You are on page 1of 4

विश्वस्य वृत्तान्तः

RNI No. : GUJSAN/2011/39893 दैनिकं संस्कृतवार्तापत्रम्

शिवराज झा 'शान्तेय' शिवओम मिश्रा मुर्तज़ा खंभातवाला Vishvasya Vrutantah


संपादक सह-संपादकः प्रबंध-संपादकः (Sanskrit Daily Newspaper)

 वरम्
्ष - 13  अङ्कः - 318  विक्रमाब्दः 2079 फागुन शुक्ल दशमी  Website : www.vishvasyavrutantah.com  Whatsapp No. : 8780434516  दिनाङ्क : 17 - 03 - 2023, शुक्रवासरः  पृष्ठ : 4  मूल्य ः रू. 5 /-

भारतम् महिला विश्व


2 योगीसर्वकारः त्रेतायुगस्य
3 गुजरातराज्ये कोरोनायाः
4
मुष्टा-मुष्टि विजेतृ गौरवशालिनीं रामनगरीं पुनः प्रभावः अनुभूयते
स्पर्धा श्रंखलायाः अलौकिकरूपं दातुं
युडीआई प्राधिकरणेन

केरल-लक्षद्वीपयौ प्रति षडदिवसव्यापिन्या यात्रा


राष्ट्रपतिः द्रौपदीमूर्मूः वर्याया
आधारप्रपत्रेषु निःशुल्क रुपेण
अन्तर्जालीय संशोधनाय अनुमतिः प्रदत्ता कोच्ची। राष्ट्रपतिपदासीना
नवदिल्ली। भारतीय विशिष्ट परिचय मन्त्रालय: पुन: समुदीरितवान् इयं सेवा केवलं द्रौपदीमुर्मू: केरल तमिलनाडु
प्राधिकरणेन नागरिकेभ्यः तेषु आधार - प्रपत्रेषु MyAadhar इत्यस्मिन् अन्तर्जालपटले लक्षद्वीपानां स्वषदिवस-
निःशुल्क रूपेण अन्तर्जालीय-संशोधनाय एव निःशुल्का उपलब्धा वर्तते । परंच व्यापिन्याः यात्रायाः अन्तर्गतं
अनुमतिः प्रदत्ता । आ ध ा र से व ा क े न् द्रे षु प्रथमे चरणे अद्य मध्याहने
अस्मिन् अवसरे सूचना- संशोधनाय पंचाशत् कोचिन अन्ताराष्ट्रिय विमान-
प्रौद्योगिकीय- मन्त्रालये रुप्यकाणि शुल्करूपेण पत्तय-स्थलं सम्प्राप्तवती।
न कथितं यत् इदं स्वीकरिष्यते । राष्ट्रपतित्वेन कार्यावहनान्तरं
सौविध्यम् जनानां कृते आ ध ा र प्र प त्र स ्य तस्याः केरल- लक्षद्वीप प्रति यास्यति। विधास्यति । यत्र ताभ्यः पोतस्य च सहवार्ता विधास्यति। सायंकाले
अस्ति येन लक्षाः जनाः सं श ो ध न - व ि ष ये प्रति इयं प्रथमा यात्रा वर्तते। एतदनन्तरं सा कोच्चिन भूमिकाया: क्षमतायाः विषये अनया फोर्ट-कोच्चि इत्यस्मिन्
लाभान्विताः भविष्यन्ति। इयं निःशुल्कसेवा मन्त्रालयेन विज्ञापितं यत् संशोधननेन दैनिक - केरलस्य यात्रावधौ राष्ट्रपतिः पोत स्थले स्वदेशे विनिर्मितस्य समग्रा सूचना प्रख्यापयिष्यते। भारतीय नौसेनायाः गनरी स्कूल
जूनमासस्य चतुर्दशदिनांकं यावत् उपलब्धा जीवनस्सय सामान्याः गतिविधयः सरला: अपि वेलिंगटनद्वीपे नौसेनायाः वायु- विमानवाहकपोतस्य आई.एन. राष्ट्रपतिः तत्र विमानवाहकस्य आई. एन. एस द्रोणाचार्य इत्यस्मै
भविष्यति। च उत्कृष्टतम सेवायै सिद्धाः भविष्यन्ति । पत्तनस्थलं आई.एन.एस् गरुडं एस विक्रान्तस्य अवलोकनं पोतस्य अधिकारिभिः नौसैनिकैः राष्ट्रपतिवर्णः प्रदास्यते ।

महेबब
ू ायाः हिन्प्दू रीतिः कपटतापूर्णा कथ्यते

भारतीयरिजर्वकोषः संयुक्त अरब अमीरातस्य


(विश्वस्य वृत्तान्तः - सूरतम्)
श्रीनगरम्। पीडीपीनेत्री,
तीव्रं विरोधं कृतवती संप्रति सा शिवस्य
उपासिका कथं बभूव इति प्रश्नः।
भारतस्य दुर्दशा पाकिस्तानातुल्या।
पाकिस्तानस्य प्राक्तनप्रधानमन्त्री
केन्द्रीयकोषः च अनुबन्धज्ञापनपत्रे हस्ताक्षरं कृतवन्तौ
नवदिल्ली। भारतीय रिजर्व कोष:, संयुक्य- केन्द्रीयकोषाणां क्षमतायां संवर्धनं भविष्यति।
पूर्वतनमुख्यमन्त्री महेबूबा मुफ्ती गतदिवसे घ्यातव्यं यत् 2017 तमवर्षे मुख्यमन्त्री इमरान खानः गृहबन्दी। अत्रापि भारतस्य अरब अमीरतस्य केन्द्रीय कोषः च बुधवासरे अपि च सक्रिय वित्तीयव्यवस्थायां विकासाय
शिवालये महारतीं कृत्वा चर्चायां विराजते। पदासीना मूफ्ती गांदरबलस्थे भवानीमन्दरे विपक्षनेतारः काराबद्धाः जायन्ते। केन्द्रस्य अबू धाबी नगरे वित्तीय उत्पादनेषु सेवासु च योगदानं प्रदास्यति। अनेन अनुबन्धेन सीमोत्तर-
पुंछजिलायाः शिवमन्दिरे जलाभिषेकेन सह च विशेषपूजां कृतवती। राज्यप्रवक्ता सर्वकारः प्रत्यक्षरुपेण उद्योगपतीनां समर्थनं नवाचारं प्रवर्धयितुं एकस्मिन् अनुबन्ध ज्ञापनपत्रे व्यापारस्य मूल्येषु अल्पता आयास्यति सहैव
नवग्रहमन्दिरस्य परिदर्शनं कृतवती। मन्दिरे रणबीर सिंह पठानिया अकथयत् यत् कुर्वन् विधायक - सांसद - मन्त्रिणां कृते हस्ताक्षरं कृतवन्तौ । अनुबन्ध अनुसारेण उभौ कार्यक्षमता च वर्धयिष्यति । उभयोः देशयोः
यशपाल शर्मणः प्रतिमायां माल्यार्पणं भाजपाकृते निर्वाचनीयाः लाभाः भवेयुः। दोषारोपणे निरतः। स्वायत्तसंस्थानानि केन्द्रीयकोषौ प्राविधिक मुद्राक्षेत्रे मिलित्वा कार्यं आर्थिकसम्बन्धाः अपि सुदृढाः भविष्यन्ति।
च अकरोत्। तस्याः शिवभक्त्या अपरतः देवबन्द मौलाना असद कासमी च भाजपानेतृत्वे परिचालितानि मन्यन्ते। करिष्यत्तः। उभौ कोष स्वस्थ प्राविधिक मुद्रां अनुबन्धे वित्तीयप्रौद्योगिक्याः वित्तीयोत्पादनेषु
भाजपासंगठनं न सन्तुष्टम्। या आदौ अपि तस्याः उपक्रमस्य विरोधं कृतवान्। अत्रापि विरोधीनेतृणां गृहेषु अपप्रचारेण मान्यताप्रदातुं परीक्षणं ज्ञापयिष्यति । सेवासु च सम्बन्धविषयेषु सूचनायाः आदान-
अमरनाथपीठस्य कृते भूम्यधिग्रहणकाले महेबूबा उक्तवती यत् सांप्रतिककाले अनुसंधानं नाटकवत् प्रतीयते। अनेन अनुबन्धेन द्वयोः देशयोः प्रदान विषये चर्चा अपि जाता।

