You are on page 1of 60

गuणः - स&'सiहता द-ि/ः

१. भ& ( 2वाiदः , स4ायाम् ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्

भ7 + शप् + iतप्
→ भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ → ओ ]
→ भ् + अव् + अ + iत [ एचोऽयवायावः (६.१.७७) - ओ + अ → अव् + अ ]
→ भवiत [ वणCDलनम् ]

२. िज ( 2वाiदः , जN ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्

िज + शप् + iतप्
→ िज + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ज् + इ + अ + iत
→ ज् + ए + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - इ → ए ]
→ ज् + अय् + अ + iत [ एचोऽयवायावः (६.१.७७) - ए + अ → अय् + अ ]
→ जयiत [ वणCDलनम् ]

Page 1 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
२. नीञ् ( णीञ् ) ( 2वाiदः , Sापणe ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्

नीञ् + शप् + iतप्


→ नी + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ न् + ई + अ + iत
→ न् + ए + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ई → ए ]
→ न् + अय् + अ + iत [ एचोऽयवायावः (६.१.७७) - ए + अ → अय् + अ ]
→ नयiत [ वणCDलनम् ]

४. Wञ् ( 2वाiदः , हरणe ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्

Oञ् + शप् + iतप्


→ O + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ हQ + ऋ + अ + iत
→ हQ + अ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऋ → अ ]
→ हQ + अर् + अ + iत [ उरण् रपरः (१.१.५१) - अ → अर् ]
→ हरiत [ वणCDलनम् ]

Page 2 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
गuणः इ>यu:< iकम् ? गuणः इiत iकUन कायCम् |

गuणकायFम् कu' भवiत ? अE\ भवiत |

अEगम् इ>यu:< iकम् ? 'Vययात् प7वW यद् अि.त तद् अYगम् |

उदा - भ& (Zवाiदः , स[ायाम् , पर.\पदी)


लट्-लकार?य iवव^ायाम् - भ7 + शप् + iतप् → भवiत
अ] , भ& - धातuः
शप् - Zवाiदगण.य iवकरण'Vययः |
भ& - शप् इVय.य अYगम् | सः धातuः अiप |
iतप् - लट्-लका_ 'थमपu,षe एकवचन.य iतY 'Vययः |
भ7 + शप् → भव - iतप् इVय.य अYगम् |

Page 3 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
स&'म् -

य?मा>S>ययiवiध?तदाiद S>यNऽEगम् (१.४.१३) = पदiवabदः - य?मात् S>ययiवiधः तदाiद S>यN


अEगम् | य.मात् 'कciत-dपात् 'Vययः iवiहतः भवiत, य.य आदौ 'कciतः अि.त, य.य अनgतरh स च
'Vययः उपि.थतः, त.य नाम अYगम् | 'कciतः इVयujतौ धातuः 'ाiतपiदकk च | “य.य आदौ" उjतh यतोiह
मmn आगमाः आoशाः च सिgत pदiप, आहVय 'Vययात् 'ाक् यावत् अि.त, तत् सवCम् "अYगम्" इVयuaयq |
iवधानh iवiधः | स7]h .वयh सrप7णCम् - य?मात् S>ययiवiधः तदाiद S>यN अEगम् | इदh स_`ास&'म् |

१. य.मात् 'कciत-dपात् 'Vययः iवiहतः भवiत त.य नाम अYगम् |


भ& + शप्

२. य.य आदौ 'कciतः अि.त, य.य अनgतरh स च 'Vययः उपि.थतः त.य नाम अYगम् |
भ& + शप् + iतप्

Page 4 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः

गuणकायFम् iकम् ? क.यिचद् वणC.य पiरवतCनम् |


इ,ई→ए
उ,ऊ→ओ
ऋ , ॠ → अ ( अर् )
ऌ → अ ( अल् )
इiत भवiत | इदh गuणकायCम् |

cषe वणfनe गuणः भवiत ? इ , ई , उ , ऊ, ऋ , ॠ , ऌ इVnqषt वणuनt गuणः भवiत | कथh जानीमः ?

स&'म् -

इको गuणव-;ी (१.१.३) = पदiवabदः - इकः गuणः व-ि;ः | स7]eषu य] य] गuणः वा वvिwः वा भवiत इiत उjतः ,
अiप च क.य ( गuणः वा वvिwः वा ) भवiत इiत न उjतः ; त] त] सामाgयतया इक्-'Vयाहार.थ.य वणC.य
एव ( गuणः वा वvिwः वा ) भवiत इiत अ.य स7].य आशयः | इकः षx्यgतम् , अतः इक् वणCः .थानी भवiत |
गuणवvwी इiत 'थामा-iyवचनम् , अतः आoशौ | स7]h .वयh सrप7णCम्— इकः गuणः व-ि;ः | इदh पiरभाषास&'म् |

पiरभाषास&'म् - अiनयD iनयमकाiरणी |

Page 5 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
गuणवणfः c ? अ ( g?वः ) , ए ( दीघFः ) , ओ ( दीघFः ) इVnq गuणवणuः | कथh जानीमः ?

स&'म् -

अiEगuणः (१.१.२) = पदiवabदः - अत् एE गuणः | z.व-अकारः, दीघC-एकारः, दीघC-ओकारः (एY) एषt
वणuनt गuणसh}ा .यात् | अत् एY च गuणसh}ः .यात् इiत | अत् च एY च अoY | अoY 'थमाgतh, गuणः 'थमाgतh,
iyपदिमदh स7]म् | स7]h .वयh सrप7णCम्— अत् एE गuणः | इदh स_`ास&'म् |

सामाgयः iनयमः अि.त - ‘ अ ‘ इiत अ~ादशानाम् अकाराणt 'iतiनiधः | ‘ ए ‘ इiत yादशानाम् एकाराणt
'iतiनiधः | ‘ ओ ‘ इiत yादशानाम् ओकाराणt 'iतiनiधः | अयh iवषयः मा•€रस7]ाणt पठनसमn उjतः |

अि.मन् स7]e ‘ अत् ‘ इVय‚न ƒवलh z.वः अकारः एव | दीघCः अकारः न | „लuतः अकारः अiप न |
अiप च ‘ एE ‘ इVय‚न ƒवलh दीघCः एकारः , दीघCः ओकारः एव | „लuतः एकारः , „लuतः ओकारः न |

एतत् कथh जानीमः ? उत् उ - तपरः अत् अ - तपरः

‘ अत् ‘ इVयि.मन् त-कारः अ-कारात् परः वतCq , अतः अ-कारः तपरः अि.त इiत उaयq | स&'eषu य?माद् अiप
?वरात् परः त-कारः वतF< , सः ?वरः ?व?य काल?य बोधकः भवiत |

स7]e ‘ एE ‘ इiत पदम् अiप तपरः अि.त | तत् कथम? तकारात् परः (अत् इVय.य तकारात् परः) एY अि.त
इiत कारणतः | स&'eषu तकारात् परः यः कोऽiप ?वरः वतF< , सः ?वरः ?व?य काल?य बोधकः भवiत |

Page 6 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
…याकरणe अयh iवषयः ‘ तपरकरणम् ‘ इiत नाrना }ायq |

स&'म् -

तपर?त>काल?य (१.१.७०) = पदiवabदः - तपरः तत् काल?य | यः कोऽiप .वरः तपरः भवiत , सः .वरः
.व.य काल.य बोधकः .यात् | तपरः इiत सम.तपदम् | त.य iव‰हवाjयh iyधा | 'थमम् - तात् ( तकारात् )
परः यः वणCः सः - पUमीतVपu,षः | iyतीयम् - तः (तकारः) य.मात् परः सः - बŠ‹ीiहः | त.य कालः तVकालः
(त.य कालः इव कालः य.य सः तVकालः) षxीतVपu,षगभCः बŠ‹ीiहः | त.य तVकाल.य | तपरः 'थमाgतम्,
तVकाल.य षx्यgतम्, iyपदिमदh स7]म् | ?व_ kप_ शlद?याशlदस_`ा (१.१.६८) इVय.मात् ?व_ kपम् इVयनयोः
अनuवvि[ः | अणuiद>सवणF?य चाS>ययः (१.१.६९) इVय.मात् सवणF?य इVय.य अनuवvि[ः | अनuवvि[-सiहतस7]म्
- तपरः त>काल?य ?व?य kप?य सवणF?य | इदh सवणFmाहकस&'म् |

क?य वणF?य ?थाo कः वणFः आiद/ः भवiत ?


आहVय इकः .था‚ अoY आiद~ः भवiत |
प7वCम् इदम् उjतम् - इ , ई → ए
उ,ऊ→ओ
ऋ , ॠ → अ ( अर् )
ऌ → अ ( अल् )

Page 7 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इद_ कथ_ जानीमः ?

