You are on page 1of 274

ोसहः

F P U O


N F C P/D

अनमिणका i


अनमिणका
Preface vii

१ लघ ु ोािण 1

ानम ् 3
िवेर ाथ ना . . . . . . . . . . . . . . . . . . . . . . 4
सरती ाथ ना . . . . . . . . . . . . . . . . . . . . . . 5
िचरीिवोम ् . . . . . . . . . . . . . . . . . . . . . 5
पकारणम ् . . . . . . . . . . . . . . . . . . . . . 6

गणेशोािण 6
महागणेशपरम ् . . . . . . . . . . . . . . . . . . . . 7
गणाकम ् . . . . . . . . . . . . . . . . . . . . . . . . 8

गणेशभजम ् . . . . . . . . . . . . . . . . . . . . . . 9
गणपितवः . . . . . . . . . . . . . . . . . . . . . . . 11

वेटे शोािण 14

वेटे श सभातम ् . . . . . . . . . . . . . . . . . . . . . 14
वेटे श ोम ् . . . . . . . . . . . . . . . . . . . . . . 19
वेटे श पिः . . . . . . . . . . . . . . . . . . . . . . 21
वेटे श मलाशासनम ् . . . . . . . . . . . . . . . . . . 24
वेटे श करावलोम ् . . . . . . . . . . . . . . . . . 25
वेटे श अकम ् . . . . . . . . . . . . . . . . . . . . . 28
ii ु
अनमिणका

रामोािण 31
नामरामायणम ् . . . . . . . . . . . . . . . . . . . . . . 31
सीतारामोम ् . . . . . . . . . . . . . . . . . . . . . 33
एकोिक रामायणम ् . . . . . . . . . . . . . . . . . . . . 34
रामराोम ् . . . . . . . . . . . . . . . . . . . . . . 35

रामभजयातोम ् . . . . . . . . . . . . . . . . . . . 40
अहाकृ त-रामोम ् . . . . . . . . . . . . . . . . . . 46
आपारण ोम ् . . . . . . . . . . . . . . . . . . . . 49

हनमत ्
ु -ोािण 50

हनमान ् चालीसा . . . . . . . . . . . . . . . . . . . . . 51
ु ् परम ् . . . . . . . . . . . . . . . . . . . . . 53
हनमत

कृ ोािण 54
कृ ाकम ् १ . . . . . . . . . . . . . . . . . . . . . . 54
कृ ाकम ् २ . . . . . . . . . . . . . . . . . . . . . . 55
कृ ाकम ् ३ . . . . . . . . . . . . . . . . . . . . . . 57
गोिवाकम ् . . . . . . . . . . . . . . . . . . . . . . 58
गीतगोिवम ् . . . . . . . . . . . . . . . . . . . . . . 60
भज गोिवम ् . . . . . . . . . . . . . . . . . . . . . . 63

मधराकम ् . . . . . . . . . . . . . . . . . . . . . . . 66
अतु ाकम ् . . . . . . . . . . . . . . . . . . . . . . 67
ु ु ाकम ् . . . . . . . . . . . . . . . . . . . . . 69
बालमक
कृ ादशनामोम ् . . . . . . . . . . . . . . . . . . . 70

अनमिणका iii
ीरनाथ गम ् . . . . . . . . . . . . . . . . . . . . . 71
ीिवभु जयातोम
ु ् . . . . . . . . . . . . . . . . . 73

िशवोािण 75
िशवमानसपूजा . . . . . . . . . . . . . . . . . . . . . . 76
वैनाथाकम ् . . . . . . . . . . . . . . . . . . . . . . 77
िलाकम ् . . . . . . . . . . . . . . . . . . . . . . . 78
िबाकम ् . . . . . . . . . . . . . . . . . . . . . . . 79
सदािशवाकम ् . . . . . . . . . . . . . . . . . . . . . . 80
दिणामूितोम ् . . . . . . . . . . . . . . . . . . . . 82
िशवातःरणोम ् . . . . . . . . . . . . . . . . . . 85
िशवपारोम ् . . . . . . . . . . . . . . . . . . . . 86
उमामहेरोम ् . . . . . . . . . . . . . . . . . . . . 87
अधनारीर अकम ् . . . . . . . . . . . . . . . . . . . . 90
ु . . . . . . . . . . . . . . . . . . . . . . 92
िशविशवाितः

शिोािण 95
लिलता पकम ् . . . . . . . . . . . . . . . . . . . . . 95
यामळा दडकम ् . . . . . . . . . . . . . . . . . . . . 96
मीनाी परम ् . . . . . . . . . . . . . . . . . . . . . 100
ु िन ोम ् . . . . . . . . . . . . . . . . . . 101
मिहषासरमिद
शीतलाकम ् . . . . . . . . . . . . . . . . . . . . . . . 105
अपूणाोम ् . . . . . . . . . . . . . . . . . . . . . 106
षीदेवी ोम ् . . . . . . . . . . . . . . . . . . . . . 109
iv ु
अनमिणका

गा परम ् . . . . . . . . . . . . . . . . . . . . . . 110


िणीकृ त गौरीोम ् . . . . . . . . . . . . . . . . . . 111
गाोर शतनामोम ् . . . . . . . . . . . . . . . . . 112

लीोािण 115
कनकधारावम ् . . . . . . . . . . . . . . . . . . . . . 115
महालकम ् . . . . . . . . . . . . . . . . . . . . . 119
लोरशतनामोम ् . . . . . . . . . . . . . . . . . 120

सरतीोािण 124
सरती अोर शतनाम ोम ् . . . . . . . . . . . . . . 124
सरतीोम ् अगमिु न ोम ् . . . . . . . . . . . . . 125
सरतीों ीमद ्-िवरिचतम ् . . . . . . . . . . . . . 128

शारदाभजयाताकम ् . . . . . . . . . . . . . . . . . . 131
सरतीों ब ृहितिवरिचतम ् . . . . . . . . . . . . . . 132


सयोािण 134

सयभ ु
जम ् . . . . . . . . . . . . . . . . . . . . . 134

सयाोरशतनामोम ् . . . . . . . . . . . . . . . 140

सयपरम ् . . . . . . . . . . . . . . . . . . . . . 142

सयषोडशनामम ् . . . . . . . . . . . . . . . . . . . 143
ािववधन काितकेय ोम ् . . . . . . . . . . . . . . . . 144

शााोािण 144
हिरहराजाकम ् . . . . . . . . . . . . . . . . . . . . 145

अनमिणका v
शाादशकम ् . . . . . . . . . . . . . . . . . . . . . . 146
vi ु
अनमिणका

नवहोािण 148
आिददयम ् . . . . . . . . . . . . . . . . . . . . . . 148
नवहोम ् . . . . . . . . . . . . . . . . . . . . . . 151
नवहपीडाहरोम ् . . . . . . . . . . . . . . . . . . . 152

कातवीयाजनु ोम ् 153

वे मातरम ् 154

मा ाथ ना 155

२ दीघ एवं सहनामोािण 157

ु हनामोम ्
िवस 159

सेपरामायणम ् 178

सानगोपाल ोम ् 192

िशवसहनामोम ् 202

िशवमिहः ोम ् 222

लिलतािशतीोम ् 230

सौय लहरी 236


॥ॐ ी गणेशाय नमः॥

॥ॐ ी गो नमः॥
॥हिरः ॐ॥

P
सदािशवसमारां शराचायममाम ।्

अदाचायपयां वे गपरराम ्॥
is book has been primarily inspired by two pieces of work — one,
my thāthā’s beautiful hand-written composition of ślokās, for his grand-
children, and mantrapushpam, the excellent compilation of vedamantrās
and stotrās, from Ramakrishna Mutt.
In this book, several wonderful stotras have been compiled. One of
the aims of this book is to provide ready access to a number of stotrās
in a compact form. I’ve oen had to refer to a bundle of books for each
stotram. is book, I hope, would prove to be really useful for people
who would like to carry around these stotrās when they travel around,
or would like a handy small book containing all these stotrās. e other
important feature of this book is that all the stotrās are in devanāgarī lipi.
I’ve oen had access to a large number of stotrās, but in Tamil script. I
nd the devanāgarī lipi more conducive to correct pronunciation. ere
are several simple shlokās in this book, which I am sure children would
be able to pick up easily. Stotrās such as Nāma Rāmāyanam should cer-
tainly be taught to children. Many of these stotras have been rendered
wonderfully by Śrīmatī M. S. Subbulakshmi; one just needs to listen to
her for both bhakti and inspiration. While the foremost importance is
to be given to bhakti, one must certainly give importance to accurate
pronunciation as well, and MSS is exemplary in that regard.
One should make it a point to chant at least few of these every day,
and most of these in a month. One should certainly recite the Vishnu
Sahasranāmam everyday. Of course, it must be emphasised that one’s
nityakarmā takes precedence over all these (साहीनः अशिु चः िनमनहहः सवकमस ु)
viii Preface
and one must make time for sandhyāvandanādi nityakarmās and such
prayers everyday:
िवो वृ मूलं च सा वेदाः शाखा धमकमािण पम ्।
ताूलं यतो रणीयं िछे मूले न ैव शाखा न पम ्॥
In Kaliyuga, foremost importance is given to nāmasankīrtanam, and hence,
stotras such as these should be recited with bhakti, regularly:
ायन ् कृ ते यजन ् य ैः ेतायां ापरेऽचयन ।्
यदाोित तदाोित कलौ सी  के शवम ॥ ्
ere are several people whom I must thank for their contributions
to this book. I cannot undermine the importance of the Sanskrit Doc-
uments Website , which happens to be the source for almost all of the
texts contained in here. Many thanks to volunteers to build and present
such a wonderful collection online.
I must acknowledge the efforts of my friend Prasād, who has been in-
strumental (and almost wholly responsible) for the improved formatting
in this book. I consulted him several times for help with XELTEX. But for
his TEX macros, some of the alignments would have never happened! I
must also thank the writers of the soware ITranslator , which has been
the hammer-and-nail for compiling this book. e other tool critical for
this book was XELTEX, and it was indeed the release of MiKTEX 2.7 that
led me to experiment with XELTEX, which I think has been a success.
I take this opportunity to seek the blessings of my appā, ammā, my
guru Shri S. Ananthakrishnan, and my māmā, who have inspired me and
taught me all that I know. I must de nitely thank Sāketh too, who has
been inspirational in several ways.
I must specially thank my ammā, who has encouraged and inspired me
a lot through the course of compiling this book. I also must thank her
for proof-reading the text, and particularly helping with Śyāmalā dan-
dakam. anks are also due to my wife, for her support and encourage-
ment throughout.
http://sanskritdocuments.org/
http://www.omkarananda-ashram.org/Sanskrit/Itranslt.html
Although we have put in efforts to remove any typographical errors in
this book, I must emphasise that the errors in this book are solely due
to my ignorance and I would be glad to rectify them. Please drop me a
gmail at karthik.raman to notify me of even the smallest of errors.
यदरपदं मााहीनं त ु यवेत ्।
तव तां देव नारायण नमोऽ ु ते॥
is book is dedicated to Śrī Krishna.
यरोिष यदािस यहोिषु ददािस यत ।्
यपिस कौेय तु मदप णम ॥ ्
— ीमगवीता ९-२७
सवम ् ी कृ ाप णम॥

May 16, 2008 K R


॥ॐ ी गणेशाय नमः॥

॥ॐ ी गो नमः॥
॥हिरः ॐ॥

P
(S )
सदािशवसमारां शराचायममाम ।्

अदाचायपयां वे गपरराम ् ॥
It is with great pleasure that I present the second edition of this book.
e major changes have been the inclusion of some large stotrās such as
the Saundarya laharī, Sankshepa Rāmāyanam and Shiva sahasranāmam,
as well as numerous smaller stotrās. e stotrās have also now been seg-
regated into two parts, with the longer stotrās occupying the second part
of the book.
I thank all those who have made use of the previous edition of the
book and have given me their feedback, which I hope has helped im-
prove the content in the present edition. I thank my father-in-law, Shri.
N. Venugopālan, for sending me the text of some rare stotrās. I also thank
my wife Mādhuryā, for meticulously proof-reading Saundarya laharī. I
also thank my Ammā, for suggesting the wonderful Durgā pancharatnam,
composed by Mahaperival.
I welcome suggestions for improvements — please drop me a gmail at
karthik.raman to notify me of any comments/suggestions and even the
smallest of errors.
सवम ् ी कृ ाप णम॥

November 23, 2010 K R


िवभागः १

लघ ु ोािण
3

॥ॐ ी गणेशाय नमः॥
॥ॐ ी गो ु नमः॥
॥हिरः ॐ॥
ु म ्।
ु ारधरं िव ं ु शिशवण चतभु ज
श
सवदनं ायेत ् सविवोपशाये॥
अगजानानपाक गजाननमहिन शम ।्
अनेकदं भानाम ् एकदमपु ाहे॥
नारायणं नमृ  नरं च ैव नरोमम ।्
देव सरत ासं ततो जयमदु ीरयेत ्॥
ासं विसनारं शे ः पौमकषम ्।
पराशराजं वे शक ु तातं तपोिनिधम ्॥
ु ा गिव
ग ु गु ु दवो महेरः।

गाात ् परं  त ै ी गरवे
ु नमः॥
सदािशवसमारां शराचायममाम ्।

अदाचायपयां वे गपरराम ्॥
िु तृितपराणानाम
ु ् आलयं कणालयम ्।
नमािम भगवादं शरं लोकशरम ॥ ्
SSS
4 िवेर ाथ ना

॥िवेर ाथ ना॥


ु म ्।
ु ारधरं िव ं ु शिशवण चतभु ज
श
सवदनं ायेत ् सविवोपशाये॥
अगजानानपाक गजाननमहिन शम ्।
अनेकदं भानाम ् एकदमपु ाहे॥
वतु ड महाकाय सूयक  ोिटसमभ।
िनिव ं कु मे देव सवकायष ु सवदा॥
ु तथाे।
यं  वेदािवदो वदि परे धानं पषं
िवोतेः कारणमीरं वा त ै नमो िविवनायकाय॥
गजाननं भूतगणािदसेिवतं किप-जूफल-सार-भितम ्।
उमासतंु शोकिवनाशकारणं नमािम िवेरपादपजम ्॥
मूषकवाहन मोदकह चामरकण िवलितसू।
वामनप महेरपु िविवनायक पाद नमे॥
समु ख
ु  ैकद किपलो गजकणकः।
लोदर िवकटो िवराजो गणािधपः॥
धूमके तगु ण
 ाो भालचो गजाननः।
वतु डः शूप कण हेरः पूवज
 ः॥
षोडशैतािन नामािन यः पठे त ् णयु ादिप
िवारे िववाहे च वेश े िनगम े तथा
सामे सटे च ैव िव न जायते॥
िचरीिवोम ् 5

॥सरती ाथ ना॥


सरती नमं ु वरदे कामिपणी।
िवारं किरािम िसिभवत ु मे सदा॥

पपिवशालाी पके सरविणनी।


िनं पालया देवी सा मां पात ु सरती॥

या कुे तषु ारहारधवळा या श


ु वावृता
या वीणा वरदडमिडतकरा या ेतपासना।
या ातु शरभृितिभदवःै सदा पूिजता
सा मां पात ु सरती भगवती िनःशेषजाापहा॥

ु ा चतिु भ िटकमिणिनभ ैरमालाधाना


दोिभय
हेन ैके न पं िसतमिप च शक ु ं पकं
ु चापरेण।
भासा कुेशिटकमिणिनभा भासमानाऽसमाना
सा मे वादेवतेय ं िनवसत ु वदन े सवदा ससा॥

SSS

॥िचरीिवोम॥्
अामा बिलासो हनमां ु  िवभीषणः
कृ पः परशरु ाम स ैते िचरीिवनः।
स ैतान ् संरेिं माक डेयमथामम ्

जीवेष शतं ा अपमृिवविज तः॥
6 पकारणम ्

॥पकारणम॥्
अहा ौपदी सीता तारा मोदरी तथा।
पकाः रेिं महापातकनाशनम ्॥
SSS
महागणेशपरम ् 7

॥महागणेशपरम॥्
मदु ाकरामोदकं सदािवमिु साधकम ्
कलाधरावतंसकं िवलािसलोकरकम ्।
अनायकै कनायकं िवनािशतेभदैकम ्
नताशभु ाशनु ाशकं नमािम तं िवनायकम ्॥१॥

नतेतराितभीकरं नवोिदताक भारम ्


नमरु ािरिनजरं नतािधकापरम ्।
सरेु रं िनधीरं गजेरं गणेरम ्
महेरं तमाये परारं िनररम ्॥२॥
समलोकशरं िनरदैकुरम ्
दरेतरोदरं वरं वरेभवमरम ्।
कृ पाकरं माकरं मदु ाकरं यशरम ्
मनरं नमृ तां नमरोिम भारम ्॥३॥

अिकनाितमाजन ं िचरनोिभाजनम ्
ु ु
वन नं सरािरगव
परािरपू चवणम ्।
पनाशभीषणं धनयािदभूषणम ्

कपोलदानवारणं भजे पराणवारणम ्॥४॥

िनताकादकािमकाकाजम ्
अिचपमहीनमरायकृ नम ् ।
दरे िनररं वसमेव योिगनाम ्
् ५॥
तमेकदमेव तं िविचयािम सतम ॥
8 गणाकम ्

महागणेशपरमादरेण योऽहम ्
जित भातके िद रन ् गणेरम ्।

अरोगतामदोषतां ससािहत सपु ताम
ु ्
समािहतायरु भूितमपु ैित सोऽिचरात ्॥
॥इित ीमराचायिवरिचतं ीमहागणेशपरं सूणम ॥्

॥गणाकम॥्
एकदं महाकायं तकानसिभम ्।
लोदरं िवशालां वेऽहं गणनायकम ्॥१॥
मौीकृ ािजनधरं नागयोपवीितनम ।्
बालेशकलं मौळौ वेऽहं गणनायकम ्॥२॥
िचर-िविचा-िचमालािवभूिषतम ।्
कामपधरं देव ं वेऽहं गणनायकम ्॥३॥
मूषकोमम ् आ देवासरमहाहवेु ।
योकु ामं महावीय वेऽहं गणनायकम ्॥४॥
गजवं सरेु ं कणचामरभूिषतम ्।
पाशाशधरं देव ं वेऽहं गणनायकम ्॥५॥

यिकर-गव-िस-िवाधरैः सदा।
ूयमानं महाबां वेऽहं गणनायकम ्॥६॥
अिकादयानं मातृिभः पिरवेितम ्।
भियं मदों वेऽहं गणनायकम ्॥७॥

गणेशभजम ् 9

सविवकरं देव ं सविविवविजतम ्।


सविसिदातारं वेऽहं गणनायकम ्॥८॥

गणाकिमदं पयं यः पठे त ् सततं नरः।
िसद ्ि सवकायािण िवावान ् धनवान ् भवेत ्॥

॥गणेशभजम ॥्
रणत ् ु घटािननादािभरामम ्
चलत ् ताडवोडवतालम ्।
लसत ् तिु लाोपिरालहारम ्
गणाधीशमीशानसून ं ु तमीडे॥१॥
िनंसवीणालयोािसवम ्
ुरडदडोसद ्बीजपूरम ्।
गलप सौगलोलािलमालम ्
गणाधीशमीशानसून ं ु तमीडे॥२॥
काशपाररसून-
वालभाताणोितरेकम ्।
लोदरं वतु डैकदम ्
गणाधीशमीशानसून ं ु तमीडे॥३॥
िविचुरमालािकरीटम ्
िकरीटोसरेखािवभूषम ्।
िवभूष ैकभूष ं भवंसहेतमु ्
गणाधीशमीशानसून ं ु तमीडे॥४॥
10 ु
गणेशभजम ्

उदज ु ावरीयमूलोच-्
चलद ्-ूलता-िवमाजदम ्।
मत ् सरीचामरै
ु ः सेमानम ्
गणाधीशमीशानसून ं ु तमीडे॥५॥
ुरिुरालोलिपाितारम ्
कृ पाकोमलोदारलीलावतारम ्।
कलािबगं गीयते योिगवयर-्
गणाधीशमीशानसून ं ु तमीडे॥६॥

यमेकारं िनमलं िनिवकम ्



गणातीतमानमाकारशू म ्।
परं पारमोारमाायगभम ्
वदि गं पराणं ु तमीडे॥७॥
िचदानसााय शााय त ु म्
नमो िवक च ह च तु म ्।
नमोऽनलीलाय कै वभासे
नमो िवबीज सीदेशसूनो॥८॥

इमं सवं ाताय भा
पठे  ु म लभेवकामान ्।
गणेशसादेन िसि वाचो
गणेश े िवभौ लभ ं िकं से॥९॥

SSS
गणपितवः 11

॥गणपितवः॥
ऋिषवाच
अजं िनिवकं िनराकारमेकम ्
िनरानमानमैतपूणम ्।
परं िनगण ु ं िनिवशषे ं िनरीहम ्
परपं गणेश ं भजेम॥१॥

गणातीतमानं िचदानपम ्
िचदाभासकं सवग ं ानगम ्।
मिु नेयमाकाशपं परेशम ्
परपं गणेश ं भजेम॥२॥
जगारणं कारणानपम ्

सरािदं ु
सखािदं ु श ं गणेशम ्।
गणे
जगयािपनं िववं सरेु शम ्
परपं गणेश ं भजेम॥३॥
रजोयोगतो पं िु तम ्
सदा कायसतं दाऽिचपम ्।
जगारणं सविवािनदानम ्
परपं गणेश ं नताः ः॥४॥
सदा सयोयं मदु ा ीडमान

सरारीन ् हरं जगालयम ्।
अनेकावतारं िनजानहारम ्
सदा िवपं गणेश ं नमामः॥५॥
12 गणपितवः

तमोयोिगनं पं िनेम ्


जगारकं तारकं ानहेतमु ्।
अनेकागमैः ं जनं बोधय
सदा सवपं गणेश ं नमामः॥६॥

तमः ोमहारं जनाानहारम ्


यीवेदसारं परसारम ्।
मिु नानकारं िवरे िवकारम ्
सदा पं गणेश ं नमामः॥७॥

िनज ैरोषधीप यं करा ैः



सरौघालािभः ु
सधाािवणीिभः।
िदन ेशांशसु ापहारं िजेशम ्
शशापं गणेश ं नमामः॥८॥

काशपं नभो वाय ु पम ्


िवकारािदहेत ं ु कलाधारपम ्।
अनेकियानेकशिपम ्
सदा शिपं गणेश ं नमामः॥९॥

धानपं महपम ्
धराचािरपं िदगीशािदपम ्।
असपं जगेत ु पम ्
सदा िवपं गणेश ं नताः ः॥१०॥
गणपितवः 13

दीये मनः ापयेदियु मे


जनो िवसातपीडां लभेत।
लसूयि बे िवशाले ितोऽयम ्
जनो ापीडां कथं वा लभेत॥११॥
वयं ािमताः सवथाऽानयोगा-
दलावािं बन ् वष पूगान ्।
इदानीमवाावैव सादात ्
पान ् सदा पािह िवरा॥१२॥
एवं तो ु गणेश ु सोऽभू
ु हामनु े।
कृ पया परयोपेतोऽिभधातमु पु चमे॥१३॥
॥इित ीमद ्-गगऋिषकृ तो गणपितवः सूणः ॥
SSS
14 ु
वेटे श सभातम ्


॥वेटे श सभातम ॥्

कौसा सजा राम पूवा सा वतत े।
उि नरशाल कत ं दैवमािकम ्॥१॥
उिोि गोिव उि गडज।
उि कमलाका ैलों मलं कु॥२॥
मातः समजगतां मधकैु टभारेः
वोिवहािरिण मनोहरिदमूत ।
ीािमिन ितजनियदानशीले

ीवेटे शदियते तव सभातम ्॥३॥

तव सभातमरिवलोचन े
भवत ु समखु चमडले।
िविधशरेविनतािभरिचत े
वृषशैलनाथदियते दयािनधे॥४॥
अािदसऋषयः समपु ा साम ्

आकाशिसकमलािन मनोहरािण।
आदाय पादयगु मचियत ं ु पाः

शेषािशेखरिवभो तव सभातम ्॥५॥
पाननाभवषमख ु वासवााः

ु वि।
ैिवमािदचिरतं िवबधाः
भाषापितः पठित वासरशिु मारात ्

शेषािशेखरिवभो तव सभातम ्॥६॥

वेटे श सभातम ् 15

ईषफु-सरसीह-नािरके ल-

पूगुमािद-समनोहरपािलकानाम ।्
आवाित ममिनलः सह िदग ैः

शेषािशेखरिवभो तव सभातम ् ७॥

उी न ेयगु म
ु मपराः
पााविशकदलीफलपायसािन ।
ु सलीलमथ के िलशक
भा ु ाः पठि
शेषािशेखरिवभो तव सभातमु ्॥८॥


तीकष मधरनया िवपा
गायनचिरतं तव नारदोऽिप।
भाषासममसकृ रचाररम ्

शेषािशेखरिवभो तव सभातम ्॥९॥

भृावली च मकररसानिव-ु
झारगीत िननदैः सह सेवनाय।

िनयापासरसीकमलोदरे ः

शेषािशेखरिवभो तव सभातम ्॥१०॥

योषागणेन वरदििवममान े
घोषालयेष ु दिधमनतीघोषाः।
रोषािलं िवदधते ककुभ कुाः

शेषािशेखरिवभो तव सभातम ्॥११॥
16 ु
वेटे श सभातम ्

पेशिमशतपगतािलवगाः
हत ु ियं कुवलय िनजाला।
भेरीिननादिमव िबित तीनादम ्

शेषािशेखरिवभो तव सभातम ्॥१२॥

ीमभीवरदािखललोकबो
ीीिनवास जगदेकदय ैकिसो।

ीदेवतागृहभजारिदमू त

ीवेटाचलपते तव सभातम ्॥१३॥


ीािमपिरिणकाऽऽविनम लााः
ेयोऽिथ नो हरिविरसननााः।
ारे वसि वरवेहतोमााः

ीवेटाचलपते तव सभातम ्॥१४॥

ीशेषशैल-गडाचल-वेटाि-
नारायणाि-वृषभाि-वृषाि-मु ाम ्।
आां दीय वसतेरिनशं वदि
ीवेटाचलपते तव सभातम ु ्॥१५॥

ु -
सेवापराः िशव-सरेु श-कृ शान-धम
रोऽनु ाथ-पवमान-धनािधनाथाः।
बािल-िवलसिजशीष-देशाः
ीवेटाचलपते तव सभातम ु ्॥१६॥

वेटे श सभातम ् 17

धाटीष ु ते िवहगराज-मृगािधराज-
नागािधराज-गजराज-हयािधराजाः।
ािधकार-मिहमाऽिधकमथ ये

ीवेटाचलपते तव सभातम ्॥१७॥


 -भौम-बध-वाित-कासौिर-
सूय
भानकेु तिु दिवषिरषधानाः।
ास-दास-चरमाविध-दासदासाः

ीवेटाचलपते तव सभातम ्॥१८॥

त ् पादधूिलभिरतुिरतोमााः
गापवगिनरपे-िनजाराः।
कागमाऽऽकलनयाऽऽकुलतां लभे

ीवेटाचलपते तव सभातम ्॥१९॥


ोपरािशखरािण िनरीमाणाः
गापवगपदव परमां यः।
ु वने
मा मनभ ु मितमाये

ीवेटाचलपते तव सभातम ्॥२०॥

ु ताे
ीभूिमनायक दयािदगणामृ
देवािधदेव जगदेकशरयमूत ।
ीमन गडािदिभरिचताे

ीवेटाचलपते तव सभातम ्॥२१॥
18 ु
वेटे श सभातम ्


ीपनाभ पषोम वासदेु व
वैकुठ माधव जनादन चपाणे।
ीविच शरणागत-पािरजात

ीवेटाचलपते तव सभातम ्॥२२॥


कप दप हरसरिदमूत
कााकुचाु ह-कुल-लोले।
काणिनमलगणाकरु िदकीत

ीवेटाचलपते तव सभातम ्॥२३॥

मीनाकृ ते कमठ कोल नृिसंह विणन ्


ािमन ् परथ तपोधन रामच।
शेषांशराम यनन किप
ीवेटाचलपते तव सभातमु ्॥२४॥


एला-लव-घनसार-सगि-तीथ म ्
िदं िवयिरित हेमघटे ष ु पूणम ।्
धृाऽ वैिदकिशखामणयः ाः

िति वेटपते तव सभातम ्॥२५॥

भाानदेु ित िवकचािन सरोहािण


सूरयि िननदैः ककुभो िवहाः।
ीवैवाः सततमिथ त-मलाे

धामाऽऽयि तव वेट सभातम ्॥२६॥
वेटे श ोम ् 19


ादयः सरवराः समहष ये
सः सनन मख ु ाव योिगवयाः।

धामािके तव िह मलवहाः
ीवेटाचलपते तव सभातमु ्॥२७॥

लीिनवास िनरवगण ु ैकिसो


संसार-सागर-समु रण ैकसेतो ।
वेदावे िनजवैभव भभोय

ीवेटाचलपते तव सभातम ्॥२८॥

इं वृषाचलपतेिरह सभातम ु ्


ये मानवाः ितिदनं पिठत ं ु वृाः।
तेषां भातसमये ृितरभाजाम ्

ां पराथ सलभां परमां सूत े॥२९॥

॥इित ीवेटे श सभातम ॥्

॥वेटे श ोम॥्
ु ु मतो िनयतािणतातल
कमलाकुच-चूचक-क ु -नीलतनो।
कमलायतलोचन लोकपते िवजयी भव वेटशैलपते॥१॥
सचतमु ख
ु -षमख
ु -पमख
ु -मख
ु ािखलदैवतमौिलमणे।
शरणागतवल सारिनधे पिरपालय मां वृषशैलपते॥२॥
अितवेलतया तव िवषहैरनवेु लकृ त ैरपराधशत ैः।
भिरतं िरतं वृषशैलपते परया कृ पया पिरपािह हरे॥३॥
20 वेटे श ोम ्

अिधवेटशैलमदु ारमते जनतािभमतािधकदानरतात ।्


परदेवतया गिदतािगमैः कमलादियता परं कलये॥४॥
कलवेणरु वावशगोपवधू शतकोिटवृतारकोिटसमात ्।
ितविवकािभमताख ु दात ् वसदेु वसता
ु परं कलये॥५॥

अिभरामगणाकर दाशरथे जगदेकधनध ु र धीरमते।

रघनायक राम रमेश िवभो वरदो भव देव दयाजलधे॥६॥
अवनीतनया कमनीयकरं रजनीकरचामखु ाु हम ्।

रजनीचरराजतमोिमिहरं महनीयमहं रघराम मये॥७॥
समु ख
ु ं सदं
ु सलभं
ु सखदं
ु नजंु च सखायममोघशरम
ु ्।
अपहाय रघूहममहं न कथन कन जात ु भजे॥८॥
िवना वेटे श ं न नाथो न नाथः
सदा वेटे श ं रािम रािम।
हरे वेटे श सीद सीद
ियं वेटे श य य॥९॥
अहं रते पदाोजयु म
णामेयाऽऽग सेवां करोिम।
सकृ ेवया िनसेवाफलं म ्
य य भो वेटे श॥१०॥
अािनना मया दोषानशेषान ् िविहतान ् हरे।
म ं म ं शेषशैल-िशखामणे॥११॥
॥इित ीवेटे श ों सूणम ॥्
वेटे श पिः 21

॥वेटे श पिः॥
ईशानां जगतोऽ वेटपतेिवोः परां ेयसीम ्
तःल-िन-वासरिसकां ताि संविधनीम ्।
पालतपािणपवयगु ां पासनां ियम ्

वाािदगणोलां भगवत वे जगातरम ्॥१॥

ीमन ् कृ पाजलिनधे कृ तसवलोक


सव श नतवल सवशिे षन ्।
ािमन ् सशील
ु ु
सलभाितपािरजात
ीवेटे श चरणौ शरणं पे॥२॥
आनूपरािप ु
ु तसजातस ु
गिप ु
-
सौरसौरभकरौ समसिवेशौ।
सौौ सदाऽनभवन ु ु
ेऽिप नवानभाौ
ीवेटे श चरणौ शरणं पे॥३॥
सोिवकािससमिु दरसाराग-
सौरिनभरसरोहसावाताम ्।
स ु साहसपदेष ु िवलेखयौ
ीवेटे श चरणौ शरणं पे॥४॥

रेखामयजसधाकलशातप-
वाशाु हककशचै ः।
भ ैरलततलौ परतिचैः
ीवेटे श चरणौ शरणं पे॥५॥
22 वेटे श पिः


ताोदरितपरािजतपरागौ
बा ैमहोिभरिभभूतमहेनीलौ।
उखांशिु भदशशाभासौ
ीवेटे श चरणौ शरणं पे॥६॥

सेमभीित कमलाकरपवााम ्
संवाहन ेऽिप सपिद ममादधानौ।

कााववाङमन-सगोचर-सौक ु माय
ीवेटे श चरणौ शरणं पे॥७॥


लीमहीतदनपिनजान ु
भाव-
नीलािदिदमिहषीकरपवानाम ्।
आयसमणतः िकल सारागौ
ीवेटे श चरणौ शरणं पे॥८॥

िनानमििधिशवािदिकरीटकोिट-

-दी-नवर-महःरोहै ः।
नीराजनािविधमदु ारमपु ाददानौ
ीवेटे श चरणौ शरणं पे॥९॥


िवोः पदे परम इितदशं
सौ
यौ म उ इित भोयतयाऽपु ाौ।
भूयथेित तव पािणतलिदौ
ीवेटे श चरणौ शरणं पे॥१०॥
वेटे श पिः 23

पाथाय तश-सारिथना य ैव
यौ दिशतौ चरणौ शरणं जेित।
भूयोऽिप मिमह तौ करदिशतौ ते
ीवेटे श चरणौ शरणं पे॥११॥

मूि कािलयफणे िवकटाटवीष ु


ीवेटाििशखरे िशरिस तु ीनाम ्।
िचेऽनमनसां सममािहतौ ते
ीवेटे श चरणौ शरणं पे॥१२॥

अानदवनीतलकीणपौ ु
ीवेटाि-िशखराभरणायमानौ।
आनितािखल-मनो-नयनौ तवैतौ
ीवेटे श चरणौ शरणं पे॥१३॥

ायः प-जनता-थमावगाौ
मातःु नािवव िशशोरमृतायमानौ।
ाौ पररतल ु ामतल
ु ारौ ते
ीवेटे श चरणौ शरणं पे॥१४॥

सोरैः सतत-सेपदाज ु ने
संसार-तारक-दया-गलेन।
सौौ पयृमिु नना मम दिशतौ ते
ीवेटे श चरणौ शरणं पे॥१५॥
24 वेटे श मलाशासनम ्

ीश िया घिटकया पायभावे


ाे िय यमपु ये तया ुरा।

िनािताय िनरवगणाय तु म्
ां िकरो वृषिगरीश न जात ु मम ्॥१६॥
॥इित ीवेटे श पिः सूणः ॥

॥वेटे श मलाशासनम॥्
ियः कााय काणिनधये िनधयेऽिथ नाम ।्
ीवेटिनवासाय ीिनवासाय मलम ्॥१॥
ली-सिवमालोक-सू ु -िवमचषु े।
चषु े सवलोकानां वेटे शाय मलम ्॥२॥
ीवेटाि-ा-मलाभरणाये ।
मलानां िनवासाय ीिनवासाय मलम ्॥३॥
सवावयवसौय-सदा सवचते साम ्।
सदा सोहनाया ु वेटे शाय मलम ्॥४॥
िनाय िनरवाय सानिचदाने।
सवाराने ीमद ्-वेटे शाय मलम ्॥५॥
तविवदे सवशये सवशिे षणे।

सलभाय ु
सशीलाय वेटे शाय मलम ्॥६॥
 ामाय परमान े।
पर ै णे पूणक
ु े परताय वेटे शाय मलम ्॥७॥
य
वेटे श करावलोम ् 25

आकालतमामानामनपयताम ।्
अतृमृतपाय वेटे शाय मलम ्॥८॥
ायः चरणौ पस ं ु ां शरयेन पािणना।
कृ पयाऽऽिदशते ीमद ्-वेटे शाय मलम ्॥९॥
दयामृत-तरियारैिरव शीतलैः।
अपाैः िसते िवं वेटे शाय मलम ्॥१०॥
ूषारहेतीनां ु
सषमावहमू तय े।
सवाितशमनाया ु वेटे शाय मलम ्॥११॥
ीवैकुठिवराय ािमपिरणीतटे
ु ।
रमया रममाणाय वेटे शाय मलम ्॥१२॥
ीमत ् सरजामातृ
ु मिु नमानसवािसने।
सवलोकिनवासाय ीिनवासाय मलम ्॥१३॥

मलाशासनपरैमद ाचाय-परोगमै ः ।
सव पूवर ाचायः सृ ताया ु मलम ्॥१४॥
॥इित ीवेटे श मलाशासनं सूणम ॥्

॥वेटे श करावलोम॥्
ु तन िदमूत 
ीशेषशैल सिनके
नारायणातु हरे निलनायता।
लीलाकटा-पिररित-सवलोक
ीवेटे श मम देिह करावलम ्॥१॥
26 वेटे श करावलोम ्

ािदवितपदाज ु शपाणे
ीमदु शन-सशोिभत-िदह।

कायसागर शरय सपु यमू
ु त
ीवेटे श मम देिह करावलम ्॥२॥

वेदा-वे भवसागर-कणधार
ीपनाभ कमलािचतपादप।
लोकै क-पावन परार पापहािरन ्
ीवेटे श मम देिह करावलम ्॥३॥

लीपते िनगमल िनजप


कामािददोष-पिरहारक बोधदाियन ्।
दैािदमदन जनादन वासदेु व
ीवेटे श मम देिह करावलम ्॥४॥

तापयं हर िवभो रभसा मरु ारे


संर मां कणया सरसीहा।
मि इनिदनं ु पिरर िवो
ीवेटे श मम देिह करावलम ्॥५॥

ी जातपनवर-लसिरीट
कूिरकाितलकशोिभललाटदेश ।
राके िब-वदनाज ु वािरजा
ीवेटे श मम देिह करावलम ्॥६॥
वेटे श करावलोम ् 27

वालोक-वरदान-वचोिवलास
राहार-पिरशोिभत-कक ु ठ।

के यूरर-सिवभािस-िदगराल
ीवेटे श मम देिह करावलम ्॥७॥

िदादाित-भजयु मलान ्

के यूरभूषण-सशोिभत-दीघबाहो ।
नागे-कण-करय कामदाियन ्
ीवेटे श मम देिह करावलम ्॥८॥

ािमन ् जगरणवािरिधममम ्
मामु रा कृ पया कणापयोधे।
ल देिह मम धम-समृिहेतमु ्
ीवेटे श मम देिह करावलम ्॥९॥

िदारागपिरचिचत-कोमला
पीतारावृततनो तणाक -दीे।
सानाभ-पिरधान-सपबु
ीवेटे श मम देिह करावलम ्॥१०॥


रादाम-सिनब-किट-दे श

मािणदप ण-ससिभ-जान देु श ।
जायेन पिरमोिहत सवलोक
ीवेटे श मम देिह करावलम ्॥११॥
28 वेटे श अकम ्

लोकै कपावन-सिरिरशोिभताे
ाददशन िदन े च ममाघमीश।
हाद तम सकलं लयमाप भूमन ्
ीवेटे श मम देिह करावलम ्॥१२॥
कामािद-वैिर-िनवहोतु मे यातः
दािरमपगतं सकलं दयालो।
दीनं च मां समवलो दया-ा
ीवेटे श मम देिह करावलम ्॥१३॥
ीवेटे श-पदपज-षदेन
ीमृिसंहयितना रिचतं जगाम ्।
ये तठि मनजाःु पषोम


ते ावि परमां पदव मरु ारेः॥१४॥
॥इित ी ेिर-जगणा
ु ी नृिसंहभारती-ािमना
रिचतं ी वेटे शकरावलों सूणम ॥्

॥वेटे श अकम॥्
वेटे शो वासदेु वः ोऽिमतिवमः।

सष णोऽिन शेषािपितरेव च॥१॥
जनादनः पनाभो वेटाचलवासनः।
सृिकता जगाथो माधवो भवलः॥२॥
गोिवो गोपितः कृ ः के शवो गडजः।
वराहो वामन ैव नारायण अधोजः॥३॥
वेटे श अकम ् 29


ीधरः पडरीकाः ु हिरः।
सवदवे तो

ीनृिसंहो महािसंहः सूाकारः परातनः॥४॥

रमानाथो महीभता भूधरः पषोमः।

चोळपियः शाो ादीनां वरदः॥५॥
ीिनिधः सवभतू ानां भयकृ त ् भयनाशनः।
ीरामो रामभ भवब ैकमोचकः॥६॥
भूतवासो िगिरवासः ीिनवासः ियः पितः।
अतु ान गोिवो िववु   टनायकः॥७॥
सवदवे क
ै शरणं सवदवे क ै दैवतम ।्
समदेवकवचं सवदवे िशखामिणः॥८॥
इतीदं कीितत ं य िवोरिमततेजसः।
िकाले यः पठे िं पापं त न िवते॥९॥

