येन जुहासुपस्ती4 आमेयस्य पुरोडाशस्य मध्यादद्गुष्ठ-
पवेमात्रे तियेक्तया प्रथममवदाय ततः पूर्वाधौत्‌ अनूचीनतया
दितीयवारमवदाय जुह्वां क्षिप्तोपर्यमिषार्यै, पेदिगतं रिष्टं पुरोडाशं
प्रयमिवाये हेते प्रेषे" दात्‌ । ततस्तेन पुरोतुवाक्यायामनृक्तायाम-
ध्वयुर्वददक्षिणदेरं गला साश्रावणप्रलाश्रावणे कृता होतुर्मपट्कारान्ते
हविरमो जुहुयात्‌ । तत्र वषटूकारोच्रारणकारे जुहूगतमाच्यं पूर्व
किंथिदम्ौो स्रवयित्वा ततः पुरडशखण्डं जुह्व अथौ प्रक्षिप्य
तदुपरि जुदहामवरिष्टमाञ्यमवश्च्योतयेत्‌ । एवमेव सर्वत्र चरपुरोडा-
शादिष्वाहुतिक्रमः । ततः प्रलाक्रम्य ध्रुवाया वारचतुष्टये छवेण भाव्यं
गृहीखा जुहूमापूयं वेदेदेक्षिणभागे आहवनीयस्य दक्षिणत उदड्-
मुखसितष्ठन्‌ हितीयमुपां्ुयाजनामकं यागमनुतिष्त्‌ । तत्र आज्यं द्रव्यम्‌ |
विष्ण्वादयो देवताः । तत्र याञ्पपुयेतुवाक्ययोस्पाशवेव पाडः ।
पुनरत्तसतो गत्वा जुहूममिषायं अग्नीषोमीयपुरोडाश्ादागेयपुरोडाश
वदवदाय दक्षिणातिक्रस्याग्नीषोमदेवताकं प्र॑पादिकं सर्वभनुष्टाय
पुरोडारखण्डमग्नीषोमाम्यां जुहुयात्‌ । अव एतावन्तः प्रधानयाग।; ॥
क. (अगमयञ्नुत्रूहिः इति पुरोनुबाक्याप्रपः । (अश्च यजः इति
याज्यप्रिपः ।
ख. विष्णुः प्रजापतिः अग्रीषोमौ च देवतात्वे विकस्प्यन्ते | उपाश्चथाजोऽ-
यमापस्तम्ब्रीयानां पोणमास्यामेव यष्टव्यः । वबहचयोधायनीयकातीयानां व
सोऽयममावास्यायामपि मवति तत्तप्यूत्रानुसारेण | 5६ काला. श्रौ, सू.
३. २. २४, आश्व, भो. षू. ९, ३. १२.
दकशेपूणेमासनिरूपणम्‌ २७॥।

अत्र॒ शर्वत्र यजमानः अभ्रौ तत्तद्धविषः श्रक्षेपसमये मना


तत्तद्वतायं तत्तद्‌ द्रव्यं" जन्‌ तदवबोषफं शब्दरासिं च अग्नय इद
त मम' इदम्मयं न ममः इयादिकं का वाचाच्चारयेत्‌ । तताऽध्व्ु
प्रयाक्रम्य वेद्‌रृत्तरतः उपविश्य छवेण पकेणं होमे जुहुयात्‌ । तत्र
पूणमासो देवता । अनन्तरं त्तरैवोपविष्ठः सन नाखिसंरकान दामान
सवव जुहुयात्‌" ॥
[स्वषक्रयगः
ततः सिष्टकृचागः । तदथ जहुमुपस्ताव एव हतावगिष्टयोथोः
पुरोडारयारु्तरार्धात्‌ सक्रप्सकृदवदाय हात्र श्प दसा अध्वयुद क्षिणाति
क्रम्य आध्रावणाद्यनन्तरमभभे चिष्कृेते जुह्यात्‌ । दोमोऽयमभ्रा-
वुत्तराधपूत्रर्थं केभ्यः । ततो यथेतं प्र्यक्रम्य जुहुसप्‌ आनीयान्तः-
पारैधि निनयेत्‌ ॥
देड{भक्षणादि
ततः प्राशित्रष्ट्रणपात्रमुपस्तीयं हतावतरिषटयाः परोडाशयोर्मस्तके
भट्क्त्वा तस्माघयवमा्े त्रीहिप्रमाणमत्रं वा आगमवदाय तं सपत्र
यणे प्रयच्छेत्‌ । स तं दस्तद्रयेन परिग्ह्य वदि मध्येआस्तरणतृणान्यपोद्य
तत्र सादयिला सादितं तमसिवीक्ष्याङ्गुष्ठानाभिकाभ्यामङ्गुखिम्यां तं
भागमादाय दन्तेरसंस्प्यन्‌ भक्षयति ˆ। तत आचम्येन्द्रियाणि
सुप्ति । प्रारित्रपात्रं ्रक्चास्य पराचीनं निनयति । तत इडापात्रमव-
दायोपस्तीयै सर्वेश्यो हदिर्यो दक्षिणमायादिडमवदाय तां पत्रे
निक्षिप्य दिरभिषाये दात्रे प्रयच्छेत्‌ । ततो द्तुदक्षिणत आक्षीनः साज्येन
५ __

कृ. अत्र॒ व्यागो नाम तपु तेषु द्रग्येषु स्वसम्बन्धनिद्रृ्िपूवक


देवतासम्बन्धापादकः मानसव्यापारः 1 तदववोधकः शब्दश्च (इदमम्रये न ममः इत्यादिः
कातीयानाम्‌ | “अग्नय इद न ममः इतीतरेपराम्‌ ।
ख, प्रघानयागानन्तरं स्विषटङरद्यागाप्पूर्वं क्रियमाणः पावंणहोमः नारि
होमाश्च तैत्तिरीयाणामेव भवन्ति, नान्यदशाखिनाम्‌ । राखान्तरे तद्िध्यदशनात्‌
तन्मन्वपाठाभावाच्च ।
ग. (अमे स्विटकृतेऽनुब्रूहि अभि ्वष्टकृते यजः इति परषस्वरूपम्‌ ।
घ. ब्रह्मणे सक्चणार्थं दीयमानस्य हविमागस्य कस्याचित्‌ प्रारितहरणमिति
सा ।
३८ यज्ञतच््वप्रकाशे

छषवग्रेण होतुः तजन्यङ्गुरिपवेणी अभ्यज्य प्रथमम्‌ इड मादाय होतुरस्ते


निक्षिपेत्‌ । द्वितीयं होता स्वयभेवायद्य स्वहस्ते निक्षिपेत्‌ । ततो
ठेपादिडपाव्रस्थात्तदभिवायं होत्रा इडापाह्यने कृते पात्रस्थाया
द्डायाः किश्िकििदवदाय दात्रे, ब्रह्मणे, अ्चीषे, यजमानाय
च भागदो दसा तैरसह भध्वदचैरिडां भक्षयेत्‌ । तत आचम्यान्तगेदि
माजेयिखा भरेयं पुरोडश्चं ग्रहीता तं वेदां दभष्वासा्य चतुर्था
विभज्य" इदं बरह्मणः, इद्‌ होतुः, इदमध्वर्याः, इदमभ्रीध इति यजमानेन
विभक्तव्यादेशे कृतेऽध्वधरग्रीधरध्य भागे द्विरपस्तरणेन द्विवदानेन
दिरमिघ।रणेन च पडवत्तमाय्रीधरदस्त एव संपादयत्‌ । ततः सर्वँ ऋलिजः
स्वं स्वे मागे मक्षयेयुः ॥
ऋलिग्दक्चिणा अनूयाजाश
तत्र॒ ऋलिग्दक्षिणाथ दक्षिणाग्नौ पुरुषचतुटयभोजनपयापष
बरीहितण्डुटरादन ` परक्तवोद्रास्य वेचयामासाचोत्तरभागे अवस्थितानृचिज
दक्षिणत आगमनाय यजमानेन सेप्रेषणे कृते तथा आगतेभ्यस्तेभ्यः
अन्वाहायाद्यं तमोदनं यथामागे विभज्य दा पुनस्तालुत्तरतः
शेषपूैके प्रदिणुधा्यजमानः । ततो हविद्येषानुग्रास्य अभिपरिषि-
सेमागौयाग्चीये प्रैषं दत्वा अनूपाजाथं त्रद्याणपामन्त्रयेत । तेनानुज्ञात
अग्नीत्‌ पूरवैमनूुयाजाथमवशेपितामेकां सपिषमाहवनीय याधायागनीन्‌
परिधीश्च सक्रत्‌ सङ्रत्‌ संमूज्येध्मन्नहनोपयुक्तां तृणमयीं रज्जुमद्धिः संमृज्य
अग्नो प्रास्येत्‌ । तत उपभूयनूयाजाथं पूर्वमवेषितमाव्यं जुहामानीय
जुहूपभृतावादाय दक्षिणातिकरम्योदङ्ुखः प्रयाजवत्‌ प्रैषादिषु कृतेषु
के. इद्‌ चतुधाकरणमाञ्नयपुणडाशस्यव, नाग्नीपोमीयादे कररिष्वपि
आग्नेययागपिकृतिभूतयाण सम्बन्धिन एव तस्य तत्‌; नान्यविक्तिष्विति । यक्षेषु
सर्वर हवि.शेपमक्चणे पुंसामेव दरीदस्यते । न यजमानपल्या अपि लिया:
कुत्रापि । ससयपि कमु तस्याः साधिके हविर्भक्षणेऽधिकाराभावे हेतुं नाभ्यूहित
दाक्नुमः |
खे, तस्मिन्नेव कारे दक्षिणाग्नौ अन्वादार्थस्य पाकारम्भोऽभिमतः
सापस्तम्बस्य महषः । 5८ आप. शरो. ३. ३, १२.
काल्यायनस्तरु पूर्वमेव पकारम्भं त्वा पक्षस्यौदनश्यागनेरुद्रासनं
परमिदानीमभिप्रति । 5९6 काल्या. भा, सृ. ३, ४, २७-२९
दशेपूणमासनिरूपणम्‌ २९
तीननू्याजान्‌ वषटूकते जुहुयात्‌ । तत्र याज्याया आदौ ५ ये यजामहे"
इति न वक्तव्यम्‌ । केवरं याज्यां परिवा तदन्ते वपद्कर्यादिति
विशयः । ततः प्र्ाक्रम्य आयतने जुहूपभृतौ सादयिखा ते व्यूररेत्‌ ।
व्यूहनं त्रिविधं सेचाठनम्‌ । ततः प्रस्तरमुपाधाय आञ्यलिपिषु पात्रेषु
तमञ्ज्यात्‌ । तत्र जुहमग्रम्‌; उपभृति मध्य, ध्रवायां मूटं च प्रस्तर
स्याञ्ज्यात्‌ । एवं त्रिरङ्क्छा ततस्तृणमेकमपादाय प्रथङ्निक्षिप्य
दक्षिणात्तराभ्यां पामिभ्यां प्रस्तरं गहीत्वा प्रस्तरमूरं जहां प्रतिष्टप्य
आश्रावणादिषु कृतेषु होतारं प्रति सक्तवाकपठनाय प्रेष दत्वा तेन
सूक्त्ाकातुवाके पख्यमाने प्रस्तरमाहवनीये प्रहरेत्‌ । प्रहरणं
क्षेपणम्‌ । ततः पू्मपात्तं तृणमग्नौ प्रक्षिप्य तच्निर्दिस्य श्युवाकाय
होत्रे प्रेपं दत्वा तेन तसमिन्ननूच्यमाने आहवनीये परिधीन्‌ प्रहय
स्लावसंज्ञफ होमं कुर्यात्‌ । अमैव ऋविजः पूर्ं॑तेभ्यो
दत्तान्‌ पुरोडशादि हविद्रोषं भक्षयेयुः ॥
पलीष्याजादिकम्‌
ततः अध्वयुसेहूभूर्लवगतानाज्यरपानुष्णेन वारिणा ्रक्षास्य
पात्राणि तान्यादाय गादैपल्यागनेः समीपं गच्छेत्‌ । वेदं हाता,
रफयमाज्यस्थाटीमुदकमण्डटं चाष्वयः गृहीता तत्रैव गच्छेताम्‌ ।
ततो गाहूपलयस्य पश्चिमदेशे दक्षिणतोऽध्वयर्तराभिगुखः उत्तरत
आग्नीध्रो दक्षिणामिपुखो मध्ये होता पूरौभिमुखश्रेयेवं प्रकारेणोष-
विश्याचचैस्पांश्स्वरेण वा आज्यद्रव्येण परत्नीतेयाजाख्यान्‌ काशन
होमान्‌ कुः । तत्र मप्रेषा्रावणप्र्ाश्रावणेष्व पूर्वदेव कृतेषु
अध्वयंगौरैपयस्योत्तरापं जुहुयात्‌ । तत्र सोमः, तष्टा, देवपल्यः,
राका, सिनीवाटी, बहू, अग्निृहपतिरिति देवताः । तत्र राकादीनां
तिसणां होमा निलयाः काम्याश्च । इतरेषां निया एव । तत्र सर्वत्रोदेशच-
क. तत्र देवं बर्हिः; देवो नराशसः, देवोऽग्निः स्विष्टकृत्‌ हति क्रमेण
त्रयाणामनूयाजानां देवताः ।
ख. “'हपिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता
न्ूहि”” इति सूक्तवाक्प्रेषः |
ग. न्स्वया देव्या दोत्रृष्यः स्वस्तर्मानुषेभ्यः शोयुवाकाय शंयोर
इति श्ंयुवाकपरष; ।
२० यज्ञतन्प्रकाशे
यागो यजमानेन पल्या चेस्युभाग्यां कतेव्यः । एवं हुतातुमन््रणमपि ।
ततः पुरोडाशादो कृतेडाहानभक्चणादि वदाच्येडायामपि भवं क्यात्‌ ।
ततः क्षवेण संपलीयहोमः । ततो दक्षिमारनाविध्मतप्रव्रश्चनान्याधाय
जुहां चतगहीतमाञयं गृहीला तत्र एीकःणानोप्यग तेन जुहुयात्‌ ।
ततः पू्गरहीत आज्ये दिष्टटपान्‌" प्रक्षिप्य तेन होषचतुष्टयं बुयात्‌ ।
ततो होति वेदं विकचस्य तदीयतृेवेदि पश्चिमत आरभ्य प्राचीनं
यावदाहवनीयं समग्रां स्तृण्वाने सति परी स्वकटितः योक्वरं विमुन्य
स्वाञ्चलो स्थापयेत्‌ । तदा तस्या अजरो अहूगतमुदकमध्वयुरासिषेत्‌ ।
सा तदुकं भूमो विक्लब्पर्द्रण हस्तेन स्वमुखं विभ्रञ्योच्ति्त्‌ ।
एतावस्पयन्तं पलीक्म ॥
होतामि स्तरणावशचिष्ठानि वेदितृणानि भूमौ निधाय
आहवनीये सवेण हुता संस्थाजपास्येन मन्त्रेणोपस्थाय निस्सरेत्‌ ।
एतदन्तं होतुः _कमं । ततोऽष्वदयुराहवनीयसमीपं गत्वा खहा
लवेण वा बह्मीः प्राय्ित्ताहुतीचहोति । तदन्ते शरवाया आव्यं
गृहीता समिष्टयजुम्ंज्ञकं होमत्रये कुर्यात्‌ । तन्मध्य एव
वे्ामास्तीर्णानि सर्वाणि वर्हीष्यादाय आहवनीये प्रक्षिपेत्‌ । ततो वदिभध्ये
प्रणीता अप आसाचोकरे उपवेषं निरस्य कपालानि परोडाशश्रपणा्थ-
सुपहितानिं पएथक्टरय सङ्ख्यायोद्रामयेत्‌ । एतावदाध्वरयेवं कमं ॥
याजमानम्‌
यजमानस्तु यक्ञसंकलप्रभृति ब्रह्मचयादीन्‌ नियमान्‌ धारयेत्‌ ।
दक्षिणां द्रव्यं प्रकल्पयेत्‌ । प्रधानकम॑णः फट्‌ । यचङ्खेष्वपि फएर्च्छा
, के. अत्र आदित आरभ्य आन्तं प्रधानहमष्वङ्गदोमेपु चाध्वर्गुणा
तत्तद्धोमानुष्टानसमनन्तरमव यजमानेन पठनीयतया केचन मन्वा विषिताः । ते
अनुमन्त्रणमन्त्रा इद्युच्यन्ते | यथा--अग्नरहं देवयज्ययानादो भूयासम्‌, सोमध्यादं
देवयस्यया पश्युमान्‌ भूयासमिति ।
ख. येभ्यः पलाशादिकष्टिभ्यः इभ्मकाष्टानि च्छिन्नानि अग्रतः तषामधस्तना
भागा देध्मप्र्रश्चनानीप्युच्यन्ते |
ग. तण्डुलानां द्वितीयावहननकाले तेभ्यो निष्पुताः अतिसृक्षमाः त्वचः
फठीकरणानीरयुच्यन्ते । पिषटरपफटीकरणयो श्वत्यहीते आग्ये विकस्पेन प्रकषेपमि-
च्छति देवयाशिकः । अत्र विश्वै देवा देवता ।
ध. पशनां संयवनक्ररे योऽशः पात्रे षः स पिष्टलेपः । `
दकशेपूणमादनिकूपणम्‌ २१
तहिं यत्र यत्र याद्शे फट निदि तख तख कामना, आसगामि
फरयोधकमन्त्राणां पठनं, सेकस्पात्‌ पूर्मेव क्षुरकं, सर्वेष्वपि कर्म
द्रव्ययागययुक्तेपु तत्तदेवताभ्यो गनक्षा तत्तद्‌द्रव्यस्य यामः, यत्र
यजमानं वाचयति तेपां सर्वषां मन्त्राणां पठनं, यदा यदा अध्वसी-
दिभिः प्रेषो दीयते तदनुरोधेनाबुषठानंः कचित्‌ यज्ञियानां हविषा
विध्यसुरोधेनामिमयनम्‌, अनुमन्त्रणगन्त्राणां सर्वेषां पाठ", तत्तद्धवि-
भक्षणम्‌ दलादि्थ पला अन्ते यन्ञविमोकं कुत्‌ । इपिपिश्वादौ
अन्ते गोमतीजपं यङ्घसंचमे इति मन्त्रं जपित्वा यज्गं विसजेत्‌
इेतदन्तं याजमानम्‌ ॥
॥ इति पार्णमासयागः ॥

अथ दृशेयामे विशेषाः
तत्र॒ अभ्नेयपुरोडाश्चयागः एन्द्रो दयिद्रव्यको यागः दन्द्र एव
च पयोद्रव्यको याग इति यागत्रयमित्युक्तम्‌ । तत्र दधि प्रय
वक्ष्यमाणेन विधिना प्रथक्‌ पथक्‌ संपाद्य यागक्रारे उमो संमे्य
स॒क्देव द्रयोर्यागः क्रियते । भत एव दधिप्रयसोभिंलितयोः
सब्रास्वामात सज्ञा याज्ञकनाम्‌ । तदद्रन्धकरा यागः सान्रेम्यथागः |
तत्र आप्रचवा प्रायः पर्णमस्य यथ करतः तथव सः तदद्भान
अमावास्यविामतुष्ठयरन्‌ । अप्चययागस्वह्प तु पणमान्नप्रकरण सम्यगुक्तं
तत एव अवगन्तव्यम्‌ । सान्नाय्वसम्बन्धिनो ये विषयाः ते तदनुषए्ान-
प्रकारश्च परमत्र निरूप्यन्ते ॥
वत्घप्राकरमन्‌
अमावास्यायां प्रातः कृतस्नानसन्ध्यादिनियकरियः प्रातर भिहोतं
हुत्वा तानरीन्‌ पर्यिज्य (कुण्डभ्यो बहिनिष्कास्य) पुनः गाहपलात्‌
क. श्रुतौ दधियागस्वरूपं पयोयागस्वरूपं च प्रथक्‌ पृथगेव विदितम्‌ ।
परं तयोरेकदेवताकलत्वात्‌ दधि पयश्च मेयित्वा सकरद वानुष्ठाने याच्रकार्विहितम्‌ ।
सूकरश्च तदवानुमोदितम्‌ । तस्मादधिपयोयागयेोः सहानुष्टानेऽपि गणनायां
द्ित्वमेव । अतो दशं त्रयो यागा हत्येवं शास्रकारयः । सोमयाजिन एव च
सान्नाय्ययागानुषानेऽधिकार इल्येकं मतम्‌ । तदा असोमयाजिना (विर्याजिना)
तयोः स्थने एेन्द्राग्नः पुरोडाशद्रव्यको यागः कतव्यतया विदितः | हविर्याजिनोऽपि
साननाय्येऽधिकारोऽस्तीव्यपरम्‌ |
३२ यज्ञतन्तवप्रकाश्चे

तूष्णाम्रीन्‌ प्रणीय पौ्णेमाक्ठवत्‌ तेष्वन्वाधानं कृत्वा च्वत्सापाकरणा्थ


शाखाहरणं कुयात्‌ । तत्र विहारात्‌ (यज्ञानुषएानस्थानात्‌ ) प्राचीं गता
शमीवृक्षस्य परठिवृक्षस्य वा बहूुपणा बहुवान्तरस्चाखामाहय" शाखां
तया शाखया स्वग्रहस्थितान षड्गावत्सान्‌ स्वमातुभ्यः प्रथवक्रय गाः
चरणाय गोचरं प्रदेश वने वा प्रेषयेत्‌ । तां च शाखामगन्यगारे
सुरक्षिनामुपरि स्थापयेत्‌ । ततो दभीदरणे र्यात्‌ । तस्करः
पोणेमासयागवत्‌ । ततोऽपराह्नं पिण्डपितृयज्ञोऽनृषेयः । स चपर
वक्ष्यते । सायंकाले यथाघुखं चरिता गृहमागतामु गोपु यजमानः
स्वयमेव सायमञ्निहोत्र कुयात्‌ । तच्च यवाग्बेव कतैव्यम्‌ ; न
द्ध्यादिना । अञ्चिहोत्रावशिष्टं यवागू दध्यातव्वनाथमवस्थापयेत्‌ ¦
ततोऽष्वयुरमीन्‌ परिस्तीयं "सान्नाय्यपत्राणि प्रक्षाल्य आहवनीयस्योत्तरतः
आस्तृतेषु द्षव तन्यपोयुखानि प्रयुज्य अञ्चदोबहवण्यां जटपुसपूय
पात्राण्युपरिपुखानि कृखा, उस्पूतेन जलेन तानि प्रोक्ष्य दोहनकुम्भीं
दाखापवित्े पयःश्रपणङ्कम्मीमुपवेषं चाहवनीये विष्टप्य आहवनी-
यादङ्गारान्‌ किंचिदिव बहिः कृत्वा तदुपरि श्रपणक्रुम्भीमधिश्रि्य
तां प्रतिः प्रताप्य तत्रैव स्थापयित्वा वाग्यतः यथाविधि यजमानस्य
तिस्रो गाः दुर्वा तदययः कुम्भ्यां (अरपणाथयां) निनयेत्‌ । ततो
वाग्विसजैनं कृ्षैन्‌ तिक्लः ततोऽप्यपिका वा (यद्यधिका गावो
यजमानयहे रोहनयोग्याः स्युः) गाः मन्वे विना दुग्ध्वा तदपि दुग्ध
प्रतप्तायां तस्यामेव इुम्भ्यां प्रक्षिप्य तस्यः सुश्वृते कर्याद-
के, स्वस्वमान्रा सदावस्थितानां गोवस्सानां स्वमात्भ्यो चियोन्य
परथग्वस्थापन वत्सापाकरण |

ख. इदं च शाखाहरणं यज्ञारम्भदिनात्‌ पूवदिने द्वि्ेभ्यो दिनेभ्यः पूर्य


वां तृष्णीं कृत्वा शाखां गृषहेऽवस्थापयन्ति । कर्मानुष्टानदिने तत्कि मन्नपाठमात्र
कुर्वन्ति । तावतैव च कर्मसिद्धिं मन्यन्ते याक्तिकाः |
ग. एतेषां पात्राणां विवरणमन्ते कृतम्‌ | तदवणोकनीयम्‌ |

घ. दोहनमिदमध्वयुरेव कुर्यात्‌ । अथ वा अन्यः कष्रिद्दुद्यात्‌ |


ददरस्वु पर सवथा न दद्यादिति श्रुतिः, रोऽपि इुद्यादिति सूत्रकाराः आपस्तम्बादयः
5८८ आप. भो. ख. १, १२. १५. शुद्र पर्युदस्यति काल्यायनः 8९८ काया,
शरो. सु. ४, २. २२.
दशेपूणैमासनिरूपणम्‌ ३३
विष्यन्दयन्‌? । श्रुते पयि कुम्भीं शराग्देशे उदग्देशे बोदयास्य किथिदि-
वापगतोष्ण्यायां तस्यां लोकिकं व्दध्यामिच्यायस्पत्रेण दास्पत्रेण
वा कुम्भ्याः मुखं पिधाय तापुपरि शिक्य निदध्यात्‌ । तदिदमातच्न-
मिद्युच्यते । ततो यजमानः कटयास्तृतायां भूमौ शयीत जागरयाद्वा ।
एतावदमावास्यादिनक्रयम्‌ ॥

गुङ्खप्रतिपदिनकरयम्‌
शोमूते सूर्योदयालगेवोत्थाय कृतस्नानारिरष्व्युः कमौरभेत ।
पूवेदिनवदत्पापाकरणम्‌ । पात्रससादनकारे दाहनोपयुक्तानि पत्राणि
प्रयुन्ड्यात्‌ । पुरोडारश्रपणाय कपारेपधानानन्तरं सायदोदहवस्मातर्ोहं
कुयात्‌ । हेविःपर्यमिकरणकाठे सायं दोहस्य दभ्रोऽपि पर्य्॑चिकरणम्‌ ।
हविरभिमशैनकठे दोदहयोरप्यभिमश्ेनम्‌ । हविरासादनकारे परोडश-
स्योत्तरतो दोहयोरास्रादनम्‌ । अमिषारणकाठे पुरोडाशाभिषारणानन्तरं
द पिपयसोरभिषारणम्‌ । प्रधानयागकारु आभ्रेयेन पुरोडाशयागेनेष्
लुहामुपस्तीयं सायं दोदहादधः खवेण द्विरवदाय ततः प्रातर्दोदाययस
वेणेव जुह्ामेव दघरा सहेव दिरवदाय (एतद्वा विपरीतम्‌) उपर्य
भिषार्य आश्रावणप्र्ाध्रावगादि इन्द्राय महेन्द्राय वा कृत्वा
[^

क. कुम्भीगन पयः तापकारे तापाधिक्येन ब्रहिरागत्य यथा न पतेत्‌


तथाकरणमाविष्यन्दनम्‌ । तथा कुवन्‌ ।
ख.
अत्र दध्ना सह (सायमगिनिहोत्रावरि्ठा यवागूः दुग्धे प्रक्षपणीया) बीहयः
पूतीकाः (सोमपदशा कताः) बदरीफलानि पलाद्यकाष्टत्वचश्च विकस्प्यन्ते ।
बौधायनः परं दभ्रैव आतञ्चनं विदधाति । नान्यद्रव्येण । अत्रापि दमौहरण-
वन्याक्चिकाः लौकिकमेव दधि पयश्च पूर्वमेव आहृत्य कर्मानुष्टानकाे तदङ्गमूतमन्न्-
पाठमात्रे कुर्वते । एवं ब्रीह्यवहननतण्डलयेषणादावपि पूरवैसिद्धेष्वेव मन्त्रपाठमात्र
कुर्वन्ति । तत्र च प्रमाणतया सांप्रदायिक शछोकमुदाहरन्ति |
छिन्ने पिष्टि तथा द्रूने सान्नाय्ये माक्तिकं तथा |
पश्चान्मन््राः प्रयोक्तव्या मन्वा यज्ञाथसाधकाः ॥ इति ॥

१. अभिमर्च॑नं याजमानम्‌ । एत्रमेव स्वकल़ प्राक्त तत्तदनुमन््रणम्‌--


व्यागमन्त्रपठनान्वारम्भहूतानुमन्त्रणध्याने डामक्षणयजमानमागप्रारानजपविष्णुक्रमणोप -
स्थानादिकं सवं तत्तत्काढे यजमानो यथावदनुतिषेत्‌ । पल्न्यास्तु सर्वते सहभाव एव |
५]
३४ यज्ञत्वप्रकाशे
(सोमयाजिनः सवत्परं यावदिन्द्रो देवता, तत उन मदैन्द्रो देवता)
१ ५ | क, ल ९ न भ

वषट्कारान्ते जुहुयात्‌ । दयद्रव्ययोदपिपयत्ताः संमिधरित्वात्‌


ऋ, (9 9 € (^ चिः * @“\ ‰^+

पक्रदेव होम उदेशयागश्च ॥


ततः पार्वणहोमोऽमावाप्यादेवताकः । ततः खिष्कघागकारे
तदथं दधिपयसेरपि सकृरसकृदवदानम्‌ । इडावदानकाठे पुरोड।श्रावदा-
¢ (+ [१ ५ ५

नानन्तर दपिपयसोरप्यवदानम्‌ । सुक्तवाकमन््रपरनक्राञे 'अभिरिदं


ह्‌विरजुषतः इयनन्तरम्‌ "महेन्द्र इद्‌ हविरज्ञमत' इति इन्द्र॒ इद्‌ हषिरज्ञपतः
इति वा होत्रा प्रयोक्तव्यम्‌ । प्रस्तरस्याभ्रौ प्रहुरणकाठे परठाशश्चाखेया
सह्‌ प्रहरणम्‌ ॥
एतावन्त एवामावास्यायां मिरेषाः । अन्यत्सयं पौर्णमासी-
वृदनुष्टेयमिति वेदितव्यम्‌ ॥
दशैश्च पणमासश्च यस्य रूपं परासमनः ।
तं वन्दे यज्ञतपसां भोक्तारमपसानितम्‌ ॥
॥ इति दशैपूर्णेमासा ॥
कर €. © क

यज्लियपाचाणां द्रव्याणां च दाशपोणमासिफानां


स्वरूपं रक्षणं चोच्यते सुखावबोधाय--
१, सुवः-खादिर') अङ्गुष्ठपववृत्तगतैः, पवर्षण्रातः, अरल्नि-
परिमाणः|
२. फयः- खादिरः खडगाकरतिः, अरल्िमप्रः ।
३. युद्धः मूरदण्डा लक्तोविला, हंसपुखसद्यैकप्रणाठिकादुता
प्रादेशापपुष्करा तावत्खाता, परखदकषएटनिरभिता |
४. उपशत्‌--मूलदण्डा वक्तोविछा हंसपुखसदशेकप्रणाछिकायुता
प्रादेसाधपुष्करा तावत्ता, अश्वत्थकाषएटनिरभिता ।
५. छवा--सक्तोबिला दंसमुखसद्शेकप्रणाशिकायुता प्रदेव
पुष्करा विकङ्कतवृक्षनिर्भिता ।
६, अग्दोनदवणी--सक्तोबिला, दंसमुलसद्शेकप्रणालिकायुता
प्रदिश्ाधैपुष्करा तावत्खाता वैकङ्कती ।
यज्ञपात्राणि २५

अग्निदोलुवः -- खववत्‌ हंसमुलसद्रकंप्रणाटिकायुतो वैकङ्कतः ।


उद्वटम्‌--अथरक्षणं वरणकाषएनिर्भितम्‌ ।
मुसलम्‌--अ्थटक्षणे वरणकाएतिर्भितम्‌ ।
स्ादिरं मसर कार्यं पालाशः स्यादृटूखलः ।
यद्रामौ वारणौ कार्य तदमविऽन्यव्ृक्षजौ ॥
वूचः- --बाहुमात्रः पीटाकारः ।
१९१. इडापाी--अरत्तिमात्री चतुरद्गुखुदण्डा मध्यपद्ग्रहीता, न वा,
चतुरद्गुखपरिणाहवती ।
१२. पुरोडादपत्री--प्रादेशमाग्री समचतुरश्रा षडड्गुखवृत्तखातवती ।
९३. राम्या--वाहुमात्री पद्मकोशवत्‌ प्रुतीक्ष्णाग्रखा (गदावत्‌) ।
१४. उपवेषः-- प्रादेशमा्ः पठश्चशाखातः कृत्तः ।
११५ प्रारित्रहरणम--गोकणकरति ।
९६. दर्पम्‌--पेणवं यथेच्छपरिमाणम्‌ ।
१७. चमसः--ज्यङ्गुलदण्डः चतुरङ्गुलोनच्छरायः षडद्गुखविस्तारः
प्रादेशमात्रो वरणकरषटनिरमितः । अप्रणयनाथैः) ।
9 ~ योक्तरम्‌--मुञ्ञनिर्भितम्‌ (पल्याः कस्यां बन्धनाथम्‌) ।
९९, मदन्वपात्रम--पितटमयम्‌ , सयवनाथोनामपामुष्णीकरणाय ।
२०. मक्षणम्‌-- वरणवृक्षनिर्भितं पिष्टसंयवनाथेमरजिमात्रम्‌ ।
२१. अन्वाहार्थस्थाटी --पुरुषचतुषएटयभोजनपयान्नपचनयोग्ये तम्र
पेत्तठं वा पाकपाव्रम्‌ ।
१.९ पिषटटेपपत्रम्‌-- वरणवृक्षनिर्मितम्‌ ।
२३. फठीकरणपात्रम्‌--व्रणवृक्षनिभितं प्रादेशमात्रम्‌ ।
१९८. रकटः-- लोरिकरकटाकार एवाथरक्षणः ।
१९५, कपाटानि--एकोनविशतिः स्फुटितभाण्डावयवमभूतानि वैखान;
चतुर्राधचतुरश्राणि वा ¦
२६. इकाष्टानि--यस्षियवृक्षकाएानि चभ्रीन्धनायम्‌ ।
२७. कुशाः--वे्यास्तरणपवित्रकरणपरिस्तरणाथाः ।
२८. अध्वधुत्रह्मयजमानानामासनानि दभेमथानि दाखाणि वा।
३६ यज्ञतस््वप्रकाशे
२९. त्रीहयो यवा वा--पुरोडशप्रकृतिभताः ।
२०, आञ्यम्‌--गव्यं माहिषम्‌, आजं वा ।
३१. यवागूः--अभिहोत्राथां अतच्चनाथो च ।
३२. इष्णाजिनम्‌--उलटूखलस्याधस्तादास्तरणाय ।
सान्नाय्यप्राणि--
(9

~॥
+
[
। कुम्भी--मृन्मयी पयदधपणा्थां अर्थरक्षणा ।
दोहनपात्रम--अथेटक्षणं दारुमयम्‌ ।
असिधानी--गोबन्धनीं रज्जुः अथेलष्षणा ।
निदने--दोहनकाठे गोपाद बन्धना बत्सबन्धना्थी च रञ्ज्‌ ।
पिधनपत्रम-ङुम्भीमुखपिषाना्थम्‌ अयसा निर्मितमर्थटक्षणम्‌ ।
‰~€‰-० रिक्यम्‌-परह्ठतृणतिर्भितमर्थक्षणम्‌ दधिपात्रनिक्षेपणार्थम्‌ ।
यजमानमागदथिपयोनिक्षेपणार्थे य्घियवृक्षनिरभिते दवे पत्रे ।
©^ , पराशशाखा-- वत्सापाकरणार्था शमीशाखा वा तदथा ।
॥ इति दारपोणमासिकानि द्रव्याणि पात्राणि च॥
|क) [

पिण्डपितयज्ञः
पिण्डपितृयज्ञ इदानीं निषप्यते--स च आहिताभिना अमा-
वास्यायामपराह्नात्‌ परं सायङ्काटेऽयुष्ठेयः । स दशाङ्गमिति कलयायनः।
न॒ दशाङ्गं स्वतन्तरभिदममावास्याकठेऽनुष्टेयं कर्मेति नैमिनिः
(पू, मी. ४. ४, ८.) । अनङ्गतमेव तु युक्तम्‌ । अन्यथा दशैविङृति-
ष्वतिदेशेन्‌ ्रा्षिः केन वार्येत ॥
तद वुष्ठानप्रकार इत्थम्‌--भमावाध्या्ां पायङ्कठे सङ्ल्पः ।
ततस्समूछं बर्हिराहृय परिस्तरणाथोन्‌ कुशान्‌ सकृच्छिखा दक्षिणार्थं
परिस्तीयं तदक्षिणतो दभौनास्ती्यं तदुपरि पिण्डपितृयज्ञोपयुक्तानि
पात्राणि सादयिला प्रक्ष्य दक्षिणतो ब्रीहिमच्छकटमवस्थाप्य ततो
१, पिण्डयुक्तः पित्रयन्च ति विग्रहः | अत्र होमानन्तरं पितुनुदिश्य
पिण्टदानविधानात्‌ तत्वम्‌ ।
पिण्डपित्तयज्ञः ३७

व्रीहीन्‌ पितृभ्यो निरूप्य दक्षिणाभरेः पश्चिमतः कृष्णाजिनमास्तीयै


तदुपर्युटृग्रं प्रतिष्ठाप्य निरान्‌ व्रीहीन्‌ तत्र॒ आवपेत्‌ । ततो
यजमानपत्नी तानवदय सव्रत्फटीक्रय सक्रसखक्षास्य दक्षिणा्नौ
पचेत्‌ । भक्तेपु यथा तण्डुलः रिञ्चिदिवावशिष्टो भषेत्‌ तथा
पाकः कार्यैः । ततो दक्षिणाय्नराम्रेयकणे स्फ्येन रेखामाभेयाभिमुर्खीं
कत्वा तां सक्रदान्छित्रेस्तृणेरास्तीयं पक्रमन्नमभिघाये तस्यां वेचामाप्ताच
ततो मेक्षणेन जुद्स्थानीयेन हविरद्याय सरोषं दक्षिणाश्च जुहुयात्‌ ।
तत्र सोमः पितृता देवता । तं शेष पावान्तर्‌ स्थापयिखा पूववद्पुन-
मक्षगेन अवदाय दक्षिणाञ्चवेव सशेषं जुहुयात्‌ । अत्र॒ यमोऽङ्गिरस्वान्‌
पितृमान्‌ देवता । ततद्छोपदयमेकीक्रय मेक्षणेऽवधाय जुहुयात्‌ ।
तस्स्विष्टक्रस्स्थानीये मवति । तत्र॒ अभ्रिः कव्यवाहनं दवता ।
एतदन्तमाध्वयवम्‌ ॥
हतः परं याजमानं कम । अथ यजमानः प्राचीनावीती
दक्षिणामेरेकमुस्पुकं धूभविशिष्ट सव्यदस्ते गृदीखा अआभरेयकोणे
सक्रटुिस्य अवाक्ष्य उछ खतान्तस्थछ तुल्मुक नान्नन्व उ दछषस्थान
व्री्दकाञ्लठीन्‌ पितृपितामहम्रपितामहेम्यो दा तदुपारे ओन्‌
पिण्डान्‌ तेभ्य एव दा मन्त्रण पत्रान्‌ त्रावुपस्याय स्याटस्व
शेषमवघ्राय पुनः पूर्वैवन्माजविखा, अज्लनाभ्यज्जनवाषासि पित्रादोना
कृते पिण्डस्योपरि दा पितृनुपस्थाय स्वस्थानं गमयिखा मध्यम पिण्ड
स्वप्रन्ये प्रजाकाम भक्षणाय दत्वा स्वयमप्यकं पिण्ड भक्षायेत्वा
अवरि्ठान्‌ पाले निक्षिप्य कुशानभ्नो प्रक्षिप्य उस्षुकसपे दक्षणामाविव
पुनः प्रयस्य पात्ताणि प्रोक्ष्य गृह्णीयात्‌ ॥
॥ इति पिण्डपितृयज्ञः ॥

पिण्डपित्रयन्ञौपयिकानि द्रव्याणि पात्राणि च


१. वीदयश्ववैथाः ।
२. उदकं धरपणाद्यथेम्‌ ।
३. आज्यं होमा्यथेम्‌ ।
४. तिश्चः समिधः|
५. सङ्दाच्छिन्नाः कृगाः ।
३८ यज्ञतच्प्रकाशै

६. शम्या (किष) |
€. उपब्ेणम्‌ ।
८. अञ्चनम्‌ (अक्ष्णः) |
९. अभ्य्चना तैटम्‌ ।
१०. उदकरुम्भः।
११. प्रिहितवापसो दशा, अजरीम षा ।
(रय्यादीनि षट्‌ पिण्डोपरि पितृभ्यो देयानि ।)
१२. स्फ्यः रेदाकरणाचयथम्‌ ।
१३. स्थाटी हविःपाकाथां |
१४. मेक्षणं होमार्थं दर्वीस्थानीयम्‌ ।
१५. कुष्णाजिनं मूमावास्तरणायथेम्‌ ।
न ` |मद्लन्म |
१८. आन्यस्थाटी आञ्यग्रहणाधा ।
१९. मन्मयं पात्र हवि्निवापार्थम्‌ ।
२०, दर्पं प्रापवनाथम्‌ ।
२१. शकटः हदिराहरणाथः ।
निरूढपशबन्धः
अथ निरूढपद्ुबन्धः । अयं पञ्युयागः आहिताथिना प्रतिसवस्सरं
काथः । तत्र सकत , द्विव, षड्वार्‌ घा ।यदि सकृत्‌ , वर्र्तो ; यदि दिः,
उत्तरायणदक्षिणायनयोरम्भे ; यदि परुक्रसः ऋताव्रतौ । तत्राप्यमावा-
स्यायां पूर्णिमायां वा अतुष्ठानम्‌ । पडुयामस्यास्य निरूढपशयुबन्ध इति संक्ना
याज्ञिकानाम्‌ । आदिताभिस्सन्‌ संवत्सरे सक्रदवस्यमिभं यागमरुतिषठत्‌ ।
अन्यथा प्रयवायी स्यात्‌ । यावजीवं ववमनुष्ठानम्‌ । अस्य ब्राह्मणयन्येषु
कुत्रापि स्वातन्येण प्रयोगविधानं न दृस्यते ॥
सर्वेषां पश्ुयागानां प्रक्ृतिमूतोऽग्रीषोमीयः पष्ठयागः । स
सोमयागाङ्गभूतस्तदज्गमध्ये पठितिः । तत्रैव च स्वैषां पश्वङ्गानाम्‌
मप्नानमस्ति । तत एव च धमी (अङ्गानि) निरूढपश्ुबन्धेऽस्मिः
सरतिदैष्टव्याः । शक्लकाराणामारयोऽप्येवमेव । परं सर्वेऽपि श्रौत-
५ : अविरेषेणेममेव पश्याम साङ्ग निरूपयन्ति । एतस्मादेव
[नरूटपद्युवन्धः ३९

च।ग्रीपोमीये ध्मानतिदिशन्ति । तते द काशणम्‌--हवियज्ञतेनास्य


®^ £~ ~~

सोमाङ्गमूतः्रीषोमीयपर्नौः पृवैपतुष्टेयतय। पू्ानुषटेय एव सवोद्धसारियेन


निरूपणीय इति । तद युसारमेवास्माभिर्पि साङ्गापाङ्ोऽगरमेव निूप्यते ॥
अग्र पशयुः कगः। साऽपि न साक्षात्‌ । किं तु वपाहटदयाच-
इद्ारेव । देवता इन्ध्रम्री, सूथः, प्रनापतिवा । पटू ऋलिजः-- अध्वः,
प्रतिप्रम्थाता, होता, संतावस्णः; प्रतास्ता) ब्रह्मा; अश्री । तक्ञ
प्रतिप्रस्थाता अध्वर्योरनन्तरर्तस्सहायभृतः । मेवावरुणो होतुः ।
दु दोमकले पठनीयाः पुमेनुवाक्या याज्याश्च होत्रा एनैव
पस्येरन्‌ । प्डायागे त एगेदुवाक्या मैवावसरणन वक्तव्याः । तदर्थमेव
तत्र॒ तस्य वरणम्‌ । याञ्यास्तु होत्रा । पषा अपि मेत्रावरुणेनेव ।
अग्रे सोमयागादौ अस्िन्नेव क्रार्य निदुज्यते सः ॥
तत्र॒ पशुयागमारममाण। आदावाञ्चविप्णवेष्ठिमिषएितन्तरेणानुष्ठाय
तत आदवनीये यपाहुतिपत्तफाकामाहुतिं हृता यत्र युपा वृक्षोऽसि
तत्र अष्वश्चुत्रह्मयजमानाः तक्षा च गच्छेयुः । गता च साक्षादेव
भूसम्बद्ध॒ वट्पण सुपिरादि दोपरहितं ` पठशखदिराविखरोहित-
कानामन्यतमं वृक्षं तक्ष्णा छेदपित्वा स्वयं वा हित्वा डेदनस्थाने
मूरिषठवृक्षखण्ड स्थाण्वाहूतिं दुता यावत्परिमाण उध्व॑बाहुयेजमानो भवति
तावत्परिमाणसेवरोष्य, अवशिष्रयुपरिमागं शिता प्रास्येत्‌ । स वृक्ष
खण्डो यृपदन्दाभियेयो भवति । तं यज्ञभूमिदेशमानीय मूरतोऽरलिमात्र-
मुरछञ्य तदुपयंग्रपयन्तं तक्षकिद्रारा तष्य अष्टकाणययुतं तं कुर्यात्‌ ।
तक्षणे प्रथमपातिचं रकल स्ववं ग्ह्णीयात्‌ । छेदनकाठे प्रथमपाती
शकर एव स्वं इति कालायनः । यूपस्य अग्रभागे चपाटं
परिषप्येत्‌ । तत्र युपाग्रं तक्षणेन तनृष्योपरि ग्यद्शुरं यथा
अवलोक्यते तथा पररिरिष्य चपाठः परिधिापनीयः । ततो वदिनिर्मामं
कुय।त्‌ । तस्याः स्वरूपमन्त प्रदर्ितम्‌ ॥
[गीष