?थाoऽ=तरतमः (१.१.५०) = पदiवabदः - ?थाo अ=तरतमः | स7चयiत यत् य.य वणC.य .था‚ आoशः
भवiत त.य अgतरतमः नाम तuŒयतमः (सदvशः) वणCः आiद~ः .यात् | अि.मन् 'सY• सारŒयाथCम् इदानŽ
तuŒयतमः इVयujq उaचारण.था‚ तuŒयतमः वणCः इiत अवगabम | इदh पiरभाषास&'म् |

आहVय गuण-'सY•
१. इ, ई - अनयोः उaचारण.थानh तालu , गuणवणeषu ƒवलम् ए इVय.य उaचारण.थानh कKठतालu ;
अतः इ , ई .था‚ ए आiद~ः भवiत |
२. उ, ऊ - अनयोः उaचारण.थानम् ओxौ , गuणवणeषu ƒवलम् ओ इVय.य उaचारण.थानh कKठोxम् ;
अतः उ, ऊ .था‚ ओ आiद~ः भवiत |
३. ऋ, ॠ - अनयोः उaचारण.थानh म7धu , गuणवणeषu क.याiप उaचारण.थानh म7धu न |
४. ऌ इVय.य उaचारण.थानh दgताः , गuणवणeषu क.याiप उaचारण.थानh म7धu न |

ऋ, ॠ, ऌ - एषt .था‚ यiद z.वः अकारः आiद~ः भवiत तiह सः अकारः रपरः भवiत | रपरः इiत
सम.तपदम् | त.य iव‰हवाjयम् - रः परः य.य सः रपरः | र - 'Vयाहारः - र् ल् |

Page 8 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
स&'म् -

उरण् रपरः (१.१.५१) = पदiवabदः - उः अण् रपरः | ऋकार.य .था‚ यदा अण्-आoशः भवiत, तदा सः अण्
सदा रपरः .यात् | ऋका_ण i]शत्-'कारकः ऋकारः भवiत इiत बोmयम् | रः परः य.य सः रपरः | उः
षx्यgतम्, अण् 'थमाgतh, रपरः 'थमाgतh, i]पदिमदh स7]म् | ?थाoऽ=तरतमः (१.१.५०) इVय.मात् ?थाo
इVय.य अनuवvि[ः | अनuवvि[-सiहतस7]म्— उः ?थाo अण् रपरः | इदh पiरभाषास&'म् |

ऋऌवणFयोiमथः सावrयs वाtयम् (वा) = इदh वाiतकम् | य—iप ऋ-कारः म7धCgयः, ऌ-कारः दgVयः तथाiप
yयोमCmn पर.परh सावKयCम् अि.त इiत इदh वाiतकk वदiत |

उरण् रपरः (१.१.५१) इVयि.मन् स7]e 'यujतः


१. ‘ उः ' श˜दः ‘ ऋ ' , ‘ ऌ ' इVयनयोः षxी-एकवचन.य dपम् |
२. ‘ अण् ' 'Vयाहा_ अ, इ, उ - एq वणuः .यuः |
३. ‘ र™ ‘ 'Vयाहा_ ‘ र् ‘ , ‘ ल् ‘ एतौ वणš .याताम् |

लrमuN ि>व>स_`कः - पदiवabदः - लण् मuN तu इत् स_`कः | मा•€रस7]eषu लण्-स7].थ-लकारात् परतः
अकारः न ƒवलम् उaचारणाथCः अiप तu सः इत् सh}कः | qन ‘ र™ ’ 'Vयाहारः (र्, ल् ) i›यq |

Page 9 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
आह>य गuण-SसE\ -
१. इ, ई - अनयोः उaचारण.थानh तालu , गuणवणeषu ƒवलम् ए इVय.य उaचारण.थानh कKठतालu ;
अतः इ , ई .था‚ ए आiद~ः भवiत |
२. उ, ऊ - अनयोः उaचारण.थानम् ओxौ , गuणवणeषu ƒवलम् ओ इVय.य उaचारण.थानh कKठोxम् ;
अतः उ, ऊ .था‚ ओ आiद~ः भवiत |
३. ऋ, ॠ - अनयोः .था‚ 'थमh गuणवणeषu अ आiद~ः भवiत | तदनgतरh सः अ रपरः भवiत इVयujq अर्
भवiत | अर् इत.य उaचारण.थानh कKठम7धu | आहVय ऋ, ॠ - अनयोः .था‚ अर् आiद~ः भवiत इiत
…यवहारः वतCq |
४. ऌ इVय.य .था‚ 'थमh गuणवणeषu अ आiद~ः भवiत | तदनgतरh सः अ रपरः भवiत इVयujq अल् भवiत |
अल् इत.य उaचारण.थानh कKठदgतः | आहVय ऌ - इVय.य .था‚ अल् आiद~ः भवiत इiत …यवहारः वतCq |

Page 10 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
उरण् रपरः (१.१.५१) इiत स7]h पiरभाषास7]म् | त.य 'योगः बŠ] भवiत । य]ाiप पदiनमuणe ऋ-कार.य (ऌ-
कार.य च) .था‚ अण्-वणCः आiद~ः भवiत त] उरण् रपरः (१.१.५१) इVय.य कायW भवiत | ?थाo=तरतमः
(१.१.५०) इVय.य समथCनम् , एकम् उदाहरणम् | यथा अवकाशः भवiत तथा अि.मन् iवषn अ‰e चचCiय•यामः
| इदाiन iकUन .थ7लिचgतनम् -

उदा - जvष् (iदवाiदः, वयोहानौ) - जीयFiत

१. सवC'थमम् अनuबgधानt इत् सh}ा, qषt लोपः च -


जžष् + Ÿयन् + iतप् → जž + य + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) ,
त?य लोपः (१.३.९) ]
२. अि.मन् दv~ाgq 'थमम् ॠ .था‚ इ आoशः -
→ ज् + ॠ + य + iत → ज् + इ + य + iत [ स&'म् ??? ]
३. इ - अण् 'Vयाहार.थः वणCः , अiप च ॠ .था‚ आiद~ः वणCः -
→ ज् + इर् + य + iत [ उरण् रपरः (१.१.५१) ]
४. अनgतरम् इ .था‚ ई आoशः -
→ ज् + ईर् + य + iत [ स&'म् ??? ]
५. वणCDलनम् - → जीयFiत
अ] अgnषt स7]ाणt 'सYगः । ताiन स7]ािण अ‰e ¡यामः |


Page 11 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
धातौ ( अE\ ) गuणः ?थलxN भवiत -
१. धातोः अ=< ि?थत?य इकः ?थाo गuणः भवiत |
२. धातोः अिgतमवणuत् प7वW ि.थत.य z.व-इकः .था‚ गuणः भवiत |

कyः स&'zः धातौ गuणः भवiत ?


तदथW धातोः परः कीदvशः 'Vययः अि.त इiत िचgतनीयम् | उदाहरणाथW Zवाiदगण.य िचgतनh क¢मCः -

भ& ( 2वाiदः , स4ायाम् ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


भ7 + शप् + iतप् → भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]

अ] शप् 'Vययः िशत् अि.त यतः ति.मन् श-कारः इत् सh}कः |

यः 'Vययः िशत् वा iतY वा अि.त , …याकरणe त.य अgया सh}ा अि.त - सावFधातuकम् |

स&'म् -

iतEिशत् सावFधातuकम् (३.४.११३) = धातोः iवiहतः iतY-िशत् 'Vययः सावCधातuकसh}कः भवiत | श् इत् य.य
सः िशत्, बŠ‹ीiहः | iतY च िशत् च तयोः समाहारygyः iतYिशत् | iतYिशत् 'थमाgतh, सावCधातuकk 'थमाgतh,
iyपदिमदh स7]म् | S>ययः (३.१.१), पर{ (३.१.२), धातो: (३.१.९१) इVnषाम् अiधकारः | अनuवvि[-सiहतस7]म्—
धातोः पर{ iतE-िशत् S>ययः सावFधातuकम् | इदh स_`ास&'म् |

Page 12 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
सावFधातuc S>यN प| अ}ङा=< ि?थत?य इकः गuणः भवiत |

भ7 + शप् + iतप् → भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]


→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ → ओ ]

स&'म् -

सावFधातuकाधFधातuकयोः (७.३.८४) = सावCधातuकU आधCधातuकU तयोiरत_तरygyः सावCधातuकाधCधातuƒ,


तयोः सावCधातuकाधCधातuकयोः | सावCधातuकाधCधातuकयोः स„तrयgतम्, एकपदिमदh स7]म् | िमiगuFणः (७.३.८२)
इVय.मात् गuणः इVय.य अनuवvि[ः | अEग?य (६.४.१) इVय.य अiधकारः | इको गuणव-;ी (१.१.३) इVय‚न
पiरभाषा-स7]eण, इक् .थानी भवiत य] .थानी नोjतम् | अनuवvि[-सiहतस7]म्— इकः अEग?य गuणः
सावFधातuकाधFधातuकयोः | इदh iवiधस&'म् |

Page 13 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
अ' क{न S•नः उiiत यत् -
१. सावFधातuकाधFधातuकयोः (७.३.८४) इiत वदiत यत् इकः अEग?य गuणः सावFधातuकाधFधातuकयोः |
२. भ& इiत धतौ इक् वणCः ऊकारः धातोः अिgतमः वणCः | शप् 'Vययः परः अि.त इiत कारणतः सः अYगम्
अiप | अतः अYगाgq इक् वणCः अि.त , अiप च त.य गuणः जातः |
३. आहVय , सावFधातuकाधFधातuकयोः (७.३.८४) इVय‚न ‘ कथ_ वा अङा=< ि?थत?य इकः गuणः भवiत ? ‘
इiत 'Ÿनः उoiत |