राजारे पठे घोरे सामे िरपसटे ।
भूतसप िपशाचािदभयं नाि कदाचन॥१०॥
ु लभते पान
अपो ु ् िनधनो धनवान ् भवेत ्।
ु ते रोगाो मच
रोगात म ु ते बनात ्॥११॥
यिदतमं लोके ताोसंशयः।
ु िु फलदम ्॥१२॥
ऐय राजसानं भिम
िवोकलैकसोपानं सवःख ैकनाशनम ्।
सवयदं नॄणां सवमळकारकम ्॥१३॥
ु मम ्।
मायािव परमानं ा वैकुठम

ािमपिरणीतीरे रमया सह मोदते॥१४॥
30 वेटे श अकम ्

काणात ु गााय कािमताथ दाियने।


ीमेटनाथाय ीिनवासाय मळम ्॥१५॥

॥इित ीाडपराणे नारदसंवादे
वेटिगिरमाहाे ीमेटे शों सूणम ॥्
SSS
नामरामायणम ् 31

॥नामरामायणम॥्
॥बालकाडः॥ ॥अयोाकाडः॥

ु अगिणतगणगणभूु िषत राम


शपरार राम
कालाकपरमेर राम अवनीतनयाकािमत राम
श ेषतसखिनितु राम राकाचसमानन राम
ामरािथ त राम िपतृवााितकानन राम

ियगहिविनवे िदतपद राम
चडिकरणकुलमडन राम
ीमशरथनन राम तािलतिनजमृपद राम
ु भराजमख ु ानक राम
कौसासखवध न राम
िवािमियधन राम िचकू टाििनके तन राम
घोरताटकाघातक राम दशरथसतिचित राम
मारीचािदिनपातक राम कै केयीतनयािथ त राम
कौिशकमखसंरक राम िवरिचतिनजिपतृकमक राम
ीमदहोारक राम भरतािप तिनजपाक राम
गौतममिु नसूिजत राम राम राम जय राजा राम।
सरमु िु नवरगणसंतु राम राम राम जय सीता राम॥
नािवकधािवतमृपद राम

िमिथलापरजनमोहक राम ॥अरयकाडः॥
िवदेहमानसरक राम
दडकावनजनपावन राम
ककामख ु भक राम
िवराधिवनाशन राम
सीतािप तवरमािलक राम

शरभसतीािच त राम
कृ तवैवािहककौतक ु राम
अगानहविध ु त राम
भागवदप िवनाशक राम
गृािधपसंसिे वत राम
ीमदयोापालक राम
पवटीतटसित ु राम
राम राम जय राजा राम। श ूप णखाििवधायक राम
राम राम जय सीता राम॥ खरषणमख ु सूदक राम
32 नामरामायणम ्

सीताियहिरणानगु राम राम राम जय राजा राम।


मारीचाितकृताशगु राम राम राम जय सीता राम॥
िवनसीताेषक राम
गृािधपगितदायक राम ु काडः॥
॥य
शबरीदफलाशन राम रावणिनधनित राम
कबबाेदन राम वानरस ैसमावृत राम
राम राम जय राजा राम। शोिषतसिरदीशािथ त राम
राम राम जय सीता राम॥ िवभीषणाभयदायक राम
पवतसेतिु नबक राम
॥िकिाकाडः॥ कुकणिशरछेदक राम
ु िवतिनजपद
हनमे राम राससिवमदक राम

नतसीवाभीद राम अिहमिहरावणचारण राम
संतदशमख ु रावण राम
गिवतवािलसंहारक राम
िविधभवमख ु तु
ु सरसं राम
वानरतेषक राम
िहतकरलणसंयतु राम खःितदशरथवीित राम
सीतादश नमोिदत राम
राम राम जय राजा राम।
अिभिषिवभीषणनत राम
राम राम जय सीता राम॥

पकयानारोहण राम
भराजािभिनषेवण राम

॥सरकाडः॥
भरताणियकर राम
किपवरसतसंत ृ राम ु षण
साके तपरीभू राम
तितिवंसक राम सकलीयसमानत राम
सीतााणाधारक राम रलसीठाित राम
दशाननिषत राम पािभषेकाल त राम
िशहनूमूिषत राम पािथ वकुलसािनत राम
सीतावेिदतकाकावन राम िवभीषणािप तरक राम
कृ तचूडामिणदश न राम कीशकुलानहकर ु राम
किपवरवचनाािसत राम सकलजीवसंरक राम
सीतारामोम ् 33
समलोकाधारक राम अमेधतदु ीित राम
राम राम जय राजा राम। कालावेिदतसरपद ु राम
राम राम जय सीता राम॥ आयोकजनमिु द राम
िविधमख ु
ु िवबधानक राम
॥उरकाडः॥ तेजोमयिनजपक राम
संसिृ तबिवमोचक राम
आगतमिु नगणसंतु राम धमापनतर राम
िवतु दशकठोव राम भिपरायणमिु द राम
िसतािलनिनवृत राम सवचराचरपालक राम

नीितसरितजनपद राम सवभवामयवारक राम
िविपनािजतजनकज राम वैकुठालयसंित राम

कािरतलवणासरवध राम िनानपदित राम
गतशक ु संतु राम राम राम जय राजा राम।
तनयकुशलवनित राम राम राम जय सीता राम॥
॥इित ीमारदिवरिचतं नामरामायणं सूणम ॥्

॥सीतारामोम॥्

अयोापरनेतारं ु
िमिथलापरनाियकाम ।्
राघवाणामलारं वैदहे ानामलियाम ्॥१॥
रघूणां कुलदीपं च िनमीनां कुलदीिपकाम ्।
सूयव श
ं सम ु ूत ं सोमवंशसमु वाम ॥् २॥
पंु दशरथां पु जनकभूपतेः।

विसानमताचारं ु
शतानमतानगाम ्॥३॥
कौसागभसूत ं वेिदगभिदतां यम ्।

पडरीकिवशालां ुरिदीवरेणाम ्॥४॥
34 एकोिक रामायणम ्

चकााननाोजं चिबोपमाननाम ्।
ममातगमनं महंसवधूगताम ्॥५॥

चनाभजामं कुमाकुचलीम ।्
चापालतहां पालतपािणकाम ्॥६॥
शरणागतगोारं िणपातसािदकाम ्।
कालमेघिनभं रामं कातरसमभाम ॥् ७॥
िदिसंहासनासीनं िदवभूषणाम ।्
ु कटााां अोेणकािणौ॥८॥
अनणं
अोसशाकारौ ैलोगृहदती।
इमौ यवु ां णाहं भजा कृ ताथ ताम ्॥९॥
अनेन ौित य ु ं रामं सीतां च भितः।
ु पयाः
त तौ तनतां ु सदः सकलाथ दाः॥१०॥
एवं ीरामच जाना िवशेषतः।

कृ तं हनमता ु ों सो िवमिु दम ्॥११॥
पयं
यः पठे त ् ाताय सवान ् कामानवायात
ु ॥्
ु त-सीतारामों सूणम ॥्
॥इित ी हनमृ

॥एकोिक रामायणम॥्
आदौ रामतपोवनािदगमनं हा मृग ं कानम ्
वैदहे ीहरणं जटायमु रणं सीवसाषणम
ु ।्
वालीिनदलनं समु तरणं लापरीदाहनम
ु ्
पाावणकुकणहननमेति रामायणम ॥ ्
रामराोम ् 35

॥रामराोम॥्
अ ीरामराोम।

बधकौिशक ऋिषः। ीसीतारामचो देवता।
अनु पु ् छः। सीता शिः। ीमद ्-हनमान
ु कीलकम।्
ीरामचीथ रामराोजपे िविनयोगः॥

॥ानम॥्

ायेदाजानबां धृतशरधनषंु बपासनम ्
पीतं वासो वसानं नवकमलदलिधन ें सम ्।
वामााढ-सीतामख ु कमलिमलोचनं नीरदाभम ्
नानालारदीं दधतमु जटामडनं रामचम ्॥

चिरतं रघनाथ शतकोिट-िवरम ।्
ं ु ां महापातकनाशनम ्॥
एकै कमरं पस
ाा नीलोलयामं रामं राजीवलोचनम ्
जानकीलणोपेत ं जटामकु ु टमिडतम ्।
ु णपािणं
सािसतूणधनबा नराकम ्
लीलया जगातमु ् आिवभूत म ् अजं िवभमु ्॥
रामरां पठे ाः पाप सवकामदाम॥्

॥कवचम॥्

िशरो मे राघवः पात ु भालं दशरथाजः।


कौसेयो शौ पात ु िवािमियः तु ी॥१॥
36 रामराोम ्

ाणं पात ु मखाता मख ु ं सौिमिवलः।


िजां िवािनिधः पात ु कठं भरतवितः॥२॥
ौ िदायधु ः पात ु भजौ
ु भेशकामक ु ः।
करौ सीतापितः पात ु दयं जामदिजत ्॥३॥
मं पात ु खरंसी नािभं जावदायः।
ु िजतेियः पात ु पृः पात ु रघूमः॥४॥
गं
वः पात ु कबािरः नौ गीवाणवितः।
पा कुलपितः पात ु कुििमाकुननः॥५॥
ु शः कटी पात ु सिनी हनमभ
सीवे ु ु
ः।
ऊ रघूमः पात ु रःकुलिवनाशकृ त ्॥६॥
जाननीु सेतकु ृ त ् पात ु जे दशमख
ु ाकः।
पादौ िवभीषणीदः पात ु रामोऽिखलं वपः॥७॥ ु
एतां रामबलोपेतां रां यः सकृु ती पठे त ्।
स िचरायःु सखीु पी ु िवजयी िवनयी भवेत ॥ ् ८॥
पातालभूतलोमचािरणछचािरणः।
न म
ु िप शाे रितं रामनामिभः॥९॥
रामेित रामभेित रामचेित वा रन ्।
नरो न िलते पाप ैभिु ं मिु ं च िवित॥१०॥
जगज ैैकमेण रामनााऽिभरितम ्।
यः कठे धारये कराः सविसयः॥११॥
वपरनामेदं यो रामकवचं रेत ्।
अाहताः सव लभते जयमलम ्॥१२॥
रामराोम ् 37

आिदवान ् यथा े रामरािममां हरः।


तथा िलिखतवान ् ातः बो
ु बधकौिशकः॥१३॥

आरामः कवृाणां िवरामः सकलापदाम ्।
अिभरामिलोकानां रामः ीमान ् स नः भः॥१४॥

तणौ पसौ सक ु ु मारौ महाबलौ।

पडरीकिवशालाौ चीरकृ ािजनारौ॥१५॥
फलमूलािशनौ दाौ तापसौ चािरणौ।
ु दशरथ ैतौ ातरौ रामलणौ॥१६॥
पौ

शरयौ सवसानां ेौ सवधनताम ्।
रः कुलिनहारौ ायेतां नो रघूमौ॥१७॥

आसधनषािवष ु शौ
ृ अयाशगु िनषसिनौ।
रणाय मम रामलणौ अतः पिथ सदैव गताम ्॥१८॥
सः कवची खी चापबाणधरो यवु ा।
यनोरथोऽाकं रामः पात ु सलणः॥१९॥

रामो दाशरिथः शूरो लणानचरो बली।
काकुः पषः
ु पूणः कौसेयो रघूमः॥२०॥

वेदावेो येशः पराणप ु
षोमः।
जानकीवभः ीमान ् अमेयपरामः॥२१॥
इेतािन जपिं मः याितः।
ु साोित न संशयः॥२२॥
अमेधािधकं पयं

॥इित पपराणे ु
वेदासकृ तौ भगविस-ीबधकौिशकणीतं
वपरं नाम ीरामकवचं सूणम ॥्
38 रामराोम ्

रामं वादलयामं पां पीतवाससम ्।



वि नामिभिद ैन  ते संसािरणो नरः॥१॥
रामं लणपूवज ु
 ं रघवरं सीतापितं सरमु ्

काकुं कणाणव ं गणिनिधं िवियं धािमकम ्।
राजें ससं दशरथतनयं यामलं शामूितम ्
वे लोकािभरामं रघक ु ु लितलकं राघवं रावणािरम ्॥२॥
रामाय रामभाय रामचाय वेधसे।

रघनाथाय नाथाय सीतायाः पतये नमः॥३॥

ीराम राम रघनन राम राम
ीराम राम भरताज राम राम।
ीराम राम रणकक श राम राम
ीराम राम शरणं भव राम राम॥४॥
ीरामचचरणौ मनसा रािम
ीरामचचरणौ वचसा गृािम।
ीरामचचरणौ िशरसा नमािम
ीरामचचरणौ शरणं पे॥५॥
माता रामो मिता रामचः
ामी रामो मखा रामचः।
सव ं मे रामचो दयाः
नां जान े न ैव जान े न जान े॥६॥
दिणे लणो य वामे त ु जनकाजा।

परतो ु
माितय तं वे रघननम ्॥७॥
रामराोम ् 39

लोकािभरामं रणरधीरं राजीवन ें रघवंु शनाथम ।्


कायपं कणाकरं तं ीरामचं शरणं पे॥८॥

ु वेग ं िजतेियं बिमतां
मनोजवं मातत विरम ्।
वाताजं वानरयूथमु ं ीरामतं शरणं पे॥९॥

कू जं राम रामेित मधरंु मधरारम


ु ्।
आ किवताशाखां वे वाीिककोिकलम ्॥१०॥
आपदाम ् अपहतारं दातारं सवसदाम ्।
लोकािभरामं ीरामं भूयो भूयो नमाहम ्॥११॥

भजन ं भवबीजानाम ् अजन ं सखसदाम


ु ।्
तजन ं यमतानां राम रामेित गजनम ्॥१२॥
रामो राजमिणः सदा िवजयते रामं रमेश ं भजे
रामेणािभहता िनशाचरचमू रामाय त ै नमः।
रामााि परायणं परतरं राम दासोऽहम ्
रामे िचलयः सदा भवत ु मे भो राम मामु र॥१३॥
राम रामेित रामेित रमे रामे मनोरमे।
सहनाम तं ु रामनाम वरानन े॥१४॥

॥ीसीतारामचाप णम॥

SSS

मळम ् कोसलेाय महनीयगणाये


ु ।
चविततनूजाय सावभौमाय मळम ्॥
40 ु
रामभजयातोम ्


॥रामभजयातोम ॥्
ु ं परं सिदानपम ्
िवश

गणाधारमाधारहीनं वरेयम ्।

महां िवभां गहां ु
गणाम ्

सखां यं धाम रामं पे॥१॥

िशवं िनमेकं िवभ ं ु तारकाम ्



सखाकारमाकारशू ु
 ं समाम ्।
महेश ं कलेश ं सरेु श ं परेशम ्
नरेश ं िनरीशं महीशं पे॥२॥
यदावणयत ् कणमलू ेऽकाले
िशवो राम रामेित रामेित कायाम ।्
तदेकं परं तारकपम ्
भजेऽहं भजेऽहं भजेऽहं भजेऽहम ॥ ् ३॥

महारपीठे शभु े कमूले



सखासीनमािदकोिटकाशम ्।
सदा जानकीलणोपेतमेकम ्
सदा रामचं भजेऽहं भजेऽहम ्॥४॥
णमीरपादारिवम ्
लसेखलाचापीताराम ।्
महारहारोसत ् कौभाम
ु ्
नदरीमरीलोलमालम ् ॥५॥

रामभजयातोम ् 41

लसिकाेरशोणाधराभम ्
सम ु त् पतेकोिटकाशम ्।
नमद ्ािदकोटीरर-
ुरत ् कािनीराजनारािधतािम ्॥६॥

ु ालीनानेयािदभान ्
परः
िचु या भया बोधयम ।्
भजेऽहं भजेऽहं सदा रामचम ्
दं न मे न मे न मे॥७॥

यदा ममीपं कृ ताः समे


चडताप ैभटैभषयेाम ् ।
तदाऽऽिवरोिष दीयं पम ्
तदापत ् णाशं सकोदडबाणम ्॥८॥

िनजे मानसे मिरे सिधेिह


सीद सीद भो रामच।
ससौिमिणा कै केयीननेन
शाऽऽनभा ु े मान॥९॥
च संस

भागय ैः कपीशैमह ीशैः


अनीकै रनेकै  राम सीद।
नमे नमोऽीश राम सीद
शािध शािध काशं भो माम ्॥१०॥
42 ु
रामभजयातोम ्

मेवािस दैव ं परं मे यदेकम ्


सच ु ैतमेतत ् दं न मे।
यतोऽभूदमेय ं िवयायतु ज े ो-
जलोािदकाय चरं चाचरं च॥११॥

नमः सिदानपाय त ै
नमो देवदेवाय रामाय तु म ।्
नमो जानकीजीिवतेशाय त ु म्

नमः पडरीकायतााय तु म॥ ् १२॥

नमो भियु ानराय


ु ु म्
त
ु 
नमः पयप ु ैकलाय त ु म ्।
नमो वेदवेाय चााय पस ंु े

नमः सराये िरावभाय॥१३॥

नमो िवक नमो िवह


नमो िवभोे नमो िवमाे।
नमो िवन ेे नमो िवजे े
नमो िविपे नमो िवमाे॥१४॥

िशलाऽिप दिमासिरेण-ु
सादाि च ैतमाध राम।
नरत ् पदसेवािवधानात ्
सचु ैतमेतिे त िकं िचम॥१५॥

रामभजयातोम ् 43

पिवं चिरं िविचं दीयम ्


नरा ये रहं रामच।
भवं भवां भरं भजो
लभे कृ तां न पयतोऽे॥१६॥

ु स गयः शरयो ममायम ्


स पयः
नरो वेद यो देवचूडामिणं ाम ्।
सदाकारमेकं िचदानपम ्
मनोवागगं पराम राम॥१७॥

चडतापभावािभभूत-
भूतािरवीर भो रामच।
बलं ते कथं वयतऽे तीव बाे
यतोऽखिड चडीशकोदडदडः॥१८॥

दशीवमु ं सपंु सिमम ्


ु मरोगणेशम ्
सिरग ।
भवं िवना राम वीरो नरो वा-
ु वाऽमरो वा जयेत ् किलोाम ्॥१९॥
ऽसरो

सदा राम रामेित रामामृत ं ते


सदाराममानिनकम ् ।

िपबं नमं सदं हसम ्
हनूममभज े तं िनताम ्॥२०॥
44 ु
रामभजयातोम ्

सदा राम रामेित रामामृत ं ते


सदाराममानिनकम ्।
िपबहं नहं न ैव मृोः
िबभेिम सादादसादात ् तवैव॥२१॥

असीतासमेत ैरकोदडभूशःै
असौिमिव ैरचडताप ैः।

अले शकालैरसीविमै ः
अरामािभधेय ैरलं देवत ैन ः॥२२॥

अवीरासन ैरिचिु का ैः


अभान ेयािदतकाशैः।
अमारमूलरै मारमालैः
अरामािभधेय ैरलं देवत ैन ः॥२३॥


अिसकोप ैरवताप ैः

अबयाण ैरमिता ैः।
अदडवास ैरखडबोध ैः
अरामिभदेय ैरलं देवत ैन ः॥२४॥

हरे राम सीतापते रावणारे


खरारे मरु ारेऽसरारे
ु परेित।
लपं नयं सदाकालमेव
समालोकयालोकयाशेषबो॥२५॥

रामभजयातोम ् 45


नमे सिमास पु ािभव

नमे सदा कै कयीनने।
नमे सदा वानराधीशव
नमे नमे सदा रामच॥२६॥
सीद सीद चडताप
सीद सीद चडािरकाल।

सीद सीद पानकिन ्
सीद सीद भो रामच॥२७॥

भजयातं परं वेदसारम ्
मदु ा रामच भा च िनम ्।
पठन ् सतं िचयन ् ारे
स एव यं रामचः स धः॥२८॥

॥इित ीमराचायिवरिचतं रामभजयातों सूणम ॥्
SSS

ु ु मतले हैम े महामडपे


वैदहे ीसिहतं सर

मे पकमासन ु
े मिणमये वीरासने सितम ्।
अे वाचयित भनसते ु तं मिु नः परम ्
ाां भरतािदिभः पिरवृत ं रामं भजे यामलम ्॥
ु पर
वामे भूिमसता ु
ु हनमान ् पात ् सिमास
ु ु
तः
शु ो भरत पादलयोवाािदकोणेष ु च।

सीव ु जावान ्
िवभीषण यवु राट ् तारासतो
मे नीलसरोजकोमलिचं रामं भजे यामलम ्॥
46 अहाकृ त-रामोम ्

॥अहाकृ त-रामोम॥्
अहोवाच
अहो कृ ताथाऽि जगिवास ते
पादासंरजः कणादहम ्।
ृशािम यजशरािदिभः
िवमृयते रितमानस ैः सदा॥१॥
अहो िविचं तव राम चेितम ्

मनभावे न िवमोिहतं जगत ्।
चलजं चरणािदविजतः
सूण  आनमयोऽितमाियकः॥२॥
यादपजपरागपिवगाा
भागीरथी भविविरिमख ु ान ् पनाित।

साा एव मम िवषयो यदाऽऽे
ु तभागधेयम ्॥३॥
िकं वयत े मम पराकृ
ु ितम ् हिरम ्
मावतारे मनजाकृ
रामािभधेय ं रमणीयदेिहनम ्।
ु रं
धनध पिवशाललोचनम ्
भजािम िनं न परान ् भिजे॥४॥
यादपजरजःिु तिभिवमृ यम ्
यािभपजभवः कमलासन।
यामसाररिसको भगवारु ािरः
तं रामचमिनशं िद भावयािम॥५॥
अहाकृ त-रामोम ् 47

यावतारचिरतािन िविरिलोके
गायि नारदमख ु ा भवपजााः।
आनजापु िरिषकुचासीमा
वागीरी च तमहं शरणं पे॥६॥
सोऽयं पराा पषःु ु
पराणः
एषः यं ोितरन आः।
मायातन ं ु लोकिवमोहनीयाम ्
धे परानह ु एष रामः॥७॥
अयं िह िवोवसंयमानाम ्

एकः मायागणिबितो यः।
िविरििवीरनामभेदान ्
धे त पिरपूण  आा॥८॥
नमोऽ ु ते राम तवािपजम ्
िया धृत ं विस लािलतं ियात ्।
आामेकेन जगयं परा ु
ेय ं मनु ीैरिभमानविजत ैः॥९॥
जगतामािदभूतं जगं जगदायः।
सवभतू  ु एको भाित भवान ् परः॥१०॥
े संय

ओारवां राम वाचामिवषयः पमान ्।
वावाचकभेदने भवान ेव जगयः॥११॥
कायकारणकतृ फलसाधनभेदतः ।
एको िवभािस राम ं मायया बपया॥१२॥
48 अहाकृ त-रामोम ्

ायामोिहतिधयां न जानि ततः।


मानषंु ाऽिभमे माियनं परमेरम ्॥१३॥

आकाशवं सव बिहरगतोऽमलः।


ु सदयः॥१४॥
ु ो बः
असो चलो िनः श
योिषूढाऽहमाते तं जान े कथं िवभो।
ताे शतशो राम नमुयामनधीः॥१५॥

देव मे यकुािप िताया अिप सवदा।


ादकमले सा भिरेव सदाऽ ु मे॥१६॥

नमे पषा नमे भवल।
नमेऽ ु षीके श नारायण नमोऽ ु ते॥१७॥

भवभयहरमेकं भानकोिटकाशम ्
करधृतशरचापं कालमेघावभासम ्।
कनकिचरवं रवुडलाम ्
ु राममीडे॥१८॥
कमलिवशदन ें सानजं
ैु व ं पषं
ु साााघवं परतः
ु ितम ।्

पिर णाश ु सानाता ययौ पितम ्॥१९॥
अहया कृ तं ों यः पठे िसंयतु ः।
ु तेऽिखलैः पाप ैः परं ािधगित॥२०॥
स म

पाथ पठे ा रामं िद िनधाय च।
संवरेण लभते वा अिप सपु कम
ु ्॥२१॥
आपारण ोम ् 49

सवान ् कामानवाोित रामचसादतः॥२२॥



ो गतगोऽिप ु
पषः ु
ेयी सरापोऽिप वा।
मातृातृिविहंसकोऽिप सततं भोग ैकबादरः॥२३॥
िनं ोिमदं जपन ् रघपितंु भा िदं रन ्।
ायन ् मिु मपु ैित िकं पनरसौ
ु ु ो नरः॥२४॥
ाचारय
॥इित ीमदारामायणे
अहािवरिचतं ीरामचों सूणम ॥्

॥आपारण ोम॥्
ॐ आपदामपहतारं दातारं सवसदाम ्।
लोकािभरामं ीरामं भूयो भूयो नमाहम ्॥१॥
आतानामाितहारं भीतानां भीितनाशनम ।्
िषतां कालदडं तं रामचं नमाहम ्॥२॥
नमः कोदडहाय सीकृ तशराय च।
खिडतािखलदैाय रामायऽऽपिवािरणे॥३॥
रामाय रामभाय रामचाय वेधसे।

रघनाथाय नाथाय सीतायाः पतये नमः॥४॥
अतः पृत ैव पात महाबलौ।
ू ध ानौ रेतां रामलणौ॥५॥
आकणपण
सः कवची खी चापबाणधरो यवु ा।
गन ् ममातो िनं रामः पात ु सलणः॥६॥
50 आपारण ोम ्

अतु ानगोिव नामोारणभेषजात ्।


नयि सकला रोगां सं वदाहम ्॥७॥
सं सं पनः ु समु ृ भजम ु ु ते।
वेदाां परं नाि न देव ं के शवारम ्॥८॥
शरीरे जझरीभूत े ािधे कलेवरे।
औषधं जावीतोयं वैो नारायणो हिरः॥९॥
ु पनः।
आलो सवशाािण िवचाय च पनः ु

इदमेकं सिनं ेयो नारायणो हिरः॥१०॥
SSS

हनमान ् चालीसा 51


॥हनमान ् चालीसा॥
ीगु चरन सरोज रज राम लण जानकी।
िनज मन ु मक
ु ु र सधार।
ु ु
जय बोलो हनमान ् की॥
ु िवमल यश
बरनऊँ रघवर सू प धिर िसयिहं िदखावा।
जो दायकु फल चार॥ िवकट प धिर ल जरावा॥९॥

बिहीन तन ु जािनके भीम प धिर असरु सँहारे।

सिमर पवनकुमार। रामच के काज सँवारे॥१०॥
ु िवा दे मोिहं
बल बि
लाय सजीवन लखन िजयाय े।
हर कलेस िवकार॥

ीरघवीर हरिष उर लाय े॥११॥
॥चौपाई॥ ु
रघपित कीी बत बडाई।

जय हनमान ान गण ु सागर।
तमु मम िय भरत सम भाई॥१२॥
जय कपीश ितँ लोक उजागर॥१॥
सहस वदन त ु रो यश गाव।
राम त अतिु लत बल धामा।
अिनपु पवनसतु नामा॥२॥ अस किह ीपित कठ लगाव॥१३॥

महावीर िवम बजरी। सनकािदक ािद मनु ीशा।


कुमित िनवार समित
ु के सी॥३॥ नारद शारद सिहत अहीशा॥१४॥

कन बरन िवराज सवेु सा। यम कुबेर िदाल जहाँ ते।


कानन कुडल कुित के शा॥४॥ किव कोिवद किह सके कहाँ ते॥१५॥
हाथ व औ जा िवराज ै। तमु उपकार सीविहं
ु कीा।
ँ जन ेऊ साज ै॥५॥
काँध े मूज राम िमलाय राज पद दीा॥१६॥
सर सवन ु के सरीनन। राम लण जानकी।
तेज ताप महा जग वन॥६॥ ु
जय बोलो हनमान ् की॥
ु अित चातरु ।
िवावान गणी ु रो म िवभीषण माना।
त
राम काज किरबे को आतरु ॥७॥ ले र भय े सब जग जाना॥१७॥
भ ु चिर सिनबे
ु को रिसया। यगु सह योजन पर भानू।
राम लखन सीता मन बिसया॥८॥ लीो तािह मधरु फल जानू॥१८॥
52 ु
हनमान ् चालीसा

भ ु मिु का मेिल मख ु माह। अ िसि नव िनिध के दाता।


जलिध लाँिघ गय े अचरज नाह॥१९॥ अस बर दीन जानकी माता॥३१॥
गम काज जगत के जेत ।े राम रसायन तु रे पासा।
सगमु अनह ु त ु रे तेत े॥२०॥ ु के दासा॥३२॥
सदा रहो रघपित
राम आरे तमु रखवारे। राम लण जानकी।
होत न आा िबन प ैसारे॥२१॥ ु
जय बोलो हनमान ् की॥
सब सखु लहै तु ारी सरना।
ु रे भजन राम को पावै।
त
तमु रक का को डर ना॥२२॥
ज ज के ख िबसरावै॥३३॥
आपन तेज सारो आप ै।
तीन लोक हाँक त काँप ै॥२३॥ ु परु जाई।
अ काल रघपित
भूत िपशाच िनकट निहं आवै। जहाँ जि हिरभ कहाई॥३४॥
महावीर जब नाम सनावै ु ॥२४॥ और देवता िच न धरई।
राम लण जानकी। ु सेई सव सख
हनमत ु करई॥३५॥

जय बोलो हनमान ् की॥ सट कटै िमटै सब पीरा।
नाश ै रोग हरै सब पीरा। ु हनमत
जो सिमरै ु बलवीरा॥३६॥
जपत िनरर हनमत ु वीरा॥२५॥ ु
ज ै ज ै ज ै हनमान गोसा।
सट से हनमान ु डावै। कृ पा कर गु देव की ना॥३७॥
मन म वचन ान जो लावै॥२६॥
यह शत पार पाठ कर कोई।
सब पर राम तपी राजा।
ु होई॥३८॥
टिह बंिद महा सख
ितन के काज सकल तमु साजा॥२७॥

यो यह पढ़ै हनमान ् चलीसा।
और मनोरथ जो कोई लावै।
दास ु अिमत जीवन फल पावै॥२८॥ होय िसि साखी गौरीसा॥३९॥
चार यगु ताप त ु ारा। ु सीदास सदा हिर चेरा।
तल
है िस जगत उिजयारा॥२९॥ कीज ै नाथ दय मँह डेरा॥४०॥
साध ु स के तमु रखवारे। राम लण जानकी।
असरु िनकन राम लारे॥३०॥ ु
जय बोलो हनमान ् की॥
ु ् परम ्
हनमत 53
ु ् परम॥्
॥हनमत
वीतािखल-िवषयें जाताना-ु पलकमम
ु ्।
सीतापित-तां वाताजम भावये म ्॥१॥
तणाण-मखु -कमलं कणा-रसपूर-पूिरतापाम ्।

सीवनमाशासे मल-मिहमानमना-भायम ्॥२॥
शरवैिर-शराितगमज ु दल-िवपल-लोचनोदारम
ु ्।
कगु लमिनलिदम ् िब-िलतोमेकमवले॥३॥
रीकृ त-सीताितः कटीकृ त-रामवैभव-ू ितः।
दािरत-दशमख ु -कीितः परतो
ु मम भात ु हनमतो ु मूितः॥४॥
वानर-िनकरां दानवकुल-कुमदु -रिवकर-सशम ्।
दीन-जनावन-दीं पवनतपः पाकपमाम ु ् ५॥

एतत ् पवनसतु ों यः पठित पराम ्।
ु ीराम-भिभाग ् भवित॥६॥
िचरिमह-िनिखलान ् भोगान ् भा

ु -परं
॥इित ीमराचायिवरिचतं हनमत सूणम ॥्

य य रघनाथकीत न ं त त कृ त-मकािलम ।्
बावािरपिरपूण- लोचनं माितं नमत रासाकम ॥ ्
असासाधक ािमन ् असां तव िकं वद।
रामतकृ पिसो माय साधय भो॥
ु लं यशो ध ैय िनभयम ् अरोगता।
बिब
अजां वाटुं च हनूमरणावेत ्॥
SSS
54 कृ ाकम ् १

॥कृ ाकम ् १॥
ियािो िवःु िरचरगव ु दिवषयो
िधयां साी श ु ो हिररसरहानयनः।

गदी शी ची िवमलवनमाली िरिचः
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥१॥

यतः सव जातं िवयदिनलम ु ं जगिददम ्



ु शने मधहा।
ितौ िनःशेष ं योऽवित िनजसखां
लये सव िन ् हरित कलया य ु स िवभःु
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥२॥

असूनायादौ यमिनयमम ु ैः सकरण


ु ैः
िनद ्ेदं िचं िद िवलयमानीय सकलम ्।
यमीं पयि वरमतयो माियनमसौ
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥३॥
पृिथां ितन ् यो यमयित मह वेद न धरा
यिमादौ वेदो वदित जगतामीशममलम ्।
िनयारं ेय ं मिु नसरनृ
ु णां मोदमसौ
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥४॥

महेािददवो जयित िदितजान ् य बलतो


न क ातं िचदिप कृ तौ यृ ितमृत े।
बलारातेगव  पिरहरित योऽसौ िवजियनः
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥५॥
कृ ाकम ् २ 55

िवना य ानं जित पशतु ां सूकरमख ु ाम ्


िवना य ानं जिनमृितभयं याित जनता।
िवना य ृा कृ िमशतजिनं याित स िवभःु
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥६॥

नरातोः शरणशरणो ािहरणो


घनयामो वामो जिशशवु योऽजनु सखः।

यूभतू  ानां जनक उिचताचारसखदः
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥७॥

यदा धमलािनभवित जगतां ोभकरणी


तदा लोकामी किटतवपःु सेतधु ग ृ जः।
सतां धाता ो िनगमगणगीतो जपितः
शरयो लोके शो मम भवत ु कृ ोऽििवषयः॥८॥
॥इित ीमराचायिवरिचतं कृ ाकं सूणम ॥्

॥कृ ाकम ् २॥
िनानैकरसं सिां यं ोितः।

पषोममजमीशं वे ीयादवाधीशम ्॥

भजे ज ैकमडनं समपापखडनम ्


भिचरनं सदैव नननम ।्

सिपग ु
मकं ु णहु कम ्
सनादवे
् १॥
अनरसागरं नमािम कृ नागरम ॥
56 कृ ाकम ् २

मनोजगवमोचनं िवशाललोललोचनम ्
िवधूतगोपशोचनं नमािम पलोचनम ।्
करारिवभूधरं ितावलोकसरम ु ्
महेमानदारणं नमािम कृ वारणम ॥् २॥

कदसूनकुडलं सचागडमडलम
ु ्
जान ैकवभं नमािम कृ लभम ।्
यशोदया समोदया सगोपया सनया
यतु ं सख ् ३॥
ु ैकदायकं नमािम गोपनायकम ॥

सदैव पादपजं मदीय मानसे िनजम ्


दधानमु मालकं नमािम नबालकम ्।
समदोषशोषणं समलोकपोषणम ्
समगोपमानसं नमािम नलालसम ्॥४॥

ु भरावतारकं भवािकणधारकम ्
भवो
यशोमतीिकशोरकं नमािम िचचोरकम ।्
गकाभिनं सदा सदािलसिनम ्
् ५॥
िदन े िदन े नवं नवं नमािम नसवम ॥


गणाकरं ु
सखाकरं कृ पाकरं कृ पापरम ्

सरिषिकनं नमािम गोपननम ।्
नवीनगोपनागरं नवीनके िललटम ्
ु तिडभालसटम ॥
नमािम मेघसरं ् ६॥
कृ ाकम ् ३ 57

समगोपननं दज ु ैकमोदनम ्


नमािम कुमगं सभानशोभनमु ।्
िनकामकामदायकं गचासायकम ्
रसालवेणगु ायकं नमािम कुनायकम ्॥७॥
िवदधगोिपकामनोमनोतशाियनम ्
नमािम कुकानन े वृविपाियनम ्।

िकशोरकािरितं गनं सशोिभतम ्
गजेमोकािरणं नमािम ीिवहािरणम ्॥८॥
यदा तदा यथा तथा तथ ैव कृ सथा
मया सदैव गीयतां तथा कृ पा िवधीयताम ।्
मािणकाकयं जपधी यः पमान ु ्
भवेत ् स ननन े भवे भवे सभिमान
ु ्॥
॥इित ीमराचायिवरिचतं ीकृ ाकं सूणम ॥्

॥कृ ाकम ् ३॥
वसदेु वसतंु देव ं कं सचाणूरमदनम ्।
देवकीपरमानं कृ ं वंद े जगमु ्॥१॥

आतसीपसाशं ु
हारनूपरशोिभतम ्।
ु ्॥२॥
रककणके यूरं कृ ं वे जगम

कुिटलालकसंयु ं  िनभाननम ्।
पूणच
िवलसत ् कुडलधरं कृ ं वे जगम
ु ्॥३॥
58 गोिवाकम ्

मारगसंय ु म ्।
ु ं चाहासं चतभु ज
बिहिपावचूडां कृ ं वे जगमु ्॥४॥

उुपपां नीलजीमूतसिभम ।्
ु ्॥५॥
यादवानां िशरोरं कृ ं वे जगम

ु ं पीतारसशोिभतम
िणीके िळसंय ु ्।
ु सीगं कृ ं वे जगम
अवातल ु ्॥६॥

गोिपकानां कुचं कुमाितवसम ।्


ीिनके तं महेासं कृ ं वे जगम
ु ॥् ७॥

ीवां महोरं वनमालािवरािजतम ।्


ु ्॥८॥
शचधरं देव ं कृ ं वे जगम

ु ाताय यः पठे त ्।
कृ ाकिमदं पयं
कोिटजकृ तं पापं रणेन िवनयित॥
॥इित ी कृ ाकं सूणम ॥्

॥गोिवाकम॥्
सं ानमनं िनमनाकाशं परमाकाशम ्
गोाणिरणलोलमनायासं परमायासम ।्

मायाकितनानाकारमनाकारं भवनाकारम ्
् १॥
ामा नाथमनाथं णमत गोिवं परमानम ॥
गोिवाकम ् 59

मृामीहेित यशोदाताडनशैशव-सासम ्
ािदतवालोिकतलोकालोकचतदु श  लोकािलम ्।
ु लं लोकालोकमनालोकम ्
लोकयपरमू
लोके शं परमेश ं णमत गोिवं परमानम ्॥२॥


ैिवपिरपवीरं िितभारं भवरोगम ्

कै वं नवनीताहारमनाहारं भवनाहारम ।्
वैमुटचेतोवृििवशेषाभासमनाभासम ्
शैव ं के वलशां णमत गोिवं परमानम ॥ ् ३॥


गोपालं भलीलािवहगोपालं कुलगोपालम ्
गोपीखेलनगोवधनधृतलीलालािलतगोपालम ।्
गोिभिन गिदत-गोिवुटनामानं बनामानम ्
गोधीगोचररं णमत गोिवं परमानम ्॥४॥

गोपीमडलगोीभेदं भेदावमभेदाभम ्
शोखरु िनधूत ोतधूलीधूसरसौभायम ् ।
ाभिगृहीतानमिचं िचितसावम ्
िचामिणमिहमानं णमत गोिवं परमानम ्॥५॥

ानाकुलयोिषमपु ादायागमपु ाढम ्


ािदीरथ िदवा दातमु पु ाकष ं ताः।
ु रःम ्
ु बे
िनधूत यशोकिवमोहं बं
सामाशरीरं णमत गोिवं परमानम ्॥६॥
60 गीतगोिवम ्

कां कारणकारणमािदमनािदं कालघनाभासम ्


कािलीगतकािलयिशरिस सनृु ं मु रम ्।
कालं कालकलातीतं किलताशेष ं किलदोषम ्
कालयगितहेत ं ु णमत गोिवं परमानम ्॥७॥
ु बृारकगण बृारािधत वेऽहम ्
बृावनभिव
कुाभामलमेरसधानं
ु ु
सदानम ।्
वाशेषमहामिु नमानसवानपदम ्

वाशेषगणािं णमत गोिवं परमानम ॥ ् ८॥
गोिवाकमेतदधीते गोिवािप तचेता यः
गोिव अतु माधव िवो गोकुलनायक कृ ेित।

गोिवाि-सरोजान-सधाजलधौत-समाघः
गोिवं परमानामृतम ् अःं स तमेित॥
॥इित ीमराचायिवरिचतं गोिवाकं सूणम ् ॥

॥गीतगोिवम॥्

॥ी जयदेव ानम॥्


ीगोपालिवलािसनी वलयसािदमु धाकृ ित
ीराधापितपादपभजनानािमोऽिनशम ्।
लोके सिवराजराज इित यः ातो दयाोिनिधः
तं वे जयदेवसमहं
ु पावतीवभम ्॥
गीतगोिवम ् 61

लयपयोिधजले के शव धृतवानिस वेदम।्


िविहतविहचिरमखेदम॥्
के शव धृतमीनशरीर जय जगदीश हरे॥१॥

िितरिस िवपलतरे के शव तव ितित पृ।े
धरिणधरणिकणचगिरे॥
के शव धृतकपप जय जगदीश हरे॥२॥
वसित दशनिशखरे के शव धरणी तव ला।
शिशिन कलकलेव िनमा॥
के शव धृतसूकरप जय जगदीश हरे॥३॥
तव करकमलवरे के शव नखमत ु म।्
दिलतिहरयकिशपतन ु म॥्
ु भृ
के शव धृतनरहिरप जय जगदीश हरे॥४॥
छलयिस िवमणे के शव बिलमतु वामन।
पदनखनीरजिनतजनपावन॥
के शव धृतवामनप जय जगदीश हरे॥५॥
ियिधरमये के शव जगदपगतपापम।्
पयिस पयिस शिमतभवतापम॥्