यृपमुदिद्य गमिध्पता होतव्येति भूपाहूतिः ।


वटावान्तरजातीयो वृक्षः |
्तुर्विशसयङ्गुोऽरक्ञिः ।
«छ
~
=४ पशोरज्ननाथः स्वसः ।
४० यज्ञतच्छप्रकाशै

अभिप्रणयनम्‌
व्याः पूर्ैस्यां दिशि उत्तरवेदिं विमाय तन्मध्ये नाभिं करोति ।
ततरैवाभिः स्थाप्यते । ततस्सम्मारान्‌ तन्मध्ये न्युप्य वेदिम्‌ उत्तरवेदिं
च प्रोष्य आहवनीयादुत्तरेथेममिं प्रणयेत्‌ । तदिद्थम्‌- आहवनीये
भूयिष्ठ काष्टं निक्षिप्य प्रज्वरय्य ज्वटन्तम्नि वालुकापूर्ण कस्मि्चिस्पत्र
गृह।त्वा अध्वयुरुत्तर।
ददश गला (अष्वदुप्रापेतन हाता प्रणयनाथास्वृक्ष
पस्यपानासु) तत्लात्तरवेदिमध्यगताया नामेरपरि सम्भाराणायुपटि अर्थि
निक्षिप्य पालगतपिकता अपि ज्रुत्तरमगे न्युप्य द्वादगग्रहदीतेन आग्येन
लुह पृणाति जुहुयात्‌ । अतः परमुत्तखेदिगतोऽभिरेव आदहवनीयपद वाय्यो
भवति । अत आहवनीये कतंव्यानि कर्मण्यसिन्नेवागनौ कियेरन्‌ ।
यतोऽप्य प्रणयनं कृतं सर गाहेपल्या मवति । अथादपू्ीहवनीयो
गाहपलयशचब्दवाच्य इतः प्रं भवति । अतो गा्हपये विहितानि क्माण्यत्रैव
केतेग्यानि ॥
[प

पत्रात्तादनााद
ततः कुशसमिदाघाहरणमरण्यादेः । इध्मकाषएानि अयो्वियति-
सङ्ख्याकानि । कालाः प्रस्तराथौः । विधूय दवे इक्षशठकरि । तत
अग्न्योरुत्तरतः पाशुकपात्राणि अधोविलानि प्रयोक्तव्यानि } ताति च--
१, प्फ्यः ९. दुरका
२. अग्निहोत्रहवणी १०. कुम्भी
३. वसाहोमहवनीं ११. प्रक्षा
४. चजुहूहयम्‌ १२. वपाक्नपणीदयम्‌
५. उपृदुद्रयम्‌ १२. ओदुम्बये दण्डः
६. पृषद।ञ्व्रधानीं १४. रथशनादयम्‌
५. आनज्यस्थाटीद्रयम्‌ १५. सुव ।
८. हृदय शूडाख्य कण्टकम्‌
पत्ताणाममाषा द्पणमासवस्मोक्षणादिके कृत्वा प्रयाजानूया-
जाधथ जादे पत्रेषु भस्य पृषदाच्यं च गृहीता
आज्यपूणानि पत्रामि वेद्यामास्ता्च यूपनिलननार्थमवटे कुर्यात्‌ ।
1
१, दध्ना सभिश्रितमाञ्यं प्ष्रदाश्यम्‌ |
पाशुकपात्रासादनादि ४१

अवटखातस्तथा भवेत्‌ यथा युपस्याधोमागोऽलिपरिमाण अच्छ


यत । तस्मिन्नव यूपं पर्व॑निर्भिते निखाय आञ्येनाङ्क्ला चषारमप्याव्या-
क्तमेव परिधाप्य कुशनिर्मितया तिप्तरया रज्ञा अवेष्टव यार्गायं
काणतादिदोषरदितम्‌ उन्नदन्तं पुमांषं पश्च (अजं) लापयिला तं
यूपसमीपमानीय यागीयदेवताया उद्ये उपङयौत्‌ । उपाकरणं नाम
देवतामुदिश्य पश्चोरूस्प्थनपूरकं निर्देशः अम्रये ता (इन्द्राभिभ्यां
त्वा) जुष्टसपाकरोमिः इयाः । तत्र दृस्ते कुशदयं प्क्षश्चाखां च
निक्षिप्य करैव्धम्‌ । अत यूपा्नोच्छरयणपरिव्याणेषु क्रियमाणेषु पूं हेत
रषे दसा तेन तत्तत्संवन्धिनीष्वृष्षु अनूच्यमानास्वेव अध्वधस्ताति तानि
कर्माणि कुयीत्‌ । कर्म्वषु क्रियमाणेषु यजमानो युपं स्पृशन्नेव तत्सभीपे
तिषटेत्‌ । ततोऽध्व्योः प्रषं श्रुता होतरि अभिमन्थनीया ऋचोऽतुत्रुषरति
सति अध्वयुररणीतः अर्थि मथिता तमभिमाहवनीये प्रक्षिप्य रशनया
पुं युपे ब्रीयात्‌ । अत्र भग्निमन्थनं मथितस्यागनेराहवनीये प्रक्षेप
केवलाद्छाथः । दोमाधथौग्नेः पूवैमेव सत्वात्‌ प्रयोजनान्तरादरीनाच ।
ततस्तं प्ुमद्धिः ्रक्षणीभिः गरक आज्यरिपन सवेण समज्य तत्रैव परौ
घद्धे तिष्ठति प्रयाजान्‌ यजेत्‌। इषु प्रयाजानूयाजानां पुरोऽदुवाक्याः परेषा
वान सन्ति केवरं याज्या एव । ताश्च होत्रैव पठनीयाः । पशुषु तु
्रेषास्सन्ति । ते सर्वाश्च पुरोऽनुवाक्या मेवावस्णाख्येनलिजा पठनीयाः ।
स॒ तिष्ठन्‌ ओदुम्बरं दण्डं टलाटसम्मितं यजमानदत्तं धारयन्नव प्ेषादीन्‌
पेत्‌ । पद्यागे वेकादश प्रयाजाः । तत्रास्षमिन्‌ समये दश प्रयाजाः,
वृपोद्धरणनन्तरमेकशच प्रयाजा अनुष्टेयाः । तेषु देवताः-

(१) समिषः (७) दैव्यौ होतार


(२) तनूनपात्‌ नरारेसो बा . (८) तिज्ञो देष्यः
(३) इडः (९) तष्ट
(४) बर्हिः (१०) वनस्पतिः
(५) द्वति देग्यः (११) खवादाकयश्च क्रमेण ।
(६) दैष्यो उषासानक्ता द्रव्यमाज्यम्‌ ॥
©
४२ यज्ञतन्वप्रकाशे

परुसंज्ञपनवपादोमारि
ततः पथमं कृता आग्नीधः दोत्रा अभिगु्रषाद्येषु मन्त्रेषूच्य-
मनिषु.आहवनीयादुस्पुकभादाय पत्र गच्छेत्‌ । तस्य पशच्छभिता पहु
नयेत्‌ । एवमुभयोरपि शामित्रदेशे गतयोः आग्नीधस्तव्रोसमुके विषाय
्र्यवर्तेत । शमिता लात्रेते दशे पञ प्रयक्शिरसमुदी चीनपादं निषाय
संपयेत्‌ । ततस्संहषहमं प्रायधित्ोरमांश्च हुता वपा्रपण्यावदाय,
अध्वययजमानातुगतः प्शुपमीपं गता पशज्गानि जठेन आप्याय्य परशोरदरं
दृक्षिणपाश्च विद्स्य (वदाय) अन्तरमाशयमच्छच ध्थितां शेतरक्तामति-
मृदुखं तनीयसी खक्पद्शीं वपायुखय तां वपाश्रपण्यामेकस्यां प्रसार्य,
अन्यय। आच्छा यजमानेव अन्वारन्योऽध्वयुराहवनीयप्तमीपमागल
प्रतिप्रस्थात्रे वपाययुते वपाश्रपण्यो दात्‌ । ततस्स वपाषठोहिनीं सुश्तां
श्रपयिखा वेद्यां पूर्वोपध्यापितष्श्रशाखाया उपारे तामाप अवशिषमे-
कादशं श्रयाजमनुष्ठाय, अन्यमागो चक्ष वपामादाय उपस्तृतायां
जुहमखण्डितां तां निक्षिप्य; अमिषायं, हिरण्यश्कठानि प्रास्य; अश्रा
वणादिषु कृतेषु वपां समम्रामेवाध्वुराह्वनीये जहुयात्‌ । इन्द्राग्नी,
सूः, प्रजापतिवां विकस्पेन देवता इत्युक्तम्‌ । ततो वपाश्रपण्योरा-
हवनीये प्रक्षेपः कायः । ततस्सर्वैषागरृतिजां पल्लीयजमानयोश्च चात्र
दस्तपक्षाठनम्‌ ॥
ततस्तदवतक्मेवेकं पशुपुरोडाशयागं कर्पात्‌ । तदयुषठानं
पोणमासीगतारनीषोमीयपुराडाशवदेव । पुरोडाश्चसंषन्धिहविनिवापकार एव
पशो्दयादीन्यङ्गान्युछय शामित्रेऽग्नौ पूर्वपञचिते यृद्धाण्डे पचेत्‌ ।
पाककले हविषामपाङ्कर्याय चिद्व कलैव पाकः कतैव्यः । ताति
चङ्गानि-- `
कं, अयमपि प्रयाज अच्येनेव कार्यः । वपयेति कथनं श्रममूककमेव |
न च 81 श नीषि

१. आहवन याञ्ञ्वलन्तंम्‌ङ्गारमादाय तस्थ पशोस्वमन्तात्‌ भ्रामणम्‌ ।


१. धातमन्तयं प्राणषयेधनादिना प्राणवियोजनं संज्ञपनम्‌ ।
: ` ६. दयं परं॑श्ूपरोतं॑कृत्वा॒साक्चदिवाग्नौ
तापयित्वा , पचेत्‌ ;
हतराणि भाण्डे ।
|
हदयद्यङ्खयागः ९३

(१) हृदयम्‌ (५-६) वृक्यं


(र) जिहा (पा्स्थो रण्ड)
(२) वक्षः | (७) सव्यं बाहुमूटम्‌
(४) यछ्रत्‌ (८-९) पाशयम्‌
(काटषण्डास्यं (१०) दक्षिणा श्रोणिः
भृहुत्‌ मांसम्‌ ) (११) गुदस्य तु्ीर्याऽशः॥

इति । तेषां पको यदा प्रचरति तदा ऋविजः पहुपुरोडाशयाग-


मुतिष्ठयुः । तदीयामिडां पुरोडाशूपां प्रतिप्रस्थातृव्ज सर्वं ऋखिजो
यजमानप्हिता मक्षयेयु् ॥

हद्यद्ङ्ग्यिः

तदनन्तरं पाकमाण्डात्‌ पक्रान्यङ्गान्युद्धूय स्वाधेतिना इ्ुरिकिया)


च्छिखा, अवदाय, जहां निक्षिप्य, आश्रावणादिषु कृतेषु आहवनीये
जुहुयात्‌ । अत्र हविषां लुह्धमवदानक्रार एव पशुरपे यूगाख्ये मेदो
निधाय तेन लुह भृतोः हवि.पूणयोः मुखमाच्छादयेत्‌ । तदैव प्रतिप्रस्थाता
प्रधानयामीययाज्याया अधर्चपारकराठे वपादोमदवन्यां यृदहीतां वंस्ामाह-
वनीये जुहुयात्‌ । तदनन्तरमेव हृदयाचाहृतििति बोध्यम्‌ । हृदायादी-
न्येकादशचाङ्गानि सुहुस्थानि सछरदेव होतन्यानि ॥

ततो दशवत्‌ नार्षदोमाम्‌ हता पए्षदाञ्यस्यास्यां पएषदान्यं


गृहीता वनस्पतये (देवताविरेषाय) हता सिश्छृदयं पूषैमेवोपभूयवदाय
स्थापितान्यङ्गानि शां इला भेषाश्रावणाचनन्तरं स्विषटकृतेऽरये हा
इडं यथावद वदाय सर्वं ऋखिजस्सयजमाना भक्षयेयुः ॥

१. तसिमन्नेव कटे स्विष्टक्ृदथमवदायोपण्ति निध्िपेत्‌ ।


२. जीणपयसदद् हृदयवेष्टनं मदः
३. प्राकमाण्डे स्थितस्स्नेदात्मको ससो वा ।
४४ यत्ञतन्तवप्रकाश

अनुयाजाचुष्ठानम्‌
ततोऽनूयाजा एकादश्च अनुष्ठेयाः । तेषाम्‌--
१, देवं षरि ७, तिक्तो देव्यः
२. देव्यो द्वारः ८. देवो नरस
३. देव्यो उषाप्तानक्ता ९. देवो वनस्पतिः
४. देव्यो जोष्यो १०. देवं बर्हिः
५. देव्यो उजौहूत्यो ११. देषो अभिः खिष्कृत्‌
६. देव्यो होतारो , इति क्रमेण देवताः ।
पृषदाज्यं द्रव्यम्‌ । अनुयाजानुष्ठानकाठे प्रतिप्रस्थाता गुदकाण्डस्य
तृतीयमेशं पूवैमवशेषितमेकादशधा च्छित शामित्रादमनिमादाय उत्तरस्यां
वेदिश्रोण्यां स्थापयित्वा तसिमननेकेके गुदकाण्डलण्डं दृस्तेन जुहुयात्‌ ।
ततो यागाथ पूतेविशस्तस्य पशोः पुच्छमस्तिना च्छित्वा आदाय तेन
पल्ली सयाजाननुतिष्ठेत्‌ । तत्र प्रकर एव देवताः । ततः प्रकृतितोऽति-
दिष्टानामेशिकानां यथासम्भवमनुष्ठानमङ्गनाम्‌। ततो यजमानो यूपमुपस्थाय
सेस्थाजपं कृता कमै समापवेत्‌ । प्र्ुयागोऽयं दा्चिकपयोयागविकृति-
भूतः । अतो मान्‌ तदीयानेव गृह्णीयात्‌ ॥
॥ इति प्रञ्ुयागो निरूढपशुबन्धाल्यः ॥

पशुयागोपयुक्तानि द्रव्याणि पात्राणि च-


एकादश कपालानि आप्रवेभ्णवेष्टवरथंम्‌ ।
प्राक्षणाथच्र ब्रीहयो यवा वा आभविष्णवेष्टवर्थम्‌ ।
स्वधितिः (क्षुरः) युपच्छेदना्थः ।
^
4 यूपः प्शुबन्धनाथैः ।


+
|

चषालः युपात्रपरिधापनार्थः ।
स्वसः पशक्षना्थैः |
रशनाद्वयं पडुबन्धनाथ युपपरिव्याणाथं च ।
एष्िकानि सवि पात्राणि । तत्र द द्वे जुहूपभृतौ ।
@~०¢ कुम्भा पृशङ्गपचनाभा ।
केग्देवपव ४५
१०. वपाश्रपण्यौ द्वेवपापाकार्थे |
११. पृषदाज्यधानी अनुयाजारथप्षदाल्यधारणार्थम्‌ ।
१२. वस्ताहवनी वसहोमार्थम्‌ |
१३. हृदयशं (कण्टकः) हृदयपाकार्थम्‌ ।
१४. सिकताः उपयमनाधाः ।
१५. अरणी अश्चिमन्थनार्थे ।
१६. प्श्वशाखा वेदेराच्छदना्थौ पञयुपाकरणार्था च ।
१८९. मेत्रावरुणदण्डः ओदुम्बरः मेत्रावरणस्य धारणार्थः |
१८. अग्निः यूपावटखनना्थां ।
१९. मन्धिप्रमन्थिरञज्जवः अप्निमन्थनाथाः |
२०. पशुः तत्र तत्र विहितदछागादिः, आन्यं च यागार्थम्‌ |
चातुमांस्यानि
अथ चातुमास्यानि तिूप्यन्ते । तानि द्विविधानि-- स्वतन्त्राणि
राजसुयान्तगैतानि च । राजसुयमनुतिष्ठता कषत्रियणैव राज्ञा राजसुय-
प्रयोगमध्य एवारुष्टेयानि राजसुयान्त्मतानि । न व्राद्मणवेर्ययोस्तत्राभि-
कारः । स्वतन्त्रेषु तेषु तरवणिकानामावेकारः । तानि चाभिदोत्रदशपूर्णमाप्र-
वन्निद्यानि प्रतिसेवस्सरमनुष्टेयानि ॥
तत्र॒ चत्वारि प्वाणि- वैश्वदेवः, वरुणप्रघासाः, साक्तमेधाः,
गुनश्षीरीयश्चेति । अत्र परवैघु पोणमाषीष्वदुषटेयखात्‌ पर्वश्ब्देन ते यागा
उच्यन्ते । इष्टिहपेष्वत्र चखार एव ऋषिजः । वरुणप्रघासेषु प्रं प्रति.
प्रस्थाता एकोऽधिकः ॥
वैश्वदेवपर
तत्र फाल्गुन्यां वेत्यां वा पूिमायां वैश्वदेवपर्वणोऽनुष्ठानम्‌ |
फाट्गुन्यामेवेति कालयायनः । तदनुषठास्यन्‌ ततः पृूस्यां चतुर्दश्या-
मन्वारम्भणीयेष्टिं तस्स्थानापन्नां वैश्वानरपाजन्येष्टिं वा अनुतिष्ठेत्‌ ॥
इषिरं कतुः कमोरम्मयोरयतासंपादिका । द्ादशकपालः पुरोडाशः
चरुश्च द्रव्यम्‌ । वेश्वानरः पर्जन्यश्च देवते । तामिष्टिकलेन
अनुष्ठाय शोमूते वैशरेवपवीसुष्ठानम्‌ । तत्र यायाः-अभेयः, सौम्यः,
साक्ििः) सारस्वतः, पौष्णः) मारतः वेशवदेवः, चावाष्थिव्य इति ।
४६ यक्चतश्वप्रकाश्चे

तत्र अष्टाकपाठः पुरोडाशः, चस, द्वादशकपालः पुरोडाशः, चरः,


पिष्टकचर्‌ , सप्तक्पाछः पुरोडशः, आमिक्षा; ए्कपारः पुराडाश इति
करमेण द्रव्याणि । अभिः, सोमः, सतिता, सरस्वती; पषा, मरतः, विशे
देवाः, चवापृथिष्यौ इति च क्रमेण देवताः ॥ ।
तत्र आामिक्षोखादना पर्णः पूस्मिन्‌ दिनेऽन्वारम्मेएवनन्तरं
पान्नाय्यवत्‌ प्रातरवैस्सापाकरणादिकं सायंदोहनारिकमनुष्ठाय सोकरिकिन
दध्ना तसय आतन्ब्य तिदध्यात्‌ । चतुर्पश्यामेवः कुशसमिदादरणादिकं
कुर्यात्‌ । ततः पूथिमायां प्रातरप्रेशत्र हुखा दाशिकेन प्रातदोहधमेण
गा दुध्वा, दुग्धं पय आहवनीये शरषयिला अतितप्यमाने पथि तस्मिन्‌
पू्ैदिनसम्भृतं प्रमूतं दध्यापिनरेत्‌ । तद्‌्िा संवतते--घनीमूतं द्रवीमूतं
च । तत्र॒ यद्धनीमूत करिनद्रव्यं सा आभिक्षा। यत्‌ द्रवीमूतं तत्‌
वाजिनम्‌ । ततः पुरोडाश्चाथं चर्व च व्रीहीन्‌ तत्तदेवताये निरुप्य सहैव
अवहय परोडाशीयां पथश तण्डुलान्‌ पृप्रक्छृय परोडाशीयान्‌ पिष
पिः दर्दीपूीमासवत्‌ पुरोडाशान्निध।दयेत्‌ । भिन्नभिन्नप्रेषु चदश
श्रपयेत्‌ । ततः प्रयाजा जुहादिषु पतेष्वाञ्यं गहीत्वा अनूयाजारथ
पात्रान्तरे आञ्यं दधि च सहैव गृह्णीयात्‌ । तप््पदाञ्यमिन्युच्यते ।
अत्र नव प्रयाजाः) नव अनूयाजाः एवम्‌ , एककपार पुरोडाशमपि तदर्थ
सम्भूते आशयस्थास्यार्ये पत्रे निक्षिप्य तयात्र धृतेनापूरयेत्‌ । यथा
पुरोडाशस्य मस्तकः प्र दृर्यंत अन्यौऽशो घृतम भवेत्तथा पूरणीयम्‌ ।
ततः प्रयाजावाराञ्यमागाचनन्तरम्‌ आश्रवणादिषु कृतेषु आसेयादियागान्‌
कुयत्‌ । अत्र यागेभ्यः पूं तदथ पकेषु वेधामासादितेषु पञुयाग इव अं
मधिला आहवनीये रिक्षिपेत्‌ । अनन्तरं प्रयाजाः । ततः प्रधानयागा इति
सोध्यम्‌ । प्रधानेषु दवताः पृठयुक्ताः । तत्र आगनेधादीनां हविषामवदन-
क्रमेण होमः । एककपारस्य पुरोडाशस्य तु न यवरदानारिकम्‌ । किं त॒
यथा पात्रे सितस्तथवेपर्यावतयन्‌ तदथेनि्नितरिक्येत सहव तं
गृहीतागनो प्रक्षिःत्‌ । पत्रस्थमाञ्यं च अवश्व्योतयेत्‌ । ततः चतुर्भिः
मधु, माधवः; शुकः, शुचिः इयवहूपैः मापनाममिः एङ्क्पारपुरोडाश-
ममित आज्येन जुहुयात्‌ । ततः ध्विटकृदिडामक्षणानूयाजादिषु परिषि-
प्रहुरणान्तघु १@ तवद चु षु कमसु वाजनपत्रि गृद्ालां तता राजिन
धुपसिः जुह्वां तथा स्लावयेत्‌ यथा वाजिनं जुहुतो बरहिवैर्दिष उपरि
वरणप्रघासपवं ¢७

विष्यन्देत्‌ । ततस्तत्‌ बाजिसंत्निकाम्या देवताभ्यो हुता शेषभक्षणं


ऋलिजः सोमवत्‌ उपाहयानादिकं कख कुः । अन्ये चेष्टिभिमां यथावदत्र
( ~ 9 © = >, (~ |

अनुष्ठेयाः । इएचन्ते वपनं यजमानस्य ॥


॥ इति वैशवदेवपथसमाधिः ॥
वरूणप्रघाप्तपवे
अथ हितीयं वरुणप्रवासपवै । वैशवदेवानुष्टानानन्तरे मासचतुश्य-
मतिवाद्य, अषाद्यां श्रवण्यां वा पूर्भिमायां वरूणप्रवासारुषएनं कुयात्‌ ।
अपाव्यामेवेति कालययायनः । तत्र--
१. आग्नेयः ६. एन्द्रामनः
२. सोम्यः ७. मार्पः
३. सावितः ८, वारुणः
४, सारस्वतः ९. कायः
५. पोष्णः इति नव यागाः।
उत्तरतो दक्षिणतश्ेति वेदिदयम्‌ । गाहपत्यो दक्षिणाग्निश्चैक एव ।
आहवनीयो परं द्रौ तत्तदेवग्रमागयोः। दक्षिणस्यां वेदौ सप्तमो यागः प्रति-
प्रस्थात्र अनुष्ठीयते । अन्ये सर्वे यागा उत्तरस्यां वेघामध्वयुणा कव्याः ।
अङ्गानि तूभयत्र अनुष्ठातव्यानि प्रयाजादीनि । उत्तरस्यां समन्तरकाणि,
दक्षिणस्याममन्यकाणीति विशेषः । अतोऽत्र वरुणप्रवातेषु दक्षिणविहारार्थ
प्रतिप्रस्थाता एकोऽषिक विश्‌ । तदर्थं पात्राण्यपि जुह्वादि प्रथक्‌
निमोतव्याति । तानि सुवणेनिर्भितानि रमीकाष्टतिरभितानि वा भवेयुः ।
आपिक्षाथं वेश्वदरेवपवैवत्‌ पूत्रे्मिन्‌ दिन एव सायंदोहषमीचुएानपू॑कं
दध्न आतश्चनं कतेव्यम्‌ । यदि सचस्काठा वरुणप्रपासा भवेयुः तदा
पूर्णिमायाः प्रातरेव सर्वोऽपि व्यापारो मवेत्‌ । ठखौकिकेन दघ्ना आिक्षो-
त्पादनम्‌ । तत्र वेरिनिमोगकाठे दक्षिणत उत्तरतश्येति गाहूपलस्यपरे
वेदिद्यं निमीयोत्तरस्यां वे्याम्‌ अन्तरे वत्ते तन्मध्ये नाभिं च निमीय
गाहेपयादमि प्रणीयोमयत्र वेघोरमिद्रयं निदध्यात्‌ । ततरोत्तखरष्व्
दक्षिणतः प्रतित्रद्याता च सवं कुयाताम्‌ । ततथरस्पुरोडश्चाथं ब्रीहीन्‌
निरुप्य अवपतादिकं छता चवैथान्‌ पुरोडाश्चाथाश्च तान्‌ परथक्कय
पेषृणश्रपणादिकं यथोवदध्वयुः इयीत्‌ ॥
४८ यज्घतच्वप्रकाशे

तसिन्नेव समये प्रतिप्रस्थाता करम्मपात्राथं यवान्‌ निरुप्य


अतपानेव तानवहय पिद पिष्टानि पललीहस्ते दत्‌ । सा तानि जठेन
संयु गृहकर्मोपपुक्तपत्रद्शानि असक्रायानि पात्राणि कुयीत्‌ । तानि
च सङ्ख्यया यजमानग्रहगतजनपर्ल्याया एकाधिकानि भवेयुः । तेषु
च रमीपत्रमिश्राणि खजुरफडानि निक्षिप्य सूर्ये तानि स्थापयेत्‌। तदानीमेव
तेर पिष्टैः मेषमध्वधुः; मेषीं प्रतिप्रस्थाता च कुर्याताम्‌ । मेषो
स्थाल्यां पचेयुः । ततः पूर्ोखादितायाम्‌ उत्तरामिक्षायां मेषं दक्षिणा-
पिक्षायां मेषीं चावधाय शमीपत्रकयीराणि प्रास्य तो वेधोर्िक्षिषेत्‌ ॥
तत॒ उभावपि अध्वयुप्रतिप्रस्यातारो प्रथक्‌ परथगग्नि मथिता
आहवनीययोः प्रक्षिपतः। ततोऽध्वययुः य जमानपतीं एच्छति-- पलि) कति
ते जारः? इति । यदि जारः स्युः तदासा तान्नाश्ना निर्दिशेत्‌ । यदि
निरदिशत्‌ तदा सा व्यभिचारदोषान्पुक्ता मवेत्‌ ।यदि सतो न निर्दिशेत्‌तदा
आतमबन्धुभिः पतिपु्रादिभिर्विगुक्ता भवेत्‌ । ततः शुं करम्भपात्रपूरणमादय
यजमानः पल्ली च दक्षिणविहारगतस्याग्नेः पूर्वदेशं गता पथिमाभिमसौ
तिष्ठन्तौ शु† शिरि निधाय तथैव जहतः शूरेण जुहूश्यानीयेन । ततः
शुपमन्यत्र यजेताम्‌ । ततोऽष्वर्धुराग्नेयादीनेन्द्राग्नपरयैन्तान्‌ यायानव-
दानप्रषणाश्रावणाचनुष्ठानपू्वंकं यथावदनुष्ठाय विरमेत्‌ । ततः प्रतिप्रस्थाता
मेषीसहितामिक्चायागम्‌ अवदानाचनुषाय दक्षिणेऽग्नौ कुयात्‌ । अथैव.
मेवाध्वयरु्तरसिन्नगनो मेषयुतामिक्षयागं ज्घर्यात्‌ । ततो ऽस्तिमं कदेषताकं
यागमेकक्पाटपर्मणानुतिष्ेत्‌ । तत्र-अग्निः, सोमः, सविता, सरस्वती,
पूषा, इन्द्राग्नी, मरुतः, वरुणः, क इति क्रमेण देवताः। ततः कायपुरेडा-
रामभितो मासनाममिश्वतुर्भिः नमः; नभस्यः, इषः, उर इयेवस्यैः हुत्वा
सिष्टङृदिडभक्षणानूयाजादिकं यथावदनुष्ाय वाभिनेञ्यामपि विधाय,
अन्तेऽवमृथेष्टिं कचिज्जटे कृता तप्रेवावमृथस्नानं कुर्यात्‌ । अत्रावभृथस्य
स॒ङ्छुचितं कूपम्‌, विस्तृतं सोमयाग एवेति तत्रैव स विशेषतो
निरूप्यते । ततोऽवभृथादेख यजमानः प्रकृतीष्टिं तरा वैश्वदेववत्‌ वपनं
कारयेत्‌ । नियमांश्च पारयेत्‌ ॥
॥ इति वरुणप्रघासाः ॥
१. दक्षिणभागस्थिताया वेया अप्रमागस्थं आ्वनीयो अग्नर्ाभिप्रेतः ।
चातुमास्यनिरूपणम्‌ ४९
साकमेधपवे
अथ तृतीयं साक्रमेधपवें । दिनद्यानुष्टेयमिदम्‌ । चर्वारि
केमाण्यत्र--अनीक्वलयादय इष्टयः, महाहर्वींपि, पितृयज्ञः, भ्यम्बकद्वीं-
षीति । तत्र कार्चिक्यां मागरीष्या वा चतुर्दश्यां शङ्कायां प्रातरागनदोत
हुत्वा सङ्कल्य तदेव अनीकवतीशिः । अष्टाकपालः पुरोडाशो द्रव्यम्‌ ।
मििरनीकवान्‌ देवता । तत्र सूर्योदयात्‌ पूं क्मारभ्य सूर्योादयकारु एव
यथा हविर्निवपस्सम्भवेत्‌ तथानुष्टेयम्‌ ।ततो मध्यन्दिने सान्तपनीष्िः । तत्र
चरुद्रग्यम्‌ । मरुतस्सान्तपना देवताः तस्मिन्नेव दिने सायं गृहमेषीयष्टिः।
त्र दुग्धपक्रश्वरुद्रव्यम्‌ । स यजमानस्य यावत्यो गावः सनि स्वप्ता
दुरध्वा सर्वसिमिस्तस्मिन्‌ पयसि पक्तो गहजनपयाप्ौदनरूपो मवेत्‌ । मरतो
गृहमेधिना देवताः। न अत आधारप्रयाजानूयाजसामिषेनीप्रभृतीनामङ्गना-
मवुष्ठानम्‌ । केवरमाज्यमागो हविस्तंपादननान्तरीयकाण्यवघातादीतिं
कर्माणि सििष्टकृचागं चानुतिष्ठेत्‌ । हुतावशिष्टमोदनें यजमानस्य गृहिण
सर्वे समेट भक्षयेयुः । भोजनमिदं चतुद्यां रत्रा भवति । तता
दवितीयदिन उषप्तः प्रहुभव्रप्तमये उत्थाय स्नाता यजमनग्रहस्थयमुषम
तन्नाम सङ्कीदयं आहयेत्‌ । तच्छ्रत्वा तस्मिन्‌ मप्रतिशब्दायमनि
सति पोणदव्याख्यं होममग्निहात्रहामाद्पुवेमनुष्ठाय क्रीडिनेष्टं कयात्‌ । सा
दवितीयदिनपूर्योदयकाठ्ऽनुेया । तत्र सप्रकपारः पुरोडाशो द्रव्यम्‌ !
मरतः तरीडिनो देवताः । मरतः सखतवलयो वा । अन्यत्सर्वं यथावत्‌ ॥
महाहवं षि (साकमेधान्तगंतापि)
ततो महाहवि । तत्राष्ट। यागाः । आगनेयादिपश्कं वैशवदेववत्‌ ।
तत एेन्द्रामनः, एेन्द्रः, वैश्वकमणश्वेति लयः । देवता आग्नेयादिषु पशम
वैश्वदेववत्‌ । तत इन्द्राग्नी; इन्द्रः, विश्वकमौ च । द्रव्याणि खष्टानि ।-
गवापि वरुणप्रषासवत्‌ वेदिमध्ये प्राग्ेशे उत्तवे कत्वा गहपया्दगिन
प्रणीय आहवनीयकरणम्‌ , अग्नि मथित्वा आहवनीये प्रक्षेपश्च भवति ।
तत अषाराञ्यमागप्रयाजानिषट; अष्टानां प्रषानानामनुष्ठानं सिष्टकृरदि-
१. आपस्तम्बिनां बोधायनीयानामेव च गार्हपद्यात्‌ प्रणयनमन्र विहितम्‌ ।
अन्पराखीयानां पद्ुबन्धबदाहवनीयदिव प्रणयनं विदितम्‌ । एवमेवं बश्णप्रघाक्ष
पर्वण्यपि उत्तरस्यां वेचामग्निप्रणयनं बोध्यम्‌ ।
7
५० यज्ञतन्त्वप्रकाक्े

डाभक्षणानृयाजादिकरणे च वैश्वदेववदेव । वैषकमैणस्येककरपारस्याुष्ठान-


कठे मागदीषीदिफाल्गुनान्तानि सह" सरहस्यः, तपः, तपस्य इयेवं-
रूपाणि मासनामानि तमभिजहुयात्‌ । एतावता महाहविस्समािः ॥
महापितृयज्ञः
तदानीमेव महापितृयज्ञ आरब्धव्यः । अयं च पूषेनिरूपितात्‌
दरौकालानृष्टेयपिण्डपितृयज्ञात्‌ भिन्नः । अयं साकमेषपवौन्तमैतः । भस्य
वेदिरन्यप्रकरिव । साप्युषरिलिकृष्टा । तां निमय दक्षिणभेर्ं गृदीता
ते वेदिमध्ये स्थापयिता तत्रैव सादहवनीयकतव्यानि सर्वक्रमाणि कुर्यात्‌
पितृयज्ञपंबन्धीनि । पितृयज्ञे च हविख्यम्‌--परुकरपारः पुरोडाश्चः, धानाः
(्रष्टयवाः), मृतवस्साया गोः पयसा मिश्रितानि मर्बितयवचूर्णानि चेति।
सोमः पितृमान्‌ ,पितये बर्हिषदः, पितयेऽधिष्वत्ता इति क्रमेण देवताः
एतषा हविषां निष्पादनाथं यवान्निस्प्य, अव्रहस्य, फरीङृय; धानाथान्‌
मन्धाथाश्च यवान्‌ एृथाग्वमञ्य अरिष्टान्‌ पिष दकषिणा्िसर्मीपे षण्णां
कपारनप्रुपरि पुराडश्रि श्रपयेत्‌ ॥
ततः ।पृथक्छृतान्‌ ।यवान्‌ मर्यवित्वा, 16 धानार्थम्‌
अवरिभ्य अं पिष मन्थं कयत्‌ । मतवत्धाया गोः प्रयति
यवचूर्णानिं प्रक्षिप्य इक्षुकाण्डन मथिता मन्थं सम्पादयेत्‌ । ततो वयां
सवौणि हवीष्यासाच दक्षिणतः कशिपूपवरणाज्ननाभ्यन्ननोदङ्कम्मान्‌
पेण्डितुयज्ञवदापाचय चतुथेप्रयाजवजं चतुरः प्रयाजागिष्य प्राचीना
वीतिनः परिचितां वेदिं परिकिम्य प्रानहविभ्बः सङृत्सकृदवदाय
तत्तदेवताये आश्रावणादिकमवुष्ठाय हविः यजेयुः । अत्र “आ स्वधा"
इयाश्नावणम्‌ । “अस्तु स्वधा” इति प्र्याश्रषणम्‌ । “सोमे ितृभन्तं यज”
दति प्रषः। “ये यजामह” इति स्थाने ५ये स्वधामह" इति "वार षट्‌”
इति स्थाने “सवरथा नमः" ३।ते च परस्त्‌। भत्र द द पुराऽनुवाक्ये, एकेका
च याञ्या भवान्त । भाभ्रः कव्यवाहनः प्विष्टकृदवता । प्रघानयागेऽपि
द्रव्याणां सङ्खस्पङृदेव अवदानम्‌ । शेषभक्षणं केवरमवध्राणदूपमेव ।
ततो यजमानः वेदिं त्रिः भग्रदक्षिणे परिषिच्य हविदरेषेण पिण्डत्रयं कृता,
वैद्याः पूर्पञ्चिमदक्षिणकोणषु ितृपितामहरपितामहेम्यः तान्‌ ण्ण्डिन्‌
१, काराप्वादयः पिण्डपित्रयश्चे व्याख्याताः । 8०5 2९ २६, प्प
पाञ्राणि ।
शुनासीरी यपवें ५१

निधाय, उत्तरस्मिन्‌ वेदिकणे ह्तट्पि निप्रज्य, पितन्‌, गाहप


च|पस्थाय शय्थोपवहणवन्ञाज्ञनादीनि पूत्रौपफ़सितानि पितृभ्यो यथावत्‌
दत्वा प्राचीनावीतानि विकस्य यज्ञोपवीतानि कृत्वा पूतैवेपरीलयेन
वेर परिक्रम्य परिधरयणप्रपास्य प्रथमवर्जितावनूपाजो द्वाविष्ट््रा निवीतं
करा सूुक्तवाकादि स्वं समापयेयुः समिष्टयजु.पतीसं याजवर्जम्‌ । एतावता
पितृयज्ञसमािः ॥
=यम्बकहवींषि
अय ऽयम्बकहवींषि ।तत्र यजमानयहावध्थितद्चीपुरुष सङ्ख्यापिक्षया
एकापिकसङ्ख्याकान्‌ एककपाखान्‌ पुरोडाशान्‌ तुष्णीभेव श्रपयित्वा तान्‌
मूते कूखा दक्षिणाभ्नरेकमङ्गारमादाय मूतगतैः पुतेडिः उल्मुकेन
(अङ्गारण) सह इशानादेश गला त्रके पुराडश्च मूषेकत्वातपापुषु
प्रक्षिप्य ततः चतुष्पथं गत्वा तत्र तमङ्कारं निधाय संवध्य सर्वेभ्य
पुरोडशिभ्यः सकररसकरृदवदाय सुद्राय हृत्वा तम्चं तरिः पकछिम्य
हुतावशिष्टान्‌ पुरोडाशानृध्व॑माकाशे उक्कषिप्य पततस्तान्‌ गृहीता यजमान-
हस्ते द त्तांस्तान्‌ पुनर्भूते निक्षिप्य बद्ध्वा शुष्के कस्यविदुवृक्षस्य स्थाणा-
वावध्नीयात्‌ । कविद्ररमीकच्छिद्रे वा निधानम्‌ । ततः परितो मूतमवक्त।ज्य
्र्याव्रस्यानवेक्षमाणा गृहमागच्छेयुः । अगस्य च अदितिदेवताकं यायं
धुतश्रवितचर्णा कुयात्‌ ॥
॥ समाप्त साकमेधपषे ॥

शुनासीरीयपवें
ततः ज्ुनासीरीयं पै । साक्मेषप्रमाप्यनन्तरं इयोः तरिषु चतुषु
वा दिनेषु मते बप्यतीते शुनाीरीयानुष्ानं कतेव्यम्‌ । चतुषरवा
मासेष्वतीतेषु फ़दगुन्यामेव कुयात्‌ । तत्र आग्ेयादयः पश्च वेषदेव-
वद्यागाः । तत टेन्द्राञ्ः, वेश्वदेवः, शुनापीरीयः, वायव्यः, सोयेश्चयधिका
पञ्च । तेषु इन्द्रम्री, विषे देवाः, इन्द्रः जुनासारः, वायुः, सुयश दवताः।
द्रवपराणि पुरोडाश, चस", पयश्च । च्वाद्यथे पू्ैवदेव निवोपप्रोक्षणा-
वघातपेषणश्रपणाद्यः । प्यस्तः कृते वर्सापाकरणदोहनादिकं प्रातरोद-
वदेव । नव प्रयाजाः नवे चानृयाजाः । अन्यत्सर्वं पवान्तरवदेव । पर
५२ यज्ञतन्त्वप्रकाश्ष

ताज मासनाममिर्दोमः चेत्रान्तगतेः। किं तु संसर्णख्येन अधिकरमासनाभ्ना


एककपाठमभिज्खहुयात्‌ । इन्द्र एव ज्ुनासीरपदवाच्य इलयापस्तम्बादयः ।
कालयायनस्तु, श्युन इन्द्रः; सीरः वायुः, इति व्याख्याय जुनाप्रीरीय
दविदेवताकमिंति कथयति । बरणग्रघासपर्वण्येव अवभृथः ; न पर्वान्तरेषु ।
अभ्चिप्रणयनमुत्तरेदिश मध्यमयोवैरणप्रघाससाकमेधयोर ; न आद्यन्तयोः ।
केचित्‌ चतुष्वंपि पर्वस्वधिप्रणयनं कुर्वन्ति । अरणिमन्थनम्‌ , मधथितप्य
च आहवनीये प्रक्षेपः पवेचतुष्टयेऽप्यसिति ॥
चातुमाप्वासुष्ठाने विशेषाः
तिलानामपि चातुमास्यानां पक्षद्यमि--उत्वगेपक्षः, अनुत्सै-
पक्षेति । सकृकछरृलोपरम उत्सगंपक्षः । प्रथमप्रयोभे पर्सिमाप्य
पुनस्तान्यारभ्य पूत्ैवदनुष्ठानं पश्च संवत्सरं यावत्‌ ततोऽप्यधिकं वेति
सोऽयमनुर्छगेपक्षः । सोमेन यक्ष्यमाण उत्सगेपक्षमेव आश्रयेत्‌ ॥
इमानि चातुर्मास्यानि धिप्रकाराणि मवन्ति-रेष्टिकानि, पाञ्चकानिः
|

सौमिकानि चेति । इदानीं निरूपितान्येष्ठिकानि । पाुकानि पञुद्रव्य-


काणि । देवतास्तु ता एव ।तेषामनुष्ठानं परं पञ्ययागविषानेन । एवं
सोमिकरषु सोमरस एव द्रव्यम्‌ । देवतास्तु ता एव । सोमयागतव्रिधिना च
दीक्षोपससरवग्यांचवुष्ठानपू्वंकमनुषटेयानि ॥
तत्र पेष्ठषु संवत्सरातुषठानपक्षेण सह पश्वाहाबुष्ठानपक्ष एक-
दिनानुष्टानपक्षथ बौधायनादिमिस्क्तः । स यथा-- प्रथमदिने वेशवदेवपर् |
द्वितीयदिने वरुणप्रवापषपवै । तृतीयचतुथदिनयोः हयोः साकमेषपै ।
पश्चमदिने ड्ुनापीरीयमिति । भयं पजाहःपक्षः । चलार्वप्येतानि
पवाण्येकसिन्नेव दिने यदा अनुष्ठीयन्ते स एकादपक्षः । तत्रारि तान्येव
हवीषि । ता एव च देवताः । परं तु सर्वेषां प्रधानानां पौर्णमासी-
कालानुष्टेयलात्‌ तत्तदङ्गानां सम्भवतां तन््रेण अनुष्ठानम्‌ । मषम्भवतां
ताव्ृ्तिः । अङ्गानां परस्परविरोधे बारुगपाघासिकान्येव तान्यदुष्डेयानि ॥
पाुकचातुमास्येषु नेकेकस्य प्रधानदविषः ख्याने एकैकं पञ्ुद्रव्यम्‌ ,
किं तवेकेकदमिन्‌ पण्येकेकः । तत्र वैश्वदेवपर्वणि विश्वदेवदेवताक एकः
पुः ।वरुणप्रघासे वरुणदेवताक एकः । साकमेधे महेन्द्रदेवताक एकः पद्यः ।
युनाीरीये ुनाीरदेवताक् एकः । इतराणि हूरवीबि तेष तेषु पव
भाथयणेष्टिः ५३

तानि तान्येव । तत्र पञ्चयामं पर्वणोऽन्ते आदौ वा पृथक्‌ साङ्गमनुष्ठाय


ततस्समानतन्त्रणेष्ठीनाम्‌ अतुष्डनमिलेकः पक्षः । पशुतन्रमध्य एेष्टीना-
मप्येकतन्तरेण अनुष्ठानमियपरः पक्षः । अस्मिन्‌ पक्षे पश्वङ्गानामेवेकादश-
प्रयाजादीनामनुष्डानम्‌ , नैष्िक्ाङ्गानां नवप्रयाजादीनाम्‌ ॥
सोभिकचातुर्मास्येषु वैदे वपतैस्थाने अमिषटोमसंष्याकस्सोमयागः।
वरुणप्रघासपवे दिनद्रयानुष्टेयम्‌ । तत्र प्रथमदिनेऽञ्चिशेमपस्थाक उक्थ्य-
संस्थाको वा सोमयागः । द्वितीयरिने उक्थ्यसंस्थाकः । साकमेषप्वै
देनतयानुएयम्‌ । तत्र प्रथममहुएयेशमर्पस्थाकम्‌ । दितीयरिने उक्थ्य-
संस्थस्सोमयगः । तुतीयदिनेऽतिरात्रसेस्थाकः । शुनाषीरीये पमि
उ्योतिष्टाम इति विवेकः । सपसु दिनेषु सवनीयपञ्चुयागा अप्यङ्गतया
अनुष्ठेयाः । तेषु-- विशे देवाः, वर्णः, मरतः, अचि; इन्द्राभ्री, एेकाद-
श्िनदेवताः, वायुरिति क्रमेण देवताः । एकैकस्य पव॑णस्पमाप्ताववभृयेष्िः
प्रथक्‌ पथगिति॥
॥ इति चातुमोस्यानि ॥