अ.य समाधानाथCम् स7]yय.य साहा£यम् अ¤ि5तम् | तदथW iकिUद् इतोऽiप अवगgत…यम् -


१. iवiधः इVयujq कायCम् | सावFधातuकाधFधातuकयोः (७.३.८४) इVय.य 'सY• कायCम् अि.त - गuणकायCम् |
अतः iवiधः अि.त गuणः |
२. क?य iवiधः अि?त ? इक् वणC.य iवiधः अि.त |
३. Nन iवiधः भवiत ? इक्-वणeन iवiधः भवiत |
४. इक् इiत अEगम् इVय.य iव€षणम् |

स7]eषu nन वणeन (iव¥षणeन) iवiधः उjतः अि.त सः iवiधः yयोः .थलयोः भवiत - < c ?
१. ?व?य | सावFधातuकाधFधातuकयोः (७.३.८४) इiत स7]e यद् अYगh .वयम् ‘ इक् ‘ अि.त - त.य |
२. तद=त?य | सावFधातuकाधFधातuकयोः (७.३.८४) इiत स7]e इगgत.य - इVयujq तादvशम् अYगh य.य अgq
इक् अि.त - इगgत.य अYग.य |

Page 14 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
आहVय यद् अEगम् इक् अथवा यद् अEगम् इग=तम् - yयोःअYगयोः गuणः भवiत |
इद_ कथ_ वा जानीमः ?

स&'म् -

Nन iवiध?तद=त?य (१.१.७२) = पदiवabदः - Nन iवiधः तद=त?य | nन iवiधः उjतः सः iवiधः तदgत.य


अiप भवiत, .व.याiप भवiत | सः अgq य.य सः तदgतः, त.य तदgत.य बŠ‹ीiहः | iवधीयq इiत iवiधः |
nन तvतीयाgतh, iवiधः 'थमाgतh, तदgत.य षx्यgतh, i]पदिमदh स7]म् | ?व_ kप_ शlद?याऽशlदस_`ा (१.१.६८)
इVय.मात् ?वम्, kपम् इVयनयोः अनuवvि[ः | iवभिjतपiरणामः इVय‚न षx्यgq भवतः, ?व?य kप?य |
अनuवvि[-सiहतस7]म्— Nन iवiधः तद=त?य ?व?य kप?य (च) | इदh पiरभाषास&'म् |

सावFधातuकाधFधातuकयोः (७.३.८४) इVय.य अनuवvि[ः - इकः अEग?य गuणः सावFधातuकाधFधातuकयोः |


अ] इकः इiत अEग?य iव¥षणम् | आहVय , Nन iवiध?तद=त?य (१.१.७२) इVय‚न
सावFधातuकाधFधातuकयोः (७.३.८४) इVय.य अनuवvि[ः पiरवiतता - इकः अEग?य , इग=ताEग?य गuणः
सावFधातuकाधFधातuकयोः |

Page 15 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
अ' पuनः क{न S•नः उiiत यत् -
१. यiद iवiधः .व.य (इकः अYग.य) , तदgत.य (इगgताYग.य) च भवiत तiह सः iवiधः सrप7णC.य
अYग.य .था‚ भवiत वा ?

अ.य समाधानम् अि.त , सrप7णC.य अYग.य .था‚ न भवiत iकgतu अYग.य अिgतमवणC.य .था‚ एव
भवiत |

इद_ कथ_ वा जानीमः ?

स&'म् -

अलोऽ=>य?य (१.१.५२) = पदiवabदः - अलः अ=>य?य | षxीiवभिjत-yारा य.य पद.य .था‚ आoशः
'ा„तः, सः आoशः अgVय.य अल्-वणC.य .था‚ भवiत | अलः षx्यgतम्, अgVय.य षx्यgतh, iyपदिमदh स7]म्
| ष•ी ?थाoयोगा (१.१.४९) इVय.मात् ष•ी, ?थाo इVयनयोः अनuवvि[ः | अनuवvि[-सiहतस7]म्— ष•्या
अ=>य?य अलः ?थाo (iव—मानः आoशः) | इदh पiरभाषास&'म् |

आहVय सावFधातuकाधFधातuकयोः (७.३.८४) इVय.य स7].य 'योगाथW -


१. 'Vययः सावCधातuकk भ¦त् (आधCधात7कानt 'सYगः अ‰e भiव•यiत) |
२. 'Vययः अYगात् परः भ¦त् |
३. अYगम् .वयम् इक् अथवा इगgतh भ¦त् |

Page 16 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
तदानीम् इग=ताEग?य इकः गuणः भवiत |
सावFधातuकाधFधातuकयोः (७.३.८४) = इगgताYग.य इकः गuणः भवiत सावCधातuƒ आधCधातuƒ च 'Vयn प_ |
सावCधातuकU आधCधातuकU तयोiरत_तरygyः सावCधातuकाधCधातuƒ, तयोः सावCधातuकाधCधातuकयोः |
सावCधातuकाधCधातuकयोः स„तrयgतम्, एकपदिमदh स7]म् | िमiगuFणः (७.३.८२) इVय.मात् गuणः इVय.य
अनuवvि[ः | अEग?य (६.४.१) इVय.य अiधकारः | इको गuणव-;ी (१.१.३) इVय‚न पiरभाषा-स7]eण, इक् .थानी
भवiत य] .थानी नोjतम् | Nन iवiध?तद=त?य (१.१.७२) इVय‚न 'इकः अEग?य' इVयujq न ƒवलम् इक्
इiत अYगh, iकgतu तादvशम् अYगh य.य अgq इक्; अलोऽ=>य?य (१.१.५२) इVय‚न अYग.य .था‚
गuणाoशः इiत न, अiप तu अYग.य अिgतमवणC.य .था‚ गuणाoशः | अनuवvि[-सiहतस7]म्— इग=ताEग?य
इकः गuणः सावFधातuकाधFधातuकयोः | इदh iवiधस&'म् |

Nन iवiध?तद=त?य (१.१.७२) , अलोऽ=>य?य (१.१.५२) एq ye स7]e …याकरणe तद=तiवiधः इiत नाrना


}ायq |

Page 17 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
आहVय ,
भ7 + शप् + iतप् → भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत् ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ → ओ ]
तदनgतरम् अ] सिgधकायW वणCDलनh च -
→ भ् + अव् + अ + iत [ एचोऽयवायावः (६.१.७७) - ओ + अ → अव् + अ ]
→ भवiत [ वणCDलनम् ]
सि=धस&'म् -

एचोऽयवायावः (६.१.७७) = पदiवabदः - एचः अयवायावः | एचः (ए, ओ, ऐ, औ इVnषt) .था‚ ›Dण अय्,
अव्, आय्, आव् इVयाoशाः भविgत अिच प_ | ›Dण इVयujतh यथास_‚यमनuiशः समानाम् (१.३.१०) इiत
पiरभाषा स7].य साहा£nन | अय् च, अव् च, आय् च, आव् च, qषाम् इत_तरygyः, अयवायावः | एचः
षx्यgतम्, अयवायावः 'थमाgतh, iyपदिमदh स7]म् | इको यणिच (६.१.७६) इVय.मात् अिच इVय.य अनuवvि[ः;
स_iहतायाम् (६.१.७१) इVय.य अiधकारः | अनuवvि[-सiहतस7]म्— एचः अयवायावः अिच स_iहतायाम् | इदh
iवiधस&'म् |

अयh या=तवा=ताiशसि=धः अथवा अयाiशसि=धः इiत उaयq |

Page 18 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
अ] स7]e ƒवलम् एचः .था‚ अयवायावः आoशाः भविgत अिच प_ स_iहतायe iवषn इiत उjतम् | कथh वा
जानीमः अ] एतादvशः ›मः वतCq इiत ?
ए → अय्
ओ → अव्
ऐ → आय्
औ → आव्

तदथFम् इद_ स&'म् -

यथास_‚यमनuiशः समानाम् (१.३.१०) = स7]e .थाiननः यि.मन् ›D उjताः सिgत आoशाः अiप ति.मन् ›D
एव उjताः सिgत इiत स7].य अथCः | इदh पiरभाषास&'म् |

आह>य, सƒप&णf Si„या इयम् -


भ7 + शप् + iतप्
→ भ7 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ भ् + ऊ + अ + iत
→ भ् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत् ,
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ → ओ ]
→ भ् + अव् + अ + iत [ एचोऽयवायावः (६.१.७७) - ओ + अ → अव् + अ ]
→ भवiत [ वणCDलनम् ]


Page 19 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
अ=याiन उदाहरणाiन -

१. ि^ ( 2वाiदः , ^N ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


ि5 + शप् + iतप्
→ ि5 + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ 5् + इ + अ + iत
→ 5् + ए + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
सावFधातuकाधFधातuकयोः (७.३.८४) - इ → ए ]
→ 5् + अय् + अ + iत[ एचोऽयवायावः (६.१.७७) - ए + अ → अय् + अ ]
→ ^यiत [ वणCDलनम् ]

Page 20 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः

२. …u ( 2वाiदः , गतौ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


©u + शप् + iतप्
→ ©u + अ + iत [ लश:वति;< (१.३.८) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ©् + उ + अ + iत
→ ©् + ओ + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
सावFधातuकाधFधातuकयोः (७.३.८४) - उ → ओ ]
→ ©् + अव् + अ + iत [ एचोऽयवायावः (६.१.७७) - ओ + अ → अव् + अ ]
→ …वiत [ वणCDलनम् ]

३. इण् (अदाiदः , गतौ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


इण् + iतप् [ अदाiदगणe शपः लuक् - लोपः भवiत ]
→ इ + iत [ हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ए + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - iतE
सावFधातuकाधFधातuकयोः (७.३.८४) - इ → ए ]
→ एiत [ वणCDलनम् ]

Page 21 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इतः प7वW ƒवलh सावCधातuक'Vयय.य 'सYगः कcतः | अधuना आधCधातuक'Vयय.य 'सYगः |

कः आधFधातuकS>ययः ?
धातोः परः iवiहतः 'Vययः iतY वा िशत् वा नाि.त pत् सः आधCधातuक'Vययः |

कथ_ वा जानीमः ?

