You are on page 1of 2

Tulasi Kanthi Mala Mantras

Sadyojata Mantra from Padma Purana:

OM sadyojAta prapadyAmi sadyojAtAya vai namo namaH /bhave bhave nAtibhave bhavasva
mAM / bhavodbhavAya namaH

=======================

TULASI PUJA KE MANTRAS:

Tulsi patte ko todate samaye mantras no.1,2.3, ka jaap krna chahiye-

1 - ॐ सुभद्राय नमः

Om̐ subhadrāya namaḥ

2 - ॐ सुप्रभाय नमः

Om̐ suprabhāya namaḥ

3- मातस्तुलसि गोविन्द हृदयानन्द कारिणी


नारायणस्य पूजार्थं चिनोमि त्वां नमोस्तुते

mātastulasi govinda hṛdayānanda kāriṇī


nārāyaṇasya pūjārthaṃ cinomi tvāṃ namostute

4-Tulsi ko jal charhaate samaye is mantra ka jaap krna chahiye-

महाप्रसाद जननी, सर्व सौभाग्यवर्धिनी


आधि व्याधि हरा नित्यं, तुलसी त्वं नमोस्तुते

mahāprasāda jananī, sarva saubhāgyavardhinī


ādhi vyādhi harā nityaṃ, tulasī tvaṃ namostute

5- Is mantra dvara tulsi ji ka dhayan krna chahiye-:

Tulasī stuti mantra :

तुलसी स्तुति मंत्र :

देवी त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः


नमो नमस्ते तुलसी पापं हर हरिप्रिये।।

devī tvaṃ nirmitā pūrvamarcitāsi munīśvaraiḥ


namo namaste tulasī pāpaṃ hara haripriye
6- Tulsi ki Puja krte samaye is mantra ka uchharan krna chahiye-

Tulasī pūjana mantra

तुलसी की पूजा करते समय इस मंत्र का उच्चारण करना चाहिए-

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी।धर्म्या धर्मानना देवी देवीदेवमन:


प्रिया।।लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्।तुलसी भूर्महालक्ष्मी: पद्मिनी श्रीर्हरप्रिया

tulasī śrīrmahālakṣmīrvidyāvidyā yaśasvinī


dharmyā dharmānanā devī devīdevamana: priyā
labhate sutarāṃ bhaktimante viṣṇupadaṃ labhet
tulasī bhūrmahālakṣmī: padminī śrīrharpriyā

7- tulasī nāmāṣṭaka mantra...

Dhan- smpada, vaibhav, sukh, samridhi ki parapati ke liye Tulsi Namaastak mantra ka
jaap krna chahiye-

तुलसी नामाष्टक मंत्र...

वृंदा वृंदावनी विश्वपूजिता विश्वपावनी।


पुष्पसारा नंदनीय तुलसी कृ ष्ण जीवनी।।
एतभामांष्टक चैव स्त्रोतं नामर्थं संयुतम।
य: पठेत तां च सम्पूज्य सौश्रमेघ फलंलमेता।।

vṛndā vṛndāvanī viśvapūjitā viśvapāvanī


puṣpasārā naṃdanīya tulasī kṛṣṇa jīvanī
etabhāmāṃṣṭaka caiva strotaṃ nāmarthaṃ saṃyutama
ya: paṭheta tāṃ ca sampūjya sauśramegha phalanlametā

You might also like