के शव धृतभृगपितप जय जगदीश हरे॥६॥
िवतरिस िद ु रणे के शव िदितकमनीयम।्
दशमख ु मौिलबिलं रमणीयं॥
के शव धृतरामशरीर जय जगदीश हरे॥७॥
62 गीतगोिवम ्

वहिस वपिषु िवशदे के शव वसनं जलदाभम।्


हलहितभीितिमिलतयमनु ाभम॥्
के शव धृतहलधरप जय जगदीश हरे॥८॥
िनिस यिवधेः के शव अहह िु तजातम।्
सदयदयदिशतपशघु ातम॥्

के शव धृतबशरीर जय जगदीश हरे॥९॥
ेिनवहिनधने के शव कलयिस करवालम।्
धूमके तिु मव िकमिप करालम॥्
के शव धृतकिशरीर जय जगदीश हरे॥१०॥
ीजयदेवकवेः के शव इदमिु दतमदु ारम।्
ु भवसारम॥्
ण ु शभु दं सखदं
के शव धृतदशिवधप जय जगदीश हरे॥११॥

वेदानरते जगिवहते भूगोलमिु ते
दै ं दारयते बिलं छलयते यं कुवत े।
पौलं जयते हलं कलयते कायमातते
ेाूय ु ं नमः॥
 ते दशाकृ ितकृ ते कृ ाय त
॥इित ी जयदेविवरिचतं दशावतार-गीतगोिवं सूणम ॥्
भज गोिवम ् 63

॥भज गोिवम॥्
भज गोिवं भज गोिवम ् बालावीडासः
गोिवं भज मूढमते। तणावणीसः ।
साे सििहते काले वृाविासः
न िह न िह रित डुकृञ ् करणे॥१॥ परे िण कोऽिप न सः॥७॥

मूढ जहीिह धनागमतृाम ् का ते काा के पःु


कु सिु ं मनिस िवतृाम ्। संसारोऽयमतीव िविचः।
यभसे िनजकमपाम ् क ं कः कुत आयातः
िवं तेन िवनोदय िचम ्॥२॥ तं िचय तिदह ातः॥८॥

नारीनभरनाभीदेश ं से िनःसम ्


ा मा गा मोहावेशम ।् िनःसे िनमहम ्।
एतांसावसािद िवकारम ् िनमहे िनिलतम ्
् ३॥
मनिस िविचय वारं वारम ॥ िनिलते जीवन-मिु ः॥९॥

निलनीदलगतजलमिततरलम ् वयिस गते कः कामिवकारः


तीिवतमितशयचपलम ् । ु नीरे कः कासारः।
शे
िवि ािभमानम ् ीणे िवे कः पिरवारः
लोकं शोकहतं च समम ्॥४॥ ाते ते कः संसारः॥१०॥

याविोपाजन-सः मा कु धनजनयौवनगवम ्


ताविज-पिरवारो रः। हरित िनमेषात ् कालः सवम ्।
पाीवित जजरदेहे मायामयिमदमिखलं िहा
वाता कोऽिप न पृित गेहे॥५॥ पदं ं िवश िविदा॥११॥

यावत ् पवनो िनवसित देहे िदनयािमौ साय ं ातः


तावत ् पृित कुशलं गेहे। ु
िशिशरवसौ पनरायातः।
गतवित वायौ देहापाय े कालः ीडित गायःु
भाया िबित तिन ् काय े॥६॥ तदिप न म ु
ु ाशावायः॥१२॥
64 भज गोिवम ्

ादशमिरकािभरश ेषः ु
सरमिर-तमू ल-िनवासः
किथतो वैयाकरण ैषः। शा भूतलमिजनं वासः।
ु ैः
उपदेशो भूिािनपण सव-पिरह भोगागः
ीमरभगवरण ैः॥ क सखं ु न करोित िवरागः॥१८॥

का ते काा धनगतिचा योगरतो वा भोगरतो वा


वातलु िकं तव नाि िनया। सरतो वा सिवहीनः।
िजगित सनसितरेका य िण रमते िचं
भवित भवाणवतरणे नौका॥१३॥ नित नित नेव॥१९॥

जिटलो मु डी ितके शः भगवीता िकिदधीता


काषायारबकृ तवेषः । गाजललव-किणका पीता।
पयिप चन पयित मूढः सकृ दिप य ेन मरु ािर समचा
उदरिनिमं बकृ तवेषः॥१४॥ ियते त यमेन न चचा॥२०॥

अं गिलतं पिलतं मु डम ् ु


पनरिप ु
जननं पनरिप मरणम ्
दशनिवहीनं जातं तु डम ।् ु
पनरिप जननी-जठरे शयनम ्।
वृो याित गृहीा दडम ् इह संसारे बारे
तदिप न म ु ाशािपडम ॥ ् १५॥ कृ पयाऽपारे पािह मरु ारे॥२१॥

अे विः पृ े भानःु रा-चप ट-िवरिचत-कः


राौ चबु कसमिप
ु ु
तजानः। ु
पयाप ु
य-िवविजत-पः।
करतलिभतलवासः योगी योगिनयोिजत िचो
तदिप न म ु ाशापाशः॥१६॥ रमते बालोवदेव॥२२॥

कुते गासागरगमनं कं कोऽहं कुत आयातः


तपिरपालनमथवा दानम ्। का मे जननी को मे तातः।
ानिवहीनः सवमतेन इित पिरभावय सवमसारम ्
मिु ं न भजित जशतेन॥१७॥ िवं ा िवचारम ्॥२३॥
भज गोिवम ् 65

िय मिय चाैको िवःु ाणायामं ाहारं


थ कुिस मसिहःु । िनािन-िववेकिवचारम ्।
सवििप पयाानं जासमेत-समािधिवधानं
सवोृज भेदाानम ्॥२४॥ कुववधानं महदवधानम ्॥३०॥
शौ िमे पेु बौ ु
गचरणा ु -िनभर-भः

मा कु यं िवहसौ। संसारादिचराव ु ः।
म
भव समिचः सव म ् सेियमानस-िनयमादेव ं
वािचरािद िव ु म ्॥२५॥ िस िनजदयं देवम ्॥३१॥
कामं ोधं लोभं मोहं मूढः कन वैयाकरणो
ाऽऽानं भावय कोऽहम ्। ु
डुकृकरणायन-धिरणः ।
आानिवहीना मूढाः ीमर-भगविःै
ते पे नरकिनगूढाः॥२६॥ बोिधत आिसोिधतकरणः॥३२॥
गेय ं गीता नामसहं भज गोिवं भज गोिवम ्
ेय ं ीपित-पमजम ्। गोिवं भज मूढमते।
न ेय ं सन-से िचं नामरणादमपु ाय ं
देय ं दीनजनाय च िवम ्॥२७॥ न िह पयामो भवतरणे॥३३॥

सखतः ियते रामाभोगः
पा शरीरे रोगः।
यिप लोके मरणं शरणं
तदिप न म ु ित पापाचरणम ्॥२८॥
अथ मनथ भावय िनं
ु शः सम ्।
नाि ततः सखले

पादिप धनभाजां भीितः
सवषै ा िविहता रीितः॥२९॥

॥इित ीमराचाय िवरिचतं भज गोिवं सूणम ॥्


66 ु
मधराकम ्


॥मधराकम ॥्
ु ्।
अधरं मधरंु वदनं मधरंु नयनं मधरंु हिसतं मधरम
दयं मधरंु गमनं मधरंु मधरािधपते
ु ु ्॥१॥
रिखलं मधरम
वचनं मधरंु चिरतं मधरंु वसनं मधरंु विलतं मधरमु ।्
चिलतं मधरंु िमतं मधरंु मधरािधपते
ु रिखलं मधरमु ्॥२॥
ु रेणमु ध रः
वेणमु ध रो ु पािणमधरः
ु पादौ मधरौ। ु
नृ ं मधरंु सं मधरंु मधरािधपते
ु ु ्॥३॥
रिखलं मधरम
गीतं मधरंु पीतं मधरंु भंु मधरंु संु मधरमु ।्
पं मधरंु ितलकं मधरंु मधरािधपते
ु ु ्॥४॥
रिखलं मधरम
ु ्।
करणं मधरंु तरणं मधरंु हरणं मधरंु रमणं मधरम
विमतं मधरंु शिमतं मधरंु मधरािधपते
ु ु ्॥५॥
रिखलं मधरम
ु मधरा
गा ु माला मधरा ु यमनु ा मधरा ु वीची मधरा।ु
सिललं मधरंु कमलं मधरंु मधरािधपते
ु रिखलं मधरमु ्॥६॥
गोपी मधरा ु लीला मधरा ु यु ं मधरंु म ु ।्
ु ं मधरम
ं मधरंु िशं मधरंु मधरािधपते
ु रिखलं मधरम ु ्॥७॥
ु गावो मधरा
गोपा मधरा ु यिमधराु सृिमधरा।

दिलतं मधरंु फिलतं मधरंु मधरािधपते
ु ु ्॥८॥
रिखलं मधरम

॥इित ीमभाचायिवरिचतं मधराकं सूणम ॥्
अतु ाकम ् 67

॥अतु ाकम॥्
अतु ं के शवं राम-नारायणम ्
कृ -दामोदरं वासदेु व ं हिरम ्।
ीधरं माधवं गोिपकावभम ्
जानकीनायकं रामचं भजे॥१॥
अतु ं के शवं सभामाधवम ्
माधवं ीधरं रािधकारािधतम ्।

इिरा मिरं चेतसा सरम ्
देवकीननं ननं सधे॥२॥

िववे िजवे शिने चिणे


िणी-रािगने जानकी-जानये।
ववी-वभायाऽिचतायाने
कं स-िवंिसने वंिशने ते नमः॥३॥
कृ  गोिव हे राम नारायण
ीपते वासदेु वािजत-ीिनधे।
अतु ान हे माधवाधोज
ारका-नायक ौपदी-रक॥४॥

रासोिभतः सीतया शोिभतो



दडकारय-भू-पयता-कारणः ।
लणेनाितो वानरैः सेिवतो-
ऽगूिजतो राघवः पात ु माम ्॥५॥
68 अतु ाकम ्


धेनकािरकोऽिनकृ द ्-ेिषणाम ्
के िशहा कं सद ्-वंिशकावादकः।
पूतनाकोपकः सूरजा-खेलनो
बाल-गोपालकः पात ु मां सवदा॥६॥

िवदाोतवान ् ुराससम ्
ावृडोदवत ् ोसिहम ्।
वया मालया शोिभतोरलम ्
लोिहताियं वािरजां भजे॥७॥
कुित ैः कुलैािजमानाननम ्
रमौिलं लसत ् कुडलं गडयोः।
हारके यूरकं कण-ोलम ्
िकिणी-मलं ु यामलं तं भजे॥८॥
॥इित ीमराचायिवरिचतं ी अतु ाकं सूणम ॥्
SSS

कूरीितलकं ललाटपटले वःले कौभम ु ्


नासाे वरमौिकं करतले वेणःु करे कणम ्।

सवाे हिरचनं सलिलतं कठे च म ु ावली
गोपीपिरवेितो िवजयते गोपालचूडामिणः॥
अि णीकरािवगलत ् कसूना ुतम ्
ु णनु ादलहरी िनवाणिनाकुलम ्।
ु तवे
व
िनबनीिविवलसत ् गोपीसहावृतम ्
हनतापवगमिखलोदारं िकशोराकृ ित॥
ु ु ाकम ्
बालमक 69
ु ु ाकम॥्
॥बालमक
ु ारिवे िविनवेशयम ।्
करारिवेन पदारिवं मख
वट प पटेु शयानं बालं मकु ु ं मनसा रािम॥१॥
सं लोकान ् वटपमे शयानमािवहीनपम ्।
ु ु ं मनसा रािम॥२॥
सवरं सविहतावतारं बालं मक
इीवरयामलकोमलां इािददेवािचतपादपम ।्
ु ु ं मनसा रािम॥३॥
सानकुममाितानां बालं मक
लालकं लितहारयिं ारलीलाितदपिम ्।
ु ु ं मनसा रािम॥४॥
िबाधरं चािवशालन ें बालं मक
िशे िनधायापयोदधीिन बिहगतायां जनाियकायाम ।्

भा ु ु ं मनसा रािम॥५॥
यथे ं कपटे न संु बालं मक
किलजाितकािलय फणारे नटनियम ।्

तहं ु ु ं मनसा रािम॥६॥
शरिदवं बालं मक
ु ु माजनु -भलीलम ।्
उखले बमदु ारशौय उय
ु ु ं मनसा रािम॥७॥
उुपायत-चान ें बालं मक
ु मादरेण ं िपबं सरसीहाम ।्
आलो मातमु ख
सियं देवमनपं बालं मक ु ु ं मनसा रािम॥८॥
ु ु ाकं सूणम ॥्
॥इित बालमक
आकुितं जान ु करं च वामं  ितौ दिणहपे।
आलोकयं नवनीतखडं बालं मक ु ु ं मनसा रािम॥
70 कृ ादशनामोम ्

॥कृ ादशनामोम॥्
ु ं मनु यः सव गोपल महानः।
ण
अनामेय नामाशकं वम ्॥
अजनु ाय परा
ु गीतं गोपालेन महाना।
ारकायां ाथ यते यशोदाया सिधौ॥
॥ानम॥्

जानामिप ु
धावं बाामितसरम ्।
सकुडलाळकं बालं गोपालं िचयेषः॥
॥ोम॥्
थमं त ु हिरं िवात ् ितीयं के शवं तथा।
तृतीयं पनाभं त ु चतथु  वामनं तथा॥१॥
पमं वेदगभ च षं त ु मधसू ु दनं।
समं वासदेु व ं च वराहं चामं तथा॥२॥

नवमं पडरीकां दशमं त ु जनादनम ्।
कृ मेकादशं ों ादशं ीधरं तथा॥३॥

एतादशनामािन मया ोािन फान।
कालये पठे  ु त पयफलं
ु ण ु॥४॥
चाायणसह कादानशत च।
अमेधसह फलमाोित मानवः॥५॥
॥इित ीकृ ादशनामों सूणम ॥्
ीरनाथ गम ् 71

॥ीरनाथ गम॥्
ाधीन-ििवध-चेतनाचेतन-प-िित-वृि-भेदम ्
े श-कमाशेष-दोषासंृ ं ाभािवकानविधकाितशय-
ान-बलैय-वीय-शि-तेजौशी-वा-
मादवाजव-सौहाद-सा-काय-माधय ु -गाीयदाय-
चातयु -  ैय-ध ैय-शौय-पराम-सकाम-सस-

कृ ित-कृ ततासेय-काण-गणगणौघ-महाण वम ्

परभूत ं पषोमं ीरशाियनम ् अािमनं बु
िन-िनया िन-दा ैकरसाभावोऽहम ्
तदेकानभवःु तदेकियः पिरपूण भगवम ् िवशदतमानभवे ु न
िनररमनभू ु य तदनभव-जिनतानविधकाितशय-ीितकािरत-

अशेषावोिचत-अशेषशेषत ैकरितप िन-िकरो भवािन॥१॥

ा-िन-िनया-िनदा ैकरसा-भावानसान-पू ु 
वक
भगवदनविधकाितशय-ाािखल-गणगणान ु ु
भवजिनत-
अनविधकाितशय-ीितकािरत-अशेषावोिचत-
अशेषशेषत ैकरितप- िन-कै य-ापाय-भूु तभि
तपाय-सान तपाय-समीचीनिया

तदनगु ण-सािकतािािद ु
समा-गणिवहीनः रान
ु अनािदपाप-वासना-महाणवािन मः
तिपयय-ानियानगु ण-
ितलत ैलवत ् दाविवत ् िववच ु
े -िगणणरण-भावाचे तन-
कृ ित-ािप-रय-भगवाया-ितरोिहत-काशः
अनािवा-सित-अन-अश-िवंसन-कमपाश-िथतः
72 ीरनाथ गम ्

अनागत-अनकाल-समीयाऽिप

अ-सारोपायः िनिखल-ज-जात-शरय!
ीमन! ् नारायण! तव चरणारिवयगु ळं शरणमहं पे॥२॥

एवमवितऽिप अिथ माेण परमकािणको भगवान ्



ानभव-ीा उपनीत ैकािक-अिक-
िन-कै यकरितप-िन-दां दातीित
 ं भगवं िन-िकरतां ाथ ये॥३॥
िवासपूवक

तवानभूु ित-सूत-ीितकािरत-दासताम।्
देिह मे कृ पया नाथ! न जाने गितमथा॥४॥

सवावोिचत-अशेषशेषत ैकरितव।

भवेय ं पडरीका! ्
मेववै ं कु माम॥५॥

एवूत-तयाथाावबोध-तिदारिहतऽिप
एतारण-माावलन ेन उमानाथ -परमाथ -िनम ्
मे मनः मेव अ ैव कारय॥६॥

अपार-कणाधु !े अनालोिचत-िवशेषाशेष-लोक-शरय!
णताितहर! आित-वा ैक-महोदधे!
अनवरत-िविदत-िनिखल-भूत-जात-याथा!
सकाम! सस! आपख! काकु! ीमन! ्

नारायण! पषोम! ीरनाथ! मम नाथ! नमोऽ ु ते ॥

॥इित ीमामानजिवरिचतं ीरनाथ गं सूणम ॥्
ीिवभु जयातोम
ु ् 73

॥ीिवभु जयातोम
ु ॥्
िचदंश ं िवभ ं ु िनमलं िनिवकम ्
िनरीहं िनराकारमोारगम ।्

गणातीतममे कं तरु ीयम ्
परं  यं वेद त ै नमे॥१॥
ु ं िशवं शामाशूम ्
िवश
जगीवनं ोितरानपम ।्
अिददेशकालवेदनीयम ्
यी वि यं वेद त ै नमे॥२॥
महायोगपीठे पिराजमान े
धरयािदताके शिय ु े।

गणाहरे वििबाधमे
समासीनमोिणकेऽाराे ॥३॥
समानोिदतान ेकसूय  कोिट-
भापूरत ु ितं
ु िन रीम ।्
न शीतं न चों सवणाु वदात-
सं सदानसंिवपम ॥४॥ ्

सनासाप टंु ु
सरू ललाटम ्
िकरीटोिचताकुितिधके शम ।्
ुरत ् पडरीकािभरामायताम
ु ्
सम ु ु रसूनावतंसम ् ॥५॥
74 ीिवभु जयातोम
ु ्

लसत ् कुडलामृगडलाम ्
जपारागचोराधरं चाहासम ।्
अिलाकुलामोिलमारमालम ्

महोरुरौभोदारहारम ्
॥६॥


सरादै रितं बादडैः
चतिु भलणालता ैः।
उदारोदरालतं पीतवम ्
पदिनधूत पािभरामम ् ॥७॥

भे ष ु सिशताकारमेवम ्
सदा भावयन ् सिेियाः।
रापं नरो याित संसारपारम ्
पर ै परेोऽिप त ै नमे॥८॥

िया शातकुितिधकाा

धरया च वादलयामलाा।
कलयेनामनु ा तोिषताय
िलोकीगृहाय िवो नमे॥९॥

ु म्
शरीरं कलं सतंु बवग
वयं धनं स भृ ं भवंु च।
समं पिर हा कमेको

गिमािम ःखेन रं िकलाहम ॥१०॥
ीिवभु जयातोम
ु ् 75

जरेय ं िपशाचीव हा जीवतो मे


वसामि रं च मांस ं बलं च।

अहो देव सीदािम दीनानकिम ्

िकमािप ह योदािसतम ॥११॥

कफाहतोोणासवेग-
थािवुरवममािबाम ।्
िविचाहमामसामवाम ्
िबभेिम भो िकं करोिम सीद॥१२॥

लपतु ान गोिव िवो


मरु ारे हरे नाथ नारायणेित।

यथाऽनिरािम भा भवम ्
तथा मे दयाशील देव सीद॥१३॥


भजयातं पठे  ु भा
समाधाय िचे भवं मरु ारे।
ु सादात ्
स मोहं िवहायाश ु य

समाि योगं जतु ं ाम ॥१४॥

॥इित ीमराचयिवरिचतं
ीिवभु जयातों
ु सूणम ॥्

SSS
76 िशवमानसपूजा

॥िशवमानसपूजा॥
र ैः कितमासनं िहमजलैः ानं च िदारं
नानारिवभूिषतं मृगमदामोदाितं चनम ्।
जातीचकिबपरिचतं पं ु च धूप ं तथा
दीपं देव दयािनधे पशपु ते ितं गृताम ्॥१॥
सौवण नवरखडरिचते पाे घृत ं पायसं
भं पिवधं पयोदिधयतु ं राफलं पानकम ्।
शाकानामयतु ं जलं िचकरं कपूरखडोलं

ताूलं मनसा मया िवरिचतं भा भो ीकु॥२॥
छं चामरयोयगु ं जनकं चादशकं िनमलम ्
वीणाभेिरमृदकाहलकला गीतं च नृ ं तथा।
ु िवधा ेतत ् समं मया
साां णितः ितब
सेन समिप तं तव िवभो पूजां गृहाण भो॥३॥
आा ं िगिरजा मितः सहचराः ाणाः शरीरं गृहं
पूजा ते िवषयोपभोगरचना िना समािधिितः।
सारः पदयोः दिणिविधः ोािण सवा िगरो
यम करोिम तदिखलं शो तवऽऽराधनम ्॥४॥
करचरणकृ तं वाायजं कमज ं वा
वणनयनजं वा मानसं वाऽपराधम ्।
िविहतमिविहतं वा सवमते त ् म
जय जय कणाे ीमहादेव शो॥५॥
॥इित ीमराचायिवरिचता िशवमानसपूजा सूणा॥
वैनाथाकम ् 77

॥वैनाथाकम॥्
ीराम-सौिमि-जटाय-ु वेद-षडाननािद-कुजािचताय।
ीनीलकठाय दयामयाय ीवैनाथाय नमः िशवाय॥१॥
गावाहेजटाधराय िलोचनाय रकालहे।
समदेवरै िभपूिजताय ीवैनाथाय नमः िशवाय॥२॥

भःियाय िपराकाय िपनािकन े हराय िनम ्।

लीलाय मनलोके ीवैनाथाय नमः िशवाय॥३॥
भूतवातािद-समरोगनाशक मिु नविताय।
भाकरेििवलोचनाय ीवैनाथाय नमः िशवाय॥४॥

वाोनेाि-िवहीनजोः वाोनेाि-सखदाय।
कुािदसवतरोगहे ीवैनाथाय नमः िशवाय॥५॥
वेदावेाय जगयाय योगीरेयपदाज ु ाय।
िमूितपाय सहनाे ीवैनाथाय नमः िशवाय॥६॥
तीथ मृभृताभाजां िपशाचःखाितभयापहाय।
आपाय शरीरभाजां ीवैनाथाय नमः िशवाय॥७॥
ीनीलकठाय वृषजाय गभािभशोिभताय।
सपु दारािदस
ु ु
भायदाय ीवैनाथाय नमः िशवाय॥८॥
े भवरोगहरेित च।
वालािके श वैश
जपेामयिं महारोगिनवारणम ्॥
महादेव महादेव महादेव महादेव महादेव महादेव महादेव महादेव।
महादेव महादेव महादेव महादेव महादेव महादेव महादेव महादेव॥
78 िलाकम ्

॥िलाकम॥्
मरु ािरसरािच
ु तिलं िनमलभािसतशोिभतिलम ।्
जजःखिवनाशकिलं तत ् णमािम सदािशविलम ॥् १॥
देवमिु नवरािचतिलं कामदहं कणाकरिलम ।्
रावणदप िवनाशनिलं तत ् णमािम सदािशविलम ्॥२॥

सवसगिस ु िपतिलं
ले ु नकारणिलम ्।
बििववध
िससरास ु रवितिलं
ु तत ् णमािम सदािशविलम ्॥३॥
कनकमहामिणभूिषतिलं फिणपितवेितशोिभतिलम ्।

दसयिवनाशनिलं तत ् णमािम सदािशविलम ॥् ४॥
कुमचनलेिपतिलं ु
पजहारसशोिभतिलम ।्
सितपापिवनाशनिलं तत ् णमािम सदािशविलम ्॥५॥
देवगणािचतसेिवतिलं भावैभि िभरेव च िलम ।्
िदनकरकोिटभाकरिलं तत ् णमािम सदािशविलम ्॥६॥
अदलोपिरवेितिलं ु वकारणिलम ।्
सवसम
अदिरिवनािशतिलं तत ् णमािम सदािशविलम ्॥७॥
सरग ु रवरपू
ु स ु िजतिलं ु
सरवनप ु
सदािच तिलम ।्
परारं परमाकिलं तत ् णमािम सदािशविलम ्॥८॥
ु यः पठे त ् िशवसिधौ।
िलाकिमदं पयं
िशवलोकमवाोित िशवेन सह मोदते॥
िबाकम ् 79

॥िबाकम॥्

िदलं िगणाकारं िनें च ियायधु म ्।
िजपापसंहारं एकिबं िशवाप णम ्॥१॥
िशाख ैः िबपै िैः कोमलैः शभु ैः।
िशवपूजां किरािम ेकिबं िशवाप णम ्॥२॥
अखडिबपेण पूिजते निके रे।
शदु ्ि सवपापेो ेकिबं िशवाप णम ्॥३॥
शािलाम-िशलामेकां िवाणां जात ु चाप येत ्।
सोमय-महापयंु एकिबं िशवाप णम ॥ ् ४॥
दिकोिट-सहािण वाजपेय-शतािन च।
कोिटका-महादानं एकिबं िशवाप णम ्॥५॥
लानतु उं महादेव च ियम ्।
िबवृ ं यािम ेकिबं िशवाप णम ्॥६॥
दशन ं िबवृ शन ं पापनाशनम ्।
अघोरपापसंहारं एकिबं िशवाप णम ॥् ७॥
काशीेिनवासं च कालभ ैरवदशनम ।्
यागमाधवं ा ेकिबं िशवाप णम ्॥८॥
मूलतो पाय मतो िव ु िपणे।
अतः िशवपाय ेकिबं िशवाप णम ्॥९॥
ु यः पठे त ् िशवसिधौ।
िबाकिमदं पयं
ु ः िशवलोकमवायात
सवपापिविनम ु ्॥
॥इित िबाकं सूणम ॥्
80 सदािशवाकम ्

॥सदािशवाकम॥्
पतिलवाच
ु पिनी-तटा-िदह -वािसने
सवण
ु वाहन-ियाय
सपण  ोिट-तेजसे।
सूयक
अपणया िवहािरणे फणाधरे-धािरणे
सदा नमः िशवाय ते सदािशवाय शवे॥१॥
सतु -भ-जुजा सधां
ु श-ु खड-मौळये
पत-पजासत ् पीटयोिन-चषु े ।
ु -कृ

भजराज-मडलाय ु
पयशािल-बवे
सदा नमः िशवाय ते सदािशवाय शवे॥२॥
चतमु खु ाननारिव-वेदगीत-भूतये
चतभु ज ु
ु ानजा-शरीर-शोभमान-मू
तय े ।
चतिु वधाथ -दान-शौड-ताडव-िपणे
सदा नमः िशवाय ते सदािशवाय शवे॥३॥
शरिशाकर-काश-महास मला- ु
धरवाळ-भासमान-वमडल-िये ।

करुरत-कपालम ु र-िवपु ािलने

सदा नमः िशवाय ते सदािशवाय शवे॥४॥

सह-पडरीक-पूजन ैक-शूदशनात ्
सहन े-किताचनातु ाय भितः।

सहभानमडल-काश-चदाियन े
सदा नमः िशवाय ते सदािशवाय शवे॥५॥
सदािशवाकम ् 81

रसारथाय रप-भृथापाणये
रसाधरे-चापिशिनी-कृ तािनलािशन े ।
ु दपवािजन े
सारथी-कृ ताजन-वे
सदा नमः िशवाय ते सदािशवाय शवे॥६॥

अित-ग-वीरभ-िसंहनाद-गिजत
िु तभीत-दयाग-भोिगनाक-सनाम ्।
गितदाय गिजतािखल-पसािणे
सदा नमः िशवाय ते सदािशवाय शवे॥७॥

मृकडुसनू ु रणावधूतदड-पाणये

सगमडल ुरभािजतामृतांशवे।
अखडभोग-सदथ लोक-भािवतान े
सदा नमः िशवाय ते सदािशवाय शवे॥८॥

ु -िविध
मधिरप ु श-मु -देवरै िप िनयमािचत-पादपजाय।
ु ं रजत-सभापतये नमः िशवाय॥९॥
कनकिगिर-शरासनाय त

हालानाथाय महेराय हालाहलालत-कराय।



मीन ेणायाः पतये िशवाय नमो-नमः सर-ताडवाय॥१०॥

॥इित ी हालामाहाे पतिलकृ तं सदािशवाकं सूणम ॥्


82 दिणामूितोम ्

॥दिणामूितोम॥्
उपासकानां यपासनीयम ्
उपावासं वटशािखमूले।
ताम दाियजषा ु मूा
जागत ु िचे मम बोधपम ्॥१॥
अामीणदयािनधानम ्
आचायमां वटमूलभागे।
मौन ेन मितभूिषतेन

महिष  लोक तमो नदम ्॥२॥
ु न
िवािवताशेष-तमोगणे
मु ािवशेषण
े मु मनु ीनाम ्।
िनर मायां दयया िवधे
देवो महांमसीित बोधम ्॥३॥

अपारकायसधातरै ः
अपापात ैरवलोकयम ् ।
कठोरसंसारिनदाघतान ्
मनु ीनहं नौिम गंु गणाम
ु ्॥४॥

ममादेवो वटमूलवासी
कृ पािवशेषाृ तसिधानः।

ओकारपाम पु िदय िवाम ्
आिवकामपाकरोत ु॥५॥
दिणामूितोम ् 83

कलािभिरोिरव कितां
मु ाकलाप ैिरव बमूितम ्।
आलोकये देिशकममेयम ्
अनािवाितिमरभातम ्॥६॥


दजानितवामपादम ्
पादोदरालतयोगपम ् ।
अपृतरे ािहतपादमे
णौिम देव ं िणधानवम ्॥७॥

ताथ मेवसतामृषीणाम ्
यवु ाऽिप यः सपदे
ु मु ीे।

णौिम तं ानपयजालै ः

आचायमायगणािधवासम ्॥८॥

एके न मु ां परश ं ु करेण


करेण चाेन मृग ं दधानः।

जानिवकरः ु
परात ्
आचायचडू ामिणरािवर ु॥९॥

आलेपवं मदनाभूा
शालकृ ा पिरधानवम ।्
आलोकये कनदेिशके म ्
अानवाराकरबाडवािम ् ॥१०॥
84 दिणामूितोम ्

चाितं सोमकलावतंसम ्
वीणाधरं जटाकलापम ्।
उपासते के चन योिगनाम ्

उपानादानभवमोदम ् ॥११॥

उपासते यं मनु यः शक ु ााः


िनरािशषो िनममतािधवासाः।
तं दिणामूिततन ं ु महेशम ्
उपाहे मोहमहाितशा ै॥१२॥

काा िनितकुकलवप ु ोधमूले वसन ्


कायामृतवािरिभमिु नजनं सावयन ् वीित ैः।
मोहािवभेदनं िवरचयन ् बोधेन ताशा
देवमसीित बोधयत ु मां मु ावता पािणना॥१३॥

अगौरगाैरललाटन ेैः
अशावेष ैरभजभू ु ष ैः।
अबोधमु रै नपािनैः
अपूणक  ामैरमरैरलं नः॥१४॥

दैवतािन कित सि चावनौ


न ैव तािन मनसो मतािन मे।
दीितं जडिधयामनहे ु
दिणािभमख ु मेव दैवतम ्॥१५॥
िशवातःरणोम ् 85

मिु दताय मु धशिशनावतंिसने


भिसतावलेपरमणीयमूतय े ।
जगदीजालरचनापटीयसे
महसे नमोऽ ु वटमूलवािसन े॥१६॥
ालिनीिभः पिरतो जटािभः
कलावशेषण े कलाधरेण।
पयलाटे न मख ु 
े ना च
काशसे चेतिस िनमलानाम ्॥१७॥
उपासकानां ममु ासहायः
पूण  भावं कटीकरोिष।
यद ते दशनमातो मे
वहो मानसचकाः॥१८॥
ये सामनसधानो ु
मूित मदु ा मु धशशामौलेः।
ऐयमायल  ते च िवाम ्
ु भ
अे च वेदामहारहम ्॥१९॥
॥इित ीमराचायिवरिचतं ीदिणामूितों सूणम ॥्

॥िशवातःरणोम॥्
ातः रािम भवभीितहरं सरेु शम ्
गाधरं वृषभवाहनमिके शम ।्
खशूलवरदाभयहमीशम ्
संसाररोगहरमौषधमितीयम ् ॥१॥
86 िशवपारोम ्

ातन मािम िगिरशं िगिरजाधदहे म ्


सगिितलयकारणमािददेवम ।्
िवेरं िविजतिवमनोिभरामम ्
संसाररोगहरमौषधमितीयम ् ॥२॥
ातभजािम िशवमेकमनमाम ्
वेदावेमनघं पषं ु महाम ।्
नामािदभेदरिहतं षावशूम ्
संसाररोगहरमौषधमितीयम ् ॥३॥
॥इित िशवातःरणों सूणम ॥्

॥िशवपारोम॥्
नागेहाराय िलोचनाय
भारागाय महेराय।
िनाय श ु ाय िदगराय
त ै नकाराय नमः िशवाय॥१॥
मािकनी-सिललचन-चिचताय
नीर-मथनाथ-महेराय।

मारप-बप ु
-स पूु िजताय
त ै मकाराय नमः िशवाय॥२॥
िशवाय गौरीवदना-वृ-
सूयाय दारनाशकाय।
ीनीलकठाय वृषजाय
त ै िशकाराय नमः िशवाय॥३॥
उमामहेरोम ् 87

विस-कुोव-गौतमाय-
मनु ी-देवािचतशेखराय ।
चाक -वैानरलोचनाय
त ै वकाराय नमः िशवाय॥४॥
यपाय जटाधराय
िपनाकहाय सनातनाय।
िदाय देवाय िदगराय
त ै यकाराय नमः िशवाय॥५॥
ु यः पठे िवसिधौ।
पारिमदं पयं
िशवलोकमवाोित िशवेन सह मोदते॥
॥इित ीमराचायिवरिचतं िशवपारों सूणम ॥्

॥उमामहेरोम॥्
नमः िशवाां नवयौवनााम ्
ु रााम ् ।
पररािवपध
नागेकावृषके तनााम ्

नमो नमः शरपावतीाम ॥१॥

नमः िशवाां सरसोवााम ्


नमृ ताभीवरदााम ् ।
नारायणेनािचतपाकााम ्

नमो नमः शरपावतीाम ॥२॥
88 उमामहेरोम ्

नमः िशवाां वृषवाहनााम ्


िविरििविसपूु िजतााम ।्
िवभूितपाटीरिवलेपनााम ्
नमो नमः शरपावतीाम ॥३॥ ्

नमः िशवाां जगदीरााम ्


जगितां जयिवहााम ।्
जािरमु ैरिभवितााम ्

नमो नमः शरपावतीाम ॥४॥

नमः िशवाां परमौषधााम ्


पारी पररितााम ।्
प-सृि-िित-संतााम ्

नमो नमः शरपावतीाम ॥५॥


नमः िशवाामितसरााम ्
अमासदज ु ााम ।्
अशेषलोकै किहतरााम ्
नमो नमः शरपावतीाम ॥६॥ ्

नमः िशवाां किलनाशनााम ्


कालकाणवपध ु रााम ् ।
कै लासशैलितदेवतााम ्

नमो नमः शरपावतीाम ॥७॥
उमामहेरोम ् 89

नमः िशवाामशभु ापहााम ्


अशेषलोकै किवशेिषतााम ्।
अकुिठताां ृितसृतााम ्

नमो नमः शरपावतीाम ॥८॥

नमः िशवाां रथवाहनााम ्


रवीवैानरलोचनााम ् ।
राका-शशााभ-मख ु ााम ्
ु ाज

नमो नमः शरपावतीाम ॥९॥

नमः िशवाां जिटलराम ्


जरामृितां च िवविजतााम ।्
जनादनाोवपूिजतााम ्
नमो नमः शरपावतीाम ॥१०॥ ्

नमः िशवाां िवषमेणााम ्


िबदामिकदामभृद ्ाम ।्
शोभावती शावतीरााम ्

नमो नमः शरपावतीाम ॥११॥

नमः िशवाां पशपु ालकााम ्


जगयीरण-बद ्ाम ् ।
ु िजतााम ्
समदेवासरपू

नमो नमः शरपावतीाम ॥१२॥
90 अधनारीर अकम ्

ों िसं िशवपावतीाम ्


भा पठे द ्-ादशकं नरो यः।
स सवसौभाय-फलािन भेु
शतायरु े िशवलोकमेित॥१३॥
॥इित ीमराचायिवरिचतं ी उमामहेरों सूणम ॥्

॥अधनारीर अकम॥्
चाेयगौराध-शरीरकाय ै

कपूरगौराध -शरीरकाय ।
धिकाय ै च जटाधराय
नमः िशवाय ै च नमः िशवाय॥१॥
कूिरकाकुमचिचताय ै

िचतारजःपिवचिच ताय ।
कृ तराय ै िवकृ तराय
नमः िशवाय ै च नमः िशवाय॥२॥
झणणण-नूपराय ु ै
पादाराजत-फिणनू ् ु
पराय ।

हेमादाय ै च भजदाय
नमः िशवाय ै च नमः िशवाय॥३॥
िवशालनीलोललोचनाय ै
िवकािसपे हलोचनाय ।
समेणाय ै िवषमेणाय
नमः िशवाय ै च नमः िशवाय॥४॥
अधनारीर अकम ् 91

मारमालाकिलतालकाय ै
कपालमालाितकराय ।
िदाराय ै च िदगराय
नमः िशवाय ै च नमः िशवाय॥५॥

अोधरयामलकुलाय ै
तिटभाताजटाधराय ।
िनरीराय ै िनिखलेराय
नमः िशवाय ै च नमः िशवाय॥६॥

पसृु ख
ु लाकाय ै
समसंहारकताडवाय ।
जगन ै जगदेकिपे
नमः िशवाय ै च नमः िशवाय॥७॥

दीरोलकुडलाय ै
ुरहापगभूषणाय ।
िशवािताय ै च िशवािताय
नमः िशवाय ै च नमः िशवाय॥८॥
एतद ्-पठे दकिमदं यो
भा स माो भिव ु दीघजीवी।
ाोित सौभायमनकालम ्
भूयात ् सदा त समिसिः॥
॥इित ीमराचायिवरिचतम ् अधनारीर अकं सूणम ॥्
92 ु
िशविशवाितः


॥िशविशवाितः॥
नमो नमे िगिरशाय त ु म्
नमो नमे िगिरककाय ै।
नमो नमे वृषभजाय
िसंहजाय ै च नमो नमे॥१॥
नमो नमो भूितिवभूषणाय
नमो नमनिषताय ै।
नमो नमः फालिवलोचनाय
नमो नमः पिवलोचनाय ै॥२॥
िशूलहाय नमो नमे
नमो नमः पलसराय ै।
ु म्
नमो नमो िदवसनाय त
िचाराय ै च नमो नमे॥३॥
चावतंसाय नमो नमे
नमोऽ ु चाभरणािताय ै।
ु ितकुडलाय
नमः सवणा
नमोऽ ु रोलकुडलाय ै॥४॥

नमोऽ ु ताराहमािलकाय
नमोऽ ु हाराितकराय ै।
ु वणाय नमो नमे
सवण
नमः सवणा ु िधकसराय
ु ै॥५॥

िशविशवाितः 93


नमो नमे िपराकाय

नमो नमे मधनाशनाय ै।
नमो नमकसूदनाय
नमो नमः कै टभसूदनाय ै॥६॥

नमो नमो ानमयाय िनम ्


नमिदानघनदाय ै ।
नमो जटाजूटिवरािजताय
नमोऽ ु वेणीफिणमिडताय ै॥७॥

नमोऽ ु 
कपूरसाकराय
नमो लसुममिडताय ै।
नमोऽ ु िबाफलािचताय
नमोऽ ु कुसवािचताय ै॥८॥

नमो जगडलमडनाय
नमो मिणािजतमडनाय ै।
नमोऽ ु वेदागणताय

नमोऽ ु िवेरसंताय
ु ै॥९॥

नमोऽ ु सवामरपूिजताय
नमोऽ ु पािचतपाकाय ै।
नमः िशवािलितिवहाय
नमः िशवािलितिवहाय ै॥१०॥
94 ु
िशविशवाितः

नमो नमे जनकाय िनम ्


नमो नमे िगिरजे जन ै।
नमो नमोऽनहराय िनम ्
नमो नमोऽनिववधनाय ै॥११॥
नमो नमेऽ ु िवषाशनाय
नमो नमेऽ ु सधाशनाय
ु ै।
नमो नमेऽ ु महेराय
ीचन े देिव नमो नमे॥१२॥
ु सूणः ॥
॥इित ीमाितकेयिवरिचतिशविशवाितः
SSS
लिलता पकम ् 95

॥लिलता पकम॥्
ातः रािम लिलतावदनारिवम ्
ु मौिकशोिभनासम ।्
िबाधरं पृथल
आकणदीघनयनं मिणकुडलाम ्
मितं मृगमदोलभालदेशम ॥ ् १॥