पश्चिमबंगस्य 22 विश्वविद्यालयानां बिहारराज्ये 40 वर्षेषु नूतन


कुलपतिनियुक्तिप्रक्रिया विवादिता अध्यापकानां नियुक्तिः नास्ति
(विश्वस्य वृत्तान्तः - सूरतम्)
पटना। बिहारराज्ये उच्चशिक्षाक्षेत्रे शिक्षकचयनप्रक्रिया
कच्छपगत्या न भवति। विगतेषु 40 वर्षेषु राज्यस्य प्रतिष्ठितेषु
विश्वविद्यालयेषु प्राध्यापकानां चयनं न बभूव। प्रतिवर्षं

देशस्य ग्रामीणक्षेत्रेषु 95 प्रतिशतं विज्ञापनानि प्रकाशितानि। अभ्यर्थिनः आवेदनशुल्कमपि

गृहेषु पेयजलमुपलभ्यते
प्रेषयन्ति परं तत् शुल्कं कुत्र न गतं न कः जानाति। विगतेषु
नवसु वर्षेषु प्रायतः 8002
सहायकाध्यापकानां
(विश्वस्य वृत्तान्तः - सूरतम्)
(विश्वस्य वृत्तान्तः - सूरतम्) पदवी रिक्तानि सन्ति।
कोलकाता। पश्चिमबंगस्य 22 प्रमुखाणां विश्वविद्यालयानां
कृते नियोजितानां कुलपतीनां योग्यता पुनः विचारणीया। ग्रामांचले सार्धद्वि- नवदेहली। शासकीय-तथ्यान्वेषणदलपक्षतः सूच्यते यत् आचार्य - सहाचार्य
किलोमीटर-परिसरे भारतस्य ग्रामीणक्षेत्राणां 95 प्रतिशतं गृहेषु पानीयजल-प्रेषणं - सहायकाचार्य रुपेण
उच्चन्यायालयेन सूच्यते यत् येषां पुनः नियुक्तिः बभूव, तेषां कृते
कूपाः, नलकूपाः, नियमितरुपेण भवति। 2020 तमवर्षात् नूतनजलनलिका सहस्त्राधिकानां पदानां
न्यूनतमशैक्षिकपात्रता परीक्षणीया। राज्यकक्षायाः विश्वविद्यालयेषु
संयोगीकरण बभूव। संप्रति नगरांचलेषु 95.2 प्रतिशतं जनाः कृते शिक्षाविभागः
22 कुलपतिनां चयनं मूलतः राजनीतौ प्रभावितं मन्यते। प्राकृतिकडागाः मौनत्वं धारयति। राज्ये प्राथमिक - माध्यमिक कक्षासु प्रति 40
मुख्यन्यायाधीशः प्रकाश श्रीवास्तवः अकथयत् यत् उपलभ्यन्ते। अपरतः प्रातःकालात् पर्याप्तमात्रायां पेयजलं प्राप्तुम् समर्थाः। देशस्य
भूगर्भीयजलसंसाधनस्य सुरक्षायै राजीययोजनासु सर्वे उपकृताः विद्यार्थिनां कृते प्रशिक्षितस्य एकस्य शिक्षकस्य व्यवस्थाकाले
विश्वविद्यालयः अनुदानायोगस्य निर्देशाः राज्यशासनेन अस्वीकृताः। ग्रामीणानां कृते संप्रति तदपि न दृश्यते। पटनाविश्वविद्यालये छात्राणां संख्या
संप्रति एतेषां कुलपतिनां कार्यक्षेत्रे अधिकारः नास्ति। न्यायाधीशः भवेयुः। आगामिनि वर्षे नगरेषु, महानगरेषु शतं प्रतिशतं पानीयजलं
जैविक-इन्धनाय लप्स्यते। ग्रामांचले सार्धद्विकिलोमीटरपरिसरे कूपाः, नलकूपाः, 25 सहस्त्रं परं केवलं 257 सहायकाचार्याः कार्यरतः सन्ति।
आर.भारद्वाजः अपि उक्तवान् यत् नियमबहिर्भूतनियुक्तिप्रक्रिया
वनोपरि निर्भर- प्राकृतितडागाः उपलभ्यन्ते। अपरतः ग्रामीणानां कृते जैविक- बिहारप्रदेश लोकसंघसेवापक्षतः विज्ञापनोपरि उच्चन्यायालयस्य
भारतीयविश्वविद्यलायेषु कदापि न स्वीकर्त्तव्या। 2010 एवं 2018
तमवर्षयोः आयोगस्य संशोधिताः नियमाः पुनः पठनीयाः।
शीलता च क्षीयते। इन्धनाय वनोपरि निर्भरशीलता च क्षीयते। गरिमामयः निर्णयः मुख्यबाधकः मन्यते।
2 विश्वस्य वृत्तान्तः दैनिकं संस्कृतवार्तापत्रम् (सूरतम्)
वारः शुक्रवासरः
दिनाङ्क : 17 मार्च 2023
श्री बाम्बे चाणक्यस्य पेरियवाशृङ्कलायाः
विश्वस्य वृत्तान्तः शीर्षक गानम् अति शोभनम्
परिवर्तनम्" लोकार्पणं जातम्
दैनिकं संस्कृतं वार्तापत्रम्