आग्रयणेष्टिः
अथाग्रयणेिरुच्यते-सा च काल्ये शरदो बसन्तर्तो चानुष्टेया ।
तावेव नवान्नोसत्तिकााविति कृता कार्टरयेऽपि चवान्नोदत्तावेवेय-
मसुष्टेया । अत एव '^नव्राननष्टिःः इलयस्याः संज्ञा । एं च
श॒रदि ब्रीहिकाठे ब्रीहिभिनैवैः वपन्ते यतैरनवेश्व अनुष्ठेया । नवैः
इयामाकेरपि यष्व्यसवेनेयं विहिता । ते च पषीसूतघन्ते । अतश्च वर्प
ह्यामकैनवेः शरदि च नवेर्रीहिभिः, वसन्ते नवेयवे् कतम्या । व्रीद्या-
ग्रयणश्यामाकाग्रयणयोस्समानतन्त्रेणाप्यनुष्ठानं सूत्रफरिरुक्तम्‌ । तथारुष्डनि
बरीह्यपत्यनन्तरं शरयेव सा अरुष्टयेति बोध्यम्‌ । तत्राप्यमायां पूर्निमायां
वा । पुण्यनक्षतादयोऽपि सूतान्तरषृक्ताः । तत्र शरघतुष्टये व्रीद्चम्रयणे
चत्वारि हवीषि- पुरोडाशोऽष्टाक्रपारः पुराणे दिभिः कृतः, पुरोडश्ो
दादश्चकपालो नवव्रीहीणाम्‌, चर्नेवन्रीरीणामेव, चावापृथिष्य एक-
कपाले नव्रीरीणामेव । अत्र-- अभि, इन्द्रप्री, विश्वे देवाः, घावा-
पृथिव्यौ इति क्रमेण देवताः । शयामाकराग्रयणस्य सदावुष्डानपक्ष
दरयामाकाः नवाः द्रव्यम्‌ ।तैशरर्निष्पा्ः ¦ सोमो देवता ।एथगयुष्डनपृक्ष
५ यज्ञतच्त्वभ्रकाश्च
वर्षती केवटेन नवश्यामाकानिष्पादितचरुणा यजेत । सोम एव देवता ।
एवं वसन्ते यवाग्रयणं कर्तव्यम्‌ । तत्र पुराणानां यवाना्रुपयोगो नास्ति ।
एेन्द्रामवेश्वरे वचावापरथिवी यरूपाणि त्रीण्येव नव पवनिष्पादितानि हवीषि ।
इयन्तो विशेषाः । अन्यत्वं प्रकृतिवत्‌ । सक्षासरतिनिषिद्पेण वा
आग्रयणं कखैव नवान्नमश्नीयादादिताभिः ॥
॥ इलयाग्रयणेष्टिः ॥
इति महामहयोषःध्य्राय-शाष्लरल्नाकर-पण्डतसावमोम-धीचिन्नस्वामिशाखि-
विरचिते यज्ञतत्त्वप्रकाशचे हव्रियज्ञनिरूपणाख्यः
मथमो भागः ॥
॥ भीः ॥
॥ श्रीगणेश्चाय नमः ॥

॥ यङ्ञतचन्कश्चः
महामहोपाध्यायश्रीचिन्नस्वामिरालिषिरचितः
सोमयज्ञनिरूग्णरूपा
॥ हितीया भागः ॥
सोमयागनिरूपणम्‌
इदमिदानीं सोमयागखद्पं निरूपयितुमाए्म्यते । सोमयागः
चतुष्पकारः-- एकाहः, अहीनः, सास्र, सत्रं चेति । एका, तिच,
चतश्षः, द्वादश, अपरिमिता वा दीक्षाः सोमयागे भवन्ति । एकस्मिन्‌ दिमे
कतेव्यतया विहिता नियमा यथाव्दतुष्ठिना एका दीक्षा । तता यव्द्ारं
दिनान्तरेष्वभ्यस्तास्तावत्सङ्स्याका दीक्षा भवन्ति । तते दिनत्रये, षटषुः
द्मदद्ष्ठु वा दिनेषु उपसदोऽतुष्ट्याः । तत्र एाहज्यातिष्टमाद) तिकः,
चयने षट्‌, अदीनारो दादशोपपरद इति विवेकः । तत्र दीक्षोपषदा
मनेकदिनातुष्ठेयसखेऽपि एफस्िन्रेव दिते सोमयागारटष्ठाने यत्र स एकाहः
सोमयागस्य दिवादिषु दिनेषु पुनः पुनर्य अनुष्ठानं यत्र सोऽदहीनः ।
ततर द्विरत्रपरमृति दसरत्रपयनता अहीनाः । एकादशद्ररावदुपावदहीन-
सप्रोमयालको । द्रादशरत्रस्येव उमयासकतां केचिःभिप्रयन्ति ।
त्रयोदश्रात्रपरभृतयः सदत्तपंव्सरपयंन्ताः सोमयापाः सताण्युच्यन्ते ।
एकलिन्नेव दिने सङ्कसप्रभूयवमृथानतमरुष्डने यस्य स॒ साच
इत्युच्यत ॥
पत्राण्यपि द्िविधाति--रात्रिपत्राणि अयनसत्रामि चेति। तत्र
दादशरत्रप्रमृति शतरात्रपयन्ताति रात्रिसप्राणि। ततः प्रभूलययनप्त्राणि इति
सामान्यस्वरूपम्‌ । इदानीं स्सोमयागाङृतिमूतघ्य अत्निेमाख्यष्वेका-
हस्य सकंसोमयगेभ्यः पूरमुष्ठेप्य अनुष्ठानप्रकरारः सेक्षेपतो निरूप्यते ।
तस्य रम्भे पक्षदयम्‌--यस्य अनाहितभेः सोमयागादुष्डाि तत्रेष्डोदिता
५६ यज्ञतच्त्वप्रकाश्च
य॒ वसन्तं सोपयागोचिते काठं निर्घाय ततः पूत्रस्यां सषम्यामष्टम्यां
दशम्या वा दीक्षपक्षनुतारेण_ सङ्करय अरन्याधानाथम्‌ , मग्न्यावान-
विधिना अश्रीनाधाय समनन्तरमेव सोमयागाथं सङ्कल्प्य तं यथावद तुतिष्ठेत्‌
येकः पक्षः । न अत्र प्रक्षे आधानोक्तकारपिक्षा । अथवा भषानार्थ
विहिते काठे यथावदस्मीनाधाय, ततोऽयिहोव्रद्ीपूणेमासपश्ुचातुमीस्या-
दीन्‌ यागान्‌ यथाकाठमनुतिष्डन्‌ , ठब्धायां सामग्रीसम्पत्तौ वसन्तरतो
सोमयागमनुतिष्ठेत्‌ इयपरः पक्षः । द्यवपि सूवराचक्तो याज्ञिकेरङ्की़तां
च । अता यथेष्टं तौ पथिद्यो । तत्र पक्षदयेऽपि सोमयागानुष्डने न
कोऽपि विशेषः ॥
सामयागेऽपिकारी
तत्र यो नाम कूदमाण्डेः पविषरष्टवादिभिः जपैः पुण्यतीयक्लाना-
दिभिवो पावनैः कमैभिपसाने सोषयतिस्म, निवैरथ मवति भूतेषुस ए
सोपयागानुष्ठनेऽधिकारी मवति .। तत्रापि यस्य पिता पितामहो वा
सोमयागं नान्वतिष्डताम्‌ , सोऽनहैस्सोमयागातुष्ठनि त्रिपुरषपतोमपान-
विच्छेरीति कृता । एवे यस्य पिता पितामहो वानवेदाध्यायी, नवा
हवि्ज्ञान्‌ भौतानन्वतिष्ठत्‌ स दुत्रह्वण इति सोऽपि न प्रोमयगेऽधि-
करोति । अतस्ताध्चदोषदहयापरुत्तये एेनद्राञ्चपरुयागम्‌, आश्िनप्ड्युयागं च
अनुष्ठाय ततस्सोमयागमतुतिष्ठेत्‌ । तत्र आलना सह त्रिपुरषसोमपानामवे
एेन्द्राप्नपश्चयागोऽरुष्ठेय इति कालयायनमतम्‌ । अत्मानं मुक्ला पूर्वेषां
तयाणाम्‌ बावुपूर्व्यण तथाते स इयापस्तम्बीयाः । एवं वेयाः बेदष्य च
त्रिपुरुषविच्छेद एव आधिनः पद्यः । तत्रोभयमप्युष्ठेयमियापस्तम्बीयाः।
धन्यतरस्थेव अनुष्डानमिति कातीयाः ॥
पडुयागदरयपिदं सोमयागात्‌ पूप्ैमेव अनुष्डाय, तेन च आमानं
परिशोध्य, ततस्सोमाथ सङ्कसपेत इयेकः पक्षः । अथ वा सोममध्य एव
चतुथेदिनेऽनुष्डीयमानेन अभ्रीषोमीयेण पर्ुयागेन सह तन्तेण अतुष्ठानमि-
ल्परः । परथगनुष्डानपक्षे सोमयागारम्भात्‌ पूैतनप्ैण्येव पञ्चयागानु-
ष्ठानमिति वेदितव्यम्‌ ॥
१. तैत्तिरीयारण्यके पठिताः “यदेवा देवहेडनम्‌ 2 (ते. आ. २. २.)
इत्यादयो मन्त्राः कूद्माण्डाः । तेः क्रियमाणा होमा अपि कूदमाण्डा इत्युच्यन्ते ॥
सोमयागनिल्पणम्‌ ५५
र ह क

नाञ्च ब्रत्रात्तानामत्तम्‌
अत्र बहूनामिष्टिपशुनां सयप्यनुष्टाने तेषामङ्गत्वात्‌ सोभद्रव्यक-
यागस्येव प्राधान्यात्‌ “सोमयागः इति व्यवह्‌।रः। अधिष्टोमाख्येन साम्ना
समाप्यमानताच '“अचिष्टोमः' इति प्रकृतयागो व्यवहियते । सोमयागो
हि ऋण्यजुप्सामवेदोक्तैः तिप्रकरैः अङ्गकरूषिः संवलितोऽतुष्ठीयते । तत्र
यजुर्वेदनेव समथिकनमान्यङ्गानि प्रायो यज्ञपरीणमिरनिवितेकाणि विधीयन्ते,
ऋग्वेदेन विविधयाञ्यापुचेनुवाक्याशक्च(ुरोरुगादीनि । सामव्रेदन च
गानविशिषटेमन्तरैः क्रियमाणानि यागप्तम्बन्धिदेवतास्तोत्रामि । ताति च
परतिसोमयागे बहून्यनुष्डयतया विधीयन्ते । अभिषटेमाख्ये सपरैयागप्रङ़ति-
भूतेऽस्मिन्‌ सोमयमे द्वादश स्तोत्रामि । तान्युपरिष्द्रष््यन्ते । तत्र
अचिष्टोमाख्यमन्तिम
५ व (स
स्तोत्रम्‌
४ क
। न ततः परं स्तोत्रमसि
. ~
स्तवनीयमस्िन्‌
(८- (~, >,
यज्ञे । अतोऽग्रिष्ठोमाडपेन स्तोत्तेण समाप्यमानखादयं कतुः (“अभिष्टोम-
पंस्थाकः'' इति ('अ्चिशेमः इति च व्यवहियते । एवमग्रेऽपि
सोमयागानां नामानि तत्त्पमापिगतस्तोत्रवरेेव मवन्ति । यथा-
उक्थ्यः; अतिरात इयादानि । अरुष्ठतृनाभमिः, द्रध्नामभमिश्च केचित्‌
कचित्‌ व्यवहारं भजन्त उपस्तिनेषु क्रतुषु । यथा-अङ्धिरसां
द्विरात्रम्‌ , जनफपप्तरात्रस्‌ ›कुण्डपाविनामयनम्‌ इलयारि ॥

सोऽय॑॑सोमयागो नियः प्रमिवसन्तं त्रैवर्भिकेन आहिताभिना


पताक्ताधिकारिविरेषणयुक्तेन सपत्रीफेन अव्रश्यावुष्टेयः । अकरणे प्रयत्रायो
भवति । निस्य सतोऽस्य कराम्यखमपि तत्तत्फरुपाधनत्वेन श्यते
वेदषु सवेत्रः श्र।तसूप्रषु च । अतर द्रव्यं काचिह्ठसा। तां विक्रतुस्काशात्‌
गवादिद्रव्येण मूल्यमूनेन कात्वा अहमनः उपरि निक्षिप्य अश्मभिरव
कुट्टयित्वा, रपं निषफ़ा्य ते तत्तदवताभ्या हुता हुतशेष यजमनसदहिता
ऋखिज) भक्षयेयुः । नेयं सवत्र सुखमा । कविदेव तु पएरवित्रतमे पर्वतादौ ।
हिमवति; महेन्द्रे, सद्यपवेतेः श्रीपवते, दवगिरो, विन्ध्य, पारियत्रे, सिन्धु-
०, सोमो छताविशेषः-
श्यामलाम्डा च निष्पर्णा क्षीरिणी त्वचि मष्टा ॥
, शष्मला बमनी ववी सोमाख्या छागमोजनम्‌ ॥ (इति वैके)
२. 8५८. आप. भो, १०, २, १;
५८ यज्ञतन्छप्रकाशे
नदस्य कूटेषु, वितस्ताया नघा उत्तरमाये स्थिषु महापवतेषु, अन्येषु च॑र
विधेषु पुण्यस्थेष्कवास्या उतत्तिः श्रुयते ; विशेषतो मूजवदारूं गिरा
च । प्रमिदानीं नेयं भारतदेशे उपटभ्परते सवथा । प्रायेण जानन्यपि न
त्य{: स्वषूपम्‌ । तस्याः स्थाने पूतीक्राख्या कावित्‌ तत्स६२{ (करयता-
चन॒ अशेन) ठतामादाय तयेव सोमयागमनुतिष्टन्त्यनुष्ठतारः ।
निरतिश्चयोऽध्य सोमस्य महिमोपवण्यने वेदेषु, पुराणेषु च । पीत)
मतुष्याणामपूर्ैमायुषरं पुष्टि मेधां सवातिशायिनीमा सशक्त च विवधेय-
तीति, नवीनमेवं मपि जन्म सपुखादयतीति चयुर्वदादाबुट घुष्यते ।
नासि देवानादिन्द्रस्य चेतोऽपि प्रियतमं वस्तु त्रिहःक्यापरिति श्रौतो
वादः । दैवेन अप्रतेनापि पाकरमष्ठुपुपपिमते महाभारतादयो अ्रन्थाः।
अस्तु । प्रकृतमनुसरामः ॥

सोमयागे प्रथमदिनशयम्‌
सोपयागभिममनुष्डास्यन्‌ सपलीको यजमानो वासन्याः पूमिमायाः
पूतरस्याम्‌ अष्टम्या (दक्षाचतुष्टयपक्ष) नवम्याम्‌ (दन्नात्रयपश्न) एकरश्या
(एकरद) क्षापक्षे) वा सोमयागपङ्कस्पं करिष्यमाणः ततः पूर पपि समये
सोमप्रवराकंर वला तं तत्तद्विगरभ्यः प्रेषयेत्‌ । स॒ तानवाप्य व्यजेश्वरसमेण
सोमो भविष्यति, तत्रमवता आरलिल्यं कतैव्यम्‌', होत्रे कर्तव्यम्‌
इत्यादि कथयेत्‌ । स च ऋत्विक्‌ तत्र आचिज्यं चिकरीषन्‌ अधानादिषु
पषनुष्ठिेषु कमपु “अध्य के ऋलिजः ? क वा याजकाः ? क्विकव्याण्यो
दुक्षिणाः ९" इति प्रच्छत्‌ । समु चतमत्तर्‌ तस्मादवाप्यः स्वकृत्यं जआतिस्य-
करणं यजमानगृहमागेतद् तेषु तान्‌ यजमानो मधुपकरैदानेन यथावदचै-
पिता ये यल्ञ कुशठाः तस्मिन्‌ तस्मिन्‌ कमणि तान्‌ वृणुयात्‌ । "अध्व
सतां वृणे, ष्हातारं खां वृणेः इत्यादिः बरणप्रकरारः । मधुप$काठे
वक्ञारङ्कारमरणादिभिः ते समचनीयाः । ते च चत्वारे गणाः ।
एकस्मिन्‌ गणे चतारः, इत्यास्य ते षोडश भवन्ति ॥
> '"'षयणणीयणिषषषिवोषिषीषषििषि गि ीणणणणणरणग

कं, सोप्रयाग करिष्यता यजमानेन ऋष्विजां वरणार्थं तत्तत्समीपं यः


्रष्यते ख सोमप्रवाक्ः ! सोमं प्रकपेण वक्ति ऋतिगभ्य इति ।
ह क" क । -्णगीणषयाणीीषषीषषषकिषषषिषयषषषगिगीणधणणणिणणगणरीी

१. 8०६. आप. श्रो. १०, १, २, ३. ॥


तोमयागनिरूपणम्‌ ५९

यथा-
१. अध्वरयुगुणः र.ब्रह्मणणः ३. दोतृगणः 9. उद्वातृगणः
१ अध्वयुः। १ ब्रद्या। १ होता| १ उद्वाता।
२ प्रतिप्रस्थाता। २ ब्राह्मणच्छष्ी। २ मेत्रावरुणः। २ प्रस्तोता।
३ नेषएठा। ३ आ्रीधः। २३ अच्छावाकः ३ प्रतिहतौ ।
उन्नेता । ७ पोता। ४ ्रवस्तुत्‌ । ४ सुब्रह्मण्यः ।
एपदतिरिक्तं सदस्यनामकषृचिजे सप्तदशं कथयनिि केचन
सूत्रकाराः । एवप्रविजो वृत्रा कर्मणो निर्ि्वपर्िमा्तये देवता
उपस्थाय, गाहैपद्याभिमरण्योः समारोप्य, तमर्थे शमयित्वा अरणी
यज्ञपामग्रीश् गृशीत्वा, गृहात्‌ सोमयागार्थ पूर्वनिर्णीतं खानं सपत्रीको
गत्वा, तत्र अरणी मयिखा, पूप्ैनिमिते गादैप्यायतने मथनोसन्नमर्भ
प्रतिष्ठापयेत्‌। ततेऽध्वदैराहवनीयं प्रणीयः तत्र सेमाग्यजुष्प्॑ञकान (एक)
चतुपिशतिसङ्ख्याकान्‌ दमान्‌ हा, तमर्चिं विज्य; पुनगगहपयात्‌
प्रणीय, सप्होतृपन्ञक होमे कृत्वा, तम्युल्यृज्य, पुनः तत एवाहवनीय-
दक्षिणाभी विद्य तत्र दीक्षणीयेषटिं रयात्‌ ।तत्र एकादशक्पाः पुरोडाशो
द्रभ्यम्‌ । अस्नाविष्ण्‌ देवता । पुरोडाशस्तु र्बदहिपिषरप निषावः। तां
परि्तमाप्य तत्र ग्भ्राचीनवंशसेरिकां विमितसं्धिकां बा शालां निमौय
तस्योत्तरमागे बदिरात्रतदेशे यजमानो वपनं कारयित्वा स्थावराख्वष्घु
तीरथ सरता अध्वध्ैणा दत्ते दुकूठे व परिदध्यात्‌ । एं यजमानपल्या
भि केशवजं वपननखनिङ्कन्तनखनवक्ञपरिथानानि मन्ति । अत्र
पट्या वपने विकलं केचिदिच्छन्ति । नखनिन्नन्तनारिकं तु भवस्येव ।
ततो जायापती प्रागवशमण्डप एव स्वाभिर्चितं शान्चानिषिद्धं वस्वन्ना-
रिकं सुज्लीयाताम्‌ । तत उमावपि स्वाङ्गानि नवनीतेन अनुहिम्पतः।
अज्ञाते च स्वे अ्चनेनाक्षिणी । ततोऽध्वयुः दीक्षाहुतीः षद्‌ हता -
के, शाखाया उपरि आच्छादनधारणवस्ा यस्मात्‌ भरागग्रा एव, तत इयं
सज्ञा । ति

१, 8०६, आप. भौ. १०, १, १०,


२. 8८९. काल्या श्रौ. ७. १, १४-१८.
३. 5८९, काया, भरो. ७, २, १९,
६० यज्ञतच्त्वप्रकाश्े
यजमानाय कृष्णाजिनद्रयं दघात्‌ । सतत्‌ परिगद्यः आदहवनीयसमीप
गला भूमौ तदात्तीयं तदुपरि कस्पिरेरेन भरद, उपविरय, मेखलां
मुश्चतृणनिभिताम्‌ अष्वयुदत्तां कव्या बद्ध्वा, कृष्णमृगस्य शर्धं
शरीरकण्ड्यनाथम्‌ , उदुम्बध्वृक्षाय सखपपपसपाणमूध्वताया दण्ड च
यजमानो गहीत्वा धारयन्ना्षीत । यदा स्वाङ्खषु कचित्‌ कण्डूतिज।येत
तद्‌ा कृष्णसृगशरह्गणेव कण्डूयत, न नलेन । एवं यजमानपल्याः शिरसि
इषीकानिर्मितं जारं, कथयां मुज्ञनिभिते योक्वे च बघधीयात्‌ । ततो
यजमानो सुष्टिबन्धनं कुर्यात्‌ । तत्र दयोहैस्तयोः कनिष्टिकातो यावदस्गु-
म्‌ अङ्गुठीर्मोरयेत्‌ । ततो हस्तदयेऽपि कनिष्ठिकानामिके विषृजेत्‌ ।
विसगीस्तु बतग्रहणानन्तरमग्रे क्तव्यः । सुशिकिरणानन्तरम्‌ अध्व जमा
दीक्षितं देवेभ्या मनुष्यभ्यश्च अपेदयेत्‌-अदक्षिष अय बाह्मणाऽमुकशमा
अमुकस्य पुत्र इत्यादि । अत्र पितुषितामहप्रपितामहानां मातृषितामही-
प्रपितामहीनां च नामानि वक्तव्यानि। एवे त्रिर्पा तरिरुवैशवावेदने अध्वयुणा
कृते यजमानो वाङ्नियमनं कृता रात्रो नक्ष्रोदयपर्य॑न्तं तथेवासीत ।
तक्षप्रोदयानन्तरं उ्रतकरणप्रेषेणेव (अते कृणुत) वाच विजन्‌ अध्वर्युणा
पर्यसि दते तत्‌ पिबेत्‌ । पल्न्यपि चेवं कुत्‌ । एतमेप प्रतिदिनमहनि रत्रौ
त्व पय एव्‌ पिबेतां यजमानः पल्ली च। यदि पयो न भ्यते पयसेव वा
प्राणधारणं दुष्करं मन्ति तदा दषे, उदुम्बरफखानि, धनाः,
सक्तून्‌ , ओदनम वा सु्चीयाताम्‌ ॥
ततो यज्ञोपयोगिद्रव्या्जनाय याचकान्‌ प्रेषयेत्‌ । वानच्नेषं
धतिकेस्यापि नित्या । आगतानि द्रव्याणि तत्तन्मन्त्रेण गृह्णीयात्‌ ।
एतावता प्रथमदिनक्रृस्यं समाप्यते । यजमानस्तस्यां रातो जागरणे
कुर्यात्‌ । व्याकाणसस्छृतैरव शब्देव्यवहरेत्‌ , न ठोक्िकीं वाचं वदेत्‌ ।
असच्दरद्रेने सम्भाषेत । नास्य नाम कश्चित्‌ ब्रुयात्‌ । सुत्यादिने
क. कृष्णवर्णा हरिणः कृष्णमृगः । तस्य शङ्खं विषाणम्‌ ।
ख. पज्लीयजमानयोः पानार्थं पयःप्रदानमेव त्रतक्ररणभित्युच्यते ।

, १, _ 8८६. आप. ओ. १०. ८. ११-१६.


२. €. १०, १६, १७) कण्डिके ; 21130. तै, आरण्यक, २.
३. आप, श्रो. १०, १८. ४-७, बधा. श्रौ. ६. ८, का. भो,
$“ ५० २३२.
सोमयागनिरूपणम्‌ ६१

दक्षिणादानात्‌ पूप्र न कृष्णव्िपाणें विसृजेत्‌ । न दन्तान्‌ दरैयेत्‌।


नो्च॑हषेत्‌ । नानृतं वदेत्‌ । न मांसमश्चीयात्‌ । न लिय पेयात्‌ । नोपरि
खरार शयीत । न सन्ध्ययोः प्रागेशादहिगेच्छत्‌ । यावदीक्षमभरिरोत्रदयै-
पू्णमासादीनि श्रोतकमीण्यपि नानुतिष्ठत्‌ । न अन्यस्मै कित्विदवात्‌ ।
दीक्षाव्यञ्कानि कृष्णाभिनादीनि सवेदा धारयेत्‌ ॥
॥ एतावत्‌ प्रथमदिनक्रप्यम्‌ ॥
दवितीयदिनचछरयम्‌
ततो द्वितीयस्मिन्‌ दिने आव्य कमं कृखा प्रातरेव प्रायणीयेष्ि
कुयात्‌ । तत्र प्च दवताः । पथ्या स्वास्तः प्रथमा । अआग्रदितायः ।
सोमस्तृतीयः । सविता चतुथः । अदितिः पश्मी । तत्र पथ्यादीनां
तुणामाज्यं द्रव्यम्‌ । अदितेतेदनः । आदवनीयेऽग्नो तमोदनं पक्ता
आहवनीय एव पूत्रादिषु चतसृष्वपि दिश्चु पथ्यादिभ्यः क्रमेण याज्यं हुता
मध्ये अदिव्या आदनं जुहुयात्‌ । यस्मिन्नोदनः पकः तत्‌ पातरमप्रक्षास्येव
कचित्‌ सखापयेत्‌ । तथेवाोदयनीषष्िदविःपाकाथं तदुपुज्ञीत ॥
सोमक्रयः
ततस्सोमक्रयः । तदर्थं यया गवा सोमं क्रेतुमिच्छति यजमानः तां
१ ४१ व (~ +

सोमशकटपमीपं नीता अत्राप्य, ऊुत्तिनेन ब्राह्मणेन युद्रेण वा


श॒कटेऽवषाय आनीते सोमं च्वेचिस्य अङ्गुटीभियौवदपेक्ष सोमं विमाय
तं क्षामवख्चे निक्षिप्य सोमविक्रयिणो हस्ते दत्वा तम्‌ “सोसविक्रपिन्‌
क्रय्यस्ते सोमः!” इति पृष्ट तेन कथ्यः" दव्युक्त क्रमेण तं दरभिरदरव्ये
क्रीणाति । ताति च-
१. गेरकदायनी ७, अन्नान्‌ शकयवाही
२. दिरण्यम्‌ <. वत्सतरः
३. अजा ९. वत्सतरी
४-५. धेनुस्पवरा १०. वासः
६. उषुमः इति दर ।
क. सोममध्यपतितानि व्रणादीन्यपाकृत्य भेमस्य संशोधनं विचयनम्‌ |
ख. सदयो ऽतिक्रान्तबारखुभावः ऋऋषमो वत्सतरः ।
""------------------"---------------------~------~--~----~-~
~---------

१ 566 आप, भरार१०.२५. बाधा, शा.६.६५. काव्या. शौ. ७.८,


६२ यज्ञतच््वपरकाश्चे
तत्र प्रथमक्रमे ध्वाते क्रीणानि" इव्यध्वयणोक्तं सोमविक्रयी
धभमूयो वा अतस्ामो राजा अहत इते प्रतिव्रयात्‌ । तताऽधव्यु
°दृह्रण्येत कणाः इयाद्‌ । एव दङमद्रन्यपयन्त भ्रक्नप्रातवचनं भवतः
दरामद्रव्येण करये क्ते न ततो मूयस आरंसनम्‌ । विक्रीतं सोममध्वयु
हस्ते दसा क्रयद्रव्याण्यादाय सोमविक्रयी गच्छेत्‌ । गच्छन्तं तं न
विलोकयेत्‌ । अत्र कयाथं दत्तस्य हिरण्यस्य पुनग्रैहणम्‌ , अन्यया गवा
एङहायन्या निष्करणं च सूप्रकरा आमनन्ति । ततः क्रीतं सोमं
यजमानः स्वस्य दक्षिण्मिन्नुगवासाद् दृस्ताभ्यां निगृह्य आसीत्‌ ।
ततस्तमादायोद्थाय हविषनङ्कटपकीपमानीयः, तत्र ते निक्षिप्य,
रकटेऽनडाहो नियुञ्य; ताभ्यां शकटे बाहयिखा प्रामंश्चस्य अग्रत
यज्ञवाटमानाय्य सोमहविवानपकष्स्य दश्चिणं बरवद मोचयित्वा,
सव्यमविमोर्यव, आतिथ्ये कुयात्‌ । तत्र विष्णु्वता । नवक्षाटः
पुरोडाशो द्रव्यम्‌ । इयि सोमध्य राज्ञ आपिथ्यस्थानीया ।
हव्रिष्कृदाहमानकाछ एष द्वितीयस्य अनडदो विमोचने शकटात्‌ । तदेव च
सोमं राजानं शकटद्वरोप्य, पूर्वेपज्ञितायाम्‌, आहवनीय
समीपृऽवस्था-
पिताथां राजासनं तमवप्यापयेत्‌ । ततः इष्टिं तां परिसमाप्य
परस्परमवेराय ऋति यजमानश्च पात्रष्यापितमान्यं सपृष्य प्रतिज्ञा
कुयुः । तत्‌ तानूनप्रिव्युच्यते । ततः पग्यतुष्ठानम्‌ ॥

प्रवग्येः
प्रवर्यं इति कर्मणो नामधेयम्‌ । स च सोमयागङ्गमूत एवं । परं
तेत्तिरीयसंहितायां ब्राह्मणे वा नास्य मन्त्रा ब्रह्मणानि वा आश्रायन्ते ।
तेत्ति0ियारण्यके परं चतुर्थेपश्चमयोः प्रक्षयोः करमेण मन्ता विधयश्चाप्नाताः
काण्वमाध्यन्दिनियोः संहितयोः पद््रिशादिषुं भिष्वध्यायेषु मन्त्राः
तच्छतपथयोः षोडरे त्रयोदशे च काण्डे विधयश्च यथक्रममा्चाताः ।
एवं भेत्रायण्यादिष्वपि शाखासु स्वतन्धतयेव प्रवग्यप्रिधिमन्ताः पठिताः |
सूत्रकार अपि प्रवग्पविपिं सोमिक्प्रयोगेऽनन्तमन्यिव छतन््रतस्तं
पठन्ति, तथापि स्वे तस्य सोपयागाङ्गलममिप्रयन्ति कचित्‌ अयोग-

१, 8६९. आप, शरो, १५. काद्या, भो, २६. वोधा, भौ. ९,


सोमयागनिरूपणम्‌ ६२
विरेषे विकल्पयन्तः 1 अमुष्ठातारः परं नियमेन सोमयागमध्य एं
अनुतिष्ठन्ति । अतोऽतेव तस्स्वरूपमपि निरूप्यते । तदपेक्षिताति
पत्राणि साधनानि च पूवमेव सम्पादनीयानि ॥

प्रवग्येसम्मारः
तत्र प्रथमतो महावीराख्यपात्रनिमाणं कतेन्यम्‌ तसकारथद्यम्‌--
कस्यापिदमात्रास्यायां पूर्णिमायां वा अभ्रिम्‌, अश्व, कृष्णाजिन, सवत्पामजां
च गृहीता यत्र महावीराद्यायुक्ता मृति प्राच्यां दिशि तत्र गखा मृद
खाला, कृष्णाजिने न्युप्य, अश्वेन अवत्राप्य, मृद उ1टि अजं प्रयो
दुग्ध्वा, तां मृदं बहुभिराहाय विहाप्स्योत्तरतोऽवस्थप्य, तस्यां
वराहोद्खातां मृद, वलमीकमद, पूतीकान , अजलोमानि, कृष्णाजिन-
रोमानि, अन्यानि च च्दीकरणाथौनि वन्तूति संयोज्य पि; उष्णजटेन
संमिश्य, सयु; तया सृद्रा त्रीन्‌ महावीरान्‌ कुर्यात्‌ । ते चप्रादेश-
म्रोध्वौः मध्ये स्थलत्रयसेगदीताः, स्थल्त्रयान्नताः उप्रिबिखाः स्युः । एवं
तयेव मदा अवशिष्टा दस्योष्डाकर दरे दोहनपत्र, अउपस्थारीम , अश्वौ
हरी, रोहिणपुेडाशाथ दवेकपाले च निमीय, तानि च सुष्ष्मवक्ञादिभिः
शछक्ष्णीङय, गारईपयस्य, पुरस्तादवटे खाखा, तानि तेत्रष्टकावत्‌
पचेत्‌ । पाकार्थं भनि करैः सुन्तृणैश्च आदीपयेत्‌ । पकेषु तेषु शफाभ्यां
महावीरानुद्रास्य, मूयसा अजापयसरा तान्‌ प्रक्षेत्‌ ।येनेञज्वा मवेयुम॑हा-
वीराः । इम एव प्रवग्यैसेमाराः मारचिकाः । वानसत्यास्तु उदुम्बरकाष्टे
कारयितव्याः । ते च--सम्राडाघन्दी मोल्लीभिस्स्यूना रज्जभिः। दे क्षचौ
गतवलयौ । ह चागते | हौ श्फो मदावीरप्रहणार्था । धवी अङ्गार
निषूदणर्थ दे काष्ठे । मेथी गोबन्वनाथो । वयद्शङ्कवो वत्सबन्धनार्थाः ।
व्यजनानि त्रीणि कृष्णाजिननिर्ंतानि । दौ स्कमौ वतुंखाकष्र । एको
राजतः, एकस्सौवणैः । अभिधानी गोचन्धना्था (रज्जुः) निदाने गोः
पादबन्धनार्थे (रज्जू) । प्रेशालदामानि वद्सवन्धनाथानि (रजव एव) ।
प्रमूतानि शुज्ञतृणानि च ॥
प्रवग्यीनुष्ठानम्‌
एवं सम्भारान्‌ संमृ स्वकरे प्रवग्यंमारममाणोऽष्व्ः ब्रह्मणा
© &५
अतुनातः रोहिणपुरयडाश्चनिष्पादनाय आर्ाभरिमाज्गाप्य वद्दाक्षणतो दक्षिण-
६४ यज्ञतच्खप्रकाशे |

हरसमीपे मवारिबिन्धनाथं चतुरद्धस्कूर्‌ निदन्धात्‌ । ततो वाटुकामिः


गह्मलस्योत्तरतः खण्डिठमेकं कलिला गाहपये मभ्नप्रखवानादप्य
ततो जातं दीप्ममिन स्थण्डलापारं निक्षिप्य तसमन्नगना महावीर स्थापयता
तमाज्येन अमिपूरयं सौवर्णेन स्कमेण तन्पुखं पिधाय, तमग्नि कृष्णाजिन
व्यजनेन वीजयित्वा, समिद्धेऽग्नौ महावीरमाञ्येन पूरपिता, पुनः
सवमेण तेन यं पिधाय प्रवत्‌ व्यजनेन वीजयिता (वीजयितारः--
अध्वः; प्रतिप्रप्याता, आग्नीध्रश्च) प्रजठितेऽग्नो स्कममपादायः भग्न
प्रीय व्यजनानि प्रतित्र्यतृप्रय ग्सप्राडामरन्यामासाच महावे।रमवे-
क्षमणा आष।रन्‌ । तताऽध्ववुः पूवानखातपषु शङ्‌षु गा) गवत्छम्‌)
अना, तद्रस्सं च बध्वा गां दुद्यात्‌ । प्रतिप्राता च अजाम्‌ । उपावपि
दुग्धं पय अःग्नीप्रस्ते दच्ाताम्‌ । स च पयसी पथक्‌ पथगानीय
आरे प्रविशेत्‌ । ततः पूतर॑मेव प्रवि्रेऽध्वद्ुः गोपः अजापयश
ग्रहीत्वा महावीरे कमेण प्रक्षिपेत्‌ । तदानीपुस्यितमूष्माणमनुमन्तयेत्‌ ।
तदिदं तपे धृते पयःपरक्षेपणं प्रवृञ्चनमिद्युच्पते । अत एव तत्सम्बन्धात्‌
कमंणोऽस्य प्रवग्ये इति नाम सम्पन्नम्‌ ॥
ततः प्रतिप्रस्थातरि दक्षिणं रोदहिणपुरोडाशम्‌ अगतीौयां जहां
स्थापितं तयैव भहवनीये जुहति, अध्वधुः याश्रावणप्रयाश्रावणादि
कृता महावीरस्य पयामिध्ितं धृतमाहवनीये जुहुयात्‌ । श्वमंः
इयपि तस्य सज्ञा । तदीयपया यस्या दुग्धं सा गोः मधुक
इति व्यवहियते । धममस्य अशिनो, इन्द्र देवते । अवशिष्टेन
स्विष्टकृतं हुखा, ततः उर्णीकृतेन दभ्रा आहवनीयस्योपरि अध्वर्युणा
भरियमाणख महावीर पूरणे प्रतिप्रस्थात्रा एते तदपि कि्िदिव हुत्वा;
रोषमन्तवेदिं निधाय, पूत्रस्मिन्‌ खरे महावीरं प्रतिष्ठाप्य, अत्र प्रति-
्रस्थत्रा उत्तर रोहिणपुराडाश्ख हमे कृते अध्वः षट्‌श॒कटहोमान्‌ कृता
अग्निहो हुताः, होतृब्रह्यामीधयजमानेस्सद ओेषभक्षणं कुर्यात्‌ । ततो
महावीरादीनां प्रवगयसेमारणां सम्राडासन्वां स्थापनम्‌ । भये प्रातः-
्वम्धैः । एवमेव सायं प्रवग्यैः । छित्स्य यज्ञरिरसः सन्धानार्थं परवग्यी
तुष्ठानमिति श्रौती वैदिकी) कथा । तरा चेत्यम्‌-
पू कद।चिद्धा
क. सम्राट्शब्दन महावीर उच्यत । तस्स्थापना्थीं आसन्दी सप्राडासन्दी.
१, तै. आ. ५, १,
सोमयागनिरूपणम्‌ ६५

विष्णुना सह मिटिखा कुरुक्षेत्रे कश्चन सत्रविंशेषमन्वतिष्ठन्‌ । तञ्जनितं


(क

यशो विष्णुमेव अवाप, नान्यान्‌ सुरान्‌ । तदसहमाना देवास्तरुपारुन्धत ।


ततस्सोऽन्यत्र अपक्रामन्‌ तैरवुद्रुतस्खशरीरात्‌ धमुरिषुं च सक्ष तेन तान्‌
व्यद॒धुमारमत । ततो भीतान्‌ दूरत एव अवस्थितान्‌ देवानवलोक्य
विस्मयभानः स स्वचुबुकस्याषोभागे धनुषः कोटिमेकामवष्टम्य कोख्यन्तं
मूमाववधाय दिशो विरोकयन्नासीत्‌ । तदय इन्द्रेण प्रार्थितास्ततो ठन्धवराश्व
वप्रयः तद्धनुपो ज्यां मूमिष्टकोटिगतामच्छिन्दन्‌ । ततो वेगादुखतत्‌
धनुषः केोखन्तरं भगवतो विष्णोः शिरः कण्डात्‌ उत्पाद्य, उपयकाशे
प्रास्यत्‌ । ततोऽपगतशिरा विष्णुः सेचत: । विष्णोरेव य्ञरूपल्वात्‌ यज्ञस्य
सिररिछन्नमिलयवणते सर्वैः । ततर्छिज्नशिरसा अशिरस्केण यज्ञेन अनुष्ठितेन
किमपि फठमनाप्त॒वाना देवा; चिन्नं तच्छिरः प्रतिसन्धातुं प्राथैयन्त भश्िनो ।
तो वरमवृणीताम्‌--“सोमययेऽच यावदमागिनावावां सवः, यथावयोरपि
यागेष्वितः परं हविभीगो दीयेत, तदा आवां शिर एतघज्ञप्य प्रतिसन्द-
धावै इति । 'तथा' इलयभ्युपगतवस्पु देवेषु तो तच्छिरः प्रतिसमधत्ताम्‌ ।
तदिदं यज्ञरिरःप्रतिसन्धानरूपमेव भरवग्य॑कमं । महावीरस्तु यञ्ञशियो-
स्प इति ॥ |
| उपसत्‌
एवे प्रातःप्रवर्यमदुष्टाय, ततः प्रातरपपदनुष्ठेया । सा अपूवा
काचिदिष्टिः । तत्र अभिः, सोमः, विष्णुः इति प्रधानदेवताः । सवत्र
आज्यं द्रभ्यम्‌ । प्रायेणोपांशुय।जवत्‌ प्रयोगः । प्रधानाहूखनन्तरं प्रथमोप-
सद्धोमः । एवं प्रातःप्रवर्योपस्चदाब्रदुष्डाय, पुतब्रहमण्याहनिं कृत्वा
विरामः । ततोऽपरक्ने (सायकाठीने) अआपराह्िकेयो मरवर्योपसदो,
सत्रमण्याहयानं च । एवं दिनत्रये (दितीयतृतीयचतुथदिवपेषु) साय
्रातरनुष्ठेयम्‌ । तेन अग्निष्टोमे षड्वारं प्रवर्यापसरदोरतुष्डाने सिष्यति ॥
तृतीयदिनक्यम्‌
्वितीयोपसदिने (दीक्षातस्तृतीयदिवसे) प्रातःप्रकग्योपसदावतु-
ष्ठाय, महविदर्मिसौणं कवैव्यम्‌ । सा च प्राचीनवेशमण्डपात्‌ पुरतः
त ॥

कं, उपदीकाः श्वैतपिपीलिकाः।

१, 566, आप. भ. ११, ३. १३-४., ७. तोधा, ओ. ६, २१.