स&'म् -

आधFधातuक‡ €षः(३.४.११४) = धातोः iवiहतः iतY-िशत्-िभgनः 'Vययः आधCधातuकसh}कः भवiत |


आधCधातuकk 'थमाgतh, ¥षः 'थमाgतh, iyपदिमदh स7]म् | S>ययः (३.१.१), पर{ (३.१.२), धातो: (३.१.९१)
इVnषाम् अiधकारः | अनuवvि[-सiहतस7]म्— धातोः पर{ €षः S>ययः आधFधातuकम् | इदh स_`ास&'म् |

iवकरण'Vयnषu तनाiदगण.य iवकरण'Vययः - उ इiत आधCधातuकसh}कः |

गuण-SसEगः - आधCधातuƒ 'Vयn प_ अªङाgq ि.थत.य इकः गuणः भवiत | cन स&'eण ?

सावFधातuकाधFधातuकयोः (७.३.८४) = इगgताYग.य इकः गuणः भवiत सावCधातuƒ आधCधातuƒ च 'Vयn प_ |


अनuवvि[-सiहतस7]म्— इग=ताEग?य इकः गuणः सावFधातuकाधFधातuकयोः | इदh iवiधस&'म् |

Page 22 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
१. डuक‰ञ् ( तनाiदः, करणe ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
डuकcञ् + उ + iतप्
→ कc + उ + iत [ आiदiञटuडवः (१.३.५), हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ क् + ऋ + उ + iत
→ क् + अ + उ + iत [ आधFधातuक‡ €षः (३.४.११४) - उ
सावFधातuक-आधFधातuकयोः (७.३.८४) - ऋ → अ ]
→ क् + अर् + उ + iत [ उरण् रपरः (१.१.५१) - अ → अर् ]
→ कर् + उ + iत
→ कर् + ओ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - iतE
सावFधातuकाधFधातuकयोः (७.३.८४) - उ → ओ ]
→ करोiत [ वणCDलनम् ]

Page 23 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इदानŠ क{न S•नः उiiत -
१. धातोः परः 'Vययाः iyiवधाः - सावCधातuकाः , आधCधातuकाः च | अgयः 'Vययः न भवiत |
२. सवeषाम् इगgतधात7नt परः यः कोऽiप 'Vययः भवतu धातौ गuणः भवiत iकल सावFधातuकाधFधातuकयोः
(७.३.८४) इVय‚न स7]eण ?
३. अतः iकमथCम् तादvशः -दः कcतः ? अiप च इगgतधातोः परः यदा यः कोऽiप 'Vययः iवiहतः तदा गuणः
भवiत इiत पयu„तh iकल?
४. …यावहाiरकd¤ण एतद् जानीमः - सवeषu गणeषu इगgतधातौ गuणः न भवiत | यथा - तuदाiदगणe, iदवाiदगणe |

अ] अgयत् िचgतनh करणीयम् | अ?य S•न?य उ4रम् अme ‹Œयामः |

Page 24 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
पuनः धातौ (अE\) गuणः ?थलxN भवiत -
१. धातोः (अY•) अgq ि.थत.य इकः .था‚ गuणः भवiत |
२. धातोः (अE\) अि=तमवणfत् प&वs ि?थत?य g?व-इकः ?थाo गuणः भवiत |

यथा -
१. इट• ( Zवाiदः, गतौ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
इट® + शप् + iतप्
→ इट् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ इ + ट् + अ + iत
→ ए + ट् + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
पuग=तलघ&पध?य च (७.३.८६) - इ → ए ]
→ एटiत [ वणCDलनम् ]

Page 25 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
२. बuधŽ ( Zवाiदः, अवगम‚ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
बuध™ + शप् + iतप्
→ बuध् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ब् + उ + ध् + अ + iत
→ ब् + ओ + ध् + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
पuग=तलघ&पध?य च (७.३.८६) - उ → ओ ]
→ बोधiत [ वणCDलनम् ]

Page 26 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
३. ग-जŽ ( Zवाiदः, श˜o ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
गvज™ + शप् + iतप्
→ गvज् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ग् + ऋ + ज् + अ + iत
→ ग् + अ + ज् + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
पuग=तलघ&पध?य च (७.३.८६) - ऋ → अ ]
→ ग् + अर् + ज् + अ + iत [ उरण् रपरः (१.१.५१) - अ → अर् ]

→ गजFiत [ वणCDलनम् ]

Page 27 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
४. iवदŽ ( अदाiदः , }ा‚ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
iवद™ + iतप् [ अदाiदगणe शपः लuक् - लोपः भवiत ]
→ iवद् + iत [ उपi€ऽजनuनाiसक इत् (१.३.२),
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ व् + इ + द् + iत
→ व् + ए + द् + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - iतE
पuग=तलघ&पध?य च (७.३.८६) - इ → ए ]
→ ¦ + द् + त् + इ
→ ¦ + त् + त् + इ [ सिgधकायCम् - च>वFम् १ द् + त् → त् + त् ]
→ •ि4 [ वणCDलनम् ]

१ खiर च (८.४.५५) = झलः .था‚ चराoशो भवiत खiर प_ | खiर स„तrयgतh, च अ…ययपदh, iyपदिमदh स7]म् |
झलe जश् झिश (८.४.५३) इVय.मात् झलe इVय.य अनuवvि[ः; अ2या’ चचF (८.४.५४) इVय.मात् चर् इVय.य
अनuवvि[ः | तयो“वfविच स_iहतायाम् (८.२.१०८) इVय.मात् स_iहतायाम् इVय.य अiधकारः | अनuवvि[-
सiहतस7]h— झलe चर् खiर च स_iहतायाम् | इदh iवiधस&'म् |


Page 28 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
५. ऋणuŽ (तनाiदः , गतौ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
ऋणu™ + उ + iतप्
→ ऋण् + उ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२)
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ऋ + ण् + उ + iत
→ अ + ण् + उ + iत [ आधFधातuक‡ €षः (३.४.११४) - उ
पuग=तलघ&पध?य च (७.३.८६) - ऋ → अ ]
→ अर् + ण् + उ + iत [ उरण् रपरः (१.१.५१) - अ → अर् ]
→ अणC + उ + iत
→ अणC + ओ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - iतE
सावFधातuकाधFधातuकयोः (७.३.८४) - उ → ओ]
→ अणo•iत [ वणCDलनम् ]


Page 29 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
धातोः (अY•) अिgतमवणuत् प7वW यः वणCः अि.त त.य नाम - उपधा | उपधा इiत एका सh}ा |

स&'म् -
अलोऽ=>यात् प&वF उपधा (१.१.६५) = पदiवabदः - अलः अ=>यात् प&वFः उपधा | वणCसमuदाय.य यः
अिgतमवणCः, त.मात् प7वCवणC.य उपधासh}ा भवiत | अलः पUrयgतम्, अgVयात् पUrयgतh, प7वCः 'थमाgतम्,
उपधा 'थमाgतम्, अ‚कपदिमदh स7]म् | स7]h .वयh सrप7णCम्— अ=>यात् अलः प&वF उपधा | इदh स_`ास&'म् |

लघ&पध?य
ल±वी उपधा य.य तत् लघ7पधम् | त.य लघ7पध.य | ल±वी इiत लघu इVय.य ©ीलYगdपम् | लघuः इVयujq
z.वः वणCः | z.वः धमCः .वराणाम् एव | कथh जानीमः ?
स&'xNन -
१. ऊकालोऽ–—?वदीघF˜लuतः (१.२.२७) = पदiवabदः - ऊकालः अच् g?वः दीघFः ˜लuतः | इदh स_`ास&'म् |
ऊ = उ + ऊ + उ३ |
ऊकालः इव कालः य.य सः - अच् (.वरः) ›मशः z.वः दीघCः „लuतः .यात् |
z.वः - उकाल.य सदvशः कालः य.य सः |
दीघCः - ऊकाल.य सदvशः कालः य.य सः |
„लuतः - उ३काल.य सदvशः कालः य.य सः |

२. g?व_ लघu (१.४.१०) = z.वः .वरः लघuसh}कः .यात् | अ‚न स7]eण 'अ', ‘इ', ‘उ', ‘ऋ', ‘ऌ' इiत पUानाम् एकमाi]काणt
.वराणt ‘ लघu ' इiत सh}ा भवiत | इदh स_`ास&'म् |

Page 30 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
उपधायe g?व-इकः गuणः cन स&'eण भवiत ?