ातभजािम लिलताभजकवीम ्
रालु ीयलसदिु लपवााम ्।
मािणहेमवलयादशोभमानाम ्
ु च
पे ु ापकुसमे ु णीदधानाम ् ॥२॥
ु षसृ

ातन मािम लिलताचरणारिवम ्


भे दानिनरतं भविसपोतमु ।्

पासनािदसरनायकपू जनीयम ्
पाशजसदश ु नलानाम ॥ ् ३॥

ातः वेु परिशवां लिलतां भवानीम ्


वेिवभवां कणानवाम ्।
िव सृििवलयिितहेतभु तू ाम ्
िवेर िनगमवामनसाितराम ्॥४॥

ातवदािम लिलते तव पयनाम
कामेरीित कमलेित महेरीित।
ीशावीित जगतां जननी परेित
वादेवतेित वचसा िपरेु रीित॥५॥
96 यामळा दडकम ्

यः ोकपकिमदं लिलतािकायाः

सौभायदं सलिलतं पठित भाते।
त ै ददाित लिलता झिटित सा
िवां ियं िवमलसौमनकीितम ्॥
॥इित ीमराचायिवरिचतं ी लिलतापकं सूणम ॥्

॥यामळा दडकम॥्
॥ानम॥्
मािणवीणामपु लालयीम ्

मदालसां मळवािवलासाम ्।

माहेनीलितकोमलाीम ्
मातकां मनसा रािम॥१॥
ु े चकलावतंस े कुचोते कुमरागशोणे।
चतभु ज
ु पु ाशाशपबाणहे
पे ु नमे जगदेकमातः॥२॥
॥िविनयोगः॥
माता मरकतयामा माती मदशािलनी।
कुयात ् कटां काणी कदवनवािसनी॥

॥ितः॥
जय माततनये जय नीलोलते ु ।
ु िये॥
जय सीतरिसके जय लीलाशक
यामळा दडकम ् 97
॥दडकम॥्

जय जनिन सधासम ु ्
ु ान-तन -् सरु ाोळन-ीसमाि-कणक-
मिणीप-संढ-िबाटवी-म- नीलोले यामळे पूिरताश ेष-
क-ुमाक-काद-काार- लोकािभ-वााफले ीफले
वासिय े कृ िवासिय े सवलोकिय े
ेद-िबसद ्-भाल-लावय-
सादरार-सीत-सावना- िन-सोह-सेह-कृ ािसका-
समालोल-नीपगाब- मौिके सवमािके कािळके
ु िके
चूळीसनाथिके सानम ु
मु -मितो-दारवुरत-्
श ेखरीभूत-शीतांशरेु खा-मय ूखावली- 
पूग-कपूर-ताूल-खडोरे

ब-सिध-नीलालके िण- ानमु ाकरे सवसरे
ािरते लोकसािवते पभारे ीकरे
कामलीला-धनःु सिभ-ूलता-प-
ु कु-प
ु ितिध-दावली-

सोह-सेह-कृ ोचने वाधु ासेचने िनमलालोल-कोल-सेळ-
चागोरोचनाप-के ळीलला- नेरशोणाधरे चावीणाधरे
ु रमे
मािभरामे सरामे पिबाधरे


ोस-वािळका-मौिके िणका- ु
सलिलत-नवयौवनार-
चिका-मडलोािस- चोदयोेल-लावय-
गडल-कूिरका-परेखा- धाणवािवभव-ु िबोक-
सम ु ूत-सौर-सा- भृरे सला-मिरे मरे
भृानागीत-साीभवन-् ु
िद-रभा-बर-हारािद-
मतीरे सरे ु भारे ु ोतमाना-
भूषा-सम
वकी-वादन-िया-लोल- नवाशोभे शभेु
ताळीदळाब-ताट- र-के य ूर-रिमटा-पव-
भूषािवश ेषािते िस-सािनते ोसद ्-दोता-रािजते
िदहालाम-दोेलहेलाल- योिगिभः पूिजते
98 यामळा दडकम ्

िव-िदडला-मािण- ु
िवकिसत-नविकं शकाता-िदां श-ु

तेजः ुरत-कणाल ते क-चा-शोभा-पराभूत-
ु सृ ते
िवमाल ते साधिभः िसर-शोणाय-मान े-मात-
वासरार-वेळा-समु 
ृ - हागळ े वैभवानगळे यामळे
माणारिव-िति-पािणय े कोमळि-नीलोलोत-्
सतोय े अय े पािदतान-तूणीर-शाकरोदाम-
जालते चालीलागते
िद-रोिमका-दीिधित-ोम-
सायमा-नाळ ु ी-पवो- न-िदाल-सीमििन

खे-भा-मडले सताखडले कुळि-नीलभा-पसात-

िचभामडले ोसुडले वा-राश-सार-संयोग-
िर-खेले ोले िनमले
तारकारािज-नीकाश-हाराविलेर-
चाना-भोगभारानम- देवशे -लीश-भूतशे -तोय ेश-
वीविलेद-वीची-सम ु त-् वागीश-कीनाश-दैशे -येश-
समु ास-सिश ताकार-सौय - वाि-मािण-सं-कोटीर-
राकरे वकी-भृरे िकर-ीकरे बाला-तपोामलाा-रसाय-
ताय-ली-गृहीताि-पे

हेम-कुोप-मो-
ु उमे
सपे
वोजभारावने िलोकावने
सूिचर-नवर-पीठिते
लस ृ -गीर-नाभी-सरीर- ु
सिते रपासने रिसंहासन े
श ैवाल-शाकर-यामरोमावली-
शपयोपािते िविते

भूषणे मसाषणे
त िवेश-गावटु-ेपालैयतेु
चािशटीसू-िनभितान- ममात-का-समूहािते

लीला-धनिशिनी-डरे ु नकानामािनते
मळामे
िदरारे भ ैरवैरिभविते
परागोसन-मे् खला-भार- देिव वामािदिभः शििभः
ोिण- शोभािजत-ण-भूभ
ृ ले सेिवते धाि-लािद-शकै ः
चिका-शीतले संयतेु मातृकामडलैमि डते
यामळा दडकम ् 99

य-गव-िसाना-मडलैरिचत े दारपय ं
पबाणािके तु डशोभाित-धूरीभवत ् िकं शकाभं

पबाणेन रा च सािवते तं शकंु लालयी पिरीडसे
ीितभाजा वसेन चानिते पािणपय ेना-मालामिप ािटक
भिभाजां परं ेयसे कसे ु
ानसाराकं पकापरे णाश ं
योिगनां मानसे ोतसे पाशमािबित य ेन सिसे चेतसा
छसामोजसा ाजसे त वारात ् गपािका
गीत-िवा-िवनोदािद भारती िनःसरेत ्
तृने कृ ेन सूसे य ेन वा यावका भाकृ ितभासे
भिमेतसा वेधसा ूयसे त वया भवि ियः पूषाः
िवेन वाेन िवाधरैगयसे य ेन वा शातकुितभा
ु से
वणहरदिणाणया वीणया सोऽिप लीसह ैः पिरीडते
िकरैगयसे िक िसद ्ेपःु यामळं कोमळं
यगव-िसाना-मडलैरस े च-चूडाितं तावकं ायतः
सवसौभाय-वाावतीिभर-् त लीला सरोवािरिधः

वधूिभः सराणां समारासे त के ळीवनं ननं
सविवािवश ेषकं त भासनं भूतलं
चाटुगाथा-सम ु ारणा-कठ-मूलोल- त गीदवता िकरी
सणरािजय ं कोमळयामळो- त चऽऽाकरी ी यम ्

सवतीथािके सवमािके सवतािके सवयािके


सवपीठािके सवसािके सवशािके
सविवािके सवयोगािके सवरागािके
सवशािके सववणािके सविवािके सवग े
हे जगातृके पािह मां पािह मां पािह माम ्
ु ं नमो देिव त
देिव त ु ं नमो देिव त
ु ं नमः
॥इित महाकिव कािलदासिवरिचतं यामळा दडकं सूणम ॥्
100 मीनाी परम ्

॥मीनाी परम॥्
उद ्भान-सहकोिटसशां के यूरहारोलाम ्
िबो ितदपििचरां पीतारालताम ।्
िवु सरेु सेिवतपदां तपां िशवाम ्

मीना णतोऽि सतमहं कायवाराििधम ॥१॥
ु ाहारलसिरीटिचरां पूण
म  वभाम ्

िशूपरिकिणीमिणधरां ु ।्
पभाभासराम
ु वाणीरमासेिवताम ्
सवाभीफलदां िगिरसतां
मीना णतोऽि सतमहं कायवाराििधम ॥२॥्
ीिवां िशववामभागिनलयां ीारमोलाम ्
ीचाित-िबमवसत ीमभानायकीम ्।
ीममख ु िवराजजनन ीमगोिहनीम ्
मीना णतोऽि सतमहं कायवाराििधम ्॥३॥
ीम ु रनायक भयहरां ानदां िनमलाम ्
यामाभां कमलासनािचतपदां नारायणानजाम ु ।्
वीणावेणमु दृ वारिसकां नानािवधाडािकाम ्
मीना णतोऽि सतमहं कायवाराििधम ॥४॥ ्
नानायोिगमनु ीिवसत नानाथ िसिदाम ्

नानापिवरािजताियगु लां नारायणेनािचताम ।्
नादमय परारतरां नानाथ तािकाम ्
मीना णतोऽि सतमहं कायवाराििधम ॥५॥ ्
॥इित ीमराचायिवरिचतं मीनाी-परं सूणम ॥्
ु िन ोम ्
मिहषासरमिद 101

ु िन ोम॥्
॥मिहषासरमिद
अिय िगिरनििन नितमेिदिन िविवनोिदिन ननते ु
िगिरवर-िव-िशरोिधिनवािसिन िविु वलािसिन िजनु ते
ु ।
भगवित हे िशितकठकुटुििन भूिरकुटुििन भूिरकृ ते
जय जय हे मिहषासरमिद ु िन रकपिदिन शैलसते ु ॥१॥

सरवरविषिण धर धिष िण मखु मिष िण हष रते

िभवनपोिषिण शरतोिषिण िकिषमोिषिण घोषरते।

दनज-िनरोिषिण ु
िदितसत-रोिषिण मद-शोिषिण िससु ते

जय जय हे मिहषासरमिद ु िन रकपिदिन शैलसते ु ॥२॥
अिय जगद-मद-कद-वनिय-वािसिन हासरते
िशखिर िशरोमिण तु -िहमालय--िनजालय-मगते।
ु रेु मध-कै
मध-मध ु टभ-गििन कै टभ-भििन रासरते
जय जय हे मिहषासरमिदु ु ॥३॥
िन रकपिदिन शैलसते
अिय शतखड-िवखिडत-ड-िवतिु डत-शु ड-गजािधपते

िरप-गज-गड-िवदारण-चड-पराम-श ु ड-मृगािधपते।

िनज-भज-दड-िनपाितत-खड-िवपाितत-म ु ड-भटािधपते

जय जय हे मिहषासरमिद िन रकपिदिन शैलसते ु ॥४॥

अिय रण-मद-श-ु वधोिदत-धर-िनजर-शिभृत े



चतरु -िवचार-धरीण-महािशव-तकृ त-मथािधपते।
िरत-रीह-राशय-मित-दानवत-कृ तामते

जय जय हे मिहषासरमिद िन रकपिदिन शैलसतेु ॥५॥
102 ु िन ोम ्
मिहषासरमिद

अिय शरणागत-वैिर-वधूवर-वीर-वराभय-दायकरे

िभवन-मक-शू ल-िवरोिध िशरोिध कृ तामल-शूलकरे।
िमिम-तामर-िभनाद-महो-मख ु रीकृ त-ितमकरे

जय जय हे मिहषासरमिद िन रकपिदिन शैलसते ु ॥६॥

अिय िनज-ित मा-िनराकृ त-धूिवलोचन-धूशते


समर-िवशोिषत-शोिणत-बीज-सम ु व-शोिणत-बीजलते।
ु -िनश
िशव-िशव-श ु -महाहव-तिप त-भूत-िपशाचरते

जय जय हे मिहषासरमिद ु ॥७॥
िन रकपिदिन शैलसते

धनरनु -स-रणणस-पिर
ु ु र-द-नटटके
कनक-िपश-पृष-िनष-रसट--हतावटुके।
कृ त-चतरु -बलिित-र-घटर-रटटुके

जय जय हे मिहषासरमिद ु ॥८॥
िन रकपिदिन शैलसते


जय जय ज-जयेजय-श-परित-तर-िवन ु
ते

भण-भण-िभििम-िभत-नूपर-िसित-मोिहत-भूतपते।

निटत-नटाध-नटीनट-नायक-नािटत-ना-सगानरते

जय जय हे मिहषासरमिद ु ॥९॥
िन रकपिदिन शैलसते


अिय समनः ु
समनः ु
समनः ु
समनः ु
समनोहर-कािय तु े
ित-रजनी-रजनी-रजनी-रजनी-रजनीकर-ववृत े।

सनयन-िवमर-मर-मर-मर-मरािधपते

जय जय हे मिहषासरमिदिन रकपिदिन शैलसतेु ॥१०॥
ु िन ोम ्
मिहषासरमिद 103

सिहत-महाहव-मम-तिक-मित-रक-मरते
िवरिचत-विक-पिक-मिक-िभिक-िभिक-वगवतृ े।
िसतकृ त-फुसम
ु -िसताण-तज-पव-सिलते

जय जय हे मिहषासरमिद ु ॥११॥
िन रकपिदिन शैलसते

अिवरल-गड-गलद-मेर-म-मतज-राजपते

िभवन-भू ु ।
षण-भूत-कलािनिध प-पयोिनिध राजसते

अिय सद-तीजन-लालसमानस-मोहन-मथ-राजस ु
ते

जय जय हे मिहषासरमिद
िन रकपिदिन शैलसते ु ॥१२॥

कमल-दलामल-कोमल-काि कलाकिलतामल-भाललते
सकल-िवलास-कलािनलयम-के िल-चलल-हंसकुले।
अिलकुल-सल-कुवलय-मडल-मौिलिमलकुलािल-कुले

जय जय हे मिहषासरमिद ु ॥१३॥
िन रकपिदिन शैलसते

करमरु ली-रव-वीिजत-कू िजत-लित-कोिकल-ममते ु



िमिलत-पिल-मनोहर-ग ु
ित-रितशै ल-िनकुगते।
ु त-महाशबरीगण-सण-सृ
िनजगणभू ु त-के िलतले
जय जय हे मिहषासरमिदु ु ॥१४॥
िन रकपिदिन शैलसते

किटतट-पीत-कू ल-िविच-मयूख-ितरृ त-चचे


ु र-मौिलमिण
णत-सरास ु ु र-दंशल
ु -सख-चचे।
िजत-कनकाचल-मौिलपदोिजत-िनभर-कुर-कुकुचे

जय जय हे मिहषासरमिद ु ॥१५॥
िन रकपिदिन शैलसते
104 ु िन ोम ्
मिहषासरमिद

िविजत-सहकरैक-सहकरैक-सहकरैकनते ु

कृ तसरतारक-सरतारक-सरतारक-सू नसु ते ु ।

सरथ-समािध ु
समानसमािध समािधसमािध सजातरते

जय जय हे मिहषासरमिद
िन रकपिदिन शैलसते ु ॥१६॥
ु स िशवे
पदकमलं कणािनलये विरवित योऽनिदनं
अिय कमले कमलािनलये कमलािनलयः स कथं न भवेत ्।

तव पदमेव परदिमनशीलयतो मम िकं न िशवे
जय जय हे मिहषासरमिदु िन रकपिदिन शैलसतेु ॥१७॥
कनकलसल-िसजलै ु रनिसिन
ु ु
ु गण-रभ
ते ु ्
वम
भजित स िकं न शचीकुच-कु-तटी-पिरर-सखानु भवमु ्।
तव चरणं शरणं करवािण नतामरवािण िनवािस िशवम ्
जय जय हे मिहषासरमिदु िन रकपिदिन शैलसते ु ॥१८॥
तव िवमलेकुलं वदन ेमलं सकलं नन ु कू लयते
िकम ु पत-प
ु ु
रीम ु ी-समु ख
ख ु ीिभरसौ िवमखु ी ियते।
मम त ु मतं िशवनामधन े भवती कृ पया िकमतु ियते
जय जय हे मिहषासरमिद ु िन रकपिदिन शैलसते ु ॥१९॥
अिय मिय दीनदयातया कृ पय ैव या भिवतममु े

अिय जगतो जननी कृ पयाऽिस यथाऽिस तथाऽनिमतािसरते ।
यिचतम भवरिर ु कुतातापमपाकुते
जय जय हे मिहषासरमिद ु ु ॥२०॥
िन रकपिदिन शैलसते
॥इित ीमराचायिवरिचतं
ु िन-ों सूणम ॥्
ीमिहषासरमिद
शीतलाकम ् 105

॥शीतलाकम॥्
अ ीशीतलाो महादेव ऋिषः।
अनु पु ् छः। शीतला देवता। लीबजम।्
भवानी शिः। सविवोटकिनवृथ जपे िविनयोगः॥
ईर उवाच
वेऽहं शीतलां देव रासभां िदगराम ्।
माजनीकलशोपेतां शूपालतमकाम ॥ ् १॥

वेऽहं शीतलां देव सवरोगभयापहाम ्।


यामासा िनवतत िवोटकभयं महत ्॥२॥
शीतले शीतले चेित यो ूयाहपीिडतः।
िवोटकभयं घोरं िं त णयित॥३॥
यामदु कमे त ु ाा सूजयेरः।
िवोटकभयं घोरं गृहे त न जायते॥४॥
शीतले रदध पूितगयतु  च।
ं ु ामाजवनौषधम ्॥५॥
णचषु ः पस

शीतले तनजान ् रोगान ् नृणां हरिस जान ्।
िवोटकिवदीणानां मेकाऽमृतविष णी॥६॥
गलगडहा रोगा ये चाे दाणा नृणाम ्।

दनानमाेण शीतले याि सयम ्॥७॥
न मो नौषधं त पापरोग िवते।
ामेकां शीतले धा नाां पयािम देवताम ्॥८॥
106 अपूणाोम ्


मृणालतसश नािभसंिताम ्।
यां सियेिे व त मृनु  जायते॥९॥
अकं शीतलादेा यो नरः पठे दा।
िवोटकभयं घोरं गृहे त न जायते॥१०॥
ोतं पिठतं च ाभिसमित ैः।
उपसगिवनाशाय परं यनं महत ्॥११॥
शीतले ं जगाता शीतले ं जगिता।
शीतले ं जगाी शीतलाय ै नमो नमः॥१२॥
रासभो गदभ ैव खरो वैशाखननः।
शीतलावाहन ैव वाकिनकृ नः॥१३॥
एतािन खरनामािन शीतलाे त ु यः पठे त ।्
त गेहे िशशूनां च शीतलाङ ् न जायते॥१४॥
शीतलाकमेवदे ं न देय ं यकिचत ।्
दातं च सदा त ै ाभियतु ाय वै॥१५॥

॥इित ीापराणे शीतलाकं सूणम ॥्

॥अपूणाोम॥्
िनानकरी वराभयकरी सौयराकरी
िनधूत ािखलघोरपावनकरी माहेरी।

ालेयाचलवंशपावनकरी काशीपराधीरी
 री॥१॥
िभां देिह कृ पावलनकरी माताऽपूण
अपूणाोम ् 107

नानारिविचभूषणकरी हेमाराडरी
मु ाहारिवलमानिवलसद ्-वोजकुारी।

कामीरागवािसता िचकरी काशीपराधीरी
 री॥२॥
िभां देिह कृ पावलनकरी माताऽपूण

योगानकरी िरपयकरी ु धमकिनाकरी


चाकानलभासमानलहरी ैलोराकरी।

सवयकरी तपः फलकरी काशीपराधीरी
 री॥३॥
िभां देिह कृ पावलनकरी माताऽपूण

कै लासाचलकरालयकरी गौरी उमा शरी


कौमारी िनगमाथ गोचरकरी ओारबीजारी।
मोारकवाटपाटनकरी काशीपराधीरी ु
 री॥४॥
िभां देिह कृ पावलनकरी माताऽपूण

यायिवभूितवाहनकरी ाडभाडोदरी
लीलानाटकसूखेलनकरी िवानदीपारी।

ीिवेशमनः सादनकरी काशीपराधीरी
 री॥५॥
िभां देिह कृ पावलनकरी माताऽपूण

आिदासमवणनकरी शोिभावाकरी
कामीरा िपरेु री िनयनी िवेरी शवरी।
गारकवाटपाटनकरी ु
काशीपराधीरी
िभां देिह कृ पावलनकरी माताऽपूण  री॥६॥
108 अपूणाोम ्

उव सवजन ेरी जयकरी माता कृ पासागरी


वेणीनीलसमानकुलधरी िनादानेरी।
सााोकरी सदा शभु करी काशीपराधीरी

 री॥७॥
िभां देिह कृ पावलनकरी माताऽपूण
देवी सविविचररिचता दाायणी सरी ु
वामे ापयोधरा ियकरी सौभायमाहेरी।
भाभीकरी सदा शभु करी काशीपराधीरी

 री॥८॥
िभां देिह कृ पावलनकरी माताऽपूण
चाकानलकोिटकोिटसशी चांशिु बाधरी
चाकािसमानकुडलधरी चाक वणरी।

मालापकपाशसा ु
शधरी काशीपराधीरी
 री॥९॥
िभां देिह कृ पावलनकरी माताऽपूण
ाणकरी महाऽभयकरी माता कृ पासागरी
सवानकरी सदा िशवकरी िवेरी ीधरी।

दाकरी िनरामयकरी काशीपराधीरी
 री॥१०॥
िभां देिह कृ पावलनकरी माताऽपूण
अपूण  सदापूण  शराणवभे।
ानवैरायिसद ्थ िभां देिह च पावित॥
माता च पावती देवी िपता देवो महेरः।
बावाः िशवभा देशो भवनयम ु ्॥
॥इित ीमराचायिवरिचतं अपूणाों सूणम ॥्
षीदेवी ोम ् 109

॥षीदेवी ोम॥्
ियत उवाच
नमो दे ै महादे ै िसै शा ै नमो नमः।
शभु ाय ै देवसेनाय ै षीदे ै नमो नमः॥१॥

वरदाय ै पदाय ै धनदाय ै नमो नमः।

सखदाय ै मोदाय ै षीदे ै नमो नमः॥२॥
शे ः षांशपाय ै िसाय ै च नमो नमः।
मायाय ै िसयोिगै षीदे ै नमो नमः॥३॥
पाराय ै पारदाय ै च षीदे ै नमो नमः।
साराय ै सारदाय ै च पाराय ै सवकमणाम ्॥४॥
े ै च षीदे ै नमो नमः।
बालािधातृद
काणदाय ै काय ै फलदाय ै च कमणाम ्।
ाय ै च भानां षीदे ै नमो नमः॥५॥
पूाय ै कााय ै सवषां सवकमस ु।
देवरणकािरय ै षीदे ै नमो नमः॥६॥
श ु सपाय ै विताय ै नृणां सदा।
िहंसाोध ैविजताय ै षीदे ै नमो नमः॥७॥
धनं देिह ियां देिह पंु देिह सरेु िर।
धम देिह यशो देिह षीदे ै नमो नमः॥८॥
भूिमं देिह जां देिह देिह िवां सपूु िजते।
काणं च जयं देिह षीदे ै नमो नमः॥९॥
110 गा परम ्

ू लेभ े पंु ियतः।


इित देव च संय
यशिनं च राजें षीदेवीसादतः॥१०॥

षीोिमदं ण ् यः णोित च वरम ्।



अपो लभते पंु वरं सिचरजीवनम
ु ्॥११॥

वष मेकं च या भा संयतेदं णोित च।


सवपापाििनम ु ा महावा सूयते॥१२॥


वीरपंु च गिणनं िवावं यशिनम ्।

सिचराय ु मेव
 षीमातृसादतः॥१३॥
ु ीियतरिचतं षीदेवीों सूणम ॥्
॥इित ीवैवतपराणे

॥गा परम॥्


ते ान-योगानगता अपयन ्
ामेव देव गण ु ैिन गूढाम ्।
मेव शिः परमेर
मां पािह सविर मोदाि॥१॥

देवाशिः िु तवागीता


महिष  लोक परः ु सा।
ु परं ोम सतः िता
गहा
मां पािह सविर मोदाि॥२॥
िणीकृ त गौरीोम ् 111

परा शिः िविवध ैव ूयसे


ेता-वाोिदत-देिव ग।
ाभािवकी ानबलिया ते
मां पािह सविर मोदाि॥३॥
देवाशेन िशवाभूता
यू मवायवचो िववृा।
ं पाशिवेदकरी िसा
मां पािह सविर मोदाि॥४॥
ं पा ु िविवधा मयूरी
-िताऽपु िद-गीता।
ानपातयाऽिखलानाम ्
मां पािह सविर मोदाि॥५॥

॥इित ी काीपरजग णा
ु ीमशेखरे-सरती-ािमना
िवरिचतं ी गा-परं सूणम ॥्

SSS

॥िणीकृ त गौरीोम॥्
नमे ामिके ऽभीं सानयतु ां िशवाम ।्
भूयाितम भगवान ् कृ दनमोदताम
ु ्॥

SSS
112 गाोर शतनामोम ्

॥गाोर शतनामोम॥्
॥ासः॥
अ ीगाोर शतनामाोमालाम
महािवमु हेराः ऋषयः। अनु पु ् छः।
ीगापरमेरी देवता।
ां बीजम।्  शिः। ं कीलकम।्
सवाभीिसथ जपहोमाचन े िविनयोगः।
॥ोम॥्
सा साा भवीता भवानी भवमोचनी।
आया गा जया चऽऽा िन ेा शूलधािरणी॥१॥
िपनाकधािरणी िचा चडघटा महातपाः।

मनो बिरहारा िचूपा च िचदाकृ ितः॥२॥
अना भािवनी भा भा च सदागितः।
शावी देवमाता च िचा रिया तथा॥३॥
सविवा दका दयिवनािशनी।
अपणाऽन ेकवणा च पाटला पाटलावती॥४॥
पारपरीधाना कलमीररिनी।
ईशानी च महाराी मेयपरामा॥५॥

ाणी ू रपा च सरी ु री।
सरस ु
वनगा च माती मतमिु नकका॥६॥
ाी माहेरी च ैी कौमारी वैवी तथा।
चामु डा च ैव वाराही ली पषाकृ
ु ितः॥७॥
गाोर शतनामोम ् 113


िवमला ानपा च िया िना च बिदा।
बला बलेमा ु
मिहषासरमिद
नी॥८॥
मधकैु टभही च चडमु डिवनािशनी।
सवशामयी च ैव सवदानवघाितनी॥९॥
अनेकशहा च सवशाधािरणी।
भकाली सदाका कै शोरी यवु ितयितः॥१०॥
ौढाऽौढा वृमाता घोरपा महोदरी।
बलदा घोरपा महोाहा महाबला॥११॥
अिाला रौमख ु ी कालराी तपिनी।
नारायणी महादेवी िवमु ाया िशवािका॥१२॥
िशवती कराली च ना परमेरी।
काायनी महािवा महामेधािपणी॥१३॥
गौरी सरती च ैव सािवी वािदनी।
सवतैकिनलया वेदमिपणी॥१४॥
॥फलिु तः॥
इदं ों महादेाः नााम ् अोरं शतम ्।
यः पठे त ् यतो िनं भिभावेन चेतसा॥१५॥
श ु ो न भयं त त श ु यं भवेत ।्
सवःखदिरा सस ु खं
ु म ु ते वु म ्॥१६॥
िवाथ लभते िवां धनाथ लभते धनम ्।
काथ लभते कां का च लभते वरम ्॥१७॥
114 गाोर शतनामोम ्

ऋणी ऋणात ् िवम


ु ते पो ु ्।
ु लभते सतम
ु ते रोगी सखमम
रोगािम ु ु ॥१८॥
ते
भूिमलाभो भवेत ् त सव िवजयी भवेत ्।
सवान ् कामानवाोित महादेवीसादतः॥१९॥
कुमःै िबपै सग
ु ैः रपकै
ु ः।
रपैिवशषे ण
े पूजयन ् भमते
ु ॥२०॥
॥इित गाोर शतनामों सूणम ॥्
SSS
कनकधारावम ् 115

॥कनकधारावम॥्

अं हरेः पलकभू षणमायी
ु ु लाभरणं तमालम ्।
भृानेव मक
अीकृ तािखलिवभूितरपालीला
मादा ु मम मलदेवतायाः॥१॥

मु धा मु िवदधती वदन े मरु ारेः


ेमपािणिहतािन गतागतािन।
माला शोमधकरीवु महोले या
सा मे ियं िदशत ु सागरसवायाः॥२॥
ु ु म ्
आमीिलतामिधग मदु ा मक
आनकमिनमेषमनतम ् ।
आके करितकनीिनकपनेम ्

भू ै भवेम भजशयानायाः॥३॥

बारे मधिजतः ु या
ितकौभे
हारावलीव हिरनीलमयी िवभाित।
कामदा भगवतोऽिप कटामाला
काणमावहत ु मे कमलालयायाः॥४॥

कालादु ािललिलतोरिस कै टभारेः


धाराधरे ुरित या तिडदन ेव।
मातःु समजगतां महनीयमूितः
भािण मे िदशत ु भागवननायाः॥५॥
116 कनकधारावम ्

ां पदं थमतः ख यभावात ्



माभािज मधमािथिन मथेन।
मापतेिदह मरमीणाधम ्
मालसं च मकरालयककायाः॥६॥

िवामरेपदवीमदानदम ्
आनहेतरु िधकं मरु िविषोऽिप।
ईषिषीदत ु मिय णमीणाम ्
इीवरोदरसहोदरिमिरायाः ॥७॥

इा िविशमतयोऽिप यया दया-


ु लभे।
ा ििवपपदं सलभं
िः कमलोदरदीििराम ्
ु कृ षी मम परिवरायाः॥८॥
पिं ु


दायानपवनो िवणाधु ाराम ्
अििकनिवहिशशौ िवषणे।
मघममपनीय िचराय रम ्
नारायणणियनीनयनावु ाहः ॥९॥

गीदवतेित गडजसरीित ु
शाकरीित शिशशेखरवभेित।
सृििितलयके िलष ु संिताय ै
त ै नमिभवन ु
ु ैकगरोय ै॥१०॥
कनकधारावम ् 117

ु ै नमोऽ ु शभु कमफलसू ै



र ै नमोऽ ु रमणीयगणाण
ु वाय ै।
श ै नमोऽ ु शतपिनके तनाय ै
पु ै नमोऽ ु पषोमवभाय
ु ै॥११॥

नमोऽ ु नालीकिनभाननाय ै
नमोऽ ु धोदिधजभू ै।
नमोऽ ु सोमामृतसोदराय ै
नमोऽ ु नारायणवभाय ै॥१२॥

नमोऽ ु हेमाज
ु पीिठकाय ै
नमोऽ ु भूमडलनाियकाय ै।
नमोऽ ु देवािददयापराय ै
नमोऽ ु शाायधु वभाय ै॥१३॥

नमोऽ ु दे ै भृगननाय


ु ै
नमोऽ ु िवोरिस िताय ै।
नमोऽ ु ल ै कमलालयाय ै
नमोऽ ु दामोदरवभाय ै॥१४॥

नमोऽ ु का ै कमलेणाय ै


नमोऽ ु भू ै भवनसू
ु  ै।
नमोऽ ु देवािदिभरिचताय ै
नमोऽ ु नाजवभाय ै॥१५॥
118 कनकधारावम ्

सरािण सकलेियननािन
साादानिवभवािन सरोहाि।
नािन िरताहरणोतािन
मामेव मातरिनशं कलय ु माे॥१६॥

यटासमपु ासनािविधः
सेवक सकलाथ सदः।
सनोित वचनामानस ैः
ां मरु ािरदयेर भजे॥१७॥

सरिसजिनलये सरोजहे
धवळतमांशकु गमाशोभे ।
भगवित हिरवभे मनोे

िभवनभूितकिर सीद मम ्॥१८॥

िदघििभः कनककुमख ु ावसृ-


वािहनी िवमलचाजला ुताीम ्।
ातन मािम जगतां जननीमशेष-
लोकािधनाथगृिहणीम ् अमृतािपीम
ु ्॥१९॥

कमले कमलावभे ं
कणापूरतरित ैरपाैः ।
अवलोकय मामिकनानां
थमं पामकृ िमं दयायाः॥२०॥
महालकम ् 119


वि ु
ये ितिभरमीिभरहम ्

यीमय िभवनमातरं रमाम ्।

गणािधका ु
गतरभायभािगनो
भवि ते भिव ु
ु बधभािवताशयाः॥२१॥
देिव सीद जगदीिर लोकमातः
काणगाि कमलेणजीवनाथे।
दािरभीितदयं शरणागतं माम ्
आलोकय ितिदनं सदय ैरपाैः॥
॥इित ीमराचायिवरिचतं ी कनकधारावं सूणम ॥्

॥महालकम॥्
इ उवाच
नमेऽ ु महामाये ीपीठे सरपू
ु िजते।
शचगदाहे महालि नमोऽ ु ते॥१॥

नमे गडाढे कोलासरभयिर।
सवपापहरे देिव महालि नमोऽ ु ते॥२॥
सव े सववरदे सवभयिर।
सवःखहरे देिव महालि नमोऽ ु ते॥३॥

िसिबिदे ु िु दाियिन।
देिव भिम
मपूत े सदा देिव महालि नमोऽ ु ते॥४॥
आरिहते देिव आशिमहेिर।
योगजे योगसूत े महालि नमोऽ ु ते॥५॥
120 लोरशतनामोम ्

ूलसूमहारौे महाशि महोदरे।


महापापहरे देिव महालि नमोऽ ु ते॥६॥
पासनिते देिव परिपिण।
परमेिश जगातमहालि नमोऽ ु ते॥७॥
ेतारधरे देिव नानालारभूिषते।
जगिते जगातमहालि नमोऽ ु ते॥८॥
महालकं ों यः पठे िमारः।
सविसिमवाोित रां ाोित सवदा॥
एककाले पठे िं महापापिवनाशनम ्।
िकालं यः पठे िं धनधासमितः॥
िकालं यः पठे िं महाशिु वनाशनम ्।
महालीभविे ं सा वरदा शभु ा॥

॥इित ीमपपराणे महालकं सूणम ॥्

॥लोरशतनामोम॥्

देवाच
देवदेव महादेव िकाल महेर।
कणाकर देवश ु
े भानहकारक॥१॥
अोरशतं लाः ोतिु मािम ततः॥
ईर उवाच
देिव साध ु महाभागे महाभायदायकम ्।
सवयकरं पयं ु सवपापणाशनम ्॥२॥
लोरशतनामोम ् 121

सवदािरशमनं वणािु मिु दम ्।


ु तमं
राजवयकरं िदं गा ु परम ्॥३॥
लभ ं सवदवे ानां चतःु षिकलादम ्।
पादीनां वराानां िवधीनां िनदायकम ्॥४॥
समदेवसंस े मिणमािसिदम ् ।
िकम बनोे न देवी दायकम ्॥५॥
तव ीा वािम समािहतमनाः ृणमु ्।
अोरशता महाली ु देवता॥६॥
ीीजपदिमंु शि ु भवनेरी।

अासः करास स इािदः कीिततः॥७॥
॥ानम॥्
वे पकरां सवदनां सौभायदां भायदाम ्
हाामभयदां मिणगण ैनानािवध ैभूि षताम ्।
भाभीफलदां हिरहरािदिभः सेिवताम ्
पा पजशपिनिधिभय ु ां सदा शििभः॥
सरिसजिनलये सरोजहे धवळतमांशक ु गमाशोभे।
ु ितकिर सीद मम ्॥
भगवित हिरवभे मनोे िभवनभू
॥ोम॥्
कृ ितं िवकृ ितं िवां सवभतू िहतदाम ।्
ु नमािम परमािकाम ्॥१॥
ां िवभूितं सरिभं
वाचं पालयां पां शिु चं ाहां धां सधाम
ु ्।
धां िहरमय ल िनपां ु िवभावरीम ॥ ् २॥
122 लोरशतनामोम ्

ु वसधािरणीम
अिदितं च िदितं दीां वसधां ु ्।
नमािम कमलां काां कामा ोधसवाम ्॥३॥

अनहपदां ु
बिमनघां हिरवभाम ्।
अशोकाममृतां दीां लोकशोकिवनािशनीम ्॥४॥
नमािम धमिनलयां कणां लोकमातरम ।्
पियां पहां पा पसरीमु ्॥५॥
पोवां पमख ु  पनाभियां रमाम ।्
पमालाधरां देव पिन पगिनीम ्॥६॥

पयगां ु
ससां ु  भाम ।्
सादािभमख
नमािम चवदनां चां चसहोदरीम ्॥७॥
ु ां चपािमिरािमशीतलाम ।्
चतभु ज
आादजनन पिं ु िशवां िशवकर सतीम ्॥८॥
िवमलां िवजनन तिु ं दािरनािशनीम ्।

ीितपिरण ु माारां ियम ्॥९॥
शाां श
भार िबिनलयां वरारोहां यशिनीम ्।

वसराम दु ारा हिरण हेममािलनीम ्॥१०॥
धनधाकर िसिं सदा सौां शभु दाम ।्
नृपवेमगतानां वरल वसदाम ु ्॥११॥
शभु ां िहरयाकारां समु तनयां जयाम ्।
नमािम मलां देव िववु ःलिताम ॥ ् १२॥
िवपु  सा नारायणसमािताम ्।
दािरंिसन देव सवपवहािरणीम ्॥१३॥
लोरशतनामोम ् 123

नवगा महाकाल िविु शवािकाम ्।



िकालानसां नमािम भवनेरीम ्॥१४॥
ल ीरसमु राजतनयां ीरधामेर
दासीभूतसमदेवविनतां लोकै कदीपाराम ्।
ीमकटालिवभवेगाधराम ्
ां ैलोकुटुिन सरिसजां वे मक ु ु ियाम ्॥१५॥
मातन मािम कमले कमलायताि
ीिवु मलवािसिन िवमातः।
ीरोदजे कमलकोमलगभगौिर
लि सीद सततं नमतां शरये॥१६॥
िकालं यो जपेिान ् षमासं िविजतेियः।
दािरंसनं कृ ा सवमाोयतः॥१७॥
देवीनामसहेष ु पयमोरं
ु शतम ।्
येन ियमवाोित कोिटजदिरतः॥१८॥
ु शतं धीमान ् पठे रमाकम ्।
भृगवारे
अ ैयमवाोित कुबेर इव भूतले॥१९॥
दािरमोचनं नाम ोमापरं शतम ।्
येन ियमवाोित कोिटजदिरितः॥२०॥
ु त ु िवपलान
भा ु ् भोगानाः साय
ु मायात
ु ्।
ातःकाले पठे िं सवःखोपशाये॥२१॥
पठं  ु िचयेवे  सवाभरणभूिषताम॥्
॥इित ीलोरशतनामों सूणम ॥्
124 सरती अोर शतनाम ोम ्

॥सरती अोर शतनाम ोम॥्


सरती महाभा महामाया वरदा।
ीदा पिनलया पाी पवगा॥१॥
ु पकधृ
िशवानजा ु त ् ानमु ा रमा परा।
कामपा महािवा महापातकनािशनी॥२॥

महाया मािलनी च महाभोगा महाभजा।

महाभागा महोाहा िदाा सरविता॥३॥
महाकाली महापाशा महाकारा महाशा।

सीता च िवमला िवा िवाला च वैवी॥४॥
चिका चवदना चलेखिवभूिषता।
ु देवी िदालारभूिषता॥५॥
सािवी सरसा
ु तीा महाभा महाबला।
वादेवी वसधा
भोगदा भारती भामा गोिवा गोमती िशवा॥६॥
जिटला िववासा च िवाचलिवरािजता।
चिडका वैवी ाी ान ैकसाधना॥७॥
ु ितः सभा
सौदािमनी सधामू ु ु िजता।
सरपू

सवािसनी ु
सनासा च िविना पलोचना॥८॥
िवापा िवशालाी जाया महाफला।
ु शािपणी॥९॥
यीमूत िकाला िगणा
ु ासरमिथनी
श ु शभु दा च रािका।
रबीजिनही च चामु डा चािका तथा॥१०॥
सरतीोम ् अगमिु न ोम ् 125

मु डकाय-हरणा धूलोचनमदना।


ु सौा सरास
सवदवे ता ु रनमृ
ु ता॥११॥
कालराी कलाधारा प-सौभायदाियनी।
वादेवी च वरारोहा वाराही वािरजासना॥१२॥
िचारा िचगा िचमािवभूिषता।
काा कामदा वा िवाधरा सपूु िजता॥१३॥
ु चतवु ग
ेतासना नीलभजा  फ
 लदा।
चतरु ाननसााा रमा िनरना॥१४॥
हंसासना नीलजा िविु शवािका।
एवं सरती देाः नाामोरं शतम ्॥१५॥
॥इित ी सरोरशतनामों सूणम ॥्

॥सरतीोम ् अगमिु न ोम॥्


या कुेतषु ारहारधवला या श ु वावृता
या वीणावरदडमिडतकरा या ेतपासना।
या ातु शरभृितिभदवःै सदा पूिजता
सा मां पात ु सरती भगवती िनःशेषजाापहा॥१॥
ु ा चतिु भ िटकमिणिनभ ैरमालाधाना
दोिभय
हेन ैके न पं िसतमिप च शक ु ं पकं
ु चापरेण।
भासा कुेशिटकमिणिनभा भासमानाऽसमाना
सा मे वादेवतेय ं िनवसत ु वदन े सवदा ससा॥२॥