अथ वैदिकपञ्चाङ्गम्

17 मार्च 2023,
शुक्रवासरः
सृष्टि संवत् १,९६,०८,५३,१२३ विक्रमसम्वत् 2079
सम्वत्सर: शुभकृत अयनः सायनसूर्यः दक्षिणायनः
गोलः उत्तरगोलः ऋतुः वसंत (विश्वस्य वृत्तान्तः) हरहर शङ्कर ' बहु आकर्षकम् जनसेवितं वेद वेदाङ्गपरिपालनं
श्री बाम्बे चाणक्यस्य अस्ति । भावपूर्ण इदं गानं श्री च सर्वदा कुर्वन् अस्ति । ह्यः
मासः अमांत फाल्गुन पूर्णिमांत चैत्र
निर्देशकस्य दूरदर्शनशृङ्कलायाः अश्विनि कुमार् अय्यरेण रचितम् सायङ्काले चतुर्थं कथाभागं दृष्ट्वा (वत्सदेशराजशर्मा)
पक्षः कृष्ण तिथिः दशमी स्वागतं वीक्षकानां महापेरियवा- । अत्यन्त सरलपदानां प्रयोगे विश्वस्य विभिन्न देशेभ्यः विशेषतः डॉ.मानसरञ्जनसाहु-महोदयेन निर्देशितं तृतीयं
नक्षत्रम् उत्तराषाढ़ा रसिकानां मध्ये अभूतपूर्वं अस्ति । काञ्चीपुरनिवासं भुवनरक्षितं श्री सन्युक्त राष्ट्र अमेरिकातः नैकानां संस्कृत-चलच्चित्रं "परिवर्तनम्" इत्यस्य लोकार्पणं
चन्द्रराशि: धनु योगः वरियान, परिघ प्रति सप्ताहे शनिवासरे रविवासरे चन्द्रशेखरम् उपासनं कृतम् । रेवती प्रशंसनीय प्रतिक्रियाः प्रप्ताः। जातम् अस्ति। कृषकस्य जीवनाधारिते अस्मिन् चलच्चित्रे
करणम् विष्टि, बव च अस्य कथाभागान् द्रष्टुं श्रोतुं च बृन्दावनयोः रागे निबद्ध गानम् श्री बाम्बे चाणक्यस्य नेतृत्वे डॉ. मानस रञ्जनसाहुः,डॉ.राधानाथदिश्री, प्रदीपभूए,
केवलं पेरियवाः भक्ताः महिलाः श्रीमति जननी कामाक्षी श्री आर् मार्गदर्शने च सङ्गीत कलाकाराः निहारवागः, अजितरणा, तोषकुमारसाहुः,सनातनकुअंर
।। पञ्चाङ्गमद्यतनीयमेतत् भूयात् सर्वेभ्यः शुभम्।।

विश्वस्य वृत्तान्तः
न अन्यसङ्गीतकला रसिकाः पी श्रवणयोः मधुरध्वन्यां श्रोतकानां तेषां सम्पूर्ण नैपुण्यं प्रदर्शितवन्तः च अभिनयं कृतवन्तः। सरलसंस्कृतेन निर्मितम् इदं
दैनिकं संस्कृतवार्तापत्रम् अपि अति उत्सुकेन प्रतीक्षन्ते। मनमोहितमेव। कामकोटि । अतः निर्देशकस्य योगदानं चलच्चित्रं सर्वेषां कृते अवगमने सरलं भविष्यति इति
शीर्षकगानं ' जयजय शङ्कर ज्ञानभास्करस्य वैशिष्ट्यं प्रभुत्वं च श्लाघनीयम् अस्ति । डॉ.मानसः वदति।

भारतम् महिला विश्व मुष्टा-मुष्टि विजेतृ


RNI No. : GUJSAN/2011/39893

किमस्ति यन्न दृश्यते


स्पर्धा श्रंखलायाः आयोजनार्थम् तत्परम्
संपादक मण्डल
 श्रीमान् शिवराजझा 'शान्तेय:' - प्रधान सम्पादकः सखेSत्र दूरभाषके
 श्रीमान् मुर्तज़ा खंभातवाला - प्रबन्ध सम्पादकः, प्रकाशक पलं प्रपीड्यते मनो विलोक्य दूरभाषके,
 श्रीमान् शिवओम मिश्रा - सह-सम्पादकः क्षणान्तरे सुखानुभूतिरस्ति दूरभाषके
मार्गदर्शकः सुखासुखं क्रमेण भाव्यतेSत्र दूरभाषके
 प.पू. स्वामी ब्रह्ममुनिजी गुरूश्री भरतमुनीश्री - (गुजरात) सखे!शुभाशुभं समस्तमस्ति दूरभाषके।।१
 संस्कृति फाउन्डेशन ट्रस्ट अभीष्टदृश्यदर्शनानि सन्ति दूरभाषके,
(TRUST Reg. No. F/2743/SURAT) सुदूरलभ्यवस्तुजातमानयेत् समीपके।
(SOCIETY Reg. No. GUJ/2848/SURAT) विदेशवर्तिना समं लपन्ति दूरभाषके,
परामर्शकाः सुखाद्यभोजनादिकं सुलभ्यमत्र यन्त्रके।।२
यशस्विता सुलभ्यते जनैश्च दूरभाषके, नवदिल्ली। भारतम्, अद्य कॉम्प्लेक्स इत्यत्र भविष्यति ।
 श्रीमान् सुधिष्ठकुमारमिश्रः - नवदेहली
चरित्रहानिरप्यहो! भवेच्च दूरभाषके प्रभृति नव दिल्ल्याम् आरभमाणे भारतीय मुष्टा मुष्टि- संघेन
 श्रीमान् गवीशः द्विवेदी - नवदेहली
 श्रीमान् डॉ. रविन्द्रकुमारपाण्डा - बड़ौदा
सुहृत्समागमा: भवेयुरत्र दूरभाषके। आई. बी. ए. महिला विश्व मुष्टा - मार्च पञ्चदशी-तः षड्विंशीं भाजिष्यति।
 श्रीमान् डॉ. नरेन्द्रपाण्डेयः - मेरठम् प्रवञ्चना विधीयते तदत्र दूरभाषके।।३ मुष्टि-विजेतृ- स्पर्धा-शृङ्खलाया: यावत् अस्या: प्रतिष्ठितायाः मुष्टा- समारोहे षड्वारं यावत् विश्व-
 श्रीमान् डॉ. गौरवनायकः - लक्ष्मणपुरम् कथाप्रसङ्गसङ्गता सुतुष्टताथ रुष्टता, आयोजनार्थं तत्परम् अस्ति। मुष्टि-विजेतृ स्पर्धा-शृङ्खलायाः विजेत्री अस्याः स्पर्धा-शृङ्खलाया:
 श्रीमान् योगेशभोपे - इन्दौरम् मुदान्विता: रुषान्विता: समस्तकथ्यभावना:। मुष्टा- मुष्टि-विजेतृ स्पर्धा- आयोजकत्वं निर्व्यूढम् अस्ति। ब्रांड एंबेसडर इति प्रचारदूती च
 श्रीमान् डॉ. रत्नेश्वरमणित्रिपाठी - लक्ष्मणपुरम् तथान्यसूचना: भवन्ति यत्र दूरभाषके, शृङ्खलायाः अस्य बृहत्तमस्य केन्द्रीय युव- कार्यक्रम - एम.सी. मेरी कॉम चलच्चित्राभिनेता
 श्रीमान् धीराजमैठाणी - उत्तराखण्डः विवेचनं न शक्यते किमस्ति दूरभाषके।। ४ आयोजनस्य प्रारम्भः नव- खेल - मन्त्री अनुराग - सिंह फरहान अख्तरश्च अतिथित्वेन
सुकर्मसंरता: सुकर्मिणश्च दूरभाषके,
स्तम्भकाराः दिल्ल्याम् इन्दिरा गांधी स्पोर्ट्स ठाकुरः उद्घाटन समारोहे भागं उपस्थास्यतः ।
कुकर्मसंरता: कुकर्मिणश्च दूरभाषके।
 श्रीमान् डॉ. बलदेवानन्द सागरः - नवदेहली तपोधना: सुपुण्यशालिनोSपि दूरभाषके, तिरुपतिनगरस्थे केन्द्रीयसंस्कृत
 श्रीमान् डॉ. धनंजय भंजः - गुजरात (विशेष वार्ताः) समे सहैव सङ्गता: मिलन्ति दूरभाषके।।५ विश्वविद्यालये सांख्ययोग
 श्रीमान् अनिल शर्मा - नवदेहली
विवाहमन्त्रणा च शोकसूचनापि यन्त्रके, विभागस्य पक्षतः सप्तदिवसात्मकी
 श्रीमान् सत्यप्रकाश त्रिपाठी (ज्योतिषाचार्य)
कुलस्य वर्धनादिकं च ज्ञाप्यते सुयन्त्रके। शोधार्थी कार्यशाला प्रारब्धा
 श्रीमान् प्रसादानन्दः - मुम्बई (वित्तव्यापारार्थ जगत)
रुजानिपीडितेन सूच्यते च दूरभाषके, यत्र प्रथम दिवसस्य प्रथमसत्रे
 श्रीमति सुजाता रमेश - बैंगलुरु (कर्णाटक)
 श्रीमान् डॉ. मधुसुदन व्यास - मोडासा (गुजरात) किमस्ति यन्न दृश्यते महानुभावया सह साहित्य-
 श्रीमान् साध्वी विवेका भारती - नवदिल्ली (प्रकिर्ण) सखेSत्र दूरभाषके।।६ संकायप्राध्यापकः प्रो. सत्यनारायण
 श्रीमान् वत्सदेशराजशर्मा - हिमाचलप्रदेशः रचयिता आचार्यः पूर्वापरसूचनं ददाति।
प्रभारी डॉ. युवराज: भट्टराई (विश्वस्य वृत्तान्तः - सूरतम्)