। ष
काल्या, कनौ. ८. २. १४-३६.
9
६६ यज्ञतश्सवभ्रकाशे
पद्‌ पदानि पर्यिञ्य ततो निमौतव्या । प्राक्पश्चात्‌ दिसप्ततिपदायामा
दक्षिणोत्तरतः ष्िपदविस्ताय च भवति । भोणिभागे, असमागे च अशः
चत्वारिंश । विशेषविवरणे स्ेतदन्ते कृतम्‌ । एवं समग्रं वेदिं विमाय
प्रातः ततो यजमानस्य व्रतकरणम्‌ (पयःपानम्‌ ) सायं सायाहिकीस्यां
प्रवर्योपसद्धयां प्रचये ऋसुत्रह्मण्यामाहूय त्रं कृखा विरमणम्‌ । एतावत्‌
तृतीयदिनकृुखम्‌ ॥
चतुथदिनकृयम्‌
तृतीयोपसदिने दीक्षातश्वत्थंदिमे प्रातरेव द्वयाभ्यां प्रवर्योपसद्धधां
प्रचयं प्रवग्यैमुद्वास्य, उत्तरवेद्यां प्रवग्यैपात्राणि प्रक्षिप्य, अग्नीषोमीयस्य
पशोस्तन््रमारमेत । यदि दुरह्यणो यदि वा व्िपुरुषविच्छिन्नसोमपनः
स्यात्‌ तदा दन्द्राग्नाश्धिनपद्युभ्यां सह तन्त्रेण अग्नीषोमीयं पश्चयाग-
मरुतिष्टेत्‌ । अन्यथा एकमेव तम्‌ । अतस्तद थमाहवनीये इध्मकाष्टन्या-
धाय उ्वरन्ति तान्यादाय, आसन्दीं सोममपि सदैवादाय, निरूढपञ-
यागवत्‌ महावेबन्तगेतायां निहितसम्मारयाम्‌ उत्तरवेधां तमर्मिन प्रणयेत्‌ ।
तन्मध्ये स्थापयेत्‌ । ततः प्रभृति यज्ञसमाधिं यावत्‌ स एव आहवनीयः |
यतः स प्रणीतः स गाहैपलयय इतः परं भवेत्‌ । थो गाहैपयः स इतः परं
प्राजहितसंज्ञकः । आनीतं सोमं दक्षिणहविधानमण्डपस्यहवि्धानश्चकटे
स्थापयेत्‌ ।एवमगिन प्रणीय चातारस्थान्‌ पांसूनादाय तेर्धिष्ण्यानुपकवपेत्‌ ।
ततः अग्नीषोमीयपशोस्तन्तादुष्डानपक्षे तयाणां वपायागपर्यन्तमनुष्डाय,
स्रह्ण्यन सुमह्मण्याहाने कृते, सोमाभिषवाय, अभिषुतरसवषनाय च
तहागादितो वसतीवरीसंज्ञकं जरं घटे गृहीता तं जल्पूण घटम्‌ अध्वः
शाखाशुखीयमपरेण स्थापयेत्‌ । ततो मध्यन्दिने पृद्युपुरोडाश्चया्, सायाहे
हृदयादिपश्वङ्कयागं चानुष्डाय प्रलीसयाजान्तान्यज्गानि कृत्वा प्र्युयागं
समापयेत्‌ । तते रात्राप्रष्वयुः घटं वसतीवरीपूरणं स्कन्पेन आदाय वेदेः
परितो यथाविधि हरन्‌ पुनस्तत्रैव मिक्षिपेत्‌ । तदा प्रतिप्रस्थाता
शोऽगेक्षिताभिक्षायं वत्सापाकरणादि ददीवत्‌ छख दध्यातन्ब्यात्‌ ।

क, अत्रे खु्रहमण्याशरब्देन इन्द्र॒ उच्यते | तस्य सुत्यादिवक्े तदुहेशेन


यक्ष्यमाणस्य सोमरसस्य पानाथमाहठानं सुत्रह्मण्याहयानम्‌ । तच द्दितीयदिनपरभति
घायप्रातःपरवर््योपसदनुष्टानानन्तरम्‌ उद्वातरृगणान्तिमेन ऋष्विजा कर्तव्यम्‌ ।
तत्कवृत्वात्तस्य पुनक्षण्य इति संज्ञा । अत; प्रभृति नाम सुनह्नण्याहानम्‌--
अमुकशमों यजत इव्यादि ॥
सोमयागमिरूपणम्‌ ६७

दधिग्रहाबथमपि दधि सम्पादनीयम्‌ । ततस्सवनीयहविर्थं बहिराहरणारि


कृत्वा विरमणम्‌ । रात्रौ यजमानस्य जागरणं परल्याश्च । एतावत्‌
चतुथंदिनकयम्‌ ॥
पश्चमदिनक्रृयम्‌--पुलयादिनम्‌
तस्यामेव रात्रावपरभागे महारात्रे वा सवं ऋविजः प्रहुध्य सरात्वा
सोमाभिषवसम्बन्धीनि कमीण्यारमेरन्‌ । तत्र प्रथमं तानि तानि पात्राणि
ग्ररचमादीमि तत्तसखानेषु योजयेदध्व्युः । ततः पक्षिणां प्रबोधात्‌
पमेव त्रातरतुवाकाख्यं शकं हेता अ।रभेत । तदैव च प्रतिप्रस्थात्र
सवनीयहविषां निवोपः कायः । तानि च--श्वानाः, करम्भः, परििापः,
पुरोडाश्चः, पयस्या इति पश्च । तेषाम्‌; इन्द्रो हरिवान्‌ , इन्द्रः पूषण्वान्‌ ;
सरस्वती भारती, इन्द्रः, भित्रावरुणो इति क्रमेण देवताः । सरस्वलयादीनां
त्रयाणामिव हरिपष्णोप्मि स्वातन्त्येण देवता मिच्छति कालयायनः। ततो
दधिग्रहपरचारः । स चेध्यम्‌--उदुम्बरनृक्षनिर्भिते उदटूलटाकारे
चतुष्कोणे पत्रे पूैदिनसम्पादितं दपि भ्रजापतिदेवताये यद्ीला तस्या एव
जुहुयात्‌। अतो दधिग्रह दधि द्रव्यम्‌ › प्रजपतिदेवता। ततोऽदाभ्यग्रहुः ।
ग्रह (पत्र) लौकिकेन पयसा दधा वा प्रपूयै पू्मुपनद्य रक्षितानां
सोमरतावयवानां मध्यात्‌ अश्ुत्रयं प्रवृह्य तान्‌ म्रहोपरि स्थापयिता
ररे पचकृखस्सपक्स्वो वा आधूय तं ततो जुहुयात्‌ । अत्र सोमो देवता ॥
ततोंँऽश्चुग्रहः । तत्र एकग्रहपयौक्त सोमं ग्रहीता पाषाणोपरि
निक्षिप्य वतीवरीभिरद्धिः संसिच्य, अभिषुत्य अ्रावभिः, तस्मिन्नेव
अदाभ्यग्रहपत्रे गरदरीखा जुहुयात्‌ । प्रजापतिर्देवता । अंधदाम्यग्रह्यो-
रेफमेव पात्रम्‌ । ततस्तत्यत्रेण सह सदः प्रविश्य तत्र तद्तसोमरसं
भक्षयित्वा पात्रं खरे सादयेत्‌ ॥
जिोकणोनकडनिनपादायाययय नकम
पषििपं
० -ोणरषणीषरिषषयेषििि

कृ, श्रष्टयवा धानाः । अग्यमिभ्रिता यवसक्तवः क्ररम्भः । लाजाः


परिवापः । पयस्या आमिक्षा ।
ल. दध्यदाभ्याद्युप्रहाः काल्यायनीयानां न विहिताः |

१. 3. कालया, रौ. ९. १, १.
२. आप, भ्रौ, १२. १, १, 2150 बोधा, श्रौ, ७. १.
३, आश्व. शरौ, ४, १३. ६, ७,
६८ यक्षतन्तवप्रकाशे
तत उपा्चुयहः । तत्र क्रीते, वसन उपनद्य स्थापितं सोममवमुच्य
सर्व गृहीत्वा, हिधा विमज्य प्रातस्सवनार्थं भूयांसं माध्यन्दिनिसवनाय
अल्पीयांप च तंकृता; प्रातस्सवनार्थात्‌ सोमात्‌ एकग्रहपयापं सोमं ग्रहीता
होतृचमपेऽवधाय, वस्षतीवरी जलेन आसिच्य ग्रावभिः पिष्ट रसं निष्पीड्य
तमज्ञठिना गृहीखा अध्वयरुपांडुपात्रे आनयेत्‌ । एवं वारत्रयं कृता
एपूणं प्रहमादाय यथावञ्जुहुयात्‌ । थयमधाराग्रहः । प्राणोऽत्र देवता ।
शतः स्वे अन्तयीमप्रमृतयो धरवान्ता धाराग्रहाः । धारातो ग्रहीतव्याः ।
तदथंग्रविभ्मिस्सोमामिषवः कर्तव्यः | सोऽयं महाभिषव उच्यते ॥
मह्‌भिषवः
तत्र अभिषवस्थनेऽध्वयुगणगतास्सर्वे उपविशेयुः । तत्र पुरस्ता-
द्वयसपविशेत्‌ प्रयङ्गुखः ।दक्षिणतः प्रतिप्रस्यतोदइणुखः । पञ्चाद्धोता
ग्राड्मुखः । उत्तरत उन्नेता दक्षिणामुखः । एवममिषवाथं म्रन्णस्समन्ता-
दुपविक््य, तदुपरि सोमं निक्षिप्य, वसतीवरीजटमासिच्य पिष दक्षिण-
दस्तेनाभिघुणुयुः । एवं वार्थं करा, पिष्टान्‌ सोर्मासून्‌र आषवनीये
सात्र निक्षिप्य, प्रपीड्य, रसं निष्कास्य, तं पात्रान्तरे कृता, च्छजीषं
ग्राव्णां पुरतः प्रक्षिपेयुः । तेषां तत्‌ षाप(भक्ष)प्यानीयं भवति ।
ततस्सोमक्रयकारे सुरकष्यस्थापितेरजखोममिः प्रादेशमात्रीं नाभि. कृता
(गोवत्सनाभिवत्‌) पकत्रिद्यस्य सोमशोधकस्य वक्लष्ठण्डस्य मध्ये
तामवारम्म्य, तत्‌ वासःखण्डं सनाभि द्रोणकरभशाख्यस्य पालतस्योपरि
वितल धारयेथुरुद्वातारः । तदो्नेता आधवनीयादुद चनेन सोमरसं गरीता
होतृचमसे निनयेत्‌ यथा द्रोणकटशोपारे वितते पवित्तास्ये वञ्चखण्डे
रस; पतेत्‌ । ततस्त्वन्त्या धाराया अध्वर्युरन्तर्यामपाते अन्तयामसज्ञकं
ग्रहं गृहीत्वा सरेषं हुत्वा, सशेषमेव आग्रयणस्थाद्यां सम्पातमवनीय,
सशेषं प्रहे खरे सादयेत्‌ । इन्द्रो देवता । दपिग्रहाघन्तर्थामान्तानां
ग्रहाणां ग्रहणानन्तसमेव हेमः ।नेन्द्रवायवादिवत्‌ यदीखा खरे सादनम्‌ ॥
| एन्द्रवायवादिग्रहाः
ततः परं पूर्वोक्तभकारेणेव देन्द्रवायवं धारातो गृहीता पविल्दशया
प्रहस्य बहिमागं प्रमृज्य खरे सादयेत्‌ । एवं मैतावरणं, शुक्र, मन्थिनं,
के, खण्डिताः गेोमलताः प्रादेशमात्रा अंशव उच्यन्ते |
ख. ग्रदीतसारो नीरसस्वृणांस कऋहजीषमित्युच्यते ।
सामयागनिहपणम ६१

आग्रयणं, त्रीनतिग्राह्लान्‌ (आमयं, एेद्र, सौय) उक्थ्यं, धुवं चेति यथा.


करम ग्रहीत्वा खरे सादयेत्‌ । श्धुवग्रहग्रहणानन्तरं धारां विरमयेत्‌ । ततो
हविधोनमण्डपात्‌ बरहिष्पवमानस्तोत्रकरणाय प्च ऋलिजः परस्परं
समन्वारभ्धाः प्रसर्पयुः ॥
प्रसपेणम्‌
तत्र प्रथमोऽध्व्युः, ततः भ्रस्तोता, ततः प्रतिहत, तत उदरात,
ततो र्मा, ततां यजमानः इत्येवं क्रमेणकस्य पृष्ठतः, अपरस्तदीयं कच्छ
धृत्वा गच्छेत्‌ । एवमेव इमे चातारदेशषं गत्वा तत्रोपविष्टा अनन्तरं कच्छं
पू्गरहीते विसृजेयुः । मध्ये विपे प्रायच्ित्तं विहितम्‌ । तत्र गत्वा
उद्वाता, प्रस्तोता, प्रतिहतौ इति त्रयः सामवेदीया ऋविजः बहिष्पव-
मानेन स्तुवीरन्‌ । अध्वथ्वीदयस्तप्रोपविष्टा भवेयुः । तदिदं षदिष्पवमान-
स्तोत्रं पापशोधकलात्‌ पावनम्‌ । अनेनैव सोधितावेधिनो यज्ञाहवरमूताम्‌ ।
समाप स्तोत्रे आभ्रीप्रेण पिष्णयेषु प्रज्वाकितिषु अध्व्ुराधिनं ग्रहं
द्रोणकरराद्गृदीत्वा खरे सादयेत्‌ । ततः सवनीयपशोरपाकरणादि
वपायागान्तं कृता प्रातस्सवनाय अध्वयरह्मयजमानसदस्याः सदः प्रविश्य ,
तत्रा एव ग्रहचमद्ादिकानि पत्राणि द्रव्याणि चोपतिष्ठरन्‌ । तता त्रध्वा
यजमानश्च सवोणि तानि तैस्तमेन्त्रसपस्थायः उत्तरेण हविषानं गता
परैया द्वारा सदः प्रविश्य स्वस्वखान उपविशेत।म्‌ । उपवेशनमिष्टव-
दिवदेव । ततः सवनीयहविषां प्रचारः" ॥
वारग्रहमचरिः
तत्कमै सिष्कृदन्तमतुष्ठाय, अध्वरेन्रवायवमेत्रावरुणाधिनान्‌
त्रीन्‌ ग्रहान्‌ प्रचरेत्‌ । तत्रा्वंणा होमा्मेन्द्रवायवे गृहीति प्रतिप्रस्थाता
आदिलपात्रे द्रोणकरशदन्द्रवायवप्रतिनिग्रह्यं गृहीता तेनैव सह
हुता प्रस्पररसनिषेचनानन्तरं आदियखाल्यां सम्पातमवनयेत्‌ ।
अध्वयुः स्वं पत्रं होत्रे दघात्‌ । एवमेवोत्तरयोभरहयोरवुषठायम्‌ ,
आदिलयस्थाद्यां सम्पातावनयनं च । तत उन्नेता, अध्वयुणा म्रेषित
क. श्रुवग्रहस्य तूर्वयसखवन एव विनियोगः । न पयोः सवनयोः ।
ख. सवनीयहर्वीषि ६७ प्र उक्तानि ।
ग, प्रचारः साङ्खानुष्टानम्‌ ।
७८ यक्षतच्वभ्रकाश

अच्छावाकचमपं वर्जयित्वा अन्यान्‌ नवर चमसान्‌ , सदस्यपक्षे दश्च


चमसान्‌ प्रपूरयेत्‌ । तत्र परिष्विया द्रेणकटश्चात्‌ सोमरपमास्चाव्य ततः
पूतृन्नाम्नः कटश्चात्‌ सोमरसमादाय चमसान्‌ प्रपूये, पुनद्रोणकलरसात्‌
गृहीत्वा चमपेष्वा्लावयेत्‌ । प्रथमक्लावणसुपस्तरणस्थानीयम्‌ ; दवितीयमभि-
धारणस्थानीयम्‌ । एवमेव सर्वेषामुज्नयनं (पूरणं) कतेग्प्रम्‌ ॥

सुक्रामन्थिग्रहभरचारः
एवं चमसेपूज्रीतेषु, अध्वयुः शुक्रपात्रं, प्रतिप्रस्थाता च
मन्थिपात्रमादाय ससोमरस इविधौनमण्डपस्य पूरवदमारि परस्ररामिशुवो
तिष्ठन्तौ स्वं खं ग्रहं भरति वा परस्परं संधाय यावन्तो मन्त्रास्तावत्कृतः,
आहवनीयस्य पुरतो गखा पश्चिभामिभुखो अहहोमाथं सज्ञौ भवेताम्‌ ।
तस्मिन्नेव काठे नव चमसाध्वययैवः तं तं चमसमादाय आहवनीयदंशं
गला, ह्ला हामाथमुधता मवे | तत -आभ्रावगत्रसाश्रवणाचः
नन्तरमध्व्युणा प्रैषे दत्ते होतृब्रह्यद्धातृयजमानानां, सदस्यपक्षे तस्य च
ये चमसाध्वर्थवस्ते होत्रा वषट्कार अनुवषर्कारे च कृते तं तं चमसं
्िहखा अध्वयुणा प्रेषिताः सदः प्रतिभक्षाथं चमसान्‌ हरेयुः । अवशिष्ट
मेत्रावरुणव्राह्यणच्छसिपोतृनष्रमीध्राणां य चमसाध्वयेवः ते हतु
प्रथमवटुकार एव सकृद्भुखा प्रयात्रूय पुनद्रोणकलश्ादेव स्वं खं
चमसमापूथै, आहवनीयं प्रति होमाय नयेधुः । हतुः प्रथमवषट्कार
एव अध्वयुप्रतिप्रस्याताये खं खं ग्रहं जुहुयाताम्‌ । शुक्रामन्धिग्रहयोध-
मसानां प्रधमहुतानां च परमासरहूपी इन्द्रो देवता । अमुवषट्कारेषु
सरवत्राभिर खिवषटक्ृदेवता । ततोऽष्वययुः सशेषं शुक्रपात्रमायतने सादयेत्‌।
प्रतिप्रस्थाता तु मन्थिनः संस्ावहोमम्‌ , आहवनीयस्यात्तरभागद्गर्हता
बहिस्स्थापितेऽङ्गरे जुहुयात्‌ । तस्य सद्रो देवता । पूवं चमसमापूये
आहवनीयदेशं प्रति गतेषु चमसाध्व्युषु मध्ये मेत्रावरुणचमपध्वयैः स्वं
चमसमध्वयुदस्ते दयात्‌ । स ॒मेत्रावस्णं प्रेषयेत्‌ । आश्रावणाचनन्तं
क. १. होता, २. बह्मा, ३, उद्राता+ ४, यजमानः) ५, मेत्रावसखणः,
६. ाह्यणाच्छषी;, ७. पोता, ८. नेष्टा; ९. आभीरः) एतेषां नवानामृत्विजां
नव चमसाः |
ख, शक्रमहप्रतयेव आश्रावणादि । श्क्रम्रहे पुरोऽनुवाक्या नास्ति । केवट
याज्येव } एवं राख्रवस्यु केवरं याञ्यैव म पुरोऽनुवाक्येति केयम्‌ ।
सोमयागनिरूपणम्‌ ७१
याञ्यायां तेन पठितायाम्‌ अध्वयुस्तं चमसं जुहुयात्‌ । तत्र मित्रावरुणा
देवता । एवमेवेत्तेषां चमसानां तस्मात्तस्माचमसाध्वरयोग्रहणम्‌ ,
तेन तेनलिजा याज्यादौ पठितेऽध्वयैणा होमश्वेयवगन्तव्यम्‌ ॥
वे ५ सः [व 0

चमसदेवताः
तत्र जाह्मणाच्छंसिचमते इन्द्रः, प्रीये मरुतः, नेश्रीये तष्ट,
आगभ्रीधीये चाभिरिति देवताः । अनुवषटकारहोमथ स्ेत्रासि । तत्राभि
खिषटकरदेवता ॥
चमसभक्षणसम्‌
एवमध्वयुः चमसान्‌ हतवा तं ते चमसं तस्मे तस्मे चमपाध्वयेवे
प्रयच्छति । ते मक्षाधं तान्‌ सदः प्रति नयेयुः । तत्र यं यत्र भक्षणा्षे
कारिणः ते परस्रमाज्ञाप्य भक्षयेयुः (पिबेयुः) सवत्र वषट्कतो प्रथमं
भक्षयेत्‌ । मक्षणोपयुक्तानां पत्राणां माजाटीये प्रक्षाठनं कतेव्यम्‌ । ततः
ऋत्विजः पाञुकान पोरोडारिकांश्च दविद्धोषान्‌ अभ्रीभ्रीये भक्षयेयुः ।
ततश्वमसान्‌ प्रपूयै आयतने सादयेयुः । अत्र चमपृषु प्रषु वा
भक्षगेऽधिकारः अधोनिर्दिषटकारणेः भवति-
१ यो यत्र वषृट्करोति।
२ योवा होमममिषवं चेत्युमो करोति)
३ यन्नाभ्ना चमसो व्यवहियते ।
यजमानपल्थास्त॒ न कस्यापि हविषो भक्षणम्‌ । ततोऽच्छाव।क-
` चमसाध्वययुः तद्यीये चमस्तम्‌ इतरचमसवदेव आपूयं अध्वयपे र्यात्‌ । स
च आश्रावणारिकं यथावदनुष्ठाय तं चमसं हृत्वा सरेषे भक्षणाय
अच्छावाकाय दयात्‌ । स॒ ध्वयुमरज्ञाप्य भक्षयेत्‌ । न तेन सह
अध्वर्युभक्षयेत्‌ ॥
ततः पात्रमापूयै आसा ज्कतुग्रहप्रचरमारमेत । तत्रोभयतोगुखं
पात्रहयं मवति । अष्वयुप्रतिप्रस्थातारो कतीरो । ताभ्यामेव पर्यायेण
क. नात्र यजमानस्य मक्चणम्‌ |
ख. वघन्तादयः ऋतवो यत्न देवताः त ऋऋ्ठग्रहाः ।
१, आप. श्रौ, १२, २६. ८. बोधा, भी. <, १६, काया. भौ,
९, १३, १२७.
७२ यज्वतस््वप्रकाशे

हामाः कायाः । तत्र प्रथमम्‌ अध्व्प्रतिप्रस्थातिरो प्रथमदितीयग्रहो


युगपद्ग्रह्णीयाताम्‌ । परिष्ुवय। द्रोणकटशादध्वघ्ुः पात्रान्तरेण तस्मादेव
प्रतिप्रस्थाता । एव ग्रहीता निष्कम्य हविधनमण्डपस्य दर्येव तिष्ठत्‌
प्रतिप्रस्थाता । अध्वधंराहवनीयदेशं गता आश्रावणादिपूषैकं सरोषं हत्वा
तत्रैव (पूतैसेषविशिष्ट एव पात्रे) प्रहान्तरं ग्रहीतुं यदा मण्डपद।यौगच्छति
तदा प्रतिप्रस्थाता निर्गय आदवनीयं गत्वा आश्रावणादिपृतैकं सवं प्र
सरोषं जुहुयात्‌ । एवं स यदा मण्डपान्तः प्रविविक्षति तदा अध्वयुस्ग्रहो
निष्कामेद्धापकरणाय । एवमेकस्य निष्करमणक्रटेऽन्यस्य भरवेश
तत्मरवेशकाठेऽन्यस्य निष्क्रमणम्‌ , एवं रीलया प्रहणहोमा अनुष्याः ।
अन्तिमयोस्तु ग्रहयोः सहेव प्रणम्‌ । गरदीत्वा, उभावपि निष्कम्य
मण्डपस्य द्वारि तिष्ेताम्‌ । ततः अध्वर्युराहवनीयदे्े गत्वा यथा-
वज्जुहुयात्‌ । ततः प्रतिभरस्थाता गत्वा तथेव कुर्यात्‌ । चत्र द्वादश
ऋतुप्रहाः । दे एव तु पात्रे । ताभ्यामेव पर्यायेण ग्रहणम्‌ । तत्र-
१ इन्द्रः; मुः, ७ द्रविणोदाः, इषः
(न

२ मरुतः, माधवः, ८ द्रविणोदाः, ऊर्जः,


३ त्वष्टा, शुक्रः; ९ द्रविणोदाः, षहः,
४ अभिः, शुचिः, १० द्रविणोदाः, सहस्यः
५ इन्द्रः, नभः, ११ अशिनो, तपः,
६ ग्तरिवरुणो, नमस्यः, १२ अभिग्हपतिः, तपस्य
इति क्रमेण द्वताः । एककस्य दं द दवते । ततो भक्षणम्‌ । तदध्वथु-
मरतिप्रस्थात्रोहयाय दहातकेस्पह । भष्चिताः ग्रहाः चमसाश्च सवे
उप्रक्षाछ्ता एव पुनस्सोमरसेन पूरणीयाः । अत्र मक्षणाद्ूर्वं होमानन्तर-
मध्वयुंः स्वपत्रस्थसामस्य कश्चिदयं प्रतिप्रस्थातृपात्रे स्षावयेत्‌ । एवं
प्रतिप्रध्याता अध्वयुपत्रै स्षावयेत्‌ । ततोऽध्वयुस्तस्मिन्नव पत्रे सरसे
णन्द्राभ्रं रहं गृहीता खरे पादयेत्‌ । अनन्तरं प्रतिप्रस्थाता स्वपात्रस्थं
सोम॑ मक्षणार्थं नयेत्‌ । तदनन्तरमेव भक्षः । भक्षिते पात्रं प्रक्षाद्य
तद्धस्त आदाय, अध्वययुः शख्चप्रतिगराथ सदो मण्यपद्ारं गत्वा तत्र
तिष्ठेत्‌ ॥
शश्चपादप्रतिगरादि
तदानीं होता स्वधिष्ण्यस्य समीपे पश्चात्‌ प्राङ्मुख उपविष्ट
आज्यास्यं समारमेत । होत्रा शश्ञे पठ्यमानेऽ्वद्ुः प्रतिगरं पेत्‌ ।
सोमयागनिदखूपणम्‌ ५६

तक्ञ॒राख्रारम्भ-“"अध्वर्यो शोँसावारम्‌ःः इति हात्रोच्चरयाने


(श्ोसामोद इव" इति प्रतिगरं त्रयात्‌ | तत्तदच)ऽन्त २६। सपु
प्रणवमुच्चारयति हाता तदा अ मोरेधामाद्‌ इवः इति भतिप्रणीयात्‌।
यदाऽर्धरचऽव्यति होता तदा “'ओयथायाद्‌ छ'' इति प्रतिपरं वरृएात्‌ ।
राखसमाक्तौ “भरेम्‌'' इयते प्रतिगरणीयारध्वुः ! ठता यन यद!
रञ्च।णि पठति तदा तदा तष्य शरेत्साहनाथंमर्‌ अध्वर्माः विशिष्ट
रब्दोनच्वारणे प्रतिगर इत्युच्यते । सः “'ओथामोद्‌ इवं” इलयारिद्रएटव्यः ।
तत्र॒ बहिष्पवमनि पूवं स्तुते एव॒ आव्यादिश्चाणीदनीं पडनीयानि ।
तत्र प्रथममाञ्यश्चखरम्‌ ॥
नाराश्चसदोमः
होत्रा आज्यशक्ञे समापिते सलयध्व्ैः पूर्वगह तस्थापितमेन्द्राभमहं
हस्तेनादघात्‌ । तस्मिन्नेव चमसाध्वर्यवश्वमतानाद दीरन्‌ । ततोऽध्वर्च-
राश्रावणादि कृता देोत्रा याञ्यान्ते वपटुकार उक्ते प्रहमप्नौ सरपं
हेयात्‌ । तदा चमसाध्वधैवः स्ांश्मसान्‌ प्रकसयेयुः यथा पत्र
(चमस)स्थसोमविन्दुराहवनीये पतेत्‌ । तत्र प्रहदमे हनद्रम्री दवता ।
चमसेषु ऊमाः पितिसो देवता । तते प्रहध्य चमसानां च सशेषाणां
यथावद्धक्षणम्‌ ' पुनरप्याप्यायनं खरे सादनं च । इदानीमेषां चद्सानां
“नाराश 'सेन्ञा । भत्र चमसानां होमकाले अटवनीयस्योपरि
कम्पनमात्रम्‌ , न तु यथवद्धोमः | ततो वैश्वदेवाख्यं ग्रहे शुक्रग्रहोपुकते
पाते गृहीत्वा प्रथमाज्यस्तोत्रार्थम्‌ उद्धातृगणं प्रेरयेत्‌ । तेन स्तोत्र
समापिते शल्लपाठार्थं॒हातारं प्रेय तसुरस्ताततिष्ठन्‌ प्रतिगरं पठेत्‌ ।
तदिद “श्रडगशक्म्‌” इत्युच्यते । तत्समापौ पवत्‌ प्रदस्य हेमः ।
चभसानामनुकम्पनमाहवनीयस्योपरि । एतेषामपि नाराकंससंज्ञा । अत्र
ग्रहे विश्वे देवा देवताः । चमसेषु ऊमाः पितरः । ततो प्रहचभसानां
भक्षणम्‌ । पूर्वं॑चमसास्सावेशेषा एव मक्षयितन्याः । इदानीं निरवशेष-
तयेति विशेषः ॥
१. चत्वार्याज्यशस्राणि,+ एकं प्रउगशखरमिति पञ्च शस्राणि माध्यन्दिनक्षवने |
तत्र म्रथमस्याज्यश्चल्रस्य प्रउगशक्रस्य च कतां होता । द्वितीयादीनां त्रयाणामान्य-
शराणां मेत्रावरणः; ब्राह्मणाच्छंसी, अच्छावाक इति क्रमेण कतारः (रसितारः)
दरति विवेकः ।
10
७४ यज्ञतन्वप्रकाशे

इक्थ्यम्रहप्चारः

ततस्तान्‌ प्रक्षाव्य खरे स्थापयित्वा उक्थ्यस्थाछीतस्तृतीयं


भाग्ुकथ्यपत्रे गृह्यीवा खरे सादपिलखा चमषांश्च पृरषिता द्वितीया-
उ्यस्तोलकरणायो दवातृगणे प्रेरयेत्‌ । तेन स्तुते स्तोत्रे, मेत्रावरणं शक्चर्थ
ष्य तेन शले पठ्यमाने पूप्रैवसतिगीयं शक्ते समाप पूर्वदेव द्म
सर्वभक्षणं, प्रक्षालनं, खरे सादनं च कव्यम्‌ । अयमुकथ्यप्रथमपर्यांयः।
ततः पूतैवदेवोक्थ्यस्थाछीतस्तृतीयांशस्य प्रहणम्‌ › उक्थ्यपाते चमसानां
पूरणम्‌, तृतीयाज्यस्तोत्राय प्रवतैनयुद्धातृगणस्य, तत्समा शक्ञाथं ब्राह्मणा-
च्छेसिनः प्रेरणम्‌ , तस्मतिगरः; ततो होमः, भक्षणे च प्रहचमसनाम्‌ ,
्रक्षाछितानां खरे सादनं चेति । भयं द्वितीयः पयाय उक्थ्यस्य । अत्त
प्रहस्य चमसानां च मित्रावरुण देवता । एवमेव तुतीयपयौयोऽपि ।
तृतीयपयौये उक्थ्यखथाटीतस्सवेस्यापि निरवरषस्य सोमरसस्य ग्रहणमिति
विशेषः । अत्रेनद्राभ्री देवता । शख्चकता अच्छावाकः । अनयोितीयतृतीय-
पयोययोः अ्रहयरहणकरखभ्रतिगरप्रहहोमेषु कतो प्रतिप्रस्थाता । मक्षणन्ते
सवनसेस्थाहु्तिं हला आरम्भकाले येन मार्भेण विहारं प्रविषटासतेनैव
विजो षहिर्निगेच्छेयुः ॥
॥ एतावता प्रातस्वेनं समाप्तम्‌ ॥

अथ माध्यन्दिनं सवनम्‌
भ्तत्र भगवति भास्वति नमसो मध्यं गते विहारं प्रविश्य
भाध्यन्दिनसवनकमे आरभेरन्‌ सयजमाना ऋलिजः । तत्र प्रथमं मह
भिषचः |सोमस्य चन्धूनं विक्ष्य, बन्धनवक्षे ग्रावस्तुते दसा, महा-
भिषवमारमेरन्‌ । ते प्रातस्वनवदेवलिजो दिगुपदेशनादिपूर्वकं यथ.
व्कुयः । अभिषवे समाप्ते प्रातस्सवनवदेव सवनीयहविरतिरवापादिक-
क. आदो रोकद्वारसाम्नो गानं कर्तव्यम्‌ । तच य॒जपानेनामीधीयाभि-
समीपे तस्मिन्नेव चं होमः कतव्य; |
१,
+
प व षवि कका

866. आप, श्रौ. १२, २८. ९११. वोधा. धौ, ७, १७


का, भरौ, ९, १४. <.
२. 8०८. आप. श्रो, १३. १. बोधा, भरौ, ८, १. काया. भरौ, १० १,
सोमयागनिरूपणम्‌ ७५
मामिक्षतद्रयापारवजं कृता सोमरसग्रहणोपयोमिव्यापरिऽभिपरतसोमपावन-
पूैकध्रास्रावणादावारन्धे तस्या धाराया अध्वर्यैः ग्रहान्‌ गृह्णीयात्‌ ।
अतरन्द्रवायवादयो दिदेवलयग्रहा न विचन्ते । एवभृतुग्रहा दादश
दधिग्रहाश्च नानुष्टेयाः । शुक्रः, मन्थी, आग्रयणः, उक्थ्याक्ञयः,
मरुत्वतीयौ इयेतावन्त एव ग्रहाः । ते च धाराया राह्म । अरहणा-
सादनारिव्यापरेष्वनुषटितेषु अध्वयः, प्रस्तोता, प्रतिहर्ता, उद्वाता; तरद,
यजमान इति क्रमशः पूर्वपवस्य परः परः कच्छं धृता बहिष्पवमानवदेव
माध्यन्दिनिपवमानस्तोततफरणाय सदोनामक्रं मण्डपं प्रपरयुः । सर्वेषु
प्रसपेकेषूपविष्ेष्वेव कच्छविसजेनं कतेव्यम्‌ । ततो माध्यन्दिनिप्वमान-
स्तोत्रकृरणाय अध्वयुरुदातृगणे प्रेयेत्‌ । समाप्ते स्तोत्े दधिघर्मयागः,
तद्धविभेक्षणे च । ततस्छवनीयदहविषां प्रचार इडाभक्षणान्तः । तदनन्तर
चमसानायुन्चयनं कतेव्यम्‌ । अताच्छाव।कचमसमप्यन्ते ब्डन्नयेदशषमतया ।
्रातस्सवने पूर्वं ततैव चमा आसन्‌ । अत्र त्वयमधिको दशम इति
ज्ञेयम्‌ । पूतिना तेषां शुकरामन्थिभ्यां प्रहाभ्यां सह प्रातस्सवनवदेव
प्रचारो मक्चणान्तः । पात्रसादनं च । सवनीयहविषामपि तदेव भक्षणं
तत्सम्बन्धिनामृतिजाम्‌ ॥

दक्षिणादानम्‌
तत॒ ऋविग्भ्यो दक्षिणादानम्‌ । या दक्षिणा सङ्लकाञे
सङ्कलिता तां दद्यात्‌ । सा च-- मावः, अश्वः, अथतरः, गर्दनाः, अजाः,
अवयः, तिरमाषृत्रीहियवाः-इयेवंखूपा । तत्र गावः द्वादशोत्तरं शतं
(११२) देयाः । एकोऽशः, गर्दभाजावयः व्रयक्चयः बीद्यादीनामेतैक-
द्रव्यस्य प्रथत्रयम्‌ इति परिमाणं सहधा च निर्णति शास्रे । सघा
भ सः ॥ भ 4 +
क. तन द्वौ मस्त्वतीय्रहोौ । अध्वयेरिकः, प्रतिप्रध्ातुरेकः । द्वावपि
स्वै स्वं अदं क्रमेण धारयतो गहीत्वा आयतने सादयेताम्‌ |
ख, प्रातस्सवने प्रथमतश्चमकोन्नयनकाले नव चमसाः | शुक्रामन्थिप्रह-
चमसप्रचारानन्तरमच्छावाकचमपश्च प्रचारितः | अनरे दशापि सहैवेति बोध्यम्‌ |
ऋकस्छक््सक्मक म स्कीम
अअ अअ

` १, 5 आप. भ्रौ, १३. ५; ६. १-१३. बौधा, भरौ, ८.५,


कृ? श्रौ, १ +8! (44 ८-२६. #
७६ यज्ञनन्तवप्रकाशे
शक्तौ गजवाशहिरण्यादीनामपि दश्चिणात्वेन दानमृक्तम्‌ । अशक्तो
सतं गावः ततो न्यूना वा ल्वितयपयन्तं वा अन्तत उक्तम्‌ । ता
विभिञ्य देयाः ॥
दक्षिणाविभागः
विभागश्चत्थप्--देयत्वेन प्रतिज्ञातां समध्रां दक्षिणां प्रथमत
समशश्चतुधां तिमञ्य एक्रकस्मा ऋलिगमणायेकेकं मागं कल्पयेत्‌ ।
तमपि भागं समाख्यानुसारेणम विभज्य तेभ्यो दद्यात्‌ । त्था-- यदि
सगरा दक्षिणा सहक्चं हप्यक्षाणि तदा तानि चतुधा विभञ्य्‌ एकष्य
गणस्य सार्षद्धिरतं कल्पयेत्‌ । त प्रचर्विशतिधा कृता अध्वथते
दाद शांशान्‌ , तदनन्तराय प्रतिप्रस्यात्े पडशान्‌, तदनन्तराय नेष
तुरांऽञ्ान्‌ ›तदनन्तराय उन्नते वरीनंशांश्च दयात्‌ । एवं च प्रथमस्यस्िज
यदीयते तदधं द्वितीयस्यः प्रथमतृतीयांशोऽनन्तरस्य तृतीयस्य, प्रथम-
चतुथाः तद्नेन्तरस्य चतुथेस्याति फाठतम्‌ । एवमेवे गणान्तरेऽपि
विभागः ॥

तदि स्ीक्रियते- करनोस्तमगरदक्षिणा सहस्तम्‌ । तमैकस्य


गणस्य सायं द्टिरतम्‌ । तस्य पशेविंशतिषा विभागे कृते एककस्य
भागस्य दर रूप्यकाणि । तत्र द्वादश मागाः रविशस्युत्तरं शतमध्वथैवे
दयाः । पड्मगाः पष्टिः प्रतिप्रम्थाप्रे दिव्याः । चत्वारो मागाः नेष
चलार्शदयाः । तरया भायासिशरत्‌ उत्प्रे । एवमेव त्रिष्वप्येषु
गणघु दानम्‌ ॥
अध्वयुगणः स. बऋह्यगणः रू. होतृणणः, र. उद्मातृणणः द.
अध्वेयुः १२० ब्रह्ला ६२० होता १२० उद्वा १२०
्तिप्राता ६० ब्राह्मणच्छेषी ६० मेत्रावक्णः ६० प्रस्तोता ६०
नेष्ट ४० भभ्चीधः ४० अच्छावाकः ४० प्रतिहतां ४०
उक्नेता ३० परोता ३२० प्रस्तुत्‌ ३० सुब्रह्मण्यः ३०
भिलित्वा--२५० २५० २५० २५०
एवं स॒हृन्म्‌ १०५० ॥
(मि~
सोमयागनिरूपणम्‌ ७७

एतद तिस्तितया यजमानः खान्यङ्कान्यपि चक्षुःश्रोत्रमनः-


प्रमृतीनि भ।चैव दवा ततस्तत्तदुचितमूस्यापणेन तानि पुनः प्रप्तुयात्‌ ।
ततशथ्चमपाध्वर्यभ्यः, कस्मैचिद त्रिंगोतरेोसन्नाय, सदपि स्थितेभ्यो दक्षिणा-
भ्यो द्रष्भ्यश्च यथाशक्ति दक्षिणां दद्यात्‌ । गवादीनां साक्षादेव दने
तान्यविभञ्येवदिजः पूवे प्रतिग्रद्य वेदर्तरमागे नीखा तत्र यथाचित
मूत्यद्वारा विमनेरन्‌ ॥
मरुखतीयग्रहप्रचारः
ततो दीक्षासमये गरहीतं कृष्णविषाणे यजमानश्वाखाटे प्रास्येत्‌ ¦
ततोऽध्वयंश्ीधीयेऽप्रौो वैश्वकरमेणास्यान्‌ पश्च होमान्‌ चजुहुयात्‌ ।
ततोऽध्वयेः प्रतिप्रस्थाता च पते ग्रहीतासादिता मरुखतीयम्रहावादाय;
रैपादिकं कृता आहवनीये शटुत्वा परस्परं स्वस्वपातस्थं पोमरयं
विक्षाश्येनाम्‌। तल भक्षणमक्लेवाध्वयैः स्वपते तृतीयं मरुतखतीयं गृदीख।
तमायतने यदा सादयति तदा प्रतिप्र्थाता सवप भक्षणाय नेत्‌ |
ततो दाविमौ भक्षयेताम्‌ । ततश्च मरुखतीयरल्ञाथं होतारं प्रेध्य तेन
तस्मिन्छस्यमनिऽध्नधरुः पत्रेणेव सह॒ प्रतिग्रणीयात्‌ । शश्च परि-
समिऽध्वयैः मरुततीयं तृतीये प्रहमादाय चमपाध्वर्यवश्च चमसानादाय
आहवनीयं गत्वा आश्रावणादौ कृते अह॑ चमसां जुहुयादनुकम्पयेयुशच
यथाक्रमम्‌ । यथां सोमबिन्दवः आहवनीये परतेयुस्तथा प्रकस्पनं
तव्यम्‌ । यतो होमस्थानीयं तत्‌ । तत्र ग्रहै देवता इन्द्रो मर्तान्‌ ।
चमसेषु उवी: पितः । चमसा इम इदानीं नाराशंसा इष्युच्यन्ते । ततो
ग्रसचमसानां मक्षः । ततश्वमसेषु पुनरापूथं आयतने स्थापितेष्वध्व्य
यैसिमिन्‌ पत्रे शुक्रय्रहो गृहीतस्तस्मिन्‌ पात्रे मिन्द्रं ग्रहं गरहीखा खरे
स।दवित। महिन््रसंजञकस्य प्रथमषृष्ठस्तोत्रस्य प्रेषषुद्धातभ्यो दबात्‌ । तैः
स्तोते समापिते. निष्केवत्यश्ाथं होत्रे प्रेष दसा होत्रा रखे पठ्यमाते
प्रतिगर गणं स्तिषठेत्‌ । समपि शक्चे मरत्वतीयग्रहवन्माहिन्द्रम्रहस्य होमः ।
चमष्ानां तदीयचभसवदेवासुप्रकम्पनम्‌ । तस्मिन्नेव समयेऽतिग्राद्य-
सक्ञकानां ग्रहाणामपि होमः कतैव्यः । तव अघ्नेयं प्रतिप्रस्थाता, रेन
क, अचर पुरोऽनुवाक्या अस्ति|

१, आप. भौ. १३. ६. १-७.