126 सरतीोम ् अगमिु न ोम ्

ु रसे
सरास ु िवतपादपजा
करे िवराजमनीयपका।ु
िविरिपी कमलासनिता
सरती नृत ु वािच मे सदा॥३॥
सरती सरिसजके सरभा
तपिनी िसतकमलासनिया।
घननी कमलिवलोललोचना
मनिनी भवत ु वरसािदनी॥४॥
सरित नमं ु वरदे कामिपिण।
िवारं किरािम िसिभवत ु मे सदा॥५॥
सरित नमं ु सवदिे व नमो नमः।
शापे शिशधरे सवयोगे नमो नमः॥६॥
िनाने िनराधारे िनलाय ै नमो नमः।
िवाधरे िवशालाि शु ान े नमो नमः॥७॥
ु िटकपाय ै सूपे नमो नमः।
श
शि चतहु 
 े सविसद ्ै नमो नमः॥८॥
मु ालत-सवा ै मूलाधारे नमो नमः।
मूलमपाय ै मूलश ै नमो नमः॥९॥
मनो मिणमहायोगे वागीिर नमो नमः।
वा ै वरदहाय ै वरदाय ै नमो नमः॥१०॥
वेदाय ै वेदपाय ै वेदााय ै नमो नमः।

गणदोषिवविज ु
 ै गणदी ै नमो नमः॥११॥
सरतीोम ् अगमिु न ोम ् 127

सवान े सदाने सवपे नमो नमः।


साय ै कुमाय च सव े ते नमो नमः॥१२॥
योगानाय उमादे ै योगाने नमो नमः।
िदान िन ेाय ै िदमू  नमो नमः॥१३॥
अधचजटाधािर चिबे नमो नमः।
चािदजटाधािर चिबे नमो नमः॥१४॥
अणु पे महापे िवपे नमो नमः।
अिणमािसाय ै आनाय ै नमो नमः॥१५॥
ान-िवान-पाय ै ानमूत  नमो नमः।
नानाशा-पाय ै नानापे नमो नमः॥१६॥
पदा पवंशा च पपे नमो नमः।
परमे ै परामू  नमे पापनािशिन॥१७॥
महादे ै महाका ै महाल ै नमो नमः।
िविु शवाय ै च नाय नमो नमः॥१८॥
कमलाकरपाु च कामपे नमो नमः।
कपािल कमदीाय ै कमदाय ै नमो नमः॥१९॥
सायं ातः पठे िं षमासात ् िसिते।
चोराभयं नाि पठतां ृवतामिप॥२०॥
इं सरतीोम ् अगमिु नवाचकम ्।
सविसिकरं नॄणां सवपापणाशनम ्॥२१॥
॥इित ी अगमिु न-ों सरतीों सूणम ॥्
128 सरतीों ीमद ्-िवरिचतम ्

॥सरतीों ीमद ्-िवरिचतम॥्


॥ासः॥
ॐ अ ीसरतीोम।
ा ऋिषः। गायी छः। ीसरती देवता।
धमाथ काममोाथ जपे िविनयोगः।
॥ोम॥्
आढा ेतहंस े मित च गगन े दिणे चासूम ्

वामे हे च िदारकनकमयं पकं ानगा।
सा वीणां वादयी करकरजप ैः शािवानशैः

ीडी िदपा करकमलधरा भारती ससा॥१॥
ेतपासना देवी ेतगानले ु पना।
अिचता मिु निभः सविषिभः ूयते सदा।
एवं ाा सदा देव वाितं लभते नरः॥२॥
ु ां िवचारसारपरमामाां जगािपनीम ्
श

वीणापकधािरणीमभयदां जााकारापहाम ्।
हे िटकमािलकां िवदधत पासने संितां

वे तां परमेर भगवत बिदां शारदाम ्॥३॥
या कुेतषु ारहारधवला या शु वावृता
या वीणावरदडमिडतकरा या ेतपासना।
या ातु शरभृितिभदवःै सदा विता
सा मां पात ु सरती भगवती िनःशेषजाापहा॥४॥
सरतीों ीमद ्-िवरिचतम ् 129

   ैकबीजे शिशिचकमले किवशोभे


भे भानकूु ले कुमितवनदवे िववािपे।
पे पोपिवे णजनमनोमोदसादियि
ोुानकू टे हिरिनजदियते देिव संहारसारे॥५॥

ऐ ं ऐ ं ऐ ं मे कमलभवमख ु ाोजभूतपे


पापकाशे सकलगणमये ु िनगणु े िनिवकारे।
न ूले न ैव सूऽे िविदतिवभवे नािप िवानते

िवे िवाराे सरवरनिमते िनले िनश ु े॥६॥

ु ु टे वकीहे
   जातु े िहमिचमक
ु शाम ्।
मातमातन मे दह दह जडतां देिह बिं
िवे वेदावे े पिरणतपिठते मोदे मिु माग
मागातीतपे भव मम वरदा शारदे श ु हारे॥७॥

ध ध ध धारणाे धृितमितनितिभनामिभः कीतनीये


िनेऽिने िनिमे मिु नगणनिमते नूतन े वै पराणे
ु ।

पये ु
पयवाहे हिरहरनिमते िनश ु े सवणु
मातमााधते मितमित मितदे माधवीितमोदे॥८॥


ं ं ं पे दह दह िरतं पकहे

साकारिचे ितमिु ख सभगे
ु जृििण िवे।
मोहे मु धवाहे कु मम िवमितािवंसमीडे
गीगवाारित ं किववररसनािसिदे िसिसाे॥९॥
130 सरतीों ीमद ्-िवरिचतम ्

ौिम ां ां च वे मम ख रसनां नो कदािचत ् जेथा


ु ा भवत ु न च मनो देिव मे यात ु पापम ्।
मा मे बििव
मा मे ःखं कदािचत ् िचदिप िवषयेऽ ु मे नाकुलम ्
शाे वादे किवे सरत ु मम धीमा ु कुठा कदाऽिप॥१०॥
ु ैः ितिदनमषु िस ौित यो भिनो
इेत ैः ोकम
वाणी वाचतेरिविदतिवभवो वाटुमृ  कठः।

ािदाथ लाभ ैः सतिमव सततं पािततं सा च देवी
सौभायं त लोके भवित किवता िवमं याित॥११॥
िनिव ं त िवा भवित सततं चातु बोधः
कीित ैलोमे िनवसित वदन े शारदा त साात ्।
दीघायल ु
ु कपूः सकलगणिनिधः सतं राजमाो
वादेाः ससादात ् िजगित िवजयी जायते सभास ु॥१२॥
चारी ती मौनी योदयां िनरािमषः।
सारतो जनः पाठात ् सकृ िदाथ लाभवान ्॥१३॥
पये योदयाम ् एकिवंशितसया।
अिविः पठे ीमान ् ाा देव सरतीम ्॥१४॥
ु ः सभगो
सवपापिविनम ु लोकिवतु ः।
वाितं फलमाोित लोके ऽिा संशयः॥१५॥
णेित यं ों सराः वं शभु म ्।
येन पठे िं सोऽमृताय कते॥१६॥
॥इित ीमणा िवरिचतं सरतीों सूणम ॥्

शारदाभजयाताकम ् 131

॥शारदाभजयाताकम ॥्

सवोजक ु ां सधापू
ु णक  ु ाम ्

सादावलां पयावलाम ।्
सदाेिबां सदानोिबाम ्
भजे शारदाामजं मदाम ्॥१॥

कटाे दया करे ानमु ाम ्


कलािभिविनां कलाप ैः सभामु ्।

पर ु
ु भाम
िविनां पर ्
भजे शारदाामजं मदाम ्॥२॥
ललामाफालां लसानलोलाम ्
भै कपालां यशःीकपोलाम ्।
करे मालां कनलोलाम ्
भजे शारदाामजं मदाम ्॥३॥

ससीमवे ण शा िनिजत ैणीम ्
रमीरवाण नमपाणीम ।्

सधामराां मदु ा िचवेणीम ्
भजे शारदाामजं मदाम ्॥४॥

सशाां सदेु हां गे कचााम ्
लसताीमनामिचाम ।्
रेापस ैः सपूवि तां ताम ्
भजे शारदाामजं मदाम ्॥५॥
132 सरतीों ब ृहितिवरिचतम ्

कुरे तरु े मृग े े खगेे


मराले मदेभ े महोेऽिधढाम ्।
महां नवां सदा सामपाम ्
भजे शारदाामजं मदाम ्॥६॥
लािविं जगोहनाीम ्
भजे मानसाोजसाभृु ीम ्।
िनजोसीतनृभाीम ्
भजे शारदाामजं मदाम ॥ ् ७॥
भवाोजनेाजसूमानाम ्
लसहासभाविचाम ् ।
चललाचाताटकण
भजे शारदाामजं मदाम ्॥८॥

॥इित ीमराचायिवरिचतं शारदाभजयाताकं सूणम ॥्

॥सरतीों बृहितिवरिचतम॥्
बृहितवाच
सरित नमािम चेतनां िद संिताम ।्

कठां पयोिनं ां ीारां सियां सदा॥१॥
मितदां वरदां च ैव सवकामफलदाम ्।
के शव ियां देव वीणाहां वरदाम ्॥२॥
मियां सदा ां कुमितंसकािरणीम ्।
काशां िनरालामानितिमरापहाम ॥ ् ३॥
सरतीों ब ृहितिवरिचतम ् 133

मोियां शभु ां िनां सभगां


ु शोभनियाम ्।
पोपिवां कुडिलन श ु वां मनोहराम ्॥४॥
आिदमडले लीनां णमािम जनियाम ।्
ानाकारां जगीपां भिविवनािशनीम ्॥५॥
इित सं ताु देवी वागीशेन महाना।
आानं दशयामास शरिदसमभाम ्॥६॥
ीसरवाच ु
वरं वृणी भं ं ये मनिस वतत।े
बृहितवाच
सा यिद मे देिव परं ानं य मे॥७॥
ीसरवाच ु
दं ते िनमलं ानं कुमितंसकारकम ।्

ोेणान ेन मां भा ये वि सदा नराः॥८॥
लभे परमं ानं मम तु परामाः।

किवं मसादेन ावि मनोगतम ्॥९॥
िसं यतो भूा यिमं पठते नरः।
त कठे सदा वासं किरािम न संशयः॥१०॥
॥इित ीयामले ीबृहितिवरिचतं सरतीों सूणम ॥्
SSS
134 ु
सयभ ु
जम ्


॥सयभ ु
जम ॥्
सदा बालपाऽिप िवािही
महादिवाऽिप पामाा।
िवधीािदमृया गणेशािभधा मे
िवधां ियं काऽिप काणमूितः॥१॥

न जानािम शं न जानािम चाथ


न जानािम पं न जानािम गम ्।
िचदेका षडा िद ोतते मे
मखु ािःसरे िगरािप िचम ्॥२॥

मयूरािधढं महावागूढं
मनोहािरदेहं महिगेहम ्।
महीदेवदेव ं महावेदभावं
महादेवबालं भजे लोकपालम ्॥३॥

यदा सिधानं गता मानवा मे


भवाोिधपारं गताे तदैव।
इित यन ् िसतीरे
ु य आे
ु ्॥४॥
तमीडे पिवं पराशिपम

यथाेरा लयं यि तु ाः


तथ ैवापदः सिधौ सेवतां मे।

इतीवोिमपिनृणां दशयं
सदा भावये रोजे गहंु तम ्॥५॥

सयभ ु
जम ् 135

िगरौ मिवासे नरा येऽिधढाः


तदा पवत े राजते तेऽिधढाः।
इतीव वु न ् गशैलािधढः
ु ोऽ ु॥६॥
स देवो मदु े मे सदा षमख

महाोिधतीरे महापापचोरे
मनु ीानकूु ले सगाशै
ु ले।

गहायां वसं भासा लसं
जनाित हरं यामो गहंु तम ्॥७॥

लसत ् णगहे े नृणां कामदोहे



समोमसमािणमे ।
ु त ् सहाक त
सम ु काशं
सदा भावये काितकेयं सरेु शम ्॥८॥

ु ऽशोणे
रणंसके मले
मनोहािरलावयपीयूषपूण  ।
मनःषदो मे भवे शतः
सदा मोदतां  ते पादपे॥९॥

ु भिदारैभासमानाम ्
सवणा
णििणीमेखलाशोभमानाम ् ।
लसेमपेन िवोतमानाम ्
किटं भावये  ते दीमानाम ्॥१०॥
136 ु
सयभ ु
जम ्

ु शकाघनाभोगतु ः
पिले
तनािलनासकामीररागम ्।
नमामहं तारकारे तवोरः

भावने सवदा सानरागम ्॥११॥

िवधौ ॢदडान ् लीलाधृताडान ्


िनरेभशु डान ् िषत ् कालदडान ।्
हतेािरषडान ् जगाणशौडान ्
सदा ते चडान ् ये बादडान ्॥१२॥

सदा शारदाः षमृगाा यिद ःु


समु  एव िताेत ् समात ्।
सदा पूणि बाः कलै  हीनाः
तदा ख ु ानां वु े  साम ्॥१३॥

ुरन ् महास ैः सहंसािन चत ्


कटाावलीभृसोलािन ।

सधाििबाधरणीशसू नो
तवऽऽलोकये षमख ु ाोहािण॥१४॥

िवशालेष ु कणादीघजं
दयािष ु ादशीणेष ु।
मयीषटाः सकृ त ् पािततेत ्
भवे े दयाशील का नाम हािनः॥१५॥

सयभ ु
जम ् 137


सताोवो मेऽिस जीवेित षा
जपन ् ममीशो मदु ा िजते यान ्।
जगारभृो जगाथ तेः
िकरीटोलेो नमो मके ः॥१६॥

ुरके यूरहारािभरामः
चलत ् कुडलीलसडभागः।
कटौ पीतवासः करे चाशिः

परामाां ु नूजः॥१७॥
परारे

इहऽऽयािह वेित हान ् सायऽऽ-


यादरारे मातरु ात ्।
समु  तातं यं कुमारं
हरािगां भजे बालमूितम ्॥१८॥

कुमारेशसूनो गहु  सेना-


पते शिपाणे मयूरािधढ।

पिलाजाका भाितहािरन ्
भो तारकारे सदा र मां म ्॥१९॥

शाेिये नसं े िवचे े


कफोािरवे भयोिगाे।
याणोख ु े मनाथे तदान
ुत ं मे दयालो भवाे गहु म ्॥२०॥
138 ु
सयभ ु
जम ्

कृ ता तेष ु चडेष ु कोपात ्


दहिि िभीित मां तजय ु।
मयूरं समा मा भ ैिरित ं
ु शिपािणममऽऽयािह शीम ्॥२१॥
परः

णासकृ ादयोे पिता


सा भो ाथ येऽन ेकवारम ्।
न वं ु मोऽहं तदान कृ पाे
न कायाकाले मनागपु  े ा॥२२॥

सहाडभोा या शूरनामा


हतारकः िसंहव दैः।
ममािदं मनःे शमेकं
न हंिस भो िकं करोिम  यािम॥२३॥

अहं सवदा ःखभारावसो


भवान ् दीनबदंु न याचे।
भविरोधं सदा बाधं
ममािधं ुत ं नाशयोमासतु म ्॥२४॥

अपारकुयाशः मेह-

रोादगािदरोगा महाः।
िपशाचा सव भवत ् पभूितं
िवलो णात ् तारकारे वे॥२५॥

सयभ ु
जम ् 139

िश मूितः तु ौ कीितः


ु े मे पिवं सदा तिरम ्।
मख
करे त कृ ं वप ु भृ ं
गहेु स ु लीना ममाशेषभावाः॥२६॥

मनु ीनामतु ाहो नृणां भिभाजाम ्


अभीदाः सि सव देवाः।
नृणामजानामिप ाथ दान े
ु वमं न जान े न जान े॥२७॥
गहाे

ु बवग
कलं सता ु ः पशवु ा
नरो वाऽथ नािर गृहे ये मदीयाः।
यजो नमः वो ु भवं
र ते स ु सव कुमार॥२८॥

मृगाः पिणो दंशका ये च ाः


तथा ाधयो बाधका ये मदे।
भवितीािभाः सरे ु
िवनय ु ते चूिणतौशैले॥२९॥

जिनी िपता च पापराधमु ्


सहेत े न िकं देवसेनािधनाथ।
अहं चाितबालो भवान ् लोकतातः
मापराधं समं महेश॥३०॥
140 ु
सयाोरशतनामोम ्

नमः के िकन े शये चािप तु म्


नमछाग त ु ं नमः कुुटाय।
नमः िसवे िसदेु शाय त ु म्
ु मूत  नमे नमोऽ ु॥३१॥
पनः
जयानभूमन ् जयापारधामन ्
जयामोघकीत जयानमूत ।
जयानिसो जयाशेषबो
जय ं सदा मिु दान ेशसूनो॥३२॥

भजावृ ने ं वं यः
पठे िय ु ो गहंु सण।

स पान ् कलं धनं दीघमायःु
लभेत ् साय ु मे नरः सः॥३३॥

॥इित ीमराचायिवरिचतं ी सयभ ु सूणम ॥्
जं


॥सयाोरशतनामोम॥्
ो गहः ु षमख ु  फालन ेसतःु भः।ु
िपलः कृ िकासूनःु िशिखवाहो िष जः॥१॥

िषणेः शिधरः िपिशताशभनः।


ु हािर
तारकासरसं रोबलिवमदनः॥२॥

मः मो सरस ु ैसरकः।



देवसेनापितः ाः कृ पालो भवलः॥३॥

सयाोरशतनामोम ् 141

उमासतःु शिधरः कुमारः ौधािरणः।


सेनानीरिजा च िवशाखः शराजः॥४॥

िशवािम गणािम सवािम सनातनः।
अनमूितरोः पावतीियननः॥५॥
ु शरोूत आतः पावकाजः।
गासतः

जृः जृः उृः कमलासनसंतः॥६॥

एकवण िवण िवणः समनोहरः।
चतवु ण
 ः पवणः जापितरहःपितः॥७॥

अिगभः शमीगभ िवरेता सरािरहा।
हिरणः शभु करो वटु वटुवषे भृत ्॥८॥
पूषा गभिगहनो चवणः कलाधरः।
मायाधरो महामायी कै वः शराजः॥९॥
िवयोिनरमेयाा तेजोयोिनरनामयः।
परमेी पर वेदगभ िवरा तः॥१०॥

पिलकाभता च महासारततः।
आितािखलदाता च चोरो रोगनाशनः॥११॥
अनमूितरानः िशखडी-कृ तके तनः।
डः परमड महाडो वृषाकिपः॥१२॥
कारणोि-देह कारणातीत-िवहः।
अनीरोऽमृतः ाणः ाणायामपरायणः॥१३॥
िवहो वीरो रयामगलोऽिप च।

सयो ु
गहीतः यो ाणियः॥१४॥
142 ु
सयपरम ्


॥इित ी सयाोरशतनामों सूणम ॥्


॥सयपरम॥्
षडाननं चनलेिपतां
महोरसं िदमयूरवाहनम ्।
 सून ं ु सरलोकनाथं

यदेव ं शरणं पे॥१॥
जामानं सरवृ ु वं
कुमार-धारातट-मिरम ्।
कप पं कमनीयगां
यदेव ं शरणं पे॥२॥
िष जं ादशिदन ें
यीतन ं ु शूलमसीदधानम ्।
शेषावतारं कमनीयपं
यदेव ं शरणं पे॥३॥

सरािरघोराहवशोभमानं

सरोमं शिधरं कुमारम ्।

सधार-शाय धु -शोिभहं
यदेव ं शरणं पे॥४॥
इाथ िसिदमीशपंु
िमादं भूसरकामधेु नमु ्।
गोवं सवजनानकूु लं
यदेव ं शरणं पे॥५॥

सयषोडशनामम ् 143

यः ोकपकिमदं पठतीह भा


यदेव-िविनवेिशत-मानसः सन ्।
ु यिदम ्
ाोित भोगमिखलं भिव

अे स गित मदु ा गहसामे व॥

॥इित ी सयपरं सूणम ॥्


॥सयषोडशनामम॥्

सयं णाहं सव ं सवग ं सदा।
अभीिताथ -िसद ्थ वे नामषोडशम ्॥१॥
थमो ानशाा ितीयो  एव च।
अिभू तृतीयः ात ् बाळे यतथु कः॥२॥
गाेयः पमो िवात ् षः शरवणोभवः।
समः कितकेयः ात ् कुमारः ादथाकः॥३॥
ु  ैव दशमः कुुटजः।
नवमः षमख
एकादशः शिधरो गहोु ादश एव च॥४॥
योदशो चारी षमातरु चतदु श  ः।
ौिभत ् पदशकः षोडशः िशिखवाहनः॥५॥
एतत ् षोडशनामािन जपेत ् सक ् सदादरम ्।
िववाहे गम े माग जय े च तथ ैव च॥६॥
किवे च महाशे िवानाथ फलं लभेत ्।
काथ लभते का जयाथ लभते जयम ्॥७॥
144 ािववधन काितकेय ोम ्


पाथ ु
पलाभ धनाथ लभते धनम ।्
आयरु ारोयवय धनधा-सखावहम
ु ्
॥॥८॥
॥इित ी शरसंिहतायां िशवरहखडे

ी सयषोडशनामों सूणम ॥्

॥ािववधन काितकेय ोम॥्


 उवाच
योगीरो महासेनः काितकेयोऽिननः।
ः कुमारः सेनानीः ामी शरसवः॥१॥
गाेयाचूड चारी िशिखजः।
ु ौािर षडाननः॥२॥
तारकािरमापः
शसमु  िसः सारतो गहः। ु
सनुमारो भगवान ् भोगमोफलदः॥३॥
शरजा गणाधीशपूवज  ो मिु मागकृत ।्
सवागमणेता च वािताथ दशनः॥४॥
अािवंशितनामािन मदीयानीित यः पठे त ्।
ु ो मूको वाचितभवते ्॥५॥
ूष ं या य
महाममयानीित मम नामानकीतु नम ्।
महाामवाोित ना काया िवचारणा॥६॥
॥इित ीयामले ािववधनां
ीमाितकेयों सूणम ॥्
SSS
हिरहराजाकम ् 145

॥हिरहराजाकम॥्
हिरवरासनं िवमोहनम ्
हिरदटीरम ् आरापाकम ्।
अिरिवमदन ं िननतनम ्
हिरहराजं देवमाये॥१॥

चरणकीतन ं भमानसम ्
भरणलोपं नतनालसम ्।
अणभासरंु भूतनायकम ्
हिरहराजं देवमाये॥२॥
णयसकं ाणनायकम ्

णतककं सभितम ्।
णवमिरं कीतनियम ्
हिरहराजं देवमाये॥३॥
तरु गवाहनं सराननम
ु ्
वरगदायधु ं वेदविणतम ्।
ु पाकरं कीतनियम ्
गकृ
हिरहराजं देवमाये॥४॥

िभवनािच त ं देवताकम ्
िनयनभ ं ु िददेिशकम ्।
िदशपूिजतं िचितदम ्
हिरहराजं देवमाये॥५॥
146 शाादशकम ्

भवभयापहं भावक ु ावकम ्



भवनमोहनं भूितभूषणम ्।
धवलवाहनं िदवारणम ्
हिरहराजं देवमाये॥६॥

कलमृितं सराननम ्
कलभकोमलं गामोहनम ्।
कलभके सर वािजवाहनम ्
हिरहराजं देवमाये॥७॥
ितजनियं िचितदम ्

िु तिवभूषणं साधजीवनम ्।
िु तमनोहरं गीतलालसम ्
हिरहराजं देवमाये॥८॥
॥इित ी हिरहराजाकं सूणम ॥्

॥शाादशकम॥्
लोकवीरं महापू ं सवरकरं िवभमु ्।
पावती-दयानं शाारं णमाहम ्॥१॥
िवपू ं िववं िवश ु ्।
ु ोि यं सतम
िसादिनरतं शाारं णमाहम ्॥२॥
मतमातगमनं कायामृतपूिरतम ्।
सविवहरं देव ं शाारं णमाहम ्॥३॥
अकुलेरं देवम ् अिु वनाशकम ्।
अिदददरं शाारं णमाहम ्॥४॥
शाादशकम ् 147

पाेशवंशितलकं के रळे के िलिवहम ्।


आताणपरं देव ं शाारं णमाहम ्॥५॥

कपरादीशं गणािधपसमितम ्।
गजाढमहं वे शाारं णमाहम ्॥६॥
िशववीयसमु ूत ं ीिनवासतनूवं।
ु वे शाारं णमाहम ्॥७॥
िशिखवाहानजं
य धिरमाता िपता देवो महेरः।
तं शाारमहं वे महारोगिनवारणम ्॥८॥
भूतनाथ सदान सवभतू दयापर।
ु ं नमो नमः॥९॥
र र महाबाहो शाे त
आयामकोमळिवशालतन ं ु िविचम ्
वसोऽवसान अणोलदामहम ्।

उरमक ु टं कुिटलाके शम ्
शाारिमवरदं शरणं पे॥१०॥
॥इित ी शाादशकं सूणम ॥्
SSS
148 आिददयम ्

॥आिददयम॥्
ततो यु पिरां समरे िचया ितम ्।
रावणं चातो ा यु ाय समपु ितम ्॥१॥
दैवत ै समाग म ु ागतो रणम ्।
उपगावीामम ् अगो भगवान ् ऋिषः॥२॥
ु सनातनम ्।
राम राम महाबाहो ण ु गं
येन सवानरीन ् व समरे िवजियिस॥३॥
आिददयं पयंु सवशिु वनाशनम ्।
जयावहं जपेिम ् अं परमं िशवम ्॥४॥
सवमलमां सवपापणाशनम ्।
िचाशोकशमनम ् आयवु ध न म
ु मम ्॥५॥
ु ं देवासरनमृ
रिममं सम ु तम ्।
पूजय िववं भारं भवनु ेरम ्॥६॥
सवदवे ाको ेष तेजी रिमभावनः।

एष देवासरगणान ् लोकान ् पाित गभििभः॥७॥
एष ा च िवु िशवः ः जापितः।
महेो धनदः कालो यमः सोमो पां पितः॥८॥
िपतरो वसवः साा िनौ मतो मनः। ु
वायवु ि ः जााण ऋतक
ु ता भाकरः॥९॥
आिदः सिवता सूयः खगः पूषा गभिमान ्।
ु सशो
सवण ु रयरेता
भानिह िदवाकरः॥१०॥
आिददयम ् 149

हिरदः सहािचः ससिमरीिचमान ्।



ितिमरोथनः शा माताड अंशमु ान ्॥११॥
िहरयगभः िशिशरपनो भारो रिवः।
ु शः िशिशरनाशनः॥१२॥
अिगभऽिदतेः पः

ोमनाथमोभेदी ऋयजामपारगः।
घनवृिरपां िमो िववीथीवमः॥१३॥
आतपी मडली मृःु िपलः सवतापनः।
किविवो महातेजा रः सवभवोवः॥१४॥
नहताराणाम ् अिधपो िवभावनः।
तेजसामिप तेजी ादशान ् नमोऽतेु ॥१५॥
नमः पूवाय िगरये पिमायाये नमः।
ोितगणानां पतये िदनािधपतये नमः॥१६॥
जयाय जयभाय हयाय नमो नमः।
नमो नमः सहांशो आिदाय नमो नमः॥१७॥
नम उाय वीराय साराय नमो नमः।
नमः पबोधाय माताडाय नमो नमः॥१८॥
ेशानातु श
े ाय सूयायािदवचस े।
भाते सवभाय रौाय वपषेु नमः॥१९॥
तमोाय िहमाय शु ायािमतान े।
कृ ताय देवाय ोितषां पतये नमः॥२०॥
तचामीकराभाय वये िवकमण े।
नममोऽिभिनाय चये लोकसािणे॥२१॥
150 आिददयम ्

नाशयेष वै भूत ं तदेव सृजित भः। ु


पायेष तपेष वष ेष गभििभः॥२२॥
एष सेु ष ु जागित भूतषे ु पिरिनितः।
एष एवािहों च फलं च ैवािहोिणाम ्॥२३॥
वेदा तव ैव तूनां फलमेव च।
यािन कृ ािन लोके ष ु सव एष रिवः भः॥२४॥

एनमाप ु कृ े ष ु काारेष ु भयेष ु च।
कीतयन ् पषः
ु किावसीदित राघव॥२५॥
पूजयैनमेकाो देवदेव ं जगितम ।्
एतत ् िगिणतं
ु जा य ु षे ु िवजियिस॥२६॥
अिन ् णे महाबाहो रावणं ं विधिस।
एवमु ा तदाऽगो जगाम च यथाऽऽगतम ॥ ् २७॥
एतुा महातेजा नशोकोऽभवदा।

धारयामास सीतो राघवः यतावान ्॥२८॥
आिदं े जा त ु परं हष मवावान ।्
िराच शिु चभू ु
 ा धनरादाय वीयवान ्॥२९॥
रावणं े ाा यु ाय समपु ागमत ।्
सवयेन महता वधे त धृतोऽभवत ्॥३०॥
अथ रिवरवदिरी रामं मिु दतमनाः परमं माणः।

िनिशचरपितसयं िविदा सरगणमगतो वचरेित॥३१॥
॥इाष ीमामायणे वाीकीये
ु काडे आिददयं नाम सोरशततमः सगः॥
आिदकाे य
नवहोम ् 151

॥नवहोम॥्
जपाकुसमसाशं
ु ु
कायपेय ं महितम ्।
तमोऽिरं सवपापं णतोऽि िदवाकरम ्॥१॥
दिधशतषु ाराभं ीरोदाणवसवम ्।
नमािम शिशनं सोमं शोमकु ु टभूषणम ्॥२॥

धरणीगभसूत ं िवािसमभम ।्
कुमारं शिहं च मलं णमाहम ्॥३॥
ियक ु ।्
ु िलकायामं पेणाितमं बधम
ु णमाहम ्॥४॥
ु त ं तं बधं
सौं सौगणोपे
देवानां च ऋषीणां च गंु कानसिभम ।्
ु त ं िलोके शं तं नमािम बृहितम ्॥५॥
बिभू
िहमकुमृणालाभं दैानां परमं गमु ्।
सवशावारं भागव ं णमाहम ्॥६॥
नीलानसमाभासं रिवपंु यमाजम ।्
छायामातडसूत ं तं नमािम शन ैरम ्॥७॥
अधकायं महावीय चािदिवमदनम ्।
िसंिहकागभसूत ं तं रां णमाहम ्॥८॥

पलाशपसाशं तारकाहमकम ।्
रौं रौाकं घोरं तं के त ं ु णमाहम ्॥९॥
इित ासमख ु ोीतं यः पठे त ् ससमािहतः।

िदवा वा यिद वा राौ िवशािभिवित॥१०॥
152 नवहपीडाहरोम ्

नरनारीनृपाणां च भवेःनाशनम
ु ्।
ऐयमतल ु नम ्॥११॥
ु ं तेषामारोयं पिवध
हनजाः पीडारािसम ु वाः।
ताः सवाः शमं याि ासो ूत े न संशयः॥१२॥
॥इित ीासिवरिचतं नवहों सूणम ॥्

॥नवहपीडाहरोम॥्
हाणामािदरािदो लोकरणकारकः।
िवषमानसूतां पीडां हरत ु मे रिवः॥१॥
ु ितः सधागाः
रोिहणीशः सधामू ु ु
सधाशनः।

िवषमानसूतां पीडां हरत ु मे िवधः॥२॥
भूिमपोु महातेजा जगतां भयकृ त ् सदा।
वृिकृ िृ हता च पीडां हरत ु मे कुजः॥३॥
उातपो जगतां चपो ु महाितः।ु
सूयि यकरो िवान ् पीडां हरत ु मे बधः॥४॥

देवमी िवशालाः सदा लोकिहते रतः।

अनेकिशसूणः पीडां हरत ु मे गः॥५॥
ु षां ाणद महामितः।
दैमी गे

भाराहाणां ु
च पीडां हरत ु मे भृगः॥६॥
ु दीघदहे ो िवशालाः िशवियः।
सूयप ो
मचारः साा पीडां हरत ु मे शिनः॥७॥
कातवीयाजनु ोम ् 153

महािशरा महावो दीघद ं ो महाबलः।



अतनो केश पीडां हरत ु मे िशखी॥८॥
अनेकपवण शतशोऽथ सहशः।
उातपो जगतां पीडां हरत ु मे तमः॥९॥

॥इित ाडपराणों नवहपीडाहरों सूणम ॥्
SSS

॥सूय हण-पीडापिरहारोकः॥
इोऽनलो दडधर ऋः चेतसो-वाय-ु कुबेर-ईशाः।
म-ऋे मम रािश-सं े अकऽपरागं शमय ु सव॥

॥चहण-पीडापिरहारोकः॥
इोऽनलो दडधर ऋः चेतसो-वाय-ु कुबेर-ईशाः।
म-ऋे मम रािश-सं े सोमोऽपरागं शमय ु सव॥
SSS

॥कातवीयाजनु ोम॥्
ॐ   कातवीयाजनु ाय नमः।
कातवीयाजनु ो नाम राजा बासहवान ्।
त रणमाेण गतं नं च लते॥
SSS
154 वे मातरम ्

॥वे मातरम॥्

सजलां ु
सफलां मलयजशीतलाम ्
शयामलां मातरम।्
शु -ोाम ् पलिकत-यािमनीम
ु ्
फु-कुसिमत-
ु ु मदलशोिभनीम।्

सहािसन ु
ु रभािषणीम
समध ्

सखदां वरदां मातरम॥्
सकोिट कठ-कलकल-िननाद-कराले
िनसकोिट-भज ु ैधृत -खरकरवाले
के बोले मा तमु ी अबले
बबलधािरण नमािम तािरणीम ्

िरपदलवािरण मातरम॥्
तिु म िवा तिु म धम तिु म िद तिु म मम।
ं िह ाणाः शरीरे बाते तिु म मा शि।
दये तिु म मा भि
तोमारै ितमा गिड मिरे मिरे॥
ं िह गा दशहरणधािरणी
कमला कमलदल िवहािरणी
वाणी िवादाियनी नमािम ाम ्
नमािम कमलाम ् अमलाम ् अतल ु ाम ्

सजलां ु
सफलां मातरम॥्
यामलां सरलां सितां ु भूिषताम ्
धरण भरण मातरम॥्
मा ाथ ना 155

॥मा ाथ ना॥


अपराधसहािण ियेऽहिन शं मया।

तािन सवािण हे देव म पषोम॥
करचरणकृ तं वाायजं कमज ं वा
वणनयनजं वा मानसं वाऽपराधम ्।
िविहतमिविहतं वा सवमते त ् म
जय जय कणाे ीमहादेव शो॥
यदरपदं मााहीनं त ु यवेत ्।
तव तां देव नारायण नमोऽ ु ते॥
िवसगिबमाािण पदपादारािण च।

ूनािन चाितिरािन म पषोम॥
कायेन वाचा मनसेिय ैवा बदु ्ाऽऽना वा कृ तेः भावात ्।
करोिम यत ् सकलं पर ै नारायणायेित समप यािम॥
सव भव ु सिखनः
ु सव स ु िनरामयाः।
सव भािण पय ु मा किःखभाग
ु ् भवेत ्॥
सवम ् ी कृ ाप णम॥ु
ॐ शाि॒  शाि॒  शाि॑॥
हिरः ॐ तत ् सत॥्
SSS
िवभागः २

दीघ एवं सहनामोािण


ु हनामोम ्
िवस 159

ु हनामोम॥्
॥िवस
शु ारधरं िव ं ु शिशवण चतभु जु म ्।
सवदनं ायेत ् सविवोपशाये॥१॥
य िरदवााः पािरषाः परः शतम ्।
िवं िनि सततं िवेन ं तमाये॥२॥
नारायणं नमृ  नरं च ैव नरोमम ्।
देव सरत ासं ततो जयमदु ीरयेत ्॥३॥
ासं विसनारं शे ः पौमकषम ्।
पराशराजं वे शक ु तातं तपोिनिधम ॥ ् ४॥
ासाय िव ु पाय ासपाय िववे।
नमो वै िनधये वािसाय नमो नमः॥५॥
अिवकाराय श ु ाय िनाय परमाने।
सदैकपपाय िववे सविजवे॥६॥
य रणमाेण जसंसारबनात ्।
िवमु ते नम ै िववे भिववे॥७॥
ॐ नमो िववे भिववे
ी वैशायन उवाच
 ु ा धमानशेषणे पावनािन च सवशः।
यिु धिरः शानवं पनरे ु वाभाषत॥८॥
ी यिु धिर उवाच
िकमेकं दैवतं लोके िकं वाऽेकं परायणम ्।

वः कं कमचः ायु मु ानवाः शभु म ्॥९॥
160 ु हनामोम ्
िवस

को धमः सवधमाणां भवतः परमो मतः।


िकं जपन ् म ु संसारबनात ्॥१०॥
ु ते जज
ी भी उवाच
जगभ ं ु देवदेवमनं पषोमम
ु ्।
ु ् नामसहेण पषः
वन ु सततोितः॥११॥

तमेव चाचयिं भा पषमयम ्।
ायन ् वन
ु ् नमं यजमानमेव च॥१२॥
अनािदिनधनं िव ं ु सवलोकमहेरम ।्

लोकां विं सवःखाितगो भवेत ्॥१३॥
यं सवधम ं लोकानां कीितवधनम ।्
लोकनाथं महूत ं सवभतू भवोवम ्॥१४॥
एष मे सवधमाणां धमऽिधकतमो मतः।

या पडरीकां वैरचरः सदा॥१५॥
परमं यो महेजः परमं यो महपः।
परमं यो मह परमं यः परायणम ्॥१६॥
पिवाणां पिवं यो मलानां च मलम ।्
दैवतं दैवतानां च भूतानां योऽयः िपता॥१७॥
यतः सवािण भूतािन भवािदयगु ागमे।
यिं लयं याि पनरेु व यगु ये॥१८॥
त लोकधान जगाथ भूपते।
िवोनामसहं मे ण ु पापभयापहम ्॥१९॥
ु हनामोम ्
िवस 161

यािन नामािन गौणािन िवातािन महानः।


ऋिषिभः पिरगीतािन तािन वािम भूतये॥२०॥
ऋिषनाां सह वेदासो महामिु नः।
छोऽनु पु ् तथा देवो भगवान ् देवकीसतः॥२१॥

अमृतांश ू वो बीजं शिदविकननः।
िसामा दयं त शाथ िविनय ु ते॥२२॥
िव ं ु िज ं ु महािव ं ु भिव ं ु महेरम ्।
अनेकपदैां नमािम पषोमं ु ॥२३॥
 ासः॥
॥पूव
अ ीिवोिदसहनामोमहाम।
ी वेदासो भगवान ् ऋिषः। अनु पु ् छः।
ीमहािवःु परमाा ीमारायणो देवता।

ू वो भानिरित
अमृतांश बीजम।् देवकीननः ेित शिः।
उवः ोभणो देव इित परमो मः।
शभृकी चीित कीलकम।्
शाधा गदाधर इम।्
रथापािणरो इित न ेम।्
िसामा सामगः सामेित कवचम।्
आनं परेित योिनः।
ऋतःु सदश
ु नः काल इित िदबः।
ीिवप इित ानम।्
ीमहािवु ीथ सहनामजपे िविनयोगः॥
162 ु हनामोम ्
िवस

॥ानम॥्

ीरोददेश े शिु चमिणिवलसैकतेमिकानाम ्


मालाासनः िटकमिणिनभ ैमिकै मि डताः।
शु ैर ैरद ैपिरिवरिचत ैम
ु पीयूषवषः

आनी नः पनीयादिरनिलनगदाशपािणम ु ु ः॥१॥


भूः पादौ य नािभिवयदसरिनलसू य च न ेे
कणावाशाः िशरो ौमखु मिप दहनो य वाेयमिः।

अःं य िवं सरनरखगगोभोिगगव द
ै ैः
िचं रंरते तं िभवनवपु षंु िवमु ीशं नमािम॥२॥
ॐ नमो भगवते वासदेु वाय


शााकारं भजगशयनं पनाभं सरेु शम ्
िवाधारं गगनसशं मेघवण शभु ाम ्।
लीकां कमलनयनं योिगद ्ानगम ्
वे िव ं ु भवभयहरं सवलोकै कनाथम ्॥३॥

मेघयामं पीतकौशेयवासम ्

ीवां कौभोािसताम ्।

पयोपे ु
त ं पडरीकायताम ्
िव ं ु वे सवलोकै कनाथम ्॥४॥

नमः समभूतानामािदभूताय भूभतृ े।


अनेकपपाय िववे भिववे॥५॥
ु हनामोम ्
िवस 163

सशचं सिकरीटकुडलम ्
सपीतवं सरसीहेणम ्।
सहारवःलशोिभकौभम ु ्
नमािम िव ं ु िशरसा चतभु ज
ु म ्॥६॥
छायायां पािरजात हेमिसंहासनोपिर
आसीनमदु याममायतामलतम ् ।
चाननं चतबु ां ीवाितवसम ्
िणीसभामाां सिहतं कृ माये॥७॥
॥हिरः ॐ॥
॥िव ै नमः॥
िवं िववु ष ारो भूतभभवभः।ु
भूतकृ ूतभृावो भूताा भूतभावनः॥१॥
ु ानां परमा गितः।
पूताा परमाा च म
अयः पषःु साी ेोऽर एव च॥२॥
योगो योगिवदां न ेता धानपषे ु रः।
नारिसंहवपःु ीमान ् के शवः पषोमः॥३॥

