You are on page 1of 3

shrIbhairavAShTakam 2

श्रीभैरवाष्टकम्२

Document Information

Text title : bhairavAShTakam 2

File name : bhairvAShTakam2.itx

Category : aShTaka, shiva

Location : doc_shiva

Author : Gargyamuni

Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com

Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com

Latest update : June 30, 2017

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

August 30, 2023

sanskritdocuments.org
shrIbhairavAShTakam 2

श्रीभैरवाष्टकम्२

॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीगुरवे नमः ॥
॥ श्रीभैरवाय नमः ॥
श्रीभैरवो रुद्रमहेश्वरो यो महामहाकाल अधीश्वरोऽथ ।
यो जीवनाथोऽत्र विराजमानः श्रीभैरवं तं शरणं प्रपद्ये ॥ १॥
पद्मासनासीनमपूर्वरूपं महेन्द्रचर्मोपरि शोभमानम्।
गदाऽब्ज पाशान्वित चक्रचिह्नं श्रीभैरवं तं शरणं प्रपद्ये ॥ २॥
यो रक्तगोरश्च चतुर्भुजश्च पुरः स्थितोद्भासित पानपात्रः ।
भुजङ्गभूयोऽमितविक्रमो यः श्रीभैरवं तं शरणं प्रपद्ये ॥ ३॥
रुद्राक्षमाला कलिकाङ्गरूपं त्रिपुण्ड्रयुक्तं शशिभाल शुभ्रम्।
जटाधरं श्वानवरं महान्तं श्रीभैरवं तं शरणं प्रपद्ये ॥ ४॥
यो देवदेवोऽस्ति परः पवित्रः भुक्तिञ्च मुक्तिं च ददाति नित्यम्।
योऽनन्तरूपः सुखदो जनानां श्रीभैरवं तं शरणं प्रपद्ये ॥ ५॥
यो बिन्दुनाथोऽखिलनादनाथः श्रीभैरवीचक्रपनागनाथः ।
महाद्भूतो भूतपतिः परेशः श्रीभैरवं तं शरणं प्रपद्ये ॥ ६॥
ये योगिनो ध्यानपरा नितान्तं स्वान्तःस्थमीशं जगदीश्वरं वै ।
पश्यन्ति पारं भवसागरस्य श्रीभैरवं तं शरणं प्रपद्ये ॥ ७॥
धर्मध्वजं शङ्कररूपमेकं शरण्यमित्थं भुवनेषु सिद्धम्।
द्विजेन्द्रपूज्यं विमलं त्रिनेत्रं श्रीभैरवं तं शरणं प्रपद्ये ॥ ८॥
भैरवाष्टकमेतद् यः श्रद्धा भक्ति समन्वितः ।

1
श्रीभैरवाष्टकम्२

सायं प्रातः पठेन्नित्यं स यशस्वी सुखी भवेत्॥ ९॥


॥ श्रीगार्ग्यमुनिविरचितं भैरवाष्टकं सम्पूर्णम्॥

Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com

shrIbhairavAShTakam 2
pdf was typeset on August 30, 2023

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like