You are on page 1of 3

Shri Madakhilandadevijambukeshvarastutih

श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः

Document Information

Text title : akhilANDadevIjambukeshvarastutiH

File name : akhilANDadevIjambukeshvarastutiH.itx

Category : devii, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, devI, shiva

Location : doc_devii

Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal

Proofread by : PSA Easwaran psawaswaran at gmail.com

Latest update : November 9, 2018

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

August 30, 2023

sanskritdocuments.org
Shri Madakhilandadevijambukeshvarastutih

श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः

(श्रीजम्बुकेश्वरक्षेत्रे)
अपराधसहस्राणि ह्यपि कुर्वाणे मयि प्रसीदाम्ब ।
अखिलाण्डदेवि करुणावाराशे जम्बुकेशपुण्यतते ॥ १॥
ऊर्ध्वस्थिताभ्यां करपङ्कजाभ्यां
गाङ्गेयपद्मे दधतीमधस्तात्।
वराभये सन्दधतीं कराभ्यां
नमामि देवीमखिलाण्डपूर्वाम्॥ २॥
जम्बूनाथमनोऽम्बुजातदिनराड्बालप्रभासन्ततिं
शम्बूकादिवृषावलिं कृतवतीं पूर्वं कृतार्थामपि ।
कम्बूर्वीधरधारिणीं वपुषि च ग्रीवाकुचव्याजतो
ह्यम्बूर्वीधररूपिणीं हृदि भजे देवीं क्षमासागरीम्॥ ३॥
जम्बूमूलनिवासं कम्बूज्ज्वलगर्वहरणचणकण्ठम्।
अम्बूर्वीधररूपं शम्बूकादेर्वरप्रदं वन्दे ॥ ४॥
इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः सम्पूर्णा ।

Proofread by PSA Easwaran

Shri Madakhilandadevijambukeshvarastutih
pdf was typeset on August 30, 2023

Please send corrections to sanskrit@cheerful.com

1
श्रीमदखिलाण्डदेवीजम्बुकेश्वरस्तुतिः

2 sanskritdocuments.org

You might also like