उज्जैनसाहित्योत्सवे अन्ताराष्ट्रिया शोधसंगोष्ठी


 श्रीमान् संदीप राजपूत - सूरत महानगर
 श्रीमान् विनोद मोहोड, अशोक मोहोड - द. गुजरात
 श्रीमान् अंशुगुप्तः - उत्तरप्रदेशः (विश्वस्य वृत्तान्तः - सूरतम्)
 श्रीमान् राघवनाथ झा - पटना (बिहार) उज्जैन। मध्यप्रदेशस्य सुप्रसिद्धा कृष्ण बासन्ती
 श्रीमान् महेश तिवारी - उत्तराखण्ड शैक्षिक एवं सामाजिक जनकल्याण समितिः उज्जैनम्
 श्रीमति रागा सुधा विजनमुरी - लंदन (युके)
इत्यस्याः पक्षतः मार्चमासस्य अन्तिमे सप्ताहे कालिदास
 श्रीमान् जगदीश डाभी - सौराष्ट्र प्रान्त
अकादमी भवने साहित्यिक - उत्कृष्टतासम्मानम्-2003
 श्रीमान् अङ्कन दास - पश्चिमबङ्गाल केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुरीस्थे श्री
तथा अन्ताराष्ट्रिय शोधसंगोष्ठी आयोजिता भविष्यन्ति।
विक्रमविश्व विद्यालयः, महर्षि पाणिनी संस्कृतविद्यापीठम्, सदाशिवपरिसरे लोकभाषाप्रचारसमितिः भारतम्
संपर्क कार्यालय (सूरत) अक्षरवार्त्ता समाचारपत्रम्, शोधपत्रिका संगठनानि च सहयोगं इत्यस्य नेतृत्वे समायोजिते संस्कृत सम्मेलने

विश्वस्य वृत्तान्तः
करिष्यन्त। आयोजकमंडलात् प्रो. शैलेन्द्रकुमार शर्मा, डॉ. उद्यापनसत्रे आधारपुरुषेण प्रो. सदानन्द
मोहन बैरागी, डॉ. जगदीश शर्मा, डॉ. शशिरंजन अकेला, दीक्षितमहाभागेन सह आमंत्रिताः महानुभावाः,
डॉ. श्वेता पंड्या, डॉ. सुरेश बैरागी, डॉ. दिव्या मिश्राः वक्तारः, प्राध्यापकाः तथा शोधार्थिनः,
अन्यतमाः। कृष्ण बसन्ती समितिः प्रतिवर्षं राष्ट्रीयस्तरे सम्मानपत्रैः - पदकैः समुपस्थिताः।
Vishvasya Vrutantah विविधवर्गाणां महानुभावानां दिव्यसत्कारं करोति।
(Sanskrit Daily Newspaper) शोधसंगोष्ठीसत्रे संस्कृतप्रेमिणः, शोधछात्राः,
दूसरा माला, IDBI एटीएम के उपर, प्राध्यापकाः, साहित्यप्रेमिणः उपस्थापनाय आमंत्रिताः
सन्ति। संगोष्ठीपटले गीत - कथा - लघुकविता -
विमल गार्मेन्ट के सामने, उडुपी रेस्टोरेन्ट के पास, उपन्यासः - व्यंग साहित्यादीनामुपरि विशेषं कवि
उधना तीन रास्ता, उधना, सूरत-394210. (गुजरात) सम्मेलनं च मार्चमासस्य 26 दिनांके प्रातः
मो. 87804 34516, 98259 18190 दशवादने प्रचलिष्यतीति अक्षरवार्त्ता इति नियमित
मासिकशोधपत्रिकायाः संपादकः डॉ. मोहन बैरागी (विश्वस्य वृत्तान्तः - सूरतम्)
e-mail : vishvasya.vrutantam@gmail.com उक्तवान्। डॉ. बैरागीरचितस्य पुस्तकस्य विमोचनं भवेत्।
3 विश्वस्य वृत्तान्तःदैनिकं संस्कृतवार्तापत्रम् (सूरतम्)
वारः शुक्रवासरः
दिनाङ्क : 17 मार्च 2023
संस्कृतशिक्षामन्त्रिणा कृता: विविधा: घोषणा:
८ एप्रिलतः २१ एप्रिलपर्यन्तं संस्कृत
परीक्षायां भवियति पारदर्शिता
विद्यालयेभ्य: अनुदानं छात्रेभ्य: छात्रवृत्ति: दीयते

योगीसर्वकारः त्रेतायुगस्य गौरवशालिनीं


(वार्ताहर:- कुलदीपमैन्दोला) बहुप्रयत्नाः क्रियन्ते।प्रत्येकं मण्डले
उत्तराखण्ड। विधानसभाया; एकः संस्कृतग्रामः भविष्यति।सः संस्कृतं

