You are on page 1of 1

www.svastha.

net

Haṭha Yoga Pradīpikā on Kapālabhāti


Excerpt from:

Hatha Yoga Pradipika: Translation with Notes from


Krishnamacharya
Translated by A. G. Mohan & Dr. Ganesh Mohan
https://www.amazon.com//dp/9811131333/

Chapter II: Verse 35


अथ कपालभात िः ।
भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ ।
कपालभात र्ववख्या ा कफदोषतवशोषणी ॥३५॥
atha kapālabhātiḥ |
bhastrāvallohakārasya recapūrau sasaṁbhramau |
kapālabhātirvikhyātā kaphadoṣaviśoṣaṇī ||35||
Now kapālabhāti [is described].
II.35: Inhaling and exhaling rapidly like the bellows of a blacksmith is called kapālabhāti. It destroys
all diseases caused by kapha.

Prepared for online.svastha.net 1

You might also like