२. आप. भो, १३. ८. १- १०,
७८ यज्ञतन्छप्रकाशे

नेश; सौरयमुत्ेता च गृहीता माहन्द्रम्रहमतजुहुुः । ग्रहे महेन्द्रो देवता ।


चमपेषु उक्र; पितरः । अतिप्राह्चेु अभिः, इन्द्रः, सूयं क्रमण देवताः।
ततः पू्ववद्धक्षणम्‌ । खरे पत्राणां सादनं च । ततल्चग्र उक्थ्थविग्रहाः ।
तेषां प्रातस्सवनवदेव अनुष्ठानम्‌ । तत्र सपतदस्चस्तोमक्रानि त्रीणि
पृष्ठस्तात्राणि । तत्तख्ष्ठसमाप्यनन्तर मत्रावरुणः प्रथमं, ब्राह्मणन्छसी
द्वितीये, जच्छावाकस्तृरीये च खं श्वं शचं शेसयुः ।पूवं माहेन्द्रमहकारे
एकं पृष्ठस्तोत्रम्‌ । आदय चारि प्ृ्टस्तात्राणे । माध्यान्दनपवमानमक-
मिति पश्च स्तोत्राणि माध्यन्दिनसवने । एवं मरुलतीय निष्केवल्यमिति
शबदं होतुः, मेत्रावक्णादीनां त्रीणि इति शख्चाण्यपि पन्च । उक्थ्याना-
मिन्द्रो देवता । ततः सवनसमापिदामे कृखा सवेधिजो बहिर्निगेच्छेयुः ॥
॥ समाप्त माध्यान्दनस्तवनम्‌ }
अथ तृतीयसवनम्‌
ध्यन्दिनिसवनसमाप्यनन्त किचिद्धिरम्य सवनमिदमारमेरन्‌ |
अस्य (तुतीयसवनम्‌" इयेव सेक्ञा; न तु सायंस्तवनमिति । तुतीय-
सवनमारभमाणास्सर्वे ऋत्विजो विहारं प्रविश्य खं स्वं कमं कतुमुधता
मवेयुः । तदा प्रथमे छोकदवारसामोत्तखेदिसमीपे गातव्यं यजमानेन ।
तहत एवानो रहोमश्च कतग्यस्तेन । ततस्तत्र प्रथममारिलग्रहय ्रहीतव्यः।
तत्र प्रातस्सवने एेन्द्रवायवमेत्रावरूणाधिनग्रहाणां होभानन्तरं तत्तद्प्रहेष्व-
वरेषितध्य सोमरसस्य आदिलस्थाल्यां सम्पातावनयनेन यो रः
स्थापितः, तस्माद्‌।दिलपत्रेण आदियग्रहं गृहीत्वा तत्रोपंडुप्तवनास्यं
ग्रावाणं प्रक्षिप्य तेन ते रसमारोड्य तत्र दधि पयो बा िचिलक्षिप्य
ग्रावाणमुर्कषिप्य खरे परत्रमसादयिलैव, आत्रावणप्रयाश्रावणादो निष्पन्न
तं जुहुयादादिखग्रहम्‌ । दिला: देवता । ततः प्रातस्सवनवन्महामिषवः
कर्तव्यः । तत्र सवनद्वयेऽभिषरुतस्य सामस्य य आत्तसारः स्तृणा
तमेवाभिषणुशः । अभिषु पवित्रीकरणकरारे मथिते दि तत्रासिच्य,
मेखयिखा, पूतभृयवनीयः पकवित्रीक्रय तस्मादाग्रयणं गहीत्वा आयतने
सादयिला धायं विरमयत्‌ ॥
"~~न" ----------~--------------- --- ----------~--- 1 ना------

क, गायत्री द्यरोकात्‌ भृखोकं प्रति सोमरतामाहसरत्‌ । आनयनसमये


सा सोमे त्रिधा विभज्य, दाभ्या पद्यां दो भागो भागमेकं सुखेन च गहीत्वा
१, आप. भो. १३. ९. १, वौधा, शो. ८. ९. काला, श्रौ.१९. ४, ९,
सोमयागनिरूपणम्‌ ७९

आभैवपवमानाय प्रसर्पणम्‌ चमसप्रचारश


ततो माध्यन्दिनपवमानवते भामैवपवमानस्तोत्राथं यजमानसहिताः
पश्चलिजः प्रपर्पयुस्दः प्रति समन्वारन्धाः । ततस्सदपि उद्धातृमिरा्मैव
पवमानास्ये स्तोत्रे सप्तदशस्तोमयुते स्तुते पिषणयान प्रञ्वरय्य, सवनीय-
परोषटेर्यायदानादीडामक्षणान्तं कृखा, सवनीयहवीषि प्रचय, चमप्तानां
प्रथारः कतेव्यः । तत्र चमपाव्वयुभिः चमसेपूत्रीतेषु यमध्वयः
होतृचमप गहीत्वा इत धमसान्‌ चमसाध्वयभिः ्राहयित्वा आहवनीय-
देशे गला आघ्नविणाचनन्तरं होत्रा याज्याया पठितायां चमसाध्ववभिः
सह॒ सकृद्धुखा होत्रकाणां मेत्रावरुण-ब्राह्मणाच्छति-पोतृ-नेष-
अच्छावाक-अभ्नीभाणां चमसाध्वयून्‌ चमसानां पुनरुत्यनाय प्रश्थाप्य,
अनुवषद्कारकाठे स्वयं होतृचमस, ब्रह्मोद्ातुयजमानचमसान्‌ चमसाध्व्य
दारा च हुत्वा; तांशमपान्‌ भक्षणार्थं सदः प्रापृथ्य, उज्नयनार्थं गतेषु
चमसेषून्रीय आनीतेष्ु तान्‌ क्रमशोऽध्वयुरेव आश्रावणा्यनन्तरं जुहुयात्‌ ।
तत्र यायां होत्रका! ए सेस चमपे पठेयुः । ततो भक्षणम्‌ । पुन
पूरणे चमसानामायतने सादनं च । ततो हविर्शेपात्‌ पुरोडाशात्‌
किथिद्गृर्ीता चमिनः स्वे स्वे चमसे स्वस्वपितृपितामहप्रपिता-
मह्‌।नुदिश्य प्रक्षिप्य तान्‌ मन्रेणोपतिष्रन्‌ ॥

ततः प्रातस्सवनेऽन्तयौमग्रहा्थमुपयुकतेन पात्रेण आग्रयणात्‌


सावित्रं रहं गृहीता भायतनेऽसादयिसेव बाप्रावणादि कृता जुहुयात्‌ ।
अत्न सविता देवता । ततस्तसिमिक्नेष सञेषे पत्रि पूतभृतः वैश्वदेवाखल्ये
ग्रह गृदीता आयतने सादपितला दोतु्छल्पाठाय म्रषमध्वयुदेत्वा
स्वयै प्रतिगृणन्‌ शकम वेशवदेवग्रहमादाय आश्रावणायनन्तरं
हुयात्‌ । तदानीं चमसाध्वयवश्चमस्रान्‌ प्रकम्पयेधुः । ते चाराशं्ताः ।
अत्र ग्रहे विशे देवाः देवता । चमशेषु काव्याः पितरः । ततो मक्षणम्‌ |
अत्र चमसानां सवेभक्षणम्‌ ॥
आनीतवती । मध्येमार्गं मुखस्थक्ताया रसमनचूपत्‌ । तेन सं नीरसस्सज्ञातः । अत
एव॒ अद्यापि त्रतीयसवने गीतरसद्डुष्क एव सोम उपयुज्यते इति कथा |
668. तै.सं. ६, १, ६. ४, देत.ना. ५. २, १३. २-३. रात्रा, ३.२.३. १.
१, अत्र पुरोऽनबाकेया भस्ति।
८८ यज्ञतश्वप्रकाशषे
॥२
पाम्बचर्‌ः

ततः सौम्य॑चर्यागः । अनवावितः तण्डुटपक ओदनः ५पस्‌ः'


इर्युच्यते। तं यागमिश्ििल्पेनानुष्ठाय तत उपांश्ुपात्रेण प्रानस्सवनोपयुक्तेन
पालीवताख्ये प्रहम्‌अग्रयणस्यारीतो गहीत्वा अनासदेव आश्रावणाचनन्तरं
जुहुयात्‌ । अत्र अभिः परलीवान देवता । ततस्तदीधमक्षणे निवेतिते
आधवनीयपालस्थ सवं सामरपे पूतमृष्युखूय ततस्सव।धभसांचमसाध्वव-
भिर्‌न्नाय्य यज्ञायज्ञिय स्यमा्रष्मस्तात्रमान्तमम्‌ उद्वातुभिः प्रारम्भयंत्‌ ।
स्तोत्रमिदमेकविंदस्तोमक्रम्‌ । स्तोत्रस्तवनकाठे पर्वे तत्सम्बन्धिनः स्वे
शिरोऽवङृण्टयेयुः । स्तोत्रे समाप्ते होता जभनिमासतास्यमन्तिमं शच्च
शपेत्‌ । अध्वर्युः प्रतिणिरेत्‌ । शक्षस्यान्तिमायामृचि शस्यमानायां
प्रतिप्रस्थाता प्रातस्सवने चरमग्रहीतं धवग्रहं होतृचमपेऽवनयेत्‌ । ततो
होतृचपरसमध्वयुः -अन्यांशधमसं ्रमसाध्व्यैतश्च आदाय यथावञ्जुहूुः 1
अत्र अ्िवैशानयो मरुतश्च देवताः । ततस्तेषां भक्षणम्‌ । तदनन्तरमव-.
शिष्टपा्ुककमेणामनुष्ठानं परिषिप्रहरणान्तम्‌ । अत्र अध्वुत्रिमेत्‌ ॥
0

हाश्यजनग्रहप्रचारः

ततं उन्नेता आग्रयणपात्रस्थं सवं सोमरपं द्रोणकलशेन ग्रही


पादनमक्रतेव यवधानाभिस्संमिश्य पत्रं शेरसि निक्षिप्य आश्रावणादो
कृते शिरस्त एव जुहुयात्‌ । ततः सवे ऋषिजो हारियोजनं भक्षयेयुः ।
ततश्वमपिनः स्वं स्वे चमपमवजिप्रयुः | तदेवात्र भक्षणम्‌, न त
पूववत्‌ प्रक्षमक्षणम्‌ । ततश्मिनामागीघ्रीये श्दधिद्रप्सभक्षणम्‌ । ततः
तिजः पूवेभ्रतिनज्ञाते प्रस्परसस्यं विजेय; । ततः परलीषंयाजसमिष्ठ
यजुहामादिकं सवनीयहविरङ्गकरपं परिसमाप्य प्रायश्चित्तहोमान्‌ हुखा
सवनसमाप्िहम्‌ कयत्‌ । तता यजमानस्य विध्णुक्रमणाद्र्‌ ॥

॥ एतावता तृतीयसवन समाप्तम्‌ ॥


1
क. दधिद्रष्यो दपघ्ोऽव्यव्पौऽशः । दधि च छाक्िकमापणा द्यम्‌ ।
१, आप. भो, १३, १३. १४--२२
२. आप्‌. भो. १३. १७, १--९, १८. १--५, बो, ८. १६.
तोमयागचिषूपणम्‌ ८१

अथ अवथरथे्िः
[न्‌

ततः सोमयागोपदुक्तानि सवांणिं पत्राण्याद।य (रेष्ििपत्राणि


विहाप) ओटुम्बय। श्राजाषन्वां निक्षिप्य तामादाय ऋजीष च गृही
सपल्लीको यजमानस्सर्वे च ऋविजो यत्रावभृयेष्टिं करखियनिि तज्जलसमीपं
गच्छेयुः । तत्रष्ठद्रव्यम्‌ एकक्पारपुरोडासं यज्ञशाराय्मविव सङीकृय-
गृहीता गच्छेयुः । गमनासपू्रं तदङ्गतया भाहवनीये कांश्चन होमान्‌
हुखा मध्यमां गमनमन्त्रं जपन्तः साम गायन्तः अवभृथ अलं
प्नुयुः । तत्र जरु एव अरमृथटिं ऊयुः । तत्र अभ्रीवसणो अआन्यभाग-
देवते । बहिःप्रयाजवर्जिताः चतवारः प्रयजाः । एवं द्वावनूयाजौ ।
वरुणः पुरोडाश्चदेवता । सरवे दोमा जह एव ॥
तत "ऋजीषं प्रोक्ष्य तत्‌ जले प्रक्षिप्य प्रचरण्या निमज्ज्य
सोमरिक्तानि सवांणि पात्राणि जटे प्रक्षिप्य दीक्षाकाले धृतानि योक्व-
मेखरवल्चजारङ्रष्णाजिनानि जले प्रविध्य तत्रैव जञ यजमानः पल्ली च
स्ञायाताम्‌ । तदा परस्परं पृष्टशचोधनं करनाम्‌ । तदा सर्वेऽप्यचिज
सैव स्युः । तदा अवभृथक्ञानाथंमागतानां सर्वेषां शिरसि यजमानोऽ-
क्षठिना जटमुल्छिपेत्‌ । ततस्त सन कुयुंः इति सम्प्रदायः ॥

तत॒ उन्नत्रा यजमानादिषु जलदुत्ता्िष्चु नूतनमहते वासः


परिदधीयादां यजमानः परती च । ततो यजमान आदिलमुपस्थाय
क, यागार्थं क्रीतस्सोमो यागात्‌ पूव यत्र स्थापित आसीत्‌, सा
राजासन्दी, ६९५, २९८ 62
ख. निष्पीड्य गरदीतरसं निस्सार सोममित्यथः ।

गश. अभिप्रवग्रहणद्यमादि षिन येषु येषु पात्रेषु सोमरसरेपोऽभवत्‌ , तामि


सवाणि पात्राणि |
घ. अन्रभृथस्नानमिदम्‌ अतीव पुण्यप्रदे सवेषां ग्प्राध्यादिनिवर्तके चेति
रिः |

१. 5८. आप, श्रो. १३. १९. १--२०, २०. २१.


कात्या, श्रो. १०. ८, १७-- १०-९-४,
11
८ ९१ यज्ञतच््वप्रकार

पुनवयजनभागय शालशुखीयेऽप्वेव उदयनीयेषिमनुणिष्त्‌ । मा


प्रायणीये । परं ्रायणीयेषएटवां या याज्याः ता उदयनीयायां
पुरोऽतुवरक्याः । याश्च तत्र पुरोऽनुवाक्यास्ता जत्र याज्याः । देवतास्तु
ता एव । द्रव्याण्यपि तान्येव । पिं च प्रायणीया गम्मिन पा चरु
पक्षः तदप्रक्षस्येव पूष स्थापितम्‌ । ततेवादयनीयाधं चरं पचेत्‌ ।
इयतावान्‌ विररेपः । तत भनुचन्ध्यपशुयागः । तत मौन्ध्या प्र्ुतेनं
विहिता । परं कटां गोवधो निपिद्ध इति कृन्वा तदिवःसखतया वह च-
ब्राह्मणे रिदित आपिश्रायाग एपेदानीमनुषएठीवते । घ इण्टर इति छता
दशोन्तगेतेन्द्रवागवदनुषेयः । भित्तावस्णौ देवता । अ मिक्षासम्पादन-
रकारः चातुमास्येपु प्रथम परवण्युक्तः । '्तामिडान्तां समां वा परेसमाप्य
यजमानो वेरेदक्षिणमाये केश्चरमश्रनखसोमानि चापपिता स्लाता
दविकासंज्ञकाः-- घाताः अनुमतिः, रक्रा, सिनीवारटी, डहुः इति पन्च
देवताः इटिकलपनाव्येनेषटठा, प्रथमगादैपयमरण्योस्तमारोप्य, ग्रहमागय,
अरणी मथिखा, अभ्रीन्‌ विद्यय तवोदवसानीयाख्याभिषिम्‌ अशकमपाटर-
पुरोडशद्रव्यकाम्‌ › तत्स्थाने मिष्णुदेवताकमेकामाहुतिं वा कृला
अनन्तरं रात्रावप्यभ्निहोतमारभ्य सायम्चिदहतंकुर्यात्‌ । उदिते प्रातरभि-
दातमउतिष्ेत्‌ । आगामिन्यां पूणिसायां दशेपूणमास्ावारमेत यरि
सोमपूवौधानीं स्यात्‌ । एवं समास्सोमयगोऽभिेमसस्थः भरयमः ॥

उक्थ्यमेस्था द्वितीया
उकथ्यसंस्थाको यदि स्पात्‌ क्रतुः, तत्र प्रातस्सवनमाध्यनिन-
सवनयोनं विशेषोऽस्ति कश्चन । भाद सङ्कल्पे सवनी यपो प्रं किर्याश्विन
विदेषः । "उक्थ्येन यश्षये' इति सङ्कसः । सवनीयपशुद्धितीयः देनद्राभ्र
आभ्रेयेन सह । सामक्रयणकटठेऽपिकस्सोम उन्मातव्यः । विरेषेणानेन सह
प्रकराततेन्माध्यान्दनस्वनान्त यविदनुष्ठीय तृतायसवचारसम्भे चमममण
तयपयोप्तम्‌ ऋजीषमभिषुय सोमरपं सम्पादयेत्‌ । तत प्रहृतिवद्धारां
सावायेखा तृतीयसवनीयाग्रयणहोमोत्तरकारे धाराया एव तीनुक्थ्यग्रहयन्‌
क, समभ्रानुषठानपक्ष बाजिनयागोऽपि वेश्वदेषपववत्कतेम्य्‌; । इडान्तपक्षे न ।

१, तै.सं, ६. १.५. ६. गत. बा, ४. ४, २,


सोमयागविक्ृति निरूपणम्‌ ८३

गृहीता आयतने सादयेत्‌ | ततोऽथिष्टेमसंस्थावदव क्रमेण कमाण्यनुतिष्ठन्‌ ,


अञचिषटठेमग्तोलषएम्बन्धिचमपमगणप्रचारानन्तरम्‌ उग्रथ्वग्रहुपरचारं कुर्यात्‌ ॥
ततादो चमसोज्चयनाथ चमपाध्वयून्‌ प्रेय, तेषु चमसानापू्या-
गतेषु, अध्वः उक्थ्यरस्तात्ार्थम्‌ उद्ातन्‌ प्रेष्य तेथथावस्स्तुखा स्तात
पल्पिमापिते मैव वरणे शश्चशं दनाथैमभ्यथ्यै, स्वयं च प्रतिगीये, तेन शश्च
समापिते चमसदम्तेश्वतपाष्वयुमिष्छद प्रथमयुक्थ्यम्रहमादाय आहवनीयं
गा आतरावणाद्विपूत्रकं हुखा भक्षयेत्‌ । तता द्ितीयतृतीयवपि
उक्थ्यग्रहावेवमेतवर चमपैप्सद प्रचरेत्‌ ! तत्र ष्वपि पयायेपुं स्तोतार
उद्रातारस्त एव । शख्ेषु परं प्रथमे पयाये मेताव्ररणः, हितीये ब्रह्मण
च्छंषी, तृ-येऽच्छावाकथशंपितारो मेधः प्रथमे उक्थ्यग्रहे इन्द्रावरुणौ
तीये इन्द्रावृहस्यती, तृतीये इन्द्राविष्णू च देवदाः । एवं चोक्थ्यक्रतो
तीण्युक्थ्यप्तालाणे तरीणि च शघ्चाण्यधिकानि । ताति चान्ते योजनीयारन।
सयेतावान्‌ विरेषरः । अन्धत्सवं प्रकृतिवत्‌ ॥
पोडरिमस्था तृतीया
दि स्यात्‌ पोडशेसष्थाकः क्रतुः तदा प्रातस्सवने स्वैधारा-
ग्रहाणामन्ते च रप्र उर्वपात षोडरगाख्यं शरदे गृहीखा खर आक्तादयेत्‌ ।
पुरत मेपस्तूरीय एनद्रः पूर्राम्यामा्वेन्द्राप्रम्यां सह । तृनीयक्तवन
ठक्थ्यग्रहुचमसप्रचारनररं पाडशयथ। शमसानुन्नीय सूयस्यापास्तस्ममये
पोडधिस्तालमारम्मयदध्यदचुः । स्तते समाप श्नम्‌ । ततस्तद्रहचमस-
प्रचारः । अवरिष्नि कारयामि प्रकतिवत्‌ । उक्थ्यपयेन्तं पवद स्तोत्ताणि
रल्लाणि चेन्युक्तम्‌ । अत्रापिकमकफ शं स्तात्रं च वधते । तच षोडशम्‌ ।
तत्पम्बन्धाद्‌ ग्र. पोडसी । तत््म्बन्धाचच क्रतुरपि पोडशीति व्यवहियते
्रतावेदमेव पिविचनमुक्तम्‌ ॥
अतिर।लतस्था चतुर्थी
[क

अतिरलपस्थाकरे क्रतो सोमक्रयकाठे वहु सामे क्रीता मिला च


=

स्थापयेत्‌ । पृक्तः (षाडरिन्युक्तः) परुभिखिमस्सह मेषी चतुरी


{० भ (क ७ {~ (~ (५ भ

सरस्वतीरेवताका । तृनीयसवनीयामिषवङारु एव तदरयपरशूजीषमभिषुख


१. 5ऽ८्८. ते. स. ६.६. ११. ६ २, त. ८, ६. ६, ११. १,
८ यज्ञतन्तवप्रकाशष

पूतमृति रसमापूयं स्थापयेत्‌ । गोडिग्रहम्रच।रानन्त होतृचमस्रमुख्थान


दशापि चमसान्‌ उन्नीय प्रथमे रात्रिस्तात्रपय।य प्रथमे स्तात्र स्तावयेत्‌ ।
समा तसिन्‌ होता प्रथमपयोये प्रथमं शृखरं पठत्‌ । तत्समाप्तावधघययः
होतृचमसं चमसाध्वयैवश्च अन्यांश्षमसानादाय आहवनीये हुता
मक्षक्रमेण मक्षयेयुः । अत्र वषटुकता होता ॥

तता मैत्रावरुणचमसं प्रथमं कृता चमपारुन्नास्य द्वितीये स्तोत्र


स्तुते, मेत्रावस्णेन रक्षे शस्तेऽध्वव्वादयः पृववदुधुता भक्षयेयुः ।
तदिदं गणदयमध्वयुः कयत । अनन्तरं गणद्यं प्रतित्रस्थातृकरतृकम्‌ ।
अध्वयुणा यक्कतव्यं तसतिप्रस्थाता कुयात्‌ । अत्र ताद्मणाच्छंपि चमसं
मुख्यं कृता प्रचारः । यस्य चमसो मुख्यो भवति स एव ततर वधटृकती |
अयं प्रथमः पयायः । एवमेव पयायद्यं पुनरावतेयेञुः । एवमेकस्मिन्‌
पयाये चत्वारि स्तात्राणि तावन्ति शस्चणि चेति त्रिष्वपि प्रयमिष
मिटिता द्रादद्च सात्रणि शक्लाणि च अवन्ति। इम एव तरयो रातिप्याया
इदयुच्यन्ते । रात्रावेव स्तुयमानतादेषां रातिस्तोत्राणीति सन्ना । तेषां
पर्यायो रत्रिपयौय इति । षोडशिग्रहानन्तरं ग्रहे नासि, किं तु चमसा
एव । अत्र सर्वेषां चमसगणानामिन्द्र एव देवता ॥
एवं पर्यायेषु समापरेषु प्रतिप्रस्थाता अधिदेवताकं द्विकपार
पुरोडाशं व्रह्ानयनप्रोक्षणावहननपेषणादिपूरवंकं श्रपविला वेचामाषाद-
येत्‌ । ततेाऽष्वयुहातृचमपमुख्यांश्चमसारुक्गीय सन्वि्तोत्रमारम्भयेत्‌ ।
समाप्त तस्मिन्‌ हाता आशधिनेश्च प्रारमेत । तत्पु्योदयानन्तरमेव
समापयीत । ततः पूते शक्चप्षमक्ष याः काथ्विध्यः शैसन्नेव सूर्योदयं
प्रतीक्षेत ¦ उदित एव घ्य रोक्ञस्यान्तिमामृचं प्रत्‌ । उदयानन्तरं
समा शस्ते, अध्वयुहातृचमसं चमसाध्वयेवशान्यांथमप्तान्‌ गृहीता
आश्रावणा्नन्तरं जुहूयुः । भसिमिन्नेव समये प्रतिप्रस्थाता पूर्वस॑पादित-
माधिनपुरडाश्च जुहुयात्‌ । अत्र सर्वेदां चमसानां पुरोडश्चस्य च अधिनी
देवता । समग्रघ्यव पुरोडाशस्य दामा न अवदानादि कृत्वेति विशेषः
ततश्चमसभक्षणम्‌ । अत्र॒ हाता वषट्‌ती । अवरिष्ट प्रञृतिवसमाप्य
अवभृथं कुत्‌ । सवेत्र अवभृथानन्तरम्‌ उदयनीयेष्टि, अनुषन्ध्यास्थनि
मैत्रावरुण्याभिक्षा, उदवसानीया च प्रृतिषदेषेति ॥
सामयगावङ्ख रूपणम्‌ ८५

एवे चतघणां सोमपंस्थानां स्वरूपम्‌ । तच्च सेक्षेपेण रिरूपितम्‌ ।


एताभ्य एव चतसृभ्यस्सोमपस्थाभ्यो अ्रहचमसस्तोत्राणामावापिद्रापादिना
अन्यास्तिक्लस्संस्थाः प्रसूताः । ताश्च अलयथिष्टोम-वाजपेय.अपोयीमनाप्ना
व्यवहारं रजन्ते ॥
अलथिष्टोमसंस्था पश्चमी
तत्र, अधिष्टोभसतोत्रानन्तरम्‌ उक्थ्यस्तोत्राणि त्रीण्यक्रख। षोडशि-
स्तोत्रशखादिप्रचारो यतर क्रियते सा अलथिष्ठम4 खत्युच्यते । एवं च
अभिष्टोम एवं तदुत्तरं पोडिग्रहचमपस्तोत्रारीनामनुष्ठनि सा अभ्रिष्टोम-
संध्यैव सस्थान्तं भजत इति फल्तिम्‌ । अदयथिष्टोमसंखयायामस्यां
क्षति एवाधिकारी न ब्रह्मणवेशह्याविति केचित्‌ ब्रुवते ¦ परमाश्वलायना-
दिभिः तरेवर्णिककर्वृरसेव्यामध्येऽस्या अपि पाठात्‌ तयोरष्यत्लायिकारं
मन्वाना यज्ञिकास्तयेवानुतिष्ठन्ति ॥

वाजपेयसंस्था षष्ठी
वाजपेयसंस्थायां प्रातमाध्यन्दिनसवने अभिषटोमवदेव । तृनीय-
सपनेऽपि षोडरिग्रहस्तोत्रान्तं षोडशिवदेव । तदनन्तरं वाजपेयसेज्ञकमेकं
स्तोत्रम्‌ । एङ़थममगभी होतृचमसमुख्यः । स्तात च सदशस्तोमकम्‌ ।
रश्च दतर । अयं संखान्त्गेतः सेस्थासेव गण्यते । अतस्संखावाजपेय
इयि व्यव्रहमरोऽस्य । नायमापप्तम्बबोधायनादिमिर्पिहितः त वां
याङ्षीषुं शाखासु विषानमस्य दृश्यते । ताण्ड्यत्रह्मणे छन्दोपसुत्रे च
अयमेव्र पिहिते इति कृघां केचिद्याज्ञिका अनुतिष्ठन्ति । तेत्तिरीयाधक्तो
वाजपेय इते भिन्नः । तत्र पर्तदशच दीक्षाः, तिश्च उपप्रदः एका सस्या ।
सप्तदश प्राजापलाः सवनीयपश्चवः | सततदशारनियुपः । त सपदशमि-
वासोभिर्बषटयेत । सप्तरश पोमग्रहाः प्रजपतिदेवताकाः । तथा सुराग्रह
अपि सदश्च । इदानीं याज्ञिकाः पुराग्रदख्ने पयोग्रहानुतिष्ठनित ।
सुयादिने सव॑ ऋविजो हिरण्यमाटा धारयेयुः । ऋलिग्म्यः सप्रदश्च
सप्तदश रथाश्वगजरकटदाषीदाप्रनिष्कगोऽजाविदुन्दुमीनां दक्षिणासेन
दधः । सषनीयपश्ुकाठे प्राजापयस्पद करतुपशुनपि पोष्य पर्यञि-
करणान्तं करता प्रथमतश्वतुरः क्रतुपश्चनुपाङ्य वपान्त शरिखा विरम्य
ब्रह्मपामकटिऽवरिषटैः पञ्युभिः प्रचरेत्‌ । ततः सदशशरावपरिमित-
८६ यज्ञतन्त्वप्रकाशे

नै्राप्वरं निषप्य तेन प्रचरेत्‌ । सर्वमन्यलकृतिवत्‌ । एष अपरैः


व[जपेयः । इ ऽप्यन्यः कुर्वाजयः कश्चिदस्ति । तस्यह्ेषु बहुस्ि
१ १ | (५ भ ५

वेैटप्नण्पम्‌ । तस्सुन्नादितोऽवगन्तव्यम्‌ ॥
॥ इति वाजपेयः ॥
अप्तोयामसंस्था सप्तमी
अतितत्रसं धावत्‌ रात्रि्तात्राणि पन्धिप्तेत्र च यथावदनुषएाय
ननम्‌ चख।रि स्तोतामि अपिकतया य॒त्रानुषएीयते सा अक्षयम ।
अपायामशग्व्युखतिः श्तवेवे व्णिता--पु कदाचित्‌ प्रजापतिः
पशूनखजत्‌ । सुरास्ते ततोऽपगताः । ताननेने क्रतुना भाप्नोत्‌ । यस्मा-
दाप्रोत्‌ तस्मादोधामलामिति । अक्ताः प्राणः यामो यज्ञः अप्तायम इति ।
ए च सन्पिक्तात्रान्तम्‌ एङो्रिरतं स्तोत्राण्यनुष्टाय तदनन्तरं चप्व।रि
स्तोत्राणि तदथं चतवारश्वमप्तगणा अप्यनुषेवाः । तेष्यतिरात्रकरेव
प्रथमदितीयगणमोरध्वधः तुपीयचतुथयोः प्रतिप्रस्थाता च कती ।
इयमतीयांमसंस्थेस्युच्यते ॥
एवं सप्तानां सोमसंस्थानां सरूपाणि पेक्षिप्तानि । विस्तरस्तु
त्राहमणेभ्योऽवगन्तम्यः श्रौतपुत्रादिभ्यश्च ¦ अत्रे सप्प्वपे संर््ातु
स्तात्रशक्लादानां स्तोमसद्याविरेषादीनां सम्प्रतिपत्तये तानि
नीचैः प्रदर्यन्ते । तत्तदगपाध्यस्तुतिगतसङ्खयाविशेषः त्रिवृसवदन्नारिः
स्तामशब्दव्यवहारमाक्‌ । अग्निषठोमारिष्वुषटेपानां स्तोत्राणां शच्ञाणां च
स्तोमसह विक सुखावबोषाय पद्िङाख्म प्ररदथते-
१, अभ्रिएटामे-
क क क

प्राततःस॒चने
सङ्खया स्तोत्रनामं स्तोमः राक्लनाम शख्कतो
१ बहिध्यवमानसतोत्रम्‌ त्िप्रत्‌ १ आय्यदश्चम्‌ हता
२ आब्यस्तोत्रम्‌ पत्दश्च २ प्ररगरशक्लम्‌ दता
३ ३ भेत्रावरुणशषच्चम्‌ मेत्रावस्णः
४ 9 ४ ब्राद्मणाच्छपिश्चक्तम्‌ ्राह्मणाच्छषी
५ ?9 9 4 अच्छवाकरञ्चम्‌, अच्छवाकः
सामयागविक्ुतिनिरूपणम्‌ ८७
(५ ९५५.

माध्यन्दिनप्तवने
सङ्खया स्तोत्रनाम स्तोमः शक्षनम रखता
६ माध्यन्दिनिपवमानम्‌ पदश्च ६ मर्तखतीयशखम्‌ हाता
७ पुष्रसात्रम्‌ सदश्च ७ निष्केवल्यराश्चम्‌ हाता
< 59 ,) ८ मेत्रावर्णरक्लम्‌ मेत्रावस्णः
९ 6 ९ ब्राह्मणाच्छपिशल्म्‌ अद्यणाच्छषी
१० 9) ,; १० अन्छावाकराक्चम्‌ अच्छावाकः
तृतीयसप्रने
११ आर्मवपवमानस्तोत्रम्‌
सप्तदश ११ वेशवदेवरक्षम्‌ होता
१२ अग्निषटमस्तोत्रम्‌ एकविंशतिः १२ आयिमासर्तरन्लम्‌ होता
अहस्य अं्चिष्टाम द्वादश स्तोत्राणि, दादश शख्ाणि, चलारः
स्तोमाः । सर्वत्र स्तात्रेु प्रस्तोता उद्धाता प्रतिहता च स्तोतारः । शेषु
म £ प द = ५९

परं कतृभेदः ॥
२. उक्थ्ये-
५ प्रातस्सवन--अध्चिषटेमवदेषवं स्तोत्राणि शल्लामि स्तमाश्च।
५ माध्यन्दिनसवने--अग्निषटोमवदेव स्तोत्राणि शक्लाणि स्तोमा ।
१०

तृतीयसवने
११ आभवपवमानस्तेत्रम्‌ सप्तदश ११ वेश्वदेवशखम्‌ होता
१२ अगनिषटोमस्ता्म्‌ एकर्गिशतिः १२ आयिमारतदक्षम्‌ होता
१२ उक्थ्यस्तीत्रम्‌ ,; १३ मेत्रावरुणशल्लम्‌ भेत्रावरणः
१४ क ; १४ बदमणाच्छपिशश्चम्‌ ब्राध्मणाच्छी
१५ 9 + १५ अच्छावकरशख्चम्‌ अच्छावाकः
_ आदहयकथ्यक्रतौ पञ्चदश स्तोत्राणि शक्ञाणि च ।
स्तोमाश्चत्ारः ।
८८ यक्चतन्स्र्रकारो

३. षोडरिक्रतो-
५ प्रातस्सवने- अ्चिषेमवदेव स्तीति श॒ख्ानि स्तामाश्च ।
५ माध्यन्दिनसवने -- भश्चिषटोमवदेव स्तोत्राणि शशा स्तोमाश्च |
वा
तृतीयसवने
स्था स्तोत्रनाम स्तोमः शद्चनाप दञ्फ़तां
११ आभेवपवमानस्तोतम्‌
सदश ११ वेशवदेवश्खम्‌ दाता
१२ अगिष्टोमस्तात्रम्‌ एकर्विशः १२ आयिमारुतशस्चम्‌ होत।
१३ उक्थ्यस्तोत्रम >» १३ मेव्रावरुणशश्चम्‌ भत्रावरणः
१४ 9 „» १४ ब्राह्मणाच्छसिश्चश्चम्‌ ब्राह्मणाच्छंसी
१५ १9 9 १५ अच्छवाकशचख्चम्‌ अच्छावाकः
१६ षरोडरिस्तोत्रम्‌ ,; १६ षोडधिरखम्‌ होता
च,
आद्य षांडशिक्रतो षोडश स्तोत्ाणि शोडश शक्चानि
चत्वारश्च स्तामाः |

४. अतिरात्रे-
८ प्रातस्तवने--अभिषटमवदेव स्तोत्राणि शश्चामि स्तोमाश्र।
५ मध्यन्दिनसवने-आथेष्टमवदेव स्तोत्राणि शक्चाणि स्तोमाश्च |
१०
तृतीयसवने
११ आभेवपवमानस्तोत्रम्‌
सदश ११ वेश्वदेवशक्चम्‌ होता
१२ अप्रिशेमस्ताश्रम्‌ एकविंशः १२ आभिमास्तद्क्लम्‌ होता
१३ उक्थ्यस्तोत्रम्‌ १३ मेव्रावरुणदक्लम्‌ मेत्रावसणः
१४ 9) ; १४ ब्राह्मणच्छंसिकशख्लम्‌ ब्राह्मणाच्छंसी
१५ ५9 % १५ अन्छवाक्शख्म्‌ अच्छावाकः
१६ षोडरिस्तोत्रम्‌ „ १६ षोडशिशश्षम्‌ होता
सोमयागविकृतिनिरूपणम ८९

प्रथमे रात्रिपयौये
सङ्खया स्तोत्रनाम स्तोपरसं° श्चनाम रञ्चकता
१७ प्रथमं रात्रिस्तोत्रम्‌ पञ्चदश १७ प्रथमं रात्रिशख्म्‌ होता
१८ दितीयं रविस्तोत्रम्‌ ;,; १८ द्वितीयं र्रिश्खम्‌ मेतरावसुणः
१९, तृतीयं रातरिस्तोत्रम्‌ , १९ तीयं रात्रिरश्चम्‌ ब्राह्मणच्छसी
२० चतुर्थ रातिप्तोत्रम्‌ , २० चतुर्थ रत्रिश्लम्‌ अच्छावाकः
द्वितीये प्रयये
५. प्रथमे रात्रिस्तोत्रम्‌ प्दश २१ प्रथमे रातरिरञ्चम्‌ होता
९२९ हितीयं रात्रिस्तोत्रम्‌ , २२ द्वितीयं रात्रिशञ्चम्‌ मैत्रावरुणः
९२ तीयं रात्रिस्तोत्रम्‌ , २३ तृतीयं रत्रिशस्तम्‌ ब्राह्मणाच्छषी
९४ चतुर्थ रात्रिस्तोत्रम्‌ , २४५ चतुर्थ रात्रिशक्ञम्‌ अच्छावाकः
तृतीये पयाये
२५ प्रथमं रात्रिसतोत्रम्‌ पश्चदश २५ प्रथमं रात्िश्खम्‌
के होता
९९ दवितीयं रात्रिस्तोत्रम्‌ , २६ द्वितीयं रातिरशक्लम्‌ मेत्रावरुणः
७ तृतीयं रत्रिस्तोत्रम्‌ , २७ तृतीयं रात्रिराश्प्‌ ब्राह्मणाच्छषी
२८ चतुथं रात्रिस्तोत्रम्‌ , २८ चतुथं रात्रिश्खम्‌ अच्छावाकः
२९ सन्धिसतोत्रम्‌ त्रिवृत्‌ २९ आधिनशन्ञम्‌ होता
आहट अतिरत्रे उनतिंशचस्सोत्ाणि तावन्येव च श्ञाणि
चतवारः स्तोमाः ।
प अप्तोयामक्रतो-
=

प्रातस्सवने
१ बदिष्यवमानस्तोत्म्‌ त्रिवृत्‌ १ आज्यशचल्म्‌ होता
र्‌ आज्यस्तोत्रम्‌ पश्रदश्च २ प्रउगशक्चम्‌ , दता
२ % „ ३ भेत्रावरुणरक्चम्‌ मैत्रावरुणः
4 + +> % ब्राह्मणच्छिशञ्चम्‌ ब्ाह्मणाच्छषी
५ 29 „> भ॑ अच्छवाक्रञ्चम्‌ अआन्छावाकः
{2
९० यक्षतष्छवप्रकाशे
माध्यन्दिन एने
स॒ङ्कया स्तोत्रनाम स्ताम्षण र॒घनाम श्चकरतां
६ माध्यदिदिनपवमनप्तोत्रम्‌-
पक्षदश्च ६ भस्सदीयरास्लम्‌ हाता
७ होतुः प्षठस्तोत्रम्‌ एकिः ७ निष्केरस्यशक्ञम्‌ होता
८ मेतावरुणपृष्स्तोत्रम्‌ चतुर्विशः८ मत्रवरुणश्चम्‌ मृतरावरणः
ब्हमृष्ठस्चद
।+ श्वखाल्िः « व्राह्मणाच्छसिशक्षम्‌ ब्राह्मणाच्छसी
तोत्रम्‌
१० अच्छवाकपृष्ठस्तातम्‌--
अषएटाचत्वारिः १० अच्छावाकरशस्म्‌ अच्छावाकः
तृीयसवने
११ अ(मेवपत्रमानस्तोतरम्‌ त्रिणवः ११ वेषवश्लम्‌ होता
१२ उक्थ्यस्तोत्रम्‌ त्रयश्चि्ठः १२ आभिमारुतसक्चम्‌ हता
१३ ह त्रिणवः १३ मेत्रावरूणशखम्‌ भत्ाषरुणः
१४ त एकर्विशः १४ ब्राह्मणाच्छपिरक्म्‌ ब्राह्मणाच्छसी
१५ %9 सपदद १५ अच्छावाकरल्लम्‌ अच्छावाकः
१६ षोडथिस्तोत्रम्‌ एफर्विशः १६ पोडरिशद्धम्‌ होता
प्रथमे पर्यायं
१७ प्रथमं रात्रिस्तोत्रम्‌ प्चदश्च १७ प्रथमं रात्रिशक्चम्‌ हाता
१८ द्वितीयं रातिक्तोत्रम्‌ ,; १८ द्वितीयं रातिशस्चम्‌ मेत्रावरणः
१९ तुरीये रात्रिस्तोत्रम्‌ + १९ तृतीयं रात्रिशञ्लम्‌ ब्राह्मणाच्छषी
२० चतुथं रात्रिस्तोत्तम्‌ , २० चतुर्थं रात्रिश्‌ अच्छावाकः
(3 क भ, [९

द्वितीये पयाये
२१ प्रथमं रातिस्तोत्रम्‌ पशदश्च २१ प्रथमं रात्रिश्क्षम्‌ होता
२२ द्वितीयं रातरिस्तोत्रम्‌ + २२ ्नितीयं रात्रिशद्चम्‌ भैत्राप्रसणः
२३ तीय रात्िस्तोत्रेम्‌ ,; २३ तृतीयं रात्रिश्नम्‌ ब्राह्मणाच्छसी
[कपे 3
२४ चतुथ रात्रस्तात्रम्‌ › २४५ चतुथ रात्रिरल्चम्‌ अच्छावाकः
ोमयागविकतिनिरूपणम्‌ ९१

तृतीये पयां
सङ्कपा स्तोत्रनामस्तोमईण शखनाम रक्षकती
२५ प्रथमं रात्रिस्तोम्‌ पश्चदश २५ प्रथमं रात्रिरक्चम्‌ होता
२६ हितीयं रात्रिस्तीत्रम्‌ +» २६ द्वितीयं यात्रिशक्लम्‌ मेघ्ावरुणः
२७ तृतीयं रावरिस्तोत्रम्‌ , २७ तृतीयं रात्रिश्‌ ब्राह्मणाच्छषी
२८ चतुथं रात्रिस्तोत्रम्‌ , २८ चतुर्थ रात्रिशञ्चम्‌ अच्छावाकः
२९ सन्धिस्तोत्रम्‌ तिवत्‌ २९ आशिनशख्म्‌ होता
२३० अप्तोयामस्तोतरम्‌ प्रथमं ,, ३० प्रथमापोयामशक्चम्‌ होता
३१ ;; द्वितीयं पञ्चदश्च ३१ द्वितीयाशेयीमशक्म्‌ मेत्रावस्णः
२२ , तृतीयं सप्तदश ३२ तृतीयापोयामशल्चम्‌ ब्राह्मणाच्छी
३३ , चतुथ एकर्वि्षः ३३ चतुशषोयाीमशख्चम्‌ अच्छावाकः
आहन्य लगि ्त्स्तोलाणि, ताव्रनि शस्लाणि, नव च स्तोमा इति ।
एवं व्योतिष्टामाद्यस्य सामयागस्य स्तातश्चखगतसङ्यादीनि यथावत्‌
प्रदर्सितानि ॥
स्तोमविवरणम्‌ › विष्टूतिभ्रकारश्
एवं स्वत्परसव्रान्तेषु तेषु तेषु सोमयागेषु सामवेदीयेरुदात्रादि-
भिक्विभ्मिः क्रियमाणानां स्तोत्राणां सङ्या तदीयस्तोमाश्चक्ताः । तत्र
तत्तदवताभ्यस्तषु तेषु ग्रहचमप्तादिषु पात्रष्ु सोमर गृरदीते तत्तहवता
उद्य गानयुक्तमन्त्ः सद्रानामक्रमण्डप अआदुम्बयास्यस्थुणास्मीपे
उपावेष्टेस्दरातृप्रस्तातृप्रातहतृनामकछलविगमिः क्रियमाणाः स्तुतिविरेषा
एव स्तोत्रपदेनोच्यन्ते । स्तात्रगताव्रत्तिविशेष एव स्तोमपदाभिधेयः ।
तिसृष्वृश्चु एकं साम गीयते । तत्‌ तायु यावत्कख. आव्यते तावत्सङ्धा-
कस्स्तामो भवति । ते च स्तोमाः- त्रिवृत्‌, पञ्चदशः, सप्तदश्चः,
एकर्विश्चः, त्रिणवः, त्रयञ्िश , चतुशः, चतु श्तारि, अष्टचल्वार्श्शिः
इति नवप्रकाराः । इमे एव प्रकारास्तत्तकरतुषु कचिदभ्यस्ताः कथि-
च नभ्यस्ताः कियन्ते तत्तदधिपिमनुसम्य । तितरन्‌ इति नव पङ्याच्यते ।
त्रिणव इति सप्तर्विशतिः । अन्यत्‌ यथाश्रुतमव ॥ ५
९२ यक्घतच्छभ्रकाशे
इयं च त्ित्रृदादिसङ्कया वाखरयमव्त्ताभिसिखभिक्रमिमिस्सम्पा-
दनीया । तचथा-माध्यन्दिनिपवमानास्यमेकं स्तोत्रम्‌ । तच्च पश्वदश-
सतोमकम्‌ । सा च स्वा तिघणामृचां पयोयत्रयगनेन सम्पादनीया । तत
प्रथमे पयाये प्रथमामचं तरिः, दितीयां सकृत्‌, तृतीयां च सकृत्‌ ।
एवे प्रथमपयोये पत्वारमा्रत्तिजौता । दितीय पयौये-- प्रथमां सक्रत्‌ ,
द्वितीयां त्रिः तृतीयां सक्रच्च गायेत्‌ । एवं द्वितीय पश्ववारमाव्रत्तिः ।
तृतीये प्रयोये-- प्रथमां सकृत्‌; दितीयां सक्रत्‌ ›तृतीयां त्रिः फं
पश्चवारम्‌ । भिटिखा पश्चदशसङ्खया सम्पन्ना । गानगतप्रकाणविरेषो
विष्टतिरिद्युच्यते । एकरैकध्मिन्नपि सतामेऽनेका विष्टतय इति भिरिखा
अष्टाविशतिसङ्याफा विद्टुमयस्सन्ति । गानकठे च गणनार्थं कुानिश्षपः
कायैः । तल्तोद्राता सदोनामकमण्डपमध्ये निखानापौदुम्बरीं व्ञपवे्िता-
मपाश्रिलत्तरामियुख उपविशेत्‌ । तस्य दक्षिणभागे (उद्रातुः पूप्स्यां
दि) प्रस्ताता पञ्चिमाभिमुख उपविशेत्‌ । वाममगे (उद्वातुः पश्चिमायां
दिशि) प्रतिहता पूवौभिमुख उपविशेत्‌ । एवं तैस्पविषेणीने क्रि्रमाभे
प्रस्तोता (उद्वातुरनन्तर लिक्‌) साभ्रो गानमार्ममाणः आरम्भकासे
पूर्वोक्ताः कुशा एकेकस्यामावृत्तो, एकैकयो मूमौ निक्षिपेत्‌ । तीकष्ाग्रः
प्रादेशमत्रः उदुम्बरवृक्षीयः एकत्र तष्टे ठधुकायः काष्टविशेषोऽ
कुशाशब्देनाच्यते । ताश्च तषु तापु विष्टुतिषु विभिन्नप्रकरेण
निक्षेपणीयाः । ते च प्रकारवियपा अधस्तन्या पद्टिकया स्पष्ठीभविष्यनि ।
तत्र त्रिबरुरस्तामे न विरेषोऽस्तीति न कुश्ानिक्षेपः क्रियते ॥

२ पञ्चदरास्तामस्य तिस्रो विष्टततयः । तत्र-


प्रथमा विषटतिः-
प्र. पयायः द्धि. पर्यौयः तु. पर्यायः
तृतीया ऋक्‌ कियन

यायय

णी

द्वितीया ऋक्‌ | ||

थमा इक्‌ ।----


9 शवीकम्कनयकणोनक

= जैमकनिजनृमाभिन्यमि
सोमयागविकृतिनिदूपणम्‌ ९५३

दवितीय विध्रा
प्र १.

