You are on page 1of 3

Ihashtakam

ईहाष्टकम्

Document Information

Text title : IhAShTakam

File name : IhAShTakam.itx

Category : devii, aShTaka, devI, pArvatI

Location : doc_devii

Author : Durgaprasad DvivedI

Transliterated by : Rajani Arjun Shankar

Proofread by : Rajani Arjun Shankar

Latest update : October 13, 2020

Send corrections to : sanskrit at cheerful dot c om

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

September 16, 2023

sanskritdocuments.org
Ihashtakam

ईहाष्टकम्

जालन्धरावनि-वनी-नवनीरदाभ-
प्रोत्तालशैल-वलयाकलिताधिवासाम्।
आशातिशायि-फलकल्पन-कल्पवल्लीं
ज्वालामुखीमभिमुखी-भवनाय वन्दे ॥ १॥
ज्येष्ठा क्वचित्क्वचिदुदारकला कनिष्ठा
मध्या क्वचित्क्वचिदनुद्भव-भावभव्या ।
एकाप्यनेकविधया परिभाव्यमाना
ज्वालामुखी सुमुख-भावमुरीकरोतु ॥ २॥
अश्रान्त-निर्यदमलोज्वल-वारिधारा
सन्धाव्यमान-भवनान्तर-जागरूका ।
मातर्ज्वलज्ज्वलन-शान्तशिखानुकारा
रूपच्छटा जयति काचन तावकीना ॥ ३॥
मन्ये विहारकुतुकेषु शिवानुरूपं
रूपं न्यरूपि खलु यत्सहसा भवत्या ।
ततसूचनार्थमिह शैलवनान्तराले
ज्वालामुखीत्यभिधया स्फुटमुच्यतेऽद्य ॥ ४॥
सत्या ज्वलत्तनु-समुद्गत-पावकार्चि
र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः ।
आस्तां वयं तु भजतां दुरितानि दग्धुं
ज्वालात्मना परिणता भवतीति विद्मः ॥ ५॥
यावत्त्वदीय-चरणाम्बुजयोर्न राग
स्तावत्कुतः सुखकराणि हि दर्शनानि ।
प्राक्पुण्य-पाकबलतः प्रसृते तु तस्मिन्
नास्त्येव वस्तु भुवने सुखकृन्न यत्स्यात्॥ ६॥

1
ईहाष्टकम्

आत्मस्वरूपमिह शर्मसरूपमेव
वर्वर्ति किन्तु जगदम्ब ! न यावदेतत्।
उद्घाट्यते करुणया गुरुतां वहन्त्या
तावत्सुखस्य कणिकापि न जायतेऽत्र ॥ ७॥
आस्तां मतिर्मम सदा तव पादमूले
तां चालयेन्न चपलं मन एतदम्ब ! ।
याचे पुनः पुनरिदं प्रणिपत्य मात-
र्ज्वालामुखि ! प्रणत-वाञ्छित-सिद्धिदे ! त्वाम्॥ ८॥
इति दुर्गाप्रसादद्विवेदीविरचितं ईहाष्टकं सम्पूर्णम्।
जालन्धरे भगवती विश्वमुखी ।

Encoded and proofread by Rajani Arjun Shankar

Ihashtakam
pdf was typeset on September 16, 2023

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like