सवः शवः िशवः ाणभु तू  ािदिन िधरयः।
सवो भावनो भता भवः भरीरः॥४॥ ु

यूः शरािदः ु
पराो महानः।
अनािदिनधनो धाता िवधाता धातु मः॥५॥
अमेयो षीके शः पनाभोऽमरभः। ु

िवकमा मना िवः िवरो वु ः॥६॥
164 ु हनामोम ्
िवस

अाः शातः कृ ो लोिहताः तदनः।


भूतिककुाम पिवं मलं परम ्॥७॥
ईशानः ाणदः ाणो ेः ेः जापितः।
िहरयगभ भूगभ माधवो मधसू ु दनः॥८॥
ईरो िवमी धी मेधावी िवमः मः।

अनमो राधष ः कृ तः कृ ितरावान ्॥९॥
सरेु शः शरणं शम िवरेता जाभवः।
अहः संवरो ालः यः सवदशनः॥१०॥
अजः सवरः िसः िसिः सवािदरतु ः।
वृषाकिपरमेयाा सवयोगिविनःसृतः॥११॥
वसवु समनाः
ु सः समााऽसितः समः।

अमोघः पडरीकाो वृषकमा वृषाकृ ितः॥१२॥
ु योिनः शिु चवाः।
ो बिशरा बिव
अमृतः शातः ाणवु र ारोहो महातपाः॥१३॥
ु ेनो जनादनः।
सवगः सविवानिव
वेदो वेदिवदो वेदाो वेदिवत ् किवः॥१४॥

लोकाः सराो धमाः कृ ताकृ तः।
चतरु ाा चत ु ः॥१५॥
ु हू  तदु तभु ज
ािजभु जनं भोा सिहज
ु ग दािदजः।
ु सः॥१६॥
अनघो िवजयो जेता िवयोिनः पनव ु
उपेो वामनः ांशरु मोघः शिु चिजतः।
अतीः सहः सग धृताा िनयमो यमः॥१७॥
ु हनामोम ्
िवस 165


वेो वैः सदायोगी वीरहा माधवो मधः।
अतीियो महामायो महोाहो महाबलः॥१८॥
ु हावीय महाशिमहाितः।
महाबिम ु
अिनदयवपःु ीमानमेयाा महािधृक ्॥१९॥
महेासो महीभता ीिनवासः सतां गितः।

अिनः सरानो गोिवो गोिवदां पितः॥२०॥
मरीिचदमनो हंसः सपणु ु
भजगोमः।
िहरयनाभः सतपा ु पनाभः जापितः॥२१॥
अमृःु सवक ् िसंहः साता सिमान ् िरः।
अजो मष णः शाा िवतु ाा सरािरहा॥२२॥

ु ु तमो धाम सः सपरामः।
गग
िनिमषोऽिनिमषः वी वाचितदारधीः॥२३॥
अणीामणीः ीमान ् ायो नेता समीरणः।
सहमूधा िवाा सहाः सहपात ्॥२४॥
ृ ः समदनः।
आवतनो िनवृाा संवत
अहः संवतको विरिनलो धरणीधरः॥२५॥

ससादः ु
साा िवधृिवभिवभ ु
ः।
ु ुनारायणो नरः॥२६॥
सता सृ तः साधज
असेयोऽमेयाा िविशः िशकृ िचः।
िसाथ ः िससः िसिदः िसिसाधनः॥२७॥
वृषाही वृषभो िववु षृ  पवा वृषोदरः।
वधनो वधमान िविवः िु तसागरः॥२८॥
166 ु हनामोम ्
िवस

सभु जो
ु धरो वामी महेो वसदो
ु वसः।

न ैकपो बृहूपः िशिपिवः काशनः॥२९॥

ओजेजोितधरः काशाा तापनः।
ऋः ारो मांशभु ारितः॥३०॥

ू वो भानःु शशिबः सरेु रः।
अमृतांश
औषधं जगतः सेतःु सधमपरामः॥३१॥
भूतभभवाथः पवनः पावनोऽनलः।

कामहा कामकृ ाः कामः कामदः भः॥३२॥
यगु ािदकृ गावत
ु न ैकमायो महाशनः।
अयो प सहिजदनिजत ्॥३३॥
इोऽिविशः िशेः िशखडी नषो वृषः।
ोधहा ोधकृ ता िवबामहीधरः॥३४॥
अतु ः िथतः ाणः ाणदो वासवानजः। ु
अपाििधरिधानममः ितितः॥३५॥
ः धरो धय ु वरदो वायवु ाहनः।

वासदेु वो बृहानरािददे ु
वः पररः॥३६॥
अशोकारणारः शूरः शौिरजन ेरः।
अनकूु लः शतावतः पी पिनभेणः॥३७॥
पनाभोऽरिवाः पगभः शरीरभृत ्।
महिो वृाा महाो गडजः॥३८॥
अतलु ः शरभो भीमः समयो हिवहिरः।
सवलणलयो लीवान ् सिमितयः॥३९॥
ु हनामोम ्
िवस 167

िवरो रोिहतो माग हेतदु ामोदरः सहः।


महीधरो महाभागो वेगवानिमताशनः॥४०॥
उवः ोभणो देवः ीगभः परमेरः।

करणं कारणं कता िवकता गहनो गहः॥४१॥
वसायो वानः संानः ानदो वु ः।
परिः परमः ु पःु शभु  े णः॥४२॥
रामो िवरामो िवरतो माग न ेयो नयोऽनयः।
वीरः शिमतां ेो धम धमिवमः॥४३॥
वैकुठः पषः
ु ाणः ाणदः णवः पृथःु ।
िहरयगभः शु ो ाो वायरु धोजः॥४४॥
ऋतःु सदश
ु नः कालः परमेी पिरहः।
उः संवरो दो िवामो िवदिणः॥४५॥
िवारः ावरः ाणःु माणं बीजमयम ्।
अथऽनथ महाकोशो महाभोगो महाधनः॥४६॥
अिनिवणः िवोऽभूधम य पू ो महामखः।
नन ेिमन ी मः ामः समीहनः॥४७॥
य इो महे तःु सं सतां गितः।
सवदश िवम ु ाा सवो ानम ु मम ्॥४८॥

सतः समु ख
ु ः सूः सघोषः
ु सखदःु ु ्।
सत
मनोहरो िजतोधो वीरबािवदारणः॥४९॥
ापनः वशो ापी न ैकाा न ैककमकृत ्।
वरो वलो वी रगभ धन ेरः॥५०॥
168 ु हनामोम ्
िवस

ु कृम सदसरमरम ्।
धमगम
अिवाता सहांशिु वधाता कृ तलणः॥५१॥
गभिन ेिमः सः िसंहो भूतमहेरः।
े ो देवभृः॥५२॥
आिददेवो महादेवो देवश ु

उरो गोपितगा ानगः परातनः।
शरीरभूतभृोा कपीो भूिरदिणः॥५३॥
सोमपोऽमृतपः सोमः पिजतु ् पसमः।

िवनयो जयः ससो दाशाहः सातां पितः॥५४॥
ु ु ोऽिमतिवमः।
जीवो िवनियतासाी मक
अोिनिधरनाा महोदिधशयोऽकः॥५५॥
अजो महाहः ाभाो िजतािमः मोदनः।
आनो ननो नः सधमा ििवमः॥५६॥
महिष ः किपलाचायः कृ तो मेिदनीपितः।
िपदिदशाो महाः कृ ताकृ त ्॥५७॥
महावराहो गोिवः सषेु णः कनकादी।
ु गभीरो गहनो गगदाधरः॥५८॥
गो ु
वेधाः ाोऽिजतः कृ ो ढः सष णोऽतु ः।
वणो वाणो वृः पराो ु महामनाः॥५९॥
भगवान ् भगहाऽऽनी वनमाली हलायधु ः।
आिदो ोितरािदः सिहगु ि तसमः॥६०॥

सधा खडपरशदु ाणो िवणदः।
िदवःृक ् सवासो वाचितरयोिनजः॥६१॥
ु हनामोम ्
िवस 169

िसामा सामगः साम िनवाण ं भेषजं िभषक ्।


सासकृ मः शाो िना शािः परायणम ्॥६२॥
शभु ाः शािदः ा कुमदु ः कुवलेशयः।
गोिहतो गोपितगा वृषभाो वृषियः॥६३॥
अिनवत िनवृाा सेा ेमकृ िवः।
ीववाः ीवासः ीपितः ीमतां वरः॥६४॥
ीदः ीशः ीिनवासः ीिनिधः ीिवभावनः।
ीधरः ीकरः ेयः ीमाँोकयायः॥६५॥
ः ः शतानो निितगण े रः।
िविजतााऽिवधेयाा सीितिछसंशयः॥६६॥
उदीणः सवतरु नीशः शातः िरः।
भूशयो भूषणो भूितिवशोकः शोकनाशनः॥६७॥
अिचानिचतः कुो िवशु ाा िवशोधनः।
अिनोऽितरथः ु
ोऽिमतिवमः॥६८॥
कालन ेिमिनहा वीरः शौिरः शूरजन ेरः।
िलोकाा िलोके शः के शवः के िशहा हिरः॥६९॥
कामदेवः कामपालः कामी काः कृ तागमः।
ु वु रोऽनो
अिनदयवपिव धनयः॥७०॥
यो कृ द ्-ा  िववधनः।
िवद ्-ाणो ी ो ाणियः॥७१॥
महामो महाकमा महातेजा महोरगः।
महातमु ह ाया महायो महाहिवः॥७२॥
170 ु हनामोम ्
िवस

ु ोता रणियः।
ः वियः ों ितः

पूणः पूरियता पयः ु
पयकीित
रनामयः॥७३॥
मनोजवीथ करो वसरेु ता वसदः।

ु वासदेु वो वसवु समना
वसदो ु हिवः॥७४॥
सितः सृ ितः सा सूितः सरायणः।
शूरसेनो येः सिवासः सयाम ु नु ः॥७५॥
भूतावासो वासदेु वः सवासिनलयोऽनलः।

दप हा दप दो ो धरोऽथापरािजतः॥७६॥
िवमूितमह ामूितदमूितरमूितमान ् ।
अनेकमूितरः शतमूितः शताननः॥७७॥
एको न ैकः सवः कः िकं यत ् तदमनमम
ु ।्

लोकबलकनाथो माधवो भवलः॥७८॥
ु वण हेमाो वरानादी।
सवण
वीरहा िवषमः शूो घृताशीरचललः॥७९॥
अमानी मानदो माो लोकामी िलोकधृक ्।
ु धा मेधजो धः समेधा धराधरः॥८०॥
समे
तेजोवृषो ितधरःु सवशभृतां वरः।
हो िनहो ो न ैको गदाजः॥८१॥
चतमु िू  ततबु ात
ु हू  तगु ि तः ।
चतरु ाा चतभु ावतवु द िवदेकपात ्॥८२॥
समावतऽिनवृाा जयो रितमः।
लभो गमो ग रावासो रािरहा॥८३॥
ु हनामोम ्
िवस 171

शभु ाो लोकसारः सत


ु ु ु नः।
वध
इकमा महाकमा कृ तकमा कृ तागमः॥८४॥

उवः सरः ु रनाभः सलोचनः।
सो ु
अक वाजसनः ी जयः सविवयी॥८५॥
ु िबरोः सववागीरेरः।
सवण
महादो महागत महाभूतो महािनिधः॥८६॥
कुमदु ः कुरः कुः पजः पावनोऽिनलः।
अमृताशोऽमृतवपःु सवः सवतोमख ु ः॥८७॥

सलभः ु
सतः िसः शिु जतु ापनः।
ोधोऽरोऽाणूरािनषूदनः॥८८॥
सहािचः सिजः स ैधाः सवाहनः।
अमूितरनघोऽिचो भयकृ यनाशनः॥८९॥
अणबु हृ  त ् कृ शः ूलो गणभृ ु ो महान ।्
ु िगण
अधृतः धृतः ाः ावंशो वंशवधनः॥९०॥
भारभृत ् किथतो योगी योगीशः सवकामदः।
आमः मणः ामः सपण ु वायवु ाहनः॥९१॥
ु रो धनवु दो दडो दमियता दमः।
धनध
अपरािजतः सवसहो िनयाऽिनयमोऽयमः॥९२॥
सवान ् सािकः सः सधमपरायणः।
अिभायः ियाहऽहः ियकृ त ् ीितवधनः॥९३॥
िवहायसगितितः सिचु ु
तभिवभ ु
ः।
रिविवरोचनः सूयः सिवता रिवलोचनः॥९४॥
172 ु हनामोम ्
िवस


अनो तभोा ु
सखदो न ैकजोऽजः।
अिनिवणः सदामष लोकािधानमतु ः॥९५॥
सनात ् सनातनतमः किपलः किपरयः।
िदः िकृ त ् ि िभकु ् िदिणः॥९६॥
अरौः कुडली ची िविू जतशासनः।
शाितगः शसहः िशिशरः शवरीकरः॥९७॥
अू रः पेशलो दो दिणः िमणां वरः।

िवमो वीतभयः पयवणकीत नः॥९८॥
ु ःनाशनः।
उारणो ृ ितहा पयो
वीरहा रणः सो जीवनः पयवितः॥९९॥
अनपोऽनीिजतमभ ु यापहः ।
चतरु ो गभीराा िविदशो ािदशो िदशः॥१००॥
अनािदभूभ वु ो लीः सवीरो
ु िचरादः।
जननो जनजािदभमो भीमपरामः॥१०१॥
आधारिनलयोऽधाता पहासः ु जागरः।
ऊगः सथाचारः ाणदः णवः पणः॥१०२॥
माणं ाणिनलयः ाणभृत ् ाणजीवनः।

तं तिवदेकाा जमृजराितगः॥१०३॥
भूभवु ःारः सिवता िपतामहः।
यो यपितया याो यवाहनः॥१०४॥

यभृद ्-यकृ द ्-यी यभगु -यसाधनः।

याकृ द ्-यगममाद एव च॥१०५॥
ु हनामोम ्
िवस 173

आयोिनः यातो वैखानः सामगायनः।


देवकीननः ा ितीशः पापनाशनः॥१०६॥
शभृकी ची शाधा गदाधरः।
रथापािणरोः सवहरणायधु ः॥१०७॥
सवहरणायधु ॐ नम इित।
वनमाली गदी शा शी ची च नकी।
ीमान ् नारायणो िववु ासदेु वोऽिभरत ु॥१०८॥
ी वासदेु वोऽिभरत ु ॐ नम इित।
॥फलिु त ोकाः॥
इतीदं कीतनीय के शव महानः।
नाां सहं िदानामशेषण े कीिततम ्॥१॥
य इदं णयु ािं यािप पिरकीतयते ्।

नाशभु ं ायात ् िकित ् सोऽमु हे च मानवः॥२॥
वेदागो ाणः ात ् ियो िवजयी भवेत ्।
वैयो धनसमृः ाः सखमवा ु ु
यात ्॥३॥
धमाथ ु
ायाम मथाथ ु
चाथ मायात ्।

कामानवायात ् कामी जाथ चऽऽयाजाम
ु ्॥४॥
भिमान ् यः सदोाय शिु चतमानसः।
सहं वासदेु व नाामेतत ् कीतयते ॥ ् ५॥
ु याित ाधामेव च।
यशः ाोित िवपलं

अचलां ियमाोित ेयः ाोनमम ्॥६॥
174 ु हनामोम ्
िवस

न भयं िचदाोित वीय तेज िवित।



भवरोगो ितमान ् बलपगणाितः॥७॥

ु ते रोगाो म
रोगात म ु ते बनात ।्
भया ु ते भीत ु म ु ते ऽऽप आपदः॥८॥
गायिततराशःु पषः ु ु
पषोमम ।्

वामसहे ण िनं भिसमितः॥९॥
वासदेु वायो म वासदेु वपरायणः।
सवपापिवश ु ाा याित  सनातनम ्॥१०॥
न वासदेु वभानामशभु ं िवते िचत ्।

जमृजराािधभयं न ैवोपजायते॥११॥
इमं वमधीयानः ाभिसमितः।
ु ते ऽऽसखािीधृ
य ु ितृितकीितिभः॥१२॥
न ोधो न च माय न लोभो नाशभु ा मितः।

भवि कृ तपयानां ु
भानां पषोमे ॥१३॥
ौः सचाक ना खं िदशो भूमह ोदिधः।
वासदेु व वीयण िवधृतािन महानः॥१४॥
ससरासु रगव
ु सयोरगरासम ्।
जगशे वततदे ं कृ  सचराचरम ॥ ् १५॥
ु सं तेजो बलं धृितः।
इियािण मनो बिः
वासदेु वाकााः े ं े एव च॥१६॥
सवागमानामाचारः थमं पिरकते।
आचारभवो धम धम भर ु तु ः॥१७॥
ु हनामोम ्
िवस 175

ऋषयः िपतरो देवा महाभूतािन धातवः।


जमाजमं चेदं जगारायणोवम ्॥१८॥
योगो ानं तथा सां िवाः िशािद कम च।
वेदाः शाािण िवानमेतव जनादनात ्॥१९॥
एको िवमु ह ूत ं पृथूतान ेकशः।
ोकान ् ा भूताा भेु िवभगयः॥२०॥

इमं वं भगवतो िवोासने कीिततम ।्
पठे  इेत ् पषः
ु ेयः ा ं ु सखािन
ु च॥२१॥
िवेरमजं देव ं जगतः भमयम ु ्।

भजि ये परां न ते याि पराभवम ॥ ् २२॥
न ते याि पराभवम ् ॐ नम इित।
अजनु उवाच

पपिवशाला पनाभ सरोम।

भानामनरानां ाता भव जनादन॥२३॥

ीभगवानवाच
यो मां नामसहेण ोतिु मित पाडव।
सोऽहमेकेन ोके न तु एव न संशयः॥२४॥
तु एव न संशय ॐ नम इित।
176 ु हनामोम ्
िवस

ास उवाच
वासनाासदेु व वािसतं भवनयमु ्।
सवभतू िनवासोऽिस वासदेु व नमोऽ ु ते॥२५॥
ी वासदेु व नमोऽतु ॐ नम इित।

पाववाच
ु िवोनामसहकम ्।
के नोपायेन लघना
पते पिडत ैिन ं ोतिु माहं भो॥२६॥
ी ईर उवाच
ीराम राम रामेित रमे रामे मनोरमे।
सहनाम तं ु राम नाम वरानन े॥२७॥
ीरामनाम वरानन ॐ नम इित।
ोवाच
नमोऽनाय सहमूतय े सहपादाििशरोबाहवे।

सहनाे पषाय शाते सहकोिटयगु धािरणे नमः॥२८॥
सहकोिटयगु धािरणे नम ॐ नम इित।
सय उवाच
य योगेरः कृ ो य पाथ धनध ु रः।
त ीिवजयो भूितवु ा नीितमितमम॥२९॥

ीभगवानवाच
अनाियो मां ये जनाः पयपु ासते।
ु ानां योगेम ं वहाहम ्॥३०॥
तेषां िनािभय
ु हनामोम ्
िवस 177

पिराणाय साधूनां िवनाशाय च ृ ताम ्।


धमसं ापनाथाय सवािम यगु े यगु े॥३१॥
आता िवषणाः िशिथला भीताः
घोरेष ु च ािधष ु वतमानाः।
सी  नारायणशमाम ्
िवमु ःखाः सिखनो
ु भव ॥ ु ३२॥
कायेन वाचा मनसेिय ैवा बदु ्ाऽऽना वा कृ तेः भावात ्।
करोिम यत ् सकलं पर ै नारायणायेित समप यािम॥
॥ॐ तिदित ीमहाभारते
शतसाहां संिहतायां वैयािसाम ् आनशासिनकपव
ु िण
ी भीयिु धिरसंवादे ीिवोिदसहनामों सूणम ॥्
SSS
178 सेपरामायणम ्

॥सेपरामायणम॥्
ु म ्।
ु ारधरं िव ं ु शिशवण चतभु ज
श
सवदनं ायेत ् सविवोपशाये॥
वागीशााः समनसः ु सवाथानामपु मे।
यं न कृ तकृ ाः ःु तं नमािम गजाननम ्॥

॥सरती ाथ ना॥


ु ा चतिु भ िटकमिणिनभ ैरमालाधाना
दोिभय
हेन ैके न पं िसतमिप च शक ु ं पकं
ु चापरेण।
भासा कुेशिटकमिणिनभा भासमानाऽसमाना
सा मे वादेवतेय ं िनवसत ु वदन े सवदा ससा॥

॥ीवाीिक नमिया॥
कू जं राम रामेित मधरंु मधरारम
ु ्।
आ किवताशाखां वे वाीिक कोिकलम ्॥१॥
वाीके मिु निसंह किवतावनचािरणः।
वन ् रामकथानादं को न याित परां गितम ्॥२॥
य िपबन ् सततं रामचिरतामृतसागरम ्।
अतृं मिु नं वे ाचेतसमकषम ॥ ् ३॥
सेपरामायणम ् 179


॥ी हनममिया॥
गोदीकृ त वारािशं मशकीकृ त-रासम ।्
रामायण-महामाला-रं वेऽिनलाजम ्॥१॥
अनाननं वीरं जानकीशोकनाशनम ।्
कपीशमहारं वे लाभयरम ्॥२॥
उ िसोः सिललं सलीलं यः शोकविं जनकाजायाः।
आदाय तेन ैव ददाह लां नमािम तं ािलरानेयम ्॥३॥

य य रघनाथकीत न ं त त कृ तमकािलम ्।
 ोचनं माितं नमत रासाकम ्॥४॥
बावािरपिरपूणल

ु वेग ं िजतेियं बिमतां
मनोजवं मातत विरम ्।
वाताजं वानरयूथमु ं ीरामतं शरणं पे॥५॥

॥ीरामायणाथ ना॥
यः कणािलसटैु रहरहः सक ् िपबादरात ्
वाीके वदनारिवगिलतं रामायणां मध ु।
ज-ािध-जरा-िवपि-मरण ैर-सोपवम ्

संसारं स िवहाय गित पमान ् िवोः पदं शातम ्॥१॥

तपगत-समास-सियोगं सममधरोपनताथ -वाबम ्।

रघवरचिरतं मिु नणीतं दशिशरस वधं िनशामयम ्॥२॥
वाीिक-िगिरसूता रामसागरगािमनी।
ु ु भवनं
पनात ु ु
पया रामायणमहानदी॥३॥
180 सेपरामायणम ्

ोकसारजलाकीण सगकोलसलम ्।
काडाहमहामीनं वे रामायणाणवम ्॥४॥
वेदवे े परे पिं ु स जाते दशरथाजे।
वेदः ाचेतसादासीत ् सााामायणाना॥५॥

॥ीरामानम॥्
वैदहे ीसिहतं सर ु ु मतले हैम े महामडपे

मे पकमासन े मिणमये वीरासने सितम ु ्।
अे वाचयित भनसते ु तं मिु नः परम ्
ाां भरतािदिभः पिरवृत ं रामं भजे यामलम ्॥१॥
वामे भूिमसता ु परु हनमानु ् पात ् सिमास
ु ु
तः
शु ो भरत पादलयोवाािदकोणेष ु च।

सीव ु जावान ्
िवभीषण यवु राट ् तारासतो
मे नीलसरोजकोमलिचं रामं भजे यामलम ्॥२॥
नमोऽ ु रामाय सलणाय दे ै च त ै जनकाजाय ै।
नमोऽ ु ेयमािनलेो नमोऽ ु चाक मणेः॥३॥
सेपरामायणम ् 181

॥ीमामायणम॥्
॥बालकाडः॥
॥अथ थमोऽायः॥

तपः ाायिनरतं तपी वािवदां वरम ।्


नारदं पिरप वाीिकमिु नपवमु ्॥१॥
को िन ् सातं लोके गणवान
ु ् क वीयवान ्।
धम कृ त सवाो ढतः॥२॥
चािरेण च को यु ः सवभतू षे ु को िहतः।
िवान ् कः कः समथ  क ैकियदशनः॥३॥
आवान ् को िजतोधो मितमान ् कोऽनसूयकः।
क िबित देवा जातरोष संयगु े॥४॥
एतिदाहं ोत ं ु परं कौतूहलं िह मे।
महष ं समथऽिस ातमु वे िं वधं नरम ्॥५॥
ु ा च ैतिलोको वाीके नारदो वचः।
ूयतािमित चऽऽम ो वामवीत ्॥६॥
बहवो लभा ैव ये या कीितता गणाः। ु
ु ः ूयतां नरः॥७॥
मनु े वाहं बदु ्ा त ैय
इाकुवंशभवो रामो नाम जन ैः तु ः।

िनयताा महावीय ितमान ् धृितमान ् वशी॥८॥

बिमान ् नीितमान ् वामी ीमान ् शिु नबहणः।
ु सो महाबाः कु ीवो महाहनः॥९॥
िवपलां ु
182 सेपरामायणम ्

महोरो महेासो गूढजरु िरमः।



आजानबाः ु
सिशराः ु
सललाटः ु
सिवमः॥१०॥
समः समिवभाः िधवणः तापवान ्।
पीनवा िवशालाो लीवान ् शभु लणः॥११॥
धमः सस जानां च िहते रतः।
यशी ानसः शिु चवयः समािधमान ्॥१२॥
जापितसमः ीमान ् धाता िरपिनषू
ु दनः।
रिता जीवलोक धम पिररिता॥१३॥
रिता  धम जन च रिता।।
वेदवेदातो धनवु द े च िनितः॥१४॥
सवशााथ तो ृितमान ् ितभानवान ्।

सवलोकियः साधरदीनाा िवचणः॥१५॥

सवदाऽिभगतः सिः समु इव िसिभः।
आयः सवसम ैव सदैकियदशनः॥१६॥
ु तः कौसानवधनः।
स च सवगणोपे
समु इव गाीय ध ैयण िहमवािनव॥१७॥
िवनु ा सशो वीय सोमवत ् ियदशनः।
कालािसशः ोधे मया पृिथवीसमः॥१८॥
धनदेनसमागे से धम इवापरः।
ु सं रामं सपरामम ्॥१९॥
तमेवण
ें ेगण ु ैयु ं ियं दशरथः सतमु ्।
कृ तीनां िहत ैय ु ं कृ ितियकाया॥२०॥
सेपरामायणम ् 183

यौवराेन संयोुम ् ऐत ् ीा महीपितः।


तािभषेकसारान ् ा भायाऽथ कै कयी॥२१॥
पूव दवरा देवी वरमेनमयाचत।
िववासनं च राम भरतािभषेचनम ्॥२२॥
स सवचनााजा धमपाशेन संयतः।
िववासयामास सतंु रामं दशरथः ियम ्॥२३॥
स जगाम वनं वीरः ितामनपालयन ु ।्
 निनदशात ् कै केाः ियकारणात ्॥२४॥
िपतवु च

तं जं ियो ाता लणोऽनजगाम ह।
ेहािनयसः ु
सिमानवध
नः॥२५॥
ु यन ्।
ातरं दियतो ातःु सौामनदश
राम दियता भाया िनं ाणसमािहता॥२६॥
जनक कुले जाता देवमायेव िनिमता।
सवलणसा नारीणाम ु मा वधूः॥२७॥

सीतानगता रामं शिशनं रोिहणी यथा।

पौरैरनगतो रं िपा दशरथेन च॥२८॥
वेरपरेु सूत ं गाकू ले सजयत ्।

गहमासा धमाा िनषादािधपितं ियम ्॥२९॥
गहेु न सिहतो रामो लणेन च सीतया।
ते वनेन वनं गा नदीीा बदकाः॥३०॥

िचकू टमना भराज शासनात ्।
रमावसथं कृ ा रममाणा वन े यः॥३१॥
184 सेपरामायणम ्

देवगवसाशा ते वसन ् सखमु ्।



िचकू टं गते रामे पशोकातरु था॥३२॥
राजा दशरथः ग जगाम िवलपन ् सतम ु ्।
मृत े त ु तिन ् भरतो विसमख
ु ैिज ैः॥३३॥
ु मानो रााय न ैां महाबलः।
िनय
स जगाम वनं वीरो रामपादसादकः॥३४॥
गा त ु स महाानं रामं सपरामम ्।
अयाचत ् ातरं रामम ् आयभावपरृ
ु तः॥३५॥
मेव राजा धम इित रामं वचोऽवीत ्।
रामोऽिप परमोदारः समु ख ु ः समहायशाः॥३६॥

न चेत ् िपतरु ादेशात ् रां रामो महाबलः।
पाके चा रााय ासं दा पनः ु पनः॥३७॥

िनवतयामास ततो भरतं भरताजः।
स काममनवा ैव रामपादावपु ृशन ्॥३८॥
निामेऽकरोां रामागमनकाया।
गते त ु भरते ीमान ् ससो िजतेियः॥३९॥
राम ु पनराल
ु नागर जन च।
तऽऽगमनमेकाे दडकान ् िववेश ह॥४०॥
िवय त ु महारयं रामो राजीवलोचनः।
िवराधं रासं हा शरभं ददश ह॥४१॥

सतीं चागं च अगातरं तथा।
अगवचना ैव जाहैं शरासनम ्॥४२॥
सेपरामायणम ् 185

खं च परमीतूणी चायसायकौ।


वसत राम वन े वनचरैः सह॥४३॥
ऋषयोऽागमन ् सव वधायासररसाम
ु ्।
ु ाव रासानां तथा वन े॥४४॥
स तेषां ित श
ितात रामेण वधः संयित रसाम ।्
ऋषीणामिकानां दडकारयवािसनाम ्॥४५॥
तेन तैव वसता जनानिनवािसनी।
िविपता शूप णखा रासी कामिपणी॥४६॥

ततः शूप णखावााान ् सवरासान ।्
खरं ििशरसं च ैव षणं च ैव रासम ्॥४७॥
िनजघान रणे रामेषां च ैव पदानगानु ।्
वने तिन ् िनवसता जनानिनवािसनाम ्॥४८॥
रसां िनहताासन ् सहािण चतदु श  ।
ु ा रावणः ोधमूिछतः॥४९॥
ततो ाितवधं 
सहायं वरयामास मारीचं नाम रासं।

वायमाणः सबशो मारीचेन स रावणः॥५०॥
न िवरोधो बलवता मो रावण तेन ते।
अना त ु तां रावणः कालचोिदतः॥५१॥
जगाम सहमारीचऽऽमपदं तदा।
तेन मायािवना रमपवा नृपाजौ॥५२॥
जहार भाया राम गृ ं हा जटायषु म।। ्
ु ा च मैिथलीम ्॥५३॥
गृ ं च िनहतं ा तां 
186 सेपरामायणम ्

राघवः शोकसो िवललापऽऽकुलेियः।


ततेन ैव शोके न गृ ं दा जटायषु म ्॥५४॥
मागमाणो वन े सीतां रासं सदश ह।
कबं नाम पेण िवकृ तं घोरदशनम ्॥५५॥
तं िनह महाबाददाह गत  सः।
स चा कथयामास शबर धमचािरणीम ्॥५६॥

मण धमिनपणाम ् अिभगेित राघव।
सोऽगन ् महातेजाः शबर शस
ु दू नः॥५७॥
शबया पूिजतः सामो दशरथाजः।

पातीरे हनमता सतो वानरेण ह॥५८॥

हनमचना ु ण समागतः।
ैव सीवे

सीवाय च तव शंसामो महाबलः॥५९॥
आिदतत ् यथा वृ ं सीताया िवशेषतः।

सीवािप तव  ु ा राम वानरः॥६०॥
चकार सं रामेण ीत ैवािसािकम ्।
ततो वानरराजेन वैरानकथनंु ित॥६१॥
रामायऽऽवेिदतं सव णयाःिखते
ु न च।
ितातं च रामेण तदा वािलवधं ित॥६२॥
वािलन बलं त कथयामास वानरः।

सीवः शितासीिं वीयण राघवे॥६३॥
ु मम ्।
राघवः याथ त ु भेः कायम

दशयामास सीवः महापवतसिभम ्॥६४॥
सेपरामायणम ् 187

उिया महाबाः े चाि महाबलः।


पादाु ने िचेप सूण दशयोजनम ्॥६५॥
ु सालान ् स ैके न महेषणा।
िबभेद च पनः ु
िगिरं रसातलं च ैव जनयन ् यं तदा॥६६॥
ततः ीतमनाेन िवः स महाकिपः।
िकिां रामसिहतो जगाम च गहां ु तदा॥६७॥
ततोऽगजिरवरः सीवोु हेमिपलः।
तेन नादेन महता िनजगाम हरीरः॥६८॥

अनमा ु ण समागतः।
तदा तारां सीवे
िनजघान च तैन ं शरेण ैके न राघवः॥६९॥

ततः सीववचनाा वािलनमाहवे।

सीवमे व ताे राघवः पादयत ्॥७०॥
स च सवान ् समानीय वानरान ् वानरष भः।
िदशः ापयामास िदज ु न काजाम ्॥७१॥
ततो गृ वचनाातेहन ु
 मान ् बली।
शतयोजनिवीण पु ुव े लवणाणवम ्॥७२॥
त लां समासा पर ु रावणपािलताम ्।
ददश सीतां ायीमशोकविनकां गताम ्॥७३॥
िनवेदियाऽिभानं वृिं च िनवे च।
समाा च वैदहे  मदयामास तोरणम ्॥७४॥
प सेनागान ् हा स मिसतानिप।

शूरमं च िनि हणं समपु ागमत ्॥७५॥
188 सेपरामायणम ्

अेणोहु माानं ाा प ैतामहारात ।्


मष यन ् रासान ् वीरो यिणान ् यया॥७६॥
ततो दा पर ु लाम ् ऋते सीतां च मैिथलीम ्।
रामाय ियमाात ं ु पनरायानु ् महाकिपः॥७७॥
सोऽिभग महाानं कृ ा रामं दिणम ।्
वेदयदमेयाा ा सीतेित ततः॥७८॥

ततः सीवसिहतो गा तीरं महोदधेः।
समु ं ोभयामास शरैरािदसिभ ैः॥७९॥
दशयामास चऽऽानं समु ः सिरतां पितः।
समु वचना ैव नलं सेतमु कारयत ्॥८०॥
ु लां हा रावणमाहवे।
तेन गा पर

रामः सीतामना परां ीडामपु ागमत ्॥८१॥
तामवु ाच ततो रामः पषं जनसंसिद।
अमृमाणा सा सीता िववेश लनं सती॥८२॥
ततोऽिवचनात ् सीतां ाा िवगतकषाम ्।
कमणा तेन महता ैलों सचराचरम ॥ ् ८३॥
सदेविष गणं तु ं राघव महानः।
बभौ रामः सः पूिजतः सवदवे त ैः॥८४॥
अिष च लायां रासें िवभीषणम ्।
कृ तकृ दा रामो िवरः ममु ोद ह॥८५॥
देवताो वरान ् ा सम
ु ा च वानरान ्।
अयोां ितो रामः पके ु ्-वृतः॥८६॥
ु ण सद
सेपरामायणम ् 189

भराजामं गा रामः सपरामः।


भरतािकं रामो हनूमं सजयत ्॥८७॥

पनरााियकां जन ् सीवसिहतदा।


पकं तत ् समा निामं ययौ तदा॥८८॥
निामे जटां िहा ातृिभः सिहतोऽनघः।
रामः सीतामनाु ु
रां पनरवावान ्॥८९॥
मिु दतो लोकः ु पः ु
ु सधािमकः।
िनरामयो रोग िभभयविजतः॥९०॥

न पमरणं ु
के िचद ्-ि पषाः िचत ्।
नायािवधवा िनं भिवि पितताः॥९१॥
न चािजं भयं िकित ् ना ु मि जवः।
न वातजं भयं िकित ् नािप रकृ तं तथा॥९२॥
न चािप  ु यं त न तरभयं तथा।
नगरािण च राािण धनधायतु ािन च॥९३॥
िनं मिु दताः सव यथा कृ तयगु े तथा।
अमेधशत ैिरा तथा बसवण ु कैः॥९४॥
गवां कोयतु ं दा िवद ्ो िविधपूवक  म ।्
असेय ं धनं दा ाणेो महायशाः॥९५॥
राजवंशान ् शतगणान ु ् ापियित राघवः।
चातवु  य च लोके ऽिन ् े े धम िनयोित॥९६॥
दशवष सहािण दशवष शतािन च।
रामो रामपु ािसा लोकं गिमित॥९७॥
190 सेपरामायणम ्

ै सितम ्।
ु वेद
इदं पिवं पापं पयं
ु ते॥९८॥
यः पठे ामचिरतं सवपाप ैः म
ु ं पठन ् रामायणं नरः।
एतदाानमाय

सपपौः सगणः े ग महीयते॥९९॥
पठन ् िजो वागृषभमीयात ्
ात ् ियो भूिमपितमीयात ्।
विणजनः पयफलमीयात ्
जन शूोऽिप महमीयात ्॥१००॥
॥इित ीमाीिकरामायणे आिदकाे बालकाडे थमः सगः॥

॥मलोकाः॥
ि जाः पिरपालयां ायेन मागण मह महीशाः।
गोाणेः शभु म ु िनं लोकाः समाः सिखनो
ु भव ु॥१॥
काले वष त ु पजः पृिथवी सशािलनी।
देशोऽयं ोभरिहतो ाणाः स ु िनभयाः॥२॥
ु पिणः
अपाः ु स ु पिणः
ु स ु पौिणः।
अधनाः सधनाः स ु जीव ु शरदां शतम ्॥३॥

चिरतं रघनाथ शतकोिट-िवरम ।्
ं ु ां महापातकनाशनम ्॥४॥
एकै कमरं पस
वन ् रामायणं भा यः पादं पदमेव वा।
स याित णः ानं णा पूते सदा॥५॥
सेपरामायणम ् 191

रामाय रामभाय रामचाय वेधसे।



रघनाथाय नाथाय सीतायाः पतये नमः॥६॥
यलं सहाे सवदवे नमृ ते।
वृनाशे समभवत ् ते भवत ु मलम ्॥७॥
यलं सपणु  िवनताकयत ् परा। ु
अिदितमलं ादात ् ते भवत ु मलम ्॥८॥
ीन ् िवमान ् मतो िवोरिमततेजसः।
यदासीलं राम ते भवत ु मलम ्॥९॥
ऋतवः सागरा ीपा वेदा लोका िदश ये।
मलािन महाबाहो िदश ु तव सवदा॥१०॥
कायेन वाचा मनसेिय ैवा बदु ्ाऽऽना वा कृ तेः भावात ्।
करोिम यत ् सकलं पर ै नारायणायेित समप यािम॥
192 सानगोपाल ोम ्

॥सानगोपाल ोम॥्
ीशं कमलपां देवकीननं हिरम ्।

सतसाये ु दनम ्॥१॥
कृ ं नमािम मधसू
नमाहं वासदेु व ं सतसाये
ु हिरम ्।
यशोदागतं बालं गोपालं नननम ्॥२॥

अाकं पलाभाय गोिवं मिु नवितम ्।
नमाहं वासदेु व ं देवकीननं सदा॥३॥
गोपालं िडकं वे कमलापितमतु म ्।

पसाये ु
कृ ं नमािम यपवम ्॥४॥

पकामेिफलदं कां कमलापितम ्।

देवकीननं वे सतसाये मम॥५॥
पापते पने पनाभ जनादन।
देिह मे तनयं ीश वासदेु व जगते॥६॥
यशोदागतं बालं गोिवं मिु नवितम ्।

अाकं पलाभाय नमािम ीशमतु म ्॥७॥
ीपते देवदेवश े दीनाितहरणातु ।
गोिव मे सतंु देिह नमािम ां जनादन॥८॥
भकामद गोिव भं र शभु द।
देिह मे तनयं कृ  िणीवभ भो॥९॥
िणीनाथ सवश देिह मे तनयं सदा।
भमार पा ामहं शरणं गतः॥१०॥
सानगोपाल ोम ् 193

देवकीसतु गोिव वासदेु व जगते।


देिह मे तनयं कृ  ामहं शरणं गतः॥११॥
वासदेु व जग ीपते पषोम।

देिह मे तनयं कृ  ामहं शरणं गतः॥१२॥
का कमलानाथ परकािणकोम।
देिह मे तनयं कृ  ामहं शरणं गतः॥१३॥
लीपते पनाभ मक ु ु  मिु नवित।
देिह मे तनयं कृ  ामहं शरणं गतः॥१४॥
कायकारणपाय वासदेु वाय ते सदा।

नमािम पलाभाथ ु
सखदाय ु
बधाय ते॥१५॥
राजीवन े ीराम रावणारे हरे कवे।
तु ं नमािम देवश
े तनयं देिह मे हरे॥१६॥

अाकं पलाभाय भजािम ां जगते।
देिह मे तनयं कृ  वासदेु व रमापते॥१७॥
ीमािननीमानचोर गोपीवापहारक।
देिह मे तनयं कृ  वासदेु व जगते॥१८॥