[
^
= प, प -3

|
_

तृतीया ऋम्‌ |


कार

द्वितीया +
कन्यकया

प्रधना 3

तृतीया विष्तिः-
८ 24
न्‌ न त्प न्तु ^ द
तृनीया ऋक्‌
दितीया +)

ग्रथमा 3
[न [मिरी11
हयक

[षणणिगीगिणररगगीरै |||
३ सप्तदशस्तोमस्य सप्त विष्टुतयः
तल प्रथमा-

||
क -4 द्वि, ष. त >


तृमीया ऋक्‌
8

तवा 3

प्रथमा +; ||| 'रगिणरग


1
[1

४ एकविरास्तोमस्य चतस्रो विष्टुतयः


तत प्रथमा-

|
म्र. प्र. ख, ए ॥। ५ छ
तृतीया ऋक्‌ ---
द्वितीया +>
|
|| | ||
[रण लटन
कि
"वप्या

भथा 3
९४ , , 1 यन्नतच्वभ्रक्राशच

ज्नेणवस्तोमस्य (२७) ढे विष्टुती 1

तत प्रथमा--

प्र. १. हवि. प ५ न
[
तृतीया क्‌
ऋकू |१ | | व
|
| -+---

दितीया „>

म्रथमा १ इ ॥|/-
|
& जयसिशस्तोमस्य पञ्च विष्टुतयः
तते भ्रयमा-
प्र. प्‌. दि. प. (स
त॒तीया ऋक्‌

हितीया +, |
| ||

[न प्रभवन्ति

`
वि्याायाानयनक
ययनभ

अयमा 5, व
णी

७ चतुर्विश्स्तोमस्येका विष्टुतिः
|||
तत प्रथमा--


भ्र, प, हि४ प.
५ ‰
तृतीया ऋक्‌

दितीया ,,
|
थमा 5;
॥ । [1
िमस्यपमनपेम्नननडानथा

'वयकनयययायच्विच

|||
सोमयागविकतिनिशूपणम्‌ ९५ -

८ चतुश्त्वारिंश्षस्तोमस्य तिस्रो विष्टुतयः


तत प्रथमा विष्तिः-

|
= 4
म्‌। प५ (>) -3

|||
तृतीया ऋक्‌

ण ५ ||| ||| || य
याययतना

म्ेथमा 3
पसन

ष्म |||
९ अष्टाचत्वारिंशस्तोमस्य ड विष्टती
तत प्रथमा विषएतिः-
प्र प, ~) -4 > ~

तृतीया ऋक्‌

||||||||||
पण ० ||| ४
[1ययया

भरथना ॐ
[,
णिः

शिरि

नवमा
ना
रकी

च ||||||||
९६ यक्चत्तरवप्रकाश्षे
एं पवदश्चायष्टाचसारिशन्तानां स्तोमानामशनामनेकरप्रकारासु
विष्टुतिषु प्राथमिकी विष्टुतिरेका स्वरूपेणादिखिता । इतरासां
स्वरूपमस्मत्कृनताण्ड्यमहात्राह्मण नूमिक्रातोऽतरगन्तव्यम्‌ । मन्थगोरव-
भयात्तु नोष्धिखितमन्र । अत्र सर्वत्र तत्तस्स्तोत्रारम्भे प्रप्तोत्ता स्वस्य पुरतः
उदगग्राः पथिमापव्गः कुशा निक्षिपेत्‌ गणनार्थम्‌ । तत्र प्रथमे पयाये
प्रथमाया ऋ चस्तत्तत्सङक््याकाः कु्ाः तिरश्चीना निक्षेपणीयाः ।
द्वितीयस्या अनूचीनाः । तृतीयस्याः पुनस्तिर्वीनाः । एपरमेव द्वितीय-
तुगीययेरपि पयाययोरिति बोध्यम्‌ । अत्र कुशाशब्दः बाञ्ारान्तस्ख)लिङ्गः।
अयमेव च स्तोमानां गणनाप्रकारो ज्यातिशमादिघु सदस्तसवत्सरान्तेषु
सर्वेष्वपि सोमयागेषििखवगन्तव्यम्‌ । सङ्कवाया अविस्मरणाय अयं
प्रकार भातः ॥
शति मद्ामहोपाध्याय-शाखरताकर-पण्डितसावेमोम-भीविन्नस्वमिकश्षाखि-
(> #५

विरचिते यक्चतत््वप्रकाश्चे सोमयागादिनिरूपणास्यः


द्वितीयो भागः ॥
| श्रीः ॥
| शरीगणेज्ञाय नमः ॥

॥ यन्ञतचप्रकश्चः ॥
महामहोपाध्यायश्रीचिन्नश्वामिरास्िविरचितः
चयनादिनिरूपणरूपः
॥ तृतीयो भागः ॥
। चयनम्‌
अथेदानीमम्निचयनं निरूप्यते ।पदुयगिषु सोमयागेषु योत्तखेदिरक्ता
तत्रैत आहवनीयं निवाय सवै होमाः कतेव्या इययोक्रः पक्षः । तखा
एपोपि यण्डिठवरिदेषं कश्चन निमौय तदुपयहवनीयमवख।प्य तत्र होमा
इयपरः पक्षः । तत्र तारप्रण्डिरनिमोणप्रकारः चयनम्‌ इति, निर्भित,
खण्डिटम्‌ , "चितिः इति च व्यवहियते वेदिकमम्भदाये । सा चिति
विधा-कषुद्रविपिः, महाभितचितिनेति । र्कराव्येः श्ुद्रपाषणेः शतो-
परचतसङह्यकेः तिभीवमाणा अलाकारा शुद्रयितिः । वृहतीमिष्यहस्र
पद्धाकाभिरिष्टकामि'षृदत्रिषाभिरखण्डिताभि्तत्तदाकारतय) िर्मीयमाणः
खयण्डिरवरिरेषो महाभिचितिः। ततर शषुद्रवितयः षट्‌ ।तातां बिषयो मनश्च
तेतियारण्यके तेततिरीयत्राह्मणान्तते काट प्रार्य भाग ए च शयने |
नान्यत । तां विनियोगं प्रायेण निषूढपदुयणादौ ख याहिकाः
१, प्रोडशी) अध्या; पाया, पश्या, पश्चमध्या, पक्षग्रया इति षडविधा
दष्टकाः । गाहपस्यवितेरिषटका एतदपेश्चया विभिननप्रकारां एव भवेयुः |
२, चिव्युपयक्ता मन्त्राः ब्राह्मणानि च प्रायण आध्यालिकमावपू्णीनीय-
" स्माभिः चप्रमाणमुपपादितं यज्ञत्वाछोके | कुदरचितिषु त॒ बाह्येन तन्मयतेवोपरभ्यते ।
सहितात्रा्यणमाग विश्वया आरण्यकमामोऽध्यात्मविद्यापबरदित इति स्पष्टमेव । अत एव
ब्ीह्मणोपनिषदः सबा अपि आ।रण्यकाम्तगता एवाधीयन्ते । अतश्च चानकमोभयसवलना-
सिर्कीनां षुद्रचितीनाम्‌ आरण्यकेषु आम्नानं न कदापि दोषाय कल्पते । अत्ताां
परामाण्यत्रिषयेऽनुषटानविषये वा न कियानपि म्यूनाधिकमावः सहितिकचयनपिक्षया ।
1
९८ यज्नतच्छप्रकाशे
कुन्ति । ताश्च एकरिनसाध्या एव । तत्साधनमूतानां कषद्रसापाणाना-
मल्पत्वेन तेर्ूपेरपरि स्थण्डिठनिमीणस्य अगक्यतया उत्तरेदि-
मध्येऽवटं कूला तत्रैव तनुप्रधाय तदुपपुव आदवनीयमुपध्राय यजेत ।
महाधिचितयस्तु भूमेव क्रियन्ते । ताश प्ादशमिधाल्तेत्तिरीय उक्ाः।
तामेव च प्रमाणभरिवरनतेकोत्तरसतविषत्वं वाजसनेयिशाखायामृक्तम,
आपस्तम्ब दिमिर्निष्पितं च। पर ताघु सत्रौसु इमेनवितिरव पुप५चित्यपर-
तापपेया प्राथम्यं प्राधान्यं च आव्रहति। अतः सैव यसिकरवैथायय-
मनुष्ठीयते सपि समग्रीषमव्रधनि । अन्यस्तु नाममत्रावश्टाः । यथा-
वदत्रगमोऽपि न तातां दुरुभः । तैति शलान्तरेु च श्येनचिति-
मभिकृयेव्र प्रवृत्ता मन्या व्रह्मणानि च । सा श्येनचितिराक्रम प्रश्नौ
परषठाथं डयमानपक््यकरिश्वीवते । तत्र पत्र प्रस्ताराः । एकस्मिन्‌
प्रस्तरे शतदयमिष्टकनाम्‌ । (घु प्रस्तरिपु मिठिला सदस्रमिष्टका
भवन्ति । स्वद्यमस्या अन्ते पृथक्‌ चित्रह्पेण प्रदरितम्‌ । अत्र सर्भेष्वपि
प्रस्तरेषु नैकरूप्येणेष्टकानाएपधानम्‌ फ तु प्रथमतृ ीवपञमेष्वेकरूपतया,
हितीयचतुथेषररेफष्पतया । तथा सयेव प्रस्ताछणां परतपरं सरम्रता
स्यात्‌ । इयमाहू्नीयनिधानाथां चितिः । एवमेव मारपलयाथमपि चितिः
सम्पादनीता । सपि प्रथमानुष्ठाने प्प्रस्तार । परपिष्टकानामेकरूपौत
तत्र । दविचतुरप्राकारया च सा, न पक्षिहा । एं पतमिः प्रस्तरनिर्िता
चितिजानुद्प्रमाणा खात्‌ । प्रिशदङ्गुठ जःनुरघप्रमाणमिति
सुरकाराः । तस्य पचमे।ऽञ्ञः इषटकानामुरसेषः । एवं च षडङ्गुलोज्नत।
एका इष्टका मवति । तिव॑क्रमागानि इष्टषाचिप एव तत्तरि एकास्वषूप-
निष्टे उद्धिलितानि । एवं सामान्यतः चयनसम्बन्िनो पिषः
कयिताः। तदनुष्ठानप्रकारः सङ्पत।ऽथ निरूप्यते ॥
चयने उखासम्भरणम्‌
यस्मिन्‌ वपतन्तेऽरग्न चेष्यमाणो मवति ततो वत्सरात्‌ पूरम्‌
अमावास्यायां पोणेमास्यां वा प्रातरग्निहोत्रं हृता चयनार्थं सङ्कसं
फुयात्‌--साभिविलेन ज्योतिष्मेन सर्वपृष्ठ-सर्वस्तोम-अप्तोयामादिना बा `
यक्ष इतिं । ततः भकृयग्निष्टोम।दिवत्‌ सोमभ्रवाकवरण-मरधुपकदानारि.
द्वयजनयाचनानें कृवा, गहेप यादमिन यृद्ीला आहवनीयाचायतने
निक्षिप्य भरज्वलव्य दवेभ्यः अग्नये सवित्रे च कथन होमान्‌ हुखा
पयननिरूपणम्‌ ५९

खनित्रम्‌ › अश्वरशनां गदंभरशनां च गहीत्वा ताभ्याम गर्दभं च बद्ष्वा,


कृष्णाजिनं पुष्प पुञ्नतृणनिभितां रज्जु, कमण्डुनु सं जुहू हिरण्यं च
गृहीता, अश्वं पुतो गमयन्त अध्वयुत्रह्मयजमानाः तत्श्चात्‌ गदरमपहिता
उलानिभौणयोग्या यत्र मृदस्ति तत्र गला तेत्र वल्मीकमुद्धलय तपुपस्थाय
मृ्छननस्थानमश्वेन आक्रमथ्य, अश्वपाद्‌निक्षेप्थर दिश्ण्ये निधाय हुता
मृत्छनमग्रघा त्रिः परिटिल्य तं दशं खःस्वा, तत उद्वां मृदं पुष्ष्पर्ण
विष्व, मृत्खनस्योत्तरमागे कृष्णाजनमास्तीयै तत्र पचपत्रमुत्ताने वितल
तत्र परं पम्मृय मूद्रमभिमृरय मृत्छनञ आनी, तन्परद्‌न्तेरेण अभिपूर
समरं रष्णाजिनमादाय मे।ञ्ञ्यरा रञ्ञोपनद्य, हा गदंभस्य पृष्ठ
साधाय, अश्वानां गर॑भरशनां च गृहीता पूर्ैवत्‌ अग्रेऽधं गमयन्तः
त्वरमाणाः प्रलयाय व्रिहारष्योत्तएमागे परिश्रिते स्थाने बद्वमेव ब्रं
पुष्णफरव सोपर्धीषु निक्षिप्य; बन्धनं विक्लध्य, तत्र मृदि उषा्दी-
करणाथानि स्फुटिगघयदिशकटानि, वेण्यङ्धारान; व्रीहितुशन्‌ ,
पठद्चकषायं, शकराः, पिष्टः, क्रष्णाजिनाजग्रोमानि, अन्यानि च
तादशाति वम्तूनि सम्पस्य, स्थापयेयुः । ततो यजमानस्तां खरम्‌ अध्वथैवे
दद्यात्‌ । ततोऽध्वशरुः स्वयमेवालां निमायात्‌ । सा च चतुरत्रा
परिमण्डठा वा प्रादेश्माव्रोध्वेप्रमाणा) अशलिमात्रतियेकप्रमाणा, बिरष्य
अधस्तात्‌ दवङ्गुरपधिमिते दशे रक्ञावती द्विचतुष्षटम्तनान्िता च कायो |
ततस्तापरत्त्तः सिकनासु प्रतिष्ठाप्य, मित्राय विनि, तस्या एव गदः
अषाटास्यामेकां चतुरश्रां रेखात्रययुनापिषटकां निर्माय, माहुपलयादर्थि
गीत्वा तमश्वरक्रना प्रदीप्य तेनोखां धूपयित्वा तमन दिसृञ्य, अग्रेण
गाद॑पलमवट खात्वा, तत्रोखापाकाहगि वस्तुनि प्रक्षिप्य, तदुपयुखाम-
वधाय, तया सहापादस्पामपीषएकां निक्षिप्य, पाकसाधरेर्व^तुमिः
प्रच्छाद्य, गाहेपलयादभि बाह्य, तदुपर्थस्याभराय, ते तथा पक्त्वा यथा
लोहिते भवतः, उद्रास्य, अजापयसोखां विक्लवा शक्ष्णीशय, उखाम-
षाटषकां च सुरक्षितं निक्षित ॥

, चपर वायव्यपद्युयागः
तदनन्तरं वायुदेवपाकं पञुरागमनन्तरपूमिरायाम्‌ अनन्तरामा-
वास्यायां वा तिरूढःदयुवन्धयागवत्‌ चयनाङ्गतया अदुतिषठेत्‌ । अवर
१६० यज्ञतच्भ्रकाश्च
वायुनियुतवान्‌ देवता । षश्युपुरोडशे तु प्रजापतिर्दवतेति विशेषः ।पशे;
हौ ०५ (०

शिरश्ठ्खा मृदा प्ररिप्यि सुरक्षितं निदध्यात्‌ । अष्येष्टकापषाने


उपयोगो भविष्यति । ततोऽिमवत्‌ प्रवग्यसम्भरणं कुर्यात्‌ ।
तच्च परवैण्येव मवी । तदानीमेव चथरनोपयिका इका निर्माय अचं
मथिता तेन ताः पचेत्‌ । यथा ताः कृष्णा वक्रा अतिपक्रा अपक्त
वान मवु, यथा च लोहितवणा एव स्युः तथा पक्तव्यः । ततो
दीक्षारम्मः । तत्र दीक्षाविषये दिनत्रयप्रमृति संवरपरपर्थन्ता बहवः पक्षाः
रुताः । दिनव्रयदक्षपक्ने वासन्यां शुङ्कपष्ठवां दीक्षारम्मः कतैव्यः ।
पक्षान्तेषु यथा वासन्ां पूभिमायां सुखा स्यात्‌ तथा आरम्भः कार्यो
दीक्षायाः ॥
उख्याभिनिष्पादनप।रणारि
यस्मिन्‌ दिने दीक्षरम्भ चिकीषति .तस्मिन्‌ दिने प्रातरपि
कृतवा; नान्दीश्राद्ध यागादीनां द्रव्यविमागनिर्द्े च कृत्वा गृह
एव दीक्षणीयेष्टिं कुयोत्‌ । सा च जिहविष्का--अ्ये वैश्वानराय दादश्च-
कपालः पुरोडाशः, अप्नाविष्णुम्यामेकादशकयारः पुरोडाशः, भिये
चरशवेति । परतीपयाजान्तां तामनुष्टाय, ततः सोमथागवत्‌ प्रागवंशनिमी-
१।द्‌कं युष्टिकरणावधिक क्रेयाकलापमनुषठाय, सुञ्ञतृैः शणतुगे्वो-
खामपूथ, तामाहवनीयम्य।पयेविश्चिय परितोऽङ्गरः प्रदीपयेत्‌ । उवामध्ये
एखदाद्यानि च वरतून्याञ्यन अक्त्वा प्रक्षिपेत्‌ । यथा तप्ताया उखाय।
अन्तःस्थानि वस्तूनि स्वथं दद्येरन्‌ तथा तां तापयरेत्‌ । अन्तःस्थ तृगेष्वति-
तक्षु तत्र अमस्पयतं । स उस्याऽञ्चिरिद्युच्यते । उसख्थे जाते आहवनीय-
मभ्निमुपश्चम्य, उल्थेऽग्नो वैकङ्कतीं शमीमयीं च समिधावाषाय,
ज्वउन्त `तमागनपुपरस्थाय, पुनरोदुम्बराश्वस्थादिभिः काष्टरमिनिमादीप्य
यृज्ञतृणानभते दस्तषट्‌कपरिमितदव्ययुते शिक्ये सागििम्‌ उखामवधाय ,
सुवणानेमत हस्ततठ्परिमितमेकर्चिशपिनिबाधद्युतं वतखाकार स्कं
यजमानस्य केण्डऽध्वयुंखमुबेत्‌ । ततो यजमानः शिकष्यपाशमपि
कण्ठञवेमुच्य, तदुपरि छृष्णाजिनं स्कन्धयोरनिधाय, उख्यमादायो्थाय,
उरुष नामेस्परि धारयम्राणः चतुरो विष्णुक्रमान्‌ प्राचः कमेत्‌ ।
भराङ्मुलः
८ सन्‌ चत्वारि
. पदान्यग्रतो गच्छेत्‌ ।9
तरेव विष्णुक्रमणमित्युच्यते ।
4
१, सवत्र पञ्ययागेपु पशवङ्गभूता ष्व देवताः पुरोडाशाङ्गभूताः प्रायेण
भवन्ति । अन्न दुन तथा |पर्देवत्रा वायुः, परोडाशदेवता प्रजापतिः |
च यननिरूपणम्‌ १०९१

ततः प्रदक्षिणे पयात्रय सृक्मं कृष्णाजिनं वोन्मुच्य निधाय रिक्यपाश्च-


युर्भुच्य, पूत्रेसञ्जितायामोदुम्बयौमासन्ां प्रादेश्चमात्रपादायां मौञ्लविता-
नायां षृदा शिक्षायापुद्यं साद्विसोपस्थाय, पुनः कष्टेरपसमिन्धीत ।
ततो पुष्टीकरणादिपोमिक्रपदाथौन्‌ सनीदारमरेषणान्तान्‌ कृता जाग्रत्‌ तां
र।तिनतिवाहयत्‌ । श्वोभूते प्रातरुत्थाय सोमपरिषणान्ते कर्मणि करते
यजमान उसखूयमध्चिमुपतिष्ेत | ततो मध्यन्दिने मध्यरात्रे च व्रतग्रहणा-
दिकं प्रकृतिवदव । एवं यावदीक्षं पूर्ैयुविष्णुक्रमणम्‌ , उत्तेदुरग्यु-
पस्थाने च पययेण कुतरन्नातीत । यददहदीक्षास्तमाधिः तददहर्िष्णुकमण-
गुयोपस्थानं चय्युप्रये कृखा उख्यमुचम्य शकटऽवस्थाप्य, शह्षलय-
दक्षिणाग्नौ अपि साक्षादवं शकटञ्रस्थाप्य स्वयमपि सपलीकः श्षकट-
मार्य देवयजनस्थानं प्रति प्रषायात्‌ । प्राप्य देवयजनं गाहैषयं
दक्षिणा च स्वस्वायतने निधाय, गाहैपद्यस्य पुरत उख्य निधाय;
तत्रोदुम्बरीं सपिषमादषाति ॥
गादहप्यवितिमनादि
ततो गेर्हपलयस्थण्डिठचयनाथ हस्तचतुष्टयपरिमितां मूर
प्राक्षणोद्धननादिभिः सस्य तं द्रामेकविश्या शकरामिः क्षद्रपाषणेः)
परिश्रिलय, परित्रितदरे प्रागायता एकर्विरतिमिष्टकाः प्रथमप्रस्तारे
उपरध्यात्‌ । भ्ीयप्रस्तार तहचत्यापेन तवतीखष्टका ` उदगायता
उपदध्यात्‌ । प्रथप्रप्रप्तारे प्रागायतातस्तिस्लो रीतयः । एकैकस्यां रतौ
सपैष्टकाः । द्वितीयप्रस्तारे उदगायता इष्टकाः स रीतयः ।' एकैकस्यां रीतो
तिक्त इष्टकाः । एवे प्रधमतृतीयपश्चमेषु प्रस्तरेषु प्रागायता इष्टकाः,
द्वितीयचतुथयोः प्रस्तारयोरुदगायताश्चष्टका उपदध्यात्‌ । एकैकसिन्‌
प्रस्तारे एकविशतिरिटका इलाह पतस्वपि प्रस्तारषु पशचोत्तरं शतमिषटका
भवन्ति गादैपयचितेा । शकाश्च दध्यं द्वात्रिशाङ्गुखमिताः विस्तारे
पादोनचतुदशाङ्गुमिताश्च भवन्ति । (३२.८१३) । एतासापुपधन-
रीतिस्तु प्रतिक्रतां दरष्व्या। तत्ककं प्रस्तारपुपपाय चाल्राल्दश्ादाद्र
१. अतन्रिव अग्रेदैवयजनं प्रति साक्चादाहरणम्‌ | अन्यन तु अरण्यादि-
समारोपणेनेव ।
२. प्रथमतो गार्हपत्यस्य चयनम्‌ । तत आहवनीयस्य । दक्षिणः
स्थण्डिल नास्ति |
१०२ यज्ञतश्छप्रकशे

गरदं सिकतां वा आहय उपरहिनस्य प्रक्तारम्योपरि निवपेदारिम्पद्रा


पासुमिवापः क्थः । सेयं
[9 + # € म 9 (त 0 9 म

सन्धीनामदशनाय । एवे सतेप्रस्ताएष्ु


गाहपयचितिः ॥
© [० 1

गाहैपयवितेस्परि उख्याभिष्थापनम्‌
एत गाहपलयवितिपूपधायः, तदुपरि उखागनममि प्रवेमपिं सन्निनपति
धयति चतं काष्ठ्रकटः । ततस्त मन्तररुपस्थाय, रिक्तामुखां दाधमधु
पिक्रतादिभिरापूय) तां विक्यादपाङरय, शिक्य, रुक्मच, आघ
तुषपक्राः कृष्णास्तिन्च इष्टकाश्वादाय, नयां दिशि गत्वा, कचिद्षरभरेगे
शिक्यं निधाय, शिक्यपश्ञस्यापरि ताः कृष्णाप्िन्न इष्टका दक्षिणापवगी
निधाय, चिक्यजःछ१ ताः प्रच्छाच, तायां दक्षिणता स्क्मसूमासन्दी च
निधाय, ते अभिमन्ञ्यापस्थाय, पुनस्तत्‌ सवेभ्रतीक्षयेव दवयजनमागल्य
शुद्धथथं मार्जनं कृता, गाहपलपुपतिष्ठरक्नव्वयुत्रह्मयजमानाः ।
अनन्तरं प्रकतित्रत प्रायणीये कृता, सोपि महद मिमाय, सोमं
क्रीता, आतिध्५िं कला, उत्तेरे स्षरि इष्टकेपधानार्थं वेणुदण्डन मानं
कुषन्‌ । प्रपासिपक्षद्वयपक्चिषद्यः स्थण्डिस्याार्‌ इ्युक्तम्‌ ।
स्थण्डि च आला दक्षिणः पक्षः, उतः पक्षः, पुच्छ, शिर इति पश
भागाः } तत्रे आत्मा मध्यस्थानम्‌ । दक्षिणीत्तरमाणयोः प्रयम्‌ ।
पुरतरिशरः, पश्चात्‌ पुच्छमिति भागप्तत्निवे्चः । तत्र आसा चतघभ्नषि
रिक्ष पृरपकर्ममाणः (१२० अद्गुलमितः)। पक्षौ च दक्षिणोत्तरतः प्रयेकं
किबि पविक्रुसषद्रयप्रमाणकरः (२४८१ अं) । पुच्छं च सान्तराठं सप।द-
पुरुषप्रमाणम्‌ (१५० अ) । चरः सग्रीवं पुरषकभमाणम्‌ । एवरीया
दक्षिणात्ततः प्दस्चाङ्गुखाधिकपुरषपथकप्रमाणा (६१५ अं) पूर्व
पथमतः सपादपुरत्रयममाणा (२९० अ) उस्पधतख्प्दद्णखा च
आआहवेनीयचितिरिति सिध्यति । इदं च सार्षसक्तविधमिदयुच्यते । एप
गागर्परयवितिः षण्णवदयद्युटायामविस्ताय जानुदवोसषेधा भवति
प्रमाणम्‌ माहपयाहषनीयवित्य, यजमानस्य प्रथमचयन एवे भवति।
दितीयःवृत्ता गाप्पयवितेहोतः, आहवनीग्रचित्चैद्धिश्च मवतः । तौ
यथा-।&तवविचपरनं यहुपयवितः त्रयः प्रप्तारयः,) पिषहि(६३)-
ण्टिका ए च भवेयुः । तुपीयचयने एफ एष प्रस्तारो भवेरिष्टकाशै-
विशतिः । आहृवनीयचितेस्तु-द्वितीयचयने द्िषदकमिषटका दश्च प्रस्तार;
चयननिरूपणम्‌ १०३
नाभिमितोस्येधश्च भवेयुः । तृणेयचयने त्रिषहकस्षमिष्टकाः पश्चदश
्रस्ताराः, आस्यदत्नारेधशवेति विशेषः । नैकविधे चथनमताऽधिकर
कुर्यात्‌ । व्िधान्तरागि सखनुष्ठातं शक्यन्ते । न तासां स्वह्पाण्यत्र
वित्तानि ॥
चयनस्थर्कर्षणादि
एवमाहषनीय चितियाग्यं स्थरमुत्तरेच। उपर्यव पिमायः अध्वयु-
ब्रह्मयजमानास्तत्‌ स्थानमधिष्ठाय, टाङ्टपकं, पड्वा दादश वा अटीवदाश्व
आन्य, छाज्धठे बटीवर्दान्‌ षट्‌ दादश वा बद्ध्वा तन ठाङ्गठन तत्‌
स्थले कृष (अध्वधुख षेत्‌ , नान्येन कषेयेत्‌) बर्ठीवरद।9न्युच्य,
तान्‌ अध्वरथैवे दत्वा, ष्टा सीतपद्धतिषु जरमािच्य द्वादशम
सीतापयेषु ओषधीर््रीमोद्धगा वपेत्‌ । ताश्च- तिलाः) माषाः, व्रीहय,
यवाः, प्रियङ्गवः, अगवः, गोधूमाः । यासां अ्रामीगेः पुरैः ग्रमिष्वेवो-
स्पादनं कृषीवलः) क्रियते ताः सप्त ग्राम्या ओपययः । पएव्रमकृष्टे ये
पतैदुदकमापिच्य आरण्या आषवः सप ततर वपेत्‌ । ताथ
- वेणवः,
द्यामाङाः, नीवाराः, अरण्यतिटाः, अरण्यगेधूमाः, मकंटकाः) अरण्य
मुद्राः (गाध्ुनाः) इति सप्त । धान्यानामेषां मूमिकषैणादिकमन्तरा
` अङृष्टायमिव भूमाबुखत्तिः । अतो घान्यानीमान्यङ्घष्टपच्यानीव्बुच्यन्ते ।
अत एष अत्राप्यङृष्ट फ स्थर एतेषां वपनमुक्तम्‌ । करषणकारेऽभि-
चयनाथौत्‌ क्षेल्ात्‌ चयुष्वपि दिक्षु पे खोष्ट बहिभूतास्तानभिक्षेन एव
रयस्य, घान्यवापनस्थानं हस्तेन अभिग्श्य, तदरपयत्तसदेसपवपं कृत्वा
तदुपरि भिकताः न्युप्य, चयनीयं तत्‌ स्थनं शकरामिः (शषुद्रपाषमेः)
परिनि मध्याः पिकताः समीकुयौत्‌ । एतात्र्यन्तं कृतवा, अनन्तरं
प्रकृताविव पर्लीयजमानयोः व्रतप्रदान, तानूनप्व।ज्यसपशचेनं, सोमाप्यायरने)
द्यावाप्रथिवीनमस्कातदिके च यथावत्‌ कृत्वा, प्रवरग्येपषदावनुतिष्ठत्‌
प्रकृतिपदेव । पूर्व प्रवग्यानुष्ठानं तत उपसःयुष्ठानम्‌ । एच्च वैपरीयनापि
कृतु शक्यत इति ज्योतिष्टोम एवोक्तम्‌ । उपपदोऽन्ते इबह्मण्या नमपि
्रकृतिवदेव ॥
१. वेदिमध्य पात्रविशेषरस्थागितस्य धृतस्य सन्ञा तानूनप्मिति । शहत्विजां
यज्ञमानस्य च यावज्रतुसखमाति परस्पर स्लेहाय+ तःस्पशंन विदितं प्रहृतो । तदेव
अत्राभिरुदितम्‌ ।
१०४ यज्ञतश्छप्रकाशे
| प्रथमचितेरूपधानम्‌
तत उत्तरवेदेरपरि विभिते स्थरे चथनमारमेत । तत्र अध्यदुश्चयन-
केत। मवेत्‌» यजमान एव वा स्वहस्तेन चयनं _इयािति पक्षदयम्‌ ।
चयनं चेष्टका यथापो्यं खण्डयितखा वितयेधामिस्पितमाकासो न
कदापि सम्पादनीयः । षट्प्रकाराभिरिषएकामिस्तत्तत््यरोपधघानयोग्यतया
निमिताभिरखण्डितामिः चितेराकारसम्पादनम्‌ ।इष्टकानां पय्‌ प्रकाराः पू
निर्रिठाः, प्रदशपिष्यन्ते च प्रतिकरतिचितरि । आकञ्चि पक्षो प्रसार्य
डयमानस्य पश्चिणो यादशं स्वरूपं तार्शमेव स्वरूपं चयनेन भूमौ
निष्पादयेत्‌ । तदपि च प्ष्यन्तरसद्श्म्‌ । किं तु श्येनसुणपदपमेवेलयादि
धोध्यम्‌ ॥
एवं चेष्यन्‌ प्राखंरमण्डपस्य अग्रे अनह चर्मणि प्रथम-
विया इष्टकाः स्थःपयिता, अध्वयुत्रह्मधजमानाः अश्वमग्रतः कृता,
चितिस्थरं गता स्यरमध्ये दभैस्तम्बं निखाय, तमश्वेन अक्रमय्य,
अश्वपादनिकषेपत्याने पदमात्रुत्तानमुपधाय, तदुपरि सक्मपु गाय, तस्मिन्‌
सुषणेनिरभितं पुरपपरखं प्रा्थिएसम्‌ उपधाय, तममिमन्त्य, तस्य
दक्षिणत अज्यपूरणा काममय जुहू, तस्य उत्तरतो दधेपणौमौदुम्बीं च
तापुपधाध; ते उपस्थाय, इशफमेकामविदुषा पूर्वण) ब्राह्मणेन
चितिमध्य उपधापयीत्‌ । ततस्तेन यजमानाद्ग्रदीला दत्तं बरमध्वर्युः
्रतिृ्णीयात्‌ । ततः प्ररं प्रथमदिनानुितवायव्यपशोः सिसः,
कूमेस्य जीवतः, उलूषटस्य सवोषधिपूणैस्य, सुसठस्य चो पधानं
च कृतवा ततो यथाक्रमपिष्टकोपधानेन प्रथमयितिं सम्पादयेत्‌ ।
ततर क्रमादथः सू्रतोऽवगन्तव्याः । एवे प्रथमवितिं समाप्य, अपराहि
की्यां प्रवग्यापसद्धवां प्रचय सुत्रहमण्याह्वानान्तं कृता मिरमेत्‌ । रत्रौ
यजमानस्य जतम्रहणम्‌ । ए दीक्षा्यपक्ष दीक्षातोऽनन्तरस्मिन्‌ (चतुर्थ)
दिने चयनमारभ्य, एकैकस्मिन दिने एकेका चितिपिति आरितथतुथौदिषु
सवमान्तेषु षटसु दिनेषु पश्च चितय उपधीयन्ते । अत्र चयने षह्मषदः ।
मिपि कव

१. कण्ठस्य अधस्तात्‌ पाटक्वर्णः उपरिष्टात्‌ श्वेतः पक्षिविशेषः सुप्णपद.


षाच्यः । खगोऽयं महस्याशषी बहुल मनूपदेरेष्वेव वसति । न॒ धन्व शुष्केषु वा
प्रदेशेषु .। गद्डपदाभिधेयोऽयं भगवते बिष्णोाहनमित्ति मत्वा यत्र कुत्रापि हणष्ट्वेवैनं
प्रणमन्ति सदेशस्था जनाः । तदशन च कंस्याणकरं मन्वते । रयेनस्तु प्रसिद्ध एव ।
२. बदंखाक्ञारं (सयंश्दश) युवणैखण्डे सक्ममित्युच्यते ।
चयननिरूपणम्‌ १०५९

एक्या उपपद्‌! दिनद्येऽनुष्ठानमाव्रस्या । पञ्चम्या उपसरो दिने मध्याह


सावभेषां पञ्चमीं चितिपुपधाय चितेखश्ड्य यजमानाय माध्याह्िकं बतं
प्रदाय यापराह्िकीभ्यां प्रवग्योपसद्धयां प्रचयै विरमेत्‌ । रात्रो यजमान-
वरतदानादि यथात्‌ । अथ श्वोभूते पृष्ट्वा उपसदा दिने (आदितो नके
दिवसे) प्रातः प्ावाह्िकीम्यां प्रवरग्योपपद्धां प्रचये, अवशिष्टं पश्वर्मी
चितियुएधाय;, तदानीमेव अपराह्निकीम्यां प्रवग्योपसद्धधां प्रचयं
सुब्रह्मण्याहानान्तं कृता, चिते स्थण्डिटमभिमृश्य, आस्येन हिरण्य-
शकटसदसेण च तत्‌ प्रतिदिशे प्रोक्षेत्‌ ॥
द तरुद्रयदहामः
ततः वितेरत्तरस्य पक्षस्य वायव्यकोणस्थिताय। इष्क।य। उपह
अबेक्षरिण सृगीक्षीरेण वा अकेपृत्रेण अध्वधूजदुयात्‌ ~ तस्या इष्टकायाः
सर्मपे ठोकिकीमिरिषटिकाभिः पीठं कृखा तदुपयध्वधस्तिष्ठन्‌ शतरुद्रीयं
(रुद्राध्याय) पठन्‌ आ च्छव्रया दारय जुहुयात्‌ । यथा धाराया विच्छेदो च
भवति तथा अन्योऽजाश्षीरकेपर्णे खावयत्‌ । शतरुद्रीयस्य तृतीयांश-
पाठं यावत्‌ अकंपणं जातुदधघे धारयेत्‌ । उपरितनतृतीयांश्ं यावत्‌
नामिदघ्र;ः अन्तिमा यावदास्यदधे धास्यन्‌ जुहुयात्‌ । सर्वत्र सुद्र एव
देवताः । ततस्तमकंपण यत्र पञ्चवो न सश्चरयुस्तस्मिन्‌ देशे निरस्येत्‌ ।
तनो यजमानश्वत्ष्वपि दिक्षु रुद्रमुपतिष्ठते । अनन्तरमध्वयरदङरम्भमादाय
स्थण्डिठ त्रिः परिपेश्वेत्‌ । ततां दीवध्य वश्चस्यग्रभागे वेतस्श्ाखाम्‌ +
अवकां (कवाट); मण्डूक च सदव बद्ध्वा चितेरुपरि विकरषेत्‌ । ततः
पृष्ठाख्येः सामभिरष्वयुः यजमानः प्रस्तोता वा चितिभुपतिष्टेत । एतदन्तं
चयनकम ॥
चितेरुपथभ्भिश्थापनादि
ततः प्रवग्यमुद्याप्य शाठयुखीयेऽप्नौ (अङ्कताहवनीये) कांश्चन
होमान्‌ हुत्वा अध्वथुः चितिमार्द्य उत्तसखेदिवत्‌ व्याषारणादिकं कृता;
९ ^ (५ ५ 2 @= = =>

द्रा मधुमिधितेनः आज्येन वा चितिं प्रोक्ष्य यजमानेन सदार्द,


१, नाच द्योमाथमिस्थापनादिकम्‌ । इष्टकाया उपयेव धारया क्षीरस्य
प्रक्लावणम्‌ |
२. व्याघारण ध्रतस्य क्षारणम्‌ ।
14
१०६ यज्ञतस््वप्रकारे
क्णसगचर्मीनिभिते उपानहाबुभे अष्युनषुच्य, अध्व वैश्कमंणसंजञक्राः
पोडश आहूुतीदूखा ओदुम्बरीस्तिलः समिथा धृताक्ता आहवनीय आधाय
पडुबन्धवदरनि प्रणयति । तच्ैवम्‌--भहवनीये कष्ठान्याधाय तता
उ्वछन्तमधि कवित्‌ पाते गीता सिकताभिरपयम्य; आप्नाप्रीय
यावद्रा, कवन श्ेतवणेमदमानमाग्रीभ्रीये निधाय, ततः [चतः पृच्छ-
समीपं गला दस्तस्थितमयिं प्रतिप्र्यातृदस्ते दसा, स्य्रमध्वयुश्रातिमा-
सह्य स्वथमात्‌ण्णाख्याया इष्टकायां उपरि पाशुकरान्‌ सम्भारान्‌ न्युप्य
तदुप प्रतिप्र्यातृहस्तात्‌ गृहीते प्रतिष्ठपयेत्‌ । अतः प्रमयमेव
चेये(ऽिरहवनीयो मवति । यतोऽयं प्रणीतः स॒ गाह्षयः ।
पुराणगाहैपलः प्रजिहितंजञक्रः । ततस्तत्रैव अभरावाहवनीये कान
होमान्‌ पूर्णाहुतिं च हला, ततो वैशवानरेषिमुपकम्य तदनुष्ठानमध्य
तद्ध; साकं सप्भ्यो मरुदणेभ्यो दविर्निवोपारिकं कला वंशानरयागानन्तर
सक्षानां मर्दरणानां यागान्‌ घ्रा तदीयं तन्तं परिसिमाप्य, ततो
वसोधांरां जुहुयात्‌ ॥
ॐ 0 ¢

वसोर्धाराहोमः, यजमानाभिषेकश्च
तदिव्थम्‌-उदुम्बरतृक्षनििंतां दस्तचतुष्टयदष्याम्‌ , असदण्डां
पश्चिमभागे गतवतीं दीषबिखा जुहू निमाय, तमधस्तात्‌ आद्रया मृदा
विरिप्य धृतेन पूरयिता तेन तसिन्नभ्रौ जहुयात्‌ ; यथा भरम्भभरसृति
समाहिपवेन्तं मध्ये धारा न विच्छियेत तथा अन्यः कथित्‌ जहां धृरतं
पूरयंिष्ठत्‌ । भवसितायां वसोर्घारायां जहां यदाञ्यमवशिष्यते तस्मिन्नन्नं
पक्वा (लोकिकिऽम्ौ पाकः) तेन भध्वर्ु्रक्ोदातृहोत्न्‌ मदसिजो
मोजयिसवा भुक्तवद्धवस्तेभ्यः चतस पेनुवेरत्वेन दत्वा स्भिम्राम्याभिः
सप्तमि आरण्याभिः पूर्वक्तमिरेषधिभियवागूः प्रथक्‌ पक्त्वा ताभि
पृथक्‌ पृथग्धुखा हुतरिष्टानां यवागनामेशं पातान्तरे किषित्‌ किशरिदिव
अवस्राव्य, चितेः दक्षिणपक्षपमीपे ओदुम्बरीमापन्दी प्रतिष्ठाप्य, तदुपरि
कृष्णाजिनमास्तीयं, तत्र यजमानुपवेश्य तं तेन यवागूरोषेण अभिषिषेत्‌।
ततो राष्मृदधोमान्‌ अन्यांश्च कान होमान्‌ हुता सोमिकं क्म भरभेत।
१. पुरुषेन कृतम्‌ , किं ठ स्वयमेव यत्र च्छिद्रमुयन्नं सा स्वयमातृण्णा ।
२. पद्ययागेऽग्न्यायतने प्रकषत्यतया श्रुताः सम्भाराः पाश्चुकाः |
चयननिशूपणम्‌ १०७

तत उपरवाख्यान्‌ चतुरोऽवधन्‌ दक्षिणहविधानमण्डपप्य पिमभागे


उपरिमिन्नानन्तःसमिमिन्नान्‌ अभ्िष्टोमवदेव खाता ततो धिष्ण्याश्चिनुयात्‌ ॥
क (न (~ ० न [भ 4क

पिष्ण्योपधानम्‌
तत्र आप्रीधीये पिष्णयेऽष्टाविष्टकाः अश्मना पूरवनिक्षिपेन सह नव,
# १५७५ ह (न

दादश होतीये धिष्ण्ये, एकादश ब्राह्मणाच्छसीये, पण्माजाटीये, अन्येषु


परशाक्लीयनेष्ीयाच्छवाकीयपोलीयेषु धिष्ण्येषु अष्टावष्टौ चोपदध्यात्‌ |
एवं ब्रह्मपदनेऽषरो । चास्वारशचामित-अवभृयस्थनिष्वप्यष्टवष्टाबुपधाय
सर्वेपां पुरीषेण (मृद) आच्छादनं इयात्‌ । तत अीपोभीयपडुयागतन्त्र-
भारमेत ॥
देवशुवां हेषीपि
ततोऽग्नीषोमीयवपायागानन्तरं तदीयपदयुपुरोडाशकारे अष्ट देव-
सुवां हवींषि निवपेत्‌ । ताति च-अभ्रये गृहपतये पुरोडासाथं कृष्णा;
व्रीहयः । सोमाय वनसखतये चर्वथाः श्यामाकाः । सवित्रे सलयप्रसवाय
आवो व्रीहयः रृद्राय पर्युपतये चर्वथाः गवीधुकाः ।बृहस्पतये वाचस्पतये
चर्वथौ नीवाराः । इन्द्राय अ्येष्ठायं पुरोडाराधौ ब्रीहयः । मित्राय सलयाय
चर्वथौ; अम्बा व्रीहयः । वरुणाय धर्मपतये चरवौ यवा इति । ताति
पुपुरोडशिनैव सह अनुष्ठाय वसतीवरीग्रहणादिकं कृत्वा परशयुयामं
समाप्य, रत्नो यजमानस्य ब्रतदानादिकं सखा विरमेत्‌ ॥
कःब+
स{ममिकव्यपार्‌ः

ततः प्रकृतिवत्‌ महारावे प्रबुध्य सौमिकव्यापारमारमेत । तत्र


यदा होता प्रातरुवाकशक्लमारमेत ततः पूैमेव अध्वयुः कैिन्मन्ते-
रभियोगं कुर्यात्‌ ¦ततो होता प्रातरतुवाकं यथावत्‌ परेत्‌ । सोमिक-
व्यापाराश्च क्रमशः कुर्वन्‌ यस्संस्थाकं कतुमनुषठातुमिच्छति यजमानः,
तदनुसरेण कमण्यध्त्युः कुर्वीति । ततोऽवभृथेष्टिमवभृथक्तानान्ताम्‌
अनुबन्ध्य स्थानिकीमाहूतिं च कता पूवकृताम्निविमोकं इला दश्च
आकूतिदोमान्‌ हतवा कमं अवरिष्ट समापयेत्‌ । ततो यजमानोऽग्निमाि-
सं्ञकेमन्नेरुपस्थाय प्राजिहितमग्निमरण्योः समारोप्य, गृहं गतोदवसानी-
यादिकं यथोक्तमनुतिषटेत्‌ । आगामिनि पवेणि सोत्ामण्यास्येन पडुयागेन
येत । ततोऽरेधरमेतावरुण्या चामिक्षया । एतावता समाप्रमभि-
१०८ यङ्घतन्त्वप्रका्षे
चयनम्‌ । परिसमाप्ते यज्ञे यजमानो नियमानिमान्‌ धारथेत्‌-- संवत्सरं
यावत्‌ गुरोरपि प्रत्युत्थानं न कर्तव्यम्‌ । सां वृ न धावेत्‌ ।तृत्तीयचयनं
न, ४4 © 9 क षिः (> ड

करत्वा न ल्ियमुपेयात्‌ इयेव । अन्ये च सोमपुतो नियमा मचन्येषर ॥


सोतामणीयागः
सोतरामणी नाम पृ्यागः। स द्वविः परोक्तेति बोधायन।-
पस्तम्बादिमिश्च--चरकसोल्ापणी कोकिरसोत्रामणी चेति । तव
चरकसोवामणीं स्वतन्ता, चयनाङ्धभूता च । अस्यां लयः पशवः अजां
धूरवर्णोऽश्िदेवताकः । मेषः स्स्वतीरेवताकरः । मेष एव चेन्द्रे वताः)
निरूढपञ्चचन्धकसखेन स्य्राणां सहेव अनुष्ठानम्‌ । अव्र वपायागानन्तःं
सुराग्रहग्रहणं यवि ब्राह्मणश्रौतसूतरादाघुक्तं तथापि तस्य कठो निपिद्धलात्‌
तद्विकल्पतया अआपस्तम्बादिमिः पयोग्रहाणां विधानात्‌ तैस यगोऽनु-
छ्ठीयते । तत्र त्रयो ग्रहाः । पञ्चुयागीभा देवता एव अत्रापि देवताः ।
तेहुत्वा पितृदपस्याय प्रशुपुरोडाशयागमनुतिषठत्‌ । ्रयः पुरोडाः ।इन्द्रः
सविता, वरुण इति क्रमेण तत्र देवताः । ततोऽद्वयागाचनुषएठानपूतरकं
सोत्रामणी समाप्य, वार्णनेककपाठेन अवभृथेष्टि करत्वा काला अघ्नन्‌
समारोप्य गृहमागच्छेत्‌ । इयं चरकसोत्रामणी । कोफिरसोत्रामण्याम्‌- --
द्रः, आधिनः, सारस्वतः, दन्द्रः, एन्द्रो वायोधस्रश्वति पय पश्व
इतीयान्‌ विदेषः । इति सौक्तामणीस्वरूपम्‌ ॥

राजसूधः |
अतः; प्रं राजसुयास्यं क्रतु निरूपयामः । क्रतुरये राञ्येऽभि-
वित्तेन राज्यधुरं वहता क्षतरियेणाऽनुषेयः। भयं च प्राचीन्मये ताध्ररेव
राजभिः विज्ञेषतः सूयैवेशछीयेः सोमवंशीयेश्वाऽतुष्ठित इति ज्ञायते ।
महाभारते च युषिष्टिरेणानुष्टितो राजसुगयागस्साधरु वधितोऽस्ि ।
तदनन्तरकालिकराश्च राजानो तं बहवोऽन्वतिष्ठन्निति पुरणेभ्यः रिला-
ठखारग्यश्र प्रषमस्याञ्वगच्छमो वयम्‌ । अयं च बह्नीनामिष्ठीनां द्रयोः
परयागयोः सक्ानां दर्विहयोमानां षण्णां च सोमयागानां समदायसूपः ।
गोरं ॥
मि

१. आप, श्रो, सु. १८-८-१,, काव्या. शरौ, सू, १५-१-१. राजा सूयते
ममिपूयते सोमो यागाथमत्ेति व्युन्ती राजेसूयशब्दस्य ।
राजसूयः १०९