रामनगरीं अलौकिकरूपं दातुं प्रवृत्तः


सभाकक्षे संस्कृतविभागस्य समीक्षा- प्राप्तुं यथाशक्ति प्रयत्नः क्रियमाणः इति
गोष्ठ्यां उत्तराखण्डस्य शिक्षामन्त्री उक्तवान्।रिक्तपदानि पूरयितुं आदेशाः
मंत्री डॉ. धनसिंहरावत: प्रतिनियुक्तिं निर्गताः शीघ्रमेव च। सः अवदत् यत्
स्थानांतरणं समाधातुं नियमावल्या: कृते संस्कृताकादमीद्वारा संस्कृतस्य संस्कृते:
प्राचीनसूर्यकुण्डस्य कायाकल्पकार्यम् अन्तिमचरणे अस्ति सम्बन्धिताधिकारीजनान् निर्दिष्टवान् यत् च प्रचारार्थं विविधाः कार्यक्रमाः
(विश्वस्य वृत्तान्तः) आवश्यकतानुसारं तत्विधीयतामिति । आयोजिताः सन्ति।
अयोध्या। भगवतः श्रीरामस्य अयोध्यायाः मार्चमासे बहुदीर्घान्तरालेन एषा प्रक्रिया बाधिता अवसरेस्मिन् उत्तराखण्ड-
पुरा वैभवः पुनः आगच्छति । 2024तमे वर्षे पूर्णं करिष्यते आसीत् , अधुना सा प्रक्रिया शीघ्रं संस्कृतअकादम्या: सचिव:
अयोध्यायां राममन्दिरस्य उद्घाटनात् पूर्वं प्रारप्स्यते । श्रीशिवप्रसाद-खालीवर्य: प्रोक्तवान् यत
योगिनः आदित्यनाथस्य सर्वकारः त्रेतायुगस्य सूर्यकुण्डस्य सं स ्कृ त - संस्कृतशोधकार्यं
गौरवपूर्णं रामनगरीम् अलौकिकरूपं दातुं प्रयतते कार्यम् शिक्षा न ्तर्ग तं 17-18 मार्चमासे
। रामस्य पैड़ी इत्यस्य अनन्तरं योगिसर्वकारेण सं स ्कृतपरीक्षासु संजायते । देशस्य
रामनगरीतः चतुर्किलोमीटरमितं दूरे दर्शननगरे रामस्य राज्याभिषेकस्य समये अयोध्याम् आगतः सूर्यदेवः ८ एप्रिलतः २१ प्र त ्ये क र ा ज ्या त्
स्थितस्य सूर्यकुण्डस्य अपि सौन्दर्यीकरणं ए प्रि ल प र ्य न ्तं विद्वांश: अत्र
सूर्यकुण्डे रामस्य राज्याभिषेकसमये सूर्यदेवस्य पृथिव्यां अवरोहस्य या कथा अस्ति या
क्रियते, यस्य कार्यं प्रायः सम्पन्नं भवति अपि संस्कृतपरीक्षापारदर्शितायाः च कृते अपि समागमिष्मन्ति
सूर्यकुण्डस्य वैभवगाने योजिता अस्ति । सूर्यकुण्डस्य दर्शनं विना तस्य अयोध्यायात्रा पूर्णा न
च मार्चमासपर्यन्तं अन्तिमरूपं प्रदास्यते । भविष्यति इति मम पूर्णः विश्वासः अस्ति । भगवतः रामस्य नगर्यां एकतः एकं प्रसिद्धं स्थलम् अस्ति
विभागीयाधिकारिण: निर्देशिता:। नवसत्रे * विद्यालयेषु छात्रवृत्ति: एवं
अयोध्यायाः परितः यानि पौराणिकस्थानानि सूर्यकुण्डस्य विश्वासः अस्ति यत् यदा भगवतः रामस्य राज्याभिषेकः क्रियमाणः आसीत् तदा सर्वे संस्कृतविद्यालयानाम् मान्यतायै अपि प्रथमास्तरे निश्शुल्कपाठ्यपुस्तकं दीयते*
सन्ति विकसितानि क्रियन्ते । तस्मिन् एव सर्वप्रथमं देवताः अयोध्यां आगताः आसन् अपि च तेषु सूर्यदेवः अपि आसीत् । सूर्यदेवः दर्शननगरस्य समीपे संस्कृतशिक्षामन्त्रिणा विभागसचिवा: संस्कृतशिक्षामन्त्री अवदत् यत्
सूर्यकुण्डस्य विकासः क्रियते अपि च मार्चमासे एव निवासं कृतवान्, यत् अद्य सूर्यकुण्ड् इति नाम्ना प्रसिद्धम् अस्ति, तत्र सूर्यदेवस्य एकम् मन्दिरम् समादिष्टा:। यः छात्रः सर्वोच्चांकांंन् प्राप्नोति
अपि अस्ति । सूर्यकुण्डस्य मन्दिरस्य निर्माणं पुरातनपद्धत्या अर्थात् चूर्णगुडयोः माध्यमेन क्रियते । संगोष्ठ्याम् अत्र उपस्थितेषु संस्कृतविषये स: पुरस्कृतं भविष्यति।
एतत् कार्यं सम्पन्नं भविष्यति । योगिसर्वकारस्य
तस्य आधारेण सूर्यकुण्डे प्रकाशध्वनिप्रदर्शनं प्रदर्शितं भविष्यति । संस्कृतशिक्षासचिव: डॉ. चन्द्रेशकुमार:, संस्कृतविद्यालयेषु प्राथमिकस्तरस्य
अभिप्रायः अस्ति यत् अयोध्यायां व्यापारं अयोध्यायाः नगरायुक्तः विशालसिंहः प्रतिज्ञां कृतवान् यत् अयोध्यां आगच्छन्तः येऽपि श्रद्धालवः
वर्धयितुं पर्यटकाः न्यूनातिन्यूनं त्रिदिवसान् संस्कृतशिक्षानिदेशक: संस्कृत- पाठ्यपुस्तकानि निःशुल्कं प्रदत्तानि
पर्यटकाः च सन्ति ते अस्य विषये सम्पूर्णं सूचनां प्राप्स्यन्ति । भोजनालयात् आरभ्य आसन-पर्यन्तं
यावत् अयोध्यायां स्थगयितव्याः येन ते अत्र सुविधाः भविष्यन्ति । सूर्यकुण्डं सुन्दरं कर्तुं अत्र चत्वारि भव्यद्वाराणि निर्मितानि सन्ति । खाद्य- अकादम्या: सचिव: श्रीमान् एस.पी.खाली, भविष्यन्ति, तथैव शोधछात्राणां कृते
त्रिदिवसान् यावत् भ्रमणं कृत्वा आपणे विक्रयणं न्यायालयाः निर्मीय सज्जाः सन्ति । सूर्यकुण्डम् आगच्छन्तः श्रद्धालुनां न पूजापाठस्य समस्या सचिव: उत्तराखंडसंस्कृतशिक्षापरिषद् शोधछात्रवृत्तियोजनानुसारं छात्रवृत्तिः
कर्तुं शक्नुवन्ति । अयोध्यायाः प्राचीनमठाः, भविष्यति, न उपवेशनस्य कापि समस्या भविष्यति, न च खाद्यपानस्य समस्या भविष्यति । अत्र डॉ. वाजश्रवा-आर्य:, उपनिदेशक: अपि प्रदत्ता भविष्यति।अस्य अन्तर्गतं
मन्दिराणि, कुण्डानि च द्रष्टुं शक्नोति स्म । स्थितस्य सूर्यमन्दिरस्य नवीनीकरणं कृतम् अस्ति । शीघ्रमेव अत्र पूजार्चनम् आरप्स्यते । सूर्य-कुण्डस्य पद्माकरमिश्र:, कुलसचिव: 10 छात्राणां छात्रवृत्तिः प्रदत्ता भविष्यति
स्वकीया महिमा अस्ति, होलिकानन्तरं कश्चिद् अपि समये अस्य उद्घाटनम् अपि कर्तुं शक्यते। संस्कृतविश्वविद्यालय गिरीशकुमार- एकवर्षस्य कृते ३०,००० इत्येव २०
साकमेव तेषां विषये अपि ज्ञातव्यम् ।
अवस्थी, सहायकनिदेशक: चण्डीप्रसाद: विद्यालयेभ्यः आर्थिकानुदानं च दास्यति।
सूर्यकुण्डं दृष्ट्वा प्रफुल्लिताः घिल्डियाल:, शोध-अधिकारी एतेन सह शिक्षामन्त्री डा. धनसिंहरावतः
भविष्यन्ति श्रद्धालवः डॉ. हरीशगुरुरानी, ​​महासचिव: अवदत् यत् संसाधनानाम् अभावं दूरीकर्तुं
संस्कृतशिक्षकसंघ: डॉ. नवीनपंत: निजीसंस्कृतविद्यालयेभ्यः उपकरणार्थं
अस्मिन् विषये जिलाधिकारी नीतीशकुमारः अवदत् आदय: आसन्। 50000 रुप्यकाणि अपि प्रदत्तानि
यत् यदा अपि श्रद्धालवः सूर्यकुण्डं प्रति गमिष्यन्ति तदा
रिक्तपदेषु शीघ्रं सम्पूर्ति: - शिक्षामन्त्री भविष्यन्ति।
एतत् स्थानं दृष्ट्वा आनन्दिताः भविष्यन्ति । सूर्यकुण्डे
अतीव सुष्ठु प्रकारेण प्रकाश-ध्वनि-व्यवस्था कृता अस्ति संस्कृतशोधसम्मेलनं 17-18 मार्चमासे
उक्तवान् यत् संस्कृतस्य विकासाय
। सूर्यकुण्डस्य प्रायः नवतिप्रतिशतं कार्यं सम्पन्नम्
अस्ति, मार्चमासे तत् पूर्ण करिष्यते ।
प्रारप्स्यते-सचिव:श्रीशिवप्रसादखाली