स&'म् -
पuग=तलघ&पध?य च (७.३.८६) = पuगgत.य अYग.य लघ7पध.य च इकः गuणः भवiत सावCधातuƒ आधCधातuƒ
च 'Vयn प_ | पuक् अgq य.य तत् पuगgतम्, ल±वी उपधा य.य तत् लघ7पधम् | पuगgतU लघ7पधU तयोः
पuगgतलघ7पधh समाहारygyः, त.य पuगgतलघ7पध.य | पuगgतलघ7पध.य षx्यgतh पदम्, च अ…ययपदh, iyपदिमदh
स7]म् | िमiगuFणः (७.३.८२) इVय.मात् गuणः इVय.य अनuवvि[ः; सावFधातuकाधFधातuकयोः (७.३.८४) इVय.य
प7णuनuवvि[ः | अEग?य (६.४.१) इVय.य अiधकारः | इको गuणव-;ी (१.१.३) इVय‚न पiरभाषा-स7]eण, इकः
.थानी भवiत य] .थानी नोjतम् | अनuवvि[-सiहतस7]म्— पuग=तलघ&पध?य च अEग?य इकः गuणः
सावFधातuकाधFधातuकयोः | इदh iवiधस&'म् |

पuग=तलघ&पध?य च (७.३.८६) इVय‚न स7]eण गuणः अYग.य उपधायt कारणynन भवiत -


१. लघ&पध?य अEग?य इकः गuणः सावFधातuकाधFधातuकयोः |
२. पuग=त?य अEग?य इकः गuणः सावFधातuकाधFधातuकयोः |

पuगgताYग.य चचu अ‰e भiव•यiत | इदानŽ ƒवलh लघ7पध.य अYग.य iवषयः |

Page 31 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
उपधायe गuण?य Sसि:तः -
१. शuच™ ( Zवाiदः , शोƒ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
शuच™ + शप् + iतप्
→ शuच् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ श् + उ + च् + अ + iत
→ श् + ओ + च् + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
पuग=तलघ&पध?य च (७.३.८६) - उ → ओ ]
→ शोचiत [ वणCDलनम् ]

Page 32 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
२. कcष™ ( Zवाiदः , आकषCणe ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
कcष™ + शप् + iतप्
→ कcष् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ क् + ऋ + ष् + अ + iत
→ क् + अ + ष् + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
पuग=तलघ&पध?य च (७.३.८६) - ऋ → अ ]
→ क् + अर् + ष् + अ + iत [ उरण् रपरः (१.१.५१) - अ → अर् ]

→ कषFiत [ वणCDलनम् ]

Page 33 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
३. ›uश™ ( Zवाiदः , आ³ा‚ रोद‚ च ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
›uश™ + शप् + iतप्
→ ›uश् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ›् + उ + श् + अ + iत
→ ›् + ओ + श् + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - शप् - िशत्
पuग=तलघ&पध?य च (७.३.८६) - उ → ओ ]
→ „ोशiत [ वणCDलनम् ]

Page 34 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
४. ि5णu™ (तनाiदः , iहसायाम् ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
ि5णu™ + उ + iतप्
→ ि5ण् + उ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ 5् + इ + ण् + उ + iत
→ 5् + ए + ण् + उ + iत [ आधFधातuक‡ €षः (३.४.११४) - उ
पuग=तलघ&पध?य च (७.३.८६) - इ → ए ]
→ 5eण् + उ + iत
→ 5eण् + ओ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - iतE
सावFधातuकाधFधातuकयोः (७.३.८४) - उ → ओ]
→ ^eणोiत [ वणCDलनम् ]

Page 35 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
उपधायe गuण?य Sसि:तः नाि?त -

१. जीव™ ( Zवाiदः , 'ाणधारणe ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


जीव™ + शप् + iतप्
→ जीव् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ज् + ई + व् + अ + iत [ उपधायाम् - ई-कारः , इक् वणCः , परgतu लघuः न ]
→ जीवiत [ वणCDलनम् ]

२. म7ल™ ( Zवाiदः , परiतxायाम् ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


म7ल™ + शप् + iतप्
→ म7ल् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ म + ऊ + ल + अ + iत [ उपधायाम् - ऊ-कारः , इक् वणCः , परgतu लघuः न ]
→ म&लiत [ वणCDलनम् ]

Page 36 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
३. एजv™ ( Zवाiदः , कrप‚ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
एजv™ + शप् + iतप्
→ एज् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ए + ज् + अ + iत [ उपधायाम् - ए-कारः , इक् वणCः न ]
→ एजiत [ वणCDलनम् ]

४. शuaय™ ( Zवाiदः , अिभष¦ ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


शuaय™ + शप् + iतप्
→ शuaय् + अ + iत [ उपi€ऽजनuनाiसक इत् (१.३.२) , लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ शu + च् + य् + अ + iत [ उपधायाम् - च्-कारः , इक् वणCः न ]
→ शutयiत [ वणCDलनम् ]

Page 37 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इदानŠ पuग=त?य अEग?य िच=तनम् -

पuग=तम् इiत iकम् ?


पuक् अgq य.य तत् पuग=तम् |

पuक् इiत iकम् ?


क´न आगमः |
अि.मन् क-कारः इत्-सh}कः - हल=>यम् (१.३.३) इVय‚न |
उकारः अiप इत्-सh}कः - उपi€ऽजनuनाiसक इत् (१.३.२) इVय‚न |
त?य लोपः (१.३.९) इVय‚न yयोः लोपः , ƒवलh प-कारः अविश•यq |

आगमः इ>यu:< iकम् ?


वणuत् प7वW परh वा अgयवणC.य उदयः | िम]वत् |

पuगागमः (पuक्-आगमः) कीद-शः आगमः ?


पuक् iकत् अि.त , यतः ति.मन् क-कारः इत्-सh}कः |
यः आगमः iकत् , सः .थाiननः अgq (परः) आया.यiत |

दा-धातuः आकारा=तधातuः | त?य पuक्-आगमः भवiत िणच्-S>यN प| | पuक् iकत् इ>यतः दा धातोः परः भवiत
| यदा दा धातuः दाप् भवiत तदा सः पuग=तः भवiत |

Page 38 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
दाण् (Zवाiदः , दा‚) - 'eरणाथe िणच् 'Vययः िणजgतम्
दाण् + िणच्
→ दा + इ [ हल=>यम् (१.३.३) , चuट™ (१.३.७) , त?य लोपः (१.३.९) ]
→ दा + प् + इ [ दा धातोः पuगागमः , दाप् - पuग=तम् ]
→ दाiप [ सनाš=ता धातवः (३.१.३२) - आiतoिशकधातuः ]

दाiप ( आiतoिशकधातuः ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


दाiप + शप् + iतप्
→ दाiप + अ + iत [ लश:वति;< (१.३.८) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ दाप् + इ + अ + iत
→ दाप् + ए + अ + iत [ iतEिशत् सावFधातuकम् (३.४.११३) - िशत्
सावFधातuकाधFधातuकयोः (७.३.८४) - इ → ए ]
→ दाप् + अय् + अ + iत [ एचोऽयवायावः (६.१.७७) - ए + अ → अय् + अ ]
→ दापयiत [ वणCDलनम् ]

Page 39 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
पuगागमः ?थाiननः अ=< (परः) आया?यiत इiत cन स&'eण जानीमः ?

स&'म् -
आš=तौ टiकतौ (१.१.४६) = पदiवabदः - आiद-अ=तौ टiकतौ | iटत्-आगमः .थाiननः आदौ आगaछiत,
iकत्-आगमः .थाiननः अgq आगaछiत | iटत् इVयujq टकारः इत् य.य सः | iकत् इVयujq ककारः इत्
य.य सः | इदh पiरभाषास&'म् |

पuगागमः cन स&'eण भवiत ?