अतोऽत्र इणिपदुप्ताभयागानां समप्राधान्यमेव ; नेतरेतराङ्गभावः । पञ्च


यागाङ्गमूता इष्टय; सोमयागाङ्गमूता इयः, पड्ुयागाच प्रकृतितोऽति-
देतरम्ाता यघ्रादनुष्रेया एवं । तेषां परं तत्तदद्कत्वमप्रतिहते बतैत एव ॥
दिविदयिक्रेकवत्रसाध्योऽये कतुः । अत्र पट्‌ सोमयागाः, द्रौ
पुयागौ । एोनर्िंशदुत्तरशतमि
षयः (१२९) सप्र दर्वीहोमाशानुषटेमाः।
य्ुस्याऽध्य फालुनगरुक्टग्रतिपदि आरम्भः कतैव्यः । ततो वषमेकं
चातर्मास्यायुष्डानग्र्‌ ¦ तानि चातुमौप्यनिरूपणग्रकरणोक्तगीत्याऽनुष्टे-
याति । ततः पविद्रादीनां षण्णां सोमयागानां क्रमेणानुष्डानम्‌ । अव्र
यागररि्टस्य सोमस्य भक्षणे वरकसः । अवश्यं स भक्षयितव्य एवेति यो
नियो बराह्मणस्य सोऽस्य नास्ति। यदि तु सोमभक्षगेच्छा, तद्‌ पूरंयागाथ
सोमक्रयणकाट एव ्यग्रोवतवृक्षध्यावरोषान्‌ तदर्कुराभि वा सोमवदेव
क्रीता स्वाश्च सौमिकव्यापारान्‌ तव्राऽनुष्डाय, ततरतानि पिष्ट दभा
तमस्य; तेन य॒जमानचदसमापू् होमके इतरः सोमचमभैः सह हुवा
हाम।वशिष्े तमेव न्यग्नाघावरोधरसं राजानं यजमानं पाययत्‌ । अधवव्वा-
दयस्तु ऋलिजः स्वस्वग्रहचमसस्थं सोमरसमेव भक्षयेयुः ¦ यजमानस्य तु
राञ्ज श्रहेपु भक्षणे नास्ति एवे सर्वेष्वपि सामवज्ेषु राज्ञो भक्षण
फठचमसस्यैव, न॒ सोमस्य । राजन्यकर्तृकेऽपि यागेऽस्मिन्‌ ब्राह्मणा
एवःसखजः । तेषां तु सामभक्षणे भव्येव । इति सामान्यविषया: ।
विक्ञेषास्त--चेत्याः पौैमास्याः पूर्वैसिमिन्‌ दिवसे पवित्रास्यसोमयागाथं
दीक्षां ङ्बीति । दिनत्रये दीक्षाः । दिनप्रये चोपसदः । सप्तमदिने
सुला । अभ्निष्टेमसस्थाकोऽयं क्रतुः । सहस्तमत्र गावो दक्षिणाः सप्तसु
दिवसेषु करतुमिमं परिसमाप्य, अषएटमदिनप्रभृति अनुमयादीनष्टौ यामान्‌
एकैकस्मिन्‌ दिने एकेकरूपेण अरुतिष्टेत्‌ ॥
ते च यथा--१. अनुमये पुरोडाशओोऽछाकपारछः २. आदिशः
२. आमरवरेष्णव एकादज्ञकपाठः ४. अभ्नीषोमीय एकादश्चकपाठः
५. एन्द्र एकादश्चकपारः 8. आप्रेयोऽष्टकपाटः रन्द्र दधि
१. न्यग्रोधस्य वटवृक्षस्य अवरोधाः शाखाभ्योऽवाङ्मुखतया प्रोहन्तो
मृखविरेपाः ।
२. 86. ए, ब्रा. @. 19.
११० यज्ञतच्त्व प्रकाशे

७. दिन्द्राप्नो द्वादशकपालः, वैश्वदेवश्वर्‌ः; सौम्यः श्यामाकश्सः


८. सरस्य सरस्वते च चरुः । दयणं यागाः । ततस्तदनन्तर-
दिनप्रभृति संवत्सरपर्यन्तं चातुमोस्यपशुभियजेत ॥
ततः-- १. आग्रेयोऽष्टाकपाठः २. रोद्र गावीधुकश्वर्‌ः
३. पेन्द्रदधि ४. यवमयो वारुणश्वरुः इति हविश्वतुष्टयवििष्ेन
इन्द्रतुदीयास्येन यगिनेष्, तस्यामेव निश्चायां पेध्मसंत्के कमे
कुर्यात्‌ । ततः सूर्योदयात्‌ प्रम्‌ अपमागंहामान्‌ कुत्‌ । अपां
समीपादपामागोख्ानि तृणविरेषवी जन्थानीय, तानि चृणयिखाः
दक्षिणरेरेकमुस्मुकं गृहीत्वा स्वतस्सिद्धं मरष्थलं गत्वा, तत्रे तमि
प्रतिष्ठाप्य पञ्यास्प्य, पर्णमयेन शुवेण अपामागचूणानि तस्मिन्नमरो
बहुयात्‌ । ततस्तम्िशुपस्थाय, प्रयाब्रूय बुनस्तं देशमनवेकषम णो
यज्ञस्थरमागत्य अथिोत्रं हुत्वा पश्च देविकाहर्वीपि निर्य तै्ैजेत ॥
तानि च--?. धात्रे पुरोडाशो द्वादशकपारः २. अनुमये चसः
६. राकयि चरः ४. सिनीवाय्ये चरस. ५. कहै चरः
इलेव॑रूपाणि । कमैपश्वकमपीदम्‌ एकसिमिन्नेव दिने एकरप्रयोगेण समान-
तन्तरेणाऽुष्टेयम्‌ । तस्य च एकरा गरेका वृषभश्च दक्षिणा । ततो हविख्चय-
विशिष्टानि त्रीणि कमणि । अथात्‌ हविक्लयविधिष्ट एकस्समरदायः । स
एकं कर्मतयुच्यते । एवं समुदायत्रयं त्रीणि कमणि । तत्र॒ अआभ्रविष्णव
एकादशकणरुपुरोडाश्द्रव्यकः एेन्द्रवेष्णवः तादृशः, वेष्णवञ्चिकपारः
इयेकः सण्दायः |-एकमिःं कर्म| अधीषोमीष्‌ एकादश्चकपाट्पुरोडाश्च-
द्रव्थफः, इन्द्रासामीयः सः, साम्यश्चसुः इलययमेकः समुदायः । एकि
करम । सोमपोष्णश्वसः, रेन्द्रापोष्णश्चरुः, पौष्णश्चसः वरितयमेकं कमम ¦
एतदनन्तरम्‌ एकदविष्का एका दृष्टिः । सा च वैश्वानश्रादशकपार-
रूपा । ततो वारणो यवमयश्चरः ! इति मिरिता षद्‌ कमणि एकदिन-
कतेव्यानि । ततोद्ादशेष्टयः; एकेकस्मिन्‌ दिने एकैकेति द्वादशसु दिवसेषु
दादशेष्टयो विदिताः ॥
ताश्च--. बाहेस्पलश्ः २. णेन्द्र एकादशकपारः पुरोडाक्चः
३, आदियश्वरः ये. नेकतश्वरः ५. आ्ेयोऽष्टाकपारः पुरेडाश्चः
६. वारुणो दरकपारः पुरोडाशः ७. मारुतः सप्तकपारः पुरोडाशः
जसूयः ५१९

८. सावित्रो द्ादश्चकपारः पुरोडशः ९. आधिनो द्विकपारः पुरोडाशः


न (र

१०. पोष्मश्वरुः १९१. रद्रोऽरण्यगोधूमसम्पाचश्वरुः इयेवरूपाः ।


एतदतिरिक्तश्वररेकश्तुथंतया तेत्तिरीयत्राह्यणे विहितः-- भगाय चरुरिति ।
दादशापीमानि (रलञिनां हवींषि” इच्युच्यन्ते । यागा इमे न
स्वग्रदेऽनुष्टयाः । किन्तु ब्रह्मादीनां द्वादशानां गृहं गला तत्रे
वाऽनुष्ठेयाः । तत्र प्रातः स्वगहेऽभिमरण्यादिषु समारोप्य तत्तद्‌
गरं
गला तत्र मथिताडरणी, अभिमुखा; आहवनीयादिषु इुण्डेषु तं
प्रतिष्ठाप्य यजेत । एवं प्रतिदिनम्‌ एकेकेष्टिरिति द्वादशसु दिवसेषु द्वादशेष्टयः
कर्तव्याः । ततः परं स्वह एव इन्द्राय सुत्राम्णे पुरोडाशः, इन्द्रायार दोपुच
एकादश्चकपाठ इतीष्टिदयभवुष्डाथ, तदनन्तरस्मिन्‌ दिवपे अभिषेचनीया-
ख्याय सोमयागाय यजमानो दीक्षेत । तत्र दीक्षमीयेषिरमेजाबारहैस्षलया
मवति । तत्र विशेषः--
शेतां श्वेतवस्सां गाम्‌ आश्रफठरसरेपितायां स्तो दुद्चात्‌ ।
तत्रैवाऽऽतश्वनमन्तरेण तत्‌ पयो यदा दपि सम्प्ते तत्‌ स्वयं
मूतमिस्युच्यते । तदा तत्र बदरफलादिकं प्रक्षिपेत्‌ । तदा स्वयमेव तत्‌
पात्रात्‌ बहिः प्रवदेत्‌ । तत्‌ स्वयंमथितमिद्युच्यते । तत्र खण्डितेस्तण्डठे-
वसे पक्ता तेन ब्रहस्पतये यागं कुर्यात्‌ । अखण्डितैस्तु तेः आज्ये
चर सम्पा तेन मित्रं यजेत । नात्र चरं श्रद्धाण्डे पचेत्‌ । किन्तु
वाय्वभिधातादिना स्वयमेव भप्मपतितेन अशवस्थव्ृक्षीयेण काष्डेन निरभिते
चतुष्कोणयुते पात्रे चरुः पक्तव्यः । इध्मकाष्टान्यपि न वृक्षाच्छेतव्यानि।
किन्तु स्वयमेव पतितानि यानि स्युः तानि अरदीतव्यानि । एवं शा
अपि स्वयं पतिता एव ्रह्याः । वेदिरपि स्वयं निष्पन्नेव भवेत्‌ । एं
पृथक्‌ पृथक्‌ हविषी सम्पाद्य, यागकरारे प्रथमं बाहस्पलयह विषे अनन्तरं
भेत्रेण यजेत ! स्िष्टकृबागस्तुभयोरेक एव । शतपथत्राह्यणे तु यथोक्तेन
प्रकरेण हविस्सम्पादनं प्रथक्‌ कृत्वा अनन्तरं ते हे अपि हविषी एकीकृ
मित्रचहस्पती उदक्य एकीकृतेन हविषा तेन होमं उक्तः । एवं
दीक्षणीयेष्टिं परिसमाप्य अभिषेचनीयाख्यसोमयागाय दीक्षयिखा
यावद्रीषोमीयपद्ययागमयुतिष्ठत्‌ प्रकृतिवत्‌ । अत्राऽभमिषेचनीयस्य
दीक्षादिनानि तथा अभिवधेयेत्‌ यथा तस्य संवत्सरस्य दशसु रातिषु
११ 8€€&, मा, दा. भा, ५. ९२० ६, ६-~८ *
१९२ यज्घतत्तप्रकाश

अवरिष्पु दश्पेयस्य प्रधानहविरनुष्डानं भवेत्‌ । तत्र॒ सोमक्रयकाठे


अमिवेचनीयाय दश्पेयाय चाञ्परेऽनुष्ठास्यमानाय सहैव सोमक्रयं कुयात्‌ !
तत्राऽ4 दश्पेयायाऽवरेष्य, यजमानपुरोदितस्य गरदेऽतरस्थ।प्य यर्भैन
यागं कुर्यात्‌ । अमिपेचनीयगताभ्चीपोमीयपरशुपुरोडाञ्षयागसमाप्यनन्तरम्‌
अष्टो देवघुवां हवींषि निषैपेत्‌ ॥
तानि च-१. अग्नये गृहपतये पुरोडाशोऽ्टकपारः
२, सोमाय वनस्पतये श्यामाकश्चरुः ३, सवित्रे सलयप्रसवाय
पुरोडाशो इादशकपालः ४. रुद्राय पुपतये गावीघुकः (अरण्य-
गोधूमक्रतः) चरः ५. ब्रह्यतये वाचस्पतये नेवास्थरुः 8. इन्द्राय
व्येष्डाय पररोडाश्च एकाद श्कपारः ७. प्रिताय सलयाय चरः ८, वरुणाय
धर्मपतमे यवमयश्चसः इति । एतेऽरौ मागा अनुष्ठेया इति यावत्‌ ॥
ततर प्रधानयागासुष्डानानन्तरं सििष्टङृ्यागाप्पं ब्रह्मा यजमानस्य
राज्ञो हस्ते ग्रदीखा तद्राज्यस्थाभ्यः प्रजाभ्यो राजन्यवेश्यादिभ्यो
राजानं तिवेदयेत्‌-एष बो भरता राजा इति । तस्य प्रादि.
तामान्यपि कथयेत्‌-- अमुष्य पुत्रः इलयादि । ततो यजमानो
राजा विष्णुक्रमादीन्‌ इ्ाविव क्रामेत्‌ । ततो मदन््रस्तोत्राययरधैतनानि
कर्माणि यथावद तुष्डाय माध्यन्दिनस्षवनीयानां हविषां मारुतस्यैक-
विंशतिकपारुपुरोडाश्ष्य च निषवीपे कत्रा तानि यथावदनुतिष्ठेत्‌ ॥
ततो राज्ञस्तस्याभिवेकार्थं॒तत्तरस्थानेभ्यो जलमाहरेदध्व्ैः ।
त्था-- समुद्रात्‌, पुनदात्‌, वदन्तीभ्योऽद्धवः स्थावराभ्य इलयारि ।
तत्र षोडशभ्यः शानेभ्यः तावस्कारमानयेत्‌ । तत्र दघ्ः, प्रयसः, धृतस्य,
मधुनश्च गृह्तीयात्‌ । आनीय वैतसे चतुष्कोणे बृहति पत्रे निनीय,
मतरावरुणयिष्णस्य भग्र खापयेत्‌ । ततस्ता अपः पाठा „ शोदुम्बर
आश्वत्ये नेयग्रोपे च पत्रे व्यानयेत्‌ । ततो राजानं ताप्य, पाण्डरं
वासः, उष्णीषं च परिधापयेत्‌ । धृताक्तः कम्बलः त्म्‌ इत्युच्यते ।
ततः तं दमेपु्लीटेः पवयित्वा, दवि, उदुम्बरफलानि, बाठतृणानि च
आशयित्वा; तं अनेभ्यो निवेघ-अयं वो भरता राजाः इति,
धतुस्तस्मे प्रदाय; बाणाश्लीन्‌ दला आहवनीयस्य अग्रमागे शाईछ-
चमे आस्तीये तसिमिन्‌ शतमुवणैपरिमितं हिरण्यं निधाय, तस्मिन्‌
राजमृयः ११३

राजानपुपववेस्य पाथसज्ञकान षडडोमान्‌ हत्वा उध्ववृाहुं तिष्ठन्तं ते


सामवेदीयैः ऋलिग्िः माहेन्द्रस्तातव्रमानं यदा क्रिवते, तदाऽध्वच
पाठरेन परण पूत्रभगि पश्चिमाभिमुखाक्तिष्डत्चमिषिश्वेत्‌ । ओंदुम्बरपप्रेण
दक्षिणभागे उत्तराभिपरुखसिष्ठन्‌ ब्रह्मा; पश्वाद्धगे पू्ाभिमुख-
सिष्ठन्‌ होता, उतरभागे दक्षिणामिपुखस्िष्डन्नुद्वाता चाभिषिव्रयुः ।
एवमनमिषिक्तकषत्रियः, वैश्यः; कथित्‌ मित्रमूतश्वामिपिषेदुः ॥
ततः नववक्षपरिषानपू्ैकं षट्‌ पाधहोमाननुष्टाय, रथं कच्चिदानीय
तत्र राजानभासेदहयेत्‌ । रथस्तु अश्वद्रययुक्तो मवेत्‌ । पाश्चैदयतर्तिनो
च सारथी भवेताम्‌ । तस्य समीपे पुरतः सधनू राजन्योऽवस्थितो
मवेत्‌ । तस्मे इपृन्‌ प्रास्य तं जित्वा धनुः पर्ये प्रदाय पादयोः
वराहच्मैनिर्भिने उपानहौ परखा रथद्रवररद्य सोव्रणान्‌ मीन्‌ कण्ठे
प्रतिमुच्य रथविमोचनीयसंज्ञकान्‌ होमान्‌ हुत्वा आहवनीयस्याम्रमागे
चतरश्रां वेदिं निपीय, तस्यं टादिरकाष्डनि्मितां आसन्दीं प्रतिष्ठाप्य;
तस्यां चर्मपटमास्तीर्य, तदुपरि यजमान उपविशेत्‌ । तस्य परितः ऋलिज
ग्रामीणा वैश्याश्वोपत्रतेयुः । पुरस्तत्‌ अध्वर्युः, दक्षिणमागे ब्रह्मा,
पश्चाद्धोता, उत्तरभाग उद्राता चोपविशेचुः । उपविष्टान्‌ तान्‌ प्रति
राजा (दहे अध्वर्यो! खं ब्रह्मासि, ब्राह्मणोऽपि, त्वं सवितासि" इयेवं
बरृथात्‌ । सतु 'है राजन्‌ ! खमेव ब्राह्मणोऽषि, ब्राह्मणघमान्‌ परिपाखयन्‌
अस्माननष्डापरयक्षि' इत्यारि प्रतिनरूयात्‌ । एवं क्रमेण चतुर्भिः ऋषिर
रा्घि स्तुते सति, ततो ब्रह्मा स्फ्यं यजमानहस्ते दयात्‌ । स परम्परया
अक्षावापरस्तं यदा गच्छति तदा तेन स कितवः, तत्रोद्धननादिना सूरिं
समीकृ, तत्र सुवणमयान्‌ अक्षान्‌ रताधिकान्‌ प्रास्य, तेभ्यः पञ्च गृहीत्वा,
“अयं समग्राया सुव राजाऽभवत्‌' इद्यभिप्रायेण तस्मे दयात्‌ । ततो रजा
मङ्गल्गब्दैस्तानाहृयेत्‌ । ततो हिरण्मये राज्ञा दते अपने उपविशन्‌
होता ज्न्येपकथां भरावयेत्‌ । सा च कथा देतरेयत्राह्मणे सक्तमपश्चिकायां
तृतीयाध्याये वर्णिता । तया . सह तस्सम्बन्धिनीः ऋचोऽपि प्रश्शताः
ऋकपंहितागताः परस्सदक्ा वा हाता शेसेत्‌ । तादृश एवाऽऽसने
उपविष्टोऽध्ववैः तं प्रतिग्रणीयात्‌ । राजा च्व श्रृण्वज्नाप्तीत । कथन्त
तत्तदासनं तस्मे तस्मे दखा अमिषेचनीयदीक्षासमये, पल्या धृतं कमं
चाऽध्वयैदे प्रदाय, मारूतैककपाठेषटिम्‌ आमिक्षायां च वैशवदेवमचुष्डाय;
15
११४ यज्ञनन्छप्रकाश्च

अवशिष्टमिनद्रयागं परिसमाप्य, अवमृथदेभ गला अमृष्ट विधाय,


स्नाखा, सपरसिारो गरहमागच्छेत्‌ । एतावता अभिपचनीगस्समपिः । ततः
धोभूते संसृपां हवीषि दशसंस्याकान्यनुतिष्टत्‌ ॥
(१

ताचि-?. अगभ्रग्राऽष्टाफपारः पराडाशः २. सारस्वतश्चस्‌ः


३. साकी द्रदश्षकषाटः पुरोडशः ४. पौष्णश्च ५. वाहस्पयश्वसः
६. रन्द्र एकादशकपाछः ७. वारणो दश्चकपाटः <. सौम्यश्वर्‌ः
९. ववा्रेऽष्टकपाटः १०. वैष्णवञ्चिक्रपाठः पुरोडाश इति दश्च ।
अयमत्र क्रमः-- दशानां संसं द्विषां गधये सक्त हवीषि
प्रतिदिनं क्रमेणकेकं कृखा सपमे सप्षम्यापिष्टावतीत्तायाम्‌ अपराह्न
दश्पेयाय सङ्कल्पं करेखा सय एव दादशपुण्डरीकलकू्रतिमोकरक्षणां
दीक्षां कुर्यात्‌ ¦ तदानीमेव प्रथमामुपसदं कृत्वा तदन्ते ससृपामषएम
हविर्निवपेत्‌ । अष्टमे दिने उपसदन्ते सेष्धपां नवमं हविः विरूप्यः नवमे
दिवसे तृतीयोपसदन्त ससपां दशमं हविर्निरूप्य, तसिमिक्गेवाडहमि
अग्रीषोमीयपदुप्रचारं कुयात्‌ । दशमेऽहनि सोमोऽभिपूयते । अभिषवकाे
अभिषेचनीययागमये एतदथ करीखा स्थापितं सोमस्याैमभिपणुयुः ।
ततो ग्रहचमसादिपात्रघसादगकारे प्राक्ृतम्या दसम्यश्चमसेभ्योऽधिकान्‌
दश चमसान्‌ सादयेत्‌ । तानितस्वमसपूरणकारे पूरयेत्‌ । चमसहोमकारे
एकैके चमप दश दश्च बराह्मणा इति शतं ब्राह्मणस्तव्राऽवस्थिता वेयुः ।
ते च त्ह्मणाः दशपुरषं यावदविच्छिन्नशोमपातृकुलेसन्ना भवेथ
चमसान्‌ हुत्वा होमानन्तरं भक्षणाथम्‌ मध्वयादिषु सभामण्डपं गच्छत्सु `
इमेऽपि शतं ब्राह्मणास्तानङुगच्छन्तस्सदः प्राप्य तेषु स्वं स्व॑ चमसं
भक्षयत्सु इमे स्वस्वचमसस्थं सोमरसं दशस्या पिबेयुः । अत एव
च कारणात्‌ अस्य क्रतादेशपेय इति संज्ञा सम्पन्ना ॥
अत्र दक्षिणायामस्ि विशेषः । स चेत्थम्‌ -अध्वर्वे सुवर्णमयो
दपैणो ।उदरात हिरण्मयी माला । वतर स्वर्णामरणं होत्रे । प्रस्तोत्रे म्रतिष्य
च्‌ाऽश्वः। ब्रह्मणे बाटगरभिण्यो दश गावः। मेत्रावरूणाय वन्ध्या गौः। बराह्मणा
चछसिने बठीवदः । नेष पोत्रे च षातवन्ञम्‌ ! अच्छावाक्राय यवपूण स्थूट-
शकटम्‌ । अग्नीषेऽनोवहनसमथं ऋषभ इति देयाः । सर्वमन्यत्‌ प्रृतिवत्‌।
एवं दशपेय्ाख्ये सोमयागं परिसिमाप्य, तटुत्तरमाविन्यां वैशाख्यां पूविमायां
केशवपनीयास्यसोमयागार्थ दीक्षेत । अमिषेचनीयाख्यं सोमयागमनुष्टाय
अश्वमधः १५

ततः पञ्चयाग्रयं कुयात्‌ । सेवत्सरपयन्तं केशानां वपनं न कारयितव्यम्‌ ।


तदेतत्‌ त्रत मवति । यतस्तद्विसजनाधं कश्चन सोमयागः कार्यः । स
एव केशवपनीय इत्युच्यते । सोऽतिरात्रम्थाक्ो भवेत्‌ । तत्र स्तोत्रेष्वयं
विशेषः- प्रातस्सवने स्वीण्यगि स्ताचागि एकर्विशस्तोमकानि । माध्यन्दिने
सवाणि स्तोत्राणि सक्षदर स्तोमक्रानि । तृतीयसवने अभिष्टमवत्‌ द्वादश
स्तोत्राणि । तत उक्थ्यरस्तोत्ाणि त्रीणि ।षोडशिस्तोतमेकम्‌ । रातिपर्यायामि
स्नोल्ाणि द्रादञ्च । सव।ण्यपि इमानि स्तोताणि पचदशस्तामकानि कार्यागि।
अतिरावस्तोतानन्तरं पूषदिवप्ररातिेष उत्तरदिवसस्योषःकालठे यज्ञसमाि-
सम्पादकमेकं चरमं स्तोत्र तृतीयपयौयस्यान्ते रथन्तरसाश्ना गातव्यम्‌ । तत्‌
सन्धिस्तेत्रमिव्युच्यते। तत्‌
तरिव्रसस्तोमयुक्तं कार्यम्‌ । एवं च अस्मिन्‌ करतौ
स्तोमानाम्‌ एकर्विशादारभ्य त्रिव्रसप्न्तमवरोहणक्रमेण निवेशो ऽवगन्तव्यः ॥
इतः परं व्युष्ेद्धिरात्रः क्षेत्रस्य ष्रतिरिति तामवागद्रयमवशिष्टम्‌ ।
तत्र॒ व्युष्िद्धिरामरे प्रथमदिनमदिषएठममस्थाकम्‌ । द्वितीयमहरतिरात्र-
संस्थाकम्‌ । पूर्णिमायां प्रथममहरनुष्टयम्‌ । तदनन्तरकृष्णाषटम्यां
उत्तमः । स्वेमन्यत्‌ तत्तत्प्ञ़्तिवत्‌ । ततः क्षत्रस्य प्रतिः |
सोऽगिष्टामसस्थाकः । तरिवृ््दशसक्तद गर्पः त्रिभिरेव च स्तोैुतः ¦
स्वेमत्राऽन्यत्‌ यथाप्रकृति । एतावता समापो राजसूयक्रतुः । राजसूयं
परिसमाप्य सात्रामण्या यजेत । तदनुष्डानप्रकारः पूर्वमेवोक्तः ॥

अश्वमेधः | |
अथेदानीमश्वमेषास्यमहायागस्य खरूपं निस्पयामः । यो नामै-
कच्छनाधिपतिः सवेभामः; अथात्‌-- समग्रस्य भूमण्डलस्य शासिता,
यस्य॒वशैऽन्ये सामन्ता राजानो वतन्ते तेनेवायमनुष्टेयो यज्ञः | न
साधारणक्षत्रियस्य ब्राह्मणवर्ययावा तत्र अधिकारः । अयं मुख्यः कल्पः ।
असवेमामस्याप्यत्राऽपिकारं गोणतया मन्यन्ते सूत्रकाराः आपस्तम्ब
प्रभृतयः । कलायनस्तु राजस्तामान्यायिकारकिं राजसूयवदिमं यन्न
कथयति । अतः “राजयन्गः' इलप्यस्य व्यपदेशं पयामो अन्येषु ।
भ्रोतकमैमध्ये यामोऽये प्रधानतममरुमत स्थानम्‌ । यचप्ययं सोमयाग
तथापि अत्र सतनीयपशुरषः, स च महोपकारेषुः परिगणित इति
क्त्वा तस्यव नाम्ना यागोऽय “अश्वमेधः इति व्यवहारं भजतते । स
११६ यज्ञतस्ध्रकाक्ष
फप्ररोऽयं कतुः । ब्रह्मदलयादिमहपातकनाशकः । नैताद् कमोन्तर्‌-
मसि तरेष्टनमं श्रृतिस्पृतिपुराणादिपु इ्यक्तं सयत्र । ब्मटयादीनि
महापातकानि कृखा यस्तदपनोदकं श्रतिस्ण्यादिविदिते न श्कोति
प्रायश्ित्तमनुष्डातं पोऽवभृथ आश्मेषिक स्वासा तस्यान्धदहापापादिबुक्ता
चह।जजया
भवेत्‌ । रकञस्तु सवंकमिप्रदः) सवेर्‌ ¶१।उअरामत ““सप-
स्यप्त्ये, सर्वस्य जिय, सवमेव तेनाप्नोति; सवं थति इति
्रतेरुद्रो ए: ॥
यागम्पाप्यङ्गमूता बहवा राम्या अर्ण्याश्च पृदवः |तेष्वश्च एव
प्रथमः प्रधानमूतश्च । सोऽपि न साधारणः । किन्तु--प्रद्सरीर पृत्रेमामे
कष्णवर्णैः; पथार्धे अतः, ठठ सकरटाकारृण्डगरुतः गभीराक्रतिश
भवितुमर्हति । फ च पूर्वेमसक्रत्‌ पायितशरोमरसाम्यां मातापितृभ्यामशाभ्यां
जातः जातमात्र एव जसन्तस्पानात्‌ पूव पापिततोमरो योऽषः ते
यथावत्‌ वधेपिखा रक्षेत्‌ ! सति समये तेनैव यामं कुधात्‌ । तत्र करस्थां
विददु्टयां चेत्यां पौणमास्यां सांग्रहणीं नामे कृखा; तदनन्तसशास्यां
प्रजापतिदेवत।कं पडुयागमनुष्डायः, अनन्तरामावास्यायाम्‌ ऋलिजे आहूय,
अमतस्येष्टिटुष्ठाय यतरशचनेवयामः कतव्यतया निषारितः सथानं तद्गत्वा
वेपनं कारयिता, अहत नून वतः परिधाय तत्‌ रितं समग्रं मानवं
धारयन्ना्ीत । मध्ये प्राप साग्रप्रतःकाट्किमभिहोवं तु मन्त्रेण कुर्वति।
ततो द्वितीयेऽहनि प्रतरूदयं यन्तमादिदयं मन््रेस्पस्थाय; प्रागंशास्यं
यज्ञमण्डप प्रविश्य, एकादश पणाहुतीः अन्याश्च काश्वनाहूतीः यजमानो
जुहुयात्‌ । ततः चतष्भ्यो दिग्भ्य आतासु अप्षु ब्रह्मौदनं पक्वा तत्‌
महकिर्यः अष्वय्रह्मदोदातृभ्थो दवा तेन तानाश्चयिखा सष्रुचिे
कले यागाथं सङ्कल्य; ते य्ञियाश्वमानीय, तेन सद चतुरक्षं श्वानं
च भनीय तडागहृदादिमहाजरे ताद्ुमो प्रवेदय नीला, यत्र शुनः पादा
भूमि न स्पृशनिति तत्र सैधरकेण ? मुस्टेनं तं शानं ह्वा तमशस्य पादानाम-
पस्तात्‌ प्रास्येत्‌ । तत्रैव स्थितमश्वं चतसृषु दिक्षु अश्वस्य परितोऽवस्थिता
महिनो राजपुरुषानिताः प्रोक्षेयुः । गक्षणग्रकारशेदधम्‌--अश्रख
१. मातापितून्यामपि उत्पस्यनन्तरमेव कुतमोमप्रानाभ्यां भाव्यमिति
सूत्रकारः । 566. आप. शरौ, सू. २०-२-११.
२. सेप्रको महसारो बृक्षविरोपः 3९८ सायणमाप्य्‌ 0 तै.ब्रा, ३.८.५४. १,
अश्रमेधः १२७

पूर्वदेशे राजपुत्शेतन परिव्ताऽष्वयुः प्रक्षेत्‌ । राजपुत्राः ये अभिषिक्त-


क्षत्रियाणां पुत्राः स्वयमनभिपिक्ता राज्याहांश्च तषां शतेन सह प्रोक्षणं
विहितम्‌ । क्षत्रियाः सन्तोऽपि ये राज्यानदहीः शूराश्च दैः सहितो बह्मा
अश्वस्य दक्षिणभागे उततगमिधलस्तिष्ठन्‌ मश प्रोक्षेत्‌। सारथीनां मरामनेतणां
मिलितानां शतेन ब्रह्मा अशख पञथिममामे प्राडमुखसिष्ठन्‌ प्रक्षदशम्‌ ।
क्षत्तणां का्चाभिक्रारिणां च मिलितानां शतेन सहोद्ाता उत्तरस्यां दिशि
दक्षिणाभिभुखसििष्ठन्‌ ओक्षेत्‌ । श्रोभ्रणकरि मू प्रतितान जरब्रिन्द्नमि-
मन्त्रयेत्‌ ॥
तताऽध्वयरेछ एव सवैदेवतासंम्वन्धितया तमश्वं चतुष्ट दिभ्वि-
भागे उ५।३४च प्रक्ष्य; अश्वमुत्मरजत्‌ मूपरिम्रमणायेम्‌ | तेन अश्वनं
सह्‌ तद्रक्षणाथ चतुद्छता इषुधन्विनो वीरपुरषा गच्छवुः । स यावद्मूर्मि
यथेष्ठं परिप्िम्य एकस्मिन वपे आगच्छेत्‌ तावत्‌ तेतं रक्षेयुः । यदि
कथिद्राज्ञः भत्रं स्पर्धया म॒ध्येपथं गृह्णीयात्‌ तदा रक्षिणस्तेन सहं
युध्वा ५ एगदत्यानवेदयुः । यदि न उक्यते, पुनः पूर्वैवत्‌ ताद्शमेव
अश्वमेकमानीय पुनः म्राक्ष्यं रक्षिभिः षह विसृजेत्‌ । यावदश्वः पुन
स्वस्थानं न परावतेते तावच्यागो नानुष्ठातुं शक्यते । अतोऽयमश्वमेधो
पहाधनिनाऽपि सता नानतिवटन अनुष्ठातुं शक्यत । किन्तु यस्सवान्‌
स्वबठेनाञभिमवितुं शक्रेति तेनैवायमवुष्ठेयः । भिया, यजसा; जयेन
च य आरमनः पैष्टं प्रेप्सति; स एवात्र अधिकारीति श्रुतयः स्मृतयश्च ।
एवं स॒तमश्मेवान्‌ यौ राजा यथाव वुतिष्डति स देवानां राजा “इन्द्रः
भवतीति पराणान्युद्धापयनिति ॥
यावत्‌ परत्िम्य पुनः स्वस्थानमागच्छति तावत्‌ यजमानः प्रतिदिने
विष्णुक्रमणसंदक्रान्‌ कांश्ने होमान्‌ कुवन्‌ सायं प्रातश्च वीणागाथिनौ
ब्राह्मणराजन्याव्राहूय ताभ्या स्वापदान गपर्यत्‌ । तत्र प्राततः (दवा)
ब्राह्मणः राज्ञा कृतं दानयज्ञादिपुण्यकमं वीणायां गमत्‌ । रात्रौ राजन्य-
स्तदीयशोय्रीभवरपराक्रमादिकं गायेत्‌ वीणायामेव । तदु मयं शृण्वज्नासीत्‌
राजा। ततो हिरण्मय आमन आक्षीना दात्रा शस्यमानं परिव श्रृणुयात्‌ ॥
>,

एवं प्रतिदिनं यावहत्सरं कुवन्‌ यज्ञियाश्च प्र्यागमन प्रतीक्षमाण


आसात । तत्र अशवभ्रमणकारे विविधा विचित्रतमाश्च होमा आहवनी याद्यभधिषु
कन (त क

मध्येपथम्‌ अश्वपदनिक्षेपस्यलादो च कतेव्यतया विहिताः । एवमशाङ्गानि


११८ यञ्चतच्छप्रकाशे
मुखदन्तहनूरपादादीनि गमन-धावन-कन्द्न-हपण-शयना-वप्राण-प्रभू-
तीन्यश्च चरितानि च देवतीक्रय तेभ्यो होमाः कतव्य: ॥
अत्र॒ पुलात्रयमिदयुक्तम्‌ । तत्न प्रथमदितकतेन्धायां सुयायां
ने कोऽपि विशेषोऽनुष्डाने । द्वितीयदिने प्रातस्सवने चदहिष्पवमानस्तोत्रार्थं
गत्वा तव्रोद्धातार्म उद्वीधास्यदहितीयमक्तिगातारं निवाय तस्य खने
अश्वमेव प्रक्रतमुद्रीथाय वृणुयात्‌ । तस्य समीपे बडाः स्रीूपा
अश्वाः खपयेत्‌ । तारक स यद्चियोऽथः ये जब्दं कुयात्‌ स्र एव
उद्वीथः । ततस्तसिन्नेव दिने परातस्सावनिकग्रहग्रहणायनन्तरमश्वप्रभृतीनां
पुना यागोऽनुष्टेयः ॥
तत्र यूपा एकर्विरतिषस्या्ना भवेः । ते वरेदरत्तरकोणादारम्य
दक्षिणकोणपर्यन्ते निखातव्यराः । तत्र आहवनीयः साक्षात्‌
पूषैमागे यो निखातव्यः स मध्यमः । स च राञ्जुदाठव्ृक्षनिगिंत
ए्कविंशयरतिपरिमाणो मवेत्‌ । स एवायिष्डशचषब्देनोच्यते ।
तत्रेवाश्वो नियोक्तव्यः । तस्य॒ युपध्य दक्षिणोत्तरयोः दयोः
पशेयोः परतुद्रव (देवदार) पृक्षनिर्भितो द्यौ भूपौ भवतः । तदनन्तरा
उत्तरभागं त्रयः दक्षिणमागे च त्रयः इयाहय षट्‌ बिस्ववृक्षनिर्भिता यूषा
मवन्ति । तदनन्तराः एकस्मिन्‌ मागे त्रयः इति कृता हयोः पाश्वयोः षर
खादिरा भवन्ति । तेषामप्यनन्तरं एकेकस्य भागस्य त्रयः इति पर
पररात्रक्षनिरभिता भवनि । एवमाहय एकविंशतियूपा निसखातन्याः ।
तताऽशशषरीरं समन्ततो रशनया आवेष्ट्य, तस्यां तस्स्थानस्थितायां रज्ज्वां
बन्धनीयाः तुपरादयः परचव्चयोदशच । तेऽशाङ्गे बध्यमानलात्‌ पर्ैङ्ग्या
इत्युच्यन्ते । तदन्धनप्रकारकेत्थम्‌--१. अश्वख टटटि अपेयम्‌ ।
२. तस्य पथाद्धा् पाष्णम्‌। २. अधस्यपरिभाग एन्द्रापाष्णम्‌ । ४. बाहोः
दक्षिणोत्तरयोः आभया एृष्णग्रीवौ । ५. वष्ट सक्थ्योः (उर्वो) ।
६. बहसयां शेतषृष्ठा पाशवं । ७. बेतवर्णोद्रयुक्तं ध।तृदेवताकम-
शरस्य भधोमागे । ८. श्वेतमजं पृच्छे । ९. सू्ैदेवताकं कृष्णवर्भमजं
दक्षिणाश्वं । १०, यमदेवताकं कृष्णवणं वामपा । विचित्रोऽयं प्रकारे
नान्येषु यागेषु द्डयते । अश्वमेषे सुपणेचितिं निमौय तदुपथचि प्रतिष्टा
१, चतधिरतिरडगण्योऽरनिः
१. चठुविशतिरङ्गुख्योऽरनिः ,। ण्वमेना वरजरदस----
एवमेकरावव्यरक्तिपरिमितः ५०४
अद्गुलिपरिमितो भवेदृष्वतायाम्‌ । अन्ये युपाः पश्चारलमगः ।
अश्रमेधः {१९

प्यापि यागोऽनुष्डातुं सक्यते । एकविंशचतिपं स्यकेपु युपेषु नियोञ्य-


मानानां पशूनाम्‌ आहय सख्या नव्युत्तरं शतत्रयम्‌ (२९०) ।एते ग्राम्याः
परव उच्यन्ते मेध्वेष वपनन्तीति । तत्तदयूपान्तरारेषु धारयितव्यः
आरण्याः पर्वः । भरण्यमात्रवासिनस्त आरण्या उच्यन्ते । संख्येयं
पशूनां तेत्तिरीयाखानुक्षरेण । माध्यन्दिनशाखानुषरिण तु एकोनपश्रासष-
दुतरशतत्रयं (३४९) अ्राम्याः प्रह्वः । पश्यतत शतत्रयं (३९०)
आरण्याः पश्वः । अत॒ ग्राम्याः पद्रवः तत्तद्गुणाक्रतिविशिष्ट
अजा एवोपदिष्टा बहुरतया । जायन्तरस्यागि कचिदयसशो
विधानमिति । ते युपरेषवेव बन्धनीयाः । आरण्येषु पशुपु विहगजव्याघ्र-
शापदादयः, नैके च पद्षित्रिरोषाः, मीनमण्डूकसर स॒पादयश्च सगरहीताः ।
ते च तैस्तैः श्राकुनिकैमगयुभिश्च जाठवागुरादिभिर््रीहयित्वा युपान्तरा-
ठेष्ववस्थाप्याः । स्व पशुषु तिष्ठतु प्रयेकं तेषामुपाकरणपर्यमिकरणे
करत्वा, आरण्यान्‌ ततेऽपसायं अरण्यं नीता धिंहव्याघ्रादीन्‌ तत्रोस्छज-
दुपायेन । ग्राम्याणां पशूनां तु सेह्ञपनादि सर्वं पा्ुकं कमंतुष्डाय
तदनन्तरमेव तदिनीयसं मिकन्यापारावुष्ठानं करतन्यम्‌ ॥
तत्र, अशसंज्ञपनाथं घृताक्तं कम्बलं मूमौ प्रथममास्तीर्य,
तदुपरि चमेमयमाच्छादनपटमास्तीयं तदुपरि सुव्णफलक्मास्तीयै
तदुपयश्वं प्रारशिरसम्‌ उद्रीच्यपादं शाययित्वा सृक्ञपयेत्‌ । सेज्ञपनं
प्राणैर्वियोजनम्‌ । ततः राज्ञः पल्यः महिषी, वावाता, परिवृक्ती
इति तिक्लोऽपि अश्वं परियन्ति । ततो महिषी मृतस्याश्वस्य प्र
शयाना तं गर्हेत्‌ प्राम्येवेचनैः । अनन्तरं तस्य विशसनं कृस्व।
चन्द्राख्यं मेद उद्धरेत्‌ , यतोऽशवस्य वेषा न विते । ततः तुपरगोमरृगयोषैपे
उद्धूय तत्‌ त्रयमपि श्रपविख। प्रजापतये आश्रावणप्र्याश्रावगे कृता
तद्धविक्चयमपि युगपत्‌. प्रजापतये जुहुयात्‌ । ततोऽश्रलोहितं खिषटकृदर्थ
कचित्‌ पुत्रि निक्षिप्य, प्रजापतिदेवताकान्‌ षड्ढोमान्‌ हृत्वा, यजमानं
व्योत्रचर्मणि सिंहचर्मणि वा उपवेहय ऋषभस्य चमेणि यजमानस्योपरि
धायेमाे सति यजमानशिरसि सुवणं शतक्रष्णलमितं निक्षिप्य यजमान-
मभिषिशवेत्‌ । ततो यजमानो मुखं विग्रञ्य, अध्वययंणा प्राजापलादु षट्सु
आहुतिषु क्रियमाणा विष्णुक्रमान्‌ क्रामेत्‌ ।ततो वैतसे कटे अश्वं निपा
्राकिशिरसं तदङ्गान्यवचेत्‌। एवमश्वस्य पुरोभागे पञ्चिमशिरसं तूपरं पाद्मे
(न
१२० यज्ञतक्प्राे
। अश्वस्य
प्राकशिरसं गोगरगं च श्यावा तत्तदङ्गनिाय वद्नं कुचात्‌
दक्षिणतः प्रक्षशाखा वितल तत्रतरान्‌ परन्‌ चयायत्वा हद्माय्तना
मुद्धरणं करता वेचामासः, अवतूएरगावृगाणा ।वस्वरुपं हमि कवा चत्र
चाज्ययच सदर
ते शाथितास्तपपि कटमस्ना प्रक्षपत्‌ । पत अवनाय
होमान्‌ हृस्वा, अश्वस्य लाददितेन स्विष्टकृत्‌ हत्वा गामगस्य क्ट
अश्वग्फेन अयस्मयेन कमण्डटुगा च क्रमश्च अष्तत्रय् धत्वा तती
यथाप्रकृति पल्लीसयाजान्तमनुष्टायं तदहर्वेरमग्रत्‌ ॥
तदनन्तरदिवसे सर्वस्तोममतिरात्रसंस्थाकं सोमयगमयुतिष्टत्‌ ।
ददं तृतीयं सुलादिनम्‌ । तस्मिन्‌ दिने सौभिकान्‌ व्यापारान यधा
्रक्रलनुष्डाय सवनीयपदप्राकरणकलि एकादश परन्‌ प्राजापत्यान्‌
वैशदेवान्‌ वा पश्चयागान्‌ अन्ते प्राजापलमेकं पलुयागं च करत्वा ततो
यथाप्रकृति कतैव्यानि सर्वाणि कमोण्यतुष्ठाय, अवभृथेष्व वुष्ठानपूत्रक
मवभृथखाने विधाय, अत्रिगोत्रोद्धवं, छेगररहितमस्तकं, सवेदा स्वेदनशीरं,
श्रेतकुष्ठं पिङ्घठवणाक्षियुते केचन पुरूषमानीय तस्य शिरि होमविशेष
तरयमनुष्टाय तस्मे श्तं दुवणोनि अनोयुक्तानि दा ग्रामं गच्छत्‌ ¦्रामीणा
अपि पुरषाः सहेव गच्छेयुः । ततक्चेधातवीयेष्टिदवत्तानीध्राश्याने परत्ना
तदनन्तरम्‌ ऋतपडमिः संवत्सरं यावचजत । तत्तहतावतुष्ठेयतया यै
विहिताः पश्चवस्ते ऋत॒पश्षव उच्यन्ते । समाषोऽश्वमेधः ॥
अश्वमेधस्य सवेयनुशरेष्टता
अयं चाऽतिद्रहन्‌ क्रैयासमृहः । अतिकरुशरः कण्टाम्रविल-
ससद्धतिभिः ऋलिग्मिरवाऽतष्डापयितं शक्यते । न सामान्यग्रसैः ।
यतोऽस्य प्रयोगोऽदयन्तं जयट्िः प्रकृतावपरिचितपदाथशषतक्ष्कुरश्च ।
किंचास्याऽतुष्डानमनेकर तवत्सरेभ्यः पूषेमेव विलुप्तम्‌ । यतस्ताद्शा
अधिकारिणो बह्मेः काठात्‌ पूरवभेव विरोषं गताः ! परं वैकरमीयसवत्सर
त्रयोदशचतद॑श्चशतकपयेन्तं मारतीयं राजमियेथाक्रथचिद सुष्ठित अदिति
वयमितिहासपुखादवगच्छामः। परमतिप्राचीनात्‌ वंदिककारादारम्याऽस्म-
देशे प्रसिदिं गतोऽये यागः, आ्माकीननैर चेदम्प्रथमतया जात इति
श्रतिपसयमर्शेनावगम्यते । सति चेवं एतद्विषयकं परिज्ञातमस्माकर भारतीयानां
पाथालदेशादपिगतम्‌ .। ओरक्प्रमृतिष पश्चालदेशेषु अतिप्राचीनादारम्य
समयात्‌, भयेथम्‌ः--अश्वस्य हविष्पतम्पादनेन देवताभ्यो दनमिलयादिका-
पुर षमेधः १६१