प्राकृतभाषासम्बन्धिनी कार्यशालायाः सङ्कल्पः संसदः उभयोः सदनयोः कार्याचरणे बाधा उत्पन्ना जाता
नवदेहलीस्थ- श्रीलालबहादुर- ग्रन्थाः विलिखितास्सन्ति। भारतस्य एतस्मात्कारणदेव श्रीलालबहादु
श ा स्त्री र ा ष्ट्रिय सं स ्कृ त - प्रथमराष्ट्रपतिना डॉ. राजेन्द्रप्रसादेन रशास्त्रीराष्ट्रियसंस्कृतविश्वविद्याल
विश्व-विद्यालयस्य तथा च प्राकृतभाषायाः महत्त्वविषये येऽस्मिन् एतादृशं महद्विषयमधिकृत्य
भारतीय-भाषासमितेः चेत्यनयोः उक्तमस्ति यत्- “वास्तव में इस कार्यशाला समायोजिता भविष्यति।
संयुक्ततत्त्वावधाने २०२३-तमे देश की आधुनिक भाषायें पूर्व एवं विश्वविद्यालयस्य प्राकृत-भाषा
वर्षस्य मार्चमासस्य २१-दिनाङ्कतः मध्ययुग में प्रचलित विभिन्न प्राकृतों विभागस्य अध्यक्षः प्रो. सुदीपकुमार- नवदिल्ली। संसदः उभयोः आगताः। एतस्मिन् मध्ये सत्तापक्षस्य तदा टीएमसी इत्यस्य सदस्याः
२३-दिनाङ्कं यावत् त्रिदिवसीय- तथा अपभ्रंश की ही उत्तराधिकारिणी जैनः अस्याः कार्यशालायाः सदनयोः कार्याचरणे अद्य लोकतन्त्रं सदस्या: राहुलगान्धिनः क्षमाप्रकरणे कृष्णवर्णस्य मुखावरकं आधृत्स
राष्ट्रियकार्यशालायाः समायोजनं हैं। हिन्दी, बंगला, मराठी आदि संयोजकः निदेशकश्चास्ति। निध्याय राहुलगान्धिन: वक्तव्यं उच्चैः स्वरैः कोलाहलं कुर्वन्ति। सदनमध्ये समागताः । तैः आरोपितः
भविष्यति। भाषा को लीजिए, उसका विकास तत्राध्यक्षत्वेन विश्व-विद्यालयस्य अदानीसमूहं अन्यान् विषयान् च लोकसभा अध्यक्षः ओम् बिरला पुनः यत् विपक्षि सदस्याः वक्तुं समर्था: न
एषा कार्यशाला ‘प्राकृतभाषा किसी न किसी प्राकृत से हुआ कुलपतिः प्रो. मुरलीमनोहरपाठकः, अवलम्ब्य बाधा उत्पन्ना जाता। पुनः सदने शान्तिं स्थापयितुं वचनं विद्यन्ते । सभापतिः जगदीपधनखड़
में भारतीय ज्ञान- संरक्षकत्वेन डॉ. एतदर्थम् लोकसभा-राज्यसभयोः प्रख्यापितवान्। तथापि पुन: पैन्येन सदस्यैः सदनस्य व्यवस्थां स्थापयितुं
परम्परा से सम्बन्धित चमूकृष्ण-शास्त्री तथा कार्याचरणम् आदिनं स्थगितं जातम्। कोलाहल कारणेन सदनस्य कार्यचरणं कथितवान् परं च कोलाहलं अवसानं न
अध्ययन-सामग्री का च समावर्तकत्वेन प्रो. लोकसभायाः कार्याचरणस्य द्विवादनं यावत् स्थागितं जातम्। प्राप्तम् । अस्माकं वार्ताहरः प्रोक्तवान्
विकास’ विषयमवलम्ब्य ग य ा च र ण - त्रि प ा ठ ी आरम्भे एव तृणमूलकांग्रेसदलस्य राज्यसभायां अपि एतादृशी यत् आव्य-व्यय- प्रपत्रस्य द्वितीयचरणे
आ य ो ज ्य म ा न ा स्ति । भविष्यन्ति। तत्र समेषां सांसदा: स्वकीयेषु मुखेषु कृष्णवर्णस्य स्थिति: दरीदृष्टा । अद्य प्रातः यदा उभयोः सदनयोः कार्यचरणं चतुर्थे
सर्वविदितं त्वस्त्येव यत् प्राकृतभाषा है। इस दृष्टि से देखा जाये, तो गवेषकानां जिज्ञासुनां कृते सूचना मुखावरकं आच्छादयितुं सदनस्य मध्ये सदनस्य कार्याचरणं आरम्भं जातम् दिवसे अपि बाधितम् जातम्।
अत्यन्तं प्राचीना भाषा विद्यते। आधुनिक-भाषाओं की उत्पत्ति और विद्यते यत् यथाशीघ्रं कार्यशालायां
प्राकृतभाषायाः उत्कर्षे न केवलं पूर्ण-विकास को समझने के लिए पञ्जीकरणार्थं विश्वविद्यालयस्य महिला-प्रीमियर लीग-क्रिकेट
भारतीयविदुषामेव योगदानमस्त्यपितु प्राकृतभाषा एवं साहित्य का सम्यक् वेबसाईट www.slbsrsv. प्रतिस्पर्धायां अद्य सायं सार्ध सप्तवादने
नैके भारतेतरविद्वान्सोऽपि ज्ञान आवश्यक है।” ac.in मध्ये प्रदत्तसूचनानुसारं मुबईय्या: ब्राबॉर्न क्रीडागंणे दिल्ली
प्राकृत-भाषायां संवर्द्धने स्वजीवनं प्राकृ त भाषायामनु स न्धानस्य सम्पर्कं साधयन्तु। कैपिटल्स दलस्य प्रतिस्पर्धा गुजरात
समर्पितवन्तः। नैकानि नवीनक्षेत्राणि विद्यमानानि वार्ताप्रेषकः- डॉ.विजयगुप्ता, जाइंट्स दलेन सह भविष्यति। इत:
प्राकृतभाषायां रत्नविद्या, सन्ति, किन्तु इदानीं तादृशाः सर्वदर्शनविभागे सहायकाचार्यो प्राक् हय: नवी मुम्बईय्या: डीवाई
धातुविद्या, शिल्पशास्त्र, गन्धर्वशास्त्र, गवेषका एव न सन्ति, ये एतान् जनसम्पर्क-अधिकारी च, श्रीलाल पाटिल स्पोर्टस एकेडमी क्रीडांगणे
रसायनशास्त्र, भौतिकशास्त्र, विषयान् समुद्धृत्य अनुसन्धानार्थं बहादुरशास्त्रीराष्ट्रियसंस्कृतविश्ववि रॉयलचैलेंजर्स बैंगलोर दलेन यूपी
परमाणुविज्ञानसम्बन्धिनः नैके प्रवृत्ताः भवेयुः। द्यालयः, नवदेहली । वॉरियर्सदलं पंचक्रीडकै: पराजितः कृतः।
विश्वस्य वृत्तान्तः
दैनिकं संस्कृतवार्तापत्रम् 4 वारः शुक्रवासरः
दिनाङ्क : 17 मार्च 2023
न हि सर्वः सर्वं जानाति
सुधिपाठकाः! संस्कृतस्य संवर्धनाय वार्ता-
पत्रस्य प्रकाशनमस्माकं प्रथमः प्रयासः। अत्र
दोषः सम्भाव्यत इति। अतःतान् दोषान्् परिष्कृत्य
पठन्तु अस्मान् सूचयन्तु च। - सधन्यवाद