स&'म् - पuक् णौ (िणच्)


अiतgी•लीरी:न&यीŒमा“यातe पuEणौ (७.३.३६) = ऋ, zी, …ली, री, jन7यी, ¡मायी, एZयः धातuZयः अiप च
आकाराgतधातuZयः पuक्-आगमः भवiत, िणच्-'Vयn प_ | एषt धात7नt पuक्-आगमः णौ (िण इVय.य
स„तrयgतम्), िण इVयujq िणच् इVयतः िणच्-'Vयn प_ इVयथCः | आš=तौ टiकतौ (१.१.४६) इVय‚न धातोः
परम् आयाiत अयh पuगागमः | पuक् इVयि.मन क्, उ इVयनयोः इत्-सh}ा लोप´; प् अविश•यq | अiत´ zी´
…ली´ री´ jन7यी´ ¡मायी´ आaच qषािमत_तyCgyः, अiतzी…लीरीjन7यी¡मा£यातः qषाम् |
अiतzी…लीरीjन7यी¡मा£यातt षx्यgतh, पuक् 'थमाgतh, णौ स„तrयgतh, i]पदिमदh स7]म् | अEग?य (६.४.१)
इVय.य अiधकारः | अनuवvि[-सiहतस7]म्— अiतgी•लीरी:न&यीŒमा“याताम् अEगानe पuक् णौ | इदh
iवiधस&'म् |

Page 40 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः

इदानŠ पuग=<षu अE\षu गuण?य िच=तनम् -


अiतgी•लीरी:न&यीŒमा“यातe पu}णौ (७.३.३६) इiत स7]eण ऋ, zी, …ली, री, jन7यी, ¡मायी इVnषt धात7नाम्,
आकाराgतधात7नt च पuक्-आगमः भवiत िणच्-'Vयn प_ |
िणच्-S>ययः धातोः परः Seरणाथe , ?वाथe च भवiत | आदौ Seरणाथe िणच्-S>यNन गuण?य िच=तनम् |
१. ऋ (Zवाiदः , गiत'ापणयोः) - 'eरणाथe िणच् 'Vययः
ऋ + िणच्
→ऋ+इ [ चuट™ (१.३.७) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ ऋ + प् + इ [ अiतgी•लीरी:न&यीŒमा“यातe पu}णौ (७.३.३६) ]
→ ऋप् + इ [ ऋप् - पuगgतम् अYगम् , इ (िणच्)- आधCधातuक'Vययः]
→ अ + प् + इ [ आधFधातuक‡ €षः (३.४.११४) - िणच्
पuगgतलघ7पध.य च (७.३.८६) - ऋ → अ]
→ अर् + प् + इ [ उरण् रपरः (१.१.५१) - अ → अर्]
→ अiप [ सना—gता धातवः (३.१.३२) - आiतoिशकधातuः ]
अiप ( आiतoिशकधातuः ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्
अiप + शप् + iतप् → अiप + अ + iत → अपe + अ + iत → अपCय् + अ + iत → अपCयiत |


Page 41 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
२. zी (जuहोVयाiदः , ल¶जायाम्) - 'eरणाथe िणच् 'Vययः
zी + िणच्
→ zी + इ [ चuट™ (१.३.७) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ zी + प् + इ [ अiतgी•लीरी:न&यीŒमा“यातe पu}णौ (७.३.३६) ]
→ zीप् + इ [ gीप् - पuगgतम् अYगम् , इ (िणच्) - आधCधातuक'Vययः]
→ zQ + ई + प् + इ
→ zQ + ए + प् + इ [ आधFधातuक‡ €षः (३.४.११४) - िणच्
पuग=तलघ&पध?य च (७.३.८६) - ई → ए ]
→ geiप [ सनाš=ता धातवः (३.१.३२) - आiतoिशकधातuः ]

zeiप ( आiतoिशकधातuः ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


zeiप + शप् + iतप् → zeiप + अ + iत → ze¤ + अ + iत → zeपय् + अ + iत → zeपयiत |

स&चना -
पuग=तलघ&पध?य च (७.३.८६) इVय‚न पuगgतानt अYगानt 'सY• उपधायाम् इक् वणCः दीघCः pदiप त.य
गuणः | अgnषt (nषाम् अYगh पuगgतh नाि.त) 'सY• उपधायाम् इक् वणCः लघuः (z.वः) poव त.य गuणः |

Page 42 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इदानŠ ?वाथe िणच्-S>यNन गuण?य िच=तनम् -
.वाथe िणच्-'Vययः चuराiदZयः धातuZयः परः आया.यiत |

१. चuर™ (चuराiदः , .qn) - .वाथe िणच् 'Vययः


चuर™ + िणच्
→ चuर् + इ [ उपi€ऽजनuनाiसक इत् (१.३.२) , चuट™ (१.३.७) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ च् + उ + र् + इ
→ च् + ओ + र् + इ [ आधFधातuक‡ €षः (३.४.११४) - िणच्
पuग=तलघ&पध?य च (७.३.८६) - उ → ओ ]
→ चोiर [ सनाš=ता धातवः (३.१.३२) - आiतoिशकधातuः ]

चोiर ( आiतoिशकधातuः ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


चोiर + शप् + iतप्
→ चोiर + अ + iत
→ चो_ + अ + iत
→ चोरय् + अ + iत
→ चोरयiत

Page 43 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः

२. ि.मट® (चuराiदः , अनाद_ ) - - .वाथe िणच् 'Vययः लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


ि.मट® + िणच्
→ ि.मट् + इ [ उपi€ऽजनuनाiसक इत् (१.३.२) , चuट™ (१.३.७) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ .म् + इ + ट् + इ
→ .म् + ए + ट् + इ [ आधFधातuक‡ €षः (३.४.११४) - िणच्
पuग=तलघ&पध?य च (७.३.८६) - इ → ए ]
→ .Diट [ सनाš=ता धातवः (३.१.३२) - आiतoिशकधातuः ]

.Diट ( आiतoिशकधातuः ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


.Diट + शप् + iतप्
→ .Diट + अ + iत
→ .D· + अ + iत
→ .Dटय् + अ + iत
→ ?Ÿटयiत

Page 44 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
३. बujक® ( चuराiदः , भषणe ) - .वाथe िणच् 'Vययः
बujक® + िणच्
→ बujक् + इ [ उपi€ऽजनuनाiसक इत् (१.३.२) , चuट™ (१.३.७) ,
हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ बu + क् + क् + इ [ उपधायाम् - क-कारः , इक् वणCः न ]
→ बuि:क [ सनाš=ता धातवः (३.१.३२) - आiतoिशकधातuः ]

बuिjक ( आiतoिशकधातuः ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


बuिjक + शप् + iतप्
→ बuिjक + अ + iत
→ बujƒ + अ + iत
→ बujकय् + अ + iत
→ बu:कयiत

Page 45 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
चuराiदगणe इग=तानe धात&नe SसEगः -

१. भ7 ( चuराiदः , अवकŒक‚ िचgत‚ च ) - .वाथe िणच् 'Vययः


भ7 + िणच्
→ भ7 + इ [ चuट™ (१.३.७) , हल=>यम् (१.३.३) , त?य लोपः (१.३.९) ]
→ भ् + ऊ + इ [ ऊ-कारः - इक् वणCः अYगम् इगgतम्,
िणच्-'Vययः आधCधातuकसh}कः
सावFधातuकाधFधातuकयोः (७.३.८४) - ऊ → ओ ? न | ]
→ भ् + औ + इ [ अचो ि¡णiत (७.२.११५) - ऊ → औ ]
→ भ् + आव् + इ [ एचोऽयवायावः (६.१.७७) - औ + इ → आव् + इ ]
→ भाiव [ सनाš=ता धातवः (३.१.३२) - आiतoिशकधातuः ]

भाiव ( आiतoिशकधातuः ) - लट्-लकार-'थमपu,ष.य एकवचन.य iवव5ायाम्


भाiव + शप् + iतप्
→ भाiव + अ + iत
→ भा¦ + अ + iत
→ भावय् + अ + iत
→ भावयiत

Page 46 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
चuराiदगणe इग=ताEग?य इकः गuणः न अभवत् िणिच S>यN प| | अ' गuण_ Sबाuय व-ि;ः जातः |

व-ि;ः इ>यu:< iकम् ? वvिwः इiत iकUन कायCम् |

व-ि;वणfः c ? आ ( दीधFः ), ऐ ( दीधFः ), औ ( दीधFः ) च | कथ_ जानीमः ?

स&'म् -

व-ि;रादzच् (१.१.१) = पदiवabदः - व-ि;ः आत् ऐच् | आकारः ऐकारः, औकारः (ऐच्) एषt वणuनt वvिwसh}ा
.यात् | वvिwः 'थमाgतम्, आत् 'थमाgतम्, ऐच् 'थमाgतh, i]पदिमदh स7]म् | स7]h .वयh सrप7णCम्— व-ि;ः आत्
ऐच् | इदh स_`ास&'म् |

सामाgयः iनयमः अि.त -‘ ऐ ‘ इiत yादशानाम् ऐकाराणt 'iतiनiधः | ‘ औ ‘ इiत yादशानाम् औकाराणt
'iतiनiधः | अयh iवषयः मा•€रस7]ाणt पठनसमn उjतः | अि.मन् स7]e ऐच् तपरः अि.त - तकारात् परः यः
सः | अतः „लuत.य ‰हणh न भवiत तपर?त>काल?य (१.१.७०) इVय‚न स7]eण |

स7]e दीघCः आकारः एव उjतः अतः तपरकरण.य आवŸयकता नाि.त | अकारः अ~ादशानt 'iतiनiधः |
परgतu आकारः ƒवलh षKणt 'iतiनiधः , q सवe दीघuः एव |

Page 47 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
cषe व-ि;ः भवiत ? सामाgयतया इको गuणव-ि;ः (१.१.३) इVय‚न इकः गuणः वा वvिwः वा भवiत य] .थानी
न उjतः|

क?य वणF?य ?थाo कः वणFः आiद/ः भवiत ?