प्रसरं गता आसीत्‌ । अनन्तरं भारतदेश्षीयेस्सा शिक्षिता तेभ्य एव इति


यत्‌ केचन पराश्वात्याः पण्डिताः कथयन्ति तत्‌ सर्वथा वस्तुयाथाथ्यीपरप-
मात्रम्‌ । यतस्सर्वेयं वैदिकी परिपाटिरास्माकीनेव अस्मद्पकव च
दशन्तं याम्यस्ताभ्याऽतिग्रा्चीना, अनिज्ञातोखत्तिकाटा इलत्र नासति
संशयस्य किंयनप्यवकराशः । अस्मत्त एव च प्रथममरब्‌-दशीयंः शिक्षिता,
ततो इजिपएट्‌-देशीयंः, ततो रोमकेः, तेम्यश्वाङ्गलेः। एवमास्माकीना सभ्यता
देशान्तरं गता । आङ्गछास्सभ्यतामिमां रोम्‌-देशादेवाशिक्षन्त इति
कृत्वा ते तमेव देशमस्याः परमं मूं मन्वते । तदिद तेषामुपरििवन-
मालम्‌ । परं तेष्वपि केचित्‌ तखविमरशंकाः तसं नापरपितुमीहन्ते ।
अस्तु, नात्र दूरतरं गन्तुमभिटषामो विस्तराद्धीताः । अतोऽश्वमेषयायः
अनादिकाटिके वैदिकानां कर्मणां मध्ये प्राधान्यं परमे गतः साषेमोम-
कतेको महापुण्यप्रद इति सिद्धम्‌ ॥
पुरुषमेध ध
एवं ॒पुरुषमेधोऽपि वेदेषु विहितो दश्यते । पुरषमेषोऽपि
अश्वमेषवत्‌ सोमयाग एव । स पचसुयात्मकः प्राहः अदीनः कतुः ।
अत्र श्रवणमात्रेणेवं प्रतीयते- यथा अश्वमेधे अश्वस्य संज्ञपनविश्चसनादिकं
करता यागः क्रियते तदीयाङ्खः, एवमवापीति । कथयन्यपि किन्यपि च
केचनेवं ततर । परं वस्तुगत्या नैव तथा । पुरषाणां चोदितानां तत्तदेवताय
यथाविधि उपाञ्रत्य तत उस्सगे एव ; न विश्चसनादिकम्‌ , वपादीना-
मुद्धरणम्‌ , अभ ्रक्षेपणात्मकेो होमो वा । तेत्तिरीयवाज्ञसनेयत्राह्चणयोरिषां
विधिकदम्बकं दृरयते । तत्र पुरषपशवः द्वथनं दिशतं (१९८) विहिताः
तत्तदेवतोदयेन । अजा अपि तैस्सह विधानसुपगताः । अजानामेव यूपेषु
बन्धनसंत्ञपनविंशसनवपोद्वरणादयो व्यापारा अनुष्ठेयतयोक्ताः । पुरष-
पशूनां तत्तस्वताभ्य उपाकरणानन्तरं तान्‌ नारायणासना ध्यात्वा
तथेवोस्जेत्‌ (जीवतामेव परिलागः कायैः) । तेषां प्रमपुरूषात्मना
ध्यानसमय ए पुरषसूक्तमन्ताः पठनीयाः । तदथेमेव प्राधान्येन सृक्तमिदं
वत्तम्‌ । अतश्च दिसायाः पुरुषमेधे अवक्षर एव नासि । सत्यमेवं
वस्तुस्थितौ यत्‌ कैश्चिदेवसुच्यते-वेदिकसभ्यतायां पूवेकाले पुरुषभेषोऽपि
प्रथित आसीरिति, तत्‌ पुरषमेषन्द श्रवणमात्रेण सक्ञतभ्रमाणां पुरषाणां
तेषां स्मनीषाविङासमात्रम्‌ ; न त॒ ताचिकी स्थितिरिति विचारयामः |
10
१२२ यज्ञतन्त्वभ्र काशे

कुतः? कस्यामपि शाखायां कवचिदपि वा श्रातसूत्रे पुरुषमप पुरुपध्य


हिंसाया अश्रवणात्‌ । जन्तु स्वेषु वेदषु भ्रातसूत्रषु च तान्‌ पुरपपशूनकल
सद्कीकलय, उपाश्रय, मगवन्नारायणरूपेण भ्याखा तथव तावुत्सृञय
लयक्तरागद्रषः स्वीयं सवेमपि स्वं तस्मिन्‌ यज्ञं दक्षिणालन ऋविगभ्या
बरह्मणेम्यश्च दत्वा अरण्यमुपेयात्‌ इयेव विधिरद्यते । अतः पुरूपाणाम
निखेषु पदार्थषु वैराम्योलयादनायव अयमेतावान्‌ परेकर इयव प्रतीयत ॥
यत्त एेतरेयव्रह्यणगतं श्ुनशरेपोपाख्यानं पुरषमेमे प्रमाणतया
परदश्चेयन्ति; न तदपि युक्तम्‌ | तत हिंसाया विधानात्‌ । जीवत एव
शुनदशेपस्य परियागोक्तेः । तत कारणकथने या कापि भङ्गी समाधिता
भवतु, फरतो जीवत उत्सर्गस्थेव विधानम्‌ । अतः पुरुषमेषे पुरषाणां
परयमिकरणानन्तरमुत्सगे एव शान्लसम्मत इति एठति । एषं पुरषानु-
तयृञ्य, अजे्यथावत्‌ पाशुकं कमाऽनुष्ाय ततसंवरितान्‌ सौमिकानपि
व्यापारान्‌ तदुक्तसंस्थानुषारेण यथाविध्यनुष्ाय उदवसनीयया
समापयेत्‌ ॥
सवेमेधः
एवं सर्वैमेषाख्यः कतुरपि सोमयागविरेष एव । तत्र दश्च सुत्याः,
द्वाद दीक्षाः; द्वादश उपसदः । एवं चतुसिशदिनसाध्योऽयं क्रतुः ।
इष्टकाभिस्सम्पादितायाशितेस्परि आहवनीयाभिस्थापनं छता तत्रैव यागः
कर्तव्यः । सुया पश्वमी सुया आश्वमेधिकमध्यमपुलयावदतुषटेया ।
पष्ठी सुला पौरषमेभिकमध्यमसुलयात्‌ ।षष्ठां सुयायां पुरुषान्‌ परथैभि-
करणान्ते सवीवुष्छञ्य अजादिभिः प्हुभिः यागा अनुष्टेयाः । सप्तम्यां
सुयायां परि्ुद्धानि आयेभोजनयोग्यानि सर्वाणि व्रीद्यादीन्यन्नान्यानीय,
यथावत्‌ प्रक्खा आहवनीये जुहुयात्‌ । थषधीः वृक्षांश्च आनीय, अलपश्चो-
` ऽद्पश्चप्तान्‌ खण्डपिसा भाहवनीये बुहुयादिति विशेषः । अत्राऽपि कर्मणि
मतुष्याणां सृन्ञृपनादिकं किमपि न विदितम्‌ रकि तु उपाक्रणान्त उत्से
एव । भृतः परपमेषसवैमेषयोः मनुष्यस्य मारणविशसनादिकमस्तीति
कथने सवा प्रमभूटकमेव ॥
। सवनिरूपणम्‌
एतदतिरिक्ताः सवा नाम केचन एकाहविशेषाः सोमयागः
तंत्तिरीयत्राह्मभे विहिताः । एकदिनपाध्यास्त इति क्रत्वा ते एकाहपद-
मवनिरूपणम्‌ १२१

व्यपदेरभाजो भवन्ति ।तेच १. बृहस्पतिसवः २. वैश्यसवः ३. ब्राह्मणसवः


४. सोषसवः ५. पृथिसवः 8. गोसवः ७. ओदनसवः ८. मरुतस्तोमः
(पश्वशाररीयः) ९. अशिषत्‌ १०. इन्द्रस्तुत्‌ ११. अोयामः
१२. विधन इति दश्च । सूयत रश्वरत्वेन (यजमानः) अभिषिच्यत
एष्विति सवाः इति आवचार्यसायणः । तेषामनुष्ठाने विशेषाः परमत्र
टिद्यन्ते ॥
तेषु प्रथमो बृहस्पतिक््वः-तत सर्वे स्तोमाः तिष्वपि सवनेषु लिधृतः
(नवसरङ्ख्याकाः) । अशचिषटोमधस्थकतं पृष्ठस्तोत्रे रथन्तरसमिव च तत्र `
नियमेन मवति । न ज्योतिष्ठोमवत्‌ ब्रहद्रथन्तरयोर्विंकल्पः । तत्र परि्चजी
होता भवति। य्य शिरसि स्षमाक्रारेण परित एव केशास्सन्ति, न तु मध्ये,
स॒ परि्जी(वरतिः) इति सायणः । स च होता सन्ध्याकारवणेसद्श्-
रक्तवर्णः पुनः पुनरतिवेगेन चश्षुरुन्मीरननिमीटनयुक्तः पेदतये
सम्यगन्ञानवांश भवेत्‌ । अस्मिन्‌ यागे त्रयञ्िरात्‌(३३)गावः दक्षिणाखेन
ऋविग्भ्यो देयाः । ताः स्रो विभज्य एकैकस्मिन्‌ सवने एकादश (११)
इति स्वा लिष्वपि सवनेषु दयात्‌ । यागसमाप्त्यनन्तरं यजमाने कृष्णाजिने
उपवेदय्, तग्रलिजो जेन प्रथमं तत आज्येन चाभिषिचेयुः । सेमन्यत्‌
प्रकरविसोगयागवत्‌ ॥
द्वितीयो वैदयसवः-- तत १. अभरयोऽष्टकषाटः पुरोडाशः
२. पौष्णश्च ३ सावित्रोऽष्टकपाठः पुरोडाश्चः ४. स्वष्देवताकोऽषटा-
कपाटः पुरोडाज्चः ५. वारुगोऽष्टक्पारः पुरोडाश्चः ६. द्ादश्चकपारो
्रैश्वरेवः सः ७. एकादशकपालो मासतः स इति सक्त हृर्वीषि । ततः
भेतवर्भः चतुः स्ीपश्चरेक इति अष्टौ यागीयद्रल्याणि । अन्तिमस्य
पटुथागस्य प्रधानहोमानन्तरं खिष्टक्रबागात्‌ पूर तत्र वृषमभचरम अस्तीये,
तत॒ यजम।नशपवे्य, दभ्रा तमभिषिशवेत्‌ इति विशेषः । सवेमन्यत्‌
्रकृतिवत्‌ ॥
तृतीयो त्राह्मणसवः- तल १. जभ्रेयोऽष्कपारः एरोहाशः
२. सोम्य एकादकपालः पुरोडाशः ३, सावित्रोऽष्टकपाठः पुरोड्नः
४. वारस्पलोऽष्टकपालः पुरोडाशः ५. अर्थीषोमीय एकादशकपालः
पुरोडाशः ६, मारस्वतोऽ्टकपाठः पुरोडशः ७. वारणोऽशकप्टः
१२ यज्ञतच्त्वध्रकराशे

परोडाज्ञः ८. चावाप्थिन्य एककपाठः पुरोडाशः इयष्टा पुरोडाशद्रन्यका


यागाः । इष्टादि समाप्त्यनन्तरं कृष्णाजिनमास्तीये तस्मिन्‌ यजमान-
मुपवेश्य धृनेन अभिषिन्ेत्‌ । अतेतावन्ता विशेषाः । सवमन्यत्‌ यथा
प्रकृति ॥
चतुथः सोमसवः--अत सोभयागालुष्ठानं नास्ति । किन्तु राजसूये
ये सक्त सोमयागाः पवित्लादयोऽनुष्ठेयतयोक्ताः, तान्‌ सवौन्‌ सोमयागान्‌
वर्जयिता अन्ये अतुमलादिसौत्रापणीयागान्ताः सर्वेऽपि यागा इञ
यागात्का अनुष्ठेयाः ॥
प्चमः पृथिसवः--अत् राजसुयाक्तानि- सोमयागः, पञ्चबन्धः,
चातुमौस्यानि शयेतानि वर्जयिता अन्यत्सवेमतुमत्यादिकं सौलामण्यन्त-
€ & > नरि,
प [+ © क

कर्मजातमनुष्टेयम्‌ ॥
षष्ठो गोस्वः-अल्लञ सवनत्रयगतेषु सर्वेष्वपि स्तोत्रेषु
परतिशस्तोमाः । उक्थ्यसंस्था । पृष्ठस्तात्रे ब्रहत्साम । पवमानस्ताततषु
(बरिष्पवमानमाध्यन्दिनपवमानाभैवपवमानास्येषुःतिष्वपि कण्वरथन्तरास्यं
साम॒ गातव्यम्‌ । अयुतसङ्ख्याका गाः अत्र दक्षिणाः । यन्ञन्ते
अचिरटुग्षेन श्चीरेण अत्र यजमानस्य अभिपेकः कार्यः ॥
सप्तम ओदनसवः--सुघयादिने सूर्यादयाप्पूर्वमोदनं पक्ता,
उदित आदिये तेनौदनेन आहवनीयाभ्नो आहूुतिचतुष्टयं हुता ततः
आज्ये, पयसि, दधनि, जठे च प्रथर्‌ पृथक्‌ पालवस्थापिते सक्तून्‌
प्रषिप्य, भारोड्य, तत्तन्मन्थान्‌ कृता, तान्‌ यजमानाय भक्षार्थं
प्रयच्छेदध्व्ैः। ततो यजमानहदस्ते हिरण्यं बद्ध्वा तैरेव भक्षणावशिषमन्धैः
परस्पर सेष्टः यजमानममिषिशवेत्‌ । भाज्यादीनि द्रव्याणि सक्तुभिः
संमिभितानि मन्था इत्युच्यन्ते । अत साक्षादवभृथो नास्ति ।
किन्तु तत्स्थाने दभ॑पुञ्ञीलोदुधृतेन जटेन यजमानस्य परोक्षणमेव ।
ततोऽग्रेऽवस्थापितं यजमानो रथमारोदेत्‌। अतापि सर्वमन्यत्‌ यथाप्रकृति ॥
अष्टमो मरुत्स्तोमः प्श्ारदीयः--प्युयागसंवरितोऽयं सोमयागः।
अये प्श्मि्वैत्सरेरनुषठेयः । अत एवास्य पश्शारदीय इति व्यवहारः ।
परं न सवाण्यपि दिनान्यभिन्याप्य अस्यानुष्ठानम्‌ । किन्तु चातुमौस्यवत्‌
तत्त्पवादिकारुष्वेव ।अयं चात्रानुष्ठानप्रकारः--प्रथमवत्सरे सङ्कसं कृखा
द्वादशाह निरूपणम्‌ १२५

सप्तद शसख्याकान्‌ पश्चवषीयानस्पकायान्‌ पुस्पश्चून्‌ तावत्सख्याकान्‌


अस्एष्टगमौन्‌ व्ष्यवयस्कान्‌ सीर आनीय सहैवोभयानपि उपाङ्गत्य;
भोक्ष्य, पुपशुनुस्छञ्य, खीपशूनालभेरन्‌ । एवं दितवीयवर्षेऽपि पू्वोप्यशन्‌
पुप्‌ › अन्यांश्च श्चीपश्ूनानीय पूर्ैवत्‌ पुपशन्‌ पयभ्निकरणान्ते उस्सृल्य
स्ीपशूनारमेरन्‌ । एवं तृधीयचतुथेवषेयोरपि पपरयवः पुराणाः नूना
स्ीपशव यनेयाः । पूरवेवदरेव च तेषामनुष्ठानग्रकारः । एवे प्शवपु वेरषषु
पडुयामानेव अनुष्ठाय षष्ठ वर्षे शरद्तोौ काततिकमापे प्सु दिवसेषु
प्व सोमयागा अनुष्ठेयाः । तत ये पश्वः पूर्षु वर्षु परियक्ताः
तानानीय, प्रथमे दिने लयः, द्वितीये दिने लयः, एवं तृतीयचतु्थयोरपि
त्रयस्य, प्रमे पश्च इति स्ठदशानामपि प्श्ूलां सवनीयपश्चुखेन अनुष्ठानं
कतैव्यम्‌। तेत्र पंपशुपनाम्‌ इन्द्रो मरुतश्च देवताः ; खीपञ्युनां केवटमरूतः।
पथ्चमे वष प्राज्ञाय सोमयागाय दीक्षयिखा पश्च संस्थाः क्रमश्च
एकेकस्मिन्‌ दिनेऽनुष्ेयाः । तत्र प्रथमदिने तिव्रस्स्तोमः सर्वेष्वपि
स्तोत्रेषु । तता द्ितीयादिषु दिवसेषु पष्वदश्चः, सप्तदशः, पदशः;
सप्तदश इति स्तोमाः । अचिष्टमः, उक्थ्यः, उक्थ्यः, उक्थ्यः, अतिरात्रः
इति क्रमेण संस्था भवन्ति । अत्र पञुयागानामङ्गतं सोमयागानां च
प्राधान्यं भवति । अतः सोभयागा एवैते ॥
एवमशिषटदिन्द्रस्तुदशोर्यामविघनाल्याश्चखार एकाहाः तेत्तिरीय-
्रह्मणायुक्ताः । तत्र विषने-- त्िवृतपश्वदश्चयोः स्थाने द्वादशस्स्तामः
सप्विकेकर्विशयोः स्थाने चतुरगिस्स्तोमश्च कतैव्यौ । मन्यत्‌
सर्वमत्र यथाप्रकृति । अक्षोयोमस्तोत्रादि गतविशेषस्त॒ पूवमेव अभिहितः
सस्यानिरूपणग्रस्तावे । इयेकाहनिरूपणम्‌ ॥
दादशाहकतुः
अथेदानीं द्मादशादकतोः स्वरूपं निरूप्यते । द्यदश्चाहो दिविषः--
अहीनात्कः सल्लालकश्वेति । अद्ीनरक्षणस्य सल्रक्षणस्य च सत्वात्‌ ।
तथा हि-- एकादियजमानकता, यजिधातुना विधानम्‌ ; दक्षिणा्िषिः
इयादीनि अहीनरक्षणानि ।बहुकतैकलम्‌ › असते, उपयन्ति, जाीरन्‌›
उपेयुः इयासोपायिचोदनाचोदितलम्‌ , सृत्र्सेण सैस्तवः, उमयतोऽति-
रातम्‌ इलादीनि सतरक्षणानि । तटुमयान्यप्यत्र दृश्यन्ते । जतोऽय-
१२६ यज्ञनन्दप्रयशचे

पुमयातसकः । एकाहानाममिष्टोमो यथा प्रकृतिभूतः एव्रमेहीनान। सत्राणां


चायं प्रकृतिभूतः संवतसरादवीक्तनानाय्‌ । तदुपरितनानां तु तषां
गवामयनं भ्रकृतिभूतम्‌ ॥
अत्र द्रादश्हि द्वादश दिनानि दीक्षाः । ततो पाद्म दिवतेपुष
सदामनष्टानम्‌ । अन्तिमोपसद्विने आरटभरेशत्‌रथिै दिने उपप्रद्नुष्ठाना
नन्तरम्‌ अभ्रीषोमीयपग्ुयामानुष्रानय्‌ । तस्मिन्नेवं दिने महारा बुदुध्ना
सोमामिष्वा्थक्रियाकठापानुषठनम्‌ , शोमृते वदिष्यवमानादिः तृतीय
सवनपतमाप्टयन्तो व्यापरः; पुनयथावद्रातो अभिषवेक्रियानुकद्धवर्मकराप्‌
श्यादिद्रादशदिनपयेन्तावतेनीयक्रियाजातरूषाः द्वादस सुखाः ॥
एवे पटूर्मिशदिनानष्टेयाऽयं द्वादनराह्मल्यः करतुः । सवान्त
एवावभृयेष्टि, नैकेकसुयासमात्न । तत्र दादु खानामप्यहवां सखाविशेपाः
विशेषेण विहिताः। ते यथा- प्रथमदिनमतिरात्रसखाकम्‌ ।दितीयमभिषटम-
संखाकम्‌ । तत्र॒ बरिष्पवमानायेषुं द्वादश स्तोत्रेषु त्िव्रदेव स्तोमः,
तुतीयदिनडुक्थ्यसंयाकं प््दसस्तोमकम्‌ । चतुथदिनयुक्थ्यसंखाकं
सप्तदशस्तोमकम्‌ । पथमदिने षोडशिसखाकमेकर्विशस्तोमकम्‌ ।
षष्ठदिनमुक्थ्यसंखक्र तरिणव(वक्षपिश्यति)स्तामकम्‌ । सक्षमहदिनमप्यु-
कथ्यसंध्याकं त्रयञ्चिशस्तोमकम्‌ । अष्टममदहस्कथ्यसंस्थाफं चतुर्विश-
स्तोमकम्‌ । नवममरस्कथ्यसंस्थाकं चतुश्रलारश्िस्तोमकम्‌ । दरपमहरथे.
्ोमसंखाक्रं चतुर्वि्षस्तोमकमितषु स्तात्रेषु, अथिष्टमस्तोतरे परं ्रय्षि-
शस्तोमकम्‌ । एकादशदिनमभिष्टमसंश्थाकमष्टाचलार्शिस्तोमकफम्‌ ।
दादरमहरतिरात्र्स्थाकम्‌ । दरमदिनस्यातिरत्रसंस्था्तं कचिच्छरूतम्‌ ।
एवं रथन्तरम्‌ , रथन्तरम्‌ , बृहत्‌ ; वरूपम्‌, व॑राजम्‌, शक्रम्‌ ,
रेवतम्‌ ,रथन्तरम्‌›बृहत्‌, रथन्तरम्‌ ,चुहत्‌ ›रथन्तरमिति कमेण दीतु
पृष्टे सामानि । अत्र रथन्तर बरहत्‌-वेषूप वेराज-शाक्रर-रवताख्यानां पण्णां
साभ्नां पृष्टहामानीति व्यव्रहारः । दादशहिऽस्मिन्‌ द्ितीयादिपप्तमान्तानि
दिनानि पृथगेकसङ्धीकरत्य तस्य च सद्वस्य “पडहः इति संज्ञा कृता
रुखेव । तत्र षडे पूर्वोक्तानि सामानि कमश एकेकिमिन्‌ दिने एकैकतया
पृष्ठस्तोत्रे होतुः पष्ठ) गीयन्ते स्तोत्रसम्पादकतया । अत एवास्य षडह
“पृष्टयः षडहः" इति संज्ञा । अत्र उक्तं एव विष्यः प्धिकारूपेण्‌
्दश्ैते-
छ दिक्ाह निरूपणम्‌ १२७
(जयूट)दादशादहे सस्थास्तीमप्रष्ठस्तामनिरूपणी पदिका--
अहः संस्था स्तोमः अग्रता साम
प्रथमः अतिराव्रपस्था त्िृदादयः णएन्द्रवायवाग्रता रथन्तरम्‌
एृष्यषडह्‌ः
दवितीयमदः अ्िशेमसंश्या सिवत ह रथन्तरम्‌
तृतीयमहः उक्थ्यसंस्था परचदक्चः डुकाम्रता बृहत्‌
चतुथमहः उवथ्यसंसथा सदशः आग्रयणाग्रता वैरूपम्‌
प्चममहः पोडशिसंस्था एकर्वि्चः ४ वैराजम्‌
पष्टमहः उक्थ्या तरिणवः(२७) एेन्द्रवायवाग्रता शाक्षरम्‌
स्॒तममहः + वरय्चिशः शुक्राग्रता रेवतम्‌
अष्टमः ॥ चतुर्विश्चः ॥ रथन्तरम्‌
नवममहः १) चतुश्चलारस्सिः अभ्रयणाग्रता बहत्‌
द्र॒ममदहः अथिणरेमः,अपिरवरःत्चतुर्दिशः एन्द्रवायवाग्रता रथन्तरम्‌
उक्थ्यापा
एकादसमहः अग्रिषटोमसंस्था =अषएटववश्िः +; बृहत्‌
द्मादशमहः अतिराव्रपस्था त्रिवृदादयः 9 रथन्तरम्‌
व ॒द्वादलाद्‌ प्रथमस्य अहः भ्रायणीयम्‌" इति चरमस्य
'उदयनीधम्‌' इति च सज्ञा ।जआसरम्मसमािम्बद्धे इति तदथः ।दशमम्‌:
“अविवाक्यम्‌' इ्युच्यते । अनुषएानक्राठेऽत्र सम्भवन्तो दोषा न वक्तव्या
इति तदथं ईपि व्याख्यातारः । अतः स्तात्रालुसारेण शखाणामपि
वरृद्धिविश्चेपादया भवान्तं । एवे प्दाथान्तरेष्वपि सन्त्युष्ठाने प्रकृय-
पक्षया बहूनि वैरक्षण्यातिः न तान्यग्रोहिखितानि मन्थगोरवभिया ॥
ग्रहाग्रता
सत्रेषु काचेदूग्रहमप्रता विहिता । तस्याः स्वरूपं वित्रियते
किबिदिव । सलयादिवपेपु प्रातस्सवनादिपुं धिष्वपि सवनेषु ग्रहाः
गह्यन्ते हूयन्ते च । तत्र प्रातस्स॒वने बहुषु ग्रहे परतो गृह्यमाणेषु
यस्य अहस्य प्रथमं प्रहण--यां देवतायुदिश्य पात्रे सोमरसः प्रथमं गृह्यते
त्ष अग्रता (प्राथम्यम्‌) । यथा--इन्द्रवायू उदिदश्य प्रथमं पत्र
सोमरसम्रहणे स एेन्द्रवायवो ग्रहः प्रथमं गृहीत इति प्रहाणामिन्द्रवायव-
१२८ यज्ञतस््वप्रकाशे

ग्रहाग्रवम्‌ । एवे शुाग्रता आग्रयणाप्रता इयादि बौध्यम्‌ । तत्र


वयूढदादसाहे अहस्य अग्रताः पष्क प्रदर्धिताः । समूढाख्यः कश्चित
हादशाहोऽस्ति । तत्र प्रथमदशमदमदरेष्वहस्मु प्रहाणमन््रवायवाग्रता ।
दवितीयादिष्वहस्स पर्वोक्तारवर्जितेु क्रमेण प्रहाणामेन्द्रवायवाग्रता,
शुकाग्रता, आग्रयणाग्रता, एताकषामव च पुनवारद्नयमावृत्तिः । अर्थात्‌
दादशाददितीयदिने प्रातस्सवने ्रहग्रहणकाठ आद पैन्द्रवायवग्रहं गरदीखा
ततोऽन्ये अरहा प्रहीतव्याः । तृतीयदिने श्ुकग्रहं प्रथमे गरदा ततोऽन्ये
ग्रहा इलयादि । इयमेव श्रयनीका इति याज्गिकैव्यंवह्ियते । सेये
त्यनीका द्ादशाहादिपूपरितनेष्वेव क्रतुषु प्रवतेते । अग्रता तु
उयोतिषटोगेऽपि काम्यतया (तत्तःफलोदरेन अनुष्टेयतवा) विधीयते ॥
गृवारमयमय्‌
अथ॒ गवामयनाख्यं संवर्छरसत्रे निरूप्यते । कतुरयम्‌ एकोत्तर-
षष्ट्यपिकरतत्रयदिनसाध्यः (३६१) । स त्रिधा विभक्तः--पूतपक्षः
विघुवान्‌ उत्तरपक्च इति ! तत्र अशीयधिकशतदिनस्राध्यं (१८०)
पूर्वंपक्षः । अर्थात्‌ तावेसह्ववाकाः सुयाः । तदनन्तरमेकमहः यस्य
विषुवानिति दज्ञा । ततोऽरीप्युत्तरशतादेन(१८०)साध्यम्‌ उत्तरं
पक्षः तावत्सङ्याकाः) । समुदितस्यास्य गवामयनमिति सज्ञा । अथवादे
क्रतुरयं गोभिरुष्ठित इति प्ररंसाथुक्तत्वात्‌ गवामयनमिति नामास्य
सम्पद्धम्‌ ॥
तत्रैवमहःक्छषिः वै दिनपङ्धथा

प्रथमदिने प्रायणीयसेन्ञकरमतिरात्रघस्थाकम्‌ १
दितीयदिनं चतुर्विशस्तोमकमुक्थ्यसंस्थाकरम्‌ १
ततोऽभिगुवाख्यषडदहस्य चतु्वारमाव्रृत्तिः 8 >:४=-२४
ततः पृष्ठयषृडहः सकृत्‌ ६ अये एको मासः प्रथममास ३०
एवमेव चत्वारोऽभिष्ठवाः षडहा: ४२८६२५४
एफः पृष्ठयषड्ः ६ द्वितीयो मापः ३०
एवं तृतीयो मासः ३०
% चतुर्थां मासः ३०
» पश्चमो माः ३०
त्रयोऽमिष्वाः षडदहाः ३०८६ १८
गवामयननिरूपणम्‌

एकः पृष्ठ यषडहः


ततोऽभिजिस्सज्ञकम्‌ एकमहः
स्वरसामप्रज्ञकानि ण्यहानि

ततो विपुवास्यं मध्यममेकमहः


(अस्य चेतरपेक्षया सर्वोत्तमतपक्तं श्रुतौ)
तत उत्तरं पक्षः-- पूर्वपक्षस्युक्ताहां वेपरव्येनारुष्ठानम्‌ । तत्र यथा--
प्रथमतः त्रयः स्वरसामानः
ततो विश्वजित्संज्ञकमकमहः
एकः पृष्ठयः पहः
प्रयोऽमिष्ठवाः षडहः ६>८३=
महात्रताख्यमेकमहः (उपान्त्यरिनेऽनुष्टेयम्‌ )
अतिरात्रसंस्थाकमेकमहः (अन्व्यरिनेऽनुष्टेयम्‌) (ॐ
~)
९५
2
~~©

एवे सप्तमो मासः २०


अष्टमे मापि एकः प्रषएटवः पडहः । चखारोऽभिष्राः (मिषा) २०
एवमेव नवमो मासः २०
„ दशमो मासः २०५
„ एकादशो मासः २०५
दादओे मासि- त्रयोऽमिष्रुवाः षडहाः ९८
गोएठोमः, आयुष्टोमश्च ४९
दादशाहस्य दशाहानि १०

स॒वं मिटिता १८०


एवमेकपषष्ट चधिकशचतत्रयदिनसाध्यं यवामयनाख्यं सेवस्परसत्रम्‌ ।
तदन्त्मतौ पडदौ द्विपरकापे । तथा हि वेदे सोमयागसमूहविशेषाः
(न (५ = | क थि ०९

षडदान्ञिविधा निरूपिताः-
षडहस्वरूपनिरूपणम्‌
१. प्ृष्ठधः षडहः, २. अभिषवः षडहः; ३. अभ्यासङ्गधः षडह इति ।
17
१३० यज्ञतत्तवप्रकाश्च

तत्र हादशाहान्तर्गततेन प्रष्ठः पडही निरूपितः । तते च-


रथन्तरादीनां षण्णां साघ्नां क्रमण पटु दिनेषु दातृप्प्ाङ्गपया गानम्‌ |
अभिप्ुवषडहे त॒ रथन्तरम्‌ , बृहत्‌ , रथन्परम्‌ ; बहत , रथन्तरम्‌ ,
बृहत्‌ देष॑रूपेण गानम्‌ । पृष्ठचपडहे धितव्रेत्‌ , पश्चदशः, सदश्च,
एकर्विश्चः) त्रिणवः, त्रय्िरच इति क्रमेण स्तोमाः सर्वेषु स्तात्रपु ।
जभिष्वषडहे एवं सोमक्दपिः--
प्रथमेऽहनि अथिष्टोमवत्‌ रथन्तरपृषठम्‌ ।
रेतीयदिने गष्टेमे प्रतिष्छवने-बदिष्पवानि प्दशस्तोभः
क क, क अ, १
[|

॥ अ।ज्येषु त्रिव्रत्‌
माध्यन्दिनिरवने- मा०५न्दिनपवपाने य्षदश्ः
५) ए्एस्तात्रघु 99 बृहत्‌
तृतीयसवने-- अभेवपवमाने--एफरविश्चः
„ अभ्िष्टेमस्तोत्रे फकर्विशः
वि उकथ्यस्तात्रपु 8
गेष्टोमस्योक्थ्यसंप्थाकसवारत्रेव समातिः ।
तृतीयमहरायुष्टमसंज्कम्‌ । तदप्युक्थ्यसंस्थाक्रम्‌ ।
तत्र प्रातस्सवने- बहिष्पवमानप्तोत्र त्रिघृत्‌ स्तोमः
„» _ भच्यस्तात्रष _ पश्चदशः ,,
माध्यन्दिनिसवने--माध्यन्दिनिपएवमानस्तोत्र सप्तदशः
9) पर्स्तोत्रेषु 2 बृहत्‌
तृतीयसवने सर्वेषु एकविंशः स्तेमः ।
चतुथेमहः पुनरगोषटोमासमकम्‌ उक्थ्यसंस्थाकम्‌ । पच ममहः आगुष्टोमास्यं
रथन्तरगृष्ठकम्‌ उक्थ्यसंस्थाकम्‌ । पष्ठमहः पुनर्ज्योतिषठमास्यं बरहृषठम्‌
अधिष्टोमसंस्थम्‌ । अयममिष्वषडहः ॥
इताऽन्यः अभ्यासङ्गयः षडहः । तत्र॒ स्तोमक्टपिरवम्‌-
प्रथमेऽहि-प्रातस्सवने ्रिवसस्तोमः अभिषटेमसंस्था
माध्यन्दिनसवने ह
तृतीयसवने पश्चदशः
महत्रतनिरूपणम्‌ १६१

दवितीयेऽदहि- प्रातस्यवने प्चदशः उक्थ्यसंस्था


माध्यन्दिनसवने न
तुभीय्वने सुदश्ः
तृतीयेऽदहि- प्राततस्सने ॥ )
माध्यन्दिनसवने ,,
तृतीयस्तच एकर्विशः
चतुर्थृऽदह्वि- प्रातस्सवने र: क
मराध्यन्दिनिघवने 1
तृती क्षवने त्रिणवः
पत्चभऽहि- प्रा^स्सवनं ॥6 अतिरात्रसंस्था
म।ध्यस्दिनिसयने ॥
तृतीयसवने त्रयिः
पष्ठऽहनि प्रकरद्यतिरात्रापेक्षया भिद्गातिरात्रपस्था । अयमभ्यासङ्गवः
षृडदः ।
एर्वमधर्येन स्तोमेन समापितं तेनेव स्तोमेनाहरन्तरस्योषकरमो-
¢ ५९ क क © ० ज र ध ् च

उभ्यापदङ्गः । तयुक्तोऽम्यासङ्गय इति । एवं त्रिविधा एव षडहा प्रायेण


श्रुतादुदरीरिताः
महाव्रतनिरूपणम्‌
टतः परं महाच्रतास्याहर्निरूपणं क्रियते । इद मुपान्त्यदिनेऽवुष्टेय-
मिद्युक्तम्‌ । अस्यापि संवत्सरसत्र विषुवदहवेत्‌ सुख्यत्वम्ि ।
अत एव तद्वदत्रापि बहवो विशेषा विहिताः । इदं च पृर्विशस्तोमकम्‌ ।
अनेकविकिषयुक्तखादेवास्य महात्रनत्रम्‌ । स्तोत्रकाठे उद्वाता योदुम्बरी-
मासन्दोगारुद्योपविडय तत्र गथित्‌ । सा च आसन्दी प्रादेश्मात्रोन्नता
भवेत्‌ । होता ऽलमारुद्य तत्रपविश्य रश्च रौसे्निष्केवल्यास्यम्‌ ।
तदा अध्ययः फलक उपविहयौदुम्बरे प्रतिगरं इयीत्‌ । मेत्रावरणादयो
बदीविकशेषानपितिष्युः । कश्चिद ब्ाह्मणः सत्रिणः स्तुवीत । कश्चिच
शद्रस्तान्‌ निन्देत्‌ । एं वयाः सर्वेष्वपि कोणेषु दुन्दुभीन्‌ वादयेयुः ।
आग्रीधरमण्टपस्य परञ्चिमभागेऽवटे कृत्वा चर्मणा तमाच्छदयेत्‌ । सोऽयं
मूमिदुन्दुभिरिस्युच्यते । ते वादयेयुः ।प्रक्षकाः सर्वेऽपि संस्कृतामसंस्कृतां
च वाचं वदेयुः | राजपुरुषा रथारूढा धदुर्षरा देवयजनं परसि
१३२ | यज्ञतचप्रकाश्षे
गच्छेयुः । माजाटीयसभीपेऽष्रौ दासकरुगाय उद्मभान्‌ गृहीत्वा
परिनृयेयुः । एवं यजमानपल्यो बीणाविशेपेरुद्रातुरुषगानं इयुः ।
ततः तन्त्रीश्तयुक्तां महावीणां वादयेयुः शङ्खांश्च । ततर युखवीणाः
काण्डव्ीणाश्च वाधेरन्‌ । एते अन्ये च केचन विशेपा महाव्रते सन्ति ।
अन्यदितराहवैत्‌ ॥
इदमेव संवत्सरघत्रभितरेषामित उत्तेपां सत्राणां प्रकृतिमूतम्‌ ।
विषाः परं ये केचित्‌ तत्र तत्र विहितास्ते च श्रौतसूत्रादितो
विरोषजिज्ञापुभिशवगन्तव्याः ॥
हति महामहापाध्याय-श्षाखरनाकर-पाण्डतसावभोम-श्राचिन्नस्वामिशास्सि-
विरचिते यज्ञतत््वप्रकाश्चे अभ्मिचयरनादिनिरूपणास्यः
तृतीयो भागः
एवे अरन्थाधेयमारभ्य गवामयनाख्यसंवस्सरसत्रान्ता याज्ञिकी
प्रकिया आपस्तम्बश्रोतसूत्रे तैतिरीयसंहितां च म्राधान्येनावटम्म्य
निरूपिता । परमियं पदार्थज्ञानायेवोपयुज्येत । अयुष्ठातृभिस्तु श्रोतसूत्र-
ग्रन्थाः पद्धतयश्च अनुष्ठानायमाश्रयणीयाः ॥
ऋषी परलोकवसुधा (१३५७) मिते वेज्गीयवत्सरे ।
सपाधिकद्विसादस्े (२००७) वैक्रमे विक्रताहये ॥
र्व कािकराकायां प्रगेभा्ववासर |
नगया कठिकातायां प्रन्थोऽयं पूणतामगात्‌ ॥
रपुनाथान्नपृणाभ्यां जातेन विदुषां कुठे ¦
श्रवेङ्कटोपपदकसुत्रह्मण्याग्रजन्मना ॥
श्रोतसूरत्रा्मणादिग्रन्थानारोख्य सवैः ।
कृतोऽयं ्रन्थसन्दर्मो भवतात्‌ पुधियां मुदे ॥
यस्याः प्रादवश्चतः कृतिरेषा। व्यरचयत्‌ ।
तस्या एनां जगन्मातुः पदषन्द्रेऽरपयाम्हम्‌ ॥
इति वेदवेदाङ्गपारद्थेदिकसारवैमोमवाधूलशाम्बुधिसद्रल--
श्रीरघुनाथ -
सुरितनुजन्मना श्रीमदज्नपूणोगमसम्मूतेन, महामहोपाध्याय, शाक्लरलाकर,
पण्डितसर्वरभाम, वेदविशारदादिविविधोपायिगिभूषितेन शीचिन्नस्वामि-
शास्यप्रनाश्ना वेङ्कटमुत्रह्मण्येन विरचितो यन्ञ॒तखप्रकाश्चः
समाः ॥
^ 71.015
सोमरुताया महिमा तदुखत्तिस्थानानि च
सुश्रतसंहितायां वेचग्रन्थे चिकिराप्रकरणे
हिमवयद्वदे सदये महेन्द्र मख्ये तथा ।
श्रीपवैते देवगिपे गिरो देवसह तथा ॥ १॥
पारियत्रे च विन्ध्ये च देवसुन्दे हरे तथां ।
उत्तरेण वितस्तायाः प्रबद्धा ये महीधराः ॥ २॥
पश्च तेषामघो मध्ये सिन्धुनामा महानदः ।
हयवत्‌ पुवते तत्र चन्द्रमाः पोमपत्तमः ॥ ३ ॥
तस्योदरोषु चाप्यसित मुञ्लवानंश्मानपि ।
कारभीरेु सरो दिव्यं नापरा श्चुद्रकमानसम्‌ ॥ 9॥
गायत्रद्चष्मः पाङ्क्तो जागतः शाक्रस्तथा ।
अत्र सन्परे चापि सोमाः सोमसमभरमाः॥ ५॥
(मुश्चतसदिता, चिकिस्साप्रकरणत्‌ , अ, २९)
सोममदहिमा सोमपानफ़ठं च
ओपधौनां पतिं सोममुपयुल्य विचक्षणः ।
दश वषेमहक्षाणि रवां धारयते तुम्‌ ॥ ६ ॥
नाचने तोयं न विपंन शश्च नाक्चमेव च।
तस्याठमायुःक्षपणे समर्थाश्च भवन्ति हि ॥ \« ॥
मद्राणां प्ि्रिपोणां प्रसूतानामनेकषा ।
कुञ्जराणां सदस्स्य बरु समधिगच्छति ॥ < ॥
क्षीरोदं शकदनमुत्तरांश्चकुषूनपि ।
यत्रेच्छति स गन्तु वा तत्राप्रतिहता गतिः ॥ ९॥
साङ्गोपाङ्ांश्च निखिलान्‌ वदान्‌ विन्दति तखतः।
चरत्यमोधक्षकल्पा दूववच्राखिठं जगत्‌ ॥ १० ॥
कन्दं इव रूपेण कन्या चन्द्र इवापरः ।
प्रहणाद इति भूतानां मनापि स महाद्युतिः ११
(सुश्रुतसहिता, विकित्सा० अ, २९)
48.1400..061 6

सोभरुतास्वख्यं तद्घद्धि दासश्च


दयामसाम्डा च निष्पन्ना क्षीरिणी तवचि मांससा ।
छ्ेष्मखा वमनीं वद्धी समाख्या छागभोजनम्‌ ॥ १२॥
सोमवही महागुल्मा यन्ञ्रेष्ठा धतुरंता ॥ (मावप्रकाशे)
सोमादहौ युरमवह्टी च यज्ञवद्धी हिजग्रिया ।
सोमवरह्टी कटुः शीता मधुरा पित्तदादहक्रत्‌ ॥ १३ ॥
करष्णा विश) षशमनी पावनी यज्ञसाधनी ।
सन्पामेव सोमानां पत्राणि दश्च पव च ॥ १४॥
तानि शुद्धि चच्रष्णे च जायन्त निपतन्ति च|
एकेकं जायते पत्रं सोनस्याषरहस्तदा ॥ १५ ॥
शुङ्स्य पश्वदश्यां तु भवेत्‌ पश्चरशच्छदः ।
शौयैते पत्रमकरं दिवसे दिवसे पुनः ॥ १६॥
कष्ण पक्षक्षये चापि स्ता भवति केव ।
(पुश्रुतसहिताः चिकित्सा० अ. २९)
(-
0७४

५१४ (0१४1५४0


कनन
वेदि;
सार्दी्टीनां
।च
होतु" स्थानम्‌ |
दि
तरा 11
|

दशंपूणं
अथिहोत्रस्य

पन्नीस्थानष्‌
1 1
|४४
|

भावनीयः

॥४।१९॥१।५।४४४

,
+
ॐ[9)

चातुमोस्यान्तमेतवारुणश्रघासिकवेदिः(अन्
बेदिद्धयस्न्‌

पश्चिमा पर्‌
.
9,

एकाद्दाकपालोपधानप्रकारः
उत्तरा दिक्‌

दक्षिणा दिक्‌
अष्टाकपाटोपधानपकारः
उत्तरा दिक्‌

दक्षिणा दिक
4
अन्य एकादशकपालो पधानप्रकारः
उत्त दिक्‌
0

00

-9

दक्षिणा दिर
जन्योऽष्ाकपारोपधानप्रकारः
उत्तरा दिक


ङ,

|
# १११ ५ ^ ९9 ` <
~र
| द्‌
„ॐ1

| |क

दक्षिणा दिक्‌
पू
४३

पातवा ५ दिक्‌

युपरावदटः
पु}
||्रहमस्थानप्‌

[]
श्ामित्रम्‌ ,
|? ५ ||यजमानस्थानप

|| |.
आप्रीघध्या. अध्वयुश्धा. ¢ +
& | ¢[7

प +

^£ ग

हि
0, #9/

ए ८४
| ५
¢ ए ग

(४ ॥॥
¢

६४

पर्चिमा दिक्‌

~---------------~~
~~----------------
------------------
व ज-वा १ ----=-- -----~

पुपणं(्येन)चितेः दितीयचदुभरसतारयो ; स्वरूपम्‌


0/0.
({{९ ({44

पिमा दिषू

You might also like