गुजरातसर्वकारेण विविधोत्सवेषु 57 कोटिः प्रदत्ता गुजरातराज्ये कोरोनायाः


 Website : www.vishvasyavrutantam.in  e-mail : vishvasya.vrutantam@gmail.com

रणमहोत्सवे 485 वैदेशिकानां


स्वागतोपरि अयथातिरिक्तं धनं पुनः प्रभावः अनुभूयते
व्ययीकृतम्। अपरतः कालाभ्यन्तरे
दूरदर्शन-वेतार-समाचारपत्रेषु
विज्ञापनोपरि 82 लक्षं रुप्यकाणि प्रदत्तानि
(विश्वस्य वृत्तान्तः - सूरतम्) अयथातिरिक्तं धनं व्ययीकृतम्। अपरतः दशकोटिः, रणोत्सवे 21 कोटिः, सापुतारा
गान्धीनगरम्। गुजरातराज्यस्य कालाभ्यन्तरे दूरदर्शन-वेतार-समाचारपत्रेषु वर्षाकालस्य कार्यक्रमे 2 कोटिः,
प्रमुखोत्सवानां राजकीयस्तरे आयोजनोपरि विज्ञापनोपरि 82 लक्षं रुप्यकाणि प्रदत्तानि। गान्धीजयन्ती अष्टकोटिः, धोणावीरा उत्सवः,
विधानसभायां प्रश्नोत्तरसत्रे तथ्यानि रण-उत्सवे वर्षद्वयकाले न्यूनतमाः आजादी का अमृत महोत्सवः, तरणेतर
विभागीयमन्त्रिणा उपस्थापितानि। 2021 तथा वैदेशिकाः आगतवन्तः। राजकीय- मेला, माधवपुरमेला, राष्ट्रीय आम्ररसपर्व, (विश्वस्य वृत्तान्तः - सूरतम्) एचथ्रीएनटू इत्यनेनापि बहवः बालकाः
2022 तमयोः वर्षयोः कृते शासनेन प्रायतः सुरक्षाप्रबन्धनम्, वाहनव्यहारः, अस्मितापर्व, कृषिवन्दनसमारोहः, दशहरा- कर्णावती। गुजरातराज्ये सर्वेषु मनपाक्षेत्रेषु, पीडिताः। वडोदरा-सूरतमहानगरयोः त्रयाणां
57 कोटिः राजस्वस्योपयोगः कारितः। आतिथ्यंप्रकरणं तथा मन्त्रीणां सेवायै च शक्तिपीठ परिक्रमामेलासु च अनेकधनस्य केषुचित् जनपदेषु कोरोनायाः पुनरागमनेन निधनेन स्वास्थ्यविभागः सक्रियतां धारयति।
रणमहोत्सवे 485 वैदेशिकानां स्वागतोपरि पर्याप्तधनस्य अपचयः बभूव। नवरात्रीकाले उपयोगः क्रियते स्म।

सुजलां सुफलां योजनायाः भ्रष्टनीतेः विरोधः


आरोग्यतंत्रं विव्रतम्। गतदिवसे एव 90 मुनासावकरणस्य पुनः अनिवार्यता दरीदृश्यते।
नूतनसंक्रमिताः जनाः उपचारकेन्द्रेषु आगताः। संप्रति अहमदाबादतः 49, महेसाणायां 10,
राज्ये 300 सक्रियाः रुग्णाः सेवां प्राप्नुवन्ति। राजकोटनगरे 8, सूरतनगरे 6 जनाः कोरोनायां
(विश्वस्य वृत्तान्तः - सूरतम्) दर्शन नायकः सूरतजिलापालस्य कृते अहमदाबादनगरात् सर्वाधिकाः संक्रमिताः संतप्ताः मन्यन्ते। साबरकांठातः च पंचजनाः
सूरतम्। प्रबलग्रीष्मऋतौ ज्ञापनपत्रेण सूचयति यत् जलाशयानां खनन कथ्यते। चिकित्सिताः भवन्ति।