आहVय इकः .था‚ आद¸च् आiद~ः भवiत |
इ,ई→ऐ
उ,ऊ→औ
ऋ , ॠ → आ ( आर् )
ऌ → आ ( आल् )

इद_ कथ_ जानीमः ?

?थाoऽ=तरतमः (१.१.५०) = पदiवabदः - ?थाo अ=तरतमः | स7चयiत यत् य.य वणC.य .था‚ आoशः
भवiत त.य अgतरतमः नाम तuŒयतमः (सदvशः) वणCः आiद~ः .यात् | अि.मन् 'सY• सारŒयाथCम् इदानŽ
तuŒयतमः इVयujq उaचारण.था‚ तuŒयतमः वणCः इiत अवगabम | इदh पiरभाषास&'म् |

आहVय वvिw-'सY• -
१. इ, ई - अनयोः उaचारण.थानh तालu , वvिwवणeषu ƒवलम् ऐ इVय.य उaचारण.थानh कKठतालu ;
अतः इ , ई .था‚ ऐ आiद~ः भवiत |

Page 48 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
२. उ, ऊ - अनयोः उaचारण.थानम् ओxौ , वvिwवणeषu ƒवलम् औ इVय.य उaचारण.थानh कKठोxम् ;
अतः उ, ऊ .था‚ औ आiद~ः भवiत |
३. ऋ, ॠ - अनयोः .था‚ 'थमh वvिwवणeषu आ आiद~ः भवiत | तदनgतरh सः आ रपरः भवiत इVयujq आर्
भवiत - उरण् रपरः (१.१.५१) इVय‚न स7]eण | आर् इत.य उaचारण.थानh कKठम7धu | आहVय ऋ, ॠ -
अनयोः .था‚ आर् आiद~ः भवiत इiत …यवहारः वतCq |
४. ऌ इVय.य .था‚ 'थमh वvिwवणeषu आ आiद~ः भवiत | तदनgतरh सः आ रपरः भवiत इVयujq आल् भवiत
- उरण् रपरः (१.१.५१) इVय‚न स7]eण | आल् इत.य उaचारण.थानh कKठदgतः | आहVय ऌ - इVय.य .था‚
आल् आiद~ः भवiत इiत …यवहारः वतCq |

उरण् रपरः (१.१.५१) = पदiवabदः - उः अण् रपरः | ऋकार.य .था‚ यदा अण्-आoशः भवiत, तदा सः अण्
सदा रपरः .यात् | ऋका_ण i]शत्-'कारकः ऋकारः भवiत इiत बोmयम् | रः परः य.य सः रपरः | उः
षx्यgतम्, अण् 'थमाgतh, रपरः 'थमाgतh, i]पदिमदh स7]म् | ?थाoऽ=तरतमः (१.१.५०) इVय.मात् ?थाo
इVय.य अनuवvि[ः | अनuवvि[-सiहतस7]म्— उः ?थाo अण् रपरः | इदh पiरभाषास&'म् |

Page 49 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
चuराiदगणe इग=ताEग?य इकः व-ि;ः cन स&'eण भवiत ? िञत् िणत् घञ् िणच् ि¡णत् ि¡णiत

अचो ि¡णiत (७.२.११५) = पदiवabदः - अचः ि¡णiत | अजgताYग.य अgVयवणC.य वvिwः भवiत िञiत
िणiत 'Vयn प_ | Nन iवiध?तद=त?य (१.१.७२) इVय‚न अचः अEग?य नाम न ƒवलम् अच् इVयYग.य,
अiप तu अजgत.य अYग.य | अलोऽ=त?य इVय‚न अिgतमवणC.य एव .था‚ वvिwः | ञ् च ण् च ¹णौ, ¹णौ
इतौ य.य तत् ि¹णत्, ति.मन् ि¹णiत, ygyगभCबŠ‹ीiहसमासः | अचः षx्यgतh, ि¹णiत स„तrयgतh, iyपदिमदh
स7]म् | म-£व-Fि;ः (७.२.११४) इVय.मात् व-ि;ः इVय.य अनuवvि[ः | अEग?य (६.४.१) इVय.य अiधकारः |
अनuवvि[-सiहतस7]म्— अचः अEग?य व-ि;ः ि¡णiत | इदh iवiधस&'म् |

अि.मन् स7]e अचः .था‚ वvिwः उjता | अतः इको गuणव-ि;ः(१.१.३) इVय.य आवŸयकता, 'सिjतः नाि.त |
आहVय, अचः .था‚ आद¸च् आiद~ः भवiत |
अ,आ→आ
इ,ई,ए,ऐ→ऐ
उ,ऊ,ओ,औ→औ
ऋ , ॠ → आ ( आर् )
ऌ → आ ( आल् )

चuराiदगणe ƒवलम् इगgतानt धात7नt कcq एव अचो ि¡णiत (७.२.११५) इVय.य स7].य 'सYगः |
अि.मन् iवषn चuराiदगण.य पाठe चचCiय•यामः |

Page 50 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
सारeशः -

१. अि.मन् पाठe गuणः कu] भवiत , कºः स7]¸ः भवiत इiत अधीतवgतः |
२. अiप च वvिwः कu] भवiत , ƒन स7]eण भवiत इiत }ातवgतः |
३. अgयान् सrबwान् iवषयान् अiप चiचतवgतः |

Page 51 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
S•नाः

१. अYगम् iकम् ? स7]h iकम् ?


२. गuणवणuः ƒ ? स7]h iकम् ?
३. वvिwवणuः ƒ ? स7]h iकम् ?
४. सामाgयतया ƒषt वणuनt गuणः भवiत ? स7]h iकम् ?
५. सामाgयतया ƒषt वणuनt वvिwः भवiत ? स7]h iकम् ?
६. िशत् iकम् ?
७. iतY iकम् ?
८. iतY िशत् - अनयोः सh}ा का ? स7]h iकम् ?
९. उपधा iकम् ? स7]h iकम् ?
१०. तपरकरणम् iकम् ? स7]h iकम् ?
१२. िणत् iकम् ?
१३. िणच् 'Vयय.य अgया सh}ा का ? स7]h iकम् ?
१४. इगgताYग.य इकः गuणः ƒन स7]eण भवiत ?
१५. इगgताYग.य इकः वvिwः ƒन स7]eण भवiत ?
१६. उपधायt z.व.य इकः गuणः ƒन स7]eण भवiत ?
१७. पuगgतम् iकम् ?
Page 52 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
१८. पuगgत.य इकः गuणः ƒन स7]eण भवiत ?
१९. य] आoशाः बहवः सिgत त] ƒन स7]eण क.य .था‚ कः आiद~ः भवiत इiत वjतuh शjनuमः ?
२०. याgतवाgताoशसgधeः स7]h iकम् ?
२१. अयाoशसgधeः स7]h iकम् ?
२२. “ स7]e .थाiननः यि.मन् ›D उjताः सिgत आoशाः अiप ति.मन् ›D एव उjताः सिgत “ इiत ƒन स7]eण
जानीमः ?
२३. तदgतiवiधः iकम् ? स7]h iकम् ?
२४. तदgतiवधeः 'सYगः अि.मन् पाठe ƒषu स7]eषu भवiत ?
२५. तपरकरणम् इVय.य 'सYगः अि.मन् पाठe ƒषu स7]eषu भवiत ?
२६. अचो ि¡णiत (७.२.११५) इVय‚न स7]eण ƒषt वvिwः भवiत ? कथh वा जानीमः ?
२७. सावFधातuकाधFधातuकयोः (७.३.८४) इVय‚न स7]eण ƒषt गuणः भवiत ? कथh वा जानीमः ?
२८. पuग=तलघ&पध?य च (७.३.८६) इVय‚न स7]eण ƒषt गuणः भवiत ? कथh वा जानीमः ?
२९. पuगागमः ƒषt धात7नt परः भवiत ? स7]h iकम् ?
३०. पuगागमः .थाiननः अgq (परः) भवiत इiत ƒन स7]eण उjतः ?
३१. क.य लघu-सh}ा भवiत ? स7]h iकम् ?
३२. उरण् रपरः (१.१.५१) इVय‚न स7]eण कायW iक भवiत ?
३३. ऊकालोऽ–—?वदीघF˜लuतः (१.२.२७) इiत स7]h iक वदiत ?

Page 53 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
३४. अEग?य (६.४.१) इVय.य स7].य अiधकारः ƒषu स7]eषu वतCq (अि.मन् पाठe पiठqषu स7]eषu) ?
३५. र-'Vयाहा_ ƒ ƒ वणuः सिgत ?
३६. लrमuN ि>व>स_`कः इVय‚न iक जानीमः ?
३७. ऋऌवणFयोiमथः सावrयs वाtयम् (वा) इVय.य अथCः कः ?
३८. ?थाoऽ=तरतमः (१.१.५०) इiत कीदvशh स7]म् ? स7]h iक स7चयiत ?
३९. एचोऽयवायावः(६.१.७७) इVय.य कायW iकम् ?
४०. यथास_‚यमनuiशः समानाम् (१.३.१०) इiत कीदvशh स7]म् ? स7]h iक स7चयiत ?