अाकं पसािं कु यनन।
ु ु  मिु नवित॥१९॥
रमापते वासदेु व मक
वासदेु व सतंु देिह तनयं देिह माधव।
पंु मे देिह ीकृ  वं देिह महाभो॥२०॥
िडकं देिह ीकृ  आजं देिह राघव।
भमार मे देिह तनयं ननन॥२१॥
194 सानगोपाल ोम ्

ननं देिह मे कृ  वासदेु व जगते।


कमलानाथ गोिव मक ु ु  मिु नवित॥२२॥
अथा शरणं नाि मेव शरणं मम।
सतंु देिह ियं देिह ियं पंु देिह मे॥२३॥
यशोदा-पानं िपबं यननम ्।

वेऽहं पलाभाथ किपलां हिरं सदा॥२४॥
ननन देवश े ननं देिह मे भो।
रमापते वासदेु व ियं पंु जगते॥२५॥
पंु ियं ियं पंु पंु मे देिह माधव।
अाकं दीनवा अवधारय ीपते॥२६॥
गोपालिड गोिव वासदेु व रमापते।
अाकं िडकं देिह ियं देिह जगते॥२७॥
माितफलं देिह देवकीननातु ।

मम पािथ तं धं कु यनन॥२८॥
याचेऽहं ां ियं पंु देिह मे पसदम
ु ्।
भिचामणे राम कवृ महाभो॥२९॥
ु ्।
आजं ननं पंु कुमारं िडकं सतम

अभकं तनयं देिह सदा मे रघनन॥३०॥
वे सानगोपालं माधवं भकामदम ्।

अाकं पसा ै सदा गोिवमतु म ॥् ३१॥

ओकारय ु ं यननम ्।
ु ं गोपालं ीय

यु ं देवकीपंु नमािम यनायकम ्॥३२॥
सानगोपाल ोम ् 195

ु ु ेश गोिव माधवातु ।


वासदेु व मक
देिह मे तनयं कृ  रमानाथ महाभो॥३३॥
राजीवने गोिव किपला हरे भो।
समकावरद देिह मे तनयं सदा॥३४॥
अपिनभं पवृप जगते।
देिह मे वरसंु रमानायक माधव॥३५॥
नपाल धरापाल गोिव यनन।
देिह मे तनयं कृ  िणीवभ भो॥३६॥
दासमार गोिव मक ु ु  माधवातु ।

गोपाल पडरीका देिह मे तनयं ियम ्॥३७॥
यनायक पेश नगोपवधूसत। ु
देिह मे तनयं कृ  ीधर ाणनायक॥३८॥
अाकं वाितं देिह देिह पंु रमापते।
भगवन ् कृ  सवश वासदेु व जगते॥३९॥
रमादयसार सभामामनःिय।
देिह मे तनयं कृ  िणीवभ भो॥४०॥

चसूया गोिव पडरीका माधव।
अाकं भायसंु देिह देव जगते॥४१॥
कायप पा पनाभसमिचत।
देिह मे तनयं कृ  देवकी-ननन॥४२॥
देवकीसतु ीनाथ वासदेु व जगते।
समकामफलद देिह मे तनयं सदा॥४३॥
196 सानगोपाल ोम ्

भमार गीर शरातु माधव।


देिह मे तनयं गोपबालवल ीपते॥४४॥
ीपते वासदेु वश
े देवकीियनन।
भमार मे देिह तनयं जगतां भो॥४५॥
जगाथ रमानाथ भूिमनाथ दयािनधे।
वासदेु वश
े सवश देिह मे तनयं भो॥४६॥
ीनाथ कमलपा वासदेु व जगते।
देिह मे तनयं कृ  ामहं शरणं गतः॥४७॥
दासमार गोिव भिचामणे भो।
देिह मे तनयं कृ  ामहं शरणं गतः॥४८॥

गोिव पडरीका रमानाथ महाभो।
देिह मे तनयं कृ  ामहं शरणं गतः॥४९॥
ीनाथ कमलपा गोिव मधसू ु दन।

मफलिसद ्थ भजािम ां जनादन॥५०॥
ं िपबं जननीमखु ाजु ं
िवलो मितम ु लाम ्।
ृशमनमल ु ीिभः
वे यशोदागतं मक ु ु म ्॥५१॥

याचेऽहं पसानं भवं पलोचन।
देिह मे तनयं कृ  ामहं शरणं गतः॥५२॥

अाकं पसे ियािम जगते।
शीं मे देिह दातं भवता मिु नवित॥५३॥
सानगोपाल ोम ् 197

वासदेु व जगाथ ीपते पषोम।



कु मां पदं
ु े पूिजत॥५४॥
च कृ  देव
कु मां पदं
ु च यशोदा-ियनन।

मं च प-सानं दातं भवता हरे॥५५॥
वासदेु व जगाथ गोिव देवकीसत।

देिह मे तनयं राम कौसाियनन॥५६॥
पपा गोिव िवो वामन माधव।
देिह मे तनयं सीतााणनायक राघव॥५७॥
का कृ  देवे मिडत मिु नवित।
लणाज ीराम देिह मे तनयं सदा॥५८॥
देिह मे तनयं राम दशरथ-ियनन।
सीतानायक का मच ु ु वरद॥५९॥
ु क

िवभीषण या ला दा भवता परा।
अाकं तकारेण तनयं देिह माधव॥६०॥
भवदीयपदाोजे िचयािम िनररम ।्
देिह मे तनयं सीतााणवभ राघव॥६१॥

राम मावरद पोिफलद।
देिह मे तनयं ीश कमलासनवित॥६२॥
राम राघव सीतेश लणाज देिह मे।
भायवत ् पसानं
ु दशरथाज ीपते॥६३॥
देवकीगभसात यशोदाियनन।
देिह मे तनयं राम कृ  गोपाल माधव॥६४॥
198 सानगोपाल ोम ्

कृ  माधव गोिव वामनातु शर।


देिह मे तनयं ीश गोपबालकनायक॥६५॥
गोपबाल महाध गोिवातु माधव।
देिह मे तनयं कृ  वासदेु व जगते॥६६॥
िदशत ु िदशत ु पंु देवकीननोऽयं
िदशत ु िदशत ु शीं भायवलाभम
ु ्।
िदशत ु िदशत ु ीशो राघवो रामचो
िदशत ु िदशत ु पंु वंशिवारहेतोः॥६७॥
दीयतां वासदेु वने तनयो सियः सतः।

कुमारो ननः सीतानायके न सदा मम॥६८॥
राम राघव गोिव देवकीसतु माधव।
देिह मे तनयं ीश गोपबालकनायक॥६९॥
वंशिवारकं पंु देिह मे मधसू ु दन।
सतंु देिह सतंु देिह ामहं शरणं गतः॥७०॥
ममाभीसतंु देिह कं सारे माधवातु ।
सतंु देिह सतंु देिह ामहं शरणं गतः॥७१॥
चाक कपय ं तनयं देिह माधव।
सतंु देिह सतंु देिह ामहं शरणं गतः॥७२॥

िवावं बिमं ीमं तनयं सदा।
देिह मे तनयं कृ  देवकीनन भो॥७३॥

नमािम ां पने सतलाभाय कामदम ्।
ु ु ं पडरीकां
मक ु गोिवं मधसू ् ७४॥
ु दनम ॥
सानगोपाल ोम ् 199

भगवन ् कृ  गोिव सवकामफलद।


देिह मे तनयं ािमंामहं शरणं गतः॥७५॥
ािमं ं भगवन ् राम कृ  माधव कामद।
देिह मे तनयं िनं ामहं शरणं गतः॥७६॥
तनयं देिह गोिव का कमलापते।
सतंु देिह सतंु देिह ामहं शरणं गतः॥७७॥
पापते पने जनक ु भो।
सतंु देिह सतंु देिह ामहं शरणं गतः॥७८॥
शचगदाखशापाणे रमापते।
देिह मे तनयं कृ  ामहं शरणं गतः॥७९॥
नारायण रमानाथ राजीवपलोचन।
सतंु मे देिह देवश ु
े पपानवित॥८०॥
राम राघव गोिव देवकीवरनन।
ु त॥८१॥
िणीनाथ सवश नारदािदसरािच
देवकीसतु गोिव वासदेु व जगते।
देिह मे तनयं ीश गोपबालकनायक॥८२॥
मिु नवित गोिव िणीवभ भो।
देिह मे तनयं कृ  ामहं शरणं गतः॥८३॥
गोिपकािजतपे जमरासमानस ।
देिह मे तनयं कृ  ामहं शरणं गतः॥८४॥
रमादयपे जलोल माधव कामद।
ममाभीसतंु देिह ामहं शरणं गतः॥८५॥
200 सानगोपाल ोम ्

वासदेु व रमानाथ दासानां मलद।


देिह मे तनयं कृ  ामहं शरणं गतः॥८६॥
काणद गोिव मरु ारे मिु नवित।
देिह मे तनयं कृ  ामहं शरणं गतः॥८७॥

पद मकु ु ेश िणीवभ भो।
देिह मे तनयं कृ  ामहं शरणं गतः॥८८॥

पडरीका गोिव वासदेु व जगते।
देिह मे तनयं कृ  ामहं शरणं गतः॥८९॥
दयािनधे वासदेु व मक ु ु  मिु नवित।
देिह मे तनयं कृ  ामहं शरणं गतः॥९०॥

पसदातारं गोिवं देवपूिजतम ।्

वामहे सदा कृ ं पलाभदाियनम ्॥९१॥
कायिनधये गोपीवभाय मरु ारये।

नमे पलाभाथ देिह मे तनयं िवभो॥९२॥
नम ै रमेशाय िणीवभाय ते।
देिह मे तनयं ीश गोपबालकनायक॥९३॥
नमे वासदेु वाय िनीकामक
ु ाय च।

पदाय च सपशाियने रशाियने॥९४॥
रशाियन ् रमानाथ मलद माधव।
देिह मे तनयं ीश गोपबालकनायक॥९५॥
दास मे सतंु देिह दीनमार राघव।
सतंु देिह सतंु देिह पंु देिह रमापते॥९६॥
सानगोपाल ोम ् 201


यशोदातनयाभीपदानरतः सदा।
देिह मे तनयं कृ  ामहं शरणं गतः॥९७॥
मिददेव गोिव वासदेु व जनादन।
देिह मे तनयं कृ  ामहं शरणं गतः॥९८॥
नीितमान ् धनवान ् पोु िवावां जायते।
भगवंृ पाया वासदेु व
े पूिजत॥९९॥
यः पठे त ् पशतकं
ु ु
सोऽिप सवान ् भवेत ्।
ीवासदेु वकिथतं ोरं सखाय ु च॥१००॥

जपकाले पठे िं पलाभं धनं ियम ्।
ऐय राजसानं सो याित न संशयः॥१०१॥
॥इित सानगोपालों सूणम ॥्
202 िशवसहनामोम ्

॥िशवसहनामोम॥्
श ु ारधरं िव ं ु शिशवण चतभु ज ु म ्।
सवदनं ायेत ् सविवोपशाये॥
नमोऽ ु ते ास िवशालबे ु फुारिवायतपने।
येन या भारतत ैलपूणः ािलतो ानमयः दीपः॥
नारायणं नमृ  नरं च ैव नरोमम ।्
देव सरत ासं ततो जयमदु ीरयेत ्॥
ु ंु वे जगारणम ्
वे शमु मु ापितं सरग
वे पगभूषणं मृगधरं वे पशूनां पितम ।्
वे सूयश  शाविनयनं वे मक ु ु ियम ्
वे भजनायं च वरदं वे िशवं शरम ्॥
 ागः॥
॥पूवभ
यिु धिर उवाच
याऽऽपगेय नामािन तु ानीह जगतेः।
िपतामहेशाय िवभोनामााच शवे॥१॥
बवे िवपाय महाभायं च ततः।
ु रग
सरास ु देव े शरेऽयोनये॥२॥
ु रौ
भी उवाच
अशोऽहं गणान ु ् वं ु महादेव धीमतः।
यो िह सवगतो देवो न च सव यते॥३॥
िवस ु रेु शानां ा च भरेु व च।
ादयः िपशाचाा यं िह देवा उपासते॥४॥
िशवसहनामोम ् 203

कृ तीनां परेन पष ु च यः परः।


िचते यो योगिवििषिभदिशिभः॥५॥
ु च ैव ोभिया तेजसा।
कृ ितं पषं
ाणमसृजत ् ताेवदेवः जापितः॥६॥
को िह शो गणान ु ् वं ु देवदेव धीमतः।
गभजजराय ु ो म मृसमितः॥७॥

को िह शो भवं ात ं ु मिधः परमेरम ्।
ऋते नारायणात ् पु शचगदाधरात ्॥८॥
एष िवान ् गणे
ु ो िवःु परमजयः।
िदचमु ह ातेजा वीते योगचषु ा॥९॥
भा त ु कृ ेन जगद ्ां महाना।
तं सा तदा देव ं बदया िकल भारत॥१०॥
अथात ् ियतरं च सवलोके ष ु वै तदा।
ु ाहेरात ्॥११॥
ावानेव राजे सवणा
पूण वष सहं त ु तवान ेष माधवः।
सा वरदं देव ं चराचरगंु िशवम ्॥१२॥
यगु े यगु े त ु कृ ेन तोिषतो वै महेरः।
भा परमया च ैव ीत ैव महानः॥१३॥
ऐय याशं त जगोन ेमहानः।
तदयं वान ् साात ् पाथ ु हिररतु ः॥१४॥
यात ् परतरं च ैव नां पयािम भारत।
ाात ं ु देवदेव शो नामाशेषतः॥१५॥
204 िशवसहनामोम ्

एष शो महाबावं ु भगवतो गणानु ्।


िवभूितं च ैव कान सां माहेर नृप॥१६॥
ु रग
सरास ु देव िवो ं वुम ् अहिस।
ु रो

िशवाय िशवपाय याऽपृिधिरः॥१७॥
नाां सहं देव तिडना वािदना।
िनवेिदतं लोके णो यत ् पराऽभवत
ु ्॥१८॥
ैपायनभृतयथा चेम े तपोधनाः।
ु दााः व ु गदतव॥१९॥
ऋषयः सता
वासदेु व उवाच

न गितः कमणां शा वेमीश ततः।
िहरयगभमखु ा देवाः सेा महष यः॥२०॥
न िवय िनधनम ् आिदं वा सूदिशनः।
स कथं नाममाेण शो ात ं ु सतां गितः॥२१॥
ताहम ् असर
ु कांिगवतो गणानु ।्
भवतां कीतियािम तेशाय यथातथम ्॥२२॥
वैशायन उवाच
ु ा त ु भगवान ् गणां
एवम ु  महानः।
उपृय शिु चभू ा कथयामास धीमतः॥२३॥
वासदेु व उवाच
ततः स यतो भूा मम तात यिु धिर।
ािलः ाह िविषनामसहामािदतः॥२४॥
िशवसहनामोम ् 205

उपमवाच
ोै िषोै वदवेदासवैः ।
ु ोािम नामिभः॥२५॥
सवलोके ष ु िवातं ं
महििविहत ैः स ैः िसैः सवाथ साधकै ः।
ऋिषणा तिडना भा कृ त ैवदकृ ताना॥२६॥
ु ात ैमिु निभदिशिभः।
यथोै ः साधिभः
वरं थमं य सवभतू िहतं शभु म ्॥२७॥
तु ैः सव जगित लोकावतािरत ैः।
स ैत ् परमं  ों सनातनम ।्
वे यकुले ण ु ाविहतो मम॥२८॥
वरय ैनं भवं देव ं भं परमेरम ्।
तेन ते ावियािम यत ् तद ् सनातनम ॥ ् २९॥
न शं िवरात ् कृ ं वं ु शव के निचत ्।
ु े नािप
य िवभूतीनामिप वष शत ैरिप॥३०॥
यािदममं च सरैु रिप न गते।

क शुयां ु गणान ् कान माधव॥३१॥
िकं त ु देव महतः सिाथ पदारम ्।
शितिरतं वे सादात ् त धीमतः॥३२॥
ु न शः ोतमु ीरः।
अा त ु ततोऽनां

यदा तेनानातः तोु वै स तदा मया॥३३॥
अनािदिनधनाहं जगोनेमहानः।
नाां कित ् समु े यं वायोिननः॥३४॥
206 िशवसहनामोम ्

वरद वरेय िवप धीमतः।


ण ु नाां चयं कृ  यं पयोिनना॥३५॥
दशनामसहािण यााह िपतामहः।
तािन िनम मनसा दो घृतिमवोृतम ्॥३६॥

िगरेः सारं यथा हेम पसारं यथा मध ु।
घृतात ् सारं यथा मडथ ैतत ् सारमु ृतम ्॥३७॥
सवपापापहिमदं चतवु द समितम ्।
येनािधगं धाय च यताना॥३८॥
सवभतू ाभूत हरािमततेजसः।
अोरसहं त ु नाां शव मे ण ।ु

युा मनजा सवान ् कामानवािस॥३९॥
॥ानम॥्
शां पानं शिशधरमक ु ु टं पवं िनेम ्
शूलं वं च खं परशमु भयदं दभागे वहम ्।
नागं पाशं घटां लयतवहं साश ं वामभागे
नानालारय ु ं िटकमिणिनभं पावतीशं नमािम॥
॥ोम॥्
ॐ िरः ाणःु भभमः
ु वरो वरदो वरः।
सवाा सविवातः सवः सवकरो भवः॥१॥
जटी चम िशखडी च सवाः सवभावनः।
हर हिरणा सवभतू हरः भः॥२॥ ु
िशवसहनामोम ् 207

वृि िनवृि िनयतः शातो वु ः।


मशानवासी भगवान ् खचरो गोचरोऽदनः॥३॥
अिभवाो महाकमा तपी भूतभावनः।
उवेषः सवलोकजापितः॥४॥
महापो महाकायो वृषपो महायशाः।

महाा सवभतू ाा िवपो महाहनः॥५॥
लोकपालोऽिहताा सादो हयगदिभः।
पिवं च महां ैव िनयमो िनयमाितः॥६॥
सवकमा यूत आिदरािदकरो िनिधः।
सहाो िवशालाः सोमो नसाधकः॥७॥
चः सूयः शिनः के तु हो हपितवरः।
अिरानमता मृगबाणाप णोऽनघः॥८॥
महातपा घोरतपा अदीनो दीनसाधकः।
संवरकरो मः माणं परमं तपः॥९॥
योगी योो महाबीजो महारेता महाबलः।
ु रत
सवण ु
े ाः सवः सबीजो बीजवाहनः॥१०॥
दशबािनिमषो नीलकठ उमापितः।
िवपः यंे ो बलवीरोऽबलो गणः॥११॥
गणकता गणपितिदवासाः काम एव च।
मिवत ् परमोमः सवभावकरो हरः॥१२॥
कमडधरो धी बाणहः कपालवान ्।
् १३॥
अशनी शती खी पिशी चऽऽयधु ी महान ॥
208 िशवसहनामोम ्


वहः ु
सप तेजेजरो िनिधः।

उिषी च सव उदो िवनतथा॥१४॥
ु ः कृ  एव च।
दीघ हिरके श सतीथ
सृगालपः िसाथ मु डः सवशभु रः॥१५॥
अज बप गधारी कपिप।
े ा ऊिल ऊशायी नभःलः॥१६॥
ऊरत

िजटी चीरवासा ः सेनापितिवभः।
अहरो नरिममःु सवच ु सः॥१७॥

गजहा दैहा कालो लोकधाता गणाकरः।
िसंहशालप आचमारावृतः॥१८॥
कालयोगी महानादः सवकामत ु थः।
िनशाचरः ेतचारी भूतचारी महेरः॥१९॥

बभूतो बधरः भानरिमतो गितः।
नृियो िननत नतकः सवलालसः॥२०॥
घोरो महातपाः पाशो िनो िगिरहो नभः।
सहहो िवजयो वसायो तितः॥२१॥
अधष णो धष णाा यहा कामनाशकः।
दयागापहारी च ससहो ु ममथा॥२२॥
तेजोपहारी बलहा मिु दतोऽथऽिजतो वरः।
गीरघोषो गीरो गीरबलवाहनः॥२३॥
ोधपो ोधो वृकणिितिवभः। ु

सतीदशन ैव महाकायो महाननः॥२४॥
िशवसहनामोम ् 209

िवेनो हिरयः संयगु ापीडवाहनः।


तीताप हयः सहायः कमकालिवत ्॥२५॥
िवु सािदतो यः समु ो बडवामख
ु ः।
ताशनसहाय शााा ताशनः॥२६॥
उतेजा महातेजा जो िवजयकालिवत ।्
ोितषामयनं िसिः सविवह एव च॥२७॥
िशखी मु डी जटी ाली मूितजो मूधज
 ो बली।
वैणवी पणवी ताली खली कालकटटः॥२८॥
निवहमितगण ु बिल
ु योऽगमः ।
ु ः॥२९॥
जापितिवबािवभागः सवगोऽमख

िवमोचनः ससरणो िहरयकवचोवः।

मेजो बलचारी च महीचारी तथा॥३०॥
ू ि वनोदी च सवातोपिरहः।
सवतय

ालपो गहावासी ु माली तरिवत ्॥३१॥
गहो
िदशिकालधृक ् कमसवबिवमोचनः।
बनसरेु ाणां यिु ध शिु वनाशनः॥३२॥
ु िवतः।
सासादो वासाः सवसाधिनषे
नो िवभागोऽत ु ो यभागिवत ्॥३३॥
सववासः सवचारी वासा वासवोऽमरः।
हैमो हेमकरो यः सवधारी धरोमः॥३४॥
लोिहताो महा िवजयाो िवशारदः।
सहो िनहः कता सप चीरिनवासनः॥३५॥
210 िशवसहनामोम ्

ु ोऽम
म ु  देह काहिलः सवकामदः।
सवकालसाद सबलोु बलपधृक ्॥३६॥
सवकामवर ैव सवदः सवतोमख ु ः।
आकाशिनिवप िनपाती वशः खगः॥३७॥
रौपऽशरु ािदो बरिमः सवच
ु सी।
वसवेु गो महावेगो मनोवेगो िनशाचरः॥३८॥
सववासी ियावासी उपदेशकरोऽकरः।
मिु नरािनरालोकः स सहदः॥३९॥
पी च पप अितदीो िवशाितः।
उादो मदनः कामो ोऽथ करो यशः॥४०॥
वामदेव वाम ादिण वामनः।
िसयोगी महिष  िसाथ ः िससाधकः॥४१॥
िभ ु िभु प िवपणो मृरयः।
महासेनो िवशाख षिभागो गवां पितः॥४२॥
वह िवी चमून एव च।
वृावृकरालो मधम ु धकलोचनः॥४३॥

वाचो वाजसनो िनमाितपूिजतः।
चारी लोकचारी सवचारी िवचारिवत ्॥४४॥
ईशान ईरः कालो िनशाचारी िपनाकवान ्।
िनिमो िनिमं च निन िकरो हिरः॥४५॥
नीर नी च ननो निवधनः।
भगहारी िनहा च कालो ा िपतामहः॥४६॥
िशवसहनामोम ् 211

चतमु ख
ु ो महािलािलथ ैव च।

िलाः सराो योगाो यगु ावहः॥४७॥
बीजाो बीजकता अााऽनगतो ु बलः।
इितहासः सक गौतमोऽथ िनशाकरः॥४८॥
दो दो वैदो वयो वशकरः किलः।
लोककता पशपु ितमहाकता नौषधः॥४९॥
अरं परमं  बलव एव च।
ु ाा श
नीित नीितः श ु ो माो गतागतः॥५०॥

बसादः सो दप णोऽथ िमिजत ्।
वेदकारो मकारो िवान ् समरमदनः॥५१॥
महामेघिनवासी च महाघोरो वशीकरः।
अिालो महाालो अितधूो तो हिवः॥५२॥
वृषणः शरो िनं वची धूमके तनः।
नीलथा शोभनो िनरवहः॥५३॥
िदः िभाव भागी भागकरो लघः। ु
उ महा महागभप रायणः॥५४॥
ु  इियं सवदिे हनाम ।्
कृ वणः सवण
महापादो महाहो महाकायो महायशाः॥५५॥
महामूधा महामाो महान ेो िनशालयः।
महाको महाकण महो महाहनः॥५६॥ ु
महानासो महाकमु ह ाीवः मशानभाक ्।
महावा महोरो राा मृगालयः॥५७॥
212 िशवसहनामोम ्

लनो लितो महामायः पयोिनिधः।


ु ः॥५८॥
महादो महादंो महािजो महामख
महानखो महारोमो महाकोशो महाजटः।
स साद यो िगिरसाधनः॥५९॥
ेहनोऽेहन ैव अिजत महामिु नः।
वृाकारो वृके तरु नलो वायवु ाहनः॥६०॥
गडली मेधामा च देवािधपितरेव च।
अथवशीष ः सामा ऋहािमतेणः॥६१॥
यजःु पादभजो ु काशो जमथा।
ु गः
ु नः॥६२॥
अमोघाथ ः साद अिभगः सदश
उपकारः ियः सवः कनकः कानिवः।

नािभन िकरो भावः परः पितः िरः॥६३॥
ादशासनाो यो यसमािहतः।
नं किल काल मकरः कालपूिजतः॥६४॥
सगणो गणकार भूतवाहनसारिथः।
भशयो भगोा भभूतगणः॥६५॥
लोकपालथा लोको महाा सवपिू जतः।
ु िश
श ु ः सः शिु चभूत िनषेिवतः॥६६॥
आमः ियावो िवकममितवरः।
ु ालः सिनलः॥६७॥
िवशालशाखाोो ज ु
ु आय
किपलः किपशः श ु ैव परोऽपरः।
ु यः सशारदः॥६८॥
गव िदिताः सिवे ु
िशवसहनामोम ् 213

परधायधु ो देव अनकारी


ु ु
सबावः।
ु वीणो महाोध ऊरत
त े ा जलेशयः॥६९॥
उो वंशकरो वंशो वंशनादो िनितः।
ु िनलोऽनलः॥७०॥
सवापो मायावी सदो

बनो बकता च सबनिवमोचनः।
सयािरः सकामािरमहादंो महायधु ः॥७१॥
बधा िनितः शवः शरः शरोऽधनः।

अमरेशो महादेवो िवदेवः सरािरहा॥७२॥
अिहबु ोऽिनलाभ चेिकतानो हिवथा।
अज ैकपा कापाली िशरिजतः िशवः॥७३॥
धिरधूम के तःु ो वैवणथा।
धाता श िव ु िमा वु ो धरः॥७४॥
भावः सवगो वायरु यमा सिवता रिवः।
उषु िवधाता च मााता भूतभावनः॥७५॥

िवभवु णि वभावी च सवकामगणावहः।
पनाभो महागभवोऽिनलोऽनलः॥७६॥
बलवांोपशा पराणःु ु
पयच ु
री।

कुकता कुवासी कुभूतो गणौषधः॥७७॥
सवाशयो दभचारी सवषां ािणनां पितः।

देवदेवः सखासः सदसत ् सवरिवत ्॥७८॥
कै लासिगिरवासी च िहमवििरसंयः।
कू लहारी कू लकता बिवो बदः॥७९॥
214 िशवसहनामोम ्

विणजो वधकी वृो वकुलनछदः।


सारीवो महाजरु लोल महौषधः॥८०॥
िसाथ कारी िसाथ छोाकरणोरः।
िसंहनादः िसंहदंः िसंहगः िसंहवाहनः॥८१॥
भावाा जगालालो लोकिहतः।
सारो नवचाः के तमु ाली सभावनः॥८२॥
भूतालयो भूतपितरहोरामिनितः ॥८३॥
वािहता सवभतू ानां िनलय िवभभ ु वः।
अमोघः संयतो ो भोजनः ाणधारणः॥८४॥
धृितमान ् मितमान ् दः सृ त यगु ािधपः।
गोपािलगपितामो गोचमवसनो हिरः॥८५॥

िहरयबा तथा गहापालः वेिशनाम ।्
कृ ािरमहाहष िजतकामो िजतेियः॥८६॥

गाार सवास तपःसो रितन रः।
महागीतो महानृो रोगणसेिवतः॥८७॥
महाके तमु ह ाधातनु क ु
 सानचरलः ।

आवेदनीय आदेशः सवगसखावहः॥८८॥
तोरणारणो वातः पिरधीः पितखेचरः।

संयोगो वधनो वृो अितवृो गणािधकः॥८९॥

िनमासहाय देवासरपितः पितः।
यु  य
ु बा देवो िदिव सपव
ु णः॥९०॥
िशवसहनामोम ् 215


आषाढ सषाढ वु ोऽथ हिरणो हरः।
ु मान ेो वसे
वपरावत ु ो महापथः॥९१॥
िशरोहारी िवमश सवलणलितः।
अ रथयोगी च सवयोगी महाबलः॥९२॥
समाायोऽसमाायीथ देवो महारथः।
िनजवो जीवनो मः शभु ाो बकक शः॥९३॥
रभूतो राो महाणविनपानिवत ।्
मूलं िवशालो मृतो ापोिनिधः॥९४॥
आरोहणोऽिधरोह शीलधारी महायशाः।
सेनाको महाको योगो यगु करो हिरः॥९५॥
यगु पो महापो महानागहनो वधः।
ायिनवपणः पादः पिडतो चलोपमः॥९६॥

बमालो महामालः शशी हरसलोचनः।
िवारो लवणः कू पियगु ः सफलोदयः॥९७॥
िलोचनो िवषणाो मिणिवो जटाधरः।
ु ः शरः सवायधु ः सहः॥९८॥
िबिवसगः समु ख

िनवेदनः सखाजातः ु
सगारो महाधनः। ु
गपाली च भगवानानः ु सवकमणाम ्॥९९॥
मानो बलो वायःु सकलः सवलोचनः।
तलालः कराली ऊसहं ननो महान ्॥१००॥

छं सो िवातो लोकः सवायः मः।
मु डो िवपो िवकृ तो दडी कुडी िवकुवणः॥१०१॥
216 िशवसहनामोम ्

हयः ककुभो वी शतिजः सहपात ्।


सहमूधा देव ु
े ः सवदवे मयो गः॥१०२॥
सहबाः सवाः शरयः सवलोककृ त ्।
पिवं िककुः किनः कृ िपलः॥१०३॥
दडिविनमाता शतीपाशशिमान ।्
पगभ महागभ गभ जलोवः॥१०४॥
गभिकृ द ्-ी िवद ्-ाणो गितः।

अनपो न ैकाा ितमतेजाः यवः॥१०५॥
ऊगाा पशपु ितवातरंहा मनोजवः।
चनी पनालाः सर ु  ु रणो नरः॥१०६॥
किणकारमहावी नीलमौिलः िपनाकधृत ्।
उमापितमाकाो जावीधृमाधवः॥१०७॥

वरो वराहो वरदो वरेयः समहानः।
महासादो दमनः शहु ा ेतिपलः॥१०८॥
पीताा परमाा च यताा धानधृत ्।
ु ो धमसाधारणो वरः॥१०९॥
सवपामख
चराचराा सूाा अमृतो गोवृष े रः।

सािष वसरािदो िववान ् सिवताऽमृतः॥११०॥
ु पो िवरः पययो नरः।
ासः सगः ससे
ऋतःु संवरो मासः पः सासमापनः॥१११॥
कलाः काा लवा माा मु ताहः पाः णाः।
िवे ं जाबीजं िलमा ु िनगमः॥११२॥
िशवसहनामोम ् 217

सदसमं िपता माता िपतामहः।


गारं जाारं मोारं ििवपम ्॥११३॥
िनवाण ं ादन ैव लोकः परा गितः।

देवासरिविनमाता ु
देवासरपरायणः॥११४॥
देवासरग ु वो देवासरनमृ
ु द ु तः।

देवासरमहामाो ु
देवासरगणायः॥११५॥

देवासरगणाो ु
देवासरगणाणीः।
देवाितदेवो ु
देविष दवासरवरदः॥११६॥
देवासरेु रो िवो ु रः।
देवासरमहे
सवदवे मयोऽिचो देवतााऽऽसवः॥११७॥
उिििवमो वैो िवरजो नीरजोऽमरः।
ईो हीरो ाो देविसंहो नरष भः॥११८॥

िवबधोऽवरः सूः सवदवे पोमयः।
ु ः शोभनो वी ासानां भवोऽयः॥११९॥
सयु 
ु काो िनजः सगः पिवं सवपावनः।
गहः
ी ियो बू राजराजो िनरामयः॥१२०॥

अिभरामः सरगणो िवरामः सवसाधनः।
ललाटाो िवदेवो हिरणो वचसः॥१२१॥
ावराणां पित ैव िनयमेियवधनः।
िसाथ ः िसभूताथऽिचः सतः शिु चः॥१२२॥
तािधपः परं  भानां परमा गितः।
ु तेजा ीमान ् ीवधनो जगत ्॥१२३॥
ु ो म
िवम
218 िशवसहनामोम ्

ीमान ् ीवधनो जगत ् ॐ नम इित।


॥उरभागः॥
यथा धानं भगवान ् इित भा तो
ु मया।
यं न ादयो देवा िवेन नष यः॥१॥
ोतम वं च कः ोित जगितम ्।

ु  मया यपितिवभः॥२॥
भिं ेव ं परृ
ु मितमतां वरः।
ु सा तो
ततोऽनां
िशवमेिभः वन ु ् देव ं नामिभः पिवध
ु न ैः।
िनय ु ः शिु चभः ाोाानमाना॥३॥

ऋषय ैव देवा वे तने तरम ।्

ूयमानो महादेवते िनयमािभः॥४॥

भानकी भगवान ् आसंाकरो िवभः।

ु ष ु ये मनाः
तथ ैव च मने ु धानतः॥५॥
आिकाः धाना बिभजिभः वैः।
भा नमीशानं परं देव ं सनातनम ्॥६॥
कमणा मनसा वाचा भावेनािमततेजसः।

शयाना जामाणा जपिवशं था॥७॥
उिषििमष ैव िचयः पनः ु पनः।

वः ावय कथय ते भवम ्॥८॥

वः ूयमाना त ु ि च रमि च।
जकोिटसहेष ु नानासंसारयोिनष ु॥९॥
िशवसहनामोम ् 219

जोिवगतपाप भवे भिः जायते।


उा च भवे भिरना सवभावतः॥१०॥
भािवनः कारणे चा सवय ु  सवथा।
ु ष ु च लते॥११॥
एतेवषे ु ापं मने
िनिवा िनला े भिरिभचािरणी।
त ैव च सादेन भिते नृणाम ्।
येन याि परां िसिं तावगतचेतसः॥१२॥

ये सवभावानगताः पे महेरम ्।
पवलो देवः संसारात ् तान ् समु रेत ्॥१३॥
एवम ् अे िवकुवि देवाः संसारमोचनम ्।

मनाणामृत े देव ं नाा शिपोबलम ्॥१४॥
इित तेन ेकेन भगवान ् सदसितः।
ु कृ  तिडना श
कृ िवासाः तः ु
ु बिना॥१५॥
वमेत ं भगवतो ा यमधारयत ।्
गीयते च स बदु ्ेत ा शरसिधौ॥१६॥
ु पिवं च सवदा पापनाशनम ्।
इदं पयं
योगदं मोदं च ैव गदं तोषदं तथा॥१७॥
एवमेतत ् पठे य एकभा त ु शरम ।्
या गितः सायोगानां जेतां गितं तदा॥१८॥
वमेत ं येन सदा  सिधौ।

अमेकं चरेः ायादीितं फलम ्॥१९॥
220 िशवसहनामोम ्

एतहं परमं णो िद संिथम ।्


ा ोवाच शाय शः ोवाच मृवे॥२०॥
मृःु ोवाच ेो ेिडमागमत ्।
महता तपसा ािडना सिन॥२१॥
तिडः ोवाच शु ाय गौतमाय च भागवः।
वैवताय मनवे गौतमः ाह माधव॥२२॥
नारायणाय सााय समािधाय धीमते।
यमाय ाह भगवान ् साो नारायणोऽतु ः॥२३॥
नािचके ताय भगवान ् आह वैवतो यमः।
माक डेयाय वाय नािचके तोऽभाषत॥२४॥
माक डेयाया ां िनयमेन जनादन।
तवाहम ् अिम वं दां िवतु म ्॥२५॥
ु ं धं वेदने सितम।्
यमारोयमाय
ना िवं िवकुवि दानवा यरासाः।

िपशाचा यातधु ाना गका ु
भजगा अिप॥२६॥
यः पठे त शिु चभू
 ा चारी िजतेियः।
अभयोगो वष त ु सोऽमेधफलं लभेत ्॥२७॥
ज ैगीष उवाच
ु य दं भगवता परा।
ममागणमै ु
येनाेन बिलना वारणां यिु धिर॥२८॥
वाराणां यिु धिर ॐ नम इित।
गग उवाच
िशवसहनामोम ् 221

चतःु षमददत ् कलाानं ममात


ु म ्।
सराटे तु ो मनोयेन पाडव॥२९॥
मनोयेन पाडव ॐ नम इित।
वैशायन उवाच
ु ितमतां वरः।
ततः कृ ोऽवीां पनम

यिु धिरं धमिनिधं पतिमवे


ु रः।
उपमम ु िय ाह तपिव िदवाकरः॥३०॥
अशभु ैः पापकमाणो ये नराः कषीकृ ताः।

ईशानं न पे तमोराजसवृयः।


ईरं सपे िजा भािवतभावनाः॥३१॥
एवमेव महादेव भा ये मानवा भिव। ु
न ते संसारवशगा इित मे िनिता मितः॥३२॥
इित मे िनिता मितः ॐ नम इित।
॥इित ीमहाभारते शतसहिकायां
संिहतायां वैयिसाम ् आनशासिनकपव
ु िण अादशोऽायः॥

ः-ःशकुन-गित-दौमन
िभ-सन-ःसह-यशांिस ।
उात-ताप-िवषभीितम ् असद ्-हाितम ्
ाध नाशयत ु मे जगतामधीशः॥
222 िशवमिहः ोम ्

॥िशवमिहः ोम॥्
मिहः पारं ते परमिवषो यसशी
ु ादीनामिप तदवसािय िगरः।
ित
अथाऽवाः सवः मितपिरणामाविध गृणन ्
ममाेष ोे हर िनरपवादः पिरकरः॥१॥
अतीतः पानं तव च मिहमा वानसयोः
अतद ्-ावृा यं चिकतमिभधे िु तरिप।
स क ोतः कितिवधगणः ु क िवषयः
पदे वाचीने पतित न मनः क न वचः॥२॥

मधीता वाचः परमममृत ं िनिमतवतः
तव न ् िकं वागिप सरग ु यपदम ्।
ु रोिव

मम ेतां वाण गणकथनप ु न भवतः
ये

पनामीथ ऽिन ् परमथन
ु ु
बिविसता॥३॥

तवैय यगदयरालयकृ त ्
यीव ु ं ितषु ु गणिभास
ु ु तनषु ु।
अभानामिन ् वरद रमणीयामरमणीम ्
िवह ं ु ाोश िवदधत इहैके जडिधयः॥४॥
िकमीहः िकायः स ख िकमपु ायिभवनमु ्
िकमाधारो धाता सृजित िकमपु ादान इित च।
अतय नवसर ःो हतिधयः
कुतकऽयं कांित ् मख
ु रयित मोहाय जगतः॥५॥
िशवमिहः ोम ् 223

अजानो लोकाः िकमवयववोऽिप जगताम ्


अिधातारं िकं भविविधरना भवित।
अनीशो वा कुयावु नजनने कः पिरकरो
यतो माां मरवर संशरे त इमे॥६॥

यी सां योगः पशपु ितमतं वैविमित


िभे ान े परिमदमदः पिमित च।
चीनां वैिचाजक ु ु िटल नानापथजषां

नृणामेको गमिस पयसामणव इव॥७॥

महोः खां परशरु िजनं भफिणनः


कपालं चेतीयव वरद तोपकरणम ्।

सराां तामृिं दधित त ु भवूिणिहतां
न िह ाारामं िवषयमृगतृा मयित॥८॥

वु ं कित ् सव सकलमपरवु िमदं


परो ौाऽौे जगित गदित िवषये।
समेऽेतिन ् परमथन ु त ैिवित इव
वनु ् िजेिम ां न ख नन ु धृा मख
ु रता॥९॥

तवैय याद ्-यपिर िविरिहिररधः


पिरेत ं ु याताविनलमनलवपषः। ु
ु णां िगिरश यत ्
ततो भिा-भरग-गृ
यं ते ताां तव िकमनवृु िन  फलित॥१०॥
224 िशवमिहः ोम ्


अयादासा िभवनमवै रितकरं
दशाो यानभृत-रणकडू-परवशान ्।
िशरःपेणी-रिचतचरणाोहबलेः
ु िवू िजतिमदम
िरायाे िपरहर ्॥११॥

ु ेवा-समिधगतसारं भजवनम
अम ु ्
बलात ् कै लासेऽिप दिधवसतौ िवमयतः।
अलापातालेऽलसचिलताु िशरिस
िता ासीद ्-वु मपु िचतो म
ु ित खलः॥१२॥


यिं साो वरद परमो ैरिप सत
अधे बाणः पिरजनिवधेयिभवनः। ु
न तिं तिन ् विरविसतिर रणयोः
न का ु  ै भवित िशरसवनितः॥१३॥

अकाड-ाड-यचिकत-देवासरकृ ु पा
िवधेयाऽऽसीद ्-यिनयन िवषं संतवतः।
स काषः कठे तव न कुते न ियमहो