लाजपोरकेन्द्रीयकारागृहे विशेषपरीक्षाकेन्द्रम्
गुजरातराज्य-सर्वकारस्य पक्षतः कार्ये ग्राम्यसमितेः निर्माणं करणीयम्।
सुजलां सुफलाम् अभियानान्तर्गते मृत्तिका स्थलान्तरणेन आर्थिकभ्रष्टाचारः,
जलाशयानां जलधारणक्षमतायै खननकार्यं राजकोषात् धनस्यापचयः रोद्धनीयः।
प्रचलति परं सूरतजिलायाः केषुचित् ट्रकयानेषु जीपएसयंत्राणां प्रयोगेण
ग्रामेषु अनैतिकोपायेन ट्रकयानैः विलम्बितरात्रौ खननकार्यस्य अवरोधनाय निजीविद्यालये हिन्दूविरोधि
मृत्तिकास्थलान्तरणं क्रियते। कांग्रेस नेता नियमाः सुनिश्चिताः स्युः। प्रार्थनायाः तीव्रविरोधः
शयनयानस्य मार्गाकस्मिकेन एकस्य मृत्युः (विश्वस्य वृत्तान्तः - सूरतम्)
वेरावल। उत्तरगुजराते वेरावलग्रामे
एकस्मिन् स्वनिर्भरविद्यालये प्रातःगण
प्रार्थनाविवादः प्रसरति। शालायां हिन्दूधर्मस्य
विरोधेन सह भिन्नधर्मीसंगीतस्य प्रार्थनामयं
वातावरणं निर्मितम्। अनेन हिन्दूधर्मस्य
उपेक्षा भवतीति अन्यैः सूच्यते।
सनातनहिन्दू समाजपक्षतः घटनास्थले
(विश्वस्य वृत्तान्तः - सूरतम्) तीव्रविरोधात्मकं प्रदर्शनं प्रारब्धम्।
वलसाड। गुजरातस्य वलसाडजिलायाः कपराडाग्रामान्तिके एकस्य यात्रीवाहि्बसयानस्य खारवासमाजस्य अग्रणी जीतूभाई विशेष- (विश्वस्य वृत्तान्तः - सूरतम्) लक्षाधिकाः छात्राः पंजीकृताः। सोमवासरात्
अनियंत्रितावस्थायां मार्गाच्यूतेन एकस्य यात्रिणः करुणं निधनं संजातम्। अन्ये परिस्थित्यां विमर्शं चालयति स्म। सूरतम्। सूरतनगरं तथा दक्षिणगुजरातस्य एषा परीक्षा भवति। सूरतस्य लाजपोरग्रामे
14 सहयात्रिणः भीषणरुपेण आहताः। सूचनां प्राप्य समीपवर्त्तिपुलिसस्थानकात् वेरावलस्य एबीपीएसएस-शालायाः केषुचित् जनपदेषु ये अपराधिनः शंकास्पदरीत्या मध्यस्थकारागृहे केषांचित् अपराधिनां कृते
उद्धारकाः गतवन्तः। ग्रामीणानां सहयोगेन यात्रिणः रुग्णालयेषु प्रेषिताः। धरमपुरस्थे प्रधानाचार्येण सह परिसंवादः प्राचलत्। कारागृहेषु कालातिपातं कुर्वन्ति, तेषु प्रतिवर्षं बहवः प्रातःकालात् सुरक्षाबलये परीक्षासंचालनं
शासकीयप्राथमिकोपचारकेन्द्रे पीडिताः विश्रामं कुर्वन्ति। अहमदाबादनगरात् 20 जनाः एतादृशदोषपूर्णकार्यं भविष्यति न भवेत् दशम-द्वादशवर्गयोः छात्राः। संप्रति गुजरातप्रदेशे बभूव। महिलापराधिनां कृते पृथक् परीक्षाकेन्द्रं
दुर्भाग्यपूर्णबसयाने नाशिकनगरं यात्राकाले बसचालकस्य अनियन्त्रितावस्था संजाता। इति प्राचार्यः सूचयति। बजरंगसेनायाः माध्यमिक शिक्षामण्डलस्य वर्षान्तलिखितपरीक्षा संचाल्यते। प्रायतः 27 परीक्षार्थिनः दशमकक्षायै
कपराडाग्राम्यपुलिसकेन्द्रात् सर्वविधसहायता दीयते। कार्यकर्त्तारः उपस्थिताः आसन्। प्रचलति। सूरतजिलायां 87 परीक्षाकेन्द्रेषु प्रथमविषयोपरि उत्तराणि लिखितवन्तः।

नर्मदाजिलायां पथप्रान्तनाटके न जनजागृति कार्यक्रमः संचालितः

नाशिकनगरस्य दशसहस्त्रं
कुपिताः कृषकाः महानगरे प्रविष्टाः
(विश्वस्य वृत्तान्तः - सूरतम्)
मुम्बई। महाराष्ट्रस्य विकल्पशिवसेनासर्वकारस्य स्थिरता
(विश्वस्य वृत्तान्तः - सूरतम्) कलतकर, गोरामांडण, झरवणी, भीलवासी, निरामयाः भवेयुः इति राजू जोषी सदलबलं न र्म द ा ज ि ल ा पं च ा य त श ा ख ा य ा ः कृषकाणां समस्यया विचित्रदशां प्राप्नोति। नाशिक जिलायाः
राजपीपला। गुजरातराज्यस्य महिला आमली, गाडितादि क्षेत्रेषु पथप्रान्तनाटकेन विशेषाभिनयं प्रदर्श्य समाजात् अंधश्रद्धा- कार्यक्रमा-धिकारी क्रिष्णाबेन पटेलः, पलाण्डोः उत्पादनं प्रथमवारं मात्राधिकं मन्यते परं राज्यसर्वकारस्य
एवं शिशुकल्याणमन्त्रालयः गान्धीनगरम् आदिवासीजनेषु आरोग्यपरकं जागरुकता- निर्मूलनाय प्रयासं कृतवान् कन्याशिक्षा, राधिका कापसे, जिला-संयोजकः औदासीन्येन कृषकाः उपेक्षिताः। दीर्घमासेभ्यः कृषकाणां
एवं आईसीडीएसशाखा, नर्मदा- कार्यक्रमः संयोजितः। एडस जन टीकासूचीकरणम्, आंगणवाडी- सुदामभाई वसावा, प्रान्तवाहकः सुरेश निवेदनोपरि शिन्देसर्वकारः मौनत्वं धारयति। गतसंध्यायां
जिलापंचायतविभागः इत्यनयोः संयुक्त एवम् दिव्यांगसेवा-संस्थानम् इत्यस्य प्रोत्साहनम्, सगर्भा-सुष्माहार-प्रबन्धनम्, वसावा च मार्गदर्शनं कृतवन्तः। जनजागृति प्रायतः दशसहस्त्रं कुपिताः पलाण्डूकृषाः मुम्बईमहानगरे
उपक्रमे राजपीपलाप्रान्तस्य देदीयापाडा, कलाकारैः पोषणाभियाना-नुसंधानम् परकं शिशुजीवनसुरक्षा, शिशु-आरोग्यं तथा नाट्य-प्रदर्शनं नागरिकैः, विशेषतः प्रविश्य मार्गावरोधनं कृतवन्तः। पलांडोः न्यूनतमविक्रीमूल्यं
गरुडेश्वर, नांदोदाडिग्रामेषु सुकवाल, नाट्य-प्रकरणेन महिला-मातृ-स्थानीया- विभिन्नेषु सामाजिक-प्रयासकर्मसु अनुन्नताः ग्रामीणा-दिवासिनः च एतैः आदौ विचारणीयम् इति आंदोलनरताः सदस्याः निवेदितवन्तः।
मुलकपाडा, झांक, बल, सामोट, शीशा, नवजातशिशवः, कैशोराः च कथं नाट्यरुपान्तरेण ध्यानं आकर्षितम्। सफलः क्रियते स्म। श्वः मुख्यमन्त्रिणा सह औपचारिकी चर्चा भवेत्।
Printer & Published by Murtaza I. Khambhatwala, Owned by Bharti Prakashan and printed at GUJARAT ENTERPRISE, Shop No-42, Basment, Manohar Complex, Nr. Pumping Station, Saiyedpura, Surat-395003 (Gujarat)
and Published at - 405, Shehabi Residency, Gajjar Street, Opp. SMC Health Center, Rudarpura, Surat-395001. (Gujarat) Editor: SHIVRAJ HEMCHANDRA JHA. (Subject to Surat Jurisdiction)

You might also like