Page 54 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
cषu गणeषu iवकरणS>यय?य आधा|ण धातौ गuणः भवiत ?

प7वCम् इदम् उjतम् -


- iवकरण'Vयn इत्-सh}क-शकार.य कायW— गuण.य कcq 'eरयiत |
(धातौ अgतभ7Cत.य .वर.य गuणh कारयiत |)
- iवकरण'Vयn इत्-सh}क-पकार.य कायW— त.य पकार.य अभा¦ गuण.य अवरोधः भवiत |

एतदथW सावCधातuक-iवकरण-'Vययः iपत् , अiपत् वा इiत अवगgत…यः |

iपत् इ>यu:< iकम् ?


- य.य वा यि.मन् प-कारः इत्-सh}कः , सः |
- उदा - शप् |
- सावCधातuक-iवकरण-'Vययः iपत् अि.त pद् धातौ गuण.य 'सYगः |

अiपत् इ>यu:< iकम् ?


- य.य वा यि.मन् इत्-सh}कः प-कारः नाि.त , सः |
- उदा - Ÿयन् , Ÿनu, श , Ÿनम् , Ÿना |
- सावCधातuक-iवकरण-'Vययः अiपत् अि.त pद् धातौ गuण.य अवरोधः |

Page 55 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
अ?य आधारः कः ?
- सावCधातuकम् अiपत् 'Vययः iङत्-'Vययः इव …यवहरiत |

iङत् इ>यu:< iकम् ?


- य.य वा यि.मन् इत्-सh}कः ङ-कारः , सः |
- उदा - मiहY , तातY , ङiस , ङस् , iङ |
स&'म् -
सावFधातuकमiपत् (१.२.४) = पदiवabदः - सावFधातuकम् अiपत् | सावCधातuकk यद् अiपत् तद् iङyत् भवiत |
सावCधातuकम् 'थमाgतम्, अiपत् 'थमाgतh, iyपदिमदh स7]म् | गाEकuटाiद2योऽि¡णि=ङत् (१.२.१) इVय.मात्
iङत् इVय.य अनuवvि[ः | अनuवvि[-सiहतस7]म्— सावFधातuकम् अiपत् iङत् | इदम् अiतiशस&'म् |

य—iप अiपiत 'Vयn इत्-सh}कः ङ-कारः नाि.त तथाiप सः 'Vययः iङत्-'Vययः इव …यवहरiत |
इ>यu:< iकम् ?
- अiपiत 'Vयn iङत्-'Vयय.य ल5णम् आरोiपतh भवiत|
- यत् कायW iङत्-'Vयn प_ धातौ भवiत तत् कायCम् अiपiत सावCधातuƒ 'Vयn प_ धातौ भवiत |
- iङiत 'Vयn प_ धातौ गuणः न भवiत |
- अतः सावCधातuक-iवकरण-'Vययः अiपत् अि.त pद् धातौ गuणः न भवiत |

Page 56 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
स&'म् -
ि::ङiत च (१.१.५) = यः 'Vययः iगत्, iकत् अथवा iङत् अि.त, अiप च तh 'Vययh iनिम[ीकcVय इकः .था‚
गuणः अथवा वvिwः भवiत .म, सः (गuणः वvिwः) न भवiत | ग् च क् च Y च qषाम् इत_तरygyः jjङः; jjङः
इतः य.य सः िjjङत्, ति.मन् प_ िjjङiत | ygyगभCबŠ‹ीiहसमासः | अ] ग्-.था‚ ककारः खiर च इVय‚न
चVवCसिgधः | िjjङiत स„तrयgतh, च अ…ययपदh, iyपदिमदh स7]म् | इको गuणव-;ी (१.१.३) इVय.य प7णCतया
अनuवvि[ः; न धातuलोप आधFधातuc (१.१.४) इVय.मात् न इVय.य अनuवvि[ः | अनuवvि[-सiहतस7]म्— ि::ङiत
च इकः गuणव-;ी न | इदh iवiधस&'म् | अ‚न स7]eण गuणव-;ी iनiष;ौ अतः इदh iनषeधकस&'_ च |

स&चना -
१. अiपVवात् गuणवv¼ोः iनषeधः ƒवलh सावCधातuक'Vययानt कcq एव |
२. आधCधातuक'Vययानt कcq अiपVवात् गuणवv¼ोः iनषeधः न भवiत |

आह>य cषu गणeषu iवकरणS>यय?य आधा|ण धातौ गuणः भवiत ?


- Zवादौ, तनादौ, चuरादौ एव |
- अgnषu गणeषu न भवiत |
- अदाiदजuहोVयाiदगणयोः िचgतनम् अ‰e कiर•यामः |

Page 57 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
गणः धातuः iवकरण सावFधातuकम् वा? धातौ गuण?य cन स&'eण ? वा?तiवकता iकमथFम् ? लट्-S-पu-ए-
S>ययः आधFधातuकम् वा? SसEगः अि?त का ? व-kपम्
वा ?

2वाiदः भ7 शप् िशत् १ आम् सावFधातuकाधFधातuकयोः गuणः भवiत iपत् , भ7 → भो →


सावCधातuकम् २ (७.३.८४) अवरोधः न भवiत

iदवाiदः कuप् Ÿयन् िशत् १ आम् पuग=तलघ&पध?य च गuणः न भवiत अiपत् = iङत् ४ कuप् →
सावCधातuकम् २ (७.३.८६) अवरोधः ५ कu„यiत
?वाiदः िच Ÿनu िशत् १ आम् सावFधातuकाधFधातuकयोः गuणः न भवiत अiपत् = iङत् ४ िच →
सावCधातuकम् २ (७.३.८४) अवरोधः ५ िचनोiत

तuदाiदः िमल् श िशत् १ आम् पuग=तलघ&पध?य च गuणः न भवiत अiपत् = iङत् ४ िमल् →
सावCधातuकम् २ (७.३.८६) अवरोधः ५ िमलiत

¥धाiदः तvद् Ÿनम् िशत् १ आम् पuग=तलघ&पध?य च गuणः न भवiत अiपत् = iङत् ४ तvद् →
सावCधातuकम् २ (७.३.८६) अवरोधः ५ तvणि[

तनाiदः कc उ ¥षः आम् सावFधातuकाधFधातuकयोः गuणः भवiत iगत्,iकत्,iङत् न कc → कर्


आधCधातuकम् ३ (७.३.८४) अतः अवरोधः न → करोiत
„्याiदः ›ी Ÿना िशत् १ आम् सावFधातuकाधFधातuकयोः गuणः न भवiत अiपत् = iङत् ४ ›ी →
सावCधातuकम् २ (७.३.८४) अवरोधः ५ ›ीणाiत

चuराiदः चuर् → शप् िशत् १ आम् पuग=तलघ&पध?य च गuणः भवiत iपत् , piर → चो_
चोiर सावCधातuकम् २ (७.३.८६) अवरोधः न → चोरयiत
१ लश:वति;< (१.३.८) , २ iतEिशत् सावFधातuकम् (३.४.११३) , ३ आधFधातuक‡ €षः (३.४.११४) , ४ सावFधातuकमiपत् (१.२.४) , ५ ि::ङiत च (१.१.५)

Page 58 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः
इदानŠ धातuतः iन¦प=o अE\ गuण?य िच=तनम् -
धातuः + iवकरण'Vययः + iतY-'Vययः → (धातuः + iवकरण'Vययः = ) अEगम् + iतY-'Vययः
परस्मैपिदधातूनां लट् -लकारस्य ितङ् प्रत्ययाः


एकवचनम् िद्ववचनम् बहुवचनम्

प्रथमपुरुषः ितप् तस् अिन्त

मध्यमपुरुषः िसप् थस् थ

उत्तमपुरुषः िमप् वस् मस्

इD सवe iतY-'Vययाः | iतEिशत् सावFधातuकम् (३.४.११३) इVय‚न स7]eण सवe सावCधातuकसh}काः |


अतः qषu ƒ 'Vययाः अiपतः इiत िचgतनीयम् |
'Vययः iपत् अि.त pत् गuण.य 'सYगः | शक् + •नu + िमप् → श:नu + िमप् → श:नोिम | उ → ओ |
'Vययः अiपत् अि.त pत् गuणः iनiषwः | शक् + •नu + तस् → श:नu + तस् → श:नuतः |

यiद 'Vययः आधCधातuकसh}कः तiह iपत् अiपत् िचgतनh न करणीयम् | अ] 'Vययः iगत्, iकत्, iङत् अि.त
pत् गuणवvwी न भवतः | 'Vययः िणत् िञत् pत् वvweः िचgतनम् | 'Vययः iगत्, iकत्, iङत्, िणत्, िञत् िभgनः
अि.त तiह गuण.य िचgतनम् | 


Page 59 of 60 सuIJKयः
गuणः - स&'सiहता द-ि/ः

Page 60 of 60 सuIJKयः

You might also like