िवकारोऽिप ाो भवन-भयभ-सिननः॥१४॥


अिसाथा न ैव िचदिप सदेवासरनरे
िनवत े िनं जगित जियनो य िविशखाः।

स पयीश ािमतरसरसाधारणमभू त्
रः ताा न िह विशष ु पः पिरभवः॥१५॥
िशवमिहः ोम ् 225

मही पादाघाताद ्-जित सहसा संशयपदम ्


पदं िवोाज ु -पिरघ-ण-हगणम ्।
मु दं यािनभृत-जटा-तािडत-तटा
जगाय ै ं नटिस नन ु वामैव िवभता॥१६॥


िवयापी तारागण-गिणत-फे नोम-िचः
ु िशरिस ते।
वाहो वारां यः पृषतलघः
जगीपाकारं जलिधवलयं तेन कृ तिमित

अनेन ैवोेय ं धृतमिहम िदं तव वपः॥१७॥


रथः ोणी या शतधृितरगेो धनरथो
रथाे चाक रथ-चरण-पािणः शर इित।
ु णमाडर िविधः
िदधोे कोऽयं िपरतृ

िवधेय ैः ीडो न ख परताः भिधयः॥१८॥

हिरे साहं कमल बिलमाधाय पदयोः


यदेकोन े तिन ् िनजमदु हरेकमलम ्।
गतो भु ेकः पिरणितमसौ चवपषः ु
ु जागित जगताम
याणां राय ै िपरहर ्॥१९॥

तौ सेु जात ् मिस फलयोगे तमु ताम ्



 कम ं फलित पषाराधनमृ त े।
अतां से तषु ु फलदान-ितभवम ु ्
तु ौ ां बा ढपिरकरः कमस ु जनः॥२०॥
226 िशवमिहः ोम ्

ियादो दः तपु ितरधीशनभृ ु ताम ्


ऋषीणामाि ं शरणद सदाः सरगणाः।ु
तु श
ं ः तफ ु ल-िवधान-सिननः
वु ं कत ु ा िवधरमिभचाराय
ु िह मखाः॥२१॥

जानाथं नाथ सभमिभकं ां िहतरम ्


गतं रोिहूतां िररमियषमृु  वपषा।


धनाणे यात ं िदवमिप सपाकृ तमममु ्
सं तेऽािप जित न मृगाधरभसः॥२२॥

लावयाशंसा धृतधनषमाय ु तृणवत ्


ु  ु ं ा परमथन
परः ु ु धु मिप।
पाय
यिद  ैणं देवी यमिनरत-देहाध-घटनात ्
अवैित ामा बत वरद मु धा यवु तयः॥२३॥

मशान ेाीडा रहर िपशाचाः सहचराः


िचता-भालेपः गिप नृकरोटी-पिरकरः।
अमं शीलं तव भवत ु नामैवमिखलं
तथाऽिप तॄण  ां वरद परमं मलमिस॥२४॥

मनः क ् िचे सिवधमिवधाया-मतः


ोमाणः मद-सिललोित-शः।
यदालोाादं द इव िनमामृतमये
दधं िकमिप यिमनत ् िकल भवान ्॥२५॥
िशवमिहः ोम ् 227

मक ं सोममिस पवनं तवहः


मापं ोम म ु धरिणराा िमित च।
पिरिामेव ं िय पिरणता िबित िगरम ्
न िवं वयिमह त ु यत ् ं न भविस॥२६॥

य ितो वृििभवनमथोु ु ्


ीनिप सरान
अकारा ैवणि िभरिभदधत ् तीणिवकृ ित।
तरु ीयं ते धाम िनिभरवानमणिु भः
समं ां शरणद गृणाोिमित पदम ्॥२७॥

भवः शव ः पशपु ितरथोः सहमहान ्


तथा भीमेशानािवित यदिभधानाकिमदम ्।
अमिु न ् ेकं िवचरित देव िु तरिप
ियाया ैधाे िणिहत-नमोऽि भवते॥२८॥

नमो न ेिदाय ियदव दिवाय च नमः


नमः ोिदाय रहर मिहाय च नमः।
नमो विष ाय िनयन यिवाय च नमः
नमः सव ै ते तिददमितसवाय च नमः॥२९॥

बलरजसे िवोौ भवाय नमो नमः


बलतमसे तत ् संहारे हराय नमो नमः।
ु ते सोिौ मृडाय नमो नमः
जनसखकृ
ु िशवाय नमो नमः॥३०॥
महिस पदे िन ैगये
228 िशवमिहः ोम ्

कृ श-पिरणित-चेतः े शवयं  चेदं



 च तव गण-सीमोिनी शिः।
इित चिकतममीकृ  मां भिराधाद ्-

वरद चरणयोे वा-पोपहारम ्॥३१॥

अिसतिगिरसमं ात ् कलं िसपाे




सरतवर-शाखा लेखनी पमवु ।
िलखित यिद गृहीा शारदा सवकालं

तदिप तव गणानामीश पारं न याित॥३२॥

ु र-म
असर-स ु नु ीैरिचतेमौलेः

िथत-गणमिहो ु ेर।
िनगण

सकल-गण-विरः पदािभधानः
िचरमलघवृु  ैः ोमेतकार॥३३॥

अहरहरनवं धूजट े ः ोमेतत ्


पठित परमभा श ु िचः पमान
ु ् यः।
स भवित िशवलोके त ु थाऽ

चरतर-धनाय ःु पवान
ु ् कीितमां॥३४॥


महेशाापरो देवो मिहो नापरा ितः।
ु परम ्॥३५॥
अघोराापरो मो नाि तं गरोः

दीा दानं तपीथ ानं यागािदकाः ियाः।


मिहव पाठ कलां नाहि षोडशीम ्॥३६॥
िशवमिहः ोम ् 229

कुसमदशन-नामा
ु सवगवराजः
शिशधरवर-मौलेदव देव दासः।
स ख िनजमिहो  एवा रोषात ्
वनिमदमकाषद ्-िद-िदं मिहः॥३७॥
सरग ु
ु मिभपू गमो ैकहेत ं ु
ु ािलनाचेताः।
पठित यिद मनः
जित िशवसमीपं िकरैः ूयमानः

वनिमदममोघं पदणीतम ्॥३८॥
ु गवभािषतम ्।
आसमािमदं ों पयं
अनौपं मनोहािर सवमीरवणनम ्॥३९॥
इेषा वायी पूजा ीमरपादयोः।
अिप ता तेन देवश
े ः ीयतां मे सदािशवः॥४०॥
तव तं न जानािम कीशोऽिस महेर।
याशोऽिस महादेव ताशाय नमो नमः॥४१॥
एककालं िकालं वा िकालं यः पठे रः।
ु ः िशवलोके महीयते॥४२॥
सवपापिविनम

ी पद-म ु पज-िनगतने

ोेण िकिष-हरेण हरियेण।
कठितेन पिठतेन समािहतेन

सीिणतो े ः॥४३॥
भवित भूतपितमहश

॥इित ीपदिवरिचतं िशवमिहः ों सूणम ॥्
230 लिलतािशतीोम ्

॥लिलतािशतीोम॥्
॥ासः॥
अ ीलिलतािशतीोमहाम।भगवान ् हयीव ऋिषः।
अनु पु ् छः। ीलिलतािपरस ु
ु री देवता।
ऐ ं बीजम।्  शिः। सौः कीलकम।्
सकल-िचितफलावाथ जपे िविनयोगः॥
॥ानम॥्

अितमधरचापहाम ् अपिरिमतामोदबाण-सौभायाम ्।
अणाम ् अितशयकणाम ् अिभनवकुलसर
ु वे॥
॥ोम॥्
हयीव उवाच

ककारपा काणी काणगणशािलनी।
काणशैलिनलया कमनीया कलावती॥१॥
कमलाी कषी कणामृतसागरा।
कदकाननावासा कदकुसमिया॥२॥

कप िवा कप -जनकापा-वीणा।

कपूरवीिट-सौर-कोिलत-कक ु टा ॥३॥
किलदोषहरा कलोचना किवहा।
कमािदसािणी कारियी कमफलदा॥४॥
एकारपा च ैकायकान ेकाराकृ ितः।
एतिदिनदया च ैकान-िचदाकृ ितः॥५॥
लिलतािशतीोम ् 231

एविमागमाबोा च ैकभि-मदिचता।
एकािच-िनाता च ैषणा-रिहताता॥६॥

एलासगििचक ु रा च ैनःकू टिवनािशनी।
एकभोगा च ैकरसा च ैकै य-दाियनी॥७॥
एकातप-साा-दा च ैकापूिजता।
एधमानभा च ैजदन ेकजगदीरी॥८॥
े ा च ैकाभव-शािलनी।
एकवीरािद-संस
ईकारपा चेिशी चेिताथ -दाियनी॥९॥
ईिग-िविनदया चेर-िवधाियनी।
ईशानािद-मयी चेिशािसिदा॥१०॥
ईिीण-सृाड-कोिटरीर-वभा।
ईिडता चेराधा-शरीरेशािध-देवता॥११॥
ईर-ेरणकरी चेशताडव-सािणी।
ईरो-िनलया चेितबाधा-िवनािशनी॥१२॥

ईहािवरिहता चेशशि-रीषत-ितानना।
लकारपा लिलता ली-वाणी-िनषेिवता॥१३॥
लािकनी ललनापा लसािडम-पाटला।
ललिकालसाला ललाट-नयनािचत ा॥१४॥
लणोल-िदाी लकोड-नाियका।
लाथा लणागा लकामा लतातनः॥१५॥ु
ललामराजदिलका लिमु ालतािता।
 ा लाा लयविजता॥१६॥
लोदर-सूल
232 लिलतािशतीोम ्

ीारपा ीारिनलया ीदिया।


ीारबीजा ीारमा ीारलणा॥१७॥

ीारजपसीता ीती िवभूषणा।
शीला ीदाराा ीभा ीदािभधा॥१८॥
ीारवाा ीारपूा ीारपीिठका।
ीारवेा ीारिचा  -शरीिरणी॥१९॥
हकारपा हलधृिू जता हिरणेणा।
हरिया हराराा हिरेविता॥२०॥
हयाढा-सेिवतािहयमेध-समिचता।
हयवाहना हंसवाहना हतदानवा॥२१॥
हािदपापशमनी हिरदािद-सेिवता।
ु ु चा हिकृ ि-ियाना॥२२॥
हिकुोक
हिराकुमािदधा हयामरािचता।
हिरके शसखी हािदिवा हालामदालसा॥२३॥
सकारपा सवा सवशी सवमला।
सवक सवभ सवही सनातना॥२४॥

सवानवा सवासरी सवसािणी।
सवािका सवसौदाी सविवमोिहनी॥२५॥

सवाधारा सवगता सवावगणविज ता।
सवाणा सवमाता सवभषू ण-भूिषता॥२६॥
ककाराथा कालही कामेशी कािमताथ दा।
कामसीवनी का किठनन-मडला॥२७॥
लिलतािशतीोम ् 233

करभोः कलानाथ-मख ु ी कचिजतादु ा।


कटाि-कणा कपािल-ाणनाियका॥२८॥
काय-िवहा काा कािधूत-जपाविलः।
कलालापा कक ु ठी करिनिजत-पवा॥२९॥
कवी-समभजा ु कूरी-ितलकािता।
हकाराथा हंसगितहाटकाभरणोला॥३०॥
हारहािर-कुचाभोगा हािकनी हविजता।

हिरित-समाराा हठाार-हतासरा॥३१॥
हष दा हिवभी हादसमसापहा।
हीसला-सा ु हंसमाथ -िपणी॥३२॥
ु ा हिष णी हिरसोदरी।
हानोपादान-िनम
हाहा-मखु -ाु हािन-वृि-िवविजता॥३३॥
हवीन-दया ु ा।
हिरगोपाणांशक
लकाराा लतापूा लयिवेु री॥३४॥
ला-दशन-सा ु लाभालाभ-िवविजता।

लेतराा लावय-शािलनी लघ-िसिदा॥३५॥
लाारस-सवणाभा लणाज-पूिजता।

लेतरा लभि-सलभा लालायधु ा॥३६॥
ल-चामर-ह-ी-शारदा-पिरवीिजता।
लापद-समाराा लटा लकुलेरी॥३७॥
लमाना लरसा लसम ु ितः।
ीािरणी ीाराा ीा िशखामिणः॥३८॥
234 लिलतािशतीोम ्

ीार-कुडाि-िशखा ीार-शिशचिका।
ीार-भारिचाराोद-चला ॥३९॥
ीार-कािरका ीारैक-परायणा।
ीार-दीिघकाहंसी ीारोान-के िकनी॥४०॥
ीारारय-हिरणी ीारावाल-वरी।
ीार-परशक ु ी ीाराण-दीिपका॥४१॥
ीार-करा-िसंही ीाराोज-भृिका।

ीार-समनो-माी ीार-तमरी॥४२॥
सकाराा समरसा सकलागम-संता। ु
सववदे ा-तायभिू मः सदसदाया॥४३॥
सकला सिदाना साा सितदाियनी।
सनकािदमिु नेया सदािशव-कुटुिनी॥४४॥
सकलािधान-पा सपा समाकृ ितः।
सवप-िनमाी समानािधक-विजता॥४५॥
ु सहीना सगणा
सवा ु सकलेदा।
ककािरणी कालोला कामेरमनोहरा॥४६॥
कामेर-णानाडी कामेशोवािसनी।

कामेरािलिताी कामेर-सखदा॥४७॥
कामेर-णियनी कामेर-िवलािसनी।
कामेर-तपःिसिः कामेर-मनःिया॥४८॥
कामेर-ाणनाथा कामेर-िवमोिहनी।
कामेर-िवा कामेर-गृह े री॥४९॥
लिलतािशतीोम ् 235

कामेराादकरी कामेर-महेरी।
कामेरी कामकोिटिनलया कािताथ दा॥५०॥
लकािरणी लपा लधील-वािता।
लपाप-मनोरा लाहार-गम ा॥५१॥
ु ितः।
लशिलदेहा ल ैयसम
लवृिललीला लयौवनशािलनी॥५२॥
लाितशय-सवा-सौया लिवमा।
लरागा लपितल-नानागमिितः॥५३॥
लभोगा लसखा ु लहषािभपूिरता।
ीार-मूितार-सौधकपोितका ॥५४॥
ीार-धाि-सधा ु ीार-कमलेिरा।
ीार-मिणदीपािचार-तशािरका ॥५५॥
ीार-पेटक-मिणारदश-िबिता ।
ीार-कोशािसलता ीाराान-नतकी॥५६॥
ीार-शिु का-म
ु ामिणार-बोिधता।

ीारमय-सौवण-िवुम-पिका ॥५७॥
ीार-वेदोपिनषद ्-ीारार-दिणा।
ीार-ननाराम-नवकक-वरी ॥५८॥
ीार-िहमवा ीाराणव-कौभा।ु
ीार-म-सवा ीार-परसौदा॥५९॥

॥इित ी ाडपराणे उराखडे
ीहयीवागसंवादे ीलिलतािशती ोकथनं सूणम ॥्
236 सौय लहरी

॥सौयलहरी॥
॥आनलहरी॥
िशवः शा य ु ो यिद भवित शः भिवतमु ्
न चेदवे ं देवो न ख कुशलः ितमु िप।
अतामाराां हिरहरिविरािदिभरिप
ण ं ु ोत ं ु वा कथमकृ तपयः
ु भवित॥१॥
तनीयांस ं पांस ं ु तव चरणपे हभवम ्
िविरिः सिन ् िवरचयित लोकानिवकलम ्।
बहेन ं शौिरः कथमिप सहेण िशरसाम ्
हरः स ु ैनं भजित भिसतोूलनिविधम ्॥२॥
अिवानामििमर-िमिहरीपनगरी

जडानां च ैत-बक-मकर-ितझरी।

दिराणां िचामिणगणिनका जजलधौ
िनमानां दंा मरु िरप-वराह
ु भवती॥३॥
दः पािणामभयवरदो दैवतगणः
मेका न ैवािस किटतवराभीिभनया।
भयात ् ात ं ु दात ं ु फलमिप च वाासमिधकम ्
शरये लोकानां तव िह चरणावेव िनपणौ॥४॥ ु
हिरामारा णतजनसौभायजननीम ्
ु नारी भूा परिरप
परा ु मिप
ु ोभमनयत ्।
रोऽिप ां ना रितनयनलेने वपषाु
मनु ीनामः भवित िह मोहाय महताम ्॥५॥
सौय लहरी 237


धनःु पौं मौव मधकरमयी प िविशखाः
वसः सामो मलयमदायोधनरथः।
ु कामिप कृ पाम ्
तथाेकः सव िहमिगिरसते
अपााे ला जगिदद-मनो िवजयते॥६॥

णाीदामा किरकलभकुननता
पिरीणा मे पिरणतशरवदना।
ु णान ् पाशं सृिणमिप दधाना करतलैः
धनबा

परादाां ु
नः परमिथत रु ाहोपिषका॥७॥


सधािसोम ु
 े सरिवटिपवाटीपिरवृते
मिणीपे नीपोपवनवित िचामिणगृहे।
िशवाकारे मे परमिशवपयिनलयाम ्
भजि ां धाः कितचन िचदानलहरीम ्॥८॥

मह मूलाधारे कमिप मिणपूरे तवहम ्


ितं ािधान े िद मतमाकाशमपु िर।
मनोऽिप ूमे सकलमिप िभा कुलपथम ्
सहारे पे सह रहिस पा िवहरसे॥९॥

ु रणयगु लािवगिलत ैः
सधाधारासारै
पं िसी पनरिप ु रसाायमहसः।

अवा ां भूिमं भजगिनभम ु
वलयम ्
माानं कृ ा िपिष कुलकुडे कुहिरिण॥१०॥
238 सौय लहरी

चतिु भः ीकठै ः िशवयवु ितिभः पिभरिप


िभािभः शोन विभरिप मूलकृ ितिभः।
चतु ािरंशसदलकलािवलय

िरेखािभः साध तव शरणकोणाः पिरणताः॥११॥

ु ियतमु ्
दीयं सौय तिु हनिगिरके तल
कवीाः के कथमिप िविरिभृतयः।
यदालोकौ ु ादमरललना याि मनसा
तपोिभापामिप िगिरशसाय ु पदवीम ्॥१२॥

नरं वषयांस ं नयनिवरसं नमस ु जडम ्


तवापाालोके पिततमनधाविु शतशः।
गलेणीबाः कुचकलशिविसचया
हठात ्  ु ाो िवगिलतकू ला यवु तयः॥१३॥

ितौ षाशद ्-िसमिधकपाशदके


ताशे ाषितरु िधकपाशदिनले।
िदिव ििं शनिस च चत ु ििरित ये
मयूखाेषामपु िर तव पादाज ु यगु म ्॥१४॥

शरोाश ु ां शिशयतु जटाजूटमक ु ु टाम ्


वरासाणिटकघिटकाप ु ु
ककराम ्।
सकृ ां ना कथिमव सतां सिदधते

मधीराामध ु
िरमध ु
रीणाः किणतयः॥१५॥
सौय लहरी 239

कवीाणां चेतःकमलवनबालातपिचम ्
भजे ये सः कितिचदणामेव भवतीम ्।
िविरिेयाणतरारलहरी
गभीरािभवाििवदधित सतांरनममी॥१६॥

सिवीिभवाचां शिशमिणिशलाभिचिभः
विशाािभां सह जनिन सियित यः।
स कता काानां भवित महतां भििचिभः
वचोिभवादेवीवदनकमलामोदमधरैु ः ॥१७॥


तनायािभे तणतरिणीसरिणिभः
िदवं सवामवु मिणमिनमां रित यः।
भव नहिरणशालीननयनाः
सहोवया वयाः कित कित न गीवाणगिणकाः॥१८॥

ु ं िबं कृ ा कुचयगु मध तदधो


मख
हराध ायेोहरमिहिष ते मथकलाम ्।
स सः सोभं नयित विनता इितलघ ु
िलोकीमाश ु मयित रवीनयगु ाम ्॥१९॥

िकरीमेः िकरणिनकुरामृतरसम ्
िद ामाधे िहमकरिशलामूितिमव यः।
स सपाणां दप शमयित शकुािधप इव
र ुान ् ा सखयित
ु ु
सधाऽऽसारिसरया॥२०॥
240 सौय लहरी

तिटे खात तपनशिशवैानरमयीम ्


िनषणां षणामपु िर कमलानां तव कलाम ।्
महापाटां मृिदतमलमायेन मनसा
महाः पयो दधित परमाादलहरीम ्॥२१॥

भवािन ं दासे मिय िवतर िं सकणाम ्


इित ोत ं ु वान ् कथयित भवािन िमित यः।
तदैव ं त ै िदशिस िनजसाय ु पदव
मकु ु ेुटमक ु ु टनीरािजतपदाम ् ॥२२॥


या ा वामं वपरपिरतृने मनसा
शरीराध शोरपरमिप शे तमभूत ्।
यदेतूपं सकलमणाभं िनयनं
ु ु टम ्॥२३॥
कुचाामानं कुिटलशिशचूडालमक

जगूत े धाता हिररवित ः पयते


ितरुवते मिप ु
वपरीशिरयित।
ु ाित च िशवः
सदापूवः सव तिददमनगृ

तवऽऽामाल णचिलतयोूलितकयोः॥२४॥


याणां देवानां िगणजिनतानां तव िशवे
भवेत ् पूजा पूजा तव चरणयोया िवरिचता।
तथा िह ादोहनमिणपीठ िनकटे
िता ेत े शन ् मकु ु िलतकरोंसमकुटाः॥२५॥
सौय लहरी 241

िविरिः पं जित हिरराोित िवरितम ्


िवनाशं कीनाशो भजित धनदो याित िनधनम ्।
िवती माहेी िवतितरिप सीिलत-शां
महासंहारेऽिन ् िवहरित सित ितरसौ॥२६॥

जपो जः िशं सकलमिप मु ािवरचना


गितः ादियमणमशनााितिविधः।

े ः सखमिखलमााप
णामः संवश णशा
सपयापयायव भवत ु ये िवलिसतम ्॥२७॥


सधामाा ु
ितभयजरामृहिरणीम ्
िवपे िवे िविधशतमखाा िदिवषदः।
कराळं येळं कबिलतवतः कालकलना
न शोूलं तव जनिन ताटमिहमा॥२८॥

ु कै टभिभदः
िकरीटं वैिरं पिरहर परः
कठोरे कोटीरे लिस जिह जािरमकुटम ्।
णेते षे ु सभमपु यात भवनम ्
भवा ु ान े तव पिरजनोििवजयते॥२९॥

देहोूतािभघृि णिभरिणमाऽऽािभरिभतो
िनषे े िने ािमित सदा भावयित यः।
िकमाय त िनयनसमृिं तृणयतो
महासंवताििवरचयित नीराजनिविधम ्॥३०॥
242 सौय लहरी

चतु ा त ैः सकलमितसाय भवनम


ु ्
ितत ् तत ् िसिसवपरत ैः पशपु ितः।

पनिब ु
ादिखलपषाथ कघटना
तं ते तं ििततलमवातीतरिददम ्॥३१॥

िशवः शिः कामः िितरथ रिवः शीतिकरणः


रो हंसः शदन ु च परामारहरयः।
अमी े खािभिसृिभरवसानेष ु घिटता
भजे वणा े तव जनिन नामावयवताम ्॥३२॥

रं योिनं ल ितयिमदमादौ तव मनोः


िनधाय ैके िने िनरविधमहाभोगरिसकाः।

भजि ां िचामिणगणिनबावलयाः

िशवाऽौ जः ु
सरिभघृतधाराऽऽितशत ैः॥३३॥

शरीरं ं शोः शिशिमिहरवोहयगु म ्


तवाानं मे भगवित नवाानमनघम ्।
अतः शेषः शेषीयमभु यसाधारणतया
ितः संबो वां समरसपरानपरयोः॥३४॥

मनं ोम ं मदिस मारिथरिस


मापं भूिमिय पिरणतायां न िह परम ्।
मेव ाानं पिरणमियत ं ु िववपषा

िचदानाकारं िशवयवु ित भावेन िबभृष े॥३५॥
सौय लहरी 243

तवााचं तपनशिशकोिटितधरम ु ्
परं श ं ु वे पिरिमिलतपा परिचता।
यमारान ् भा रिवशिशशच ु ीनामिवषये
िनरालोके ऽलोके िनवसित िह भालोकभवन े॥३६॥

ु ौ ते श
िवश ु िटकिवशदं ोमजनकम ्
िशवं सेव े देवीमिप िशवसमानविसताम ्।
ययोः काा याा शिशिकरणसासरिणम ्
िवधूतााािवलसित चकोरीव जगती॥३७॥

समु ीलत ् संिवत ् कमलमकरैकरिसकम ्


भजे हंसं िकमिप महतां मानसचरम ्।

यदालापादादशगिणतिवापिरणितः

यदादे दोषाद ्-गणमिखलमः पय इव॥३८॥

तव ािधान े तवहमिधाय िनरतम ्


तमीडे संवत जनिन महत तां च समयाम ्।
यदालोके लोकान ् दहित महित ोधकिलते
दयाा यिः िशिशरमपु चारं रचयित॥३९॥

तिटं शा ितिमरपिरपिुरणया


ुरानाराभरणपिरणेधनषम ु ्।
तव यामं मेघ ं कमिप मिणपूरक ै शरणं

िनषेव े वष ं हरिमिहरतं िभवनम ्॥४०॥
244 सौय लहरी

तवाधारे मूले सह समयया लापरया


नवाानं मे नवरसमहाताडवनटम ्।
उभाामेताामदु यिविधमिु य दयया
सनाथाां जे जनकजननीमगिददम ्॥४१॥

॥सौयलहरी॥
गत ैमािणं गगनमिणिभः साघिटतम ्
ु कीतयित यः।
िकरीटं ते हैम ं िहमिगिरसते
स नीडेयायारणशबलं चशकलम ्
धनःु शौनासीरं िकिमित न िनबाित िधषणाम ्॥४२॥

ु ु ां निलतदिलते
धनोत ीवरवनम ्
घनिधं िचकुरिनकुरं तव िशवे।
यदीयं सौरं सहजमपु ल ं ु समनसो

वसिन ् मे वलमथनवाटीिवटिपनाम ्॥४३॥
तनोत ु ेम ं नव वदनसौयलहरी
परीवाहोतःसरिणिरव सीमसरिणः।
वही िसरं बलकबरीभारितिमर
 ीकृ तिमव नवीनाक िकरणम ्॥४४॥
िषां बृबै 
अरालैः ाभाादिलकलभसीिभरलकै ः
परीतं ते वं पिरहसित पे हिचम ्।
दरेरे यिन ् दशनिचिकिचरे

सगौ ु
माि रदहनचमु ध िलहः॥४५॥
सौय लहरी 245


ललाटं लावयितिवमलमाभाित तव यत ्
ितीयं ते मकुटघिटतं चशकलम ्।
िवपयासासाभयमिप सूय च िमथः
ु पूितः पिरणमित राकािहमकरः॥४६॥
सधाले

ु भे
वौ ु िकिवु नभयभसिनिन

दीये नेाां मधकरिचां ु ्।
धृतगणम
ु  े सेतरकरगृहीतं रितपतेः
धनम
कोे मु ौ च गयित िनगूढारममु े॥४७॥

अहः सूत े सं तव नयनमकाकतया


ियामां वामं ते सृजित रजनीनायकतया।
तृतीया ते िदरदिलतहेमाज ु िचः
समाधे सां िदवसिनशयोररचरीम ्॥४८॥

िवशाला काणी ुटिचरयोा कुवलय ैः


ु भोगवितका।
कृ पाधाराधारा िकमिप मधरा
अवी िे बनगरिवारिवजया
वु ं तामवहरणयोया िवजयते॥४९॥

कवीनां सभबकमकरैकरिसकम ्
कटााेपमरकलभौ कणयगु लम ।्
अमु ौ ा तव नवरसाादतरलौ
् ५०॥
असूयासंसगादिलकनयनं िकिदणम ॥
246 सौय लहरी

िशवे ाराा तिदतरजन े कुनपरा


सरोषा गायां िगिरशचिरते िवयवती।
हरािहो भीता सरिसहसौभायजननी
सखीष ु ेरा ते मिय जनिन िः सकणा॥५१॥

गते कणाण गत इव पािण दधती



परां ु
भेिशमरसिवावणफले ।
इमे नेे गोाधरपितकुलोंसकिलके
तवाकणाकृरशरिवलासं कलयतः॥५२॥

िवभैवय ितकिरतलीलानतया
िवभाित ेितयिमदमीशानदियते।
ु ु ं देवान ् ुिहणहिरानपरतान
पनः ु ्
रजः सं िबत ् तम इित गणानांु यिमव॥५३॥

पिवीकत ु नः पशपु ितपराधीनदये


दयािमैन रै णधवलयामिचिभः ।
नदः शोणो गा तपनतनयेित वु मममु ्
याणां तीथानामपु नयिस सेदमनघम ्॥५४॥

िनमेषोेषाां लयमदु यं याित जगती


तवेाः सो धरिणधरराजतनये।
ेषाातं जगिददमशेष ं लयतः
पिरात ं ु शे पिरतिनमेषाव शः॥५५॥
सौय लहरी 247

तवापण कणजपनयनप ैश ु चिकता


िनलीये तोये िनयतमिनमेषाः शफिरकाः।

इयं च ीबदपटकवाटं कुवलयम ्
जहाित ूष े िनिश च िवघट िवशित॥५६॥

शा ाघीया दरदिलतनीलोलचा


दवीयांस ं दीनं पय कृ पया मामिप िशवे।
अनेनायं धो भवित न च ते हािनिरयता
वन े वा ह वा समकरिनपातो िहमकरः॥५७॥

अरालं ते पालीयगु लमगराजतनये


न के षामाधे कुसमशरकोदडक
ु ु तक
ु म ्।
ितरीनो य वणपथम ु  िवलसन ्
अपाासो िदशित शरसंधानिधषणाम ्॥५८॥

ुरडाभोगितफिलतताटयगु लम ्
चत ु िमदं मथरथम ्।
ु ं मे तव मख
यमा ुविनरथम ् अक चरणं
महावीरो मारः मथपतये सितवते॥५९॥

सराः सूीरमृतलहरीकौशलहरीः

िपबाः शवािण वणचकाामिवरलम ्।
चमाराघाचिलतिशरसः कुडलगणो
झणारैारैः ितवचनमाच इव ते॥६०॥
248 सौय लहरी


असौ नासावंशिहनिगिरवं शजपिट
दीयो न ेदीयः फलत ु फलमाकमिु चतम ्।
वहम ु ाः िशिशरकरिनासगिलतम ्
समृा यासां बिहरिप च मु ामिणधरः॥६१॥

कृ ाऽऽरायाव सदित ु ददचेः


वे सायं जनयत ु फलं िवुमलता।
न िबं िितफलनरागादिणतम ्
तलु ामारोढंु कथिमव िवलेत कलया॥६२॥

ितोाजालं तव वदनच िपबताम ्


चकोराणामासीदितरसतया ु
चजिडमा।
अते शीतांशोरमृतलहरीमाचयः
िपबि ं िनिश िनिश भृश ं कािकिधया॥६३॥

ु गणकथाऽऽेडनजपा
अिवां पगु ण

जपापाया तव जनिन िजा जयित सा।
यदासीनायाः िटकषदिवमयी

सरा मूितः पिरणमित मािणवपषा॥६४॥

रणे िजा दैानपतिशर ैः कविचिभः



िनवृ ैडांशिपरहरिनमा ु ैः ।
िवमख
िवशाखेोपेःै शिशिवशदकपूरशकला 
िवलीये मातव वदनताूलकबलाः॥६५॥
सौय लहरी 249

िवपा गायी िविवधमपदानं पशपु तेः


याऽऽरे वं ु चिलतिशरसा साधवचने ु ।
ु रपलिपततीकलरवाम ्
तदीय ैमाधय

िनजां वीणां वाणी िनचलयित चोलेन िनभृतम ्॥६६॥

कराेण ृ ं तिु हनिगिरणा वलतया


िगरीशेनोदं मु रधरपानाकुलतया।
करां शोमख ु ु रवृ ं िगिरसते
 ु मक ु
कथारं ूमव चबु कमौपरिहतमु ्॥६७॥

ु षान ् िनं परदमियत


भजाे ु ःु कटकवती
तव ीवा धे मख ु कमलनालियिमयम ्।
तः ेता कालागबलजालमिलना
मृणालीलािलम ् वहित यदधो हारलितका॥६८॥


गले रेखािो गितगमकगीत ैकिनपणे
िववाहानगणग ु णसाितभ
ु ु
वः ।

िवराजे नानािवधमधररागाकरभ ु
वाम ्
याणां ामाणां िितिनयमसीमान इव ते॥६९॥


मृणालीमृीनां तव भजलतानां चतसृणाम ्
चतिु भः सौय सरिसजभवः ौित वदन ैः।
नखेः संन ् थममथनादकिरपोः
चतण ु ा शीषाणां सममभयहाप णिधया॥७०॥
250 सौय लहरी

नखानामु ोत ैन वनिलनरागं िवहसताम ्


कराणां ते कािं कथय कथयामः कथममु े।
कयािचा सां भजत ु कलया ह कमलम ्
यिद ीडीचरणतललाारसचणम ्॥७१॥

समं देिव िपवदनपीतं नयगु म ्


ु ख
तवेदं नः खेदं हरत ु सततं तम ु म ्।
यदालोाशाऽऽकुिलतदयो हासजनकः
कुौ हेरः पिरमृशित हेन झिटित॥७२॥

अमू ते वोजावमृतरसमािणकुतपु ौ
न संदहे ो नगपितपताके मनिस नः।
िपबौ तौ यादिविदतवधूसरिसकौ
कुमारावािप िरदवदनौदलनौ॥७३॥

वह ेरमदनजक ु ु कृ ितिभः


ु ामिणिभरमलां हारलितकाम ्।
समारां म
कुचाभोगो िबाधरिचिभरः शबिलताम ्

तापािमां परदमियत ःु कीितिमव ते॥७४॥

तव ं मे धरिणधरके दयतः


पयःपारावारः पिरवहित सारत इव।
दयावा दं िवडिशशरु ाा तव यत ्
कवीनां ौढानामजिन कमनीयः कवियता॥७५॥
सौय लहरी 251

हरोधालाऽऽविलिभरवलीढेन वपषा ु
गभीरे ते नाभीसरिस कृ तसो मनिसजः।
समु ौ तादचलतनये धूमलितका
जनां जानीते तव जनिन रोमाविलिरित॥७६॥

यदेतत ् कािलीतनतरतराकृ
ु ित िशवे

कृ शे मे िकं िचनिन तव ताित सिधयाम ्।
िवमदादोऽं कुचकलशयोररगतम ्
तनूभतू ं ोम िवशिदव नािभं कुहिरणीम ्॥७७॥

िरो गावतः नमक ु ु लरोमाविललता


िनजावालं कुडं कुसमशरते
ु ु
जोतभजः।
रतेललागारं िकमिप तव नािभिगिरसते ु
िबलारं िसेिगिरशनयनानां िवजयते॥७८॥

िनसगीण नतटभरेण मजषो ु



नमूतन ारीितलक शनकै त इव।
िचरं ते म िु टततिटनीतीरतणा
समावाेो भवत ु कुशलं शैलतनये॥७९॥

कुचौ सःिटघिटतकू पासिभरौ


कषौ दोमूल  े कनककलशाभौ कलयता।
तव ात ं ु भादलिमित वलं तनभु वा

िधा नं देिव िविल लवलीवििभिरव॥८०॥
252 सौय लहरी


गं िवारं िितधरपितः पावित िनजात ्
िनतादाि िय हरणपेण िनदधे।

अते िवीण गरयमशे ु
षां वसमतीम ्
िनताारः गयित लघं ु नयित च॥८१॥

करीाणां शु डान ् कनककदलीकाडपटलीम ्


उभाामूामभु यमिप िनिज भवित।
सवृु ाां पःु णितकिठनाां िगिरसते ु
ु िवबधकिरक
िविधे जानां ु ु यमिस॥८२॥


पराजेत ं ु ं िगणशरगभ ु
िगिरसते
िनषौ जे ते िवषमिविशखो बाढमकृ त।
यदे ये दश शरफलाः पादयगु ली
नखाानः सरम ु ु टशाण ैकिनिशताः॥८३॥
ु क

तु ीनां मूधानो दधित तव यौ शेखरतया


ममाेतौ मातः िशरिस दयया धेिह चरणौ।
ययोः पां पाथः पशपु ितजटाजूटतिटनी
ययोलाालीरणहिरचूडामिणिचः ॥८४॥

नमोवाकं ूमो नयनरमणीयाय पदयोः


तवा ै ाय ुटिचरसालकवते।
असूयं यदिभहननाय ृहयते
पशूनामीशानः मदवनके िलतरवे॥८५॥
सौय लहरी 253

मृषा कृ ा गोलनमथ वैलनिमतम ्


ललाटे भतारं चरणकमले ताडयित ते।
िचरादःशं ु िू लतवता
दहनकृ तम
तल ु ाकोिटाण ैः िकिलिकिलतमीशानिरपणा॥८६॥

िहमानीहं िहमिगिरिनवास ैकचतरु ौ


िनशायां िनाणां िनिश चरमभागे च िवशदौ।
वरं लीपां ियमितसृजौ समियनाम ्
सरोजं ादौ जनिन जयतििमह िकम ॥ ् ८७॥

पदं ते कीतनां पदमपदं देिव िवपदाम ्


कथं नीतं सिः किठनकमठीकप रतल ु ाम ्।
कथं वा बाामपु यमनकाले परिभदा ु
यदादाय ं षिद दयमान ेन मनसा॥८८॥

नख ैनाकीणां करकमलसोचशिशिभः
तणां िदानां हसत इव ते चिड चरणौ।
फलािन ःेः िकसलयकराेण ददतां
दिरेो भां ियमिनशमाय ददतौ॥८९॥


ददान े दीन ेः ियमिनशमाशानसशीम ्
अमं सौयकरमकरम ् िविकरित।
तवािन ् मारबकसभगे ु यात ु चरणे
िनमन ् मीवः करणचरणः षरणताम ्॥९०॥
254 सौय लहरी


पदासीडापिरचयिमवारमनसः
ले खेलं भवनकलहंसा न जहित।

अतेषां िशां सभगमिणमीररिणत-
लादाचाणं चरणकमलं चाचिरते॥९१॥

गताे मं ुिहणहिरेरभृतः


िशवः ायाघिटतकपटदपटः।
दीयानां भासां ितफलनरागाणतया
ु म ्॥९२॥
शरीरी ारो रस इव शां दोिध कुतक

अराला के शेष ु कृ ितसरला महिसते


िशरीषाभा िचे षपलशोभा कुचतटे ।
भृश ं ती मे पृथु रिसजारोहिवषये
जगात ं ु शोजयित कणा कािचदणा॥९३॥

कलः कूरी रजिनकरिबं जलमयम ्


कलािभः कपूरै मर कतकरडं िनिबिडतम ्।
अतोगेन ितिदनिमदं िरकुहरं
िविधभूय ो भूयो िनिबडयित नून ं तव कृ ते॥९४॥


पराराते ु
रःपरमिस ततरणयोः
सपयामयादा ु
तरलकरणानामसलभा।
ु ाम ्
ु ाः िसिमतल
तथा ेत े नीताः शतमखमख
तव ारोपािितिभरिणमाािभरमराः॥९५॥
सौय लहरी 255

कलं वैधां कित कित भजे न कवयः


ियो देाः को वा न भवित पितः कै रिप धन ैः।
महादेव ं िहा तव सित सतीनामचरमे
कुचाामासः कुरवकतरोरसलभः॥९६॥

िगरामादव ुिहणगृिहणीमागमिवदो
हरेः प पां हरसहचरीमितनयाम ्।
तरु ीया काऽिप ं रिधगमिनःसीममिहमा
महामाया िवं मयिस परमिहिष॥९७॥

कदा काले मातः कथय किलतालकरसम ्


िपबेय ं िवाथ तव चरणिनणजनजलम ।्
कृ ा मूकानामिप च किवताकारणतया
कदा धे वाणीमख ु कमलताूलरसताम ॥् ९८॥

सरा ला िविधहिरसपो िवहरते



रतेः पाितं िशिथलयित रेण वपषा।
िचरं जीवेव िपतपशपु ाशितकरः
परानािभं रसयित रसं जनवान ्॥९९॥

ु ु रतामरमिणः
समानीतः पद ्ां मिणमक
भयादाादःििमतिकरणेिणमसृणः।
दधाित ितफलनमािवकचम ्
िनरातं चािजदयपे हिमव॥१००॥
256 सौय लहरी

ु ूतूलनभरमरु ा
सम हिसतम ्
कटाे कप ः कितचन कदितु वपः।ु
हर ािं मनिस जनयाम ्  िवमला
भवा ये भाः पिरणितरमीषािमयममु े॥१०१॥
िनधे िनेरे िनरविधगणे ु नीितिनपणे

िनराघाटान े िनयमपरिच ैकिनलये।
िनया िनम ु
ु े िनिखलिनगमातपदे

िनराते िने िनगमय ममािप ितिममाम ्॥१०२॥
दीपालािभिदवसकरनीराजनिविधः
ु त
सधासू े ोपलजललवैररचना ।
कीय ैरोिभः सिललिनिधसौिहकरणम ्

दीयािभवािव जनिन वाचां ितिरयम ्॥१०३॥
॥ इित ीमराचायिवरिचता सौयलहरी सूणा॥

You might also like